४. पाचित्तियकण्डं (भिक्खुनीविभङ्गवण्णना)
१. लसुणवग्गवण्णना
७९३-७९७. पाचित्तियेसु लसुणवग्गस्स पठमे जातिं सरतीति जातिस्सरो। सभावेनेवाति सूपसम्पाकादिं विनाव। बदरसाळवं नाम बदरफलानि सुक्खापेत्वा चुण्णेत्वा कत्तब्बा खादनीयविकति। सेसमेत्थ उत्तानमेव। आमकलसुणञ्चेव अज्झोहरणञ्चाति इमानि पनेत्थ द्वे अङ्गानि।
७९८-८०२. दुतियततियचतुत्थानि उत्तानत्थानेव।
८१२. पञ्चमे द्विन्नं पब्बानं उपरीति एत्थ द्विन्नं अङ्गुलीनं सह पवेसने एकेकाय अङ्गुलिया एकेकं पब्बं कत्वा द्विन्नं पब्बानं उपरि। एकङ्गुलिपवेसने द्विन्नं पब्बानं उपरि न वट्टतीति वेदितब्बम्। महापच्चरियम्पि अयमेव नयो दस्सितो। उदकसुद्धिपच्चयेन पन सतिपि फस्ससादियने यथावुत्तपरिच्छेदे अनापत्ति।
८१५-८१७. छट्ठे आसुम्भित्वाति पातेत्वा। दधिमत्थूति दधिमण्डं दधिम्हि पसन्नोदकम्। भुञ्जन्तस्स भिक्खुनो हत्थपासे ठानं, पानीयस्स वा विधूपनस्स वा गहणन्ति इमानि पनेत्थ द्वे अङ्गानि।
८२२. सत्तमे ‘‘पटिग्गण्हाति, आपत्ति दुक्कटस्सा’’ति इदं पुब्बपयोगदुक्कटस्स निदस्सनमत्तन्ति आह ‘‘न केवलं पटिग्गहणेयेव होती’’तिआदि। पमाणन्ति पाचित्तियापत्तिया पमाणम्। इमेहियेव द्वीहि पाचित्तियं होति, नाञ्ञेहि भज्जनादीहीति अत्थो। वुत्तमेवत्थं वित्थारतो दस्सेतुं ‘‘तस्मा’’तिआदिमाह। तं पुब्बापरविरुद्धन्ति पुनपि वुत्तन्ति वुत्तवादं सन्धायाह। अञ्ञाय विञ्ञत्तिया लद्धम्पि हि अनाणत्तिया विञ्ञत्तिया इमिस्सा अविञ्ञत्तिया लद्धपक्खं भजति, तस्मा हेट्ठा अविञ्ञत्तिया लद्धे करणकारापनेसु विसेसं अवत्वा इध विसेसवचनं पुब्बापरविरुद्धम्। यदि चेत्थ करणे पाचित्तियं, कारापनेपि पाचित्तियेनेव भवितब्बम्। अथ कारापने दुक्कटं, करणेपि दुक्कटेनेव भवितब्बम्। न हि करणे वा कारापने वा विसेसो अत्थि, तस्मा अञ्ञाय विञ्ञत्तिया लद्धं सयं भज्जनादीनि कत्वापि कारापेत्वापि भुञ्जन्तिया दुक्कटमेवाति इदमेत्थ सन्निट्ठानम्। अविसेसेन वुत्तन्ति करणकारापनानं सामञ्ञतो वुत्तम्। सेसमेत्थ उत्तानमेव। सत्तन्नं धञ्ञानं अञ्ञतरस्स विञ्ञापनं वा विञ्ञापापनं वा, पटिलाभो, भज्जनादीनि कत्वा वा कारेत्वा वा अज्झोहरणन्ति इमानि पनेत्थ तीणि अङ्गानि।
८२४. अट्ठमे निब्बिट्ठोति पतिट्ठापितो। केणीति रञ्ञो दातब्बस्स आयस्सेतं अधिवचनम्। ठानन्तरन्ति गामजनपदादिठानन्तरम्। सेसमेत्थ उत्तानमेव। उच्चारादिभावो, अनवलोकनं, वळञ्जनट्ठानं, तिरोकुट्टपाकारता, छड्डनं वा छड्डापनं वाति इमानि पनेत्थ पञ्च अङ्गानि।
८३०. नवमे सब्बेसन्ति भिक्खुस्स भिक्खुनिया च। इध खेत्तपालका आरामादिगोपका च सामिका एव।
