०३. समुच्चयक्खन्धकम्

३. समुच्चयक्खन्धकम्

सुक्कविस्सट्ठिकथावण्णना

९७. समुच्चयक्खन्धके वुत्तनयेन वत्तं समादातब्बन्ति पारिवासिकक्खन्धकवण्णनायं वुत्तनयेन द्वीहि पदेहि एकेन वा समादातब्बम्। वेदियामीति चित्तेन सम्पटिच्छित्वा सुखं अनुभवामि, न तप्पच्चया अहं दुक्खितोति अधिप्पायो। वुत्तनयेनेव सङ्घमज्झे निक्खिपितब्बन्ति पारिवासिकक्खन्धके वुत्तनयेन ‘‘मानत्तं निक्खिपामि, वत्तं निक्खिपामी’’ति इमेहि द्वीहि एकेन वा निक्खिपितब्बम्। तस्स आरोचेत्वा निक्खिपितब्बन्ति अनारोचनेन वत्तभेददुक्कटपरिमोचनत्थं वुत्तम्। द्वे लेड्डुपाते अतिक्कमित्वाति भिक्खूनं सज्झायनसद्दसवनूपचारविजहनत्थं वुत्तं, महामग्गतो ओक्कम्माति मग्गप्पटिपन्नभिक्खूनं उपचारविजहनत्थं, गुम्बेन वा वतिया वा पटिच्छन्नट्ठानेति दस्सनूपचारविजहनत्थम्। अनिक्खित्तवत्तेन अन्तोउपचारगतानं सब्बेसम्पि आरोचेतब्बत्ता ‘‘अयं निक्खित्तवत्तस्स परिहारो’’ति वुत्तम्। तत्थ निक्खित्तवत्तस्साति वत्तं निक्खिपित्वा परिवसन्तस्साति अत्थो। अयं पनेत्थ थेरस्स अधिप्पायो – वत्तं निक्खिपित्वा परिवसन्तस्स उपचारगतानं सब्बेसं आरोचनकिच्चं नत्थि, दिट्ठरूपानं सुतसद्दानं आरोचेतब्बं, अदिट्ठअसुतानम्पि अन्तोद्वादसहत्थगतानं आरोचेतब्बम्। इदं वत्तं निक्खिपित्वा परिवसन्तस्स लक्खणन्ति।

