०१. महाखन्धकम्

१. महाखन्धकम्

बोधिकथावण्णना

इदानि उभतोविभङ्गानन्तरं सङ्गहमारोपितस्स महावग्गचूळवग्गसङ्गहितस्स खन्धकस्स अत्थसंवण्णनं आरभितुकामो ‘‘उभिन्नं पातिमोक्खान’’न्तिआदिमाह। तत्थ उभिन्नं पातिमोक्खानन्ति उभिन्नं पातिमोक्खविभङ्गानम्। पातिमोक्खग्गहणेन हेत्थ तेसं विभङ्गो अभेदेन गहितो। यं खन्धकं सङ्गायिंसूति सम्बन्धो। खन्धानं समूहो खन्धको, खन्धानं वा पकासनतो दीपनतो खन्धको। ‘‘खन्धा’’ति चेत्थ पब्बज्जुपसम्पदादिविनयकम्मसङ्खाता चारित्तवारित्तसिक्खापदसङ्खाता च पञ्ञत्तियो अधिप्पेता। पब्बज्जादीनि हि भगवता पञ्ञत्तत्ता ‘‘पञ्ञत्तियो’’ति वुच्चन्ति। पञ्ञत्तियञ्च खन्धसद्दो दिस्सति ‘‘दारुक्खन्धो अग्गिक्खन्धो’’तिआदीसु विय। अपिच भागरासट्ठतापेत्थ युज्जतियेव तासं पञ्ञत्तीनं भागतो रासितो च विभत्तत्ता। खन्धकोविदाति पञ्ञत्तिभागरासट्ठवसेन खन्धट्ठे कोविदा।
पदभाजनीये येसं पदानं अत्था येहि अट्ठकथानयेहि पकासिताति योजेतब्बम्। ते चे पुन वदेय्यामाति ते चे अट्ठकथानये पुनपि वदेय्याम। अथ वा पदभाजनीये येसं पदानं ये अत्था हेट्ठा पकासिता, ते चे अत्थे पुन वदेय्यामाति योजेतब्बम्। इमस्मिं पक्खे हि-सद्दो पदपूरणे दट्ठब्बो। परियोसानन्ति संवण्णनापरियोसानम्। उत्ताना चेव ये अत्थाति ये अत्था पुब्बे अपकासितापि उत्ताना अगम्भीरा।
१. विसेसकारणं नत्थीति ‘‘येन समयेन आयस्मतो सारिपुत्तत्थेरस्स सिक्खापदपञ्ञत्तियाचनहेतुभूतो परिवितक्को उदपादि, तेन समयेना’’तिआदिना वुत्तकारणं विय इध विसेसकारणं नत्थि। अयमभिलापोति ‘‘तेन समयेना’’ति अयमभिलापो। किं पनेतस्स वचने पयोजनन्ति यदि विसेसकारणं नत्थि, एतस्स वचने किं पयोजनन्ति अधिप्पायो। निदानदस्सनं पयोजनन्ति योजेतब्बम्। तमेव विभावेतुं ‘‘या हि भगवता’’तिआदि वुत्तम्।
महावेला विय महावेला, विपुलवालुकपुञ्जताय महन्तो वेलातटो वियाति अत्थो। तेनाह ‘‘महन्ते वालिकरासिम्हीति अत्थो’’ति। उरु मरु सिकता वालुका वण्णु वालिकाति इमे सद्दा समानत्था, ब्यञ्जनमेव नानम्। तेनाह ‘‘उरूति वालिका वुच्चती’’ति।
इतो पट्ठाय च –
यस्मा सुत्तन्तपाळीनं, अत्थो सङ्खेपवण्णितो।
तस्मा मयं करिस्साम, तासं अत्थस्स दीपनं॥
नज्जाति (उदा॰ अट्ठ॰ १) नदति सन्दतीति नदी, तस्सा नज्जा, नदिया निन्नगायाति अत्थो। नेरञ्जरायाति ‘‘नेलञ्जलाया’’ति वत्तब्बे ल-कारस्स र-कारं कत्वा ‘‘नेरञ्जराया’’ति वुत्तं, कद्दमसेवालपणकादिदोसरहितसलिलायाति अत्थो। केचि ‘‘नीलंजलायाति वत्तब्बे नेरञ्जरायाति वुत्त’’न्ति वदन्ति, नाममेव वा एतं तस्सा नदियाति वेदितब्बम्। तस्सा नदिया तीरे यत्थ भगवा विहासि, तं दस्सेतुं ‘‘बोधिरुक्खमूले’’ति वुत्तम्। ‘‘बोधि वुच्चति चतूसु मग्गेसु ञाण’’न्ति (चूळव॰ खग्गविसाणसुत्तनिद्देस १२१) एत्थ मग्गञाणं बोधीति वुत्तं, ‘‘पप्पोति बोधिं वरभूरिमेधसो’’ति (दी॰ नि॰ ३.२१७) एत्थ सब्बञ्ञुतञ्ञाणम्। तदुभयम्पि बोधिं भगवा एत्थ पत्तोति रुक्खोपि ‘‘बोधिरुक्खो’’त्वेव नामं लभि। अथ वा सत्त बोज्झङ्गे बुज्झतीति भगवा बोधि। तेन बुज्झन्तेन सन्निस्सितत्ता सो रुक्खो ‘‘बोधिरुक्खो’’ति नामं लभि। अट्ठकथायं पन एकदेसेनेव अत्थं दस्सेतुं ‘‘बोधि वुच्चति चतूसु मग्गेसु ञाण’’न्तिआदि वुत्तम्। मूलेति समीपे। पठमाभिसम्बुद्धोति अनुनासिकलोपेनायं निद्देसोति आह ‘‘पठमं अभिसम्बुद्धो’’ति। पठमन्ति च भावनपुंसकनिद्देसो, तस्मा अभिसम्बुद्धो हुत्वा सब्बपठमं बोधिरुक्खमूले विहरतीति एवमेत्थ सम्बन्धो वेदितब्बो।
अथ खो भगवाति एत्थ अथाति तस्मिं समयेति एवमत्थो गहेतब्बो अनेकत्थत्ता निपातानं, यस्मिं समये अभिसम्बुद्धो हुत्वा बोधिरुक्खमूले विहरति, तस्मिं समयेति अत्थो। तेनेव उदानपाळियं (उदा॰ २) ‘‘तेन खो पन समयेन भगवा सत्ताहं एकपल्लङ्केन निसिन्नो होति विमुत्तिसुखपटिसंवेदी’’ति वुत्तम्। अथाति वा पच्छाति इमस्मिं अत्थे निपातो, तस्मा अभिसम्बोधितो पच्छाति एवमत्थो गहेतब्बो। खोति पदपूरणे निपातो। सत्त अहानि सत्ताहम्। अच्चन्तसंयोगे चेतं उपयोगवचनम्। यस्मा भगवा तं सत्ताहं निरन्तरताय अच्चन्तमेव फलसमापत्तिसुखेन विहासि, तस्मा ‘‘सत्ताह’’न्ति अच्चन्तसंयोगवसेन उपयोगवचनं वुत्तम्। एकपल्लङ्केनाति विसाखपुण्णमाय अनत्थङ्गतेयेव सूरिये अपराजितपल्लङ्कवसेन वजिरासने निसिन्नकालतो पट्ठाय सकिम्पि अनुट्ठहित्वा यथाभुजितेन एकेनेव पल्लङ्केन।
विमुत्तिसुखपटिसंवेदीति एत्थ तदङ्गविक्खम्भनसमुच्छेदपटिप्पस्सद्धिनिस्सरणविमुत्तीसु पञ्चसु पटिप्पस्सद्धिविमुत्तिसङ्खाता भगवतो फलविमुत्ति अधिप्पेताति आह ‘‘विमुत्तिसुखं फलसमापत्तिसुखं पटिसंवेदयमानो’’ति। विमुत्तीति च उपक्किलेसेहि पटिप्पस्सद्धिवसेन चित्तस्स विमुत्तभावो, चित्तमेव वा तथा विमुत्तं वेदितब्बम्। ताय विमुत्तिया जातं, सम्पयुत्तं वा सुखं विमुत्तिसुखम्। ‘‘यायं, भन्ते, उपेक्खा सन्ते सुखे वुत्ता भगवता’’ति (म॰ नि॰ २.८८) वचनतो उपेक्खापि चेत्थ सुखमिच्चेव वेदितब्बा। तथा हि वुत्तं सम्मोहविनोदनियं (विभ॰ अट्ठ॰ २३२) ‘‘उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता’’ति। भगवा हि चतुत्थज्झानिकं अरहत्तफलसमापत्तिं समापज्जति, न इतरम्। अथ वा ‘‘तेसं वूपसमो सुखो’’तिआदीसु (दी॰ नि॰ २.२२१, २७२) यथा सङ्खारदुक्खवूपसमो ‘‘सुखो’’ति वुच्चति, एवं सकलकिलेसदुक्खूपसमभावतो अग्गफले लब्भमाना पटिप्पस्सद्धिविमुत्ति एव इध ‘‘सुख’’न्ति वेदितब्बा।
अथाति अधिकारत्थे निपातो, खोति पदपूरणे। तेसु अधिकारत्थेन ‘‘अथा’’ति इमिना विमुत्तिसुखपटिसंवेदनतो अञ्ञं अधिकारं दस्सेति। को पनेसोति? पटिच्चसमउप्पादमनसिकारो। रत्तियाति अवयवसम्बन्धे सामिवचनम्। पठमन्ति अच्चन्तसंयोगत्थे उपयोगवचनम्। भगवा हि तस्सा रत्तिया सकलम्पि पठमं यामं तेनेव मनसिकारेन युत्तो अहोसीति।
पच्चयाकारन्ति अविज्जादिपच्चयधम्मम्। पटिच्चाति पटिमुखं गन्त्वा, कारणसामग्गिं अपटिक्खिपित्वाति अत्थो। पटिमुखगमनञ्च पच्चयस्स कारणसामग्गिया अङ्गभावेन फलस्स उप्पादनमेव। अपटिक्खिपित्वाति पन विना ताय कारणसामग्गिया अङ्गभावं अगन्त्वा सयमेव न उप्पादेतीति अत्थो। एतेन कारणबहुता दस्सिता। अविज्जादिएकेकहेतुसीसेन हि हेतुसमूहो निद्दिट्ठो। सहितेति समुदिते, अविनिब्भुत्तेति अत्थो। अविज्जादिको हि पच्चयधम्मो सहितेयेव अञ्ञमञ्ञं अविनिब्भोगवुत्तिधम्मे उप्पादेति। इमिना पच्चयुप्पन्नधम्मबहुता दस्सिता। उभयेनपि ‘‘एकं न एकतो’’तिआदिनयो (विभ॰ अट्ठ॰ २२६ सङ्खारपदनिद्देस; विसुद्धि॰ २.६१७) दीपितो होति। एकतो हि कारणतो न इध किञ्चि एकं फलमत्थि, न अनेकं, नापि अनेकेहि कारणेहि एकं, अनेकेहि पन कारणेहि अनेकमेव होति। तथा हि अनेकेहि उतुपथवीबीजसलिलसङ्खातेहि कारणेहि अनेकमेव रूपगन्धरसादिअङ्कुरसङ्खातं फलमुप्पज्जमानं दिस्सति। यं पनेतं ‘‘अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाण’’न्ति एकेकहेतुफलदीपनं कतं, तत्थ पयोजनं न विज्जति।
भगवा हि कत्थचि पधानत्ता कत्थचि पाकटत्ता कत्थचि असाधारणत्ता देसनाविलासस्स च वेनेय्यानञ्च अनुरूपतो एकमेव हेतुं वा फलं वा दीपेति। ‘‘फस्सपच्चया वेदना’’ति हि एकमेव हेतुं फलञ्चाह। फस्सो हि वेदनाय पधानहेतु यथाफस्सं वेदनाववत्थानतो। वेदना च फस्सस्स पधानफलं यथावेदनं फस्सववत्थानतो। ‘‘सेम्हसमुट्ठाना आबाधा’’ति (महानि॰ ५) पाकटत्ता एकं हेतुं आह। पाकटो हि एत्थ सेम्हो, न कम्मादयो। ‘‘ये केचि, भिक्खवे, अकुसला धम्मा, सब्बेते अयोनिसोमनसिकारमूलका’’ति असाधारणत्ता एकं हेतुं आह। असाधारणो हि अयोनिसोमनसिकारो अकुसलानं, साधारणानि वत्थारम्मणादीनीति। तस्मा अविज्जा तावेत्थ विज्जमानेसुपि अञ्ञेसु वत्थारम्मणसहजातधम्मादीसु सङ्खारकारणेसु ‘‘अस्सादानुपस्सिनो तण्हा पवड्ढती’’ति (सं॰ नि॰ २.५२) च ‘‘अविज्जासमुदया आसवसमुदयो’’ति (म॰ नि॰ १.१०४) च वचनतो अञ्ञेसम्पि तण्हादीनं सङ्खारहेतूनं हेतूति पधानत्ता, ‘‘अविद्वा, भिक्खवे, अविज्जागतो पुञ्ञाभिसङ्खारम्पि अभिसङ्खरोती’’ति पाकटत्ता असाधारणत्ता च सङ्खारानं हेतुभावेन दीपिताति वेदितब्बा। एवं सब्बत्थ एकेकहेतुफलदीपने यथासम्भवं नयो नेतब्बो। तेनाहु पोराणा –
‘‘एकं न एकतो इध, नानेकमनेकतोपि नो एकम्।
फलमत्थि अत्थि पन एक-हेतुफलदीपने अत्थो’’ति॥
पच्चेतुमरहतीति पटिच्चो। यो हि नं पच्चेति अभिसमेति, तस्स अच्चन्तमेव दुक्खवूपसमाय संवत्तति। सम्मा सह च उप्पादेतीति समुप्पादो। पच्चयधम्मो हि अत्तनो फलं उप्पादेन्तो सम्पुण्णमेव उप्पादेति, न विकलम्। ये च धम्मे उप्पादेति, ते सब्बे सहेव उप्पादेति, न एकेकम्। इति पटिच्चो च सो समुप्पादो चाति पटिच्चसमुप्पादोति एवम्पेत्थ अत्थो दट्ठब्बो। वित्थारोति पटिच्चसमुप्पादपदवण्णनापपञ्चो। मयम्पि तं अतिपपञ्चभया इध न दस्सयिस्साम, एवं परतो वक्खमानम्पि वित्थारम्। अनुलोमपटिलोमन्ति भावनपुंसकनिद्देसो ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’तिआदीसु (अ॰ नि॰ ४.७०) विय। स्वेवाति सो एव पच्चयाकारो। पुरिमनयेन वा वुत्तोति ‘‘अविज्जापच्चया सङ्खारा’’तिआदिना नयेन वुत्तो पच्चयाकारो। पवत्तियाति संसारप्पवत्तिया। मनसि अकासीति यो यो पच्चयधम्मो यस्स यस्स पच्चयुप्पन्नधम्मस्स यथा यथा हेतुपच्चयादिना पच्चयभावेन पच्चयो होति, तं सब्बं अविपरीतं अपरिहापेत्वा अनवसेसतो पच्चवेक्खणवसेन चित्ते अकासीति अत्थो।
अविज्जापच्चयातिआदीसु (विभ॰ अट्ठ॰ २२५; विसुद्धि॰ २.५८६-५८७; उदा॰ अट्ठ॰ १) अविन्दियं कायदुच्चरितादिं विन्दतीति अविज्जा, विन्दियं कायसुचरितादिं न विन्दतीति अविज्जा, धम्मानं अविपरीतसभावं अविदितं करोतीति अविज्जा, अन्तविरहिते संसारे भवादीसु सत्ते जवापेतीति अविज्जा, अविज्जमानेसु जवति, विज्जमानेसु न जवतीति अविज्जा, विज्जापटिपक्खाति वा अविज्जा। सा ‘‘दुक्खे अञ्ञाण’’न्तिआदिना चतुब्बिधा वेदितब्बा। पटिच्च नं न विना फलं एति उप्पज्जति चेव पवत्तति चाति पच्चयो, उपकारट्ठो वा पच्चयो। अविज्जा च सा पच्चयो चाति अविज्जापच्चयो , तस्मा अविज्जापच्चया। सङ्खरोन्तीति सङ्खारा, लोकिया कुसलाकुसलचेतना। ते पुञ्ञापुञ्ञानेञ्चाभिसङ्खारवसेन तिविधा वेदितब्बा। विजानातीति विञ्ञाणं, तं लोकियविपाकविञ्ञाणवसेन बात्तिंसविधम्। नमतीति नामं, वेदनादिक्खन्धत्तयम्। रुप्पतीति रूपं, भूतरूपं चक्खादिउपादारूपञ्च। आयतन्ति, आयतञ्च संसारदुक्खं नयतीति आयतनम्। फुसतीति फस्सो। वेदयतीति वेदना। इदम्पि द्वयं द्वारवसेन छब्बिधं, विपाकवसेन गहणे बात्तिंसविधम्। तस्सति परितस्सतीति तण्हा, सा कामतण्हादिवसेन सङ्खेपतो तिविधा, वित्थारतो अट्ठसतविधा च। उपादियतीति उपादानं, तं कामुपादानादिवसएन चतुब्बिधम्।
भवति भावयति चाति भवो, सो कम्मोपपत्तिभेदतो दुविधो। जननं जाति। जीरणं जरा। मरन्ति तेनाति मरणम्। सोचनं सोको। परिदेवनं परिदेवो। दुक्खयतीति दुक्खम्। उप्पादट्ठितिवसेन द्वेधा खनतीति वा दुक्खम्। दुम्मनस्स भावो दोमनस्सम्। भुसो आयासो उपायासो। सम्भवन्तीति निब्बत्तन्ति। न केवलञ्च सोकादीहेव, अथ खो सब्बपदेहि ‘‘सम्भवन्ती’’ति पदस्स योजना कातब्बा। एवञ्हि अविज्जापच्चया सङ्खारा सम्भवन्तीति पच्चयपच्चयुप्पन्नववत्थानं दस्सितं होति। तेनेवाह ‘‘अविज्जापच्चया सङ्खारा सम्भवन्तीति इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो’’ति। एवमेतस्स…पे॰… समुदयो होतीति एत्थ पन अयमत्थो। एवन्ति निद्दिट्ठनयनिदस्सनम्। तेन अविज्जादीहेव कारणेहि, न इस्सरनिम्मानादीहीति दस्सेति। एतस्साति यथावुत्तस्स। केवलस्साति असम्मिस्सस्स, सकलस्स वा। दुक्खक्खन्धस्साति दुक्खसमूहस्स, न सत्तस्स नापि सुभसुखादीनम्। समुदयो होतीति निब्बत्ति सम्भवति।
अच्चन्तमेव सङ्खारेहि विरज्जति एतेनाति विरागो, अरियमग्गोति आह ‘‘विरागसङ्खातेन मग्गेना’’ति। असेसं निरोधा असेसनिरोधा, असेसेत्वा निस्सेसेत्वा निरोधा समुच्छिन्दना अनुसयप्पहानवसेन अग्गमग्गेन अविज्जाय अच्चन्तसमुग्घाततोति अत्थो। यदिपि हेट्ठिममग्गेहिपि पहीयमाना अविज्जा अच्चन्तसमुग्घातवसेनेव पहीयति, तथापि न अनवसेसतो पहीयति। अपायगमनीया हि अविज्जा पठममग्गेन पहीयति, तथा सकिदेव इमस्मिं लोके सब्बत्थ च अनरियभूमियं उपपत्तिया पच्चयभूता अविज्जा यथाक्कमं दुतियततियमग्गेहि पहीयति, न इतराति, अरहत्तमग्गेनेव पन सा अनवसेसं पहीयतीति। अनुप्पादनिरोधो होतीति सब्बेसं सङ्खारानं अनवसेसं अनुप्पादनिरोधो होति। हेट्ठिमेन हि मग्गत्तयेन केचि सङ्खारा निरुज्झन्ति, केचि न निरुज्झन्ति अविज्जाय सावसेसनिरोधा, अग्गमग्गेन पनस्सा अनवसेसनिरोधा न केचि सङ्खारा न निरुज्झन्तीति। एवं निरुद्धानन्ति एवं अनुप्पादनिरोधेन निरुद्धानम्। केवल-सद्दो निरवसेसवाचको च होति ‘‘केवला अङ्गमगधा’’तिआदीसु। असम्मिस्सवाचको च ‘‘केवला सालयो’’तिआदीसु। तस्मा उभयथापि अत्थं वदति ‘‘सकलस्स, सुद्धस्स वा’’ति। तत्थ सकलस्साति अनवसेसस्स सब्बभवादिगतस्स। सत्तविरहितस्साति परपरिकप्पितजीवरहितस्स।
अपिचेत्थ किञ्चापि ‘‘अविज्जानिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो’’ति एत्तावतापि सकलस्स दुक्खक्खन्धस्स अनवसेसतो निरोधो वुत्तो होति, तथापि यथा अनुलोमे यस्स यस्स पच्चयधम्मस्स अत्थिताय यो यो पच्चयुप्पन्नधम्मो न निरुज्झति पवत्तति एवाति इमस्स अत्थस्स दस्सनत्थं ‘‘अविज्जापच्चया सङ्खारा…पे॰… समुदयो होती’’ति वुत्तम्। एवं तप्पटिपक्खतो तस्स तस्स पच्चयस्स अभावे सो सो पच्चयुप्पन्नधम्मो निरुज्झति न पवत्ततीति दस्सनत्थं इध ‘‘अविज्जानिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो, विञ्ञाणनिरोधा नामरूपनिरोधो…पे॰… दुक्खक्खन्धस्स निरोधो होती’’ति वुत्तं, न पन अनुलोमे विय कालत्तयपरियापन्नस्स दुक्खक्खन्धस्स निरोधदस्सनत्थम्। अनागतस्सेव हि अरियमग्गभावनाय असति उप्पज्जनारहस्स दुक्खक्खन्धस्स अरियमग्गभावनाय निरोधो इच्छितोति अयम्पि विसेसो वेदितब्बो।
यदा हवेति एत्थ हवेति ब्यत्तन्ति इमस्मिं अत्थे निपातो। केचि पन ‘‘हवेति आहवे युद्धे’’ति अत्थं वदन्ति, ‘‘योधेथ मारं पञ्ञावुधेना’’ति (ध॰ प॰ ४०) हि वचनतो किलेसमारेन युज्झनसमयेति तेसं अधिप्पायो। आरम्मणूपनिज्झानलक्खणेनाति आरम्मणूपनिज्झानसभावेन। लक्खणूपनिज्झानलक्खणेनाति एत्थापि एसेव नयो। तत्थ आरम्मणूपनिज्झानं नाम अट्ठ समापत्तियो कसिणारम्मणस्स उपनिज्झायनतो। लक्खणूपनिज्झानं नाम विपस्सनामग्गफलानि। विपस्सना हि तीणि लक्खणानि उपनिज्झायतीति लक्खणूपनिज्झानं, मग्गो विपस्सनाय आगतकिच्चं साधेतीति लक्खणूपनिज्झानं, फलं तथलक्खणं निरोधसच्चं उपनिज्झायतीति लक्खणूपनिज्झानम्। नो कल्लो पञ्होति अयुत्तो पञ्हो, दुप्पञ्हो एसोति अत्थो। आदिसद्देन –
‘‘फुसतीति अहं न वदामि। फुसतीति चाहं वदेय्यं, तत्रस्स कल्लो पञ्हो ‘को नु खो, भन्ते, फुसती’ति? एवञ्चाहं न वदामि, एवं मं अवदन्तं यो एवं पुच्छेय्य ‘किंपच्चया नु खो, भन्ते, फस्सो’ति, एस कल्लो पञ्हो। तत्र कल्लं वेय्याकरणं ‘सळायतनपच्चया फस्सो, फस्सपच्चया वेदना’ति। को नु खो, भन्ते, वेदयतीति? नो कल्लो पञ्होति भगवा अवोच, वेदयतीति अहं न वदामि, वेदयतीति चाहं वदेय्यं, तत्रस्स कल्लो पञ्हो ‘को नु खो, भन्ते, वेदयती’ति? एवञ्चाहं न वदामि। एवं मं अवदन्तं यो एवं पुच्छेय्य ‘किंपच्चया नु खो, भन्ते, वेदना’ति, एस कल्लो पञ्हो। तत्र कल्लं वेय्याकरणं ‘फस्सपच्चया वेदना, वेदनापच्चया तण्हा’’’ति (सं॰ नि॰ २.१२) –
एवमादिं पाळिसेसं सङ्गण्हाति।
आदिना च नयेनाति एत्थ आदि-सद्देन पन ‘‘कतमा नु खो, भन्ते, जाति, कस्स च पनायं जातीति। ‘नो कल्लो पञ्हो’ति भगवा अवोचा’’ति एवमादिं सङ्गण्हाति। ननु चेत्थ ‘‘कतमं नु खो, भन्ते, जरामरण’’न्ति (सं॰ नि॰ २.३५) इदं सुपुच्छितन्ति? किञ्चापि सुपुच्छितं, यथा पन सतसहस्सग्घनके सुवण्णथालके वड्ढितस्स सुभोजनस्स मत्थके आमलकमत्ते गूथपिण्डे ठपिते सब्बं भोजनं दुब्भोजनं होति छड्डेतब्बं, एवमेव ‘‘कस्स च पनिदं जरामरण’’न्ति इमिना सत्तूपलद्धिवादपदेन गूथपिण्डेन तं भोजनं दुब्भोजनं विय अयम्पि सब्बो दुप्पञ्हो जातोति।
सोळस कङ्खाति ‘‘अहोसिं नु खो अहं अतीतमद्धानं, न नु खो अहोसिं, किं नु खो अहोसिं, कथं नु खो अहोसिं, किं हुत्वा किं अहोसिं नु खो अहं अतीतमद्धानं, भविस्सामि नु खो अहं अनागतमद्धानं, न नु खो भविस्सामि, किं नु खो भविस्सामि, कथं नु खो भविस्सामि, किं हुत्वा किं भविस्सामि नु खो अहं अनागतमद्धानं, अहं नु खोस्मि, नो नु खोस्मि, किं नु खोस्मि, कथं नु खोस्मि, अयं नु खो सत्तो कुतो आगतो, सो कुहिं गामी भविस्सती’’ति (सं॰ नि॰ २.२०; म॰ नि॰ १.१८) एवमागता अतीतानागतपच्चुप्पन्नविसया सोळसविधा कङ्खा।
तत्थ (म॰ नि॰ अट्ठ॰ १.१८; सं॰ नि॰ अट्ठ॰ २.२.२०) अहोसिं नु खो, न नु खोति सस्सताकारञ्च अधिच्चसमुप्पत्तिआकारञ्च निस्साय अतीते अत्तनो विज्जमानतञ्च अविज्जमानतञ्च कङ्खति, किं कारणन्ति न वत्तब्बम्। उम्मत्तको विय हि बालपुथुज्जनो यथा तथा वा पवत्तति। अपिच अयोनिसोमनसिकारोयेवेत्थ कारणम्। एवं अयोनिसोमनसिकारस्स पन किं कारणन्ति? स्वेव पुथुज्जनभावो अरियानं अदस्सनादीनि वा। ननु च पुथुज्जनोपि योनिसो मनसि करोतीति। को वा एवमाह ‘‘न मनसि करोती’’ति। न पन तत्थ पुथुज्जनभावो कारणं, सद्धम्मसवनकल्याणमित्तादीनि तत्थ कारणानि । न हि मच्छमंसादीनि अत्तनो पकतिया सुगन्धानि, अभिसङ्खारपच्चया पन सुगन्धानिपि होन्ति।
किं नु खो अहोसिन्ति जातिलिङ्गुपपत्तियो निस्साय ‘‘खत्तियो नु खो अहोसिं, ब्राह्मणवेस्ससुद्दगहट्ठपब्बजितदेवमनुस्सानं अञ्ञतरो’’ति कङ्खति।
कथं नु खोति सण्ठानाकारं निस्साय ‘‘दीघो नु खो अहोसिं, रस्सओदातकण्हप्पमाणिकअप्पमाणिकादीनं अञ्ञतरो’’ति कङ्खति। केचि पन ‘‘इस्सरनिम्मानादिं निस्साय ‘केन नु खो कारणेन अहोसि’न्ति हेतुतो कङ्खती’’ति वदन्ति।
किं हुत्वा किं अहोसिन्ति जातिआदीनि निस्साय ‘‘खत्तियो हुत्वा नु खो ब्राह्मणो अहोसिं…पे॰… देवो हुत्वा मनुस्सो’’ति अत्तनो परम्परं कङ्खति। सब्बत्थेव पन अद्धानन्ति कालाधिवचनमेतं, तञ्च भुम्मत्थे उपयोगवचनं दट्ठब्बम्।
भविस्सामि नु खो, न नु खोति सस्सताकारञ्च उच्छेदाकारञ्च निस्साय अनागते अत्तनो विज्जमानतञ्च अविज्जमानतञ्च कङ्खति। सेसमेत्थ वुत्तनयमेव।
अहं नु खोस्मीति अत्तनो अत्थिभावं कङ्खति। युत्तं पनेतन्ति? युत्तं अयुत्तन्ति का एत्थ चिन्ता। अपिचेत्थ इदं वत्थुम्पि उदाहरन्ति, चूळमाताय किर पुत्तो मुण्डो, महामाताय पुत्तो अमुण्डो। तं सुत्तं मुण्डेसुम्। सो उट्ठाय ‘‘अहं नु खो चूळमाताय पुत्तो’’ति चिन्तेसि। एवं ‘‘अहं नु खोस्मी’’ति कङ्खा होति।
नो नु खोस्मीति अत्तनो नत्थिभावं कङ्खति। तत्रापि इदं वत्थु – एको किर मच्छे गण्हन्तो उदके चिरट्ठानेन सीतिभूतं अत्तनो ऊरुं ‘‘मच्छो’’ति चिन्तेत्वा पहरि। अपरो सुसानपस्से खेत्तं रक्खन्तो भीतो सङ्कुटितो सयि। सो पटिबुज्झित्वा अत्तनो जण्णुकानि ‘‘द्वे यक्खा’’ति चिन्तेत्वा पहरि, एवं ‘‘नो नु खोस्मी’’ति कङ्खति।
किं नु खोस्मीति खत्तियोव समानो अत्तनो खत्तियभावं कङ्खति कण्णो विय सूतपुत्तसञ्ञी। एस नयो सेसेसु। देवो पन समानो देवभावं अजानन्तो नाम नत्थि। सोपि पन ‘‘अहं रूपी नु खो अरूपी नु खो’’तिआदिना नयेन कङ्खति। खत्तियादयो कस्मा न जानन्तीति चे? अप्पच्चक्खा तेसं तत्थ तत्थ कुले उप्पत्ति। गहट्ठापि च पातलिकादयो पब्बजितसञ्ञिनो। पब्बजितापि ‘‘कुप्पं नु खो मे कम्म’’न्तिआदिना नयेन गहट्ठसञ्ञिनो। मनुस्सापि च एकच्चे राजानो विय अत्तनि देवसञ्ञिनो होन्ति।
कथं नु खोस्मीति वुत्तनयमेव। केवलञ्हेत्थ अब्भन्तरे जीवो नाम अत्थीति गहेत्वा तस्स सण्ठानाकारं निस्साय ‘‘दीघो नु खोस्मि, रस्सचतुरस्सछळंसअट्ठंससोळसंसादीनं अञ्ञतरप्पकारो’’ति कङ्खन्तो ‘‘कथं नु खोस्मी’’ति कङ्खतीति वेदितब्बो। सरीरसण्ठानं पन पच्चुप्पन्नं अजानन्तो नाम नत्थि।
कुतो आगतो, सो कुहिं गामी भविस्सतीति अत्तभावस्स आगतिगतिट्ठानं कङ्खति।
वपयन्तीति विअपयन्ति, इकारलोपेनायं निद्देसो। ब्यपयन्तीति वुत्तं होति। तेनाह ‘‘वपयन्ति अपगच्छन्ती’’ति। अपगमनञ्च अनुप्पत्तिनिरोधवसेनाति आह ‘‘निरुज्झन्ती’’ति।
३. कदा पनस्स बोधिपक्खियधम्मा चतुसच्चधम्मा वा पातुभवन्ति उप्पज्जन्ति पकासन्तीति? विपस्सनामग्गञाणेसु पवत्तमानेसु। तत्थ विपस्सनाञाणे ताव विपस्सनाञाणसम्पयुत्ता सतिआदयो विपस्सनाञाणञ्च यथारहं अत्तनो अत्तनो विसयेसु तदङ्गप्पहानवसेन सुभसञ्ञादिके पजहन्ता कायानुपस्सनादिवसेन विसुं विसुं उप्पज्जन्ति। मग्गक्खणे पन ते निब्बानमालम्बित्वा समुच्छेदवसेन पटिपक्खे पजहन्ता चतूसुपि अरियसच्चेसु असम्मोहपटिवेधसाधनवसेन सकिदेव उप्पज्जन्ति। एवं तावेत्थ बोधिपक्खियधम्मानं उप्पज्जनट्ठेन पातुभावो वेदितब्बो। अरियसच्चधम्मानं पन लोकियानं विपस्सनाक्खणे विपस्सनाय आरम्मणकरणवसेन लोकुत्तरानं तदधिमुत्ततावसेन मग्गक्खणे निरोधसच्चस्स आरम्मणाभिसमयवसेन सब्बेसम्पि किच्चाभिसमयवसेन पाकटभावतो पकासनट्ठेन पातुभावो वेदितब्बो।
इति भगवा सतिपि सब्बाकारेन सब्बधम्मानं अत्तनो ञाणस्स पाकटभावे पटिच्चसमुप्पादमुखेन विपस्सनाभिनिवेसस्स कतत्ता निपुणगम्भीरसुदुद्दसताय पच्चयाकारस्स तं पच्चवेक्खित्वा उप्पन्नबलवसोमनस्सो पटिपक्खसमुच्छेदविभावनेन सद्धिं अत्तनो तदभिसमयानुभावदीपकमेवेत्थ उदानं उदानेसि।
‘‘कामा ते पठमा सेना’’तिआदिना नयेन वुत्तप्पकारं मारसेनन्ति –
‘‘कामा ते पठमा सेना, दुतिया अरति वुच्चति।
ततिया खुप्पिपासा ते, चतुत्थी तण्हा पवुच्चति॥
‘‘पञ्चमी थिनमिद्धं ते, छट्ठा भीरू पवुच्चति।
सत्तमी विचिकिच्छा ते, मक्खो थम्भो च अट्ठमा॥
‘‘लाभो सिलोको सक्कारो, मिच्छालद्धो च यो यसो।
यो चत्तानं समुक्कंसे, परे च अवजानति॥
‘‘एसा नमुचि ते सेना, कण्हस्साभिप्पहारिनी।
न नं असूरो जिनाति, जेत्वा च लभते सुख’’न्ति॥ (सु॰ नि॰ ४३८-४४१; महानि॰ २८) –
इमिना नयेन वुत्तप्पकारं मारसेनम्।
तत्थ (सु॰ नि॰ अट्ठ॰ २.४३९-४१; महानि॰ अट्ठ॰ २८) यस्मा आदितोव अगारियभूते सत्ते वत्थुकामेसु किलेसकामा मोहयन्ति, ते अभिभुय्य अनगारियभावं उपगतानं पन्तेसु वा सेनासनेसु अञ्ञतरञ्ञतरेसु वा अधिकुसलेसु धम्मेसु अरति उप्पज्जति। वुत्तम्पि चेतं ‘‘पब्बजितेन खो, आवुसो, अभिरति दुक्करा’’ति (सं॰ नि॰ ४.३३१)। ततो ते परपटिबद्धजीविकत्ता खुप्पिपासा बाधति, ताय बाधितानं परियेसन तण्हा चित्तं किलमयति, अथ नेसं किलन्तचित्तानं थिनमिद्धं ओक्कमति, ततो विसेसमनधिगच्छन्तानं दुरभिसम्भवेसु अरञ्ञवनपत्थेसु सेनासनेसु विहरतं उत्राससञ्ञिता भीरु जायति, तेसं उस्सङ्कितपरिसङ्कितानं दीघरत्तं विवेकरसमनस्सादयमानानं विहरतं ‘‘न सिया नु खो एस मग्गो’’ति पटिपत्तियं विचिकिच्छा उप्पज्जति, तं विनोदेत्वा विहरतं अप्पमत्तकेन विसेसाधिगमेन मानमक्खथम्भा जायन्ति, तेपि विनोदेत्वा विहरतं ततो अधिकतरं विसेसाधिगमं निस्साय लाभसक्कारसिलोका उप्पज्जन्ति, लाभादिमुच्छिता धम्मपतिरूपकानि पकासेन्ता मिच्छायसं अधिगन्त्वा तत्थ ठिता जातिआदीहि अत्तानं उक्कंसेन्ति परं वम्भेन्ति, तस्मा कामादीनं पठमसेनादिभावो वेदितब्बो।
एवमेतं दसविधं सेनं उद्दिसित्वा यस्मा सा कण्हधम्मसमन्नागतत्ता कण्हस्स नमुचिनो उपकाराय संवत्तति, तस्मा नं ‘‘तव सेना’’ति निद्दिसन्तेन ‘‘एसा नमुचि ते सेना, कण्हस्साभिप्पहारिनी’’ति वुत्तम्। तत्थ अभिप्पहारिनीति समणब्राह्मणानं घातनी निप्पोथनी, अन्तरायकरीति अत्थो। न नं असूरो जिनाति, जेत्वा च लभते सुखन्ति एवं तव सेनं असूरो काये च जीविते च सापेक्खो पुरिसो न जिनाति, सूरो पन जिनाति, जेत्वा च मग्गसुखं फलसुखञ्च अधिगच्छतीति अत्थो। सोपि ब्राह्मणोति सोपि खीणासवब्राह्मणो।
इदानि ‘‘तेन खो पन समयेन भगवा सत्ताहं एकपल्लङ्केन निसिन्नो होति विमुत्तिसुखपटिसंवेदी। अथ खो भगवा तस्स सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठहित्वा रत्तिया पठमं यामं पटिच्चसमुप्पादं अनुलोमं साधुकं मनसाकासि। रत्तिया मज्झिमं यामं पटिच्चसमुप्पादं पटिलोमं साधुकं मनसाकासि। रत्तिया पच्छिमं यामं पटिच्चसमुप्पादं अनुलोमपटिलोमं साधुकं मनसाकासी’’ति एवं वुत्ताय उदानपाळिया (उदा॰ १) इमिस्सा च खन्धकपाळिया अविरोधं दस्सेतुं ‘‘उदाने पना’’तिआदि आरद्धम्। एत्थ तस्स वसेनाति तस्स पच्चयाकारपजाननस्स पच्चयक्खयाधिगमस्स च वसेन। एकेकमेव कोट्ठासन्ति अनुलोमपटिलोमेसु एकेकमेव कोट्ठासम्। पाटिपदरत्तिया एवं मनसाकासीति रत्तिया तीसुपि यामेसु अनुलोमपटिलोमंयेव मनसाकासि। भगवा किर ठपेत्वा रतनघरसत्ताहं सेसेसु छसु सत्ताहेसु अन्तरन्तरा धम्मं पच्चवेक्खित्वा येभुय्येन विमुत्तिसुखपटिसंवेदी विहासि, रतनघरसत्ताहे पन अभिधम्मपविचयवसेनेव विहासि। तस्मा अन्तरन्तरा धम्मपच्चवेक्खणवसेन उप्पादितमनसिकारेसु पाटिपदरत्तिया उप्पादितं मनसिकारं सन्धाय इमिस्सं खन्धकपाळियं एवं वुत्तन्ति अधिप्पायो।
बोधिकथावण्णना निट्ठिता।