८३६. दसमे एकपयोगेनाति एकदिसावलोकनपयोगेन। तेसंयेवाति येसं नच्चं पस्सति। किञ्चापि सयं नच्चनादीसु पाचित्तियं पाळियं न वुत्तं, तथापि अट्ठकथापमाणेन गहेतब्बन्ति दस्सेतुं ‘‘सब्बअट्ठकथासु वुत्त’’न्ति आह। ‘‘आरामे ठत्वाति न केवलं ठत्वा, ततो ततो गन्त्वापि सब्बिरियापथेहि लभति, ‘आरामे ठिता’ति पन आरामपरियापन्नभावदस्सनत्थं वुत्तम्। इतरथा निसिन्नापि न लभेय्या’’ति तीसुपि गण्ठिपदेसु वुत्तम्। सेसमेत्थ उत्तानमेव। नच्चादीनं अञ्ञतरता, अञ्ञत्र अनुञ्ञातकारणा गमनं, दस्सनं वा सवनं वाति इमानि पनेत्थ तीणि अङ्गानि।
लसुणवग्गवण्णना निट्ठिता।
२. अन्धकारवग्गवण्णना
८४१. अन्धकारवग्गस्स पठमे दाने वा पूजाय वाति दाननिमित्तं वा पूजानिमित्तं वा। मन्तेतीति कथेति। रत्तन्धकारता, पुरिसस्स हत्थपासे ठानं वा सल्लपनं वा, सहायाभावो, रहोपेक्खताति इमानि पनेत्थ चत्तारि अङ्गानि।
८४२-८४६. दुतियततियचतुत्थानि उत्तानत्थानेव।
८५६-८५७. पञ्चमे अनोवस्सकं अतिक्कामेन्तियाति छन्नस्स अन्तो निसीदित्वा पक्कमन्तिं सन्धाय वुत्तम्। ‘‘उपचारो द्वादसहत्थो’’ति वदन्ति। पल्लङ्कस्स अनोकासेति ऊरुबद्धासनस्स अनोकासे अप्पहोन्ते। पुरेभत्तता, अन्तरघरे निसज्जा, आसनस्स पल्लङ्कोकासता, अञ्ञत्र अनुञ्ञातकारणा अनापुच्छनं, वुत्तपरिच्छेदातिक्कमोति इमानि पनेत्थ पञ्च अङ्गानि।
८५९-८६४. छट्ठसत्तमादीनि उत्तानत्थानेव।
अन्धकारवग्गवण्णना निट्ठिता।
३. नग्गवग्गवण्णना
८८३-८८७. नग्गवग्गस्स पठमदुतियानि उत्तानत्थानेव।
८९३. ततिये विसिब्बेत्वाति दुस्सिब्बितं पुन सिब्बनत्थाय विसिब्बेत्वा विजटेत्वा। अञ्ञत्र चतूहपञ्चाहाति विसिब्बितदिवसतो पञ्च दिवसे अतिक्कमित्वा। निवासनपावुरणूपगचीवरता, उपसम्पन्नाय सन्तकता, सिब्बनत्थाय विसिब्बनं वा विसिब्बापनं वा, अञ्ञत्र अनुञ्ञातकारणा पञ्चाहातिक्कमो, धुरनिक्खेपोति इमानि पनेत्थ पञ्च अङ्गानि।
८९८. चतुत्थे पञ्चन्नं चीवरानन्ति तिचीवरं उदकसाटिका सङ्कच्चिकाति इमेसं पञ्चन्नं चीवरानम्। पञ्चन्नं चीवरानं अञ्ञतरता, पञ्चाहातिक्कमो, अनुञ्ञातकारणाभावो, अपरिवत्तनन्ति इमानि पनेत्थ चत्तारि अङ्गानि।
९०२. पञ्चमं उत्तानत्थमेव।
९०७. छट्ठे चीवरलाभन्ति लभितब्बचीवरम्। विकप्पनुपगपच्छिमता, सङ्घस्स परिणतभावो, विना आनिसंसदस्सनेन अन्तरायकरणन्ति इमानि पनेत्थ तीणि अङ्गानि।
९११. सत्तमं उत्तानत्थमेव।
९१६. अट्ठमे कुम्भथूणं नाम कुम्भसद्दो, तेन चरन्ति कीळन्ति, तं वा सिप्पं एतेसन्ति कुम्भथूणिका। तेनाह ‘‘घटकेन कीळनका’’ति। दीघनिकायट्ठकथायं (दी॰ नि॰ अट्ठ॰ १.१३) पन ‘‘कुम्भथूणं नाम चतुरस्सअम्बणकताळ’’न्ति वुत्तम्। चतुरस्सअम्बणकताळं नाम रुक्खसारदन्तादीसु येन केनचि चतुरस्सअम्बणं कत्वा चतूसु पस्सेसु चम्मेन ओनन्धित्वा कतवादितभण्डम्। बिम्बिसकन्तिपि तस्सेव वेवचनं, तं वादेन्ति, तं वा सिप्पं एतेसन्ति कुम्भथूणिका। तेनाह ‘‘बिम्बिसकवादकातिपि वदन्ती’’ति। समणचीवरता, ठपेत्वा सहधम्मिके मातापितरो च अञ्ञेसं दानं, अतावकालिकताति इमानि पनेत्थ तीणि अङ्गानि।
९२०. नवमं उत्तानत्थमेव।
