२. पारिवासिकक्खन्धकम्
पारिवासिकवत्तकथावण्णना
७५. पारिवासिकक्खन्धके नवकतरं पारिवासिकन्ति अत्तनो नवकतरं पारिवासिकम्। पारिवासिकस्स हि अत्तनो नवकतरं पारिवासिकं ठपेत्वा अञ्ञे मूलायपटिकस्सनारहमानत्तारहमानत्तचारिकअब्भानारहापि पकतत्तट्ठानेयेव तिट्ठन्ति। तेनाह ‘‘अन्तमसो मूलायपअकस्सनारहादीनम्पी’’ति। पादे घंसेन्ति एतेनाति पादघंसनं, सक्खरकथलादि। ‘‘अनुजानामि, भिक्खवे, तिस्सो पादघंसनियो सक्खरं कथलं समुद्दफेणक’’न्ति (चूळव॰ २६९) हि वुत्तम्। सद्धिविहारिकादीनम्पि सादियन्तस्साति सद्धिविहारिकानम्पि अभिवादनादिं सादियन्तस्स। ‘‘मा मं गामप्पवेसनं आपुच्छथा’’ति वुत्ते अनापुच्छापि गामं पविसितुं वट्टति। यो यो वुड्ढोति पारिवासिकेसु भिक्खूसु यो यो वुड्ढो। नवकतरस्स सादितुन्ति पारिवासिकनवकतरस्स अभिवादनादिं सादितुम्।
तत्थेवाति सङ्घनवकट्ठानेयेव। अत्तनो पाळिया पवारेतब्बन्ति अत्तनो वस्सग्गेन पत्तपाळिया पवारेतब्बं, न पन सब्बेसु पवारितेसूति अत्थो। यदि पन न गण्हाति न विस्सज्जेतीति यदि पुरिमदिवसे अत्तनो न गण्हाति गहेत्वा च न विस्सज्जेति। चतुस्सालभत्तन्ति भोजनसालायं पटिपाटिया दिय्यमानभत्तम्। हत्थपासे ठितेनाति दायकस्स हत्थपासे ठितेन।
७६. अञ्ञो सामणेरो न गहेतब्बोति उपज्झायेन हुत्वा अञ्ञो सामणेरो न गहेतब्बो। उपज्झं दत्वा गहितसामणेरापीति पकतत्तकाले उपज्झं दत्वा गहितसामणेरापि। लद्धसम्मुतिकेन आणत्तोपि गरुधम्मेहि अञ्ञेहि वा ओवदितुं लभतीति आह ‘‘पटिबलस्स वा भिक्खुस्स भारो कातब्बो’’ति। आगता भिक्खुनियो वत्तब्बाति सम्बन्धो। सवचनीयन्ति सदोसम्। जेट्ठकट्ठानं न कातब्बन्ति पधानट्ठानं न कातब्बम्। किं तन्ति आह ‘‘पातिमोक्खुद्देसकेन वा’’तिआदि।
रजेहि हता उपहता भूमि एतिस्साति रजोहतभूमि, रजोकिण्णभूमीति अत्थो। पच्चयन्ति वस्सावासिकलाभं सन्धाय वुत्तम्। एकपस्से ठत्वाति पाळिं विहाय भिक्खूनं पच्छतो ठत्वा। सेनासनं न लभतीति सेय्यापरियन्तभागिताय वस्सग्गेन गण्हितुं न लभति। अस्साति भवेय्य। ‘‘आगन्तुकेन आरोचेतब्बं, आगन्तुकस्स आरोचेतब्ब’’न्ति अविसेसेन वुत्तत्ता सचे द्वे पारिवासिका गतट्ठाने अञ्ञमञ्ञं पस्सन्ति, उभोहिपि अञ्ञमञ्ञस्स आरोचेतब्बम्। यथा बहि दिस्वा आरोचितस्स भिक्खुनो विहारं आगते पुन आरोचनकिच्चं नत्थि, एवं अञ्ञं विहारं गतेनपि तत्थ पुब्बे आरोचितस्स पुन आरोचनकिच्चं नत्थीति वदन्ति।
८१. अविसेसेनाति पारिवासिकस्स उक्खित्तकस्स च अविसेसेन। ओबद्धन्ति पलिबुद्धम्।
८३. सहवासोति वुत्तप्पकारे छन्ने पकतत्तेन भिक्खुना सद्धिं सयनमेव अधिप्पेतं, न सेसइरियापथकप्पनम्। सेसमेत्थ सुविञ्ञेय्यमेव।
पारिवासिकक्खन्धकवण्णना निट्ठिता।