परिवासकथावण्णना

१०२. ‘‘सतियेव अन्तराये अन्तरायिकसञ्ञी छादेति, अच्छन्ना होति। अन्तरायिकस्स पन अनन्तरायिकसञ्ञाय छादयतो अच्छन्नावा’’तिपि पाठो। अवेरीति हितकामो। उद्धस्ते अरुणेति उट्ठिते अरुणे। सुद्धस्स सन्तिकेति सभागसङ्घादिसेसं अनापन्नस्स सन्तिके। वत्थुन्ति असुचिमोचनादिवीतिक्कमम्।
सुक्कविस्सट्ठीति वत्थु चेव गोत्तञ्चाति सुक्कविस्सट्ठीति इदं असुचिमोचनलक्खणस्स वीतिक्कमस्स पकासनतो वत्थु चेव होति, सजातियसाधारणविजातियविनिवत्तसभावाय सुक्कविस्सट्ठिया एव पकासनतो गोत्तञ्च होतीति अत्थो। गं तायतीति हि गोत्तम्। सङ्घादिसेसोति नामञ्चेव आपत्ति चाति सङ्घादिसेसोति तेन तेन वीतिक्कमेन आपन्नस्स आपत्तिनिकायस्स नामप्पकासनतो नामञ्चेव होति आपत्तिसभागत्ता आपत्ति च।
तदनुरूपं कम्मवाचं कत्वा मानत्तं दातब्बन्ति –
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहपटिच्छन्नं, सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहपटिच्छन्नाय एकाहपरिवासं याचि। सङ्घो इत्थन्नामस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहपटिच्छन्नाय एकाहपरिवासं अदासि। सो परिवुत्थपरिवासो। अयं इत्थन्नामो भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं, सो सङ्घं तासं आपत्तीनं सञ्चेतनिकानं सुक्कविस्सट्ठीनं पटिच्छन्नाय च अप्पटिच्छन्नाय च छारत्तं मानत्तं याचति। यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो द्विन्नं आपत्तीनं सञ्चेतनिकानं सुक्कविस्सट्ठीनं पटिच्छन्नाय च अप्पटिच्छन्नाय च छारत्तं मानत्तं ददेय्य, एसा ञत्ति।
सुणातु मे, भन्ते…पे॰… सो परिवुत्थपरिवासो। अयं इत्थन्नामो भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं, सो सङ्घं तासं…पे॰… याचति। सङ्घो इत्थन्नामस्स भिक्खुनो द्विन्नं आपत्तीनं सञ्चेतनिकानं सुक्कविस्सट्ठीनं पटिच्छन्नाय च अप्पटिच्छन्नाय च छारत्तं मानत्तं देति। यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो द्विन्नं आपत्तीनं सञ्चेतनिकानं सुक्कविस्सट्ठीनं पटिच्छन्नाय च अप्पटिच्छन्नाय च छारत्तं मानत्तस्स दानं, सो तुण्हस्स। यस्स नक्खमति, सो भासेय्य।
दुतियम्पि एतमत्थं वदामि…पे॰… ततियम्पि एतमत्थं वदामि…पे॰…
दिन्नं सङ्घेन इत्थन्नामस्स भिक्खुनो द्विन्नं आपत्तीनं सञ्चेतनिकानं सुक्कविस्सट्ठीनं पटिच्छन्नाय च अप्पटिच्छन्नाय च छारत्तं मानत्तं, खमति सङ्घस्स, तस्मा तुण्ही। एवमेतं धारयामीति –
एवं कम्मवाचं कत्वा मानत्तं दातब्बम्। चिण्णमानत्तस्स च इमिनाव नयेन कम्मवाचं योजेत्वा अब्भानं कातब्बम्।
अञ्ञस्मिन्ति सुद्धन्तपरिवासवसेन आपत्तिवुट्ठानतो अञ्ञस्मिम्। दससतं आपत्तियो रत्तिसतं छादयित्वाति योजेतब्बम्।
परिवासकथावण्णना निट्ठिता।
अत्तनो सीमं सोधेत्वा विहारसीमायाति विहारे बद्धसीममेव सन्धाय वुत्तम्। विहारूपचारतोपि द्वे लेड्डुपाता अतिक्कमितब्बाति भिक्खुविहारं सन्धाय वदति गामूपचारातिक्कमेनेव भिक्खुनीविहारूपचारातिक्कमस्स सिद्धत्ता। विहारस्स चाति भिक्खुविहारस्स। गामस्साति न वुत्तन्ति गामस्स उपचारं मुञ्चितुं वट्टतीति न वुत्तं, तस्मा गामूपचारेपि वट्टतीति अधिप्पायो।
तत्थेव ठानं पच्चासीसन्तीति भिक्खूनं ठानं पच्चासीसन्ति। परिवासवत्तादीनन्ति परिवासनिस्सयपटिप्पस्सद्धिआदीनम्। युत्ततरं दिस्सतीति इमिना अनिक्खित्तवत्तभिक्खुना विय भिक्खुनियापि अन्तोउपचारसीमगतानंयेव आरोचेतब्बं, न गामे ठितानम्पि गन्त्वा आरोचेतब्बन्ति दीपेति। तस्मिं गामेति यस्मिं गामे भिक्खुनुपस्सयो होति, तस्मिं गामे। बहि उपचारसीमाय ठत्वाति उपचारसीमतो बहि ठत्वा। सम्मन्नित्वा दातब्बाति एत्थ सम्मन्नित्वा दिन्नाय सहवासेपि रत्तिच्छेदो न होति।

पटिच्छन्नपरिवासकथावण्णना

१०८. विसुं मानत्तं चरितब्बन्ति मूलायपटिकस्सनं अकत्वा विसुं कम्मवाचाय मानत्तं गहेत्वा चरितब्बम्।
सुक्कविस्सट्ठिकथावण्णना निट्ठिता।

अग्घसमोधानपरिवासकथावण्णना

१३४. एकापत्तिमूलकन्ति ‘‘एका आपत्ति एकाहप्पटिच्छन्ना, एका आपत्ति द्वीहप्पटिच्छन्ना’’तिआदिना वुत्तनयं सन्धाय वदति। आपत्तिवड्ढनकन्ति ‘‘एका आपत्ति एकाहप्पटिच्छन्ना, द्वे आपत्तियो द्वीहप्पटिच्छन्ना’’तिआदिना वुत्तं आपत्तिवड्ढनकनयं सन्धाय।

द्वेभिक्खुवारएकादसकादिकथावण्णना

१८१. थुल्लच्चयादीहि मिस्सकन्ति एकवत्थुम्हि पुब्बभागे आपन्नथुल्लच्चयदुक्कटेहि मिस्सकम्। मक्खधम्मो नाम छादेतुकामता।
१८२. सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पीतिआदि जातिवसेनेकवचनं, भावनपुंसकनिद्देसो वा। सेसमेत्थ पाळितो अट्ठकथातो च सुविञ्ञेय्यमेव।
समुच्चयक्खन्धकवण्णना निट्ठिता।