९२७. दसमे धम्मिकं कथिनुद्धारन्ति सब्बासं भिक्खुनीनं अकालचीवरं दातुकामेन उपासकेन यत्तको अत्थारमूलको आनिसंसो, ततो अधिकं वा समकं वा दत्वा याचितकेन समग्गेन भिक्खुनिसङ्घेन यं कथिनं ञत्तिदुतियेन कम्मेन अन्तरा उद्धरीयति, तस्स सो उद्धारो धम्मिकोति वुच्चति, एवरूपं कथिनुद्धारन्ति अत्थो। सेसं उत्तानत्थमेव।
नग्गवग्गवण्णना निट्ठिता।
९३२. तुवट्टवग्गे सब्बं उत्तानमेव।
५. चित्तागारवग्गवण्णना
९७८. चित्तागारवग्गस्स पठमे कीळनउपवनन्ति अन्तोनगरे ठितं सन्धाय वुत्तं, कीळनुय्यानन्ति बहिनगरे ठितं सन्धाय। पाटेक्का आपत्तियोति गीवाय परिवट्टनप्पयोगगणनाय आपत्तियो, न उम्मीलनगणनाय। ‘‘अज्झारामे राजागारादीनि करोन्ति , तानि पस्सन्तिया अनापत्ती’’ति वचनतो ‘‘अन्तोआरामे तत्थ तत्थ गन्त्वा नच्चादीनि पस्सितुं लभती’’तिपि सिद्धम्।
९८२. दुतियादीनि उत्तानत्थानेव।
१०१५. नवमे हत्थिआदीसु सिप्प-सद्दो पच्चेकं योजेतब्बो, तथा आथब्बणादीसु मन्त-सद्दो। तत्थ आथब्बणमन्तो नाम आथब्बणवेदविहितो परूपघातकरो मन्तो, खीलनमन्तो नाम दारुसारखीलं मन्तेत्वा पथवियं पवेसेत्वा मारणमन्तो, अगदप्पयोगो विसयोजनम्। नागमण्डलन्ति सप्पानं पवेसनिवारणत्थं मण्डलबद्धमन्तो।
१०१८. दसमं उत्तानत्थमेव।
चित्तागारवग्गवण्णना निट्ठिता।
१०२१. आरामवग्गे सब्बं उत्तानत्थमेव।
१०६७. गब्भिनिवग्गेपि सब्बं सुविञ्ञेय्यमेव।
८. कुमारिभूतवग्गवण्णना
१११९. कुमारिभूतवग्गस्स पठमे सब्बपठमा द्वे महासिक्खमानाति गब्भिनिवग्गे सब्बपठमं वुत्ता द्वे सिक्खमाना। सिक्खमाना इच्चेव वत्तब्बाति सम्मुतिकम्मादीसु एवं वत्तब्बा। गिहिगताति वा कुमारिभूताति वा न वत्तब्बाति सचे वदन्ति, कम्मं कुप्पतीति अधिप्पायो। इतो परं नवमपरियोसानं उत्तानत्थमेव।
११६३. दसमे अपुब्बसमुट्ठानसीसन्ति पठमपाराजिकसमुट्ठानादीसु तेरससु समुट्ठानेसु अननुञ्ञातसमुट्ठानं सन्धाय वुत्तम्। तञ्हि इतो पुब्बे तादिसस्स समुट्ठानसीसस्स अनागतत्ता ‘‘अपुब्बसमुट्ठानसीस’’न्ति वुत्तम्।
११६६. एकादसमादीनि उत्तानत्थानेव।
कुमारिभूतवग्गवण्णना निट्ठिता।
९. छत्तुपाहनवग्गवण्णना
१२१४. छत्तुपाहनवग्गस्स एकादसमे उपचारं सन्धायाति समन्ता द्वादसहत्थुपचारं सन्धाय। सेसं सब्बत्थ उत्तानमेव।
छत्तुपाहनवग्गवण्णना निट्ठिता।
गिरग्गसमज्जादीनि अचित्तकानि लोकवज्जानीति वुत्तत्ता नच्चन्ति वा वण्णकन्ति वा अजानित्वाव पस्सन्तिया वा नहायन्तिया वा आपत्तिसम्भवतो वत्थुअजाननचित्तेन अचित्तकानि, नच्चन्ति वा वण्णकन्ति वा जानित्वा पस्सन्तिया वा नहायन्तिया वा अकुसलेनेव आपज्जनतो लोकवज्जानीति वेदितब्बानि। चोरीवुट्ठापनादीनि चोरीतिआदिना वत्थुं जानित्वा करणे एव आपत्तिसम्भवतो सचित्तकानि, उपसम्पदादीनं एकन्तअकुसलचित्तेनेव अकत्तब्बत्ता पण्णत्तिवज्जानि। ‘‘इध सचित्तकाचित्तकता पण्णत्तिजाननाजाननताय अग्गहेत्वा वत्थुजाननाजाननताय गहेतब्बा’’ति तीसुपि गण्ठिपदेसु वुत्तम्। सेसमेत्थ उत्तानत्थमेव।
भिक्खुनीविभङ्गे खुद्दकवण्णना निट्ठिता।
पाचित्तियकण्डं निट्ठितम्।