अजपालकथावण्णना

४. तस्स सत्ताहस्स अच्चयेनाति पल्लङ्कसत्ताहस्स अपगमनेन। तम्हा समाधिम्हा वुट्ठहित्वाति ततो अरहत्तफलसमापत्तिसमाधितो यथाकालपरिच्छेदं वुट्ठहित्वा। अञ्ञेपि बुद्धत्तकराति विसाखपुण्णमितो पट्ठाय रत्तिन्दिवं एवं निच्चसमाहितभावहेतुभूतानं बुद्धगुणानं उपरि अञ्ञेपि बुद्धत्तसाधका। ‘‘अयं बुद्धो’’ति बुद्धभावस्स परेसं विभावना धम्मा किं नु खो सन्तीति योजना। एकच्चानं देवतानन्ति या अधिगतमग्गा सच्छिकतनिरोधा एकपदेसेन बुद्धगुणे जानन्ति, ता ठपेत्वा तदञ्ञासं देवतानम्। अनिमिसेहीति धम्मपीतिविप्फारवसेन पसादविभावनिच्चलदलताय निमेसरहितेहि। रतनचङ्कमेति देवताहि मापिते रतनमयचङ्कमे। ‘‘रतनभूतानं सत्तन्नं पकरणानं तत्थ च अनुत्तरस्स धम्मरतनस्स सम्मसनेन तं ठानं रतनघरचेतियं नाम जात’’न्तिपि वदन्ति। तेनेव अट्ठसालिनियं (ध॰ स॰ अट्ठ॰ निदानकथा) ‘‘रतनघरं नाम न रतनमयं गेहं, सत्तन्नं पन पकरणानं सम्मसितट्ठानं रतनघरन्ति वेदितब्ब’’न्ति वुत्तम्।
कस्मा पनायं अजपालनिग्रोधो नाम जातोति आह ‘‘तस्स किरा’’तिआदि। केचि पन ‘‘यस्मा तत्थ वेदे सज्झायितुं असमत्था महल्लकब्राह्मणा पाकारपरिक्खेपयुत्तानि निवेसनानि कत्वा सब्बे वसिंसु, तस्मास्स ‘अजपालनिग्रोधो’ति नामं जात’’न्ति वदन्ति। तत्रायं वचनत्थो – न जपन्तीति अजपा, मन्तानं अनज्झायकाति अत्थो। अजपा लन्ति आदियन्ति निवासं एत्थाति अजपालोति। अपरे पन वदन्ति ‘‘यस्मा मज्झन्हिके समये अन्तो पविट्ठे अजे अत्तनो छायाय पालेति रक्खति, तस्मा ‘अजपालो’तिस्स नामं रुळ्ह’’न्ति। सब्बथापि नाममेतं तस्स रुक्खस्स।
विमुत्तिसुखं पटिसंवेदेन्तोति धम्मं विचिनन्तोयेव अन्तरन्तरा विमुत्तिसुखञ्च पटिसंवेदेन्तो। ‘‘धम्मं विचिनन्तो विमुत्तिसुखञ्च पटिसंवेदेन्तो’’ति एवं वा एत्थ पाठो गहेतब्बो। उदानट्ठकथायम्पि (उदा॰ अट्ठ॰ ४) हि अयमेव पाठो। धम्मं विचिनन्तो चेत्थ एवं अभिधम्मे नयमग्गं सम्मसि पठमं धम्मसङ्गणीपकरणं नाम, ततो विभङ्गप्पकरणं, धातुकथापकरणं, पुग्गलपञ्ञत्तिप्पकरणं, कथावत्थुं नाम, यमकं नाम, ततो महापकरणं पट्ठानं नामाति। तत्थस्स सण्हसुखुमट्ठानम्हि चित्ते ओतिण्णे पीति उप्पज्जि, पीतिया उप्पन्नाय लोहितं पसीदि, लोहिते पसन्ने छवि पसीदि, छविया पसन्नाय पुरत्थिमकायतो कूटागारादिप्पमाणा रस्मियो उट्ठहित्वा आकासे पक्खन्दं छद्दन्तनागकुलं विय पाचीनदिसाय अनन्तानि चक्कवाळानि पक्खन्दा। पच्छिमकायतो उट्ठहित्वा पच्छिमदिसाय, दक्खिणंसकूटतो उट्ठहित्वा दक्खिणदिसाय, वामंसकूटतो उट्ठहित्वा उत्तरदिसाय अनन्तानि चक्कवाळानि पक्खन्दा। पादतलेहि पवाळङ्कुरवण्णा रस्मियो निक्खमित्वा महापथविं विनिब्बिज्झ उदकं द्विधा भिन्दित्वा वातक्खन्धं पदालेत्वा अजटाकासं पक्खन्दा। सीसतो संपरिवत्तियमानं मणिदामं विय नीलवण्णरस्मिवट्टि उट्ठहित्वा छ देवलोके विनिविज्झित्वा नव ब्रह्मलोके अतिक्कम्म अजटाकासं पक्खन्दा। तस्मिं दिवसे अपरिमाणेसु चक्कवाळेसु अपरिमाणा सत्ता सब्बे सुवण्णवण्णाव अहेसुम्। तं दिवसञ्च पन भगवतो सरीरा निक्खन्ता यावज्जदिवसापि किर ता रस्मियो अनन्तलोकधातुयो गच्छन्तियेव। न केवलञ्च इमस्मिंयेव सत्ताहे धम्मं विचिनन्तस्स सरीरतो रस्मियो निक्खमिंसु, अथ खो रतनघरसत्ताहेपि पट्ठानं सम्मसन्तस्स एवमेव सरीरतो रस्मियो निक्खन्ता एवाति वेदितब्बम्।
वुत्तञ्हेतं अट्ठसालिनियं (ध॰ स॰ अट्ठ॰ निदानकथा) –
‘‘इमेसु च एकवीसतिया दिवसेसु एकदिवसेपि सत्थु सरीरतो रस्मियो न निक्खन्ता, चतुत्थे पन सत्ताहे पच्छिमुत्तराय दिसाय रतनघरे निसीदि। तत्थ धम्मसङ्गणिं सम्मसन्तस्सपि सरीरतो रस्मियो न निक्खन्ता। विभङ्गप्पकरणं, धातुकथं, पुग्गलपञ्ञत्तिं, कथावत्थुप्पकरणं, यमकप्पकरणं सम्मसन्तस्सपि रस्मियो न निक्खन्ता। यदा पन महापकरणं ओरुय्ह ‘हेतुपच्चयो आरम्मणपच्चयो…पे॰… अविगतपच्चयो’ति सम्मसनं आरभि, अथस्स चतुवीसतिसमन्तपट्ठानं सम्मसन्तस्स एकन्ततो सब्बञ्ञुतञ्ञाणं महापकरणे ओकासं लभि। यथा हि तिमिरपिङ्गलमहामच्छो चतुरासीतियोजनसहस्सगम्भीरे महासमुद्देयेव ओकासं लभति, एवमेव सब्बञ्ञुतञ्ञाणं एकन्ततो महापकरणेयेव ओकासं लभि।
‘‘सत्थु एवं लद्धोकासेन सब्बञ्ञुतञ्ञाणेन यथासुखं सण्हसुखुमधम्मं सम्मसन्तस्स सरीरतो नीलपीतलोहितोदातमञ्जिट्ठपभस्सरवसेन छब्बण्णरस्मियो निक्खमिंसु। केसमस्सूहि चेव अक्खीनञ्च नीलट्ठानेहि नीलरस्मियो निक्खमिंसु, यासं वसेन गगनतलं अञ्जनचुण्णसमोकिण्णं विय उमापुप्फनीलुप्पलदलसञ्छन्नं विय वीतिपतन्तमणितालवण्टं विय सम्पसारितमेचकपटं विय च अहोसि। छवितो चेव अक्खीनञ्च पीतट्ठानेहि पीतरस्मियो निक्खमिंसु, यासं वसेन दिसाभागा सुवण्णरसनिसिञ्चमाना विय सुवण्णपटपसारिता विय कुङ्कुमचुण्णकणिकारपुप्फसम्परिकिण्णा विय च विरोचिंसु। मंसलोहितेहि चेव अक्खीनञ्च रत्तट्ठानेहि लोहितरस्मियो निक्खमिंसु, यासं वसेन दिसाभागा चीनपिट्ठचुण्णरञ्जिता विय सुपक्कलाखारसनिसिञ्चमाना विय रत्तकम्बलपरिक्खित्ता विय जयसुमनपारिबद्धकबन्धुजीवककुसुमसम्परिकिण्णा विय च विरोचिंसु। अट्ठीहि चेव दन्तेहि च अक्खीनञ्च सेतट्ठानेहि ओदातरस्मियो निक्खमिंसु, यासं वसेन दिसाभागा रजतकुटेहि आसिञ्चमानखीरधारासम्परिकिण्णा विय पसारितरजतपटविताना विय वीतिपतन्तरजततालवण्टा विय कुन्दकुमुदसिन्धुवारसुमनमल्लिकादिकुसुमसञ्छन्ना विय च विरोचिंसु। मञ्जिट्ठपभस्सरा पन तम्हा तम्हा सरीरप्पदेसा निक्खमिंसु। इति ता छब्बण्णरस्मियो निक्खमित्वा घनमहापथविं गण्हिंसु।
‘‘चतुनहुताधिकद्वियोजनसतसहस्सबहला महापथवी निद्धन्तसुवण्णपिण्डि विय अहोसि। पथविं भिन्दित्वा हेट्ठा उदकं गण्हिंसु। पथवीसन्धारकं अट्ठनहुताधिकचतुयोजनसतसहस्सबहलं उदकं सुवण्णकलसेहि आसिञ्चमानविलीनसुवण्णं विय अहोसि। उदकं विनिविज्झित्वा वातं अग्गहेसुम्। छन्नवुताधिकनवयोजनसतसहस्सबहलो वातो समुस्सितसुवण्णक्खन्धो विय अहोसि। वातं विनिविज्झित्वा हेट्ठा अजटाकासं पक्खन्दिंसु। उपरिभागेन उग्गन्त्वापि चतुमहाराजिके गण्हिंसु। ते विनिविज्झित्वा तावतिंसे, ततो यामे, ततो तुसिते, ततो निम्मानरती, ततो परनिम्मितवसवत्ती, ततो नव ब्रह्मलोके, ततो वेहप्फले, ततो पञ्च सुद्धावासे विनिविज्झित्वा चत्तारो आरुप्पे गण्हिंसु। चत्तारो च आरुप्पे विनिविज्झित्वा अजटाकासं पक्खन्दिंसु।
‘‘तिरियभागेहि अनन्ता लोकधातुयो पक्खन्दिंसु, एत्तके ठाने चन्दम्हि चन्दप्पभा नत्थि, सूरिये सूरियप्पभा नत्थि, तारकरूपेसु तारकरूपप्पभा नत्थि, देवतानं उय्यानविमानकप्परुक्खेसु सरीरे आभरणेसूति सब्बत्थ पभा नत्थि। तिसहस्सिमहासहस्सिलोकधातुया आलोकफरणसमत्थो महाब्रह्मापि सूरियुग्गमने खज्जोपनको विय अहोसि, चन्दसूरियतारकरूपदेवतुय्यानविमानकप्परुक्खानं परिच्छेदमत्तकमेव पञ्ञायित्थ। एत्तकं ठानं बुद्धरस्मीहियेव अज्झोत्थटं अहोसि। अयञ्च नेव बुद्धानं अधिट्ठानिद्धि, न भावनामयिद्धि। सण्हसुखुमधम्मं पन सम्मसतो लोकनाथस्स लोहितं पसीदि, वत्थुरूपं पसीदि, छविवण्णो पसीदि। चित्तसमुट्ठाना वण्णधातु समन्ता असीतिहत्थमत्ते पदेसे निच्चला अट्ठासी’’ति।
एवं निसिन्नेति तम्हा समाधिम्हा वुट्ठहित्वा निसिन्ने। एको ब्राह्मणोति नामगोत्तवसेन अनभिञ्ञातो अपाकटो एको ब्राह्मणो। ‘‘हुं हु’’न्ति करोन्तो विचरतीति सब्बं अचोक्खजातिकं पस्सित्वा जिगुच्छन्तो ‘‘हुं हु’’न्ति करोन्तो विचरति। एतदवोचाति (उदा॰ अट्ठ॰ ४) एतं इदानि वत्तब्बं ‘‘कित्तावता नु खो’’तिआदिवचनं अवोच। तत्थ कित्तावताति कित्तकेन पमाणेन। नु-ति संसयत्थे निपातो, खो-ति पदपूरणे। भो-ति ब्राह्मणानं जातिसमुदागतं आलपनम्। तथा हि वुत्तं ‘‘भोवादि नाम सो होति, सचे होति सकिञ्चनो’’ति (ध॰ प॰ ३९६; सु॰ नि॰ ६२५)। गोतमाति भगवन्तं गोत्तेन आलपति। कथं पनायं ब्राह्मणो सम्पति समागतो भगवतो गोत्तं जानातीति? नायं सम्पति समागतो, छब्बस्सानि पधानकरणकाले उपट्ठहन्तेहि पञ्चवग्गियेहि सद्धिं चरमानो अपरभागे तं वतं छड्डेत्वा उरुवेलायं सेननिगमे एको अदुतियो हुत्वा पिण्डाय चरमानोपि तेन ब्राह्मणेन दिट्ठपुब्बो चेव सल्लपितपुब्बो च, तेन सो पुब्बे पञ्चवग्गियेहि गय्हमानं भगवतो गोत्तं अनुस्सरन्तो ‘‘भो गोतमा’’ति भगवन्तं गोत्तेन आलपति। यतो पट्ठाय वा भगवा महाभिनिक्खमनं निक्खन्तो अनोमानदीतीरे पब्बजि, ततो पभुति ‘‘समणो गोतमो’’ति चन्दो विय सूरियो विय पाकटो पञ्ञातो होति, न च तस्स गोत्तजानने कारणं गवेसितब्बम्। ब्राह्मणकरणाति ब्राह्मणं करोन्तीति ब्राह्मणकरणा, ब्राह्मणभावकराति अत्थो। एत्थ च ‘‘कित्तावता’’ति एतेन येहि धम्मेहि ब्राह्मणो होति, तेसं धम्मानं परिमाणं पुच्छति। ‘‘कतमे’’ति पन इमिना तेसं सरूपं पुच्छति।
उदानं उदानेसीति ‘‘यो ब्राह्मणो’’तिआदिकं उदानं उदानेसि, न पन तस्स ब्राह्मणस्स धम्मं देसेसि। कस्मा? धम्मदेसनाय अभाजनभावतो। तथा हि तस्स ब्राह्मणस्स इमं गाथं सुत्वा न सच्चाभिसमयो अहोसि। यथा च इमस्स, एवं उपकस्स आजीवकस्स बुद्धगुणप्पकासनं सुत्वा। धम्मचक्कप्पवत्तनतो हि पुब्बभागे भगवता भासितं परेसं सुणन्तानम्पि तपुस्सभल्लिकानं सरणदानं विय वासनाभागियमेव जातं, न असेक्खभागियं वा निब्बेधभागियं वा। एसा हि धम्मताति। वेदेहि वा अन्तन्ति एत्थ अन्तं नाम सब्बसङ्खारपरियोसानं निब्बानम्। इमे उस्सदा नत्थीति सब्बसो इमे पहीनत्ता न सन्ति।
अजपालकथावण्णना निट्ठिता।

मुचलिन्दकथावण्णना

५. मुचलिन्दमूलेति (उदा॰ अट्ठ॰ ११) एत्थ मुचलिन्दो वुच्चति नीपरुक्खो, यो ‘‘निचुलो’’तिपि वुच्चति, तस्स समीपेति अत्थो। केचि पन ‘‘मुचलोति तस्स रुक्खस्स नामं, वनजेट्ठकताय पन मुचलिन्दोति वुत्त’’न्ति वदन्ति। उदपादीति सकलचक्कवाळगब्भं पूरेन्तो महामेघो उदपादि। एवरूपो किर मेघो द्वीसुयेव कालेसु वस्सति चक्कवत्तिम्हि वा उप्पन्ने बुद्धे वा, इध बुद्धुप्पादकाले उदपादि। पोक्खरणिया निब्बत्तोति पोक्खरणिया हेट्ठा नागभवनं अत्थि, तत्थ निब्बत्तो। सकभवनाति अत्तनो नागभवनतो। एवं भोगेहि परिक्खिपित्वाति सत्त वारे अत्तनो सरीरभोगेहि भगवतो कायं परिवारेत्वा। उपरिमुद्धनि महन्तं फणं विहच्चाति भगवतो मुद्धप्पदेसस्स उपरि अत्तनो महन्तं फणं पसारेत्वा। ‘‘फणं करित्वा’’तिपि पाठो, सोयेवत्थो।
तस्स किर नागराजस्स एतदहोसि ‘‘भगवा च मय्हं भवनसमीपे रुक्खमूले निसिन्नो, अयञ्च सत्ताहवद्दलिका वत्तति, वासागारमस्स लद्धुं वट्टती’’ति। सो सत्तरतनमयं पासादं निम्मिनितुं सक्कोन्तोपि ‘‘एवं कते कायसारो गहितो न भविस्सति, दसबलस्स कायवेय्यावच्चं करिस्सामी’’ति महन्तं अत्तभावं कत्वा सत्थारं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि फणं धारेसि। ‘‘तस्स परिक्खेपब्भन्तरं लोहपासादे भण्डागारगब्भप्पमाणं अहोसी’’ति इध वुत्तम्। मज्झिमट्ठकथायं (म॰ नि॰ अट्ठ॰ १.२८४) पन –
‘‘परिक्खेपस्स अन्तो ओकासो हेट्ठा लोहपासादप्पमाणो अहोसि, ‘इच्छितिच्छितेन इरियापथेन सत्था विहरिस्सती’ति नागराजस्स अज्झासयो अहोसि, तस्मा एवं महन्तं ओकासं परिक्खिपि, मज्झे रतनपल्लङ्को पञ्ञत्तो होति, उपरि सुवण्णतारकविचित्तं समोसरितगन्धदामकुसुमचेलवितानं अहोसि, चतूसु कोणेसु गन्धतेलेन दीपा जलिता, चतूसु दिसासु विवरित्वा चन्दनकरण्डका ठपिता’’ति –
वुत्तम्। इच्छितिच्छितेन इरियापथेन विहरिस्सतीति च नागराजस्स अज्झासयमत्तमेतं, भगवा पन यथानिसिन्नोव सत्ताहं वीतिनामेसि।
किञ्चापि…पे॰… चिन्तेतुं युत्तन्ति एत्थ केचि वदन्ति ‘‘उण्हग्गहणं भोगपरिक्खेपस्स विपुलभावकरणे कारणकित्तनम्। खुद्दके हि तस्मिं भगवन्तं नागराजस्स सरीरसम्भूता उस्मा बाधेय्य, विपुलभावकरणेन पन तादिसं मा उण्हं बाधयित्था’’ति। सउपसग्गपदस्स अत्थो उपसग्गेन विनापि विञ्ञायतीति आह ‘‘विद्धन्ति उब्बिद्ध’’न्ति, सा चस्स उब्बिद्धता उपक्किलेसविगमेन दूरभावेन उपट्ठानन्ति आह ‘‘मेघविगमेन दूरीभूत’’न्ति। इन्दनीलमणि विय दिब्बति जोततीति देवो, आकासो। विदित्वाति ‘‘इदानि विगतवलाहको आकासो, नत्थि भगवतो सीतादिउपद्दवो’’ति ञत्वा। विनिवेठेत्वाति अपनेत्वा। अत्तनो रूपन्ति अत्तनो नागरूपम्। पटिसंहरित्वाति अन्तरधापेत्वा। माणवकवण्णन्ति कुमारकरूपम्।
एतमत्थं विदित्वाति ‘‘विवेकसुखपटिसंवेदिनो यत्थ कत्थचि सुखमेव होती’’ति एतं अत्थं सब्बाकारेन जानित्वा। इमं उदानन्ति इमं विवेकसुखानुभावदीपकं उदानं उदानेसि। सुतधम्मस्साति विस्सुतधम्मस्स। तेनाह ‘‘पकासितधम्मस्सा’’ति। अकुप्पनभावोति अकुप्पनसभावो।
मुचलिन्दकथावण्णना निट्ठिता।

राजायतनकथावण्णना

६. ओसधहरीतकं उपनेसीति न केवलं ओसधहरीतकमेव, दन्तकट्ठम्पि उपनेसि। पच्चग्घेति एत्थ पुरिमं अत्थविकप्पं केचि न इच्छन्ति, तेनेव आचरियधम्मपालत्थेरेन वुत्तं ‘‘पच्चग्घेति अभिनवे। पच्चेकं महग्घताय पच्चग्घेति केचि, तं न सुन्दरम्। न हि बुद्धा भगवन्तो महग्घं पटिग्गण्हन्ति परिभुञ्जन्ति वा’’ति।
राजायतनकथावण्णना निट्ठिता।

ब्रह्मयाचनकथावण्णना

७. आचिण्णसमाचिण्णोति आचरितो चेव आचरन्तेहि च सम्मदेव आचरितोति अत्थो। एतेन अयं परिवितक्को सब्बबुद्धानं पठमाभिसम्बोधियं उप्पज्जतेवाति अयमेत्थ धम्मताति दस्सेति। गम्भीरोपि धम्मो पटिपक्खविधमनेन सुपाकटो भवेय्य, पटिपक्खविधमनं पन सम्मापटिपत्तिपटिबद्धं, सा सद्धम्मसवनाधीना, तं सत्थरि धम्मे च पसादायत्तम्। सो विसेसतो लोके सम्भावनीयस्स गरुकातब्बस्स अभिपत्थनाहेतुकोति परम्पराय सत्तानं धम्मसम्पटिपत्तिया ब्रह्मुनो याचनानिमित्तन्ति तं दस्सेन्तो ‘‘ब्रह्मुना याचिते देसेतुकामताया’’तिआदिमाह।
अधिगतोति पटिविद्धो, सयम्भूञाणेन ‘‘इदं दुक्ख’’न्तिआदिना यथाभूतं अवबुद्धोति अत्थो। धम्मोति चतुसच्चधम्मो तब्बिनिमुत्तस्स पटिविज्झितब्बधम्मस्स अभावतो। गम्भीरोति महासमुद्दो विय मकसतुण्डसूचिया अञ्ञत्र समुपचितपरिपक्कञाणसम्भारेहि अञ्ञेसं ञाणेन अलब्भनेय्यपतिट्ठो। गम्भीरत्ताव दुद्दसो दुक्खेन दट्ठब्बो, न सक्का सुखेन दट्ठुम्। यो हि अलब्भनेय्यपतिट्ठो, सो ओगाहितुं असक्कुणेय्यताय सरूपतो च विसेसतो च सुखेन पस्सितुं न सक्का, अथ खो किच्छेन केनचि कदाचिदेव दट्ठब्बो। दुद्दसत्ताव दुरनुबोधो दुक्खेन अवबुज्झितब्बो, न सक्का सुखेन अवबुज्झितुम्। यञ्हि दट्ठुमेव न सक्का, तस्स ओगाहेत्वा अनुबुज्झने कथा एव नत्थि अवबोधस्स दुक्करभावतो। इमस्मिं ठाने ‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो दुक्करतरं वा दुरभिसम्भवतरं वा’’ति (सं॰ नि॰ ५.१११५) सुत्तपदं वत्तब्बम्।
सन्तोति अनुपसन्तसभावानं किलेसानं सङ्खारानञ्च अभावतो वूपसन्तसब्बपरिळाहताय सन्तो निब्बुतो, सन्तारम्मणताय वा सन्तो। एत्थ च निरोधसच्चं सन्तं आरम्मणन्ति सन्तारम्मणं, मग्गसच्चं सन्तं सन्तारम्मणञ्चाति सन्तारम्मणम्। पधानभावं नीतोति पणीतो। अथ वा पणीतोति अतित्तिकरणट्ठेन अतप्पको सादुरसभोजनं विय। सन्तपणीतभावेनेव चेत्थ असेचनकताय अतप्पकता दट्ठब्बा। इदञ्हि द्वयं लोकुत्तरमेव सन्धाय वुत्तम्। अतक्कावचरोति उत्तमञाणविसयत्ता तक्केन अवचरितब्बो ओगाहितब्बो न होति, ञाणेनेव अवचरितब्बो। ततो एव निपुणञाणगोचरताय सण्हसुखुमसभावत्ता च निपुणो सण्हो। पण्डितवेदनीयोति बालानं अविसयत्ता सम्मापटिपदं पटिपन्नेहि पण्डितेहि एव वेदितब्बो।
अल्लीयन्ति अभिरमितब्बट्ठेन सेवियन्तीति आलया, पञ्च कामगुणाति आह ‘‘सत्ता पञ्चकामगुणे अल्लीयन्ति, तस्मा ते आलयाति वुच्चन्ती’’ति। तत्थ पञ्चकामगुणे अल्लीयन्तीति पञ्चकामगुणे सेवन्तीति अत्थो। तेति पञ्च कामगुणा। रमन्तीति रतिं विन्दन्ति कीळन्ति लळन्ति। आलीयन्ति अभिरमणवसेन सेवन्तीति आलया, अट्ठसतं तण्हाविचरितानि, तेहि आलयेहि रमन्तीति आलयरामाति एवम्पेत्थ अत्थो दट्ठब्बो। इमे हि सत्ता यथा कामगुणे, एवं रागम्पि अस्सादेन्ति अभिनन्दन्तियेव। यथेव हि सुसज्जितपुप्फफलभरितरुक्खादिसम्पन्नं उय्यानं पविट्ठो राजा ताय ताय सम्पत्तिया रमति, सम्मुदितो आमोदितपमोदितो होति, न उक्कण्ठति, सायम्पि निक्खमितुं न इच्छति, एवमिमेहि कामालयतण्हालयेहि सत्ता रमन्ति, संसारवट्टे सम्मोदिता अनुक्कण्ठिता वसन्ति। तेन नेसं भगवा दुविधम्पि आलयं उय्यानभूमिं विय दस्सेन्तो ‘‘आलयरामा’’तिआदिमाह। रताति निरता। सुट्ठु मुदिताति अतिविय मुदिता अनुक्कण्ठनतो।
ठानं सन्धायाति ठानसद्दं सन्धाय। अत्थतो पन ठानन्ति च पटिच्चसमुप्पादो एव अधिप्पेतो । तिट्ठति एत्थ फलं तदायत्तवुत्तितायाति ठानं, सङ्खारादीनं पच्चयभूता अविज्जादयो। इमेसं सङ्खारादीनं पच्चयाति इदप्पच्चया, अविज्जादयोव। इदप्पच्चया एव इदप्पच्चयता यथा देवो एव देवता। इदप्पच्चयानं वा अविज्जादीनं अत्तनो फलं पटिच्च पच्चयभावो उप्पादनसमत्थता इदप्पच्चयता। तेन समत्थपच्चयलक्खणो पटिच्चसमुप्पादो दस्सितो होति। पटिच्च समुप्पज्जति फलं एतस्माति पटिच्चसमुप्पादो। पदद्वयेनपि धम्मानं पच्चयट्ठो एव विभावितो। सङ्खारादिपच्चयानञ्हि अविज्जादीनं एतं अधिवचनं इदप्पच्चयतापटिच्चसमुप्पादोति। सब्बसङ्खारसमथोतिआदि सब्बं अत्थतो निब्बानमेव। यस्मा हि तं आगम्म पटिच्च अरियमग्गस्स आरम्मणपच्चयभावहेतु सब्बसङ्खारविप्फन्दितानि सम्मन्ति वूपसम्मन्ति, तस्मा ‘‘सब्बसङ्खारसमथो’’ति वुच्चति। सब्बसङ्खतविसंयुत्ते हि निब्बाने सङ्खारवूपसमपरियायो ञायागतोयेवाति। इदं पनेत्थ निब्बचनं – सब्बे सङ्खारा सम्मन्ति एत्थाति सब्बसङ्खारसमथोति।
यस्मा च तं आगम्म सब्बे उपधयो पटिनिस्सट्ठा समुच्छेदवसेन परिच्चत्ता होन्ति, अट्ठसतप्पभेदा सब्बापि तण्हा खीयन्ति, सब्बे किलेसरागा विरज्जन्ति, जरामरणादिभेदं सब्बं वट्टदुक्खं निरुज्झति, तस्मा ‘‘सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो’’ति वुच्चति, या पनेसा तण्हा तेन तेन भवेन भवन्तरं भवनिकन्तिभावेन विनति संसिब्बति, फलेन वा सद्धिं कम्मं विनति संसिब्बतीति कत्वा वानन्ति वुच्चति, ततो निक्खन्तं वानतोति निब्बानम्। किलमथोति कायकिलमथो। विहेसापि कायविहेसायेव, चित्ते पन उभयम्पेतं बुद्धानं नत्थि बोधिमूलेयेव समुच्छिन्नत्ता। एत्थ च चिरनिसज्जाचिरभासनेहि पिट्ठिआगिलायनतालुगलसोसादिवसेन कायकिलमथो चेव कायविहेसा च वेदितब्बा, सा च खो देसनाय अत्थं अजानन्तानञ्च अप्पटिपज्जन्तानञ्च वसेन। जानन्तानं पन पटिपज्जन्तानञ्च देसनाय कायपरिस्समोपि सत्थु अपरिस्समोव, तेनाह भगवा ‘‘न च मं धम्माधिकरणं विहेसेती’’ति। तेनेव वुत्तं ‘‘या अजानन्तानं देसना नाम, सो मम किलमथो अस्सा’’ति।
अपिस्सूति सम्पिण्डनत्थे निपातो। सो न केवलं एतदहोसि, इमापि गाथा पटिभंसूति दीपेति। भगवन्तन्ति पटिसद्दयोगेन सामिअत्थे उपयोगवचनन्ति आह ‘‘भगवतो’’ति। वुद्धिप्पत्ता अच्छरिया वा अनच्छरिया। वुद्धिअत्थोपि हि अ-कारो होति यथा ‘‘असेक्खा धम्मा’’ति। कप्पानं चत्तारि असङ्ख्येय्यानि सतसहस्सञ्च सदेवकस्स लोकस्स धम्मसंविभागकरणत्थमेव पारमियो पूरेत्वा इदानि समधिगतधम्मरज्जस्स तत्थ अप्पोस्सुक्कतापत्तिदीपनत्ता गाथात्थस्स अनुअच्छरियता तस्स वुद्धिप्पत्ति च वेदितब्बा। अत्थद्वारेन हि गाथानं अनच्छरियता। गोचरा अहेसुन्ति उपट्ठहंसु, उपट्ठानञ्च वितक्कयितब्बताति आह ‘‘परिवितक्कयितब्बभावं पापुणिंसू’’ति।
किच्छेनाति न दुक्खप्पटिपदाय। बुद्धानञ्हि चत्तारोपि मग्गा सुखप्पटिपदाव होन्ति। पारमीपूरणकाले पन सरागसदोससमोहस्सेव सतो आगतागतानं याचकानं अलङ्कतप्पटियत्तं सीसं कन्तित्वा गललोहितं नीहरित्वा सुअञ्जितानि अक्खीनि उप्पाटेत्वा कुलवंसप्पदीपं पुत्तं मनापचारिनिं भरियन्ति एवमादीनि देन्तस्स अञ्ञानि च खन्तिवादिसदिसेसु अत्तभावेसु छेज्जभेज्जादीनि पापुणन्तस्स आगमनीयपटिपदं सन्धायेतं वुत्तम्। ह-इति वा ब्यत्तन्ति एतस्मिं अत्थे निपातो। एकंसत्थेति केचि। ह ब्यत्तं एकंसेन वा अलं निप्पयोजनं एवं किच्छेन अधिगतं धम्मं देसेतुन्ति योजना। हलन्ति वा अलन्ति इमिना समानत्थं पदं ‘‘हलन्ति वदामी’’तिआदीसु विय। ‘‘पकासित’’न्तिपि पठन्ति, देसितन्ति अत्थो। एवं किच्छेन अधिगतस्स धम्मस्स अलं देसितं परियत्तं देसितं, को अत्थो देसितेनाति वुत्तं होति। रागदोसपरेतेहीति रागदोसफुट्ठेहि, फुट्ठविसेन विय सप्पेन रागेन दोसेन च सम्फुट्ठेहि अभिभूतेहीति अत्थो। अथ वा रागदोसपरेतेहीति रागदोसानुगतेहि, रागेन च दोसेन च अनुबन्धेहीति अत्थो।
पटिसोतगामिन्ति (दी॰ नि॰ अट्ठ॰ २.६५; म॰ नि॰ अट्ठ॰ १.२८१; सं॰ नि॰ अट्ठ॰ १.१.१७२) निच्चगाहादीनं पटिसोतं अनिच्चं दुक्खमनत्ता असुभन्ति एवं गतं पवत्तं चतुसच्चधम्मन्ति अत्थो। रागरत्ताति कामरागेन भवरागेन दिट्ठिरागेन च रत्ता। न दक्खन्तीति अनिच्चं दुक्खमनत्ता असुभन्ति इमिना सभावेन न पस्सिस्सन्ति, ते अपस्सन्ते को सक्खिस्सति अनिच्चन्तिआदिना सभावेन याथावतो धम्मं जानापेतुन्ति अधिप्पायो। रागदोसपरेततापि नेसं सम्मुळ्हभावेनेवाति आह ‘‘तमोखन्धेन आवुटा’’ति, अविज्जारासिना अज्झोत्थटाति अत्थो।
अप्पोस्सुक्कताय चित्तं नमतीति कस्मा पनस्स एवं चित्तं नमि, ननु एस ‘‘मुत्तोहं मोचेस्सामि, तिण्णोहं तारेस्सामि,
किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध।
सब्बञ्ञुतं पापुणित्वा, तारयिस्सं सदेवक’’न्ति॥ (बु॰ वं॰ २.५५) –
पत्थनं कत्वा पारमियो पूरेत्वा सब्बञ्ञुतं पत्तोति? सच्चमेव, तदेव पच्चवेक्खणानुभावेन पनस्स एवं चित्तं नमि। तस्स हि सब्बञ्ञुतं पत्वा सत्तानं किलेसगहनतं धम्मस्स च गम्भीरतं पच्चवेक्खन्तस्स सत्तानं किलेसगहनता च धम्मगम्भीरता च सब्बाकारेन पाकटा जाता। अथस्स ‘‘इमे सत्ता कञ्जियपुण्णलाबु विय तक्कभरितचाटि विय वसातेलपीतपिलोतिका विय अञ्जनमक्खितहत्थो विय च किलेसभरिता अतिसंकिलिट्ठा रागरत्ता दोसदुट्ठा मोहमुळ्हा, ते किं नाम पटिविज्झिस्सन्ती’’ति चिन्तयतो किलेसगहनपच्चवेक्खणानुभावेनपि एवं चित्तं नमि।
‘‘अयं धम्मो पथवीसन्धारकउदकक्खन्धो विय गम्भीरो, पब्बतेन पटिच्छादेत्वा ठपितो सासपो विय दुद्दसो, सतधा भिन्नस्स वालस्स कोटि विय अणु। मया हि इमं धम्मं पटिविज्झितुं वायमन्तेन अदिन्नं दानं नाम नत्थि, अरक्खितं सीलं नाम नत्थि, अपरिपूरिता काचि पारमी नाम नत्थि, तस्स मे निरुस्साहं विय मारबलं विधमन्तस्सपि पथवी न कम्पित्थ, पठमयामे पुब्बेनिवासं अनुस्सरन्तस्सपि न कम्पित्थ, मज्झिमयामे दिब्बचक्खुं विसोधेन्तस्सपि न कम्पित्थ, पच्छिमयामे पन पटिच्चसमुप्पादं पटिविज्झन्तस्सेव मे दससहस्सिलोकधातु कम्पित्थ। इति मादिसेनपि तिक्खञाणेन किच्छेनेवायं धम्मो पटिविद्धो, तं लोकियमहाजना कथं पटिविज्झिस्सन्ती’’ति धम्मगम्भीरताय पच्चवेक्खणानुभावेनपि एवं चित्तं नमीति वेदितब्बम्।
अपिच ब्रह्मुना याचिते देसेतुकामतायपिस्स एवं चित्तं नमि। जानाति हि भगवा ‘‘मम अप्पोस्सुक्कताय चित्ते नममाने महाब्रह्मा धम्मदेसनं याचिस्सति, इमे च सत्ता ब्रह्मगरुका, ते ‘सत्था किर धम्मं न देसेतुकामो अहोसि, अथ नं महाब्रह्मा याचित्वा देसापेति, सन्तो वत भो धम्मो पणीतो’ति मञ्ञमाना सुस्सूसिस्सन्ती’’ति। इदम्पिस्स कारणं पटिच्च अप्पोस्सुक्कताय चित्तं नमि, नो धम्मदेसनायाति वेदितब्बम्।
८. सहम्पतिस्साति सो किर कस्सपस्स भगवतो सासने सहको नाम थेरो पठमज्झानं निब्बत्तेत्वा पठमज्झानभूमियं कप्पायुकब्रह्मा हुत्वा निब्बत्तो, तत्र नं सहम्पति ब्रह्माति सञ्जानन्ति। तं सन्धायाह ‘‘ब्रह्मुनो सहम्पतिस्सा’’ति। नस्सति वताति सो किर इमं सद्दं तथा निच्छारेति, यथा दससहस्सिलोकधातुब्रह्मानो सुत्वा सब्बे सन्निपतिंसु। अप्परजक्खजातिकाति पञ्ञामये अक्खिम्हि अप्पं परित्तं रागदोसमोहरजं एतेसं एवंसभावाति अप्परजक्खजातिका। अप्पं रागादिरजं येसं ते सभावा अप्परजक्खजातिकाति एवमेत्थ अत्थो दट्ठब्बो। अस्सवनताति ‘‘सयं अभिञ्ञा’’तिआदीसु विय करणत्थे पच्चत्तवचनं, अस्सवनतायाति अत्थो। भविस्सन्तीति पुरिमबुद्धेसु दसपुञ्ञकिरियवसेन कताधिकारा परिपाकगतपदुमानि विय सूरियरस्मिसम्फस्सं धम्मदेसनंयेव आकङ्खमाना चतुप्पदिकगाथावसाने अरियभूमिं ओक्कमनारहा न एको, न द्वे, अनेकसतसहस्सा धम्मस्स अञ्ञातारो भविस्सन्तीति दस्सेति।
पातुरहोसीति पातुभवि। समलेहि चिन्तितोति समलेहि पूरणकस्सपादीहि छहि सत्थारेहि चिन्तितो। ते हि पुरेतरं उप्पज्जित्वा सकलजम्बुदीपे कण्टके पत्थरमाना विय विसं सिञ्चमाना विय च समलं मिच्छादिट्ठिधम्मं देसयिंसु। ते किर बुद्धकोलाहलानुस्सवेन सञ्जातकुतूहला लोकं वञ्चेत्वा कोहञ्ञे ठत्वा सब्बञ्ञुतं पटिजानन्ता यं किञ्चि अधम्मंयेव धम्मोति दीपेसुम्। अपापुरेतन्ति विवर एतम्। अमतस्स द्वारन्ति अमतस्स निब्बानस्स द्वारभूतं अरियमग्गम्। इदं वुत्तं होति – एतं कस्सपस्स भगवतो सासनन्तरधानतो पभुति पिहितं निब्बाननगरस्स महाद्वारं अरियमग्गं सद्धम्मदेसनाहत्थेन अपापुर विवर उग्घाटेहीति। सुणन्तु धम्मं विमलेनानुबुद्धन्ति इमे सत्ता रागादिमलानं अभावतो विमलेन सम्मासम्बुद्धेन अनुबुद्धं चतुसच्चधम्मं सुणन्तु ताव भगवाति याचति।
सेलपब्बतो उच्चो होति थिरो च, न पंसुपब्बतो मिस्सकपब्बतो वाति आह ‘‘सेले यथा पब्बतमुद्धनिट्ठितो’’ति। तस्सत्थो ‘‘सेलमये एकग्घने पब्बतमुद्धनि यथाठितोव। न हि तत्थ ठितस्स दस्सनत्थं गीवुक्खिपनपसारणादिकिच्चं अत्थी’’ति। तथूपमन्ति तप्पटिभागं सेलपब्बतूपमम्। धम्ममयं पासादन्ति लोकुत्तरधम्ममाह। सो हि सब्बसो पसादावहो सब्बधम्मे अतिक्कम्म अब्भुग्गतट्ठेन पासादसदिसो च, पञ्ञापरियायो वा इध धम्म-सद्दो। पञ्ञा हि अब्भुग्गतट्ठेन पासादोति अभिधम्मे निद्दिट्ठा। तथा चाह –
‘‘पञ्ञापासादमारुय्ह, असोको सोकिनिं पजम्।
पब्बतट्ठोव भूमट्ठे, धीरो बाले अवेक्खती’’ति॥ (ध॰ प॰ २८)।
अयं पनेत्थ सङ्खेपत्थो – यथा सेलपब्बतमुद्धनि यथाठितोव चक्खुमा पुरिसो समन्ततो जनतं पस्सेय्य, तथा त्वम्पि सुमेध सुन्दरपञ्ञ सब्बञ्ञुतञ्ञाणेन समन्तचक्खु भगवा धम्ममयं पञ्ञामयं पासादमारुय्ह सयं अपेतसोको सोकावतिण्णं जातिजराभिभूतं जनतं अवेक्खस्सु उपधारय उपपरिक्खाति। अयं पनेत्थ अधिप्पायो – यथा हि पब्बतपादे समन्ता महन्तं खेत्तं कत्वा तत्थ केदारपाळीसु कुटिकायो कत्वा रत्तिं अग्गिं जालेय्युं, चतुरङ्गसमन्नागतञ्च अन्धकारं अस्स, अथ तस्स पब्बतस्स मत्थके ठत्वा चक्खुमतो पुरिसस्स भूमिं ओलोकयतो नेव खेत्तं, न केदारपाळियो, न कुटियो, न तत्थ सयितमनुस्सा पञ्ञायेय्युं अनुज्जलभावतो, कुटिकासु पन अग्गिजालामत्तमेव पञ्ञायेय्य उज्जलभावतो, एवं धम्मपासादं आरुय्ह सत्तनिकायं ओलोकयतो तथागतस्स ये ते अकतकल्याणा सत्ता, ते एकविहारे दक्खिणजाणुपस्से निसिन्नापि बुद्धचक्खुस्स आपाथं नागच्छन्ति ञाणग्गिना अनुज्जलभावतो अनुळारभावतो च, रत्तिं खित्ता सरा विय होन्ति। ये पन कतकल्याणा वेनेय्यपुग्गला, ते एवस्स दूरेपि ठिता आपाथमागच्छन्ति परिपक्कञाणग्गिताय समुज्जलभावतो उळारसन्तानताय च, सो अग्गि विय हिमवन्तपब्बतो विय च। वुत्तम्पि चेतं –
‘‘दूरे सन्तो पकासेन्ति, हिमवन्तोव पब्बतो।
असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता यथा सरा’’ति॥ (ध॰ प॰ ३०४)।
उट्ठेहीति भगवतो धम्मदेसनत्थं चारिकचरणं याचन्तो भणति। उट्ठेहीति वा धम्मदेसनाय अप्पोस्सुक्कतासङ्खातसङ्कोचापत्तितो किलासुभावतो उट्ठह। वीरातिआदीसु भगवा सातिसयचतुब्बिधसम्मप्पधानवीरियवन्तताय वीरो, देवपुत्तमच्चुकिलेसाभिसङ्खारानं विजितत्ता विजितसङ्गामो, जातिकन्तारादितो वेनेय्यसत्थं वाहनसमत्थताय निब्बानसङ्खातं खेमप्पदेसं सम्पापनसमत्थताय सत्थवाहो, कामच्छन्दइणस्स अभावतो अणणोति वेदितब्बो। यो हि परेसं इणं गहेत्वा विनासेति, सो तेहि ‘‘इणं देही’’ति तज्जमानोपि फरुसं वुच्चमानोपि वम्भमानोपि वधियमानोपि किञ्चि पटिप्पहरितुं न सक्कोति, सब्बं तितिक्खति। तितिक्खकारणञ्हिस्स तं इणं होति, एवमेव यो यम्हि कामच्छन्देन रज्जति, तण्हागहणेन तं वत्थुं गण्हाति, सो तेन फरुसं वुच्चमानोपि वम्भमानोपि वधियमानोपि किञ्चि पटिप्पहरितुं न सक्कोति, सब्बं तितिक्खति। तितिक्खकारणञ्हिस्स सो कामच्छन्दो होति घरसामिकेहि विहेठियमानानं इत्थीनं विय। कस्मा? इणसदिसत्ता कामच्छन्दस्स।
९. अज्झेसनन्ति गरुट्ठानीयं पयिरुपासित्वा गरुतरं पयोजनं उद्दिस्स अभिपत्थना अज्झेसना, सापि अत्थतो याचना एव। बुद्धचक्खुनाति इन्द्रियपरोपरियत्तञाणेन च आसयानुसयञाणेन च। इमेसञ्हि द्विन्नं ञाणानं बुद्धचक्खूति नामं, सब्बञ्ञुतञ्ञाणस्स समन्तचक्खूति । हेट्ठिमानं तिण्णं मग्गञाणानं धम्मचक्खूति। अप्परजक्खेतिआदीसु येसं वुत्तनयेनेव पञ्ञाचक्खुम्हि रागादिरजं अप्पं, ते अप्परजक्खा। येसं तं महन्तं, ते महारजक्खा। येसं सद्धादीनि इन्द्रियानि तिक्खानि, ते तिक्खिन्द्रिया। येसं तानि मुदूनि, ते मुदिन्द्रिया। येसं तेयेव सद्धादयो आकारा सुन्दरा, ते स्वाकारा। ये कथितकारणं सल्लक्खेन्ति, सुखेन सक्का होन्ति विञ्ञापेतुं, ते सुविञ्ञापया। ये परलोकञ्चेव वज्जञ्च भयतो पस्सन्ति, ते परलोकवज्जभयदस्साविनो नाम।
उप्पलानि एत्थ सन्तीति उप्पलिनी, गच्छोपि जलासयोपि, इध पन जलासयो अधिप्पेतो, तस्मा उप्पलिनियन्ति उप्पलवनेति एवमत्थो गहेतब्बो। इतो परेसुपि एसेव नयो। अन्तोनिमुग्गपोसीनीति यानि उदकस्स अन्तो निमुग्गानेव हुत्वा पुस्सन्ति वड्ढन्ति, तानि अन्तोनिमुग्गपोसीनि। उदकं अच्चुग्गम्म तिट्ठन्तीति उदकं अतिक्कमित्वा तिट्ठन्ति। तत्थ यानि अच्चुग्गम्म ठितानि सूरियरस्मिसम्फस्सं आगमयमानानि, तानि अज्ज पुप्फनकानि। यानि समोदकं ठितानि, तानि स्वे पुप्फनकानि। यानि उदका अनुग्गतानि अन्तोनिमुग्गपोसीनि, तानि ततियदिवसे पुप्फनकानि। उदका पन अनुग्गतानि अञ्ञानिपि सरोगउप्पलादीनि नाम अत्थि, यानि नेव पुप्फिस्सन्ति मच्छकच्छपभक्खानेव भविस्सन्ति, तानि पाळिं नारुळ्हानि, आहरित्वा पन दीपेतब्बानीति अट्ठकथायं पकासितानि। यथेव हि तानि चतुब्बिधानि पुप्फानि, एवमेव उग्घटितञ्ञू विपञ्चितञ्ञू नेय्यो पदपरमोति चत्तारो पुग्गला।
तत्थ यस्स पुग्गलस्स सह उदाहटवेलाय धम्माभिसमयो होति, अयं ‘‘चत्तारो सतिपट्ठाना’’तिआदिना नयेन सङ्खित्तेन मातिकाय ठपियमानाय देसनानुसारेन ञाणं पेसेत्वा अरहत्तं गण्हितुं समत्थो पुग्गलो उग्घटितञ्ञूति वुच्चति। यस्स पुग्गलस्स सङ्खित्तेन भासितस्स वित्थारेन अत्थे विभजियमाने धम्माभिसमयो होति, अयं वुच्चति पुग्गलो विपञ्चितञ्ञू। यस्स पुग्गलस्स उद्देसतो परिपुच्छतो योनिसो मनसिकरोतो कल्याणमित्ते सेवतो भजतो पयिरुपासतो अनुपुब्बेन धम्माभिसमयो होति, अयं वुच्चति पुग्गलो नेय्यो। यस्स पुग्गलस्स बहुम्पि सुणतो बहुम्पि भणतो बहुम्पि धारयतो बहुम्पि वाचयतो न ताय जातिया धम्माभिसमयो होति, तेन अत्तभावेन मग्गं वा फलं वा अन्तमसो झानं वा विपस्सनं वा निब्बत्तेतुं न सक्कोति, अयं वुच्चति पुग्गलो पदपरमो। तत्थ भगवा उप्पलवनादिसदिसं दससहस्सिलोकधातुं ओलोकेन्तो अज्ज पुप्फनकानि विय उग्घटितञ्ञू, स्वे पुप्फनकानि विय विपञ्चितञ्ञू, ततियदिवसे पुप्फनकानि विय नेय्ये, मच्छकच्छपभक्खपुप्फानि विय पदपरमे च अद्दस, पस्सन्तो च ‘‘एत्तका अप्परजक्खा, एत्तका महारजक्खा, तत्रापि एत्तका उग्घटितञ्ञू’’ति एवं सब्बाकारतोव अद्दस।
तत्थ तिण्णं पुग्गलानं इमस्मिञ्ञेव अत्तभावे भगवतो धम्मदेसना अत्थं साधेति। पदपरमानं अनागतत्थाय वासना होति। अथ भगवा इमेसं चतुन्नं पुग्गलानं अत्थावहं धम्मदेसनं विदित्वा देसेतुकम्यतं उप्पादेत्वा पुन सब्बेपि तीसु भवेसु सत्ते भब्बाभब्बवसेन द्वे कोट्ठासे अकासि। ये सन्धाय वुत्तं ‘‘ये ते सत्ता कम्मावरणेन समन्नागता विपाकावरणेन समन्नागता किलेसावरणेन समन्नागता अस्सद्धा अच्छन्दिका दुप्पञ्ञा अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं, इमे ते सत्ता अभब्बा। कतमे ते सत्ता भब्बा? ये ते सत्ता न कम्मावरणेन…पे॰… इमे ते सत्ता भब्बा’’ति (विभ॰ ८२६-८२७)। तत्थ सब्बेपि अभब्बपुग्गले पहाय भब्बपुग्गलेयेव ञाणेन परिग्गहेत्वा ‘‘एत्तका रागचरिता, एत्तका दोस, मोह, वितक्क, सद्धा, बुद्धिचरिता’’ति छ कोट्ठासे अकासि, एवं कत्वा धम्मं देसेस्सामीति चिन्तेसि। एत्थ च अप्परजक्खादिभब्बादिवसेन आवज्जेन्तस्स भगवतो ते सत्ता पुञ्जपुञ्जाव हुत्वा उपट्ठहन्ति, न एकेकाति दट्ठब्बम्।
पच्चभासीति पतिअभासि। अपारुताति विवटा। अमतस्स द्वाराति अरियमग्गो। सो हि अमतसङ्खातस्स निब्बानस्स द्वारं, सो मया विवरित्वा ठपितो महाकरुणूपनिस्सयेन सयम्भूञाणेन अधिगतत्ताति दस्सेति। ‘‘अपारुतं तेसं अमतस्स द्वार’’न्ति केचि पठन्ति। पमुञ्चन्तु सद्धन्ति सब्बे अत्तनो सद्धं मुञ्चन्तु विस्सज्जेन्तु पवेदेन्तु, मया देसिते धम्मे मयि च अत्तनो सद्दहनाकारं उट्ठापेन्तूति अत्थो। पच्छिमपदद्वये अयमत्थो – अहञ्हि अत्तनो पगुणं सुप्पवत्तितम्पि इमं पणीतं उत्तमं धम्मं कायवाचाकिलमथसञ्ञी हुत्वा न भासिं, न भासिस्सामीति चिन्तेसिं, इदानि पन सब्बो जनो सद्धाभाजनं उपनेतु, पूरेस्सामि नेसं सङ्कप्पन्ति। अन्तरधायीति सत्थारं गन्धमालादीहि पूजेत्वा अन्तरहितो, सकट्ठानमेव गतोति अत्थो। सत्थुसन्तिकञ्हि उपगतानं देवानं ब्रह्मानञ्च तस्स पुरतो अन्तरधानं नाम सकट्ठानगमनमेव।
ब्रह्मयाचनकथावण्णना निट्ठिता।

