०२. सङ्घादिसेसकण्डं (भिक्खुनीविभङ्गवण्णना)

२. सङ्घादिसेसकण्डं (भिक्खुनीविभङ्गवण्णना)

१. पठमसङ्घादिसेससिक्खापदवण्णना

६७९. सङ्घादिसेसकण्डस्स पठमसिक्खापदे द्वीसु जनेसूति अड्डकारकेसु द्वीसु जनेसु। यो कोचीति तेसुयेव द्वीसु यो कोचि, अञ्ञो वा तेहि आणत्तो। दुतियस्स आरोचेतीति एत्थापि द्वीसु जनेसु यस्स कस्सचि दुतियस्स कथं यो कोचि आरोचेतीति एवमत्थो गहेतब्बोति आह ‘‘दुतियस्स आरोचेतीति एत्थापि एसेव नयो’’ति। गतिगतन्ति चिरकालपवत्तम्।
आपत्तीति आपज्जनम्। सह वत्थुज्झाचाराति वत्थुवीतिक्कमेन सह। सहयोगे करणवचनप्पसङ्गे इदं निस्सक्कवचनम्। यन्ति यं धम्मम्। निस्सारेतीति आपन्नं भिक्खुनिसङ्घम्हा निस्सारेति। हेतुम्हि चायं कत्तुवोहारो। निस्सारणहेतुभूतो हि धम्मो निस्सारणीयोति वुत्तो। गीवायेव होति, न पाराजिकं अनाणत्तिया गहितत्ता। यथा दासदासीवापीआदीनि सम्पटिच्छितुं न वट्टति, एवं तेसं अत्थाय अड्डकरणम्पि न वट्टतीति आह ‘‘अयं अकप्पियअड्डो नाम, न वट्टती’’ति।
एत्थ च सचे अधिकरणट्ठानं गन्त्वा ‘‘अम्हाकं एसो दासो, दासी, वापी, खेत्तं, आरामो, आरामवत्थु, गावो, अजा, कुक्कुटा’’तिआदिना वोहरति, अकप्पियम्। ‘‘अयं अम्हाकं आरामिको, अयं वापी इत्थन्नामेन सङ्घस्स भण्डधोवनत्थाय दिन्ना, इतो खेत्ततो आरामतो उप्पज्जनकचतुपच्चया इतो गावितो महिंसितो अजातो उप्पज्जनकगोरसा इत्थन्नामेन सङ्घस्स दिन्नाति पुच्छिते वा अपुच्छिते वा वत्तुं वट्टती’’ति वदन्ति। सेसमेत्थ उत्तानमेव। अनाकड्ढिताय अड्डकरणं, अड्डपरियोसानन्ति इमानि पनेत्थ द्वे अङ्गानि।
पठमसङ्घादिसेससिक्खापदवण्णना निट्ठिता।

२. दुतियसङ्घादिसेससिक्खापदवण्णना

६८३. दुतिये मल्लगणभटिपुत्तगणादिकन्तिआदीसु मल्लगणो नाम नारायनभत्तिको तत्थ तत्थ पानीयट्ठपनपोक्खरणीखणनादिपुञ्ञकम्मकारको गणो, भटिपुत्तगणो नाम कुमारभत्तिकगणो। धम्मगणोति सासनभत्तिगणो अनेकप्पकारपुञ्ञकम्मकारकगणो वुच्चति। गन्धिकसेणीति अनेकप्पकारसुगन्धिविकतिकारको गणो। दुस्सिकसेणीति पेसकारकगणो। कप्पगतिकन्ति कप्पियभावं गतम्।
वुट्ठापेन्तियाति उपसम्पादेन्तिया। ‘‘चोरिं वुत्तनयेन अनापुच्छा पब्बाजेन्तिया दुक्कट’’न्ति वदन्ति। पण्णत्तिं अजानन्ता अरियापि वुट्ठापेन्तीति वा कम्मवाचापरियोसाने आपत्तिक्खणे विपाकाब्याकतसमङ्गितावसेन वा ‘‘तिचित्त’’न्ति वुत्तन्ति वेदितब्बम्। सेसमेत्थ उत्तानमेव। चोरिता, चोरिसञ्ञा, अञ्ञत्र अनुञ्ञातकारणा वुट्ठापनन्ति इमानि पनेत्थ तीणि अङ्गानि।
दुतियसङ्घादिसेससिक्खापदवण्णना निट्ठिता।

३. ततियसङ्घादिसेससिक्खापदवण्णना

६९२. ततिये परिक्खेपं अतिक्कामेन्तियाति सकगामतो अञ्ञस्स गामस्स परिक्खेपं अतिक्कामेन्तिया। ‘‘गामन्तरं गच्छेय्या’’ति हि वचनतो अञ्ञस्स गामस्स परिक्खेपं अतिक्कामेन्तिया एव आपत्ति, न सकगामस्स। अञ्ञो हि गामो गामन्तरम्। अपरिक्खित्तस्स गामस्स उपचारन्ति एत्थ उपचार-सद्देन घरूपचारतो पठमलेड्डुपातसङ्खातं परिक्खेपारहट्ठानं गहितं, न ततो दुतियलेड्डुपातसङ्खातो उपचारोति आह ‘‘परिक्खेपारहट्ठान’’न्ति। तेनेव पाळियं ‘‘उपचारं अतिक्कामेन्तिया’’ति वुत्तम्। अञ्ञथा यथा विकालगामप्पविसनसिक्खापदे ‘‘परिक्खित्तस्स गामस्स परिक्खेपं अतिक्कमन्तस्स, अपरिक्खित्तस्स गामस्स उपचारं ओक्कमन्तस्सा’’ति (पाचि॰ ५१३) वुत्तं, एवमिधापि ‘‘परिक्खित्तस्स गामस्स परिक्खेपं अतिक्कामेन्तिया अपरिक्खित्तस्स गामस्स उपचारं ओक्कमन्तिया’’ति वदेय्य। सङ्खेपतो वुत्तमत्थं विभजित्वा दस्सेन्तो ‘‘अपिचेत्था’’तिआदिमाह। विहारस्स चतुगामसाधारणत्ताति इमिना ‘‘विहारतो एकं गामं गन्तुं वट्टती’’ति एत्थ कारणमाह। विहारस्स चतुगामसाधारणत्तायेव हि चतूसु गामेसु यंकिञ्चि एकं गामं गन्तुं वट्टति।
यत्थाति यस्सं नदियम्। ‘‘पठमं पादं उत्तारेन्तिया आपत्ति थुल्लच्चयस्स, दुतियं पादं उत्तारेन्तिया आपत्ति सङ्घादिसेसस्सा’’ति वचनतो नदिं ओतरित्वा पदसा उत्तरन्तिया एव आपत्तीति आह ‘‘सेतुना गच्छति, अनापत्ती’’तिआदि। परतीरमेव अक्कमन्तिया अनापत्तीति नदिं अनोतरित्वा याननावादीसु अञ्ञतरेन गन्त्वा परतीरमेव अक्कमन्तिया अनापत्ति। उभयतीरेसु विचरन्ति, वट्टतीति इदं असतिपि नदीपारगमने उपरि वक्खमानस्स विनिच्छयस्स फलमत्तदस्सनत्थं वुत्तन्ति वेदितब्बम्। ओरिमतीरमेव आगच्छति, आपत्तीति परतीरं गन्तुकामताय ओतिण्णत्ता वुत्तम्। तमेव तीरन्ति तमेव ओरिमतीरम्। अनापत्तीति परतीरं गन्तुकामताय अभावतो अनापत्ति।
तादिसे अरञ्ञेति ‘‘बहिइन्दखीला सब्बमेतं अरञ्ञ’’न्ति (विभ॰ ५२९) एवं वुत्तलक्खणे अरञ्ञे। अथ तादिसस्सेव अरञ्ञस्स गहितभावो कथं विञ्ञायतीति आह ‘‘तेनेवा’’तिआदि। इमिना हि अट्ठकथावचनेन ईदिसेपि गामसमीपे दस्सनूपचारे विजहिते सतिपि सवनूपचारे आपत्ति होतीति विञ्ञायति। मग्गमूळ्हा उच्चासद्दं करोन्तीति आह ‘‘मग्गमूळ्हसद्देन विया’’ति। सद्दायन्तियाति सद्दं करोन्तिया। पुरिमायोति पुरेतरं गच्छन्तियो। अञ्ञं मग्गं गण्हातीति मग्गमूळ्हत्ता, न ओहातुं, तस्मा द्विन्नम्पि अनापत्ति। सेसमेत्थ उत्तानमेव। अनन्तरायेन एकभावो, गामन्तरगमनादीसु अञ्ञतरतापज्जनं, आपदाय अभावोति इमानि पनेत्थ तीणि अङ्गानि।
ततियसङ्घादिसेससिक्खापदवण्णना निट्ठिता।

४. चतुत्थसङ्घादिसेससिक्खापदवण्णना

६९४. चतुत्थे कारकगणस्साति उक्खेपनीयकम्मकारकगणस्स। तेचत्तालीसप्पभेदं वत्तं खन्धके आवि भविस्सति। नेत्थारवत्तेति नित्थरणहेतुम्हि वत्ते। सेसं उत्तानमेव। धम्मेन कम्मेन उक्खित्तता, अञ्ञत्र अनुञ्ञातकारणा ओसारणन्ति इमानि पनेत्थ द्वे अङ्गानि।
चतुत्थसङ्घादिसेससिक्खापदवण्णना निट्ठिता।