पञ्चवग्गियकथावण्णना

१०. एतदहोसीति एतं अहोसि, ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्य’’न्ति अयं धम्मदेसनापटिसंयुत्तो वितक्को उदपादीति अत्थो। आळारोति तस्स नामम्। दीघपिङ्गलो किरेस। सो हि तुङ्गसरीरताय दीघो, पिङ्गलचक्खुताय पिङ्गलो, तेनस्स ‘‘आळारो’’ति नामं अहोसि। कालामोति गोत्तम्। पण्डितोति (म॰ नि॰ अट्ठ॰ १.२८४) पण्डिच्चेन समन्नागतो, समापत्तिपटिलाभसंसिद्धेन अधिगमबाहुसच्चसङ्खातेन पण्डितभावेन समन्नागतोति अत्थो। ब्यत्तोति वेय्यत्तियेन समन्नागतो, समापत्तिपटिलाभपच्चयेन पारिहारिकपञ्ञासङ्खातेन ब्यत्तभावेन समन्नागतोति अत्थो। मेधावीति ठानुप्पत्तिया पञ्ञाय समन्नागतो। अथ वा मेधावीति तिहेतुकपटिसन्धिपञ्ञासङ्खाताय तंतंइतिकत्तब्बतापञ्ञासङ्खाताय च मेधाय समन्नागतोति एवमेत्थ अत्थो दट्ठब्बो। अप्परजक्खजातिकोति समापत्तिया विक्खम्भितत्ता निक्किलेसजातिको विसुद्धसत्तो। आजानिस्सतीति सल्लक्खेस्सति पटिविज्झिस्सति।
भगवतोपि खो ञाणं उदपादीति भगवतोपि सब्बञ्ञुतञ्ञाणं उप्पज्जि। भगवा किर देवताय कथितेनेव निट्ठं अगन्त्वा सयम्पि सब्बञ्ञुतञ्ञाणेन ओलोकेन्तो इतो सत्तमदिवसमत्थके कालं कत्वा आकिञ्चञ्ञायतने निब्बत्तोति अद्दस। तं सन्धायाह ‘‘भगवतोपि खो ञाणं उदपादी’’ति। महाजानियोति सत्तदिवसब्भन्तरे पत्तब्बमग्गफलतो परिहीनत्ता महती जानि परिहानि अस्साति महाजानियो। अक्खणे निब्बत्तत्था इध धम्मदेसनट्ठानं आगमनपादापि नत्थि, अथाहं तत्थ गच्छेय्यं, गन्त्वा देसियमानं धम्मम्पिस्स सोतुं सोतपसादोपि नत्थि, एवं महाजानियो जातोति दस्सेति। किं पन भगवता तं अत्तनो बुद्धानुभावेन धम्मं ञापेतुं न सक्काति? आम न सक्का, न हि परतोघोसमन्तरेन सावकानं धम्माभिसमयो सम्भवति, अञ्ञथा इतरपच्चयरहितस्सपि धम्माभिसमयेन भवितब्बं, न च तं अत्थि। वुत्तञ्हेतं – ‘‘द्वेमे, भिक्खवे, पच्चया सम्मादिट्ठिया उप्पादाय परतो च घोसो अज्झत्तञ्च योनिसोमनसिकारो’’ति (अ॰ नि॰ २.१२७)।
उदकोति तस्स नामं, रामस्स पन पुत्तताय रामपुत्तो। अभिदोसकालकतोति अड्ढरत्ते कालकतो। भगवतोपि खो ञाणं उदपादीति इधापि किर भगवा देवताय कथितवचनेन सन्निट्ठानं अकत्वा सब्बञ्ञुतञ्ञाणेन ओलोकेन्तो ‘‘हिय्यो अड्ढरत्ते कालं कत्वा उदको रामपुत्तो नेवसञ्ञानासञ्ञायतने निब्बत्तो’’ति अद्दस, तस्मा एवं वुत्तम्। सेसं पुरिमसदिसमेव।
बहूपकाराति बहुउपकारा। पधानपहितत्तं उपट्ठहिंसूति पधानत्थाय पेसितत्तभावं वसनट्ठाने परिवेणसम्मज्जनेन पत्तचीवरं गहेत्वा अनुबन्धनेन मुखोदकदन्तकट्ठदानादिना च उपट्ठहिंसु। के पनेते पञ्चवग्गिया नाम? ये ते –
रामो धजो लक्खणो चापि मन्ती।
कोण्डञ्ञो च भोजो सुयामो सुदत्तो।
एते तदा अट्ठ अहेसुं ब्राह्मणा।
छळङ्गवा मन्तं वियाकरिंसूति॥ (म॰ नि॰ अट्ठ॰ १.२८४; जा॰ अट्ठ॰ १.निदानकथा; अप॰ अट्ठ॰ १.अविदूरेनिदानकथा)।
बोधिसत्तस्स जातकाले सुपिनपटिग्गाहका चेव लक्खणपटिग्गाहका च अट्ठ ब्राह्मणा। तेसु तयो द्वेधा ब्याकरिंसु ‘‘इमेहि लक्खणेहि समन्नागतो अगारं अज्झावसमानो राजा होहिति चक्कवत्ती, पब्बजमानो बुद्धो’’ति। पञ्च ब्राह्मणा एकंसब्याकरणा अहेसुं ‘‘इमेहि लक्खणेहि समन्नागतो अगारे न तिट्ठति, बुद्धोव होती’’ति। तेसु पुरिमा तयो यथामन्तपदं गता। एते हि लक्खणमन्तसङ्खातवेदवचनानुरूपं पटिपन्ना द्वे गतियो भवन्ति अनञ्ञाति वुत्तनियामेन निच्छिनितुं असक्कोन्ता वुत्तमेव पटिपज्जिंसु, न महापुरिसस्स बुद्धभावप्पत्तिं पच्चासीसिंसु। इमे पन कोण्डञ्ञादयो पञ्च ‘‘एकंसतो बुद्धो भविस्सती’’ति जातनिच्छयत्ता मन्तपदं अतिक्कन्ता। ते अत्तना लद्धं तुट्ठिदानं ञातकानं विस्सज्जेत्वा ‘‘अयं महापुरिसो अगारे न अज्झावसिस्सति, एकन्तेन बुद्धो भविस्सती’’ति निब्बेमतिका बोधिसत्तं उद्दिस्स समणपब्बज्जं पब्बजिता, तेसं पुत्तातिपि वदन्ति, तं अट्ठकथायं पटिक्खित्तम्। एते किर दहरकालेव बहू मन्ते जानिंसु, तस्मा ने ब्राह्मणा आचरियट्ठाने ठपयिंसु। ते ‘‘पच्छा अम्हेहि पुत्तदारजटं छिन्दित्वा न सक्का भविस्सति पब्बजितु’’न्ति दहरकालेयेव पब्बजित्वा रमणीयानि सेनासनानि परिभुञ्जन्ता विचरिंसु। कालेन कालं पन ‘‘किं भो महापुरिसो महाभिनिक्खमनं निक्खन्तो’’ति पुच्छन्ति। मनुस्सा ‘‘कुहिं तुम्हे महापुरिसं पस्सिस्सथ, तीसु पासादेसु विविधनाटकमज्झे देवो विय सम्पत्तिं अनुभोती’’ति वदन्ति। ते सुत्वा ‘‘न ताव महापुरिसस्स ञाणं परिपाकं गच्छती’’ति अप्पोस्सुक्का विहरिंसुयेव।
कस्मा पनेत्थ भगवा ‘‘बहुकारा खो मे पञ्चवग्गिया’’ति आह। किं उपकारकानंयेव एस धम्मं देसेति, अनुपकारकानं न देसेतीति? नो न देसेति। परिचयवसेन हेस आळारञ्चेव कालामं उदकञ्च रामपुत्तं ओलोकेसि। एतस्मिं पन बुद्धक्खेत्ते ठपेत्वा अञ्ञासिकोण्डञ्ञं अञ्ञो पठमं धम्मं सच्छिकातुं समत्थो नाम नत्थि। कस्मा? तथाविधउपनिस्सयत्ता। पुब्बे किर पुञ्ञकरणकाले द्वे भातरो अहेसुम्। ते च एकतो सस्सं अकंसु। तत्थ जेट्ठस्स ‘‘एकस्मिं सस्से नव वारे अग्गसस्सदानं मया दातब्ब’’न्ति अहोसि। सो वप्पकाले बीजग्गं नाम दत्वा गब्भकाले कनिट्ठेन सद्धिं मन्तेसि ‘‘गब्भकाले गब्भं फालेत्वा दस्सामी’’ति। कनिट्ठो ‘‘तरुणसस्सं नासेतुकामोसी’’ति आह। जेट्ठो कनिट्ठस्स अननुवत्तनभावं ञत्वा खेत्तं विभजित्वा अत्तनो कोट्ठासतो गब्भं फालेत्वा खीरं नीहरित्वा सप्पिफाणितेन योजेत्वा अदासि, पुथुककाले पुथुकं कारेत्वा अदासि , लायने लायनग्गं, वेणिकरणे वेणग्गं, वेणियो पुरिसभारवसेन बन्धित्वा कलापकरणे कलापग्गं, खले कलापानं ठपनदिवसे खलग्गं, मद्दित्वा वीहीनं रासिकरणदिवसे खलभण्डग्गं, कोट्ठागारे धञ्ञस्स पक्खिपनदिवसे कोट्ठग्गन्ति एवं एकस्मिं सस्से नव वारे अग्गदानं अदासि। कनिट्ठो पन खलतो धञ्ञं उद्धरित्वा गहणदिवसे अदासि। तेसु जेट्ठो अञ्ञासिकोण्डञ्ञत्थेरो जातो, कनिट्ठो सुभद्दपरिब्बाजको। इति एकस्मिं सस्से नवन्नं अग्गदानानं दिन्नत्ता ठपेत्वा थेरं अञ्ञो पठमं धम्मं सच्छिकातुं समत्थो नाम नत्थि। ‘‘नवन्नं अग्गदानानं दिन्नत्ता’’ति इदञ्च तस्स रत्तञ्ञूनं अग्गभावत्थाय कताभिनीहारानुरूपं पवत्तितसावकपारमिया चिण्णन्ते पवत्तितत्ता वुत्तम्। तिण्णम्पि हि बोधिसत्तानं तंतंपारमिया सिखाप्पत्तकाले पवत्तितं पुञ्ञं अपुञ्ञं वा गरुतरविपाकमेव होति, धम्मस्स च सब्बपठमं सच्छिकिरियाय विना कथं रत्तञ्ञूनं अग्गभावसिद्धीति? ‘‘बहुकारा खो मे पञ्चवग्गिया’’ति इदं पन उपकारानुस्सरणमत्तकेनेव वुत्तम्।
इसिपतने मिगदायेति तस्मिं किर पदेसे अनुप्पन्ने बुद्धे पच्चेकसम्बुद्धा गन्धमादनपब्बते सत्ताहं निरोधसमापत्तिया वीतिनामेत्वा निरोधा वुट्ठाय नागलतादन्तकट्ठं खादित्वा अनोतत्तदहे मुखं धोवित्वा पत्तचीवरमादाय आकासेन आगन्त्वा निपतन्ति। तत्थ चीवरं पारुपित्वा नगरे पिण्डाय चरित्वा कतभत्तकिच्चा गमनकालेपि ततोयेव उप्पतित्वा गच्छन्ति। इति इसयो एत्थ निपतन्ति उप्पतन्ति चाति तं ठानं ‘‘इसिपतन’’न्ति सङ्खं गतं, मिगानं पन अभयत्थाय दिन्नत्ता ‘‘मिगदायो’’ति वुच्चति। तेन वुत्तं ‘‘इसिपतने मिगदाये’’ति। अञ्ञे बुद्धा पठमं धम्मदेसनत्थाय गच्छन्ता आकासेन गन्त्वा तत्थेव ओतरन्ति, अम्हाकं पन भगवा उपकस्स आजीवकस्स उपनिस्सयं दिस्वा ‘‘उपको इमं अद्धानं पटिपन्नो, सो मं दिस्वा सल्लपित्वा गमिस्सति, अथ पुन निब्बिन्नो आगम्म अरहत्तं सच्छिकरिस्सती’’ति ञत्वा अट्ठारसयोजनं मग्गं पदसाव अगमासि। तेन वुत्तं ‘‘येन बाराणसी, तेन चारिकं पक्कामी’’ति।
११. अन्तरा च गयं अन्तरा च बोधिन्ति गयाय च बोधिस्स च विवरे तिगावुतन्तरे ठाने। बोधिमण्डतो हि गया तीणि गावुतानि, बाराणसी अट्ठारस योजनानि। उपको बोधिमण्डस्स च गयाय च अन्तरे भगवन्तं अद्दस। अन्तरा-सद्देन पन युत्तत्ता उपयोगवचनं कतम्। ईदिसेसु च ठानेसु अक्खरचिन्तका ‘‘अन्तरा गामञ्च नदिञ्च याती’’ति एवं एकमेव अन्तरा-सद्दं पयुज्जन्ति, सो दुतियपदेनपि योजेतब्बो होति, अयोजियमाने उपयोगवचनं न पापुणाति सामिवचनस्स पसङ्गे अन्तरा-सद्दयोगेन उपयोगवचनस्स इच्छितत्ता। इध पन योजेत्वा एव वुत्तो। अद्धानमग्गन्ति अद्धानसङ्खातं मग्गं, दीघमग्गन्ति अत्थो। अद्धानगमनसमयस्स विभङ्गे ‘‘अद्धयोजनं गच्छिस्सामीति भुञ्जितब्ब’’न्तिआदिवचनतो (पाचि॰ २१८) अद्धयोजनम्पि अद्धानमग्गो होति। बोधिमण्डतो पन गया तिगावुतम्। विप्पसन्नानीति सुट्ठु पसन्नानि। इन्द्रियानीति मनच्छट्ठानि इन्द्रियानि। परिसुद्धोति निद्दोसो। परियोदातोति तस्सेव वेवचनम्। निरुपक्किलेसतायेव हि एस ‘‘परियोदातो’’ति वुत्तो, न सेतभावेन। एतस्स परियोदाततं दिस्वाव इन्द्रियानं विप्पसन्नतं अञ्ञासि, नयग्गाहीपञ्ञा किरेसा तस्स आजीवकस्स।
सब्बाभिभूति सब्बं तेभूमकधम्मं अभिभवित्वा ठितो। सब्बविदूति सब्बं चतुभूमकधम्मं अवेदिं अञ्ञासिं सब्बसो ञेय्यावरणस्स पहीनत्ता। सब्बेसु धम्मेसु अनूपलित्तोति सब्बेसु तेभूमकधम्मेसु रज्जनदुस्सनमुय्हनादिना किलेसलेपेन अलित्तो। सब्बञ्जहोति सब्बं तेभूमकधम्मं जहित्वा ठितो। अप्पहातब्बम्पि हि कुसलाब्याकतं तप्पटिबद्धकिलेसप्पहानेन पहीनत्ता न होतीति जहितमेव होति। तण्हक्खये विमुत्तोति तण्हक्खये निब्बाने आरम्मणकरणवसेन विमुत्तो। सयं अभिञ्ञायाति सब्बं चतुभूमकधम्मं अत्तनाव जानित्वा। कमुद्दिसेय्यन्ति कं अञ्ञं ‘‘अयं मे आचरियो’’ति उद्दिसेय्यम्।
न मे आचरियो अत्थीति लोकुत्तरधम्मे मय्हं आचरियो नाम नत्थि। किञ्चापि हि लोकियधम्मानम्पि यादिसो लोकनाथस्स अधिगमो, न तादिसो अधिगमो परूपदेसो अत्थि, लोकुत्तरधम्मे पनस्स लेसोपि नत्थि। नत्थि मे पटिपुग्गलोति मय्हं सीलादीहि गुणेहि पटिनिधिभूतो पुग्गलो नाम नत्थि। सम्मासम्बुद्धोति हेतुना नयेन चत्तारि सच्चानि सयं बुद्धो । सीतिभूतोति सब्बकिलेसग्गिनिब्बापनेन सीतिभूतो, किलेसानं येव निब्बुतत्ता निब्बुतो।
कासिनं पुरन्ति कासिरट्ठे नगरम्। आहञ्छन्ति आहनिस्सामि। अमतदुन्दुभिन्ति वेनेय्यानं अमताधिगमाय उग्घोसनादिं कत्वा सत्थु धम्मदेसना ‘‘अमतदुन्दुभी’’ति वुत्ता, धम्मचक्कपटिलाभाय तं अमतभेरिं पहरिस्सामीति गच्छामीति वुत्तं होति।
अरहसि अनन्तजिनोति अनन्तजिनोपि भवितुं युत्तोति अत्थो। अनन्तञाणो जितकिलेसोति अनन्तजिनो। हुपेय्यपावुसोति आवुसो एवम्पि नाम भवेय्य, एवंविधे नाम रूपरतने ईदिसेन ञाणेन भवितब्बन्ति अधिप्पायो। अयञ्हिस्स पब्बज्जाय पच्चयो जातो। कताधिकारो हेस। तथा हि भगवा तेन समागमनत्थं पदसाव तं मग्गं पटिपज्जि। पक्कामीति वङ्कहारजनपदं नाम अगमासि।
तत्थेकं मिगलुद्दकगामकं निस्साय वासं कप्पेसि, जेट्ठकलुद्दको तं उपट्ठासि। तस्मिञ्च जनपदे चण्डा मक्खिका होन्ति। अथ नं एकाय चाटिया वसापेसुम्। मिगलुद्दको दूरं मिगवं गच्छन्तो ‘‘अम्हाकं अरहन्ते मा पमज्जी’’ति चापं नाम धीतरं आणापेत्वा अगमासि सद्धिं पुत्तभातुकेहि। सा चस्स धीता दस्सनीया होति कोट्ठाससम्पन्ना। दुतियदिवसे उपको घरं आगतो तं दारिकं सब्बं उपचारं कत्वा परिविसितुं उपगतं दिस्वा रागेन अभिभूतो भुञ्जितुम्पि असक्कोन्तो भाजनेन भत्तं आदाय वसनट्ठानं गन्त्वा भत्तं एकमन्तं निक्खिपित्वा ‘‘सचे चापं लभामि, जीवामि। नो चे, मरामी’’ति निराहारो सयि। सत्तमे दिवसे मागविको आगन्त्वा धीतरं उपकस्स पवत्तिं पुच्छि। सा ‘‘एकदिवसमेव आगन्त्वा पुन नागतपुब्बो’’ति आह।
मागविको आगतवेसेनेव नं उपसङ्कमित्वा पुच्छिस्सामीति तङ्खणंयेव गन्त्वा ‘‘किं, भन्ते, अफासुक’’न्ति पादे परामसन्तो पुच्छि। उपको नित्थुनन्तो परिवत्ततियेव। सो ‘‘वद भन्ते, यं मया सक्का कातुं, सब्बं करिस्सामी’’ति आह। उपको ‘‘सचे चापं लभामि, जीवामि, नो चे, मय्हमेव मरणं सेय्यो’’ति आह। जानासि किर, भन्ते, किञ्चि सिप्पन्ति? न जानामीति। न, भन्ते, किञ्चि सिप्पं अजानन्तेन सक्का घरावासं अधिट्ठातुन्ति। सो आह ‘‘नाहं किञ्चि सिप्पं जानामि, अपिच तुम्हाकं मंसहारको भविस्सामि, मंसञ्च विक्किणिस्सामी’’ति। मागविको ‘‘अम्हाकम्पि एतदेव रुच्चती’’ति उत्तरसाटकं दत्वा घरं आनेत्वा धीतरं अदासि। तेसं संवासमन्वाय पुत्तो विजायि, ‘‘सुभद्दो’’तिस्स नामं अकंसु। चापा तस्स रोदनकाले ‘‘मंसहारकस्स पुत्त मिगलुद्दकस्स पुत्त मा रोदि मा रोदी’’तिआदीनि वदमाना पुत्ततोसनगीतेन उपकं उप्पण्डेसि। ‘‘भद्दे त्वं मं अनाथोति मञ्ञसि, अत्थि मे अनन्तजिनो नाम सहायो, तस्साहं सन्तिकं गमिस्सामी’’ति आह। चापा ‘‘एवमयं अट्टीयती’’ति ञत्वा पुनप्पुनं कथेसि। सो एकदिवसं अनारोचेत्वाव मज्झिमदेसाभिमुखो पक्कामि।
भगवा च तेन समयेन सावत्थियं विहरति जेतवने, अथ खो भगवा पटिकच्चेव भिक्खू आणापेसि ‘‘यो, भिक्खवे, अनन्तजिनोति पुच्छमानो आगच्छति, तस्स मं दस्सेय्याथा’’ति। उपकोपि खो ‘‘कुहिं अनन्तजिनो वसती’’ति पुच्छन्तो अनुपुब्बेन सावत्थिं आगन्त्वा विहारमज्झे ठत्वा ‘‘कुहिं अनन्तजिनो’’ति पुच्छि। तं भिक्खू भगवतो सन्तिकं नयिंसु। सो च भगवन्तं दिस्वा ‘‘सञ्जानाथ मं भगवा’’ति आह। आम उपक सञ्जानामि, कुहिं पन त्वं वसित्थाति। वङ्कहारजनपदे, भन्तेति। उपक महल्लकोसि जातो, पब्बजितुं सक्खिस्ससीति। पब्बजिस्सामि, भन्तेति। भगवा पब्बाजेत्वा तस्स कम्मट्ठानं अदासि। सो कम्मट्ठाने कम्मं करोन्तो अनागामिफले पतिट्ठाय कालं कत्वा अविहेसु निब्बत्तो, निब्बत्तिक्खणेयेव च अरहत्तं पापुणि। अविहे निब्बत्तमत्ता हि सत्त जना अरहत्तं पापुणिंसु, तेसं सो अञ्ञतरो। वुत्तञ्हेतं –
‘‘अविहं उपपन्नासे, विमुत्ता सत्त भिक्खवो।
रागदोसपरिक्खीणा, तिण्णा लोके विसत्तिकं॥
‘‘उपको पलगण्डो च, पुक्कुसाति च ते तयो।
भद्दियो खण्डदेवो च, बाहुरग्गि च सङ्गियो।
ते हित्वा मानुसं देहं, दिब्बयोगं उपच्चगु’’न्ति॥ (सं॰ नि॰ १.५०, १०५)।
१२. सण्ठपेसुन्ति ‘‘नेव अभिवादेतब्बो’’तिआदिना कतिकं अकंसु। बाहुल्लिकोति चीवरबाहुल्लादीनं अत्थाय पटिपन्नो। पधानविब्भन्तोति पधानतो पुब्बे अनुट्ठितदुक्करचरणतो विब्भन्तो भट्ठो परिहीनो। आवत्तो बाहुल्लायाति चीवरादिबहुभावत्थाय आवत्तो। अपिच खो आसनं ठपेतब्बन्ति अपिच खो पनस्स उच्चकुले निब्बत्तस्स आसनमत्तं ठपेतब्बन्ति वदिंसु। असण्ठहन्ताति बुद्धानुभावेन बुद्धतेजेन अभिभूता अत्तनो कतिकाय ठातुं असक्कोन्ता। नामेन च आवुसोवादेन च समुदाचरन्तीति ‘‘गोतमा’’ति च ‘‘आवुसो’’ति च वदन्ति, ‘‘आवुसो गोतम, मयं उरुवेलायं पधानकाले तुय्हं पत्तचीवरं गहेत्वा विचरिम्ह, मुखोदकं दन्तकट्ठं अदम्ह, वुत्थपरिवेणं सम्मज्जिम्ह, पच्छा ते को वत्तपटिपत्तिं अकासि, कच्चि अम्हेसु पक्कन्तेसु न चिन्तयित्था’’ति एवरूपं कथं कथेन्तीति अत्थो।
न चिरस्सेवाति अचिरेनेव। कुलपुत्ताति दुविधा कुलपुत्ता जातिकुलपुत्ता आचारकुलपुत्ता च, एते पन उभयथापि कुलपुत्तायेव। अगारस्माति घरा। अगाराय हितं अगारियं, कसिगोरक्खादि कुटुम्बपोसनकम्मं वुच्चति। नत्थि एत्थ अगारियन्ति अनगारियम्। पब्बज्जायेतं अधिवचनम्। पब्बजन्तीति उपगच्छन्ति उपसङ्कमन्ति। तदनुत्तरन्ति तं अनुत्तरम्। ब्रह्मचरियपरियोसानन्ति मग्गब्रह्मचरियस्स परियोसानं, अरहत्तफलन्ति वुत्तं होति। तस्स हि अत्थाय कुलपुत्ता पब्बजन्ति। दिट्ठेव धम्मेति तस्मिंयेव अत्तभावे। सयं अभिञ्ञा सच्छिकत्वाति अत्तनोयेव पञ्ञाय पच्चक्खं कत्वा, अपरप्पच्चयं कत्वाति अत्थो। उपसम्पज्ज विहरिस्सथाति पापुणित्वा सम्पादेत्वा विहरिस्सथ।
इरियायाति दुक्करइरियाय। पटिपदायाति दुक्करपटिपत्तिया। दुक्करकारिकायाति पसतपसतमुग्गयूसादिआहरणादिना दुक्करकरणेन। उत्तरि मनुस्सधम्माति मनुस्सधम्मतो उपरि। अलं अरियं कातुन्ति अलमरियो, अरियभावाय समत्थोति वुत्तं होति, ञाणदस्सनमेव ञाणदस्सनविसेसो, अलमरियो च सो ञाणदस्सनविसेसो चाति अलमरियञाणदस्सनविसेसो। ञाणदस्सनन्ति च दिब्बचक्खुपि विपस्सनापि मग्गोपि फलम्पि पच्चवेक्खणञाणम्पि सब्बञ्ञुतञ्ञाणम्पि वुच्चति। ‘‘अप्पमत्तो समानो ञाणदस्सनं आराधेती’’ति (म॰ नि॰ १.३११) हि एत्थ दिब्बचक्खु ञाणदस्सनं नाम। ‘‘ञाणदस्सनाय चित्तं अभिनीहरति अभिनिन्नामेती’’ति (दी॰ नि॰ १.२३५) एत्थ विपस्सनाञाणम्। ‘‘अभब्बा ते ञाणदस्सनाय अनुत्तराय सम्बोधाया’’ति (अ॰ नि॰ ४.१९६) एत्थ मग्गो। ‘‘अयमञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति (म॰ नि॰ १.३२८) एत्थ फलम्। ‘‘ञाणञ्च पन मे दस्सनं उदपादि ‘अकुप्पा मे चेतोविमुत्ति, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’’ति (सं॰ नि॰ ५.१०८१; महाव॰ १६) एत्थ पच्चवेक्खणञाणम्। ‘‘ञाणञ्च पन मे दस्सनं उदपादि ‘सत्ताहकालकतो आळारो कालामो’’’ति (म॰ नि॰ १.२८४; २.३४०; महाव॰ १०) एत्थ सब्बञ्ञुतञ्ञाणम्। इध पन सब्बञ्ञुतञ्ञाणपदट्ठानो अरियमग्गो सब्बञ्ञुतञ्ञाणमेव वा अधिप्पेतम्।
अभिजानाथ मे नोति अभिजानाथ नु मे। एवरूपं पभावितमेतन्ति एत्थ एवरूपं वाक्यभेदन्ति अत्थो, अपि नु अहं उरुवेलायं पधाने तुम्हाकं सङ्गण्हनत्थं अनुक्कण्ठनत्थं रत्तिं वा दिवा वा आगन्त्वा ‘‘आवुसो, मयं यत्थ कत्थचि गमिस्सामाति मा वितक्कयित्थ, मय्हं ओभासो वा कम्मट्ठाननिमित्तं वा पञ्ञायती’’ति एवरूपं कञ्चि वचनभेदं अकासिन्ति अधिप्पायो। ते एकपदेनेव सतिं लभित्वा उप्पन्नगारवा ‘‘अद्धा एस बुद्धो जातो’’ति सद्दहित्वा ‘‘नो हेतं भन्ते’’ति आहंसु। असक्खि खो भगवा पञ्चवग्गिये भिक्खू सञ्ञापेतुन्ति भगवा पञ्चवग्गिये भिक्खू ‘‘बुद्धो अह’’न्ति जानापेतुं असक्खि। अञ्ञा चित्तं उपट्ठापेसुन्ति अञ्ञाय अरहत्तप्पत्तिया चित्तं उपट्ठपेसुं अभिनीहरिंसु।

धम्मचक्कप्पवत्तनसुत्तवण्णना

१३. द्वेमे, भिक्खवे, अन्ताति द्वे इमे, भिक्खवे, कोट्ठासा, द्वे भागाति अत्थो। भागवचनो हेत्थ अन्त-सद्दो ‘‘पुब्बन्ते ञाणं अपरन्ते ञाण’’न्तिआदीसु (ध॰ स॰ १०६३) विय। इमस्स पन पदस्स उच्चारणसमकालं पवत्तनिग्घोसो बुद्धानुभावेन हेट्ठा अवीचिं उपरि भवग्गं पत्वा दससहस्सिलोकधातुं फरित्वा अट्ठासि। तस्मिंयेव समये परिपक्ककुसलमूला सच्चाभिसम्बोधाय कताधिकारा अट्ठारसकोटिसङ्खा ब्रह्मानो समागच्छिंसु। पच्छिमदिसाय सूरियो अत्थमेति, पाचीनदिसाय आसाळ्हनक्खत्तेन युत्तो पुण्णचन्दो उग्गच्छति। तस्मिं समये भगवा धम्मचक्कप्पवत्तनसुत्तं आरभन्तो ‘‘द्वेमे, भिक्खवे, अन्ता’’तिआदिमाह।
तत्थ पब्बजितेनाति गिहिबन्धनं छेत्वा पब्बज्जुपगतेन। न सेवितब्बाति न वळञ्जेतब्बा नानुयुञ्जितब्बा। यो चायं कामेसु कामसुखल्लिकानुयोगोति यो च अयं वत्थुकामेसु किलेसकामसुखस्स अनुयोगो, किलेसकामसंयुत्तस्स सुखस्स अनुगतोति अत्थो। हीनोति लामको। गम्मोति गामवासीनं सन्तको तेहि सेवितब्बताय। पोथुज्जनिकोति पुथुज्जनेन अन्धबालजनेन आचिण्णो। अनरियोति न अरियो न विसुद्धो न उत्तमो, न वा अरियानं सन्तको। अनत्थसंहितोति न अत्थसंहितो, हितसुखावहकारणं अनिस्सितोति अत्थो। अत्तकिलमथानुयोगोति अत्तनो किलमथस्स अनुयोगो, दुक्खकरणं दुक्खुप्पादनन्ति अत्थो। दुक्खोति कण्टकापस्सयसेय्यादीहि अत्तबाधनेहि दुक्खावहो। मज्झिमा पटिपदाति अरियमग्गं सन्धाय वुत्तम्। मग्गो हि कामसुखल्लिकानुयोगो एको अन्तो, अत्तकिलमथानुयोगो एको अन्तो, एते द्वे अन्ते न उपेति न उपगच्छति, विमुत्तो एतेहि अन्तेहि, तस्मा ‘‘मज्झिमा पटिपदा’’ति वुच्चति। एतेसं मज्झे भवत्ता मज्झिमा, वट्टदुक्खनिस्सरणत्थिकेहि पटिपज्जितब्बतो च पटिपदाति, तथा लोभो एको अन्तो, दोसो एको अन्तो। सस्सतं एकं अन्तं, उच्छेदो एको अन्तोति पुरिमनयेनेव वित्थारेतब्बम्।
चक्खुकरणीतिआदीहि तमेव पटिपदं थोमेति। पञ्ञाचक्खुं करोतीति चक्खुकरणी। सा हि चतुन्नं सच्चानं दस्सनाय संवत्तति परिञ्ञाभिसमयादिभेदस्स दस्सनस्स पवत्तनट्ठेनाति ‘‘चक्खुकरणी’’ति वुच्चति। तयिदं सतिपि पटिपदाय अनञ्ञत्ते अवयववसेन सिज्झमानो अत्थो समुदायेन कतो नाम होतीति उपचारवसेन वुत्तन्ति दट्ठब्बम्। दुतियपदं तस्सेव वेवचनम्। उपसमायाति किलेसुपसमत्थाय। अभिञ्ञायाति चतुन्नं सच्चानं अभिजाननत्थाय। सम्बोधायाति तेसंयेव सम्बुज्झनत्थाय। निब्बानायाति निब्बानसच्छिकिरियाय। अथ वा निब्बानायाति अनुपादिसेसनिब्बानाय। ‘‘उपसमाया’’ति हि इमिना सउपादिसेसनिब्बानं गहितम्।
इदानि तं मज्झिमप्पटिपदं सरूपतो दस्सेतुकामो ‘‘कतमा च सा’’ति पुच्छित्वा ‘‘अयमेवा’’तिआदिना नयेन विस्सज्जेसि। तत्थ अयमेवाति अवधारणवचनं अञ्ञस्स निब्बानगामिमग्गस्स अत्थिभावपटिसेधनत्थम्। सत्तापटिक्खेपो हि इध पटिसेधनं अलब्भमानत्ता अञ्ञस्स मग्गस्स। अरियोति किलेसानं आरकत्ता अरियो निरुत्तिनयेन। अरिपहानाय संवत्ततीतिपि अरियो अरयो पापधम्मा यन्ति अपगच्छन्ति एतेनाति कत्वा। अरियेन भगवता देसितत्ता अरियस्स अयन्तिपि अरियो, अरियभावप्पटिलाभाय संवत्ततीतिपि अरियो। एत्थ पन अरियकरो अरियोतिपि उत्तरपदलोपेन अरिय-सद्दसिद्धि वेदितब्बा। अट्ठहि अङ्गेहि उपेतत्ता अट्ठङ्गिको। मग्गङ्गसमुदाये हि मग्गवोहारो, समुदायो च समुदायीहि समन्नागतो नाम होति। अयं पनेत्थ वचनत्थो – अत्तनो अवयवभूतानि अट्ठङ्गानि एतस्स सन्तीति अट्ठङ्गिकोति। परमत्थतो पन अङ्गानियेव मग्गो पञ्चङ्गिकतूरियादीनि विय, न च अङ्गविनिमुत्तो छळङ्गो वेदो विय। किलेसे मारेन्तो गच्छतीति मग्गो निरुत्तिनयेन, निब्बानं मग्गति गवेसतीति वा मग्गो। अरियमग्गो हि निब्बानं आरम्मणं करोन्तो गवेसन्तो विय होति। निब्बानत्थिकेहि मग्गीयतीति वा मग्गो विवट्टूपनिस्सयपुञ्ञकरणतो पट्ठाय तदत्थपटिपत्तितो। गम्मति वा तेहि पटिपज्जीयतीति मग्गो। एत्थ पन आदिअन्तविपरियायेन सद्दसिद्धि वेदितब्बा।
सेय्यथिदन्ति निपातो, तस्स कतमो सो इति चेति अत्थो, कतमानि वा तानि अट्ठङ्गानीति। सब्बलिङ्गविभत्तिवचनसाधारणो हि अयं निपातो। एकमेकम्पि अङ्गं मग्गोयेव। यथाह ‘‘सम्मादिट्ठि मग्गो चेव हेतु चा’’ति (ध॰ स॰ १०३९)। पोराणापि भणन्ति ‘‘दस्सनमग्गो सम्मादिट्ठि, अभिनिरोपनमग्गो सम्मासङ्कप्पो…पे॰… अविक्खेपमग्गो सम्मासमाधी’’ति। ननु च अङ्गानि समुदितानि मग्गो अन्तमसो सत्तङ्गविकलस्स अरियमग्गस्स अभावतोति? सच्चमेतं सच्चसम्पटिवेधे, मग्गप्पच्चयताय पन यथासकं किच्चकरणेन पच्चेकम्पि तानि मग्गोयेव, अञ्ञथा समुदितानम्पि तेसं मग्गकिच्चं न सम्भवेय्याति। सम्मादिट्ठिआदीसु सम्मा पस्सतीति सम्मादिट्ठि, सम्मा सङ्कप्पेति सम्पयुत्तधम्मे निब्बानसङ्खाते आरम्मणे अभिनिरोपेतीति सम्मासङ्कप्पो, सम्मा वदति एतायाति सम्मावाचा, सम्मा करोति एतेनाति सम्माकम्मं, तदेव सम्माकम्मन्तो, सम्मा आजीवति एतेनाति सम्माआजीवो, सम्मा वायमति उस्सहतीति सम्मावायामो, सम्मा सरति अनुस्सरतीति सम्मासति, सम्मा समाधियति चित्तं एतेनाति सम्मासमाधीति एवं निब्बचनं वेदितब्बम्। इदानि अयं खो सा भिक्खवेति तमेव पटिपदं निगमेन्तो आह। तस्सत्थो – य्वायं चत्तारोपि लोकुत्तरमग्गे एकतो कत्वा कथितो अट्ठङ्गिको मग्गो, अयं खो सा भिक्खवे…पे॰… निब्बानाय संवत्ततीति।
१४. एवं मज्झिमपटिपदं सरूपतो दस्सेत्वा इदानि चत्तारि अरियसच्चानि दस्सेतुं ‘‘इदं खो पन, भिक्खवे’’तिआदिमाह। तत्थ (विसुद्धि॰ २.५३०) दुक्खन्ति एत्थ दु-इति अयं सद्दो कुच्छिते दिस्सति। कुच्छितञ्हि पुत्तं ‘‘दुपुत्तो’’ति वदन्ति, खं-सद्दो पन तुच्छे। तुच्छञ्हि आकासं ‘‘ख’’न्ति वुच्चति। इदञ्च पठमसच्चं कुच्छितं अनेकउपद्दवाधिट्ठानतो, तुच्छं बालजनपरिकप्पितधुवसुभसुखत्तभावविरहिततो, तस्मा कुच्छितत्ता तुच्छत्ता च ‘‘दुक्ख’’न्ति वुच्चति। यस्मा पनेतं बुद्धादयो अरिया पटिविज्झन्ति, तस्मा ‘‘अरियसच्च’’न्ति वुच्चति। अरियपटिविज्झितब्बञ्हि सच्चं पुरिमपदे उत्तरपदलोपेन ‘‘अरियसच्च’’न्ति वुत्तम्। अरियस्स तथागतस्स सच्चन्तिपि अरियसच्चम्। तथागतेन हि सयं अधिगतत्ता पवेदितत्ता ततो एव च अञ्ञेहि अधिगमनीयत्ता तं तस्स होतीति। अथ वा एतस्स अभिसम्बुद्धत्ता अरियभावसिद्धितो अरियसाधकं सच्चन्तिपि अरियसच्चं पुब्बे विय उत्तरपदलोपेन । अवितथभावेन वा अरणीयत्ता अधिगन्तब्बत्ता अरियं सच्चन्तिपि अरियसच्चम्। सच्चत्थं पन चतुन्नम्पि सच्चानं परतो एकज्झं दस्सयिस्साम।
इदानि तं दुक्खं अरियसच्चं सरूपतो दस्सेतुं ‘‘जातिपि दुक्खा’’तिआदिमाह। तत्रायं जाति-सद्दो अनेकत्थो। तथा हेस ‘‘एकम्पि जातिं द्वेपि जातियो’’ति (दी॰ नि॰ १.३१; म॰ नि॰ १.१४८) एत्थ भवे आगतो। ‘‘अत्थि, विसाखे, निगण्ठा नाम समणजाती’’ति (अ॰ नि॰ ३.७१) एत्थ निकाये। ‘‘जाति द्वीहि खन्धेहि सङ्गहिता’’ति (धातु॰ ७१) एत्थ सङ्खतलक्खणे। ‘‘यं मातुकुच्छिस्मिं पठमं चित्तं उप्पन्नं पठमं विञ्ञाणं पातुभूतं, तदुपादाय सावस्स जाती’’ति (महाव॰ १२४) एत्थ पटिसन्धियम्। ‘‘सम्पतिजातो, आनन्द, बोधिसत्तो’’ति (दी॰ नि॰ २.३१; म॰ नि॰ ३.२०७) एत्थ पसूतियम्। ‘‘अक्खित्तो अनुपकुट्ठो जातिवादेना’’ति (दी॰ नि॰ १.३०३) एत्थ कुले। स्वायमिध गब्भसेय्यकानं पटिसन्धितो पट्ठाय याव मातुकुच्छिम्हा निक्खमनं, ताव पवत्तेसु खन्धेसु, इतरेसं पटिसन्धिक्खणेस्वेवाति दट्ठब्बो। अयम्पि च परियायकथाव, निप्परियायतो पन तत्थ तत्थ निब्बत्तमानानं सत्तानं ये खन्धा पातुभवन्ति, तेसं पठमपातुभावो जाति नाम।
कस्मा पनेसा दुक्खाति चे? अनेकेसं दुक्खानं वत्थुभावतो। अनेकानि हि दुक्खानि। सेय्यथिदं – दुक्खदुक्खं विपरिणामदुक्खं सङ्खारदुक्खं पटिच्छन्नदुक्खं अप्पटिच्छन्नदुक्खं परियायदुक्खं निप्परियायदुक्खन्ति। तत्थ कायिकचेतसिका दुक्खा वेदना सभावतो च नामतो च दुक्खत्ता दुक्खदुक्खन्ति वुच्चति। सुखा वेदना विपरिणामदुक्खुप्पत्तिहेतुतो विपरिणामदुक्खम्। उपेक्खा वेदना चेव सेसा च तेभूमका सङ्खारा उदयब्बयपीळितत्ता सङ्खारदुक्खम्। कण्णसूलदन्तसूलरागजपरिळाहदोसजपरिळाहादिकायिकचेतसिका आबाधा पुच्छित्वा जानितब्बतो उपक्कमस्स च अपाकटभावतो पटिच्छन्नदुक्खम्। द्वत्तिंसकम्मकारणादिसमुट्ठानो आबाधो अपुच्छित्वाव जानितब्बतो उपक्कमस्स च पाकटभावतो अप्पटिच्छन्नदुक्खम्। ठपेत्वा दुक्खदुक्खं सेसदुक्खं सच्चविभङ्गे आगतं जातिआदि सब्बम्पि तस्स तस्स दुक्खस्स वत्थुभावतो परियायदुक्खम्। दुक्खदुक्खं पन निप्परियायदुक्खन्ति वुच्चति। तत्रायं जाति यं तं बालपण्डितसुत्तादीसु (म॰ नि॰ ३.२४६ आदयो) भगवतापि उपमावसेन पकासितं आपायिकं दुक्खं, यञ्च सुगतियम्पि मनुस्सलोके गब्भोक्कन्तिमूलकादिभेदं दुक्खं उप्पज्जति, तस्स वत्थुभावतो दुक्खा। तेनाहु पोराणा –
‘‘जायेथ नो चे नरकेसु सत्तो।
तत्थग्गिदाहादिकमप्पसय्हम्।
लभेथ दुक्खं न कुहिं पतिट्ठम्।
इच्चाह दुक्खाति मुनीध जातिं॥
‘‘दुक्खं तिरच्छेसु कसापतोद-
दण्डाभिघातादिभवं अनेकम्।
यं तं कथं तत्थ भवेय्य जातिम्।
विना तहिं जाति ततोपि दुक्खा॥
‘‘पेतेसु दुक्खं पन खुप्पिपासा-
वातातपादिप्पभवं विचित्तम्।
यस्मा अजातस्स न तत्थ अत्थि।
तस्मापि दुक्खं मुनि जातिमाह॥
‘‘तिब्बन्धकारे च असय्ह सीते।
लोकन्तरे यं असुरेसु दुक्खम्।
न तं भवे तत्थ न चस्स जाति।
यतो अयं जाति ततोपि दुक्खा॥
‘‘यञ्चापि गूथनरके विय मातु गब्भे।
सत्तो वसं चिरमतो बहि निक्खमञ्च।
पप्पोति दुक्खमतिघोरमिदम्पि नत्थि।
जातिं विना इतिपि जाति अयञ्हि दुक्खा॥
‘‘किं भासितेन बहुना ननु यं कुहिञ्चि।
अत्थीध किञ्चिदपि दुक्खमिदं कदाचि।
नेवत्थि जातिविरहेन यतो महेसि।
दुक्खाति सब्बपठमं इममाह जाति’’न्ति॥ (विसुद्धि॰ २.५४१; विभ॰ अट्ठ॰ १९१; महानि॰ अट्ठ॰ ५; पटि॰ म॰ अट्ठ॰ १.१.३२-३३)।
जरापि दुक्खाति एत्थ पन दुविधा जरा सङ्खतलक्खणञ्च खण्डिच्चादिसम्मतो सन्ततियं एकभवपरियापन्नक्खन्धपुराणभावो च, सा इध अधिप्पेता। सा पनेसा जरा सङ्खारदुक्खभावतो चेव दुक्खवत्थुतो च दुक्खा। यञ्हि अङ्गपच्चङ्गसिथिलभावइन्द्रियविकारविरूपतायोब्बनविनासवीरियाविसादसतिमतिविप्पवासपरपरिभवादिअनेकपच्चयं कायिकचेतसिकं दुक्खमुप्पज्जति, जरा तस्स वत्थु। तेनाहु पोराणा –
‘‘अङ्गानं सिथिलीभावा, इन्द्रियानं विकारतो।
योब्बनस्स विनासेन, बलस्स उपघाततो॥
‘‘विप्पवासा सतादीनं, पुत्तदारेहि अत्तनो।
अप्पसादनीयतो चेव, भिय्यो बालत्तपत्तिया॥
‘‘पप्पोति दुक्खं यं मच्चो, कायिकं मानसं तथा।
सब्बमेतं जराहेतु, यस्मा तस्मा जरा दुखा’’ति॥ (विसुद्धि॰ २.५४२; विभ॰ अट्ठ॰ १९२; महानि॰ अट्ठ॰ ५; पटि॰ म॰ अट्ठ॰ १.१.३२-३३)।
ब्याधिपि दुक्खोति इदं पदं विभङ्गे दुक्खसच्चनिद्देसपाळियं न आगतं, तेनेव विसुद्धिमग्गेपि दुक्खसच्चनिद्देसे तं न उद्धटं, धम्मचक्कपवत्तनसुत्तन्तपाळियंयेव पन उपलब्भति, तस्मा तत्थेविमस्स वचने अञ्ञत्थ च अवचने कारणं वीमंसितब्बम्।
मरणम्पि दुक्खन्ति एत्थापि दुविधं मरणं सङ्खतलक्खणञ्च। यं सन्धाय वुत्तं ‘‘जरामरणं द्वीहि खन्धेहि सङ्गहित’’न्ति (धातु॰ ७१)। एकभवपरियापन्नजीवितिन्द्रियप्पबन्धविच्छेदो च। यं सन्धाय वुत्तं ‘‘निच्चं मरणतो भय’’न्ति (सु॰ नि॰ ५८१; जा॰ १.११.८८), तं इध अधिप्पेतम्। जातिपच्चयमरणं उपक्कममरणं सरसमरणं आयुक्खयमरणं पुञ्ञक्खयमरणन्तिपि तस्सेव नामम्। तयिदं दुक्खस्स वत्थुभावतो दुक्खन्ति वेदितब्बम्। तेनाहु पोराणा –
‘‘पापस्स पापकम्मादि-निमित्तमनुपस्सतो।
भद्दस्सापसहन्तस्स, वियोगं पियवत्थुकम्।
मीयमानस्स यं दुक्खं, मानसं अविसेसतो॥
‘‘सब्बेसञ्चापि यं सन्धि-बन्धनच्छेदनादिकम्।
वितुज्जमानमम्मानं, होति दुक्खं सरीरजं॥
‘‘असय्हमप्पटिकारं, दुक्खस्सेतस्सिदं यतो।
मरणं वत्थु तेनेतं, दुक्खमिच्चेव भासित’’न्ति॥ (विसुद्धि॰ २.५४३; विभ॰ अट्ठ॰ १९३; महानि॰ अट्ठ॰ ५; पटि॰ म॰ अट्ठ॰ १.१.३२-३३)।
इमस्मिञ्च ठाने ‘‘सोकपरिदेवदुक्खदोमनस्सुपायासापि दुक्खा’’ति विभङ्गे दुक्खसच्चनिद्देसे आगतं, इध पन तं नत्थि, तत्थापि कारणं परियेसितब्बम्।
अप्पियेहि सम्पयोगो दुक्खोति एत्थ अप्पियसम्पयोगो नाम अमनापेहि सत्तसङ्खारेहि समोधानम्। सोपि दुक्खवत्थुतो दुक्खो। तेनाहु पोराणा –
‘‘दिस्वाव अप्पिये दुक्खं, पठमं होति चेतसि।
तदुपक्कमसम्भूत-मथ काये यतो इध॥
‘‘ततो दुक्खद्वयस्सापि, वत्थुतो सो महेसिना।
दुक्खो वुत्तोति विञ्ञेय्यो, अप्पियेहि समागमो’’ति॥
पियेहि विप्पयोगो दुक्खोति एत्थ पन पियविप्पयोगो नाम मनापेहि सत्तसङ्खारेहि विनाभावो। सोपि सोकदुक्खस्स वत्थुतो दुक्खो। तेनाहु पोराणा –
‘‘ञातिधनादिवियोगा।
सोकसरसमप्पिता वितुज्जन्ति।
बाला यतो ततोयम्।
दुक्खोति मतो पियविप्पयोगो’’ति॥
यम्पिच्छं न लभतीति एत्थ ‘‘अहो वत मयं न जातिधम्मा अस्सामा’’तिआदीसु अलब्भनेय्यवत्थूसु इच्छाव ‘‘यम्पिच्छं न लभति, तम्पि दुक्ख’’न्ति वुत्ता, सापि दुक्खवत्थुतो दुक्खा। तेनाहु पोराणा –
‘‘तं तं पत्थयमानानं, तस्स तस्स अलाभतो।
यं विघातमयं दुक्खं, सत्तानं इध जायति॥
‘‘अलब्भनेय्यवत्थूनं, पत्थना तस्स कारणम्।
यस्मा तस्मा जिनो दुक्खं, इच्छितालाभमब्रवी’’ति॥
संखित्तेन पञ्चुपादानक्खन्धा दुक्खाति एत्थ पन यस्मा इन्धनमिव पावको, लक्खमिव पहरणानि, गोरूपं विय डंसमकसादयो, खेत्तमिव लायका, गामं विय गामघातका, उपादानक्खन्धपञ्चकमेव जातिआदयो नानप्पकारेहि विबाधेन्ता तिणलतादीनि विय भूमियं, पुप्फफलपल्लवानि विय रुक्खेसु उपादानक्खन्धेसुयेव निब्बत्तन्ति, उपादानक्खन्धानञ्च आदिदुक्खं जाति, मज्झेदुक्खं जरा, परियोसानदुक्खं मरणं, मनोरथविघातप्पत्तानञ्च इच्छाविघातदुक्खं इच्छितालाभोति एवं नानप्पकारतो उपपरिक्खियमाना उपादानक्खन्धाव दुक्खाति यदेतं एकमेकं दस्सेत्वा वुच्चमानं अनेकेहिपि कप्पेहि न सक्का अनवसेसतो वत्तुं, तस्मा तं सब्बम्पि दुक्खं एकजलबिन्दुम्हि सकलसमुद्दजलरसं विय येसु केसुचि पञ्चुपादानक्खन्धेसु सङ्खिपित्वा दस्सेतुं ‘‘संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’ति भगवा अवोच। तेनाहु पोराणा –
‘‘जातिप्पभुतिकं दुक्खं, यं वुत्तमिध तादिना।
अवुत्तं यञ्च तं सब्बं, विना एते न विज्जति॥
‘‘यस्मा तस्मा उपादान-क्खन्धा सङ्खेपतो इमे।
दुक्खाति वुत्ता दुक्खन्त-देसकेन महेसिना’’ति॥
एवं सरूपतो दुक्खसच्चं दस्सेत्वा इदानि समुदयसच्चं दस्सेतुं ‘‘इदं खो पन, भिक्खवे, दुक्खसमुदय’’न्तिआदिमाह। तत्थ सं-इति अयं सद्दो ‘‘समागमो समेत’’न्तिआदीसु संयोगं दीपेति, उ-इति अयं ‘‘उप्पन्नं उदित’’न्तिआदीसु उप्पत्तिम्। अय-सद्दो पन कारणं दीपेति। इदञ्चापि दुतियसच्चं अवसेसपच्चयसमायोगे सति दुक्खस्सुप्पत्तिकारणन्ति दुक्खस्स संयोगे उप्पत्तिकारणत्ता ‘‘दुक्खसमुदय’’न्ति वुच्चति। यायं तण्हाति या अयं तण्हा। पोनोब्भविकाति पुनब्भवकरणं पुनब्भवो उत्तरपदलोपेन, पुनब्भवो सीलमेतिस्साति पोनोब्भविका। नन्दीरागेन सहगताति नन्दीरागसहगता। इदं वुत्तं होति ‘‘नन्दनतो रज्जनतो च नन्दीरागभावं सब्बासु अवत्थासु अप्पच्चक्खाय वुत्तिया नन्दीरागसहगता’’ति। तत्रतत्राभिनन्दिनीति यत्र यत्र अत्तभावो निब्बत्तति, तत्रतत्राभिनन्दिनी।
सेय्यथिदन्ति निपातो, तस्स सा कतमाति चेति अयमत्थो। रूपतण्हादिभेदेन छब्बिधायेव तण्हा पवत्तिआकारभेदतो कामतण्हादिवसेन तिविधा वुत्ता। रूपतण्हायेव हि यदा चक्खुस्स आपाथमागतं रूपारम्मणं कामस्सादवसेन अस्सादयमाना पवत्तति, तदा कामतण्हा नाम होति। यदा तदेवारम्मणं धुवं सस्सतन्ति पवत्ताय सस्सतदिट्ठिया सद्धिं पवत्तति, तदा भवतण्हा नाम होति। सस्सतदिट्ठिसहगतो हि रागो ‘‘भवतण्हा’’ति वुच्चति। यदा पन तदेवारम्मणं उच्छिज्जति विनस्सतीति पवत्ताय उच्छेददिट्ठिया सद्धिं पवत्तति, तदा विभवतण्हा नाम होति। उच्छेददिट्ठिसहगतो हि रागो ‘‘विभवतण्हा’’ति वुच्चति। एस नयो सद्दतण्हादीसुपि।
कस्मा पनेत्थ तण्हाव समुदयसच्चं वुत्ताति? विसेसहेतुभावतो। अविज्जा हि भवेसु आदीनवं पटिच्छादेन्ती दिट्ठिआदिउपादानञ्च तत्थ तत्थ अभिनिविसमानं तण्हं अभिवड्ढेति, दोसादयोपि कम्मस्स कारणं होन्ति, तण्हा पन तंतंभवयोनिगतिविञ्ञाणट्ठितिसत्ताआवाससत्तनिकायकुलभोगिस्सरियादिविचित्ततं अभिपत्थेन्ती कम्मविचित्तताय उपनिस्सयतं कम्मस्स च सहायभावं उपगच्छन्ती भवादिविचित्ततं नियमेति, तस्मा दुक्खस्स विसेसहेतुभावतो अञ्ञेसुपि अविज्जाउपादानकम्मादीसु सुत्ते अभिधम्मे च अवसेसकिलेसाकुसलमूलादीसु वुत्तेसु दुक्खहेतूसु विज्जमानेसु तण्हाव ‘‘समुदयसच्च’’न्ति वुत्ताति वेदितब्बम्।
इदानि दुक्खनिरोधं अरियसच्चं दस्सेतुं ‘‘इदं खो पन, भिक्खवे, दुक्खनिरोध’’न्तिआदिमाह। तत्थ यस्मा नि-सद्दो अभावं, रोध-सद्दो च चारकं दीपेति, तस्मा अभावो एत्थ संसारचारकसङ्खातस्स दुक्खरोधस्स सब्बगतिसुञ्ञत्ता, समधिगते वा तस्मिं संसारचारकसङ्खातस्स दुक्खरोधस्स अभावो होति तप्पटिपक्खत्तातिपि ‘‘दुक्खनिरोध’’न्ति वुच्चति। दुक्खस्स वा अनुप्पादनिरोधपच्चयत्ता दुक्खनिरोधम्। दुक्खनिरोधं दस्सेन्तेन चेत्थ ‘‘यो तस्सायेव तण्हाया’’तिआदिना नयेन समुदयनिरोधो वुत्तो, सो कस्मा वुत्तोति चे? समुदयनिरोधेन दुक्खनिरोधो। ब्याधिनिमित्तवूपसमेन ब्याधिवूपसमो विय हि हेतुनिरोधेन फलनिरोधो, तस्मा समुदयनिरोधेनेव दुक्खं निरुज्झति, न अञ्ञथा। तेनाह –
‘‘यथापि मूले अनुपद्दवे दळ्हे।
छिन्नोपि रुक्खो पुनरेव रूहति।
एवम्पि तण्हानुसये अनूहते।
निब्बत्तती दुक्खमिदं पुनप्पुन’’न्ति॥ (ध॰ प॰ ३३८)।
इति यस्मा समुदयनिरोधेनेव दुक्खं निरुज्झति, तस्मा भगवा दुक्खनिरोधं दस्सेन्तो समुदयनिरोधेन देसेसि। सीहसमानवुत्तिनो हि तथागता। ते दुक्खं निरोधेन्ता दुक्खनिरोधञ्च देसेन्ता हेतुम्हि पटिपज्जन्ति, न फले। यथा हि सीहो येनत्तनि सरो खित्तो, तत्थेव अत्तनो बलं दस्सेति, न सरे, तथा बुद्धानं कारणे पटिपत्ति, न फले। तित्थिया पन सुवानवुत्तिनो। ते दुक्खं निरोधेन्ता दुक्खनिरोधञ्च देसेन्ता अत्तकिलमथानुयोगदेसनादीहि फले पटिपज्जन्ति, न हेतुम्हि। यथा हि सुनखा केनचि लेड्डुप्पहारे दिन्ने भुस्सन्ता लेड्डुं खादन्ति, न पहारदायके उट्ठहन्ति, एवं अञ्ञतित्थिया दुक्खं निरोधेतुकामा कायखेदमनुयुज्जन्ति, न किलेसनिरोधनं, एवं ताव दुक्खनिरोधस्स समुदयनिरोधवसेन देसनाय पयोजनं वेदितब्बम्।
अयं पनेत्थ अत्थो। तस्सायेव तण्हायाति तस्सा ‘‘पोनोब्भविका’’ति वत्वा कामतण्हादिवसेन विभत्ततण्हाय। विरागो वुच्चति मग्गो। ‘‘विरागा विमुच्चती’’ति (म॰ नि॰ १.२४५; सं॰ नि॰ ३.१२, ५९) हि वुत्तम्। विरागेन निरोधो विरागनिरोधो, अनुसयसमुग्घाततो असेसो विरागनिरोधो असेसविरागनिरोधो। अथ वा विरागोति पहानं वुच्चति, तस्मा अनुसयसमुग्घाततो असेसो विरागो असेसो निरोधोति एवम्पेत्थ योजना दट्ठब्बा, अत्थतो पन सब्बानेव एतानि निब्बानस्स वेवचनानि। परमत्थतो हि दुक्खनिरोधो अरियसच्चन्ति निब्बानं वुच्चति। यस्मा पन तं आगम्म तण्हा विरज्जति चेव निरुज्झति च, तस्मा ‘‘विरागो’’ति च ‘‘निरोधो’’ति च वुच्चति। यस्मा च तदेव आगम्म तस्सा चागादयो होन्ति, कामगुणालयादीसु चेत्थ एकोपि आलयो नत्थि, तस्मा चागो पटिनिस्सग्गो मुत्ति अनालयोति वुच्चति।
इदानि दुक्खनिरोधगामिनिपटिपदाअरियसच्चं दस्सेतुं ‘‘इदं खो पन, भिक्खवे, दुक्खनिरोधगामिनी’’तिआदिमाह। यस्मा पनेतं अरियसच्चं दुक्खनिरोधं गच्छति आरम्मणवसएन तदभिमुखभूतत्ता, पटिपदा च होति दुक्खनिरोधप्पत्तिया, तस्मा ‘‘दुक्खनिरोधगामिनी पटिपदा’’ति वुच्चति। सेसमेत्थ वुत्तनयमेव। को पन नेसं दुक्खादीनं सच्चट्ठोति? यो पञ्ञाचक्खुना उपपरिक्खियमानानं मायाव विपरीतो, मरीचिव विसंवादको, तित्थियानं अत्ता विय अनुपलब्भसभावो च न होति, अथ खो बाधनप्पभवसन्तिनिय्यानप्पकारेन तच्छाविपरीतभूतभावेन अरियञाणस्स गोचरो होतियेव, एस अग्गिलक्खणं विय लोकपकति विय च तच्छाविपरीतभूतभावो सच्चट्ठोति वेदितब्बो। एत्थ च अग्गिलक्खणं नाम उण्हत्तम्। तञ्हि कत्थचि कट्ठादिउपादानभेदे विसंवादकं विपरीतं अभूतं वा कदाचिपि न होति, ‘‘जातिधम्मा जराधम्मा, अथो मरणधम्मिनो’’ति (अ॰ नि॰ ५.५७) एवं वुत्तजातिआदिका लोकपकतीति वेदितब्बा। ‘‘एकच्चानं तिरच्छानानं तिरियं दीघता, मनुस्सादीनं उद्धं दीघता, वुद्धिनिट्ठप्पत्तानं पुन अवड्ढनन्ति एवमादिका च लोकपकती’’ति वदन्ति।
अपिच –
नाबाधकं यतो दुक्खं, दुक्खा अञ्ञं न बाधकम्।
बाधकत्तनियामेन, ततो सच्चमिदं मतं॥
तं विना नाञ्ञतो दुक्खं, न होति न च तं ततो।
दुक्खहेतुनियामेन, इति सच्चं विसत्तिका॥
नाञ्ञा निब्बानतो सन्ति, सन्तं न च न तं यतो।
सन्तभावनियामेन, ततो सच्चमिदं मतं॥
मग्गा अञ्ञं न निय्यानं, अनिय्यानो न चापि सो।
तच्छनिय्यानभावत्ता, इति सो सच्चसम्मतो॥
इति तच्छाविपल्लास-भूतभावं चतूसुपि।
दुक्खादीस्वविसेसेन, सच्चट्ठं आहु पण्डिताति॥ (विभ॰ अट्ठ॰ १८९)।
१५. पुब्बे अननुस्सुतेसूति इतो पुब्बे ‘‘इदं दुक्ख’’न्तिआदिना न अनुस्सुतेसु अस्सुतपुब्बेसु चतुसच्चधम्मेसु। चक्खुन्तिआदीनि ञाणवेवचनानेव। ञाणमेव हेत्थ पच्चक्खतो दस्सनट्ठेन चक्खु वियाति चक्खु, ञाणट्ठेन ञाणं, पकारतो जाननट्ठेन पञ्ञा, पटिविज्झनट्ठेन विज्जा, सच्चप्पटिच्छादकस्स मोहन्धकारस्स विधमनतो ओभासनट्ठेन आलोकोति वुत्तम्। तं पनेतं चतूसु सच्चेसु लोकियलोकुत्तरमिस्सकं निद्दिट्ठन्ति वेदितब्बम्।
१६. यावकीवञ्चाति यत्तकं कालम्। तिपरिवट्टन्ति सच्चञाणकिच्चञाणकतञाणसङ्खातानं तिण्णं परिवट्टानं वसेन तिपरिवट्टम्। सच्चञाणादिवसेन हि तयो परिवट्टा एतस्साति तिपरिवट्टन्ति वुच्चति ञाणदस्सनम्। एत्थ च ‘‘इदं दुक्खं अरियसच्चं, इदं दुक्खसमुदय’’न्ति एवं चतूसु सच्चेसु यथाभूतञाणं सच्चञाणं नाम। तेसुयेव ‘‘परिञ्ञेय्यं पहातब्बं सच्छिकातब्बं भावेतब्ब’’न्ति एवं कत्तब्बकिच्चजाननञाणं किच्चञाणं नाम। ‘‘परिञ्ञातं पहीनं सच्छिकतं भावित’’न्ति एवं तस्स कतभावजाननञाणं कतञाणं नाम। द्वादसाकारन्ति तेसंयेव एकेकस्मिं सच्चे तिण्णं तिण्णं आकारानं वसेन द्वादसाकारम्। ञाणदस्सनन्ति एतेसं तिपरिवट्टानं द्वादसन्नं आकारानं वसेन उप्पन्नञाणसङ्खातं दस्सनम्।
अनुत्तरं सम्मासम्बोधिन्ति उत्तरविरहितं सब्बसेट्ठं सम्मा सामञ्च बोधिम्। अथ वा पसत्थं सुन्दरञ्च बोधिम्। बोधीति च भगवतो अरहत्तमग्गो इधाधिप्पेतो। सावकानं अरहत्तमग्गो अनुत्तरा बोधि होति, न होतीति? न होति। कस्मा? असब्बगुणदायकत्ता। तेसञ्हि कस्सचि अरहत्तमग्गो अरहत्तफलमेव देति, कस्सचि तिस्सो विज्जा, कस्सचि छ अभिञ्ञा, कस्सचि चतस्सो पटिसम्भिदा, कस्सचि सावकपारमीञाणम्। पच्चेकबुद्धानम्पि पच्चेकबोधिञाणमेव देति, बुद्धानं पन सब्बगुणसम्पत्तिं देति अभिसेको विय रञ्ञो सब्बलोकिस्सरियभावम्। तस्मा अञ्ञस्स कस्सचिपि अनुत्तरा बोधि न होतीति। अभिसम्बुद्धोति पच्चञ्ञासिन्ति अभिसम्बुद्धो अहं पत्तो पटिविज्झित्वा ठितोति एवं पटिजानिम्। ञाणञ्च पन मे दस्सनं उदपादीति अधिगतगुणानं याथावतो दस्सनसमत्थं पच्चवेक्खणञाणञ्च पन मे उदपादि। अकुप्पा मे विमुत्तीति अयं मय्हं अरहत्तफलविमुत्ति अकुप्पा पटिपक्खेहि न कोपेतब्बाति एवं ञाणं उदपादि। तत्थ द्वीहाकारेहि अकुप्पता वेदितब्बा मग्गसङ्खातकारणतो च आरम्मणतो च। सा हि चतूहि मग्गेहि समुच्छिन्नकिलेसानं पुन अनिवत्तनताय कारणतोपि अकुप्पा, अकुप्पधम्मं निब्बानं आरम्मणं कत्वा पवत्तताय आरम्मणतोपि अकुप्पा अनाकुप्पारम्मणानं लोकियसमापत्तीनं तदभावतो। अन्तिमाति पच्छिमा। नत्थि दानि पुनब्भवोति इदानि पुन अञ्ञो भवो नाम नत्थीति।
इमस्मिञ्च पन वेय्याकरणस्मिन्ति इमस्मिं निग्गाथके सुत्ते। निग्गाथकञ्हि सुत्तं पुच्छाविस्सज्जनसहितं ‘‘वेय्याकरण’’न्ति वुच्चति। भञ्ञमानेति भणियमाने, देसियमानेति अत्थो। विरजन्ति अपायगमनीयरागरजादीनं विगमेन विरजम्। वीतमलन्ति अनवसेसदिट्ठिविचिकिच्छामलापगमेन वीतमलम्। पठममग्गवज्झकिलेसरजाभावेन वा विरजं, पञ्चविधदुस्सील्यमलापगमेन वीतमलम्। धम्मचक्खुन्ति ब्रह्मायुसुत्ते (म॰ नि॰ २.३८३ आदयो) हेट्ठिमा तयो मग्गा वुत्ता, चूळराहुलोवादे (म॰ नि॰ ३.४१६ आदयो) आसवक्खयो, इध पन सोतापत्तिमग्गो अधिप्पेतो। चतुसच्चसङ्खातेसु धम्मेसु तेसं दस्सनट्ठेन चक्खूति धम्मचक्खु, हेट्ठिमेसु वा तीसु मग्गधम्मेसु एकं सोतापत्तिमग्गसङ्खातं चक्खूति धम्मचक्खु, समथविपस्सनाधम्मनिब्बत्तताय सीलादितिविधधम्मक्खन्धभूतताय वा धम्ममयं चक्खूतिपि धम्मचक्खु, तस्स उप्पत्तिआकारदस्सनत्थं ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति आह। ननु च मग्गञाणं असङ्खतधम्मारम्मणं, न सङ्खतधम्मारम्मणन्ति? सच्चमेतं, यस्मा तं निरोधं आरम्मणं कत्वा किच्चवसेन सब्बसङ्खतं असम्मोहप्पटिवेधवसेन पटिविज्झन्तं उप्पज्जति, तस्मा तथा वुत्तम्।
१७. धम्मचक्केति पटिवेधञाणञ्चेव देसनाञाणञ्च पवत्तनट्ठेन चक्कन्ति धम्मचक्कम्। बोधिपल्लङ्के निसिन्नस्स हि चतूसु सच्चेसु उप्पन्नं द्वादसाकारं पटिवेधञाणम्पि, इसिपतने निसिन्नस्स द्वादसाकाराय सच्चदेसनाय पवत्तकं देसनाञाणम्पि धम्मचक्कं नाम। उभयम्पि हेतं दसबलस्स उरे पवत्तञाणमेव। तदुभयं इमाय देसनाय पकासेन्तेन भगवता धम्मचक्कं पवत्तितं नाम। तं पनेतं धम्मचक्कं याव अञ्ञासिकोण्डञ्ञत्थेरो अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिट्ठाति, ताव भगवा पवत्तेति नाम पवत्तनकिच्चस्स अनिट्ठितत्ता। पतिट्ठिते पवत्तितं नाम कस्सपसम्मासम्बुद्धस्स सासनन्तरधानतो पट्ठाय याव बुद्धुप्पादो, एत्तकं कालं अप्पवत्तपुब्बस्स पवत्तितत्ता। तं सन्धाय ‘‘पवत्तिते च पन भगवता धम्मचक्के भुम्मा देवा सद्दमनुस्सावेसु’’न्तिआदि वुत्तम्। तत्थ भुम्माति भूमट्ठकदेवता। सद्दमनुस्सावेसुन्ति एकप्पहारेनेव साधुकारं दत्वा ‘‘एतं भगवता’’तिआदीनि वदन्ता अनुस्सावयिंसु। ओभासोति सब्बञ्ञुतञ्ञाणानुभावेन पवत्तो चित्तपच्चयउतुसमुट्ठानो ओभासो। सो हि तदा देवानं देवानुभावं अतिक्कमित्वा विरोचित्थ। अञ्ञासि वत भो कोण्डञ्ञोति इमस्सपि उदानस्स उदाहरणघोसो दससहस्सिलोकधातुं फरित्वा अट्ठासि। भगवतो हि धम्मचक्कप्पवत्तनस्स आरम्भे विय परिसमापनेपि अतिविय उळारतमं पीतिसोमनस्सं उदपादि।
१८. दिट्ठो अरियसच्चधम्मो एतेनाति दिट्ठधम्मो। एस नयो सेसपदेसुपि। एत्थ च दस्सनं नाम ञाणदस्सनतो अञ्ञम्पि अत्थीति तंनिवत्तनत्थं ‘‘पत्तधम्मो’’ति वुत्तम्। पत्ति च ञाणसम्पत्तितो अञ्ञापि विज्जतीति ततो विसेसनत्थं ‘‘विदितधम्मो’’ति वुत्तम्। सा पनेसा विदितधम्मता एकदेसतोपि होतीति निप्पदेसतो विदितभावं दस्सेतुं ‘‘परियोगाळ्हधम्मो’’ति वुत्तम्। तेनस्स सच्चाभिसम्बोधिंयेव दीपेति। मग्गञाणञ्हि एकाभिसमयवसेन परिञ्ञादिकिच्चं साधेन्तं निप्पदेसेन चतुसच्चधम्मं समन्ततो ओगाळ्हं नाम होति। सप्पटिभयकन्तारसदिसा सोळसवत्थुका अट्ठवत्थुका च तिण्णा विचिकिच्छा अनेनाति तिण्णविचिकिच्छो। पवत्तिआदीसु ‘‘एवं नुखो न नुखो’’ति एवं पवत्तिका विगता समुच्छिन्ना कथंकथा अस्साति विगतकथंकथो। वेसारज्जप्पत्तोति सारज्जकरानं पापधम्मानं पहीनत्ता तप्पटिपक्खेसु च सीलादीसु गुणेसु सुप्पतिट्ठितत्ता विसारदभावं वेय्यत्तियं पत्तो अधिगतो। स्वायं वेसारज्जप्पत्तिसुप्पतिट्ठितभावो कत्थाति आह ‘‘सत्थुसासने’’ति। अत्तना पच्चक्खतो अधिगतत्ता न परं पच्चेति, परस्स सद्धाय एत्थ नप्पवत्तति, न तस्स परो पच्चेतब्बो अत्थीति अपरप्पच्चयो।
लभेय्याहन्ति लभेय्यं अहं, आयाचनवचनमेतम्। एहीति आयाचितानं पब्बज्जूपसम्पदानं अनुमतभावप्पकासनवचनं, तस्मा एहि सम्पटिच्छाहि यथायाचितं पब्बज्जूपसम्पदविसेसन्ति अत्थो। इति-सद्दो तस्स एहिभिक्खूपसम्पदापटिलाभनिमित्तवचनपरियोसानदस्सनो। तदवसानो हि तस्स भिक्खुभावो। तेनेवाह ‘‘एहि भिक्खूति भगवतो वचनेन अभिनिप्फन्ना साव तस्स आयस्मतो एहिभिक्खूपसम्पदा अहोसी’’ति। चर ब्रह्मचरियन्ति उपरिमग्गत्तयसङ्खातं ब्रह्मचरियं समधिगच्छ। किमत्थं? सम्मा दुक्खस्स अन्तकिरियाय। इधापि ‘‘अवोचा’’ति सम्बन्धितब्बम्। ‘‘नव कोटिसहस्सानी’’तिआदिना (विसुद्धि॰ १.२०; पटि॰ म॰ अट्ठ॰ १.१.३७) वुत्तप्पभेदानं अनेकसहस्सानं संवरविनयानं समादियित्वा वत्तनेन उपरिभूता अग्गभूता सम्पदाति उपसम्पदा।
१९. नीहारभत्तोति नीहटभत्तो, गामतो भिक्खं नीहरित्वा भिक्खूहि दिन्नभत्तोति अत्थो । भगवा हि दहरकुमारके विय ते भिक्खू परिहरन्तो पाटिपददिवसतो पट्ठाय पिण्डपातत्थायपि गामं अपविसित्वा अन्तोविहारेयेव वसि।
धम्मचक्कप्पवत्तनसुत्तवण्णना निट्ठिता।

अनत्तलक्खणसुत्तवण्णना

२०. आमन्तेसीति आसाळ्हीपुण्णमदिवसे धम्मचक्कप्पवत्तनतो पट्ठाय अनुक्कमेन सोतापत्तिफले पतिट्ठिते अञ्ञासिकोण्डञ्ञप्पमुखे पञ्चवग्गिये ‘‘इदानि तेसं आसवक्खयाय धम्मं देसेस्सामी’’ति पञ्चमिया पक्खस्स आमन्तेसि। अनत्ताति अवसवत्तनट्ठेन असामिकट्ठेन सुञ्ञतट्ठेन अत्तपटिक्खेपट्ठेनाति एवं चतूहि कारणेहि अनत्ता। तत्थ ‘‘उप्पन्नं रूपं ठितिं मा पापुणातु, ठानप्पत्तं मा जीरतु, जरप्पत्तं मा भिज्जतु, उदयब्बयेहि मा किलमयतू’’ति न एत्थ कस्सचि वसीभावो अत्थि, स्वायमस्स अवसवत्तनट्ठो। सामिभूतस्स कस्सचि अभावो असामिकट्ठो। निवासीकारकवेदकअधिट्ठायकविरहेन ततो सुञ्ञता सुञ्ञतट्ठो। परपरिकप्पितअत्तसभावाभावो एव अत्तपटिक्खेपट्ठो। इदानि अनत्ततंयेव विभावेतुं ‘‘रूपञ्च हिदं भिक्खवे’’तिआदिमाह। तत्थ अत्ता अभविस्साति कारको वेदको सयंवसीति एवंभूतो अत्ता अभविस्साति अधिप्पायो। एवञ्हि सति रूपस्स आबाधाय संवत्तनं अयुज्जमानकं सिया। कामञ्चेत्थ ‘‘यस्मा च खो, भिक्खवे, रूपं अनत्ता, तस्मा रूपं आबाधाय संवत्तती’’ति रूपस्स अनत्तताय दुक्खता विभाविता विय दिस्सति, तथापि ‘‘यस्मा रूपं आबाधाय संवत्तति, तस्मा अनत्ता’’ति पाकटाय साबाधताय रूपस्स अत्तसाराभावो विभावितो, ततो एव च ‘‘न च लब्भति रूपे ‘एवं मे रूपं होतु, एवं मे रूपं मा अहोसी’ति’’ रूपे कस्सचि अनिस्सरता तस्स च अवसवत्तनाकारो दस्सितो। वेदनादीसुपि एसेव नयो।
२१. तं किंमञ्ञथ भिक्खवेति इदं कस्मा आरद्धं? एत्तकेन ठानेन अनत्तलक्खणमेव कथितं, न अनिच्चदुक्खलक्खणानि, इदानि तानि दस्सेत्वा समोधानेत्वा तीणिपि लक्खणानि दस्सेतुं इदमारद्धन्ति वेदितब्बम्। अनिच्चं भन्तेति भन्ते यस्मा हुत्वा न होति, तस्मा अनिच्चम्। यस्मा पुब्बे असन्तं पच्चयसमवायेन हुत्वा उप्पज्जित्वा पुन भङ्गुपगमनेन न होति, तस्मा न निच्चन्ति अनिच्चं, अद्धुवन्ति अधिप्पायो। अथ वा उप्पादवयवन्तताय तावकालिकताय विपरिणामकोटिया निच्चप्पटिक्खेपतोति इमेहिपि कारणेहि अनिच्चम्। एत्थ खणे खणे उप्पज्जनवसेन निरुज्झनवसेन च पवत्तनतो उप्पादवयवन्तता। तङ्खणिकताय तावकालिकता। विपरिणामवन्तताय विपरिणामकोटि। रूपञ्हि उप्पादादिविकारापज्जनेन विपरिणामन्तं विनासं पापुणाति। निच्चसभावाभावो एव निच्चपटिक्खेपो। अनिच्चा हि धम्मा, तेनेव अत्तनो अनिच्चभावेन अत्थतो निच्चतं पटिक्खिपन्ति नाम।
दुक्खं भन्तेति भन्ते पटिपीळनाकारेन दुक्खम्। उप्पादजराभङ्गवसेन हि रूपस्स निरन्तरं बाधति, पटिपीळनाकारेनस्स दुक्खता। अथ वा सन्तापट्ठेन दुक्खमट्ठेन दुक्खवत्थुकट्ठेन सुखपटिक्खेपट्ठेन चाति चतूहि कारणेहि दुक्खम्। एत्थ च सन्तापो नाम दुक्खदुक्खतादिवसेन सन्तापनं परिदहनम्। ततो एवस्स दुस्सहताय दुक्खमता। तिस्सन्नं दुक्खतानं संसारदुक्खस्स च अधिट्ठानताय दुक्खवत्थुकता। सुखसभावाभावो एव सुखपटिक्खेपो। विपरिणामधम्मन्ति जराय मरणेन च विपरिणामसभावम्। कल्लं नूति युत्तं नु। तन्ति एवं अनिच्चं दुक्खं विपरिणामधम्मं रूपम्। एतं ममाति तण्हागाहो ममङ्कारभावतो। एसोहमस्मीति मानगाहो अहङ्कारभावतो। एसो मे अत्ताति दिट्ठिगाहो अत्तभावविपल्लासग्गाहतो। तण्हागाहो चेत्थ अट्ठसततण्हाविचरितवसेन, मानगाहो नवविधमानवसेन, दिट्ठिगाहो द्वासट्ठिदिट्ठिवसेन वेदितब्बो। इमेसं तिण्णं तण्हामानदिट्ठिगाहानं वसेन युत्तं नु तं समनुपस्सितुन्ति वुत्तं होति।
इति भगवा अनिच्चदुक्खवसेन अनत्तलक्खणंयेव दस्सेसि। भगवा हि कत्थचि अनिच्चवसेन अनत्ततं दस्सेति, कत्थचि दुक्खवसेन, कत्थचि उभयवसेन। तथा हि ‘‘चक्खु अत्ताति यो वदेय्य, तं न उपपज्जति, चक्खुस्स उप्पादोपि वयोपि पञ्ञायति। यस्स खो पन उप्पादोपि वयोपि पञ्ञायति, ‘अत्ता मे उप्पज्जति चेव वेति चा’ति इच्चस्स एवमागतं होति, तस्मा तं न उपपज्जति। ‘चक्खु अत्ता’ति यो वदेय्य, इति चक्खु अनत्ता’’ति इमस्मिञ्च छछक्कसुत्ते (म॰ नि॰ ३.४२२) अनिच्चवसेन अनत्ततं दस्सेसि। ‘‘रूपञ्च हिदं, भिक्खवे, अत्ता अभविस्स…पे॰… एवं मे रूपं मा अहोसी’’ति इमस्मिंयेव अनत्तलक्खणसुत्ते दुक्खवसेन अनत्ततं दस्सेसि। ‘‘रूपं, भिक्खवे, अनिच्चं, यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता, यदनत्ता, तं ‘नेतं मम, नेसोहमस्मि, न मे सो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्ब’’न्ति इमस्मिं अरहन्तसुत्ते (सं॰ नि॰ ३.७६-७७) उभयवसेन अनत्ततं दस्सेसि। कस्मा? अनिच्चं दुक्खञ्च पाकटं, अनत्ता अपाकटम्। परिभोगभाजनादीसु हि भिन्नेसु ‘‘अहो अनिच्च’’न्ति वदन्ति, ‘‘अहो अनत्ता’’ति पन वत्ता नाम नत्थि। सरीरे गण्डपिळकासु वा उट्ठितासु कण्टकेन वा विद्धा ‘‘अहो दुक्ख’’न्ति वदन्ति, ‘‘अहो अनत्ता’’ति पन वत्ता नाम नत्थि। कस्मा? इदञ्हि अनत्तलक्खणं नाम अविभूतं दुद्दसं दुप्पञ्ञापनम्। तथा हि सरभङ्गादयोपि सत्थारो नाद्दसंसु, कुतो पञ्ञापना, तेन नं भगवा अनिच्चवसेन वा दुक्खवसेन वा उभयवसेन वा दस्सेसि। तयिदं इमस्मिम्पि तेपरिवट्टे अनिच्चदुक्खवसेनेव दस्सितम्। वेदनादीसुपि एसेव नयो।
२२. तस्मातिहाति तस्मा इच्चेव वुत्तम्। ति-कार ह-कारा निपाता, यस्मा इमे पञ्चक्खन्धा अनिच्चा दुक्खा अनत्ता, तस्माति अत्थो। यं किञ्चीति अनवसेसपरियादानमेतम्। यन्ति हि सामञ्ञेन अनियमदस्सनं, किञ्चीति पकारतो भेदं आमसित्वा अनियमदस्सनम्। उभयेनपि अतीतं वा…पे॰… सन्तिके वा अप्पं वा बहुं वा यादिसं वा तादिसं वा नपुंसकनिद्देसारहं सब्बं ब्यापेत्वा सङ्गण्हाति, तस्मा अनवसेसपरियादानमेतं ‘‘यं किञ्ची’’ति। एवञ्च सति अञ्ञेसुपि नपुंसकनिद्देसारहेसु पसङ्गं दिस्वा तत्थ अधिप्पेतत्थं अधिच्च पवत्तनतो अतिप्पसङ्गस्स नियमनत्थं ‘‘रूप’’न्ति वुत्तम्। एवं पदद्वयेनपि रूपस्स असेसपरिग्गहो कतो होति। अथस्स अतीतादिविभागं आरभति ‘‘अतीतानागतपच्चुप्पन्न’’न्तिआदिना। तञ्हि किञ्चि अतीतं किञ्चि अनागतादिभेदन्ति। एस नयो वेदनादीसुपि।
तत्थ रूपं ताव अद्धासन्ततिसमयखणवसेन चतुधा अतीतं नाम होति, तथा अनागतपच्चुप्पन्नम्। तत्थ अद्धावसेन ताव एकस्स एकस्मिं भवे पटिसन्धितो पुब्बे अतीतं, चुतितो उद्धमनागतं, उभिन्नमन्तरे पच्चुप्पन्नम्। सन्ततिवसेन सभागेकउतुसमुट्ठानएकाहारसमउट्ठानञ्च पुब्बापरियवसेन वत्तमानम्पि पच्चुप्पन्नं, ततो पुब्बे विसभागउतुआहारसमुट्ठानं अतीतं, पच्छा अनागतम्। चित्तजं एकवीथिएकजवनएकसमापत्तिसमुट्ठानं पच्चुप्पन्नं, ततो पुब्बे अतीतं, पच्छा अनागतम्। कम्मसमुट्ठानस्स पाटियेक्कं सन्ततिवसेन अतीतादिभेदो नत्थि। तेसंयेव पन उतुआहारचित्तसमुट्ठानानं उपत्थम्भकवसेन तस्स अतीतादिभावो वेदितब्बो। समयवसेन एकमुहुत्तपुब्बण्हसायन्हरत्तिदिवादीसु समयेसु सन्तानवसेन पवत्तमानं तंतंसमयवन्तं रूपं पच्चुप्पन्नं नाम, ततो पुब्बे अतीतं, पच्छा अनागतम्। खणवसेन उप्पादादिक्खणत्तयपरियापन्नं पच्चुप्पन्नं, ततो पुब्बे अतीतं, पच्छा अनागतं, इदमेवेत्थ निप्परियायं, सेसा परियायकथा।
अज्झत्तं वा बहिद्धा वाति चक्खादिपञ्चविधं रूपं अत्तभावं अधिकिच्च पवत्तत्ता अज्झत्तं, सेसं ततो बाहिरत्ता बहिद्धा। अपिच नियकज्झत्तम्पि इध अज्झत्तं, परपुग्गलिकम्पि च बहिद्धाति वेदितब्बम्। ओळारिकं वा सुखुमं वाति चक्खादीनि नव, आपोधातुवज्जा तिस्सो धातुयो चाति द्वादसविधं रूपं घट्टनवसेन गहेतब्बतो ओळारिकं, सेसं ततो विपरीतत्ता सुखुमम्। हीनं वा पणीतं वाति एत्थ हीनपणीतभावो परियायतो निप्परियायतो च। तत्थ अकनिट्ठानं रूपतो सुदस्सीनं रूपं हीनं, तदेव सुदस्सानं रूपतो पणीतम्। एवं याव नरकसत्तानं रूपं, ताव परियायतो हीनपणीतता वेदितब्बा। निप्परियायतो पन यं आरम्मणं कत्वा अकुसलविपाकविञ्ञाणं उप्पज्जति, तं हीनं अनिट्ठभावतो। यं पन आरम्मणं कत्वा कुसलविपाकविञ्ञाणं उप्पज्जति, तं पणीतं इट्ठभावतो। यथा हि अकुसलविपाको सयं अनिट्ठो अनिट्ठे एव उप्पज्जति, न इट्ठे, एवं कुसलविपाकोपि सयं इट्ठो इट्ठेयेव उप्पज्जति, न अनिट्ठे। यं दूरे सन्तिके वाति यं सुखुमं, तदेव दुप्पटिविज्झसभावत्ता दूरे, इतरं सुप्पटिविज्झसभावत्ता सन्तिके। अपिचेत्थ ओकासतोपि उपादायुपादाय दूरसन्तिकता वेदितब्बा। तं सब्बन्ति तं अतीतादीहि पदेहि विसुं निद्दिट्ठं सब्बं रूपम्। सम्मप्पञ्ञाय दट्ठब्बन्ति सहविपस्सनाय मग्गपञ्ञाय दट्ठब्बम्।
या काचि वेदनातिआदीसु पन सन्ततिवसेन च खणवसेन च वेदनाय अतीतानागतपच्चुप्पन्नभावो वेदितब्बो। तत्थ (विसुद्धि॰ २.४९७ आदयो) सन्ततिवसेन एकवीथिएकजवनएकसमापत्तिपरियापन्ना एकविधविसयसमायोगप्पवत्ता च दिवसम्पि बुद्धरूपं पस्सन्तस्स धम्मं सुणन्तस्स पवत्तसद्धादिसहितवेदना पच्चुप्पन्ना, ततो पुब्बे अतीता, पच्छा अनागता। खणवसेन खणत्तयपरियापन्ना पच्चुप्पन्ना, ततो पुब्बे अतीता, पच्छा अनागता। अज्झत्तबहिद्धाभेदो नियकज्झत्तवसेन वेदितब्बो। ओळारिकसुखुमभेदो ‘‘अकुसला वेदना ओळारिका, कुसलाब्याकता वेदना सुखुमा’’तिआदिना नयेन विभङ्गे (विभ॰ ११) वुत्तेन जातिसभावपुग्गललोकियलोकुत्तरवसेन वेदितब्बो। जातिवसेन ताव अकुसलवेदना सावज्जकिरियहेतुतो किलेससन्तापसभावतो च अवूपसन्तवुत्तीति कुसलवेदनाय ओळारिका, सब्यापारतो सउस्साहतो सविपाकतो किलेससन्तापसभावतो सावज्जतो च विपाकाब्याकताय ओळारिका, सविपाकतो किलेससन्तापसभावतो सब्यापज्जतो सावज्जतो च किरियाब्याकताय ओळारिका, कुसलाब्याकता पन वुत्तविपरियायतो अकुसलाय सुखुमा। द्वेपि कुसलाकुसलवेदना सब्यापारतो सउस्साहतो सविपाकतो च यथायोगं दुविधायपि अब्याकताय ओळारिका, वुत्तविपरियायेन दुविधापि अब्याकता ताहि सुखुमा। एवं ताव जातिवसेन ओळारिकसुखुमता वेदितब्बा।
सभाववसेन पन दुक्खवेदना निरस्सादतो सविप्फारतो उब्बेजनीयतो अभिभवनतो च इतराहि द्वीहि ओळारिका, इतरा पन द्वे साततो सन्ततो पणीततो मनापतो मज्झत्ततो च यथायोगं दुक्खाय सुखुमा। उभो पन सुखदुक्खा सविप्फारतो खोभकरणतो पाकटतो च अदुक्खमसुखाय ओळारिका, सा वुत्तविपरियायेन तदुभयतो सुखुमा। एवं सभाववसेन ओळारिकसुखुमता वेदितब्बा। पुग्गलवसेन पन असमापन्नस्स वेदना नानारम्मणविक्खित्तभावतो समापन्नस्स वेदनाय ओळारिका, विपरियायेन इतरा सुखुमा। एवं पुग्गलवसेन ओळारिकसुखुमता वेदितब्बा। लोकियलोकुत्तरवसेन पन सासवा वेदना लोकिया। सा आसवुप्पत्तिहेतुतो ओघनियतो योगनियतो गन्थनियतो नीवरणियतो उपादानियतो संकिलेसिकतो पुथुज्जनसाधारणतो च अनासवाय ओळारिका, सा विपरियायेन सासवाय सुखुमा। एवं लोकियलोकुत्तरवसेन ओळारिकसुखुमता वेदितब्बा।
तत्थ जातिआदिवसेन सम्भेदो परिहरितब्बो। अकुसलविपाककायविञ्ञाणसम्पयुत्ता हि वेदना जातिवसेन अब्याकतत्ता सुखुमापि समाना सभावादिवसेन ओळारिका होति। वुत्तञ्हेतं ‘‘अब्याकता वेदना सुखुमा, दुक्खा वेदना ओळारिका। असमापन्नस्स वेदना ओळारिका, सासवा वेदना ओळारिका’’ति (विभ॰ ११)। यथा च दुक्खवेदना, एवं सुखादयोपि जातिवसेन ओळारिका, सभावादिवसेन सुखुमा होन्ति। तस्मा यथा जातिआदिवसेन सम्भेदो न होति, तथा वेदनानं ओळारिकसुखुमता वेदितब्बा। सेय्यथिदं – अब्याकता जातिवसेन कुसलाकुसलाहि सुखुमा। न तत्थ ‘‘कतमा अब्याकता, किं दुक्खा, किं सुखा, किं समापन्नस्स, किं असमापन्नस्स, किं सासवा, किं अनासवा’’ति एवं सभावादिभेदो परामसितब्बो। एस नयो सब्बत्थ।
अपिच ‘‘तं तं वा पन वेदनं उपादायुपादाय वेदना ओळारिका सुखुमा दट्ठब्बा’’ति वचनतो अकुसलादीसुपि लोभसहगताय दोससहगतवेदना अग्गि विय अत्तनो निस्सयदहनतो ओळारिका, लोभसहगता सुखुमा। दोससहगतापि नियता ओळारिका, अनियता सुखुमा। नियतापि कप्पट्ठितिका ओळारिका, इतरा सुखुमा। कप्पट्ठितिकासुपि असङ्खारिका ओळारिका, इतरा सुखुमा। लोभसहगता पन दिट्ठिसम्पयुत्ता ओळारिका, इतरा सुखुमा। सापि नियता कप्पट्ठितिका असङ्खारिका ओळारिका, इतरा सुखुमा, अविसेसेन अकुसला बहुविपाका ओळारिका, अप्पविपाका सुखुमा। कुसला पन अप्पविपाका ओळारिका, बहुविपाका सुखुमा।
अपिच कामावचरकुसला ओळारिका, रूपावचरा सुखुमा, ततो अरूपावचरा, ततो लोकुत्तरा। कामावचरा च दानमया ओळारिका, सीलमया सुखुमा, ततो भावनामया। भावनामयापि दुहेतुका ओळारिका , तिहेतुका सुखुमा। तिहेतुकापि ससङ्खारिका ओळारिका, असङ्खारिका सुखुमा। रूपावचरा पठमज्झानिका ओळारिका…पे॰… पञ्चमज्झानिका सुखुमाव। अरूपावचरा आकासानञ्चायतनसम्पयुत्ता ओळारिका…पे॰… नेवसञ्ञानासञ्ञायतनसम्पयुत्ता सुखुमाव। लोकुत्तरा च सोतापत्तिमग्गसम्पयुत्ता ओळारिका…पे॰… अरहत्तमग्गसम्पयुत्ता सुखुमाव। एस नयो तंतंभूमिविपाककिरियवेदनासु दुक्खादिअसमापन्नादिसासवादिवसेन वुत्तवेदनासु च।
ओकासवसेन चापि निरये दुक्खा ओळारिका, तिरच्छानयोनियं सुखुमा…पे॰… परनिम्मितवसवत्ती सुखुमाव। यथा च दुक्खा, एवं सुखापि सब्बत्थ यथानुरूपं योजेतब्बा। वत्थुवसेन चापि हीनवत्थुका या काचि वेदना ओळारिका, पणीतवत्थुका सुखुमा। हीनप्पणीतभेदे या ओळारिका, सा हीना। या च सुखुमा, सा पणीताति वेदितब्बा। दूरपदं पन अकुसला वेदना कुसलाब्याकताहि वेदनाहि दूरे, सन्तिकपदं अकुसला वेदना अकुसलाय वेदनाय सन्तिकेतिआदिना नयेन विभत्तम्। तस्मा अकुसला वेदना विसभागतो असंसट्ठतो असरिक्खतो च कुसलाब्याकताहि दूरे, तथा कुसलाब्याकता अकुसलाय। एस नयो सब्बवारेसु। अकुसला पन वेदना सभागतो च संसट्ठतो च सरिक्खतो च अकुसलाय सन्तिकेति। तंतंवेदनासम्पयुत्तानं पन सञ्ञादीनम्पि एवमेव वेदितब्बम्।
२३. सुतवाति आगमाधिगमसङ्खातेन बाहुसच्चेन समन्नागतत्ता सुतवा। निब्बिन्दतीति उक्कण्ठति। एत्थ च निब्बिदाति वुट्ठानगामिनीविपस्सना अधिप्पेता। निब्बिन्दं विरज्जतीति एत्थ विरागवसेन चत्तारो मग्गा कथिता। विरागा विमुच्चतीति विरागेन मग्गेनेव हेतुभूतेन पटिप्पस्सद्धिविमुत्तिवसेन विमुच्चति। इमिना चत्तारि सामञ्ञफलानि कथितानि। विमुत्तस्मिं विमुत्तमिति ञाणं होतीति इमिना पन पच्चवेक्खणञाणं कथितम्। खीणा जातीतिआदीहि तस्स भूमि। तेन हि ञाणेन अरियसावको पच्चवेक्खन्तो ‘‘खीणा जाती’’तिआदीनि पजानाति। कतमा पनस्स जाति खीणा, कथञ्च नं पजानातीति? न तावस्स अतीता जाति खीणा पुब्बेव खीणत्ता, न अनागता अनागते वायामाभावतो, न पच्चुप्पन्ना। या पन मग्गस्स अभावितत्ता उप्पज्जेय्य एकचतुपञ्चवोकारभवेसु एकचतुपञ्चक्खन्धप्पभेदा जाति, सा मग्गस्स भावितत्ता अनुप्पादधम्मतं आपज्जनेन खीणा, तं सो मग्गभावनाय पहीनकिलेसे पच्चवेक्खित्वा किलेसाभावे विज्जमानम्पि कम्मं आयतिं अप्पटिसन्धिकं होतीति जानन्तो पजानाति।
वुसितन्ति वुत्थं परिवुत्थं, कतं चरितं निट्ठितन्ति अत्थो। ब्रह्मचरियन्ति मग्गब्रह्मचरियम्। पुथुज्जनकल्याणकेन हि सद्धिं सत्त सेक्खा मग्गब्रह्मचरियं वसन्ति नाम, खीणासवो वुत्थवासो, तस्मा अरियसावको अत्तनो ब्रह्मचरियवासं पच्चवेक्खन्तो ‘‘वुसितं ब्रह्मचरिय’’न्ति पजानाति। कतं करणीयन्ति चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियाभावनावसेन सोळसविधम्पि किच्चं निट्ठापितन्ति अत्थो। पुथुज्जनकल्याणकादयो हि तं किच्चं करोन्ति, खीणासवो कतकरणीयो। तस्मा अरियसावको अत्तनो करणीयं पच्चवेक्खन्तो ‘‘कतं करणीय’’न्ति पजानाति। नापरं इत्थत्तायाति इदानि पुन इत्थभावाय एवंसोळसकिच्चभावाय, किलेसक्खयाय वा मग्गभावनाकिच्चं मे नत्थीति पजानाति। अथ वा इत्थत्तायाति इत्थभावा इमस्मा एवंपकारा इदानि वत्तमानक्खन्धसन्ताना अपरं खन्धसन्तानं मय्हं नत्थि, इमे पन पञ्चक्खन्धा परिञ्ञाता तिट्ठन्ति छिन्नमूलका रुक्खा विय। ते चरिमकविञ्ञाणनिरोधेन अनुपादानो विय जातवेदो निब्बायिस्सन्तीति पजानाति।
२४. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति ते भिक्खू सकमना तुट्ठमना, पीतिसोमनस्सेहि वा समत्तमना हुत्वा करवीकरुतमञ्जुना कण्णसुखेन पण्डितजनहदयानं अमताभिसेकसदिसेन ब्रह्मस्सरेन भासतो भगवतो वचनं सुकथितं सुलपितं ‘‘एवमेतं भगवा, एवमेतं सुगता’’ति मत्थकेन सम्पटिच्छन्ता अनुमोदिंसु चेव सम्पटिच्छिंसु चाति अत्थो। अयञ्हि अभिनन्द-सद्दो ‘‘अभिनन्दति अभिवदती’’तिआदीसु (सं॰ नि॰ ३.५; ४.११४, ११८) तण्हायपि आगतो। ‘‘अन्नमेवाभिनन्दन्ति, उभये देवमानुसा’’तिआदीसु (सं॰ नि॰ १.४३) उपगमनेपि।
‘‘चिरप्पवासिं पुरिसं, दूरतो सोत्थिमागतम्।
ञातिमित्ता सुहज्जा च, अभिनन्दन्ति आगत’’न्ति॥ (ध॰ प॰ २१९; वि॰ व॰ ८६१) –
आदीसु सम्पटिच्छनेपि। ‘‘अभिनन्दित्वा अनुमोदित्वा’’तिआदीसु (म॰ नि॰ १.२०५) अनुमोदनेपि। स्वायमिध अनुमोदनसम्पटिच्छनेसु युज्जति। तेन वुत्तं ‘‘अनुमोदिंसु चेव सम्पटिच्छिंसु चा’’ति। अनुपादाय आसवेहि चित्तानि विमुच्चिंसूति अनुप्पादनिरोधेन निरुज्झमानेहि आसवेहि अनुपादाय अग्गहेत्वा कञ्चि धम्मं ‘‘अहं ममा’’ति अनादियित्वाव चित्तानि विमुच्चिंसु। छ अरहन्तोति भगवता सद्धिं छ जना अरहन्तो। अञ्ञेसं पन देवब्रह्मानम्पि अरहत्तप्पत्तिसम्भवतो इदं मनुस्सअरहन्तेयेव सन्धाय वुत्तन्ति आह ‘‘छ मनुस्सा अरहन्तो होन्ती’’ति।
अनत्तलक्खणसुत्तवण्णना निट्ठिता।
पञ्चवग्गियकथा निट्ठिता।