५. पञ्चमसङ्घादिसेससिक्खापदवण्णना

७०१. पञ्चमे एतं न वुत्तन्ति ‘‘भिक्खुनिया अवस्सुतभावो दट्ठब्बो’’ति एतं नियमनं न वुत्तम्। तन्ति तं नियमेत्वा अवचनम्। पाळिया समेतीति ‘‘एकतो अवस्सुते’’ति अविसेसेत्वा वुत्तपाळिया ‘‘अनवस्सुतोति जानन्ती पटिग्गण्हाती’’ति इमाय च पाळिया समेति। यदि हि पुग्गलस्स अवस्सुतभावो नप्पमाणं, किं ‘‘अनवस्सुतोति जानन्ती’’ति इमिना वचनेन, ‘‘अनापत्ति उभतोअनवस्सुता होन्ति, अनवस्सुता पटिग्गण्हाती’’ति एत्तकमेव वत्तब्बं सिया। ‘‘उभतोअनवस्सुता होन्ति, अनवस्सुतोति जानन्ती पटिग्गण्हाती’’ति इमस्स च अनापत्तिवारस्स अयमत्थो। उभो चे अनवस्सुता, सब्बथापि अनापत्ति। अथ भिक्खुनी अनवस्सुता समाना अवस्सुतम्पि ‘‘अनवस्सुतो’’ति सञ्ञाय तस्स हत्थतो पटिग्गण्हाति, एवम्पि अनापत्ति। अथ सयं अनवस्सुतापि अञ्ञं अनवस्सुतं वा अवस्सुतं वा ‘‘अवस्सुतो’’ति जानाति, दुक्कटमेव। वुत्तञ्हेतं अनन्तरसिक्खापदे ‘‘किस्स त्वं अय्ये न पटिग्गण्हासीति। अवस्सुता अय्येति। त्वं पन अय्ये अवस्सुताति। नाहं अय्ये अवस्सुता’’ति। सेसमेत्थ उत्तानमेव। उदकदन्तपोनतो अञ्ञं अज्झोहरणीयं, उभतोअवस्सुतता, सहत्था गहणं, अज्झोहरणन्ति इमानि पनेत्थ चत्तारि अङ्गानि।
पञ्चमसङ्घादिसेससिक्खापदवण्णना निट्ठिता।

६. छट्ठसङ्घादिसेससिक्खापदवण्णना

७०५. छट्ठे परिवारगाथाय अयमत्थो। न देति न पटिग्गण्हातीति (परि॰ अट्ठ॰ ४८१) न उय्योजिका देति, नापि उय्योजिता तस्सा हत्थतो गण्हाति । पटिग्गहो तेन न विज्जतीति तेनेव कारणेन उय्योजिकाय हत्थतो उय्योजिताय पटिग्गहो न विज्जति। आपज्जति गरुकन्ति एवं सन्तेपि अवस्सुतस्स हत्थतो पिण्डग्गहणे उय्योजेन्ती सङ्घादिसेसापत्तिं आपज्जति। तञ्च परिभोगपच्चयाति तञ्च पन आपत्तिं आपज्जमाना तस्सा उय्योजिताय परिभोगपच्चया आपज्जति। तस्सा हि भोजनपरियोसाने उय्योजिकाय सङ्घादिसेसो होति। सेसमेत्थ उत्तानमेव। मनुस्सपुरिसता, अञ्ञत्र अनुञ्ञातकारणा खादनीयं भोजनीयं गहेत्वा भुञ्जाति उय्योजना, तेन वचनेन गहेत्वा इतरिस्सा भोजनपरियोसानन्ति इमानि पनेत्थ तीणि अङ्गानि।
छट्ठसङ्घादिसेससिक्खापदवण्णना निट्ठिता।

७. सत्तमसङ्घादिसेससिक्खापदवण्णना

७०९. सत्तमे किन्नुमाव समणियोति किं नु इमा एव समणियो। तासाहन्ति तासं अहम्। सेसं उत्तानमेव।
सत्तमसङ्घादिसेससिक्खापदवण्णना निट्ठिता।
७१५. अट्ठमं उत्तानत्थमेव।

९. नवमसङ्घादिसेससिक्खापदवण्णना

७२१. नवमे वज्जप्पटिच्छादिकाति खुद्दानुखुद्दकवज्जस्स पटिच्छादिका। समनुभासनकम्मकाले चेत्थ द्वे तिस्सो एकतो समनुभासितब्बा।
नवमसङ्घादिसेससिक्खापदवण्णना निट्ठिता।
७२७. दसमं उत्तानत्थमेव।
भिक्खुनीविभङ्गे सङ्घादिसेसवण्णना निट्ठिता।
सङ्घादिसेसकण्डं निट्ठितम्।