यसस्स पब्बज्जाकथावण्णना

२५. इदानि यसस्स पब्बज्जं दस्सेतुं ‘‘तेन खो पन समयेना’’तिआदि आरद्धम्। तत्रायं अनुत्तानपदवण्णना – हेमन्तिकोतिआदीसु (दी॰ नि॰ अट्ठ॰ २.४२; अ॰ नि॰ अट्ठ॰ २.३.३९) यत्थ सुखं होति हेमन्तकाले वसितुं, अयं हेमन्तिको। इतरेसुपि एसेव नयो। अयं पनेत्थ वचनत्थो – हेमन्ते वासो हेमन्तं उत्तरपदलोपेन, हेमन्तं अरहतीति हेमन्तिको। इतरेसुपि एसेव नयो। तत्थ वस्सिको पासादो नातिउच्चो होति नातिनीचो, द्वारवातपानानिपिस्स नातिबहूनि नातितनूनि, भूमत्थरणपच्चत्थरणखज्जभोज्जानिपेत्थ मिस्सकानेव वट्टन्ति। हेमन्तिके थम्भापि भित्तियोपि नीचा होन्ति, द्वारवातपानानि तनुकानि सुखुमछिद्दानि, उण्हप्पवेसनत्थाय भित्तिनिय्यूहानि हरियन्ति, भूमत्थरणपच्चत्थरणनिवासनपारुपनानि पनेत्थ उण्हविकिरियानि कम्बलादीनि वट्टन्ति, खज्जभोज्जं सिनिद्धं कटुकसन्निस्सितञ्च। गिम्हिके थम्भापि भित्तियोपि उच्चा होन्ति, द्वारवातपानानि पनेत्थ बहूनि विपुलजातानि होन्ति, भूमत्थरणानि सीतविकिरियानि दुकूलमयानि वट्टन्ति, खज्जभोज्जानि मधुररससीतविकिरियानि, वातपानसमीपेसु चेत्थ नवा चाटियो ठपेत्वा उदकस्स पूरेत्वा नीलुप्पलादीहि सञ्छादेन्ति, तेसु तेसु पदेसेसु उदकयन्तानि करोन्ति, येहि देवे वस्सन्ते विय उदकधारा निक्खमन्ति।
निप्पुरिसेहीति पुरिसविरहितेहि। न केवलञ्चेत्थ तूरियानेव निप्पुरिसानि, सब्बट्ठानानिपि निप्पुरिसानेव। दोवारिकापि इत्थियोव, नहापनादिपरिकम्मकरापि इत्थियोव। पिता किर ‘‘तथारूपं इस्सरियसुखसम्पत्तिं अनुभवमानस्स पुरिसं दिस्वा परिसङ्का उप्पज्जति, सा मे पुत्तस्स मा अहोसी’’ति सब्बकिच्चेसु इत्थियोव ठपापेसि। पञ्चहि कामगुणेहीति रूपसद्दादीहि पञ्चहि कामकोट्ठासेहि। समप्पितस्साति सम्मा अप्पितस्स, उपेतस्साति अत्थो। समङ्गीभूतस्साति तस्सेव वेवचनम्। परिचारयमानस्साति परितो चारयमानस्स, तस्मिं तस्मिं कामगुणे इन्द्रियानि चारयमानस्साति अत्थो। आळम्बरन्ति पणवम्। विकेसिकन्ति मुत्तकेसं, विप्पकिण्णकेसन्ति अत्थो। विक्खेळिकन्ति विस्सन्दमानलालम्। विप्पलपन्तियोति विरुद्धं पलपन्तियो वा रुदन्तियो वा। सुसानं मञ्ञेति आमकसुसानं विय अद्दस सकं परिजनन्ति सम्बन्धो। उदानं उदानेसीति संवेगवसेन उदानं उदानेसि, संवेगवसप्पवत्तं वाचं निच्छारेसीति अत्थो।
२६. इदं खो यसाति भगवा निब्बानं सन्धायाह। तञ्हि तण्हादीहि किलेसेहि अनुपद्दुतं अनुपस्सट्ठञ्च। अनुपुब्बिं कथन्ति (दी॰ नि॰ अट्ठ॰ २.७५; म॰ नि॰ अट्ठ॰ २.६९) दानानन्तरं सीलं, सीलानन्तरं सग्गं, सग्गानन्तरं मग्गन्ति एवमनुपटिपाटिकथम्। तत्थ दानकथा नाम ‘‘इदं दानं नाम सुखानं निदानं, सम्पत्तीनं मूलं, भोगानं पतिट्ठा, विसमगतस्स ताणं लेणं गति परायणं, इधलोकपरलोकेसु दानसदिसो अवस्सयो पतिट्ठा आरम्मणं ताणं लेणं गति परायणं नत्थि। इदञ्हि अवस्सयट्ठेन रतनमयसीहासनसदिसं, पतिट्ठानट्ठेन महापथवीसदिसं, आरम्मणट्ठेन आलम्बनरज्जुसदिसं, इदञ्हि दुक्खनित्थरणट्ठेन नावा, समस्सासनट्ठेन सङ्गामसूरो, भयपरित्ताणट्ठेन सुसङ्खतनगरं, मच्छेरमलादीहि अनुपलित्तट्ठेन पदुमं, तेसं निदहनट्ठेन अग्गि, दुरासदट्ठेन आसीविसो, असन्तासनट्ठेन सीहो, बलवन्तट्ठेन हत्थी, अभिमङ्गलसम्मतट्ठेन सेतउसभो, खेमन्तभूमिसम्पापनट्ठेन वलाहको अस्सराजा। दानं नामेतं मया गतमग्गो, मय्हेवेसो वंसो, मया दस पारमियो पूरेन्तेन वेलाममहायञ्ञा महागोविन्दमहायञ्ञा महासुदस्सनमहायञ्ञा वेस्सन्तरमहायञ्ञाति अनेके महायञ्ञा पवत्तिता, ससभूतेन जलिते अग्गिक्खन्धे अत्तानं निय्यातेन्तेन सम्पत्तयाचकानं चित्तं गहितम्। दानञ्हि लोके सक्कसम्पत्तिं देति, मारसम्पत्तिं ब्रह्मसम्पत्तिं चक्कवत्तिसम्पत्तिं सावकपारमिञाणं पच्चेकबोधिञाणं अभिसम्बोधिञाणं देती’’ति एवमादिना दानगुणप्पटिसंयुत्तकथा।
यस्मा पन दानं ददन्तो सीलं समादातुं सक्कोति, तस्मा तदनन्तरं सीलकथं कथेसि। दानञ्हि नाम दक्खिणेय्येसु हितज्झासयेन पूजनज्झासयेन वा अत्तनो सन्तकस्स परेसं परिच्चजनं, तस्मा दायको सत्तेसु एकन्तहितज्झासयो पुरिसपुग्गलो, परेसं वा सन्तकं हरतीति अट्ठानमेतम्। तस्मा दानं ददन्तो सीलं समादातुं सक्कोतीति दानानन्तरं सीलं वुत्तम्। अपिच दानकथा ताव पचुरजनेसुपि पवत्तिया सब्बसाधारणत्ता सुकरत्ता सीले पतिट्ठानस्स उपायभावतो च आदितो कथिता। परिच्चागसीलो हि पुग्गलो परिग्गहवत्थूसु निस्सङ्गभावतो सुखेनेव सीलानि समादियति, तत्थ च सुप्पतिट्ठितो होति। सीलेन दायकपटिग्गाहकविसुद्धितो परानुग्गहं वत्वा परपीळानिवत्तिवचनतो किरियधम्मं वत्वा अकिरियधम्मवचनतो भोगयससम्पत्तिहेतुं वत्वा भवसम्पत्तिहेतुवचनतो च दानकथानन्तरं सीलकथा कथिता।
सीलकथा नाम ‘‘सीलं नामेतं अवस्सयो पतिट्ठा आरम्मणं ताणं लेणं गति परायणम्। सीलं नामेतं मम वंसो, अहं सङ्खपालनागराजकाले भूरिदत्तनागराजकाले चम्पेय्यनागराजकाले सीलवराजकाले मातुपोसकहत्थिराजकाले छद्दन्तहत्थिराजकालेति अनन्तेसु अत्तभावेसु सीलं परिपूरेसिम्। इधलोकपरलोकसम्पत्तीनञ्हि सीलसदिसो अवस्सयो सीलसदिसा पतिट्ठा आरम्मणं ताणं लेणं गति परायणं नत्थि, सीलालङ्कारसदिसो अलङ्कारो नत्थि, सीलपुप्फसदिसं पुप्फं नत्थि, सीलगन्धसदिसो गन्धो नत्थि। सीलालङ्कारेन हि अलङ्कतं सीलकुसुमपिळन्धनं सीलगन्धानुलित्तं सदेवकोपि लोको ओलोकेन्तो तित्तिं न गच्छती’’ति एवमादिसीलगुणप्पटिसंयुत्तकथा।
इदं पन सीलं निस्साय अयं सग्गो लब्भतीति दस्सनत्थं सीलानन्तरं सग्गकथं कथेसि। सग्गकथा नाम ‘‘अयं सग्गो नाम इट्ठो कन्तो मनापो , निच्चमेत्थ कीळा, निच्चं सम्पत्तियो लब्भन्ति, चातुमहाराजिका देवा नवुतिवस्ससतसहस्सानि दिब्बसुखं दिब्बसम्पत्तिं पटिलभन्ति, तावतिंसा तिस्सो च वस्सकोटियो सट्ठि च वस्ससतसहस्सानी’’ति एवमादिसग्गगुणपटिसंयुत्तकथा। सग्गसम्पत्तिं कथयन्तानञ्हि बुद्धानं मुखं नप्पहोति। वुत्तम्पि चेतं ‘‘अनेकपरियायेन खो अहं, भिक्खवे, सग्गकथं कथेय्य’’न्तिआदि।
एवं सग्गकथाय पलोभेत्वा पुन हत्थिं अलङ्करित्वा तस्स सोण्डं छिन्दन्तो विय अयम्पि सग्गो अनिच्चो अद्धुवो, न एत्थ छन्दरागो कातब्बोति दस्सनत्थं ‘‘अप्पस्सादा कामा बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’’तिआदिना (म॰ नि॰ १.१७७; पाचि॰ ४१७) नयेन कामानं आदीनवं ओकारं संकिलेसं कथेसि। तत्थ आदीनवोति दोसो, अनिच्चतादिना अप्पस्सादतादिना च दूसितभावोति अत्थो। अथ वा आदीनं वाति पवत्ततीति आदीनवो, परमकपणता। तथा च कामा यथाभूतं पच्चवेक्खन्तानं पच्चुपतिट्ठन्ति। ओकारोति लामकभावो निहीनभावो असेट्ठेहि सेवितब्बता सेट्ठेहि न सेवितब्बता च। संकिलेसोति तेहि सत्तानं संकिलिस्सनं, विबाधेतब्बता उपतापेतब्बताति अत्थो।
एवं कामादीनवेन तज्जेत्वा नेक्खम्मे आनिसंसं पकासेसि। यत्तका च कामेसु आदीनवा, पटिपक्खतो तत्तकाव नेक्खम्मे आनिसंसा। अपिच ‘‘नेक्खम्मं नामेतं असम्बाधं असंकिलिट्ठं, निक्खन्तं कामेहि, निक्खन्तं कामसञ्ञाय, निक्खन्तं कामवितक्केहि, निक्खन्तं कामपरिळाहेहि, निक्खन्तं ब्यापारतो’’तिआदिना नयेन नेक्खम्मे आनिसंसं पकासेसि, पब्बज्जाय झानादीसु च गुणे विभावेसि वण्णेसि। एत्थ च सग्गं कथेत्वा स्वायं सग्गो रागादीहि उपक्किलिट्ठो, सब्बथापि अनुपक्किलिट्ठो अरियमग्गोति दस्सनत्थं सग्गानन्तरं मग्गो कथेतब्बो। मग्गञ्च कथेन्तेन तदधिगमुपायसन्दस्सनत्थं सग्गपरियापन्नापि पगेव इतरे सब्बेपि कामा नाम बह्वादीनवा अनिच्चा अद्धुवा विपरिणामधम्माति कामानं आदीनवो, हीना गम्मा पोथुज्जनिका अनरिया अनत्थसञ्हिताति तेसं ओकारो लामकभावो, सब्बेपि भवा किलेसानं वत्थुभूताति तत्थ संकिलेसो, सब्बसंकिलेसविप्पमुत्तं निब्बानन्ति नेक्खम्मे आनिसंसो च कथेतब्बोति कामेसु आदीनवो ओकारो संकिलेसो नेक्खम्मे च आनिसंसो पकासितोति दट्ठब्बम्।
कल्लचित्तन्ति कम्मनियचित्तं, हेट्ठा पवत्तितदेसनाय अस्सद्धियादीनं चित्तदोसानं विगतत्ता उपरिदेसनाय भाजनभावूपगमनेन कम्मक्खमचित्तन्ति अत्थो। अस्सद्धियादयो वा यस्मा चित्तस्स रोगभूता तदा तस्स विगता, तस्मा कल्लचित्तं अरोगचित्तन्ति अत्थो। दिट्ठिमानादिकिलेसविगमेन मुदुचित्तं, कामच्छन्दादिविगमेन विनीवरणचित्तं, सम्मापटिपत्तियं उळारपीतिपामोज्जयोगेन उदग्गचित्तम्। तत्थ सद्धासम्पत्तिया पसन्नचित्तं यदा भगवा अञ्ञासीति सम्बन्धो। अथ वा कल्लचित्तन्ति कामच्छन्दविगमेन अरोगचित्तम्। मुदुचित्तन्ति ब्यापादविगमेन मेत्तावसेन अकठिनचित्तम्। विनीवरणचित्तन्ति उद्धच्चकुक्कुच्चविगमेन विक्खेपस्स विगतत्ता तेन अपिहितचित्तम्। उदग्गचित्तन्ति थिनमिद्धविगमेन सम्पग्गहवसेन अलीनचित्तम्। पसन्नचित्तन्ति विचिकिच्छाविगमेन सम्मापटिपत्तियं अधिमुत्तचित्तन्ति एवम्पेत्थ अत्थो वेदितब्बो। सामुक्कंसिकाति सामं उक्कंसिका, अत्तनायेव उद्धरित्वा गहिता, सयम्भूञाणेन दिट्ठा असाधारणा अञ्ञेसन्ति अत्थो। का च पन साति? अरियसच्चदेसना। तेनेवाह ‘‘दुक्खं समुदयं निरोधं मग्ग’’न्ति।
सेय्यथापीतिआदिना उपमावसेन तस्स किलेसप्पहानं अरियमग्गुप्पादञ्च दस्सेति। अपगतकाळकन्ति विगतकाळकम्। सम्मदेवाति सुट्ठु एव। रजनन्ति नीलपीतादिरङ्गजातम्। पटिग्गण्हेय्याति गण्हेय्य, पभस्सरं भवेय्य। तस्मिंयेव आसनेति तस्संयेव निसज्जायम्। एतेनस्स लहुविपस्सकता तिक्खपञ्ञता सुखपटिपदखिप्पाभिञ्ञता च दस्सिता होति। विरजन्तिआदि वुत्तनयमेव। तत्रिदं उपमासंसन्दनं – वत्थं विय चित्तं, वत्थस्स आगन्तुकमलेहि किलिट्ठभावो विय चित्तस्स रागादिमलेहि संकिलिट्ठभावो, धोवनसिला विय अनुपुब्बिकथा, उदकं विय सद्धा, उदकेन तेमेत्वा तेमेत्वा ऊसगोमयछारिकखारकेहि काळकपदेसे सम्मद्दित्वा वत्थस्स धोवनपयोगो विय सद्धासिनेहेन तेमेत्वा तेमेत्वा सतिसमाधिपञ्ञाहि दोसे सिथिले कत्वा सीलसुतादिविधिना चित्तस्स सोधने वीरियारम्भो, तेन पयोगेन वत्थे काळकापगमो विय वीरियारम्भेन किलेसविक्खम्भनं, रङ्गजातं विय अरियमग्गो, तेन सुद्धस्स वत्थस्स पभस्सरभावो विय विक्खम्भितकिलेसस्स चित्तस्स मग्गेन परियोदपनन्ति।
२७. अस्सदूतेति आरुळ्हअस्से दूते। इद्धाभिसङ्खारन्ति इद्धिकिरियम्। अभिसङ्खरेसीति अभिसङ्खरि, अकासीति अत्थो। किमत्थन्ति चे? उभिन्नं पटिलभितब्बविसेसन्तरायनिसेधनत्थम्। यदि हि सो पुत्तं पस्सेय्य, पुत्तस्सपि अरहत्तप्पत्ति सेट्ठिस्सपि धम्मचक्खुपटिलाभो न सिया। अदिट्ठसच्चोपि हि ‘‘देहि ते मातुया जीवित’’न्ति याचन्तो कथञ्हि नाम विक्खेपं पटिबाहित्वा भगवतो धम्मदेसनानुसारेन ञाणं पेसेत्वा धम्मचक्खुं पटिलभेय्य, यसो च एवं तेन याचियमानो कथं तं विक्खेपं पटिबाहित्वा अरहत्ते पतिट्ठहेय्य।
एतदवोचाति भगवतो धम्मदेसनं अब्भनुमोदमानो एतं ‘‘अभिक्कन्तं भन्ते’’तिआदिवचनं अवोच। अभिक्कन्त-सद्दो चायमिध अब्भनुमोदने, तस्मा साधु साधु भन्तेति वुत्तं होति।
‘‘भये कोधे पसंसायं, तुरिते कोतूहलच्छरे।
हासे सोके पसादे च, करे आमेडितं बुधो’’ति॥ –
इमिनाव लक्खणेन इध पसादवसेन पसंसावसेन चायं द्विक्खत्तुं वुत्तोति वेदितब्बो। सेय्यथापीतिआदिना चतूहि उपमाहि भगवतो देसनं थोमेति। तत्थ निक्कुज्जितन्ति अधोमुखठपितं, हेट्ठामुखजातं वा। उक्कुज्जेय्याति उपरिमुखं करेय्य। पटिच्छन्नन्ति तिणपण्णादिछादितम्। विवरेय्याति उग्घाटेय्य। मूळ्हस्साति दिसामूळ्हस्स। मग्गं आचिक्खेय्याति हत्थे गहेत्वा ‘‘एस मग्गो’’ति वदेय्य। अन्धकारेति काळपक्खचातुद्दसी अड्ढरत्ति घनवनसण्डमेघपटलेहि चतुरङ्गतमे।
एवं देसनं थोमेत्वा इमाय देसनाय रतनत्तये पसन्नचित्तो पसन्नाकारं करोन्तो ‘‘एसाह’’न्तिआदिमाह। तत्थ एसाहन्ति एसो अहम्। उपासकं मं भगवा धारेतूति मं भगवा ‘‘उपासको अय’’न्ति एवं धारेतु, जानातूति अत्थो। अज्जतग्गेति एत्थायं अग्ग-सद्दो आदिअत्थे, तस्मा अज्जतग्गेति अज्जतं आदिं कत्वाति एवमत्थो वेदितब्बो। अज्जतन्ति अज्जभावम्। ‘‘अज्जदग्गे’’ति वा पाठो, द-कारो पदसन्धिकरो, अज्ज अग्गं कत्वाति अत्थो। पाणुपेतन्ति पाणेहि उपेतम्। याव मे जीवितं पवत्तति, ताव उपेतं, अनञ्ञसत्थुकं तीहि सरणगमनेहि सरणं गतं उपासकं कप्पियकारकं मं भगवा धारेतु जानातु। अहञ्हि सचेपि मे तिखिणेन असिना सीसं छिन्देय्य, नेव बुद्धं ‘‘न बुद्धो’’ति वा, धम्मं ‘‘न धम्मो’’ति वा, सङ्घं ‘‘न सङ्घो’’ति वा वदेय्यन्ति एवं अत्तसन्निय्यातनेन सरणं अगमासि। एवं ‘‘अभिक्कन्त’’न्तिआदीनं अनुत्तानपदत्थो वेदितब्बो, वित्थारो पन हेट्ठा वेरञ्जकण्डवण्णनायं आगतोयेवाति इध न दस्सितो।
२८. भूमिं पच्चवेक्खन्तस्साति अत्तना दिट्ठमत्थं पच्चवेक्खन्तस्स। इद्धाभिसङ्खारं पटिप्पस्सम्भेसीति यथा तं सेट्ठि गहपति तत्थ निसिन्नोव यसं कुलपुत्तं पस्सति, तथा अधिट्ठासीति अत्थो। अधिवासेतूति सम्पटिच्छतु। अज्जतनायाति यं मे तुम्हेसु सक्कारं करोतो अज्ज भविस्सति पुञ्ञञ्च पीतिपामोज्जञ्च, तदत्थाय। अधिवासेसि भगवा तुण्हीभावेनाति भगवा कायङ्गं वा वाचङ्गं वा अचोपेत्वा अब्भन्तरेयेव खन्तिं करोन्तो तुण्हीभावेन अधिवासेसि, सेट्ठिस्स अनुग्गहत्थं मनसाव सम्पटिच्छीति वुत्तं होति। ‘‘एहि भिक्खू’’ति भगवा अवोचाति तस्स किर इद्धिमयपत्तचीवरस्स उपनिस्सयं ओलोकेन्तो अनेकासु जातीसु चीवरादिअट्ठपरिक्खारदानं दिस्वा ‘‘एहि भिक्खू’’ति अवोच। सो तावदेव भण्डु कासाववसनो अट्ठहि भिक्खुपरिक्खारेहि सरीरे पटिमुक्केहेव वस्ससट्ठिकत्थेरो विय भगवन्तं नमस्समानोव निसीदि। यो हि चीवरादिके अट्ठ परिक्खारे पत्तचीवरमेव वा सोतापन्नादिअरियस्स पुथुज्जनस्सेव वा सीलसम्पन्नस्स दत्वा ‘‘इदं परिक्खारदानं अनागते एहिभिक्खुभावाय पच्चयो होतू’’ति पत्थनं पट्ठपेति, तस्स तं सति अधिकारसम्पत्तियं बुद्धानं सम्मुखीभावे इद्धिमयपरिक्खारलाभाय संवत्ततीति वेदितब्बम्।
२९. पणीतेनाति उत्तमेन। सहत्थाति सहत्थेन। सन्तप्पेत्वाति सुट्ठु तप्पेत्वा, परिपुण्णं सुहितं यावदत्थं कत्वा। सम्पवारेत्वाति सुट्ठु पवारेत्वा, अलं अलन्ति हत्थसञ्ञाय पटिक्खिपापेत्वा। भुत्ताविन्ति भुत्तवन्तम्। ओनीतपत्तपाणिन्ति पत्ततो ओनीतपाणिं, अपनीतहत्थन्ति वुत्तं होति। ‘‘ओनित्तपत्तपाणि’’न्तिपि पाठो, तस्सत्थो – ओनित्तं नानाभूतं विनाभूतं पत्तं पाणितो अस्साति ओनित्तपत्तपाणि, तं ओनित्तपत्तपाणिं, हत्थे च पत्तञ्च धोवित्वा एकमन्तं पत्तं निक्खिपित्वा निसिन्नन्ति अत्थो। एकमन्तं निसीदिंसूति भगवन्तं एवंभूतं ञत्वा एकस्मिं ओकासे निसीदिंसूति अत्थो। धम्मिया कथायातिआदीसु तङ्खणानुरूपाय धम्मिया कथाय दिट्ठधम्मिकसम्परायिकअत्थं सन्दस्सेत्वा कुसले च धम्मे समादपेत्वा तत्थ च नं समुत्तेजेत्वा सउस्साहं कत्वा ताय च सउस्साहताय अञ्ञेहि च विज्जमानगुणेहि सम्पहंसेत्वा धम्मरतनवस्सं वस्सित्वा उट्ठायासना पक्कामि।
यसस्स पब्बज्जाकथावण्णना निट्ठिता।

चतुगिहिसहायपब्बज्जाकथावण्णना

३०. इदानि तस्स सहायानं पब्बज्जं दस्सेन्तो ‘‘अस्सोसुं खो’’तिआदिमाह। तत्रायं अनुत्तानपदवण्णना – सेट्ठिनो च अनुसेट्ठिनो च येसं कुलानं तानि सेट्ठानुसेट्ठीनि कुलानि, तेसं सेट्ठानुसेट्ठीनं कुलानं, पवेणिवसेन आगतेहि सेट्ठीहि च अनुसेट्ठीहि च समन्नागतानं कुलानन्ति अत्थो। विमलोतिआदीनि तेसं पुत्तानं नामानि। केसमस्सुं ओहारेत्वाति केसञ्च मस्सुञ्च ओरोपेत्वा। कासायानि वत्थानीति कसायरसपीतानि ब्रह्मचरियं चरन्तानं अनुच्छविकानि वत्थानि। ओरकोति ऊनको लामको। सेसमेत्थ वुत्तनयमेव।
चतुगिहिसहायपब्बज्जाकथावण्णना निट्ठिता।

पञ्ञासगिहिसहायपब्बज्जाकथावण्णना

३१. पञ्ञासमत्तानं गिहिसहायानं पब्बज्जायपि यं वत्तब्बं, तं वुत्तमेव। इमेसं पन सब्बेसं पुब्बयोगो वत्तब्बोति तं दस्सेतुं ‘‘यसआदीनं कुलपुत्तानं अयं पुब्बयोगो’’तिआदिमाह। तत्थ वग्गबन्धनेनाति गणबन्धनेन, एकीभूताति वुत्तं होति। अनाथसरीरानीति अनाथानि मतकळेवरानि। पटिजग्गन्ताति बहि नीहरित्वा झापेन्ता।
पञ्ञासगिहिसहायपब्बज्जाकथावण्णना निट्ठिता।

मारकथावण्णना

३२. इदानि सरणगमनूपसम्पदं दस्सेतुं ‘‘अथ खो भगवा’’तिआदि आरद्धम्। तत्रायं अनुपुब्बपदवण्णना (सं॰ नि॰ अट्ठ॰ १.१.१४१) – मुत्ताहन्ति मुत्तो अहम्। चारिकन्ति अनुपुब्बगमनचारिकं, गामनिगमराजधानीसु अनुक्कमेन गमनसङ्खातं चारिकन्ति अत्थो। चरथाति दिवसं योजनपरमं गच्छन्ता चरथ। मा एकेन द्वे अगमित्थाति एकेन मग्गेन द्वीसु गतेसु एकस्मिं धम्मं देसेन्ते एकेन तुण्हीभूतेन ठातब्बं होति, तस्मा एवमाह। आदिकल्याणन्ति आदिम्हि कल्याणं सुन्दरं भद्दकं, तथा मज्झपरियोसानेसु। आदिमज्झपरियोसानञ्च नामेतं सासनस्स च देसनाय च वसेन दुब्बिधम्। तत्थ सासनस्स सीलं आदि, समथविपस्सनामग्गा मज्झं, फलनिब्बानानि परियोसानम्। सीलसमाधयो वा आदि, विपस्सनामग्गा मज्झं, फलनिब्बानानि परियोसानम्। सीलसमाधिविपस्सना वा आदि, मग्गो मज्झं, फलनिब्बानानि परियोसानम्। देसनाय पन चतुप्पदिकगाथाय ताव पठमपादो आदि, दुतियततिया मज्झं, चतुत्थो परियोसानम्। पञ्चपदछप्पदानं पठमपादो आदि, अवसानपादो परियोसानं, सेसा मज्झम्। एकानुसन्धिकस्स सुत्तस्स निदानं आदि, इदमवोचाति परियोसानं, सेसं मज्झम्। अनेकानुसन्धिकस्स सुत्तस्स मज्झे बहुकम्पि अनुसन्धि मज्झमेव, निदानं आदि, इदमवोचाति परियोसानम्। सात्थन्ति सात्थकं कत्वा देसेथ। सब्यञ्जनन्ति ब्यञ्जनेहि चेव पदेहि च परिपूरं कत्वा देसेथ। केवलपरिपुण्णन्ति सकलपरिपुण्णम्। परिसुद्धन्ति निरुपक्किलेसम्। ब्रह्मचरियन्ति सिक्खत्तयसङ्गहं सासनब्रह्मचरियम्। पकासेथाति आवि करोथ।
अप्परजक्खजातिकाति पञ्ञाचक्खुम्हि अप्पकिलेसरजसभावा, दुकूलसाणिया पटिच्छन्ना विय चतुप्पदिकगाथापरियोसाने अरहत्तं पत्तुं समत्था सत्ता सन्तीति अत्थो। परिहायन्तीति अलाभपरिहानिया धम्मतो परिहायन्ति। तेनेवाह ‘‘अनधिगतं नाधिगच्छन्ता विसेसाधिगमतो परिहायन्ती’’ति। सेनानिगमोति सेनाय निगमो। पठमकप्पिकानं किर तस्मिं ठाने सेनानिवेसो अहोसि, तस्मा सो पदेसो ‘‘सेनानिगमो’’ति वुच्चति। ‘‘सेनानिगामो’’तिपि पाठो, सेनानि नाम सुजाताय पिता, तस्स गामोति अत्थो। तेनुपसङ्कमिस्सामीति नाहं तुम्हे उय्योजेत्वा परिवेणादीनि कारेत्वा उपट्ठाकादीहि परिचरियमानो विहरिस्सामि, तिण्णं पन जटिलानं अड्ढुड्ढानि पाटिहारियसहस्सानि दस्सेत्वा धम्ममेव देसेतुं उपसङ्कमिस्सामि।
३३. मारो पापिमाति अत्तनो विसयं अतिक्कमितुं पटिपन्ने सत्ते मारेतीति मारो, परे पापे नियोजेति, सयं वा पापे नियुत्तोति पापिमा। अञ्ञानिपिस्स कण्हो अधिपति वसवत्ती अन्तको नमुचि पमत्तबन्धूतिआदीनि बहूनि नामानि, इध पन नामद्वयमेव गहितम्। उपसङ्कमीति ‘‘अयं समणो गोतमो महायुद्धं विचारेन्तो विय ‘मा एकेन द्वे अगमित्थ, धम्मं देसेथा’ति सट्ठि जने उय्योजेति, इमस्मिं पन एकस्मिम्पि धम्मं देसेन्ते मय्हं चित्तस्स सातं नत्थि, एवं बहूसु देसेन्तेसु कुतो भविस्सति, पटिबाहामि न’’न्ति चिन्तेत्वा उपसङ्कमि।
सब्बपासेहीति सब्बेहि किलेसपासेहि। ये दिब्बा ये च मानुसाति ये दिब्बकामगुणसङ्खाता मानुसककामगुणसङ्खाता च किलेसपासा नाम अत्थि, सब्बेहि तेहि त्वं बद्धोति वदति। महाबन्धनबद्धोति महता किलेसबन्धनेन बद्धो, महति वा बन्धने बद्धो, किलेसबन्धनस्स ठानभूते भवचारके बद्धोति अत्थो। न मे समण मोक्खसीति समण त्वं मम विसयतो न मुच्चिस्ससि। ‘‘न मे समण मोक्खसी’’ति च इदं मारो ‘‘मुत्ताहं, भिक्खवे, सब्बपासेही’’ति भगवतो वचनं असद्दहन्तो वदति, सद्दहन्तोपि वा ‘‘एवमयं परेसं सत्तानं मोक्खाय उस्साहं न करेय्या’’ति सन्तज्जेन्तो कोहञ्ञे ठत्वा वदति।
निहतोति त्वं मया निहतो, निब्बिसेवनभावं गमितो पराजितोति अत्थो। अन्तलिक्खे चरन्ते पञ्चाभिञ्ञेपि बन्धतीति अन्तलिक्खचरो। रागपासो हि अन्तलिक्खचरेसुपि किच्चसाधनतो ‘‘अन्तलिक्खचरो’’ति वुच्चति, तेनेव नं मारोपि अन्तलिक्खचरोति मञ्ञति। मनसि जातोति मानसो, मनसम्पयुत्तोति अत्थो। सेसमेत्थ उत्तानत्थमेव।
मारकथावण्णना निट्ठिता।

पब्बज्जूपसम्पदाकथावण्णना

३४. ‘‘अनुजानामि भिक्खवे’’तिआदिकाय पन पाळिया यो पब्बज्जूपसम्पदाविनिच्छयो वत्तब्बो, तं वित्थारतो दस्सेतुं ‘‘पब्बज्जापेक्खं कुलपुत्तं पब्बाजेन्तेना’’तिआदिमाह। तत्थ ये पुग्गला पटिक्खित्ताति सम्बन्धो। सयं पब्बाजेतब्बोति केसच्छेदनादीनि सयं करोन्तेन पब्बाजेतब्बो। केसच्छेदनं कासायच्छादनं सरणदानन्ति हि इमानि तीणि करोन्तो ‘‘पब्बाजेती’’ति वुच्चति। एतेसु एकं द्वे वापि करोन्तो तथा वोहरीयतियेव, तस्मा एतं पब्बाजेहीति केसच्छेदनं कासायच्छादनञ्च सन्धाय वुत्तम्। उपज्झायं उद्दिस्स पब्बाजेतीति एत्थापि एसेव नयो। खण्डसीमं नेत्वाति भण्डुकम्मारोचनपरिहरणत्थं वुत्तम्। तेन सभिक्खुके विहारे अञ्ञम्पि ‘‘एतस्स केसे छिन्दा’’ति वत्तुं न वट्टति। पब्बाजेत्वाति केसच्छेदनं सन्धाय वदति। भिक्खुतो अञ्ञो पब्बाजेतुं न लभतीति सरणदानं सन्धाय वुत्तम्। तेनेवाह ‘‘सामणेरो पना’’तिआदि। भब्बरूपोति भब्बसभावो। तमेवत्थं परियायन्तरेन विभावेति ‘‘सहेतुको’’ति। ञातोति पाकटो। यसस्सीति परिवारसम्पत्तिया समन्नागतो।
वण्णसण्ठानगन्धासयोकासवसेन असुचिजेगुच्छपटिकूलभावं पाकटं करोन्तेनाति सम्बन्धो। तत्थ केसा नामेते वण्णतोपि पटिकूला, सण्ठानतोपि गन्धतोपि आसयतोपि ओकासतोपि पटिकूला। मनुञ्ञेपि (विसुद्धि॰ १.१८३; विभ॰ अट्ठ॰ ३५६; सारत्थ॰ टी॰ पाराजिककण्ड २.१६२) हि यागुपत्ते वा भत्तपत्ते वा केसवण्णं किञ्चि दिस्वा ‘‘केसमिस्सकमिदं, हरथ न’’न्ति जिगुच्छन्ति, एवं केसा वण्णतो पटिकूला। रत्तिं भुञ्जन्तापि केससण्ठानं अक्कवाकं वा मकचिवाकं वा छुपित्वा तथेव जिगुच्छन्ति, एवं सण्ठानतो पटिकूला। तेलमक्खनपुप्फधूमादिसङ्खारविरहितानञ्च केसानं गन्धो परमजेगुच्छो होति, ततो जेगुच्छतरो अग्गिम्हि पक्खित्तानम्। केसा हि वण्णसण्ठानतो अप्पटिकूलापि सियुं, गन्धेन पन पटिकूलायेव। यथा हि दहरस्स कुमारकस्स वच्चं वण्णतो हलिद्दिवण्णं, सण्ठानतोपि हलिद्दिपिण्डिसण्ठानम्। सङ्कारट्ठाने छड्डितञ्च उद्धुमातककाळसुनखसरीरं वण्णतो तालपक्कवण्णं, सण्ठानतो वट्टेत्वा विस्सट्ठमुदिङ्गसण्ठानं, दाठापिस्स सुमनमकुळसदिसा, तं उभयम्पि वण्णसण्ठानतो सिया अप्पटिकूलं, गन्धेन पन पटिकूलमेव, एवं केसापि सियुं वण्णसण्ठानतो अप्पटिकूला, गन्धेन पन पटिकूलायेवाति। यथा पन असुचिट्ठाने गामनिस्सन्देन जातानि सूपेय्यपण्णानि नागरिकमनुस्सानं जेगुच्छानि होन्ति अपरिभोगानि, एवं केसापि पुब्बलोहितमुत्तकरीसपित्तसेम्हादिनिस्सन्देन जातत्ता परमजेगुच्छाति एवं आसयतो पटिकूला। इमे च केसा नाम गूथरासिम्हि उट्ठितकण्णकं विय एकतिंसकोट्ठासरासिम्हि जाता, ते सुसानसङ्कारट्ठानादीसु जातसाकं विय परिखादीसु जातकमलकुवलयादिपुप्फं विय च असुचिट्ठाने जातत्ता परमजेगुच्छाति एवं ओकासतो पटिकूलातिआदिना नयेन तचपञ्चकस्स वण्णादिवसेन पटिकूलभावं पकासेन्तेनाति अत्थो।
निज्जीवनिस्सत्तभावं वा पाकटं करोन्तेनाति इमे केसा नाम सीसकटाहपलिवेठनचम्मे जाता। तत्थ यथा वम्मिकमत्थके जातेसु कुन्थतिणेसु न वम्मिकमत्थको जानाति ‘‘मयि कुन्थतिणानि जातानी’’ति, नापि कुन्थतिणानि जानन्ति ‘‘मयं वम्मिकमत्थके जातानी’’ति, एवमेव न सीसकटाहपलिवेठनचम्मं जानाति ‘‘मयि केसा जाता’’ति, नापि केसा जानन्ति ‘‘मयं सीसकटाहपलिवेठनचम्मे जाता’’ति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति केसा नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूतिआदिना नयेन निज्जीवनिस्सत्तभावं पकासेन्तेन। पुब्बेति पुरिमबुद्धानं सन्तिके। मद्दितसङ्खारोति नामरूपववत्थानेन चेव पच्चयपरिग्गहवसेन च ञाणेन परिमद्दितसङ्खारो। भावितभावनोति कलापसम्मसनादिना सब्बसो कुसलभावनाय पूरणेन भावितभावनो।
अदिन्नं न वट्टतीति एत्थ पब्बज्जा न रुहतीति वदन्ति। अनुञ्ञातउपसम्पदाति ञत्तिचतुत्थकम्मेन अनुञ्ञातउपसम्पदा। ठानकरणसम्पदन्ति एत्थ उरादीनि ठानानि, संवुतादीनि करणानीति वेदितब्बानि। अनुनासिकन्तं कत्वा दानकाले अन्तरा विच्छेदं अकत्वा दातब्बानीति दस्सेतुं ‘‘एकसम्बन्धानी’’ति वुत्तम्। विच्छिन्दित्वाति म-कारन्तं कत्वा दानसमये विच्छेदं कत्वा। सब्बमस्स कप्पियाकप्पियं आचिक्खितब्बन्ति दससिक्खापदविनिमुत्तं परामासापरामासादिभेदं कप्पियाकप्पियं आचिक्खितब्बम्। आभिसमाचारिकेसु विनेतब्बोति इमिना सेखियउपज्झायवत्तादिआभिसमाचारिकसीलमनेन पूरेतब्बं, तत्थ च कत्तब्बस्स अकरणे अकत्तब्बस्स च करणे दण्डकम्मारहो होतीति दीपेति।
पब्बज्जूपसम्पदाकथावण्णना निट्ठिता।

दुतियमारकथावण्णना

३५. अथ खो भगवा वस्संवुट्ठोतिआदिकाय पन पाळिया अयं अपुब्बपदवण्णना। योनिसोमनसिकाराति उपायमनसिकारेन, अनिच्चादीसु अनिच्चादितो मनसिकरणेनाति अत्थो। योनिसो सम्मप्पधानाति उपायवीरियेन, अनुप्पन्नाकुसलानुप्पादनादिविधिना पवत्तवीरियेनाति अत्थो। विमुत्तीति उक्कट्ठनिद्देसेन अरहत्तफलविमुत्ति वुत्ता। अज्झभासीति ‘‘अयं अत्तना वीरियं कत्वा अरहत्तं पत्वापि न तुस्सति, इदानि अञ्ञेसम्पि ‘पापुणाथा’ति उस्साहं करोति, पटिबाहेस्सामि न’’न्ति चिन्तेत्वा अभासि। मारपासेनाति किलेसपासेन। सेसमेत्थ वुत्तनयमेव।
दुतियमारकथावण्णना निट्ठिता।

भद्दवग्गियकथावण्णना

३६. तिंसभद्दवग्गियवत्थुम्हि यथाभिरन्तं विहरित्वाति यथाअज्झासयं विहरित्वा। बुद्धानञ्हि एकस्मिं ठाने वसन्तानं छायूदकादीनं विपत्तिं वा अफासुकसेनासनं वा मनुस्सानं अस्सद्धादिभावं वा आगम्म अनभिरति नाम नत्थि, तेसं सम्पत्तिया ‘‘इध फासुं विहरामा’’ति अभिरमित्वा चिरविहारोपि नत्थि। यत्थ पन तथागते विहरन्ते सत्ता सरणेसु वा तीसु पतिट्ठहन्ति, सीलानि वा समादियन्ति, पब्बजन्ति वा, सोतापत्तिमग्गादीनं वा परेसं उपनिस्सयो होति, तत्थ बुद्धा सत्ते तासु सम्पत्तीसु पतिट्ठापनअज्झासयेन वसन्ति, तासं अभावे पक्कमन्ति। तेन वुत्तं ‘‘यथाअज्झासयं विहरित्वा’’ति। अज्झोगाहेत्वाति पविसित्वा। तिंसमत्ताति तिंसपमाणा। सेसमेत्थ वुत्तनयमेव।
भद्दवग्गियकथावण्णना निट्ठिता।

उरुवेलपाटिहारियकथावण्णना

३७-३८. उरुवेलकस्सपवत्थुम्हि जटिलोति जटाधरो। जटा अस्स अत्थीति हि जटिलो। नेतीति नायको, सामं विनेति अत्तनो लद्धिं सिक्खापेतीति विनायको। सचे ते कस्सप अगरूति कस्सप सचे तुय्हं भारियं अफासुकं किञ्चि नत्थि। अग्यागारेति अग्गिसालायम्। उभिन्नं सजोतिभूतानन्ति उभोसु सजोतिभूतेसु पज्जलितेसु। यत्र हि नामाति यो नाम।
३९. अज्जण्होति अज्ज एकदिवसम्। अग्गिसालम्हीति अग्यागारे। सुमनमनसोति सुन्दरचित्तसङ्खातमनो। तेजोधातूसु कुसलोति तेजोकसिणसमापत्तीसु कुसलो। उदिच्छरेति उल्लोकेसुं, परिवारेसुन्ति वा अत्थो। पत्तम्हि ओदहित्वाति पत्ते पक्खिपित्वा। धुवभत्तेनाति निच्चभत्तेन।
४०. अभिक्कन्ताय रत्तियाति एत्थ अभिक्कन्त-सद्दो खये वत्तति, तेन परिक्खीणायरत्तियाति अत्थो। एते हि चत्तारो महाराजानो मज्झिमयामसमनन्तरे आगता। नियामो किरेस देवतानं, यदिदं बुद्धानं वा बुद्धसावकानं वा उपट्ठानं आगच्छन्ता मज्झिमयामसमनन्तरे आगच्छन्ति। अभिक्कन्तवण्णाति अभिरूपछविवण्णा, इट्ठवण्णा मनापवण्णाति वुत्तं होति। देवता हि मनुस्सलोकं आगच्छमाना पकतिवण्णं पकतिइद्धिं जहित्वा ओळारिकं अत्तभावं कत्वा अतिरेकवण्णवत्थालङ्कारकायादीहि ओभासं मुञ्चमानादिवसेन च दिब्बं इद्धानुभावञ्च निम्मिनित्वा नटसमज्जादीनि गच्छन्ता मनुस्सा विय अभिसङ्खतेन कायेन आगच्छन्ति। तत्थ कामावचरा अनभिसङ्खतेनपि आगन्तुं सक्कोन्ति ओळारिकरूपत्ता। तथा हि ते कबळीकाराहारभक्खा, रूपावचरा पन अनभिसङ्खतेन कायेन आगन्तुं न सक्कोन्ति सुखुमतररूपत्ता। तेसञ्हि अतिसुखुमोव अत्तभावो, न तेन इरियापथकप्पनं होति। तस्मा ब्रह्मलोकेपि ब्रह्मानो येभुय्येन निम्मितरूपेनेव पवत्तन्ति। मूलपटिसन्धिरूपञ्हि नेसं अतिविय सुखुममहारूपं, केवलं तं चित्तुप्पादस्स निस्सयाधिट्ठानभूतं सण्ठानवन्तं हुत्वा तिट्ठति।
केवलकप्पन्ति एत्थ केवल-सद्दस्स अनवसेसत्तं अत्थो, कप्प-सद्दस्स समन्तभावो, तस्मा केवलकप्पं वनसण्डन्ति अनवसेसं समन्ततो वनसण्डन्ति अत्थो। अनवसेसं फरितुं समत्थस्सपि हि ओभासस्स केनचि कारणेन एकदेसफरणम्पि सिया, अयं पन सब्बसो फरतीति दस्सेतुं समन्तत्थो कप्प-सद्दो गहितो। अथ वा ईसं असमत्थं केवलकप्पम्। भगवतो पभाय अनोभासितमेव हि पदेसं देवता अत्तनो पभाय ओभासेन्ति। न हि भगवतो पभा कायचि पभाय अभिभूयति, सूरियादीनम्पि पन पभं सा अभिभुय्य तिट्ठतीति। ओभासेत्वाति वत्थालङ्कारसरीरसमुट्ठिताय आभाय फरित्वा, चन्दो विय सूरियो विय च एकोभासं एकपज्जोतं करित्वाति अत्थो। देवतानञ्हि सरीराभा दसद्वादसयोजनमत्तट्ठानं ततो भिय्योपि फरित्वा तिट्ठति, तथा वत्थाभरणादीसु समुट्ठिता पभा। चतुद्दिसाति चतूसु दिसासु। यत्र हि नामाति यं नाम।
४३. अङ्गमगधाति उभो अङ्गमगधरट्ठवासिनो। इद्धिपाटिहारियन्ति इद्धिभूतं पाटिहारियं, न आदेसनानुसासनीपाटिहारियन्ति अत्थो। तिविधञ्हि पाटिहारियं इद्धिपाटिहारियं आदेसनापाटिहारियं अनुसासनीपाटिहारियन्ति। तत्थ ‘‘इध भिक्खु एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति आविभावं तिरोभाव’’न्तिआदिनयप्पवत्तं (दी॰ नि॰ १.२३८-२३९; म॰ नि॰ १.१४७; सं॰ नि॰ २.७०; ५.८३४) इद्धिविधमेव इद्धिपाटिहारियम्। ‘‘इध भिक्खु परसत्तानं परपुग्गलानं चित्तम्पि आदिसति, चेतसिकम्पि आदिसति, वितक्कितम्पि आदिसति, विचारितम्पि आदिसति ‘एवम्पि ते मनो, इत्थम्पि ते मनो’’’तिआदिनयप्पवत्तं (पटि॰ म॰ ३.३०) परस्स चित्तं ञत्वा कथनं आदेसनापाटिहारियम्। ‘‘इध भिक्खु एवमनुसासति ‘एवं वितक्केथ, मा एवं वितक्कयित्थ, एवं मनसि करोथ, मा एवं मानसा करित्थ, इदं पजहथ, इदं उपसम्पज्ज विहरथा’’’ति (पटि॰ म॰ ३.३०) एवमादिनयप्पवत्ता सावकानं बुद्धानञ्च सब्बकालं देसेतब्बधम्मदेसना अनुसासनीपाटिहारियम्।
तत्थ (उदा॰ अट्ठ॰ १) पाटिहारियपदस्स वचनत्थं पटिपक्खहरणतो रागादिकिलेसापनयनतो पाटिहारियन्ति वदन्ति। भगवतो पन पटिपक्खा रागादयो न सन्ति ये हरितब्बा, पुथुज्जनानम्पि विगतूपक्किलेसे अट्ठगुणसमन्नागते चित्ते हतपटिपक्खे इद्धिविधं वत्तति, तस्मा तत्थ पवत्तवोहारेन च न सक्का इध पाटिहारियन्ति वत्तुम्। सचे पन महाकारुणिकस्स भगवतो वेनेय्यगता च किलेसा पटिपक्खा, तेसं हरणतो पाटिहारियन्ति वुत्तं, एवं सति युत्तमेतम्। अथ वा भगवतो च सासनस्स च पटिपक्खा तित्थिया, तेसं हरणतो पाटिहारियम्। ते हि दिट्ठिहरणवसेन दिट्ठिप्पकासने असमत्थभावेन च इद्धिआदेसनानुसासनीहि हरिता अपनीता होन्तीति। पटीति वा अयं सद्दो पच्छाति एतस्स अत्थं बोधेति ‘‘तस्मिं पटिपविट्ठम्हि, अञ्ञो आगञ्छि ब्राह्मणो’’तिआदीसु (चूळनि॰ वत्थुगाथा ४) विय, तस्मा समाहिते चित्ते विगतूपक्किलेसेन कतकिच्चेन पच्छा हरितब्बं पवत्तेतब्बन्ति पटिहारियं, अत्तनो वा उपक्किलेसेसु चतुत्थज्झानमग्गेहि हरितेसु पच्छा हरणं पटिहारियं, इद्धिआदेसनानुसासनियो च विगतूपक्किलेसेन कतकिच्चेन सत्तहितत्थं पुन पवत्तेतब्बा, हरितेसु च अत्तनो उपक्किलेसेसु परसत्तानं उपक्किलेसहरणानि होन्तीति पटिहारियानि भवन्ति, पटिहारियमेव पाटिहारियम्। पटिहारिये वा इद्धिआदेसनानुसासनीसमुदाये भवं एकेकं पाटिहारियन्ति वुच्चति। पटिहारियं वा चतुत्थज्झानं मग्गो च पटिपक्खहरणतो, तत्थ जातं निमित्तभूते, ततो वा आगतन्ति पाटिहारियम्। स्वातनायाति स्वे दातब्बस्स अत्थाय।
४४. पंसुकूलं उप्पन्नं होतीति परियेसमानस्स पटिलाभवसेन उप्पन्नं होति। विचित्तपाटिहारियदस्सनत्थाव सा परियेसना। यस्मा पाणिना फुट्ठमत्ते सा पोक्खरणी निम्मिता अहोसि, तस्मा वुत्तं ‘‘पाणिना पोक्खरणिं खणित्वा’’ति।
४६-४९. जटिलाति तापसा। ते हि जटाधारिताय इध ‘‘जटिला’’ति वुत्ता। अन्तरट्ठकासु हिमपातसमयेति हेमन्तस्स उतुनो अब्भन्तरभूते माघमासस्स अवसाने चतस्सो, फग्गुणमासस्स आदिम्हि चतस्सोति एवं उभिन्नमन्तरे अट्ठरत्तीसु हिमपतनकाले। नेरञ्जराय उम्मुज्जन्तीति केचि तस्मिं तित्थसम्मते उदके पठमं निमुग्गसकलसरीरा ततो उम्मुज्जन्ता वुट्ठहन्ति उप्पिलवन्ति। निमुज्जन्तीति ससीसं उदके ओसीदन्ति। उम्मुज्जननिमुज्जनम्पि करोन्तीति पुनप्पुनं उम्मुज्जननिमुज्जनानिपि करोन्ति। तत्थ हि केचि ‘‘एकुम्मुज्जनेनेव पापसुद्धि होती’’ति एवंदिट्ठिका, ते उम्मुज्जनमेव कत्वा गच्छन्ति। उम्मुज्जनं पन निमुज्जनमन्तरेन नत्थीति अविनाभावतो निमुज्जनम्पि ते करोन्तियेव। येपि ‘‘एकनिमुज्जनेनेव पापसुद्धि होती’’ति एवंदिट्ठिका, तेपि एकवारमेव निमुज्जित्वा वुत्तनयेनेव अविनाभावतो उम्मुज्जनम्पि कत्वा पक्कमन्ति। अपरे ‘‘पुनप्पुनं उम्मुज्जननिमुज्जनानि कत्वा नहाते पापसुद्धि होती’’ति एवंदिट्ठिका, ते कालेन कालं उम्मुज्जननिमुज्जनानि करोन्ति। ते सब्बेपि सन्धाय वुत्तं ‘‘उम्मुज्जन्तिपि निमुज्जन्तिपि उम्मुज्जननिमुज्जनम्पि करोन्ती’’ति। एत्थ च किञ्चापि निमुज्जनपुब्बकं उम्मुज्जनं, निमुज्जनमेव पन करोन्ता कतिपया, उम्मुज्जनं तदुभयञ्च करोन्ता बहूति तेसं येभुय्यभावदस्सनत्थं उम्मुज्जनं पठमं वुत्तम्।
५०-५१. उदकवाहकोति उदकोघो। रेणुहतायाति रजोगताय, रजोकिण्णायाति वुत्तं होति। नेव च खो त्वं कस्सप अरहाति एतेन तदा कस्सपस्स असेक्खभावं पटिक्खिपति, नापि अरहत्तमग्गसमापन्नोति एतेन सेक्खभावम्। उभयेनपिस्स अनरियभावमेव दीपेति। सापि ते पटिपदा नत्थि, याय त्वं अरहा वा अस्ससि अरहत्तमग्गं वा समापन्नोति इमिना पनस्स कल्याणपुथुज्जनभावम्पि पटिक्खिपति। तत्थ पटिपदाति सीलविसुद्धिआदयो छ विसुद्धियो। पटिपज्जति एताय अरियमग्गोति पटिपदा। अस्ससीति भवेय्यासि। चिरपटिकाति चिरकालतो पट्ठाय, नागदमनतो पट्ठायाति अत्थो। खारिकाजमिस्सन्ति एत्थ खारीति अरणीकमण्डलुसूचिआदयो तापसपरिक्खारा, तं हरणकाजं खारिकाजम्। अग्गिहुतमिस्सन्ति दब्बिआदिअग्गिपूजोपकरणम्।
५२-५३. उपसग्गोति उपद्दवो। इदानि अड्ढुड्ढानि पाटिहारियसहस्सानि एकतो गणेत्वा दस्सेतुं ‘‘भगवतो अधिट्ठानेन पञ्च कट्ठसतानि न फालियिंसू’’तिआदि आरद्धम्। नागदमनादीनि पन सोळस पाटिहारियानि इध न गणितानि, तेहि सद्धिं सोळसातिरेकअड्ढुड्ढपाटिहारियसहस्सानीति वेदितब्बम्।

आदित्तपरियायसुत्तवण्णना

५४. इदानि तस्स भिक्खुसहस्सस्स आदित्तपरियायदेसनाय अरहत्तप्पत्तिं दस्सेतुं ‘‘अथ खो भगवा’’तिआदि आरद्धम्। तत्थ गयायं विहरति गयासीसेति गयानामिकाय नदिया अविदूरे भवत्ता गामो गया नाम, तस्सं गयायं विहरति। समीपत्थे चेतं भुम्मवचनम्। गयागामस्स हि अविदूरे गयाति एका पोक्खरणीपि अत्थि नदीपि गयासीसनामको हत्थिकुम्भसदिसो पिट्ठिपासाणोपि। यत्थ भिक्खुसहस्सस्स ओकासो पहोति, भगवा तत्थ विहरति। तेन वुत्तं ‘‘गयासीसे’’ति, गयागामस्स आसन्ने गयासीसनामके पिट्ठिपासाणे विहरतीति वुत्तं होति। भिक्खू आमन्तेसीति तेसं सप्पायधम्मदेसनं विचिनित्वा तं देसेस्सामीति आमन्तेसि। भगवा हि तं इद्धिमयपत्तचीवरधरं समणसहस्सं आदाय गयासीसं गन्त्वा तेन परिवारितो निसीदित्वा ‘‘कतरा नु खो एतेसं धम्मकथा सप्पाया’’ति चिन्तेन्तो ‘‘इमे सायं पातं अग्गिं परिचरन्ति, इमेसं द्वादसायतनानि आदित्तानि सम्पज्जलितानि विय कत्वा दस्सेस्सामि, एवं इमे अरहत्तं पापुणितुं सक्खिस्सन्ती’’ति सन्निट्ठानमकासि। अथ नेसं तथा देसेतुं ‘‘सब्बं, भिक्खवे, आदित्त’’न्तिआदिना इमं आदित्तपरियायं अभासि।
तत्थ (सं॰ नि॰ अट्ठ॰ ३.४.२३) सब्बं नाम चतुब्बिधं सब्बसब्बं आयतनसब्बं सक्कायसब्बं पदेससब्बन्ति। तत्थ –
‘‘न तस्स अद्दिट्ठमिधत्थि किञ्चि।
अथो अविञ्ञातमजानितब्बम्।
सब्बं अभिञ्ञासि यदत्थि नेय्यम्।
तथागतो तेन समन्तचक्खू’’ति (महानि॰ १५६; चूळनि॰ धोतकमाणवपुच्छानिद्देस ३२; पटि॰ म॰ १.१२१) –
इदं सब्बसब्बं नाम। ‘‘सब्बं वो, भिक्खवे, देसेस्सामि, तं सुणाथा’’ति (सं॰ नि॰ ४.२३) इदं आयतनसब्बं नाम। ‘‘सब्बधम्ममूलपरियायं वो, भिक्खवे, देसेस्सामी’’ति (म॰ नि॰ १.१) इदं सक्कायसब्बं नाम। ‘‘सब्बधम्मेसु वा पठमसमन्नाहारो उप्पज्जति चित्तं मनो मानसं तज्जा मनोविञ्ञाणधातू’’ति इदं पदेससब्बं नाम। इति पञ्चारम्मणमत्तं पदेससब्बं, तेभूमका धम्मा सक्कायसब्बं, चतुभूमका धम्मा आयतनसब्बं, यं किञ्चि नेय्यं सब्बसब्बम्। पदेससब्बं सक्कायसब्बं न पापुणाति तस्स तेभूमकधम्मेसुपि एकदेसस्स असङ्गण्हनतो। सक्कायसब्बं आयतनसब्बं न पापुणाति लोकुत्तरधम्मानं असङ्गण्हनतो। आयतनसब्बं सब्बसब्बं न पापुणाति। कस्मा? यस्मा आयतनसब्बेन चतुभूमकधम्माव परिग्गहिता , न लक्खणपञ्ञत्तियोति। इमस्मिं पन सुत्ते आयतनसब्बं अधिप्पेतं, तत्थापि इध विपस्सनुपगधम्माव गहेतब्बा।
चक्खूति (ध॰ स॰ अट्ठ॰ ५९६; सं॰ नि॰ अट्ठ॰ ३.४.१) द्वे चक्खूनि ञाणचक्खु चेव मंसचक्खु च। तत्थ ञाणचक्खु पञ्चविधं बुद्धचक्खु धम्मचक्खु समन्तचक्खु दिब्बचक्खु पञ्ञाचक्खूति। तेसु बुद्धचक्खु नाम आसयानुसयञाणञ्चेव इन्द्रियपरोपरियत्तञाणञ्च, यं ‘‘बुद्धचक्खुना लोकं वोलोकेन्तो’’ति (दी॰ नि॰ २.६९; म॰ नि॰ १.२८३) आगतम्। धम्मचक्खु नाम हेट्ठिमा तयो मग्गा तीणि च फलानि, यं ‘‘विरजं वीतमलं धम्मचक्खुं उदपादी’’ति (दी॰ नि॰ १.३५५; सं॰ नि॰ ५.१०८१) आगतम्। समन्तचक्खु नाम सब्बञ्ञुतञ्ञाणं, यं ‘‘पासादमारुय्ह समन्तचक्खू’’ति (दी॰ नि॰ २.७०; म॰ नि॰ १.२८२) आगतम्। दिब्बचक्खु नाम आलोकवड्ढनेन उप्पन्नञाणं, यं ‘‘दिब्बेन चक्खुना विसुद्धेना’’ति (म॰ नि॰ १.१४८, २८४) आगतम्। पञ्ञाचक्खु नाम चतुसच्चपरिच्छेदकञाणं, यं ‘‘चक्खुं उदपादी’’ति (सं॰ नि॰ ५.१०८१; महाव॰ १५) आगतम्। मंसचक्खुपि दुविधं ससम्भारचक्खु पसादचक्खूति। तेसु य्वायं अक्खिकूपके अक्खिपटलेहि परिवारितो मंसपिण्डो, यत्थ चतस्सो धातुयो वण्णगन्धरसोजा सम्भवो जीवितं भावो चक्खुप्पसादो कायप्पसादोति सङ्खेपतो तेरस सम्भारा होन्ति, वित्थारतो पन चतस्सो धातुयो वण्णगन्धरसोजा सम्भवोति इमे नव चतुसमुट्ठानवसेन छत्तिंस, जीवितं भावो चक्खुप्पसादो कायप्पसादोति इमे कम्मसमुट्ठाना ताव चत्तारोति चत्तालीस सम्भारा होन्ति, इदं ससम्भारचक्खु नाम। यं पनेत्थ सेतमण्डलपरिच्छिन्नेन कण्हमण्डलेन परिवारिते दिट्ठिमण्डले सन्निविट्ठं रूपदस्सनसमत्थं पसादमत्तं, इदं पसादचक्खु नाम। तस्स ततो परेसञ्च सोतादीनं वित्थारकथा विसुद्धिमग्गे (विसुद्धि॰ २.४३६) वुत्ताव।
तत्थ यदिदं पसादचक्खु, तञ्च गहेत्वा भगवा ‘‘चक्खु आदित्त’’न्तिआदिमाह। तत्थ आदित्तन्ति पदित्तं, सम्पज्जलितं एकादसहि अग्गीहि एकजालीभूतन्ति अत्थो। चक्खुसन्निस्सितं विञ्ञाणं चक्खुविञ्ञाणं, चक्खुस्स वा कारणभूतस्स विञ्ञाणं चक्खुविञ्ञाणम्। कामं रूपालोकमनसिकारादयोपि तस्स विञ्ञाणस्स कारणं, ते पन साधारणकारणं, चक्खु असाधारणन्ति असाधारणकारणेनायं निद्देसो यथा ‘‘यवङ्कुरो’’ति। सोतविञ्ञाणादीसुपि एसेव नयो। चक्खुसन्निस्सितो फस्सो चक्खुसम्फस्सो, चक्खुविञ्ञाणसम्पयुत्तफस्सस्सेतं अधिवचनम्। सोतसम्फस्सादीसुपि एसेव नयो। चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितन्ति चक्खुसम्फस्सं मूलपच्चयं कत्वा उप्पन्ना सम्पटिच्छनसन्तीरणवोट्ठब्बनजवनवेदना। चक्खुविञ्ञाणसम्पयुत्ताय पन वेदनाय चक्खुसम्फस्सस्स पच्चयभावे वत्तब्बमेव नत्थि। चक्खुसम्फस्सो हि सहजाताय वेदनाय सहजातादिवसेन, असहजाताय उपनिस्सयादिवसेन पच्चयो होति। तेनेव ‘‘चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा’’ति वुत्तम्। सोतद्वारवेदनादीसुपि एसेव नयो। एत्थ पन मनोति भवङ्गचित्तं मनोद्वारस्स अधिप्पेतत्ता। धम्माति धम्मारम्मणम्। मनोविञ्ञाणन्ति सहावज्जनकं जवनम्। मनोसम्फस्सोति भवङ्गसहजातो फस्सो। वेदयितन्ति आवज्जनवेदनाय सद्धिं जवनवेदना। भवङ्गसम्पयुत्ताय पन वेदनाय गहणे वत्तब्बमेव नत्थि। आवज्जनं वा भवङ्गतो अमोचेत्वा मनोति सावज्जनं भवङ्गं दट्ठब्बम्। धम्माति धम्मारम्मणमेव। मनोविञ्ञाणन्ति जवनविञ्ञाणम्। मनोसम्फस्सोति भवङ्गावज्जनसहजातो फस्सो। वेदयितन्ति जवनसहजाता वेदना, भवङ्गावज्जनसहजातापि वट्टतियेव।
रागग्गिनातिआदीसु रागोव अनुदहनट्ठेन अग्गीति रागग्गि। रागो हि तिखिणं हुत्वा उप्पज्जमानो सत्ते अनुदहति झापेति, तस्मा ‘‘अग्गी’’ति वुच्चति। इतरेसुपि द्वीसु एसेव नयो। तत्रिमानि वत्थूनि (दी॰ नि॰ अट्ठ॰ ३.३०५; विभ॰ अट्ठ॰ ९२४) – एका दहरभिक्खुनी चित्तलपब्बतविहारे उपोसथागारं गन्त्वा द्वारपालरूपं ओलोकयमाना ठिता। अथस्सा अन्तो रागो तिखिणतरो हुत्वा उप्पन्नो, तस्मा तंसमुट्ठाना तेजोधातु अतिविय तिखिणभावेन सद्धिं अत्तना सहजातधम्मेहि हदयपदेसं झापेसि यथा तं बाहिरा तेजोधातु सन्निस्सयं, तेन सा भिक्खुनी झायित्वा कालमकासि। भिक्खुनियो गच्छमाना ‘‘अयं दहरा ठिता, पक्कोसथ न’’न्ति आहंसु। एका गन्त्वा ‘‘कस्मा ठितासी’’ति हत्थे गण्हि। गहितमत्ता परिवत्तित्वा पपता। इदं ताव रागस्स अनुदहनताय वत्थु।
दोसस्स पन अनुदहनताय मनोपदोसिका देवा दट्ठब्बा। तेसु (दी॰ नि॰ अट्ठ॰ १.४७-४८) किर एको देवपुत्तो ‘‘नक्खत्तं कीळिस्सामी’’ति सपरिवारो रथेन वीथिं पटिपज्जति। अथञ्ञो निक्खमन्तो तं पुरतो गच्छन्तं दिस्वा ‘‘भो अयं कपणो अदिट्ठपुब्बं विय एतं दिस्वा पीतिया उद्धुमातो विय भिज्जमानो विय च गच्छती’’ति कुज्झति। पुरतो गच्छन्तोपि निवत्तित्वा तं कुद्धं दिस्वा कुद्धा नाम सुविजाना होन्तीति कुद्धभावमस्स ञत्वा ‘‘त्वं कुद्धो मय्हं किं करिस्ससि, अयं सम्पत्ति मया दानसीलादीनं वसेन लद्धा, न तुय्हं वसेना’’ति पटिकुज्झति। एकस्मिञ्हि कुद्धे इतरो अकुद्धो रक्खति। कुद्धस्स हि सो कोधो इतरस्मिं अकुज्झन्ते अनुपादानो एकवारमेव उप्पत्तिया अनासेवनो चावेतुं न सक्कोति, उदकं पत्वा अग्गि विय निब्बायति, तस्मा अकुद्धो तं चवनतो रक्खति। उभोसु पन कुद्धेसु एकस्स कोधो इतरस्स पच्चयो होति, तस्सपि कोधो इतरस्स पच्चयो होतीति उभो कन्दन्तानंयेव ओरोधानं चवन्ति। उभोसु हि कुद्धेसु भिय्यो भिय्यो अञ्ञमञ्ञम्हि परिवड्ढनवसेन तिखिणसमुदाचारो निस्सयदहनरसो कोधो उप्पज्जमानो हदयवत्थुं निद्दहन्तो अच्चन्तसुखुमालं करजकायं विनासेति, ततो सकलोपि अत्तभावो अन्तरधायति। इदं दोसस्स अनुदहनताय वत्थु।
मोहस्स पन अनुदहनताय खिड्डापदोसिका देवा दट्ठब्बा। मोहवसेन हि तेसं सतिसम्मोसो होति, तस्मा खिड्डावसेन आहारकालं अतिवत्तेत्वा कालं करोन्ति। ते (दी॰ नि॰ अट्ठ॰ १.४५-४६) किर पुञ्ञविसेसाधिगतेन महन्तेन अत्तनो सिरिविभवेन नक्खत्तं कीळन्ता ताय सम्पत्तिमहन्तताय ‘‘आहारं परिभुञ्जिम्ह, न परिभुञ्जिम्हा’’तिपि न जानन्ति। अथ एकाहारातिक्कमनतो पट्ठाय निरन्तरं खादन्तापि पिवन्तापि चवन्तियेव न तिट्ठन्ति। कस्मा? कम्मजतेजस्स बलवताय। मनुस्सानञ्हि कम्मजतेजो मन्दो, करजकायो बलवा। तेसं तेजस्स मन्दताय करजकायस्स बलवताय सत्ताहम्पि अतिक्कमित्वा उण्होदकअच्छयागुआदीहि सक्का वत्थुं उपत्थम्भेतुम्। देवानं पन तेजो बलवा होति उळारपुञ्ञनिब्बत्तत्ता उळारगरुसिनिद्धसुधाहारजिरणतो च, करजं मन्दं मुदुसुखुमालभावतो। तेनेव हि भगवा इन्दसालगुहायं पकतिपथवियं पतिट्ठातुं असक्कोन्तं सक्कं देवराजानं ‘‘ओळारिककायं अधिट्ठाही’’ति आह, तस्मा ते एकं आहारवेलं अतिक्कमित्वा सण्ठातुं न सक्कोन्ति। यथा नाम गिम्हानं मज्झन्हिके तत्तपासाणे ठपितं पदुमं वा उप्पलं वा सायन्हसमये घटसतेनपि सिञ्चियमानं पाकतिकं न होति विनस्सतियेव, एवमेव पच्छा निरन्तरं खादन्तापि पिवन्तापि चवन्तियेव न तिट्ठन्ति।
को पन तेसं आहारो, का आहारवेलाति? सब्बेसम्पि कामावचरदेवानं सुधा आहारो, सो हेट्ठिमेहि हेट्ठिमेहि उपरिमानं उपरिमानं पणीततमो होति। तं यथासकं दिवसवसेन दिवसे दिवसे भुञ्जन्ति। केचि पन ‘‘बिळारपदप्पमाणं सुधाहारं भुञ्जन्ति। सो जिव्हाय ठपितमत्तो याव केसग्गनखग्गा कायं फरति, तेसंयेव दिवसवसेन सत्तदिवसं यापनसमत्थोव होती’’ति वदन्ति।
के पन ते खिड्डापदोसिका नाम देवाति? इमे नामाति अट्ठकथायं विचारणा नत्थि, ‘‘कम्मजतेजो बलवा होति, करजं मन्द’’न्ति अविसेसेन वुत्तत्ता पन ये केचि कबळीकाराहारूपजीविनो एवं करोन्ति, ते एवं चवन्तीति वेदितब्बा। केचि पनाहु ‘‘निम्मानरतिपरनिम्मितवसवत्तिनो ते देवा। खिड्डाय पदुस्सनमत्तेनेव हेते खिड्डापदोसिकाति वुत्ता’’ति। मनोपदोसिका पन चातुमहाराजिकाति अट्ठकथायमेव वुत्तम्। केचि पन ‘‘खिड्डापदोसिकापि चातुमहाराजिकायेवा’’ति वदन्ति। एवं ताव रागादयो तयो अनुदहनट्ठेन ‘‘अग्गी’’ति वेदितब्बा। जातिआदित्तयं पन नानप्पकारदुक्खवत्थुभावेन अनुदहनतो अग्गि। सोकादीनं अनुदहनता पाकटायेव। सेसमेत्थ वुत्तनयमेव। इति इमस्मिं सुत्ते दुक्खलक्खणं कथितं चक्खादीनं एकादसहि अग्गीहि आदित्तभावेन दुक्खमताय दुक्खभावस्स कथितत्ता।
आदित्तपरियायसुत्तवण्णना निट्ठिता।
उरुवेलपाटिहारियकथावण्णना निट्ठिता।

बिम्बिसारसमागमकथावण्णना

५५. इदानि ‘‘अथ खो भगवा गयासीसे यथाभिरन्तं विहरित्वा’’तिआदीसु या सा अनुत्तानपदवण्णना, तं दस्सेतुं ‘‘लट्ठिवनेति तालुय्याने’’तिआदि आरद्धम्। तत्थ तालुय्यानेति तालरुक्खानं बहुभावतो एवंलद्धनामे उय्याने। अप्पेकच्चे येन भगवा तेनञ्जलिं पणामेत्वातिआदीसु अञ्जलिं पणामेत्वाति ये उभतोपक्खिका, ते सन्धायेतं वुत्तम्। ते किर एवं चिन्तयिंसु ‘‘सचे नो मिच्छादिट्ठिका चोदेस्सन्ति ‘कस्मा तुम्हे समणं गोतमं वन्दित्था’ति, तेसं ‘किं अञ्जलिमत्तकरणेनपि वन्दितं होती’ति वक्खाम। सचे नो सम्मादिट्ठिका चोदेस्सन्ति ‘कस्मा भगवन्तं न वन्दित्था’ति, ‘किं सीसेन भूमिं पहरन्तेनेव वन्दितं होति, ननु अञ्जलिकम्मम्पि वन्दना एवा’ति वक्खामा’’ति। नामगोत्तं सावेत्वाति ‘‘भो गोतम, अहं असुकस्स पुत्तो दत्तो नाम मित्तो नाम इध आगतो’’ति वदन्ता नामं सावेन्ति नाम, ‘‘भो गोतम, अहं वासेट्ठो नाम कच्चानो नाम इधागतो’’ति वदन्ता गोत्तं सावेन्ति नाम। एते किर दलिद्दा जिण्णकुलपुत्ता परिसमज्झे नामगोत्तवसेन पाकटा भविस्सामाति एवं अकंसु। ये पन तुण्हीभूता निसीदिंसु, ते केराटिका चेव अन्धबाला च। तत्थ केराटिका ‘‘एकं द्वे कथासल्लापे करोन्ते विस्सासिको होति, अथ विस्सासे सति एकं द्वे भिक्खा अदातुं न युत्त’’न्ति ततो अत्तानं मोचेन्ता तुण्ही निसीदन्ति। अन्धबाला अञ्ञाणतायेव अवक्खित्ता मत्तिकापिण्डो विय यत्थ कत्थचि तुण्हीभूता निसीदन्ति।
किसकोवदानोति एत्थ किसकानं ओवदानो किसकोवदानोति इमं ताव अत्थविकप्पं दस्सेतुं ‘‘तापसचरियाय किससरीरत्ता’’तिआदि वुत्तम्। अग्गिहुत्तन्ति अग्गिपरिचरणम्। रूपादयोव इध कामनीयट्ठेन ‘‘कामा’’ति वुत्ताति आह ‘‘एते रूपादयो कामे’’ति। यञ्ञा अभिवदन्तीति यागहेतु इज्झन्तीति वदन्ति। उपधीसूति एत्थ चत्तारो उपधी कामुपधि खन्धुपधि किलेसुपधि अभिसङ्खारुपधीति। कामापि हि ‘‘यं पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं कामानं अस्सादो’’ति (म॰ नि॰ १.१६७) एवं वुत्तस्स सुखस्स अधिट्ठानभावतो उपधीयति एत्थ सुखन्ति इमिना वचनत्थेन ‘‘उपधी’’ति वुच्चन्ति। खन्धापि खन्धमूलकस्स दुक्खस्स अधिट्ठानभावतो, किलेसापि अपायदुक्खस्स अधिट्ठानभावतो, अभिसङ्खारापि भवदुक्खस्स अधिट्ठानभावतो ‘‘उपधी’’ति वुच्चन्ति, तेसु खन्धुपधि इधाधिप्पेतोति आह ‘‘खन्धुपधीसु मलन्ति ञत्वा’’ति। यञ्ञा मलमेव वदन्तीति यागहेतु मलमेव इज्झतीति वदन्ति। यिट्ठेति महायागे। हुतेति दिवसे दिवसे कत्तब्बअग्गिपरिचरणे। कामभवे असत्तन्ति कामभवे अलग्गं, तब्बिनिमुत्तन्ति वुत्तं होति।
५७-५८. आसीसनाति पत्थना। दिब्बसुवण्णेसुपि सिङ्गीसुवण्णस्स सब्बसेट्ठत्ता ‘‘सिङ्गीनिक्खसवण्णो’’ति वुत्तम्। यथेव हि मनुस्सपरिभोगे सुवण्णे युत्तिकतं हीनं, ततो रसविद्धं सेट्ठं, रसविद्धतो आकरुप्पन्नं, ततो यं किञ्चि दिब्बं सेट्ठं, एवं दिब्बसुवण्णेसुपि चामीकरतो सातकुम्भं, सातकुम्भतो जम्बुनदं, जम्बुनदतो सिङ्गीसुवण्णं, तस्मा तं सब्बसेट्ठम्। सिङ्गीनिक्खन्ति च निक्खपरिमाणेन सिङ्गीसुवण्णेन कतं सुवण्णपट्टम्। ऊनकनिक्खेन कतञ्हि घट्टनमज्जनक्खमं न होति, अतिरेकेन कतं घट्टनमज्जनं खमति, वण्णवन्तं पन न होति, फरुसधातुकं खायति, निक्खेन कतं घट्टनमज्जनञ्चेव खमति वण्णवन्तञ्च होति। निक्खं पन वीसतिसुवण्णन्ति केचि । पञ्चवीसतिसुवण्णन्ति अपरे। मज्झिमनिकायट्ठकथायं पन ‘‘निक्खं नाम पञ्चसुवण्णा’’ति वुत्तम्। सुवण्णो नाम चतुधरणन्ति वदन्ति।
दससु अरियवासेसु वुत्थवासोति –
‘‘इध, (दी॰ नि॰ ३.३४८; अ॰ नि॰ १०.२०) भिक्खवे, भिक्खु पञ्चङ्गविप्पहीनो होति छळङ्गसमन्नागतो एकारक्खो चतुरापस्सेनो पनुण्णपच्चेकसच्चो समवयसट्ठेसनो अनाविलसङ्कप्पो पस्सद्धकायसङ्खारो सुविमुत्तचित्तो सुविमुत्तपञ्ञो।
‘‘कथञ्च , भिक्खवे, भिक्खु पञ्चङ्गविप्पहीनो होति? इध, भिक्खवे, भिक्खुनो कामच्छन्दो पहीनो होति, ब्यापादो पहीनो होति, थिनमिद्धं पहीनं होति, उद्धच्चकुक्कुच्चं पहीनं होति, विचिकिच्छा पहीना होति। एवं खो, भिक्खवे, भिक्खु पञ्चङ्गविप्पहीनो होति।
‘‘कथञ्च, भिक्खवे, भिक्खु छळङ्गसमन्नागतो होति? इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो। सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो। एवं खो, भिक्खवे, भिक्खु छळङ्गसमन्नागतो होति।
‘‘कथञ्च, भिक्खवे, भिक्खु एकारक्खो होति? इध, भिक्खवे, भिक्खु सतारक्खेन चेतसा समन्नागतो होति। एवं खो, भिक्खवे, भिक्खु एकारक्खो होति।
‘‘कथञ्च, भिक्खवे, भिक्खु चतुरापस्सेनो होति? इध, भिक्खवे, भिक्खु सङ्खायेकं पटिसेवति, सङ्खायेकं अधिवासेति, सङ्खायेकं परिवज्जेति, सङ्खायेकं विनोदेति। एवं खो, भिक्खवे, भिक्खु चतुरापस्सेनो होति।
‘‘कथञ्च, भिक्खवे, भिक्खु पनुण्णपच्चेकसच्चो होति? इध, भिक्खवे, भिक्खु यानि तानि पुथुसमणब्राह्मणानं पुथुपच्चेकसच्चानि , सब्बानि तानि नुण्णानि होन्ति पनुण्णानि चत्तानि वन्तानि मुत्तानि पहीनानि पटिनिस्सट्ठानि। एवं खो, भिक्खवे, भिक्खु पनुण्णपच्चेकसच्चो होति।
‘‘कथञ्च, भिक्खवे, भिक्खु समवयसट्ठेसनो होति? इध, भिक्खवे, भिक्खुनो कामेसना पहीना होति, भवेसना पहीना होति, ब्रह्मचरियेसना पटिप्पस्सद्धा। एवं खो, भिक्खवे, भिक्खु समवयसट्ठेसनो होति।
‘‘कथञ्च, भिक्खवे, भिक्खु अनाविलसङ्कप्पो होति? इध, भिक्खवे, भिक्खुनो कामसङ्कप्पो पहीनो होति, ब्यापादसङ्कप्पो पहीनो होति, विहिंसासङ्कप्पो पहीनो होति। एवं खो, भिक्खवे, भिक्खु अनाविलसङ्कप्पो होति।
‘‘कथञ्च, भिक्खवे, भिक्खु पस्सद्धकायसङ्खारो होति? इध, भिक्खवे, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति। एवं खो, भिक्खवे, भिक्खु पस्सद्धकायसङ्खारो होति।
‘‘कथञ्च, भिक्खवे, भिक्खु सुविमुत्तचित्तो होति? इध, भिक्खवे, भिक्खुनो रागाचित्तं विमुत्तं होति, दोसा चित्तं विमुत्तं होति, मोहा चित्तं विमुत्तं होति। एवं खो, भिक्खवे, भिक्खु सुविमुत्तचित्तो होति।
‘‘कथञ्च, भिक्खवे, भिक्खु सुविमुत्तपञ्ञो होति? इध, भिक्खवे, भिक्खु ‘रागो मे पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो’ति पजानाति, ‘दोसो मे पहीनो…पे॰… मोहो मे पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो’ति पजानाति। एवं खो, भिक्खवे, भिक्खु सुविमुत्तपञ्ञो होती’’ति (दी॰ नि॰ ३.३४८; अ॰ नि॰ १०.२०) –
एवमागतेसु दससु अरियवासेसु वुत्थवासो।
तत्थ वसन्ति एत्थाति वासा, अरियानं एव वासाति अरियवासा अनरियानं तादिसानं वासानं असम्भवतो। अरियाति चेत्थ उक्कट्ठनिद्देसेन खीणासवा गहिता। एकारक्खोति एका सतिसङ्खाता आरक्खा एतस्साति एकारक्खो। खीणासवस्स (दी॰ नि॰ अट्ठ॰ ३.३४८; अ॰ नि॰ अट्ठ॰ ३.१०.२०) हि तीसु द्वारेसु सब्बकाले सति आरक्खकिच्चं साधेति। तेनेवस्स चरतो च तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं ञाणदस्सनं पच्चुपट्ठितं होतीति वुच्चति।
चतुरापस्सेनोति चत्तारि अपस्सेनानि अपस्सया एतस्साति चतुरापस्सेनो। सङ्खायाति ञाणेन (दी॰ नि॰ अट्ठ॰ ३.३०८)। पटिसेवतीति ञाणेन ञत्वा सेवितब्बयुत्तकमेव सेवति। तस्स वित्थारो ‘‘पटिसङ्खा योनिसो चीवरं परिभुञ्जती’’तिआदिना (म॰ नि॰ १.२३; अ॰ नि॰ ६.५८) नयेन वेदितब्बो। सङ्खायेकं अधिवासेतीति ञाणेन ञत्वा अधिवासेतब्बयुत्तकमेव अधिवासेति। वित्थारो पनेत्थ ‘‘पटिसङ्खा योनिसो खमो होति सीतस्सा’’तिआदिना (म॰ नि॰ १.२४) नयेन वेदितब्बो। परिवज्जेतीति ञाणेन ञत्वा परिवज्जेतब्बयुत्तकमेव परिवज्जेति। तस्स वित्थारो ‘‘पटिसङ्खा योनिसो चण्डं हत्थिं परिवज्जेती’’तिआदिना नयेन वेदितब्बो। विनोदेतीति ञाणेन ञत्वा विनोदेतब्बमेव विनोदेति नुदति नीहरति अन्तो वसितुं न देति। तस्स वित्थारो ‘‘उप्पन्नं कामवितक्कं नाधिवासेती’’तिआदिना नयेन वेदितब्बो।
पनुण्णपच्चेकसच्चोति (अ॰ नि॰ अट्ठ॰ २.४.३८; दी॰ नि॰ अट्ठ॰ ३.३४८) ‘‘इदमेव दस्सनं सच्चं, इदमेव सच्च’’न्ति एवं पाटियेक्कं गहितत्ता पच्चेकसङ्खातानि दिट्ठिसच्चानि पनुण्णानि नीहटानि पहीनानि अस्साति पनुण्णपच्चेकसच्चो। पुथुसमणब्राह्मणानन्ति बहूनं समणब्राह्मणानम्। एत्थ च समणाति पब्बज्जुपगता। ब्राह्मणाति भोवादिनो। पुथुपच्चेकसच्चानीति बहूनि पाटेक्कसच्चानि, ‘‘इदमेव दस्सनं सच्चं, इदमेव सच्च’’न्ति पाटियेक्कं गहितानि बहूनि सच्चानीति अत्थो। नुण्णानीति नीहटानि। पनुण्णानीति सुट्ठु नीहतानि। चत्तानीति विस्सट्ठानि। वन्तानीति वमितानि। मुत्तानीति छिन्नबन्धनानि कतानि। पहीनानीति पजहितानि। पटिनिस्सट्ठानीति यथा न पुन चित्तं आरोहन्ति, एवं पटिविस्सज्जितानि। सब्बानेव चेतानि अरियमग्गाधिगमतो पुब्बे गहितस्स दिट्ठिग्गाहस्स विस्सट्ठभाववेवचनानि।
समवयसट्ठेसनोति (दी॰ नि॰ अट्ठ॰ ३.३४८; अ॰ नि॰ अट्ठ॰ ३.१०.२०) एत्थ अवयाति अनूना। सट्ठाति निस्सट्ठा। सम्मा अवया सट्ठा एसना अस्साति समवयसट्ठेसनो, सम्मा विस्सट्ठसब्बएसनोति अत्थो। ‘‘रागा चित्तं विमुत्त’’न्तिआदीहि मग्गस्स किच्चनिप्फत्ति कथिता रागादीनं पहीनभावदीपनतो। ‘‘रागो मे पहीनो’’तिआदीहि पच्चवेक्खणामुखेन अरियफलं कथितम्। अधिगते हि अग्गफले सब्बसो रागादीनं अनुप्पादधम्मतं पजानाति, तञ्च पजाननं पच्चवेक्खणञाणन्ति। तत्थ पञ्चङ्गविप्पहानपच्चेकसच्चापनोदनएसनासमवयसज्जनानि ‘‘सङ्खायेकं पटिसेवति अधिवासेति परिवज्जेति विनोदेती’’ति वुत्तेसु अपस्सेनेसु विनोदना च मग्गकिच्चानेव, इतरे च मग्गेनेव समिज्झन्ति।
दसबलोति कायबलसङ्खातानि ञाणबलसङ्खातानि च दस बलानि एतस्साति दसबलो। दुविधञ्हि तथागतस्स बलं कायबलं ञाणबलञ्च। तेसु कायबलं हत्थिकुलानुसारेन वेदितब्बम्। वुत्तञ्हेतं पोराणेहि –
‘‘काळावकञ्च गङ्गेय्यं, पण्डरं तम्बपिङ्गलम्।
गन्धमङ्गलहेमञ्च, उपोसथछद्दन्तिमे दसा’’ति॥ (म॰ नि॰ अट्ठ॰ १.१४८; सं॰ नि॰ अट्ठ॰ २.२.२२; अ॰ नि॰ अट्ठ॰ ३.१०.२१; विभ॰ अट्ठ ७६; उदा॰ अट्ठ॰ ७५; बु॰ वं॰ अट्ठ॰ १.३९; पटि॰ म॰ अट्ठ॰ २.२.४४; चूळनि॰ अट्ठ॰ ८१)।
इमानि हि दस हत्थिकुलानि। तत्थ काळावकन्ति पकतिहत्थिकुलं दट्ठब्बम्। यं दसन्नं पुरिसानं कायबलं, तं एकस्स काळावकस्स हत्थिनो। यं दसन्नं काळावकानं बलं, तं एकस्स गङ्गेय्यस्स। यं दसन्नं गङ्गेय्यानं, तं एकस्स पण्डरस्स। यं दसन्नं पण्डरानं, तं एकस्स तम्बस्स। यं दसन्नं तम्बानं, तं एकस्स पिङ्गलस्स। यं दसन्नं पिङ्गलानं, तं एकस्स गन्धहत्थिनो। यं दसन्नं गन्धहत्थीनं, तं एकस्स मङ्गलस्स। यं दसन्नं मङ्गलानं, तं एकस्स हेमवतस्स। यं दसन्नं हेमवतानं, तं एकस्स उपोसथस्स। यं दसन्नं उपोसथानं, तं एकस्स छद्दन्तस्स। यं दसन्नं छद्दन्तानं, तं एकस्स तथागतस्स कायबलम्। नारायनसङ्घातबलन्तिपि इदमेव वुच्चति। तत्थ नारा वुच्चन्ति रस्मियो, ता बहू नानाविधा ततो उप्पज्जन्तीति नारायनं, वजिरं, तस्मा वजिरसङ्घातबलन्ति अत्थो। तदेतं पकतिहत्थिगणनाय हत्थीनं कोटिसहस्सानं, पुरिसगणनाय दसन्नं पुरिसकोटिसहस्सानं बलं होति। इदं ताव तथागतस्स कायबलम्।
ञाणबलं पन पाळियं आगतमेव। तत्रायं पाळि (म॰ नि॰ १.१४८; अ॰ नि॰ १०.२१) –
‘‘दस खो पनिमानि, सारिपुत्त, तथागतस्स तथागतबलानि, येहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति। कतमानि दस? इध, सारिपुत्त, तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति, यम्पि, सारिपुत्त, तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति। इदम्पि, सारिपुत्त, तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति। (१)
‘‘पुन चपरं, सारिपुत्त, तथागतो अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाति…पे॰…। (२)
‘‘पुन चपरं, सारिपुत्त, तथागतो सब्बत्थगामिनिं पटिपदं यथाभूतं पजानाति…पे॰…। (३)
‘‘पुन चपरं, सारिपुत्त, तथागतो अनेकधातुं नानाधातुं लोकं यथाभूतं पजानाति…पे॰…। (४)
‘‘पुन चपरं, सारिपुत्त, तथागतो सत्तानं नानाधिमुत्तिकतं यथाभूतं पजानाति…पे॰…। (५)
‘‘पुन चपरं, सारिपुत्त, तथागतो परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं पजानाति…पे॰…। (६)
‘‘पुन चपरं, सारिपुत्त, तथागतो झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं पजानाति…पे॰…। (७)
‘‘पुन चपरं, सारिपुत्त, तथागतो अनेकविहितं पुब्बेनिवासं अनुस्सरति। सेय्यथिदं? एकम्पि जातिं द्वेपि जातियो…पे॰… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति…पे॰…। (८)
‘‘पुन चपरं, सारिपुत्त, तथागतो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते, यथाकम्मूपगे सत्ते पजानाति…पे॰…। (९)
‘‘पुन चपरं, सारिपुत्त, तथागतो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति…पे॰… इदम्पि, सारिपुत्त, तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति। इमानि खो, सारिपुत्त, दस तथागतस्स तथागतबलानी’’ति। (१०)
तत्थ (म॰ नि॰ अट्ठ॰ १.१४८; अ॰ नि॰ अट्ठ॰ ३.१०.२१; विभ॰ अट्ठ॰ ७६०) ठानञ्च ठानतोति कारणञ्च कारणतो। ‘‘ये ये धम्मा येसं येसं धम्मानं हेतू पच्चया उप्पादाय, तं तं ठानम्। ये ये धम्मा येसं येसं धम्मानं न हेतू न पच्चया उप्पादाय, तं तं अट्ठान’’न्ति पजानन्तो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति। यम्पीति येन ञाणेन।
कम्मसमादानानन्ति समादियित्वा कतानं कुसलाकुसलकम्मानं, कम्ममेव वा कम्मसमादानम्। ठानसो हेतुसोति पच्चयतो चेव हेतुतो च। तत्थ गतिउपधिकालपयोगा विपाकस्स ठानं, कम्मं हेतु।
सब्बत्थगामिनिन्ति सब्बगतिगामिनिञ्च अगतिगामिनिञ्च। पटिपदन्ति मग्गम्। यथाभूतं पजानातीति बहूसुपि मनुस्सेसु एकमेव पाणं घातेन्तेसु कामं सब्बेसम्पि चेतना तस्सेवेकस्स जीवितिन्द्रियारम्मणा, तं पन कम्मं तेसं नानाकारम्। तेसु हि एको आदरेन छन्दजातो करोति, एको ‘‘एहि त्वम्पि करोही’’ति परेहि निप्पीळितो करोति, एको समानच्छन्दो विय हुत्वा अप्पटिबाहियमानो विचरति, तस्मा तेसु एको तेनेव कम्मेन निरये निब्बत्तति, एको तिरच्छानयोनियं, एको पेत्तिविसये। तं तथागतो आयूहनक्खणेयेव ‘‘इमिना नीहारेन आयूहितत्ता एस निरये निब्बत्तिस्सति, एस तिरच्छानयोनियं, एस पेत्तिविसये’’ति जानाति। निरये निब्बत्तमानम्पि ‘‘एस महानिरये निब्बत्तिस्सति, एस उस्सदनिरये’’ति जानाति। तिरच्छानयोनियं निब्बत्तमानम्पि ‘‘एस अपादको भविस्सति, एस द्विपादको, एस चतुप्पादो, एस बहुप्पादो’’ति जानाति। पेत्तिविसये निब्बत्तमानम्पि ‘‘एस निज्झामतण्हिको भविस्सति, एस खुप्पिपासिको, एस परदत्तूपजीवी’’ति जानाति। तेसु च कम्मेसु ‘‘इदं कम्मं पटिसन्धिं आकड्ढिस्सति, एतं अञ्ञेन दिन्नाय पटिसन्धिया उपधिवेपक्कं भविस्सती’’ति जानाति।
तथा सकलगामवासिकेसु एकतो पिण्डपातं ददमानेसु कामं सब्बेसम्पि चेतना पिण्डपातारम्मणाव, तं पन कम्मं तेसं नानाकारम्। तेसु हि एको आदरेन करोतीति सब्बं पुरिमसदिसम्। तस्मा तेसु च केचि देवलोके निब्बत्तन्ति, केचि मनुस्सलोके। तं तथागतो आयूहनक्खणेयेव जानाति। ‘‘इमिना नीहारेन आयूहितत्ता एस मनुस्सलोके निब्बत्तिस्सति, एस देवलोके, तत्थापि एस खत्तियकुले, एस ब्राह्मणकुले, एस वेस्सकुले, एस सुद्दकुले, एस परनिम्मितवसवत्तीसु, एस निम्मानरतीसु, एस तुसितेसु, एस यामेसु, एस तावतिंसेसु, एस चातुमहाराजिकेसु, एस भुम्मदेवेसू’’तिआदिना तत्थ तत्थ हीनपणीतसुवण्णदुब्बण्णअप्पपरिवारमहापरिवारतादिभेदं तं तं विसेसं आयूहनक्खणेयेव जानाति।
तथा विपस्सनं पट्ठपेन्तेसुयेव ‘‘इमिना नीहारेन एस किञ्चि सल्लक्खेतुं न सक्खिस्सति, एस महाभूतमत्तमेव ववत्थपेस्सति, एस रूपपरिग्गहे एव ठस्सति, एस अरूपपरिग्गहेयेव, एस नामरूपपरिग्गहेयेव, एस पच्चयपरिग्गहेयेव, एस लक्खणारम्मणिकविपस्सनायमेव, एस पठमफलेयेव, एस दुतियफले एव, एस ततियफले एव, एस अरहत्तं पापुणिस्सती’’ति जानाति। कसिणपरिकम्मं करोन्तेसुपि ‘‘इमस्स परिकम्ममत्तमेव भविस्सति, एस निमित्तं उप्पादेस्सति, एस अप्पनं एव पापुणिस्सति, एस झानं पादकं कत्वा विपस्सनं पट्ठपेत्वा अरहत्तं गण्हिस्सती’’ति जानाति।
अनेकधातुन्ति चक्खुधातुआदीहि, कामधातुआदीहि वा धातूहि बहुधातुम्। नानाधातुन्ति तासंयेव धातूनं विलक्खणत्ता नानप्पकारधातुम्। लोकन्ति खन्धायतनधातुलोकम्। यथाभूतं पजानातीति तासं धातूनं अविपरीततो सभावं पटिविज्झति।
नानाधिमुत्तिकतन्ति हीनादीहि अधिमुत्तीहि नानाधिमुत्तिकभावम्। परसत्तानन्ति पधानसत्तानम्। परपुग्गलानन्ति ततो परेसं हीनसत्तानम्। एकत्थमेव वा एतं पदद्वयं, वेनेय्यवसेन पन द्वेधा वुत्तम्। इन्द्रियपरोपरियत्तन्ति सद्धादीनं इन्द्रियानं परभावञ्च अपरभावञ्च, वुद्धिञ्च हानिञ्चाति अत्थो।
झानविमोक्खसमाधिसमापत्तीनन्ति पठमादीनं चतुन्नं झानानं, ‘‘रूपी रूपानि पस्सती’’तिआदीनं अट्ठन्नं विमोक्खानं, सवितक्कसविचारादीनं तिण्णं समाधीनं, पठमज्झानसमापत्तिआदीनञ्च नवन्नं अनुपुब्बसमापत्तीनम्। संकिलेसन्ति हानभागियधम्मम्। वोदानन्ति विसेसभागियधम्मम्। वुट्ठानन्ति ‘‘वोदानम्पि वुट्ठानं, तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठान’’न्ति (विभ॰ ८२८) एवं वुत्तं पगुणज्झानञ्चेव भवङ्गफलसमापत्तियो च। हेट्ठिमं हेट्ठिमञ्हि पगुणज्झानं उपरिमस्स उपरिमस्स पदट्ठानं होति, तस्मा ‘‘वोदानम्पि वुट्ठान’’न्ति वुत्तम्। भवङ्गेन सब्बझानेहि वुट्ठानं होति, फलसमापत्तिया निरोधसमापत्तितो वुट्ठानं होति। तमेतं सन्धाय ‘‘तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठान’’न्ति वुत्तम्। सब्बञाणानञ्च वित्थारकथाय विनिच्छयो सम्मोहविनोदनियं विभङ्गट्ठकथायं (विभ॰ अट्ठ॰ ७६०) वुत्तो। पुब्बेनिवासानुस्सतिदिब्बचक्खुआसवक्खयञाणकथा पन वेरञ्जकण्डे (पारा॰ १२) वित्थारितायेव।
इमानि खो सारिपुत्ताति यानि पुब्बे ‘‘दस खो पनिमानि, सारिपुत्त, तथागतस्स तथागतबलानी’’ति अवोचं, इमानि तानीति अप्पनं करोति। तत्थ परवादिकथा होति ‘‘दसबलञाणं नाम पाटियेक्कं नत्थि, सब्बञ्ञुतञ्ञाणस्सेवायं पभेदो’’ति, तं न तथा दट्ठब्बम्। अञ्ञमेव हि दसबलञाणं, अञ्ञं सब्बञ्ञुतञ्ञाणम्। दसबलञाणं सकसककिच्चमेव जानाति, सब्बञ्ञुतञ्ञाणं तम्पि ततो अवसेसम्पि पजानाति। दसबलञाणेसु हि पठमं कारणाकारणमेव जानाति, दुतियं कम्मन्तरविपाकन्तरमेव, ततियं कम्मपरिच्छेदमेव, चतुत्थं धातुनानत्तकारणमेव , पञ्चमं सत्तानं अज्झासयाधिमुत्तिमेव, छट्ठं इन्द्रियानं तिक्खमुदुभावमेव, सत्तमं झानादीहि सद्धिं तेसं संकिलेसादिमेव, अट्ठमं पुब्बेनिवुत्थक्खन्धसन्ततिमेव, नवमं सत्तानं चुतिपटिसन्धिमेव, दसमं सच्चपरिच्छेदमेव। सब्बञ्ञुतञ्ञाणं पन एतेहि जानितब्बञ्च ततो उत्तरिञ्च पजानाति, एतेसं पन किच्चं न सब्बं करोति। तञ्हि झानं हुत्वा अप्पेतुं न सक्कोति, इद्धि हुत्वा विकुब्बितुं न सक्कोति, मग्गो हुत्वा किलेसे खेपेतुं न सक्कोति। इति यथावुत्तकायबलेन चेव ञाणबलेन च समन्नागतत्ता भगवा ‘‘दसबलो’’ति वुच्चति।
दसहि असेक्खेहि अङ्गेहि उपेतोति ‘‘असेक्खा सम्मादिट्ठि, असेक्खो सम्मासङ्कप्पो, असेक्खा सम्मावाचा, असेक्खो सम्माकम्मन्तो, असेक्खो सम्माआजीवो, असेक्खो सम्मावायामो, असेक्खा सम्मासति, असेक्खो सम्मासमाधि, असेक्खं सम्माञाणं, असेक्खा सम्माविमुत्ती’’ति (दी॰ नि॰ ३.३४८, ३६०) एवं वुत्तेहि दसहि असेक्खधम्मेहि समन्नागतो। असेक्खा सम्मादिट्ठिआदयो च सब्बे फलसम्पयुत्तधम्मा एव। एत्थ च सम्मादिट्ठि सम्माञाणन्ति द्वीसु ठानेसु पञ्ञाव कथिता ‘‘सम्मा दस्सनट्ठेन सम्मादिट्ठि, सम्मा पजाननट्ठेन सम्माञाण’’न्ति। अत्थि हि दस्सनजाननानं विसये पवत्तिआकारविसेसो। सम्माविमुत्तीति इमिना पन पदेन वुत्तावसेसा फलसमापत्तिसहगतधम्मा सङ्गहिताति वेदितब्बा । अरियफलसम्पयुत्तधम्मापि हि सब्बसो पटिपक्खतो विमुत्ततं उपादाय विमुत्तीति वत्तब्बतं लभन्ति।
५९. वचनसद्देन अप्पसद्दन्ति आरामुपचारेन गच्छतो अद्धिकजनस्सपि वचनसद्देन अप्पसद्दम्। नगरनिग्घोससद्देनाति अविभावितत्थेन नगरे मनुस्सानं निग्घोससद्देन। मनुस्सेहि समागम्म एकज्झं पवत्तितसद्दो हि निग्घोसो। अनुसञ्चरणजनस्साति अन्तोसञ्चारिनो जनस्स। मनुस्सानं रहस्सकिरियट्ठानियन्ति मनुस्सानं रहस्सकरणस्स युत्तं अनुच्छविकम्। विवेकानुरूपन्ति एकीभावस्स अनुरूपम्। सेसमेत्थ उत्तानमेव।
बिम्बिसारसमागमकथावण्णना निट्ठिता।

सारिपुत्तमोग्गल्लानपब्बज्जाकथावण्णना

६०. इदानि ‘‘तेन खो पन समयेन सञ्चयो परिब्बाजको’’तिआदीसु अपुब्बपदवण्णनं दस्सेन्तो ‘‘सारिपुत्तमोग्गल्लाना’’तिआदिमाह। तत्थ सारीब्राह्मणिया पुत्तो सारिपुत्तो, मोग्गल्लीब्राह्मणिया पुत्तो मोग्गल्लानो। अम्हाकं किर (अ॰ नि॰ अट्ठ॰ १.१.१८९-१९०; ध॰ प॰ अट्ठ॰ १.१० सारिपुत्तत्थेरवत्थु) भगवतो निब्बत्तितो पुरेतरमेव सारिपुत्तो राजगहनगरस्स अविदूरे उपतिस्सगामे सारीब्राह्मणिया नाम कुच्छियं पटिसन्धिं गण्हि। तंदिवसमेवस्स सहायोपि राजगहस्सेव अविदूरे कोलितगामे मोग्गल्लीब्राह्मणिया कुच्छियं पटिसन्धिं गण्हि। तानि किर द्वेपि कुलानि याव सत्तमा कुलपरिवट्टा आबद्धपटिबद्धसहायानेव। तेसं द्विन्नं एकदिवसमेव गब्भपरिहारं अदंसु। दसमासच्चयेन जातानम्पि तेसं छसट्ठि धातियो उपनयिंसु। नामग्गहणदिवसे सारीब्राह्मणिया पुत्तस्स उपतिस्सगामे जेट्ठकुलस्स पुत्तत्ता ‘‘उपतिस्सो’’ति नामं अकंसु, इतरस्स कोलितगामे जेट्ठकुलस्स पुत्तत्ता ‘‘कोलितो’’ति नामं अकंसु। तेन वुत्तं ‘‘गिहिकाले उपतिस्सो कोलितोति एवं पञ्ञायमाननामा’’ति।
अड्ढतेय्यसतमाणवकपरिवाराति एत्थ पञ्चपञ्चसतमाणवकपरिवारातिपि वदन्ति। वुत्तञ्हेतं अङ्गुत्तरनिकायट्ठकथायं (अ॰ नि॰ अट्ठ॰ १.१.१८९-१९०) –
‘‘उपतिस्समाणवकस्स कीळनत्थाय नदिं वा उय्यानं वा गमनकाले पञ्च सुवण्णसिविकासतानि परिवारानि होन्ति, कोलितमाणवकस्स पञ्च आजञ्ञरथसतानि। द्वेपि जना पञ्चपञ्चमाणवकसतपरिवारा होन्ती’’ति।
राजगहे च अनुसंवच्छरं गिरग्गसमज्जं नाम होति। तेसं द्विन्नम्पि एकट्ठानेयेव मञ्चकं बन्धन्ति। द्वेपि एकतोव निसीदित्वा समज्जं पस्सित्वा हसितब्बट्ठाने हसन्ति, संवेगट्ठाने संविज्जन्ति, दायं दातुं युत्तट्ठाने दायं देन्ति। तेसं इमिनाव नियामेन एकदिवसं समज्जं पस्सन्तानं परिपाकगतत्ता ञाणस्स पुरिमदिवसेसु विय हसितब्बट्ठाने हासो वा संवेगट्ठाने संविज्जनं वा दायं दातुं युत्तट्ठाने दायदानं वा नाहोसि। द्वेपि पन जना एवं चिन्तयिंसु ‘‘किं एत्थ ओलोकेतब्बं अत्थि, सब्बेपिमे अप्पत्ते वस्ससते अपण्णत्तिकभावं गमिस्सन्ति, अम्हेहि पन एकं मोक्खधम्मं गवेसितुं वट्टती’’ति आरम्मणं गहेत्वा निसीदिंसु। ततो कोलितो उपतिस्सं आह ‘‘सम्म उपतिस्स, न त्वं अञ्ञदिवसेसु विय हट्ठपहट्ठो, अनत्तमनधातुकोसि, किं ते सल्लक्खित’’न्ति। ‘‘सम्म कोलित, एतेसं ओलोकने सारो नत्थि, निरत्थकमेतं, अत्तनो मोक्खधम्मं गवेसितुं वट्टती’’ति इदं चिन्तयन्तो निसिन्नोम्हीति। त्वं पन कस्मा अनत्तमनोति। सोपि तथेव आह। अथस्स अत्तना सद्धिं एकज्झासयतं ञत्वा उपतिस्सो एवमाह ‘‘अम्हाकं उभिन्नं सुचिन्तितं, मोक्खधम्मं पन गवेसन्तेहि एका पब्बज्जा लद्धुं वट्टति, कस्स सन्तिके पब्बजामा’’ति।
तेन खो पन समयेन सञ्चयो परिब्बाजको राजगहे पटिवसति महतिया परिब्बाजकपरिसाय सद्धिम्। ते ‘‘तस्स सन्तिके पब्बजिस्सामा’’ति पञ्चहि माणवकसतेहि सद्धिं सञ्चयस्स सन्तिके पब्बजिंसु। तेसं पब्बजितकालतो पट्ठाय सञ्चयो अतिरेकलाभग्गयसग्गप्पत्तो अहोसि। ते कतिपाहेनेव सब्बं सञ्चयस्स समयं परिमद्दित्वा ‘‘आचरिय, तुम्हाकं जाननसमयो एत्तकोव, उदाहु उत्तरिपि अत्थी’’ति पुच्छिंसु। सञ्चयो ‘‘एत्तकोव, सब्बं तुम्हेहि ञात’’न्ति आह। तस्स कथं सुत्वा चिन्तयिंसु ‘‘एवं सति इमस्स सन्तिके ब्रह्मचरियवासो निरत्थको, मयं मोक्खधम्मं गवेसितुं निक्खन्ता, सो इमस्स सन्तिके उप्पादेतुं न सक्का, महा खो पन जम्बुदीपो, गामनिगमराजधानियो चरन्ता अवस्सं मोक्खधम्मदेसकं आचरियं लभिस्सामा’’ति। ते ततो पट्ठाय ‘‘यत्थ यत्थ पण्डिता समणब्राह्मणा अत्थी’’ति सुणन्ति, तत्थ तत्थ गन्त्वा पञ्हसाकच्छं करोन्ति, तेहि पुट्ठं पञ्हं अञ्ञो कथेतुं समत्थो नाम नत्थि, ते पन तेसं पञ्हं विस्सज्जेन्ति। एवं सकलजम्बुदीपं परिग्गण्हित्वा निवत्तित्वा सकट्ठानमेव आगन्त्वा ‘‘सम्म कोलित, यो पठमं अमतं अधिगच्छति , सो आरोचेतू’’ति कतिकं अकंसु। इममेव वत्थुं सङ्खिपित्वा दस्सेन्तो ‘‘तत्र नेसं महाजनं दिस्वा…पे॰… कतिकं अकंसू’’ति आह।
तत्थ छन्नपरिब्बाजकस्साति सेतपटधरस्स परिब्बाजकस्स। तेन नायं नग्गपरिब्बाजकोति दस्सेति। पासादिकेन अभिक्कन्तेनातिआदीसु पासादिकेनाति पसादावहेन सारुप्पेन समणानुच्छविकेन। अभिक्कन्तेनाति गमनेन। पटिक्कन्तेनाति निवत्तनेन। आलोकितेनाति पुरतो दस्सनेन। विलोकितेनाति इतो चितो दस्सनेन। समिञ्जितेनाति पब्बसङ्कोचनेन। पसारितेनाति तेसंयेव पसारणेन। सब्बत्थ इत्थम्भूतलक्खणे करणवचनं, तस्मा सतिसम्पजञ्ञकेहि वभिसङ्खतत्ता पासादिकअभिक्कन्तपटिक्कन्तआलोकितविलोकितसमिञ्जितपसारितो हुत्वाति वुत्तं होति। ओक्खित्तचक्खूति हेट्ठाखित्तचक्खु। इरियापथसम्पन्नोति ताय पासादिकअभिक्कन्तादिताय सम्पन्नइरियापथो। अत्थिकेहि उपञ्ञातन्ति ‘‘मरणे सति अमतेनपि भवितब्ब’’न्ति एवं अनुमानञाणेन ‘‘अत्थी’’ति उपगतं निब्बानं नाम, तं मग्गन्तो परियेसन्तो यन्नूनाहं इमं भिक्खुं पिट्ठितो पिट्ठितो अनुबन्धेय्यन्ति सम्बन्धो। सुदिन्नकण्डे वुत्तप्पकारन्ति ‘‘दानपतीनं घरेसु साला होन्ति, आसनानि चेत्थ पञ्ञत्तानि होन्ति, उपट्ठापितं उदककञ्जियं, तत्थ पब्बजिता पिण्डाय चरित्वा निसीदित्वा भुञ्जन्ति। सचे इच्छन्ति, दानपतीनम्पि सन्तकं गण्हन्ति, तस्मा तम्पि अञ्ञतरस्स कुलस्स ईदिसाय सालाय अञ्ञतरं कुट्टमूलन्ति वेदितब्ब’’न्ति एवं वुत्तप्पकारम्।
अप्पं वा बहुं वा भासस्सूति परिब्बाजको ‘‘अहं उपतिस्सो नाम, त्वं यथासत्तिया अप्पं वा बहुं वा पावद, एतं नयसतेन नयसहस्सेन पटिविज्झितुं मय्हं भारो’’ति चिन्तेत्वा एवमाह। निरोधो च निरोधुपायो च एकदेससरूपेकसेसनयेन ‘‘निरोधो’’ति वुत्तोति दस्सेन्तो ‘‘अथ वा’’तिआदिमाह। पटिपादेन्तोति निगमेन्तो। इमं धम्मपरियायं सुत्वा विरजं वीतमलं धम्मचक्खुं उदपादीति एत्थ परिब्बाजको पठमपदद्वयमेव सुत्वा सहस्सनयसम्पन्ने सोतापत्तिफले पतिट्ठहि। इतरपदद्वयं सोतापन्नकाले निट्ठासीति वेदितब्बम्।
बहुकेहि कप्पनहुतेहीति एत्थ दस दसकानि सतं, दस सतानि सहस्सं, सहस्सानं सतं सतसहस्सं, सतसहस्सानं सतं कोटि, कोटिसतसहस्सानं सतं पकोटि, पकोटिसतसहस्सानं सतं कोटिपकोटि, कोटिपकोटिसतसहस्सानं सतं एकनहुतन्ति वेदितब्बम्।
६१. अथ खो सारिपुत्तो परिब्बाजको येन मोग्गल्लानो परिब्बाजको तेनुपसङ्कमीति (अ॰ नि॰ अट्ठ॰ १.१.१८९-१९०; ध॰ प॰ अट्ठ॰ १.१० सारिपुत्तत्थेरवत्थु) सोतापन्नो हुत्वा उपरिविसेसे अप्पवत्तन्ते ‘‘भविस्सति एत्थ कारण’’न्ति सल्लक्खेत्वा थेरं आह ‘‘भन्ते, मा उपरि धम्मदेसनं वड्ढयित्थ, एत्तकमेव होतु, कहं अम्हाकं सत्था वसती’’ति। वेळुवने परिब्बाजकाति। ‘‘भन्ते, तुम्हे पुरतो याथ, मय्हं एको सहायको अत्थि, अम्हेहि च अञ्ञमञ्ञं कतिका कता ‘यो पठमं अमतं अधिगच्छति, सो आरोचेतू’ति, अहं तं पटिञ्ञं मोचेत्वा सहायकं गहेत्वा तुम्हाकं गतमग्गेनेव सत्थु सन्तिकं आगमिस्सामी’’ति पञ्चपतिट्ठितेन थेरस्स पादेसु निपतित्वा तिक्खत्तुं पदक्खिणं कत्वा थेरं उय्योजेत्वा परिब्बाजकारामाभिमुखो अगमासि।
६२. सारिपुत्तं परिब्बाजकं एतदवोचाति ‘‘अज्ज मय्हं सहायस्स मुखवण्णो न अञ्ञदिवसेसु विय, अद्धा अनेन अमतं अधिगतं भविस्सती’’ति अमताधिगमं पुच्छन्तो एतदवोच। सोपिस्स ‘‘आमावुसो, अमतं अधिगत’’न्ति पटिजानित्वा सब्बं पवत्तिं आरोचेत्वा तमेव गाथं अभासि। गाथापरियोसाने मोग्गल्लानो परिब्बाजको सोतापत्तिफले पतिट्ठहि। तेन वुत्तं ‘‘अथ खो मोग्गल्लानस्स परिब्बाजकस्स…पे॰… धम्मचक्खुं उदपादी’’ति। गच्छाम मयं, आवुसो, भगवतो सन्तिकेति ‘‘कहं सम्म सत्था वसती’’ति पुच्छित्वा ‘‘वेळुवने किर सम्म, एवं नो आचरियेन अस्सजित्थेरेन कथित’’न्ति वुत्ते एवमाह।
सारिपुत्तत्थेरो च नामेस सदापि आचरियपूजकोव, तस्मा सहायं मोग्गल्लानं परिब्बाजकं एवमाह ‘‘अम्हेहि अधिगतं अमतं अम्हाकं आचरियस्स सञ्चयपरिब्बाजकस्सपि कथेस्साम, बुज्झमानो पटिविज्झिस्सति, अप्पटिविज्झन्तो अम्हाकं सद्दहित्वा सत्थु सन्तिकं गमिस्सति, बुद्धानं देसनं सुत्वा मग्गफलप्पटिवेधं करिस्सती’’ति। ततो द्वेपि जना सञ्चयस्स सन्तिकं अगमंसु। तेन वुत्तं ‘‘अथ खो सारिपुत्तमोग्गल्लाना येन सञ्चयो परिब्बाजको तेनुपसङ्कमिंसू’’ति। उपसङ्कमित्वा च ‘‘आचरिय, त्वं किं करोसि, लोके बुद्धो उप्पन्नो, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो, आयाम दसबलं पस्सिस्सामा’’ति। सो ‘‘किं वदथ ताता’’ति तेपि वारेत्वा लाभग्गयसग्गप्पवत्तिमेव नेसं दीपेति। ते ‘‘अम्हाकं एवरूपो अन्तेवासिकवासो निच्चमेव होतु, तुम्हाकं पन गमनं वा अगमनं वा जानाथा’’ति आहंसु। सञ्चयो ‘‘इमे एत्तकं जानन्ता मम वचनं न करिस्सन्ती’’ति ञत्वा ‘‘गच्छथ तुम्हे ताता, अहं महल्लककाले अन्तेवासिकवासं वसितुं न सक्कोमी’’ति आह। ते अनेकेहिपि कारणसतेहि तं बोधेतुं असक्कोन्ता अत्तनो ओवादे वत्तमानं जनं आदाय वेळुवनं अगमंसु। पञ्चसु अन्तेवासिकसतेसु अड्ढतेय्यसता निवत्तिंसु, अड्ढतेय्यसता तेहि सद्धिं अगमंसु। तेन वुत्तं ‘‘अथ खो सारिपुत्तमोग्गल्लाना तानि अड्ढतेय्यानि परिब्बाजकसतानि आदाय येन वेळुवनं तेनुपसङ्कमिंसू’’ति।
विमुत्तेति यथावुत्तलक्खणे निब्बाने तदारम्मणाय फलविमुत्तिया अधिमुत्ते ने सारिपुत्तमोग्गल्लाने ब्याकासीति सम्बन्धो।
एवं ब्याकरित्वा च सत्था चतुपरिसमज्झे धम्मं देसेन्तो नेसं परिसाय चरियवसेन धम्मदेसनं वड्ढेसि, ठपेत्वा द्वे अग्गसावके सब्बेपि अड्ढतेय्यसता परिब्बाजका अरहत्तं पापुणिंसु। सत्था ‘‘एथ भिक्खवो’’ति हत्थं पसारेसि, सब्बेसं केसमस्सु अन्तरधायि, इद्धिमयपत्तचीवरं कायपटिबद्धं अहोसि। अग्गसावकानम्पि इद्धिमयपत्तचीवरं आगतं, उपरिमग्गत्तयकिच्चं पन न निट्ठाति। कस्मा? सावकपारमीञाणस्स महन्तताय। अथायस्मा महामोग्गल्लानो पब्बजितदिवसतो सत्तमे दिवसे मगधरट्ठे कल्लवाळगामकं उपनिस्साय समणधम्मं करोन्तो थिनमिद्धं ओक्कमन्तो सत्थारा संवेजितो थिनमिद्धं विनोदेत्वा तथागतेन दिन्नं धातुकम्मट्ठानं सुणन्तोव उपरिमग्गत्तयकिच्चं निट्ठापेत्वा सावकपारमीञाणस्स मत्थकं पत्तो। सारिपुत्तत्थेरोपि पब्बजितदिवसतो अद्धमासं अतिक्कमित्वा सत्थारा सद्धिं तमेव राजगहं उपनिस्साय सूकरखतलेणे विहरन्तो अत्तनो भागिनेय्यस्स दीघनखपरिब्बाजकस्स वेदनापरिग्गहसुत्तन्ते देसियमाने सुत्तानुसारेन ञाणं पेसेत्वा परस्स वड्ढितभत्तं भुञ्जन्तो विय सावकपारमीञाणस्स मत्थकं पत्तो। तेनेवाह ‘‘महामोग्गल्लानत्थेरो सत्तहि दिवसेहि अरहत्ते पतिट्ठितो, सारिपुत्तत्थेरो अद्धमासेना’’ति।
यदिपि महामोग्गल्लानत्थेरो न चिरस्सेव अरहत्तं पत्तो, धम्मसेनापति ततो चिरेन, एवं सन्तेपि सारिपुत्तत्थेरोव महापञ्ञतरो। महामोग्गल्लानत्थेरो हि सावकानं सम्मसनचारं यट्ठिकोटिया उप्पीळेन्तो विय एकदेसमेव सम्मसन्तो सत्त दिवसे वायमित्वा अरहत्तं पत्तो। सारिपुत्तत्थेरो ठपेत्वा बुद्धानं पच्चेकबुद्धानञ्च सम्मसनचारं सावकानं सम्मसनचारं निप्पदेसं सम्मसि, एवं सम्मसन्तो अद्धमासं वायमि। उक्कंसगतस्स सावकानं सम्मसनचारस्स निप्पदेसेन पवत्तियमानत्ता सावकपारमीञाणस्स च तथा परिपाचेतब्बत्ता। यथा हि पुरिसो ‘‘वेणुयट्ठिं गण्हिस्सामी’’ति महाजटं वेणुं दिस्वा ‘‘जटं छिन्दन्तस्स पपञ्चो भविस्सती’’ति अन्तरेन हत्थं पवेसेत्वा सम्पत्तमेव यट्ठिं मूले च अग्गे च छिन्दित्वा आदाय पक्कमेय्य, सो किञ्चापि पठमतरं गच्छति, यट्ठिं पन सारं वा उजुं वा न लभति। अपरो तथारूपमेव वेणुं दिस्वा सचे सम्पत्तयट्ठिं गण्हिस्सामि, सारं वा उजुं वा न लभिस्सामीति कच्छं बन्धित्वा महन्तेन सत्थेन वेणुजटं छिन्दित्वा सारा चेव उजू च यट्ठियो उच्चिनित्वा आदाय पक्कमेय्य, अयं किञ्चापि पच्छा गच्छति, यट्ठियो पन सारा चेव उजू च लभति, एवंसम्पदमिदं इमेसं द्विन्नं थेरानं पधानम्।
सम्मसनचारो च नामेत्थ विपस्सनाभूमि वेदितब्बा सम्मसनं चरति एत्थाति सम्मसनचारोति कत्वा। तत्थ बुद्धानं सम्मसनचारो दससहस्सलोकधातुयं सत्तसन्तानगता अनिन्द्रियबद्धा च सङ्खाराति वदन्ति। कोटिसतसहस्सचक्कवाळेसूति अपरे। तथा हि अत्तनियवसेन पटिच्चसमुप्पादनयं ओतरित्वा छत्तिंसकोटिसतसहस्समुखेन बुद्धानं महावजिरञाणं पवत्तम्। पच्चेकबुद्धानं ससन्तानगतेहि सद्धिं मज्झिमदेसवासीसत्तसन्तानगता अनिन्द्रियबद्धा च सङ्खारा सम्मसनचारोति वदन्ति। जम्बुदीपवासीसन्तानगताति केचि। ससन्तानगते सब्बधम्मे परसन्तानगते च सन्तानविभागं अकत्वा बहिद्धाभावसामञ्ञतो सम्मसनं, अयं सावकानं सम्मसनचारो। मोग्गल्लानत्थेरो पन बहिद्धा धम्मेपि ससन्तानविभागेन केचि केचि उद्धरित्वा सम्मसि, तञ्च खो ञाणेन फुट्ठमत्तं कत्वा। तेन वुत्तं ‘‘यट्ठिकोटिया उप्पीळेन्तो विय एकदेसमेव सम्मसन्तो’’ति। तत्थ ञाणेन नाम यावता नेय्यं वत्तितब्बं, तावता अवत्तनतो ‘‘यट्ठिकोटिया उप्पीळेन्तो विया’’ति वुत्तं, अनुपदधम्मविपस्सनाय अभावतो ‘‘एकदेसमेव सम्मसन्तो’’ति वुत्तम्। धम्मसेनापतिनोपि यथावुत्तसावकानं विपस्सनाय भूमियेव सम्मसनचारो। तत्थ पन थेरो सातिसयं निरवसेसं अनुपदञ्च सम्मा विपस्सि। तेन वुत्तं ‘‘सावकानं सम्मसनचारं निप्पदेसं सम्मसी’’ति।
एत्थ च सुक्खविपस्सका लोकियाभिञ्ञप्पत्ता पकतिसावका महासावका अग्गसावका पच्चेकबुद्धा सम्मासम्बुद्धाति छसु जनेसु सुक्खविपस्सकानं झानाभिञ्ञाहि अनधिगतपञ्ञानेपुञ्ञत्ता अन्धानं विय इच्छितपदेसोक्कमनं विपस्सनाकाले इच्छितिच्छितधम्मभावना नत्थि, ते यथापरिग्गहितधम्ममत्तेयेव विपस्सनं वड्ढेन्ति। लोकियाभिञ्ञप्पत्ता पन पकतिसावका येन मुखेन विपस्सनं आरभन्ति, ततो अञ्ञेनपि विपस्सनं वित्थारिकं कातुं सक्कोन्ति विपुलञाणत्ता। महासावका अभिनीहारसम्पन्नत्ता ततो सातिसयं विपस्सनं वित्थारिकं कातुं सक्कोन्ति। अग्गसावकेसु दुतियो अभिनीहारसम्पत्तिया समाधानस्स सातिसयत्ता विपस्सनं ततोपि वित्थारिकं करोति। पठमो पन ततोपि महापञ्ञताय सावकेहि असाधारणं कत्वा विपस्सनं वित्थारिकं करोति। पच्चेकबुद्धा तेहिपि महाभिनीहारताय अत्तनो अभिनीहारानुरूपं ततोपि वित्थारिकं विपस्सनं करोन्ति। बुद्धानं सम्मदेव परिपूरितपञ्ञापारमीपभाविता सब्बञ्ञुतञ्ञाणाधिगमस्स अनुरूपा यथा नाम कतवालवेधपरिचयेन सरभङ्गसदिसेन धनुग्गहेन खित्तो सरो अन्तरा रुक्खलतादीसु असज्जमानो लक्खेयेव पतति, न सज्जति न विरज्जति, एवं अन्तरा असज्जमाना अविरज्जमाना विपस्सना सम्मसनीयधम्मेसु याथावतो नानानयेहि पवत्तति, यं ‘‘महावजिरञाण’’न्ति वुच्चति।
एतेसु च सुक्खविपस्सकानं विपस्सनाचारो खज्जोतप्पभासदिसो, अभिञ्ञप्पत्तपकतिसावकानं दीपप्पभासदिसो, महासावकानं उक्काप्पभासदिसो, अग्गसावकानं ओसधितारकप्पभासदिसो, पच्चेकबुद्धानं चन्दप्पभासदिसो, सम्मासम्बुद्धानं रस्मिसहस्सपटिमण्डितसरदसूरियमण्डलसदिसो हुत्वा उपट्ठाति। तथा सुक्खविपस्सकानं विपस्सनाचारो अन्धानं यट्ठिकोटिया गमनसदिसो, लोकियाभिञ्ञप्पत्तपकतिसावकानं दण्डकसेतुगमनसदिसो, महासावकानं जङ्घसेतुगमनसदिसो, अग्गसावकानं सकटसेतुगमनसदिसो, पच्चेकबुद्धानं महाजङ्घमग्गगमनसदिसो, सम्मासम्बुद्धानं महासकटमग्गगमनसदिसो। तथा बुद्धानं पच्चेकबुद्धानञ्च विपस्सना चिन्तामयञाणसंवड्ढितत्ता सयम्भूञाणभूता, इतरेसं सुतमयञाणसंवड्ढितत्ता परोपदेससम्भूताति वेदितब्बा।
इदानि उभिन्नम्पि थेरानं पुब्बयोगं दस्सेतुं ‘‘अतीते किरा’’तिआदिमाह। तं सब्बं उत्तानत्थमेव।
६३. गिरिब्बजनगरन्ति समन्ता पब्बतपरिक्खित्तं वजसदिसं हुत्वा तिट्ठतीति गिरिब्बजन्ति एवंलद्धनामं राजगहनगरम्। उसूयनकिरियाय कम्मभावं सन्धाय ‘‘उपयोगत्थे वा’’ति वुत्तम्।
सारिपुत्तमोग्गल्लानपब्बज्जाकथावण्णना निट्ठिता।

उपज्झायवत्तकथावण्णना

६४. वज्जावज्जं उपनिज्झायतीति उपज्झायो, नत्थि उपज्झायो एतेसन्ति अनुपज्झायका। तेनाह ‘‘वज्जावज्जं उपनिज्झायकेन गरुना विरहिता’’ति। तत्थ वज्जावज्जन्ति खुद्दकं महन्तञ्च वज्जम्। वुद्धिअत्थो हि अयमकारो ‘‘फलाफल’’न्तिआदीसु विय। उत्तिट्ठपत्तन्ति एत्थ उच्छिट्ठ-सद्दसमानत्थो उत्तिट्ठ-सद्दो। तेनेवाह ‘‘तस्मिञ्हि मनुस्सा उच्छिट्ठसञ्ञिनो, तस्मा उत्तिट्ठपत्तन्ति वुत्त’’न्ति। पिण्डाय चरणकपत्तन्ति इमिना पन पत्तस्स सरूपदस्सनमुखेन उच्छिट्ठकप्पनाय कारणं विभावितम्। तस्मिन्ति तस्मिं पिण्डाय चरणकपत्ते।
६५. सगारवा सप्पतिस्साति एत्थ गरुभावो गारवं, पासाणच्छत्तं विय गरुकरणीयता। सह गारवेनाति सगारवा। गरुना किस्मिञ्चि वुत्ते गारववसेन पतिस्सवनं पतिस्सो, पतिस्सवभूतं तंसभागञ्च यंकिञ्चि गारवन्ति अत्थो। सह पतिस्सेनाति सप्पतिस्सा, ओवादं सम्पटिच्छन्ताति अत्थो । पतिस्सीयतीति वा पतिस्सो, गरुकातब्बो। तेन सह पतिस्सेनाति सप्पतिस्सा। अट्ठकथायं पन ब्यञ्जनविचारं अकत्वा अत्थमत्तमेव दस्सेतुं ‘‘गरुकभावञ्चेव जेट्ठकभावञ्च उपट्ठपेत्वा’’ति वुत्तम्। साहूति साधु। लहूति अगरु, मम तुय्हं उपज्झायभावे भारियं नाम नत्थीति अत्थो। ओपायिकन्ति उपायपटिसंयुत्तं ते उपज्झायग्गहणं इमिना उपायेन त्वं मे इतो पट्ठाय भारो जातोसीति वुत्तं होति। पतिरूपन्ति अनुरूपं तव उपज्झायग्गहणन्ति अत्थो। पासादिकेनाति पसादावहेन कायवचीपयोगेन। सम्पादेहीति तिविधसिक्खं निप्फादेहीति अत्थो। कायेन वाति हत्थमुद्दादिं दस्सेन्तो कायेन वा विञ्ञापेति। गहितो तया…पे॰… विञ्ञापेतीति ‘‘साहू’’तिआदीसु एकं वदन्तोयेव इममत्थं विञ्ञापेतीति वुच्चति। तेनेवाह ‘‘इदमेव ही’’तिआदि। साधूति सम्पटिच्छनं सन्धायाति उपज्झायेन ‘‘साहू’’ति वुत्ते सद्धिविहारिकस्स ‘‘साधू’’ति सम्पटिच्छनवचनं सन्धाय। कस्मा नप्पमाणन्ति आह ‘‘आयाचनदानमत्तेन ही’’तिआदि, सद्धिविहारिकस्स ‘‘उपज्झायो मे, भन्ते, होही’’ति आयाचनमत्तेन, उपज्झायस्स च ‘‘साहू’’तिआदिना दानवचनमत्तेनाति अत्थो। न एत्थ सम्पटिच्छनं अङ्गन्ति सद्धिविहारिकस्स सम्पटिच्छनवचनं एत्थ उपज्झायग्गहणे अङ्गं न होति।
६६. सम्मावत्तनाति सम्मापवत्ति। अस्साति सद्धिविहारिकस्स। तादिसमेव मुखधोवनोदकं दातब्बन्ति उतुम्हि सरीरसभावे च एकाकारे तादिसमेव दातब्बम्। द्वे चीवरानीति पारुपनं सङ्घाटिञ्च सन्धाय वदति। यदि एवं ‘‘सङ्घाटियो’’ति कस्मा वुत्तन्ति आह ‘‘सब्बञ्हि चीवरं सङ्घटितत्ता सङ्घाटीति वुच्चती’’ति। पदवीतिहारेहीति एत्थ पदं वीतिहरति एत्थाति पदवीतिहारो, पदवीतिहरणट्ठानं दूतविलम्बितं अकत्वा समगमने द्विन्नं पदानं अन्तरे मुट्ठिरतनमत्तम्। पदानं वा वीतिहरणं अभिमुखं हरित्वा निक्खेपो पदवीतिहारोति एवमेत्थ अत्थो दट्ठब्बो। इतो पट्ठायाति ‘‘न उपज्झायस्स भणमानस्सा’’ति एत्थ वुत्त न-कारतो पट्ठाय। सब्बत्थ दुक्कटापत्ति वेदितब्बाति ‘‘ईदिसेसु गिलानोपि न मुच्चती’’ति दस्सनत्थं वुत्तम्। अञ्ञम्पि हि यथावुत्तं उपज्झायवत्तं अनादरियेन अकरोन्तस्स अगिलानस्स वत्तभेदे सब्बत्थ दुक्कटमेव। तेनेव वक्खति ‘‘अगिलानेन हि सद्धिविहारिकेन सट्ठिवस्सेनपि सब्बं उपज्झायवत्तं कातब्बं, अनादरेन अकरोन्तस्स वत्तभेदे दुक्कटम्। न-कारपटिसंयुत्तेसु पन पदेसु गिलानस्सपि पटिक्खित्तकिरियं करोन्तस्स दुक्कटमेवा’’ति (महाव॰ अट्ठ॰ ६४)। आपत्तिया आसन्नवाचन्ति आपत्तिजनकमेव वचनं सन्धाय वदति। याय हि वाचाय आपत्तिं आपज्जति, सा वाचा तस्सा आपत्तिया आसन्नाति वुच्चति।
चीवरेन पत्तं वेठेत्वाति एत्थ ‘‘उत्तरासङ्गस्स एकेन कण्णेन वेठेत्वा’’ति गण्ठिपदेसु वुत्तम्। गामेति गामपरियापन्ने तादिसे किस्मिञ्चि पदेसे। अन्तरघरेति अन्तोगेहे। पटिक्कमनेति आसनसालायम्। तिक्खत्तुं पानीयेन पुच्छितब्बोति सम्बन्धो, आदिम्हि मज्झे अन्तेति एवं तिक्खत्तुं पुच्छितब्बोति अत्थो। उपकट्ठोति आसन्नो। धोतवालिकायाति निरजाय परिसुद्धवालिकाय। सचे पहोतीति वुत्तमेवत्थं विभावेति ‘‘न केनचि गेलञ्ञेन अभिभूतो होती’’ति। परिवेणं गन्त्वाति उपज्झायस्स परिवेणं गन्त्वा।
उपज्झायवत्तकथावण्णना निट्ठिता।
६७. सद्धिविहारिकवत्तकथा उत्तानत्थायेव।

नसम्मावत्तनादिकथावण्णना

६८. नसम्मावत्तनादिकथायं गेहस्सितपेमन्ति ‘‘पिता मे अय’’न्ति एवं उप्पन्नपेमम्। उपज्झायम्हि पितुचित्तुपट्ठानमेव हि इध गेहस्सितपेमं नाम। न हि इदं अकुसलपक्खियं गेहस्सितपेमं सन्धाय वुत्तं पटिविद्धसच्चानं पहीनानुगेधानं तदसम्भवतो, न च भगवा भिक्खू संकिलेसे नियोजेति, गेहस्सितपेमसदिसत्ता पन पेममुखेन मेत्तासिनेहो इध वुत्तोति वेदितब्बम्। ‘‘तेसु एको वत्तसम्पन्नो भिक्खु…पे॰… तेसं अनापत्ती’’ति वचनतो सचे एको वत्तसम्पन्नो भिक्खु ‘‘भन्ते, तुम्हे अप्पोस्सुक्का होथ, अहं तुम्हाकं सद्धिविहारिकं अन्तेवासिकं वा गिलानं उपट्ठहिस्सामि, ओवदितब्बं ओवदिस्सामि, इति करणीयेसु उस्सुक्कं आपज्जिस्सामी’’ति वदति, ते एव वा सद्धिविहारिकादयो ‘‘भन्ते, तुम्हे केवलं अप्पोस्सुक्का होथा’’ति वदन्ति, वत्तं वा न सादियन्ति , ततो पट्ठाय आचरियुपज्झायानं अनापत्तीति वदन्ति। सेसमेत्थ उत्तानमेव।
नसम्मावत्तनादिकथावण्णना निट्ठिता।

राधब्राह्मणवत्थुकथावण्णना

६९. राधब्राह्मणवत्थुम्हि किसो अहोसीति खादितुं वा भुञ्जितुं वा असक्कोन्तो तनुको अहोसि अप्पमंसलोहितो। उप्पण्डुप्पण्डुकजातोति सञ्जातुप्पण्डुप्पण्डुकभावो पण्डुपलासप्पटिभागो। धमनिसन्थतगत्तोति परियादिन्नमंसलोहितत्ता सिराजालेनेव सन्थरितगत्तो। अधिकारन्ति अधिकिरियं, सक्कारन्ति वुत्तं होति। कतं जानन्तीति कतञ्ञुनो, कतं पाकटं कत्वा जानन्तीति कतवेदिनो। किं पन थेरो भगवता बाराणसियं तीहि सरणगमनेहि अनुञ्ञातं पब्बज्जं उपसम्पदञ्च न जानातीति? नो न जानाति। यदि एवं ‘‘कथाहं, भन्ते, तं ब्राह्मणं पब्बाजेमि उपसम्पादेमी’’ति कस्मा आहाति इमं अनुयोगं सन्धायाह ‘‘किञ्चापि आयस्मा सारिपुत्तो’’तिआदि। परिमण्डलेहीति परिपुण्णेहि। अञ्ञथा वा वत्तब्बं अञ्ञथा वदतीति ‘‘भन्ते’’ति वत्तब्बं ‘‘बन्धे’’ति वदति।
७१-७३. समनन्तराति अनन्तरम्। पण्णत्तिवीतिक्कमं करोतीति सिक्खापदवीतिक्कमं करोति। अत्तभावपरिहरणत्थं निस्सीयन्तीति निस्सया, पिण्डियालोपभोजनादिका चत्तारो पच्चया। तत्थ पिण्डियालोपभोजनन्ति जङ्घपिण्डियबलेन चरित्वा आलोपमत्तं लद्धभोजनम्। अतिरेकलाभोति ‘‘पिण्डियालोपभोजनं निस्साया’’ति एवं वुत्तभिक्खाहारलाभतो अधिकलाभो सङ्घभत्तादि। तत्थ सकलस्स सङ्घस्स दातब्बभत्तं सङ्घभत्तम्। कतिपये भिक्खू उद्दिसित्वा दातब्बभत्तं उद्देसभत्तम्। निमन्तेत्वा दातब्बभत्तं निमन्तनम्। सलाकं गाहापेत्वा दातब्बभत्तं सलाकभत्तम्। एकस्मिं पक्खे एकदिवसं दातब्बभत्तं पक्खिकम्। उपोसथे दातब्बभत्तं उपोसथिकम्। पाटिपददिवसे दातब्बभत्तं पाटिपदिकम्। वित्थारकथा नेसं सेनासनक्खन्धकवण्णनायं आवि भविस्सति।
विहारोति पाकारपरिच्छिन्नो सकलो आवासो। अड्ढयोगोति
दीघपासादो। गरुळसण्ठानपासादोतिपि वदन्ति। पासादोति चतुरस्सपासादो। हम्मियन्ति मुण्डच्छदनपासादो। अपरे पन भणन्ति ‘‘विहारो नाम दीघमुखपासादो, अड्ढयोगो एकपस्सच्छदनकसेनासनं , तस्स किर एकपस्से भित्ति उच्चतरा होति, इतरपस्से नीचा, तेन तं एकपस्सच्छदनकं होति, पासादो आयतचतुरस्सपासादो, हम्मियं मुण्डच्छदनं चन्दिकङ्गणयुत्त’’न्ति। गुहाति पब्बतगुहा। पूतिमुत्तन्ति यं किञ्चि मुत्तम्। यथा सुवण्णवण्णोपि कायो ‘‘पूतिकायो’’ति वुच्चति, एवं अभिनवम्पि मुत्तं पूतिमुत्तमेव। सेसमेत्थ उत्तानत्थमेव।
राधब्राह्मणवत्थुकथावण्णना निट्ठिता।

आचरियवत्तकथावण्णना

७५. उपसेनवत्थुम्हि आचिण्णन्ति चरितं वत्तं अनुधम्मता। कच्चि भिक्खु खमनीयन्ति भिक्खु कच्चि तुय्हं इदं चतुचक्कं नवद्वारं सरीरयन्तं खमनीयं सक्का खमितुं सहितुं परिहरितुं, न किञ्चि दुक्खं उप्पादेतीति। कच्चि यापनीयन्ति कच्चि सब्बकिच्चेसु यापेतुं सक्का, न किञ्चि अन्तरायं दस्सेतीति। जानन्तापि तथागतातिएवमादि यं परतो ‘‘कति वस्सोसि त्वं भिक्खू’’तिआदिना पुच्छि, तस्स परिहारदस्सनत्थं वुत्तम्। तत्रायं सङ्खेपत्थो – तथागता नाम जानन्तापि सचे तादिसं पुच्छाकारणं होति, पुच्छन्ति। सचे पन तादिसं पुच्छाकारणं नत्थि, जानन्तापि न पुच्छन्ति। यस्मा पन बुद्धानं अजाननं नाम नत्थि, तस्मा ‘‘अजानन्तापी’’ति न वुत्तम्। कालं विदित्वा पुच्छन्तीति सचे तस्सा पुच्छाय सो कालो होति, एवं तं कालं विदित्वा पुच्छन्ति। सचे न होति, एवम्पि कालं विदित्वाव न पुच्छन्ति। एवं पुच्छन्तापि च अत्थसंहितं तथागता पुच्छन्ति, यं अत्थनिस्सितं कारणनिस्सितं, तदेव पुच्छन्ति, नो अनत्थसंहितम्। कस्मा? यस्मा अनत्थसंहिते सेतुघातो तथागतानम्। सेतु वुच्चति मग्गो, मग्गेनेव तादिसस्स वचनस्स घातो समुच्छेदोति वुत्तं होति।
इदानि अत्थसंहितन्ति एत्थ यं अत्थनिस्सितं वचनं तथागता पुच्छन्ति, तं दस्सेन्तो ‘‘द्वीहि आकारेही’’तिआदिमाह। तत्थ आकारेहीति कारणेहि । धम्मं वा देसेस्सामाति अट्ठुप्पत्तियुत्तं सुत्तं वा पुब्बचरितकारणयुत्तं जातकं वा कथयिस्साम। सावकानं वा सिक्खापदं पञ्ञपेस्सामाति सावकानं वा ताय पुच्छाय वीतिक्कमं पाकटं कत्वा गरुकं वा लहुकं वा सिक्खापदं पञ्ञपेस्साम आणं ठपेस्साम। अतिलहुन्ति अतिसीघम्।
७६. अञ्ञतित्थियवत्थुम्हि अञ्ञतित्थियपुब्बोति पुब्बे अञ्ञतित्थियो भूतोति अञ्ञतित्थियपुब्बो। एत्थ (अ॰ नि॰ अट्ठ॰ २.३.६२) च तित्थं जानितब्बं, तित्थकरो जानितब्बो , तित्थिया जानितब्बा, तित्थियसावका जानितब्बा। तत्थ तित्थं नाम द्वासट्ठि दिट्ठियो। एत्थ हि सत्ता तरन्ति उप्पिलवन्ति उम्मुज्जनिमुज्जं करोन्ति, तस्मा ‘‘तित्थ’’न्ति वुच्चन्ति। तासं दिट्ठीनं उप्पादेता तित्थकरो नाम पूरणकस्सपादिको। तस्स लद्धिं गहेत्वा पब्बजिता तित्थिया नाम। ते हि तित्थे जाताति तित्थिया, यथावुत्तं वा दिट्ठिगतसङ्खातं तित्थं एतेसं अत्थीति तित्थिका, तित्थिका एव तित्थिया। तेसं पच्चयदायका तित्थियसावकाति वेदितब्बा। सहधम्मिकं वुच्चमानोति सहधम्मिकेन वुच्चमानो, करणत्थे उपयोगवचनम्। पञ्चहि सहधम्मिकेहि सिक्खितब्बत्ता, तेसं वा सन्तकत्ता ‘‘सहधम्मिक’’न्ति लद्धनामेन बुद्धपञ्ञत्तेन सिक्खापदेन वुच्चमानोति अत्थो। पसूरोति तस्स नामम्। परिब्बाजकोति गिहिबन्धनं पहाय पब्बज्जुपगतो।
तंयेव तित्थायतनन्ति एत्थ द्वासट्ठिदिट्ठिसङ्खातं तित्थमेव आयतनन्ति तित्थायतनं, तित्थं वा एतेसं अत्थीति तित्थिनो, तित्थिया, तेसं आयतनन्तिपि तित्थायतनम्। आयतनन्ति च ‘‘अस्सानं कम्बोजो आयतनं, गुन्नं दक्खिणपथो आयतन’’न्ति एत्थ सञ्जातिट्ठानं आयतनं नाम।
‘‘मनोरमे आयतने, सेवन्ति नं विहङ्गमा।
छायं छायत्थिनो यन्ति, फलत्थं फलभोजिनो’’ति॥ (अ॰ नि॰ ५.३८) –
एत्थ समोसरणट्ठानम्। ‘‘पञ्चिमानि, भिक्खवे, विमुत्तायतनानी’’ति (अ॰ नि॰ ५.२६) एत्थ कारणं, तं इध सब्बम्पि लब्भति। सब्बेपि हि दिट्ठिगतिका सञ्जायमाना इमासुयेव द्वासट्ठिया दिट्ठीसु सञ्जायन्ति, समोसरमानापि एतासुयेव समोसरन्ति सन्निपतन्ति, दिट्ठिगतिकभावे च नेसं इमायेव द्वासट्ठि दिट्ठियो कारणं, तस्मा यथावुत्तं तित्थमेव सञ्जातिआदिना अत्थेन आयतनन्ति तित्थायतनं, तेनेवत्थेन तित्थीनं आयतनन्तिपि तित्थायतनम्।
आयस्मतो निस्साय वच्छामीति एत्थ आयस्मतोति उपयोगत्थे सामिवचनं, आयस्मन्तं निस्साय वसिस्सामीति अत्थो। ब्यत्तो…पे॰… वुत्तलक्खणोयेवाति परिसुपट्ठापकबहुस्सुतं सन्धाय वदति। पञ्चहुपालि अङ्गेहीतिआदीसु यं वत्तब्बं, तं परतो आवि भविस्सति।
आचरियवत्तकथावण्णना निट्ठिता।

पणामनाखमापनाकथावण्णना

८०. यं पुब्बे लक्खणं वुत्तन्ति सम्बन्धो, ‘‘तेनेव लक्खणेन निस्सयन्तेवासिकस्स आपत्ति वेदितब्बा’’ति पोत्थकेसु पाठो दिस्सति, ‘‘न तेनेव लक्खणेन निस्सयन्तेवासिकस्स आपत्ति वेदितब्बा’’ति एवं पनेत्थ पाठो वेदितब्बो। सद्धिविहारिकस्स वुत्तलक्खणेन निस्सयन्तेवासिकस्स आपत्ति न वेदितब्बाति एवं पनेत्थ अत्थोपि वेदितब्बो। अञ्ञथा ‘‘निस्सयन्तेवासिकेन हि याव आचरियं निस्साय वसति, ताव सब्बं आचरियवत्तं कातब्ब’’न्ति इदं विरुज्झेय्य। इदञ्हि वचनं निस्सयन्तेवासिकस्स अमुत्तनिस्सयस्सेव वत्तं अकरोन्तस्स आपत्तीति दीपेति। तस्मा सद्धिविहारिकस्स यथावुत्तवत्तं अकरोन्तस्स निस्सयमुत्तकस्स अमुत्तकस्सपि आपत्ति, निस्सयन्तेवासिकस्स पन अमुत्तनिस्सयस्सेव आपत्तीति गहेतब्बम्। तेनेव विसुद्धिमग्गेपि (विसुद्धि॰ १.४१) ञातिपलिबोधकथायं –
‘‘ञातीति विहारे आचरियुपज्झायसद्धिविहारिकअन्तेवासिकसमानुपज्झायकसमानाचरियका, घरे माता पिता भगिनी भाताति एवमादिका। ते गिलाना इमस्स पलिबोधा होन्ति, तस्मा सो पलिबोधो उपट्ठहित्वा तेसं पाकतिककरणेन उपच्छिन्दितब्बो। तत्थ उपज्झायो ताव गिलानो सचे लहुं न वुट्ठाति, यावजीवं पटिजग्गितब्बो। तथा पब्बज्जाचरियो उपसम्पदाचरियो सद्धिविहारिको उपसम्पादितपब्बाजितअन्तेवासिकसमानुपज्झायका च। निस्सयाचरिय उद्देसाचरिय निस्सयन्तेवासिक उद्देसन्तेवासिकसमानाचरियका पन याव निस्सयउद्देसा अनुपच्छिन्ना, ताव पटिजग्गितब्बा’’ति –
विभागेन वुत्तम्। अयञ्च विभागो ‘‘तेनेव लक्खणेन निस्सयन्तेवासिकस्स आपत्ति वेदितब्बा’’ति एवं पाठे सति न युज्जेय्य। अयञ्हि पाठो सद्धिविहारिकस्स विय निस्सयन्तेवासिकस्सपि यथावुत्तवत्तं अकरोन्तस्स निस्सयमुत्तकस्स अमुत्तकस्सपि आपत्तीति इममत्थं दीपेति, तस्मा वुत्तनयेनेवेत्थ पाठो गहेतब्बो।
पब्बज्जउपसम्पदधम्मन्तेवासिकेहि पन…पे॰… ताव वत्तं कातब्बन्ति पब्बज्जाचरियउपसम्पदाचरियधम्माचरियानम्
एतेहि यथावुत्तवत्तं कातब्बम्। तत्थ येन सिक्खापदानि दिन्नानि, अयं पब्बज्जाचरियो। येन उपसम्पदकम्मवाचा वुत्ता, अयं उपसम्पदाचरियो। यो उद्देसं परिपुच्छं वा देति, अयं धम्माचरियोति वेदितब्बम्। सेसमेत्थ उत्तानमेव।
पणामनाखमापनाकथावण्णना निट्ठिता।

निस्सयपटिप्पस्सद्धिकथावण्णना

८३. निस्सयपटिप्पस्सद्धिकथायं दिसं गतोति पुन आगन्तुकामो अनागन्तुकामो वा हुत्वा वासत्थाय कञ्चि दिसं गतो। भिक्खुनो सभागतन्ति पेसलभावम्। ओलोकेत्वाति उपपरिक्खित्वा। विब्भन्ते…पे॰… तत्थ गन्तब्बन्ति एत्थ सचे केनचि करणीयेन तदहेव गन्तुं असक्कोन्तो कतिपाहेन गमिस्सामीति गमने सउस्साहो होति, रक्खतीति वदन्ति। मा इध पटिक्कमीति मा इध पविसि। तत्रेव वसितब्बन्ति तत्थेव निस्सयं गहेत्वा वसितब्बम्। तंयेव विहारं…पे॰… वसितुं वट्टतीति एत्थ उपज्झायेन परिच्चत्तत्ता उपज्झायसमोधानपरिहारो नत्थि, तस्मा उपज्झायेन समोधानगतस्सपि आचरियस्स सन्तिके गहितनिस्सयो न पटिप्पस्सम्भति।
आचरियम्हा निस्सयपटिप्पस्सद्धीसु आचरियो पक्कन्तो वा होतीति एत्थ ‘‘पक्कन्तोति दिसं गतो’’तिआदिना उपज्झायस्स पक्कमने यो विनिच्छयो वुत्तो, सो तत्थ वुत्तनयेनेव इधापि सक्का विञ्ञातुन्ति तं अवत्वा ‘‘कोचि आचरियो आपुच्छित्वा पक्कमती’’तिआदिना अञ्ञोयेव नयो आरद्धो, अयञ्च नयो उपज्झायपक्कमनेपि वेदितब्बोयेव। ईदिसेसु हि ठानेसु एकत्थ वुत्तलक्खणं अञ्ञत्थापि दट्ठब्बम्। सचे द्वे लेड्डुपाते अतिक्कमित्वा निवत्तति, पटिप्पस्सद्धो होतीति एत्थ एत्तावता दिसापक्कन्तो नाम होतीति अन्तेवासिके अनिक्खित्तधुरेपि निस्सयो पटिप्पस्सम्भति। आचरियुपज्झाया द्वे लेड्डुपाते अतिक्कम्म अञ्ञस्मिं विहारे वसन्तीति बहिउपचारसीमायं अन्तेवासिकसद्धिविहारिकानं वसनट्ठानतो द्वे लेड्डुपाते अतिक्कम्म अञ्ञस्मिं सेनासने वसन्ति, अन्तोउपचारसीमायं पन द्वे लेड्डुपाते अतिक्कमित्वापि वसतो निस्सयो न पटिप्पस्सम्भति। ‘‘सचेपि आचरियो मुञ्चितुकामोव हुत्वा निस्सयपणामनाय पणामेती’’तिआदि सब्बं उपज्झायस्स आणत्तियम्पि वेदितब्बम्। सेसमेत्थ उत्तानमेव।
निस्सयपटिप्पस्सद्धिकथावण्णना निट्ठिता।

उपसम्पादेतब्बपञ्चककथावण्णना

८४. पञ्चहि , भिक्खवे, अङ्गेहि समन्नागतेनातिआदीसु न सामणेरो उपट्ठापेतब्बोति उपज्झायेन हुत्वा सामणेरो न गहेतब्बो। अयमत्थो अङ्गुत्तरनिकायट्ठकथायं (अ॰ नि॰ अट्ठ॰ ३.५.२५१-२५३) वुत्तोयेव।
‘‘अत्तानमेव पठमं, पतिरूपे निवेसये।
अथञ्ञमनुसासेय्य, न किलिस्सेय्य पण्डितो’’ति॥ (ध॰ प॰ १५८) –
इमस्स अनुरूपवसेन पठमं ताव अत्तसम्पत्तियं नियोजेतुं ‘‘न असेक्खेन सीलक्खन्धेना’’तिआदि वुत्तं, न आपत्तिअङ्गवसेन। तत्थ असेक्खेन सीलक्खन्धेनाति असेक्खस्स सीलक्खन्धो असेक्खो सीलक्खन्धो नाम। असेक्खस्स अयन्ति हि असेक्खो, सीलक्खन्धो। एवं सब्बत्थ। एवञ्च कत्वा विमुत्तिञाणदस्सनसङ्खातस्स पच्चवेक्खणञाणस्सपि असेक्खता उपपन्ना। असेक्खसीलन्ति च न मग्गफलमेव अधिप्पेतं, अथ खो यंकिञ्चि असेक्खसन्ताने पवत्तसीलं लोकियलोकुत्तरमिस्सकस्स सीलस्स इधाधिप्पेतत्ता। समाधिक्खन्धादीसुपि विमुत्तिक्खन्धपरियोसानेसु अयमेव नयो। तस्मा यथा सीलसमाधिपञ्ञक्खन्धा मिस्सका अधिप्पेता, एवं विमुत्तिक्खन्धोपीति तदङ्गविमुत्तिआदयोपि वेदितब्बा, न पटिप्पस्सद्धिविमुत्ति एव। विमुत्तिञाणदस्सनं पन लोकियमेव। तेनेव संयुत्तनिकायट्ठकथायं (सं॰ नि॰ अट्ठ॰ १.१.१३५) वुत्तं ‘‘पुरिमेहि चतूहि पदेहि लोकियलोकुत्तरसीलसमाधिपञ्ञाविमुत्तियो कथिता, विमुत्तिञाणदस्सनं पच्चवेक्खणञाणं होति, तं लोकियमेवा’’ति।
अस्सद्धोतिआदीसु तीसु वत्थूसु सद्धा एतस्स नत्थीति अस्सद्धो। सुक्कपक्खे सद्दहतीति सद्धो, सद्धा वा एतस्स अत्थीतिपि सद्धो। नत्थि एतस्स हिरीति अहिरिको, अकुसलसमापत्तिया अजिगुच्छमानस्सेतं अधिवचनम्। हिरी एतस्स अत्थीति हिरिमा। न ओत्तप्पतीति अनोत्तप्पी, अकुसलसमापत्तिया न भायतीति वुत्तं होति। तब्बिपरीतो ओत्तप्पी। कुच्छितं सीदतीति कुसीतो, हीनवीरियस्सेतं अधिवचनम्। आरद्धं वीरियं एतस्साति आरद्धवीरियो, सम्मप्पधानयुत्तस्सेतं अधिवचनम्। मुट्ठा सति एतस्साति मुट्ठस्सति, नट्ठस्सतीति वुत्तं होति। उपट्ठिता सति एतस्साति उपट्ठितस्सति, निच्चं आरम्मणाभिमुखप्पवत्तसतिस्सेतं अधिवचनम्।
अधिसीले सीलविपन्नो च अज्झाचारे आचारविपन्नो च आपज्जित्वा अवुट्ठितो। सस्सतुच्छेदसङ्खातं अन्तं गण्हाति गाहयतीति वा अन्तग्गाहिका, मिच्छादिट्ठि। पुरिमानि द्वे पदानीति ‘‘न पटिबलो होति अन्तेवासिं वा सद्धिविहारिं वा गिलानं उपट्ठातुं वा उपट्ठापेतुं वा, अनभिरतं वूपकासेतुं वा वूपकासापेतुं वा’’ति इमानि द्वे पदानि।
अभिविसिट्ठो उत्तमो समाचारोति अभिसमाचारो, अभिसमाचारोव सिक्खितब्बतो सिक्खाति आभिसमाचारिका सिक्खा, अभिसमाचारं वा आरब्भ पञ्ञत्ता सिक्खा आभिसमाचारिका। मग्गब्रह्मचरियस्स आदिभूताति आदिब्रह्मचरियका, उभतोविभङ्गपरियापन्नसिक्खायेतं अधिवचनम्। तेनेव ‘‘उभतोविभङ्गपरियापन्नं आदिब्रह्मचरियकं, खन्धकवत्तपरियापन्नं आभिसमाचारिक’’न्ति विसुद्धिमग्गे (विसुद्धि॰ १.११) वुत्तम्। तस्मा सेक्खपण्णत्तियन्ति एत्थ सिक्खितब्बतो सब्बापि उभतोविभङ्गपरियापन्ना पण्णत्तीति गहेतब्बा। तेनेव गण्ठिपदेपि वुत्तं ‘‘सेक्खपण्णत्तियन्ति पाराजिकमादिं कत्वा सिक्खितब्बसिक्खापदपञ्ञत्तिय’’न्ति। सेसमेत्थ उत्तानत्थमेव।
उपसम्पादेतब्बपञ्चककथावण्णना निट्ठिता।

अञ्ञतित्थियपुब्बवत्थुकथावण्णना

८६. अञ्ञतित्थियवत्थुम्हि आजीवको अचेलकोति दुविधो नग्गपरिब्बाजकोति आह ‘‘नग्गपरिब्बाजकस्सेव आजीवकस्स वा’’तिआदि। तत्थ आजीवको उपरि एकमेव वत्थं उपकच्छके पवेसेत्वा परिदहति, हेट्ठा नग्गो। अचेलको सब्बेन सब्बं नग्गोयेव।
८७. आमिसकिञ्चिक्खसम्पदानं नाम अप्पमत्तकस्सेव देय्यधम्मस्स अनुप्पदानम्। रूपूपजीविकाति अत्तनो रूपंयेव निस्साय जीवन्तियो। वेसिया गोचरो मित्तसन्थववसेन उपसङ्कमितब्बट्ठानं अस्साति वेसियागोचरो। एस नयो सब्बत्थ। योब्बनप्पत्ता योब्बनातीता वाति उभयेनपि महल्लिका अनिविद्धकुमारियोव वदति। भिक्खुनियो नाम उस्सन्नब्रह्मचरिया, तथा भिक्खूपि। तेसं अञ्ञमञ्ञविसभागवत्थुभावतो सन्थववसेन उपसङ्कमने कतिपाहेनेव ब्रह्मचरियन्तरायो सियाति आह ‘‘ताहि सद्धिं खिप्पमेव विस्सासो होति, ततो सीलं भिज्जती’’ति। सेसमेत्थ उत्तानमेव।
अञ्ञतित्थियपुब्बवत्थुकथावण्णना निट्ठिता।

पञ्चाबाधवत्थुकथावण्णना

८८. पञ्चाबाधवत्थुम्हि नखपिट्ठिप्पमाणन्ति एत्थ ‘‘कनिट्ठङ्गुलिनखपिट्ठि अधिप्पेता’’ति तीसुपि गण्ठिपदेसु वुत्तम्। ‘‘तञ्चे नखपिट्ठिप्पमाणम्पि वड्ढनकपक्खे ठितं होति, न पब्बाजेतब्बो’’ति इमिना सामञ्ञतो लक्खणं दस्सितं, तस्मा यत्थ कत्थचि सरीरावयवेसु नखपिट्ठिप्पमाणं वड्ढनकपक्खे ठितञ्चे, न वट्टतीति सिद्धम्। एवञ्च सति नखपिट्ठिप्पमाणम्पि अवड्ढनकपक्खे ठितञ्चे, सब्बत्थ वट्टतीति आपन्नं, तञ्च न सामञ्ञतो अधिप्पेतन्ति पदेसविसेसेयेव नियमेत्वा दस्सेन्तो ‘‘सचे पना’’तिआदिमाह। सचे हि अविसेसेन नखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितं वट्टेय्य, ‘‘निवासनपारुपनेहि पकतिपअच्छन्ने ठाने’’ति पदेसनियमं न करेय्य, तस्मा निवासनपारुपनेहि पकतिपटिच्छन्नट्ठानतो अञ्ञत्थ नखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितम्पि न वट्टतीति सिद्धं, नखपिट्ठिप्पमाणतो खुद्दकतरं पन अवड्ढनकपक्खे वड्ढनकपक्खे वा ठितं होतु, वट्टति नखपिट्ठिप्पमाणतो खुद्दकतरस्स वड्ढनकपक्खे अवड्ढनकपक्खे वा ठितस्स मुखादीसुयेव पटिक्खित्तत्ता।
गण्डेपि इमिनाव नयेन विनिच्छयो वेदितब्बो। तत्थ पन मुखादीसु कोलट्ठिमत्ततो खुद्दकतरोपि गण्डो न वट्टतीति विसुं न दस्सितो। ‘‘मुखादिके अप्पटिच्छन्नट्ठाने अवड्ढनकपक्खे ठितोपि न वट्टती’’ति एत्तकमेव हि तत्थ वुत्तं, तथापि कुट्ठे वुत्तनयेन मुखादीसु कोलट्ठिप्पमाणतो खुद्दकतरोपि गण्डो न वट्टतीति विञ्ञायति, तस्मा अवड्ढनकपक्खे ठितोपीति एत्थ पि-सद्दो अवुत्तसम्पिण्डनत्थो। तेन कोलट्ठिमत्ततो खुद्दकतरोपि न वट्टतीति अयमत्थो दस्सितोयेवाति अयमम्हाकं खन्ति। पकतिवण्णे जातेति रोगहेतुकस्स विकारवण्णस्स अभावं सन्धाय वुत्तम्। कोलट्ठिमत्तकोति बदरट्ठिप्पमाणो। सुछविं कारेत्वाति सञ्जातछविं कारेत्वा। ‘‘सञ्छविं कारेत्वा’’तिपि पाठो, विज्जमानछविं कारेत्वाति अत्थो। पदुमपुण्डरीकपत्तवण्णन्ति रत्तपदुमसेतपदुमवसेन पदुमपत्तवण्णम्। सोसब्याधीति खयरोगो।
पञ्चाबाधवत्थुकथावण्णना निट्ठिता।

राजभटादिवत्थुकथावण्णना

९०-९६. राजभटादिवत्थूसु आहंसूति मनुस्सा वदिंसु। तस्मा…पे॰… एवमाहाति यस्मा सयं धम्मस्सामी, तस्मा भिक्खूहि अपब्बाजितब्बं चोरं अङ्गुलिमालं पब्बाजेत्वा आयतिं अकरणत्थाय भिक्खूनं सिक्खापदं पञ्ञपेन्तो ‘‘न, भिक्खवे, धजबन्धो चोरो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्सा’’ति आह। उपरमन्तीति विरमन्ति निवत्तन्ति। भिन्दित्वाति अन्दुबन्धनं भिन्दित्वा। छिन्दित्वाति सङ्खलिकबन्धनं छिन्दित्वा। मुञ्चित्वाति रज्जुबन्धनं मुञ्चित्वा। विवरित्वाति गामबन्धनादीसु गामद्वारादीनि विवरित्वा। अपस्समानानं वा पलायतीति पुरिसगुत्तियं पुरिसानं अपस्समानानं पलायति। उपड्ढुपड्ढन्ति थोकं थोकम्।
९७. अभिसेकादीसु बन्धनागारादीनि सोधेन्ति, तं सन्धायाह ‘‘सब्बसाधारणेन वा नयेना’’ति। सचे सयमेव पण्णं आरोपेन्ति, न वट्टतीति ता भुजिस्सित्थियो ‘‘मयम्पि दासियो होमा’’ति सयमेव दासिपण्णं लिखापेन्ति, न वट्टति। तक्कं सीसे आसित्तकसदिसाव होन्तीति यथा अदासे करोन्ता तक्केन सीसं धोवित्वा अदासं करोन्ति, एवं आरामिकवचनेन दिन्नत्ता अदासाव तेति अधिप्पायो। तक्कासिञ्चनं पन सीहळदीपे चारित्तन्ति वदन्ति। नेव पब्बाजेतब्बोति वुत्तन्ति कप्पियवचनेन दिन्नेपि सङ्घस्स आरामिकदासत्ता एवं वुत्तम्। निस्सामिकदासो नाम यस्स सामिका सपुत्तदारादयो मता होन्ति, न कोचि तस्स परिग्गाहको, सोपि पब्बाजेतुं न वट्टति, तं पन अत्तनापि भुजिस्सं कातुं वट्टति। ये वा पन तस्मिं रट्ठे सामिनो, तेहिपि कारापेतुं वट्टति। ‘‘देवदासिपुत्तं पब्बाजेतुं वट्टती’’ति तीसु गण्ठिपदेसु वुत्तम्। दासस्स पब्बजित्वा अत्तनो सामिके दिस्वा पलायन्तस्स आपत्ति नत्थीति वदन्ति। सेसं सब्बत्थ उत्तानमेव।
राजभटादिवत्थुकथावण्णना निट्ठिता।

निस्सयमुच्चनककथावण्णना

१०३. निस्सयमुच्चनकस्स वत्तेसु पञ्चकछक्केसु पन उभयानि खो पन…पे॰… अनुब्यञ्जनसोति एत्थ ‘‘सब्बोपि चायं पभेदो मातिकाट्ठकथायं ञातायं ञातो होती’’ति तीसुपि गण्ठिपदेसु वुत्तम्। आपत्तिं जानातीतिआदीसु च ‘‘पाठे अवत्तमानेपि ‘इदं नाम कत्वा इदं आपज्जती’ति जानाति चे, वट्टती’’ति तत्थेव वुत्तम्। तञ्च खो पुब्बे पाठे पगुणे कतेति गहेतब्बन्ति च आचरियुपज्झायानम्पि एसेव नयोति च केचि वदन्ति। सेसमेत्थ उत्तानमेव।
निस्सयमुच्चनककथावण्णना निट्ठिता।

राहुलवत्थुकथावण्णना

१०५. राहुलवत्थुम्हि तत्थेव विहरिंसूति सब्बेपि ते अरहत्तं पत्तकालतो पट्ठाय अरिया नाम मज्झत्ताव होन्तीति रञ्ञो पहितसासनं दसबलस्स अनारोचेत्वाव तत्थ विहरिंसु। एकदिवसं जातं काळुदायिं नाम अमच्चन्ति अयं किर (अ॰ नि॰ अट्ठ॰ १.१.२२५) पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे निब्बत्तो सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं कुलप्पसादकानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं बोधिसत्तस्स मातुकुच्छियं पटिसन्धिग्गहणदिवसे कपिलवत्थुस्मिंयेव अमच्चगेहे पटिसन्धिं गण्हि। जातदिवसे बोधिसत्तेन सद्धिंयेव जातोति तं दिवसंयेव दुकूलचुम्बटके निपज्जापेत्वा बोधिसत्तस्स उपट्ठानत्थाय नयिंसु। बोधिसत्तेन हि सद्धिं बोधिरुक्खो राहुलमाता चतस्सो निधिकुम्भियो आरोहनियहत्थी कण्डको छन्नो काळुदायीति इमे सत्त एकदिवसे जातत्ता सहजाता नाम अहेसुम्। अथस्स नामग्गहणदिवसे सकलनगरस्स उदग्गचित्तदिवसे जातोति उदायीत्वेव नामं अकंसु। थोकं काळधातुकत्ता पन काळुदायी नाम जातो। सो बोधिसत्तेन सद्धिं कुमारकीळं कीळन्तो वुद्धिं अगमासि।
सट्ठिमत्ताहि गाथाहीति –
‘‘अङ्गारिनो दानि दुमा भदन्ते।
फलेसिनो छदनं विप्पहाय।
ते अच्चिमन्तोव पभासयन्ति।
समयो महावीर भागीरसानं॥ (थेरगा॰ ५२७)
‘‘नातिसीतं नातिउण्हं, नातिदुब्भिक्खछातकम्।
सद्दला हरिता भूमि, एस कालो महामुनी’’ति॥ –
आदिकाहि सट्ठिमत्ताहि गाथाहि। ‘‘पोक्खरवस्सन्ति पोक्खरपत्तवण्णमुदक’’न्ति गण्ठिपदेसु वुत्तम्। पोक्खरपत्तप्पमाणं मज्झे उट्ठहित्वा अनुक्कमेन सतपटलं सहस्सपटलं हुत्वा वस्सनकवस्सन्तिपि वदन्ति। तस्मिं किर वस्सन्ते तेमेतुकामाव तेमेन्ति, न इतरे। एकोपि राजा वा…पे॰… गतो नत्थीति धम्मदेसनं सुत्वा पक्कन्तेसु ञातीसु एकोपि राजा वा राजमहामत्तो वा ‘‘स्वे अम्हाकं भिक्खं गण्हथा’’ति निमन्तेत्वा गतो नत्थि। पितापिस्स सुद्धोदनमहाराजा ‘‘मय्हं पुत्तो मम गेहं अनागन्त्वा कहं गमिस्सती’’ति अनिमन्तेत्वाव अगमासि, गन्त्वा पन गेहे वीसतिया भिक्खुसहस्सानं यागुआदीनि पटियादापेत्वा आसनानि पञ्ञापेसि।
कुलनगरेति ञातिकुलस्स नगरे। उण्हीसतो पट्ठायाति सीसतो पट्ठाय। उण्हीसन्ति हि उण्हीससदिसत्ता भगवतो परिपुण्णनलाटस्स परिपुण्णसीसस्स च एतं अधिवचनम्। भगवतो हि दक्खिणकण्णचूळिकतो पट्ठाय मंसपटलं उट्ठहित्वा सकलनलाटं छादयमानं पूरयमानं गन्त्वा वामकण्णचूळिकाय पतिट्ठितं सण्हतमताय सुवण्णवण्णताय पभस्सरताय परिपुण्णताय च रञ्ञो बद्धउण्हीसपट्टो विय विरोचति। भगवतो किर इमं लक्खणं दिस्वा राजूनं उण्हीसपट्टं अकंसु। अञ्ञे पन जना अपरिपुण्णसीसा होन्ति, केचि कप्पसीसा, केचि फलसीसा, केचि अट्ठिसीसा, केचि तुम्बसीसा, केचि कुम्भसीसा, केचि पब्भारसीसा, भगवतो पन आरग्गेन वट्टेत्वा ठपितं विय सुपरिपुण्णं उदकपुब्बुळसदिसम्पि होति। तेनेव उण्हीसवेठितसीससदिसत्ता उण्हीसं विय सब्बत्थ परिमण्डलसीसत्ता च उण्हीससीसोति भगवा वुच्चति।
नरसीहगाथाहि नाम अट्ठहि गाथाहीति –
‘‘सिनिद्धनीलमुदुकुञ्चितकेसो।
सूरियनिम्मलतलाभिनलाटो।
युत्ततुङ्गमुदुकायतनासो।
रंसिजालविततो नरसीहो’’ति॥ (जा॰ अट्ठ॰ १.सन्तिकेनिदानकथा; अप॰ अट्ठ॰ १.सन्तिकेनिदानकथा) –
एवमादिकाहि अट्ठहि गाथाहि। गण्ठिपदेसु पन –
‘‘चक्कवरङ्कितरत्तसुपादो।
लक्खणमण्डितआयतपण्हि।
चामरछत्तविभूसितपादो।
एस हि तुय्ह पिता नरसीहो॥
‘‘सक्यकुमारवरो सुखुमालो।
लक्खणचित्तिकपुण्णसरीरो।
लोकहिताय गतो नरवीरो।
एस हि तुय्ह पिता नरसीहो॥
‘‘पुण्णससङ्कनिभो मुखवण्णो।
देवनरान पियो नरनागो।
मत्तगजिन्दविलासितगामी।
एस हि तुय्ह पिता नरसीहो॥
‘‘खत्तियसम्भवअग्गकुलीनो।
देवमनुस्सनमस्सितपादो।
सीलसमाधिपतिट्ठितचित्तो।
एस हि तुय्ह पिता नरसीहो॥
‘‘आयतयुत्तसुसण्ठितनासो।
गोपखुमो अभिनीलसुनेत्तो।
इन्दधनूअभिनीलभमूको।
एस हि तुय्ह पिता नरसीहो॥
‘‘वट्टसुवट्टसुसण्ठितगीवो ।
सीहहनू मिगराजसरीरो।
कञ्चनसुच्छविउत्तमवण्णो।
एस हि तुय्ह पिता नरसीहो॥
‘‘सिनिद्धसुगम्भिरमञ्जुसघोसो।
हिङ्गुलबन्धुकरत्तसुजिव्हो।
वीसतिवीसतिसेतसुदन्तो।
एस हि तुय्ह पिता नरसीहो॥
‘‘अञ्जनवण्णसुनीलसुकेसो ।
कञ्चनपट्टविसुद्धनलाटो।
ओसधिपण्डरसुद्धसुउण्णो।
एस हि तुय्ह पिता नरसीहो॥
‘‘गच्छतिनिलपथे विय चन्दो।
तारगणापरिवेठितरूपो।
सावकमज्झगतो समणिन्दो।
एस हि तुय्ह पिता नरसीहो’’ति॥ (जा॰ अट्ठ॰ १.सन्तिकेनिदानकथा) –
इमा नव गाथायोपि एत्थ दस्सिता, ता पन ‘‘अट्ठहि गाथाही’’ति वचनेन न समेन्ति। उण्हीसतो पट्ठाय याव पादतलाति वुत्तानुक्कमोपि तत्थ न दिस्सति। भिक्खाय चरतीति भिक्खाचारो।
उत्तिट्ठेति उत्तिट्ठित्वा परेसं घरद्वारे ठत्वा गहेतब्बपिण्डे। नप्पमज्झेय्याति पिण्डचारिकवत्तं हापेत्वा पणीतभोजनानि परियेसन्तो उत्तिट्ठे पमज्जति नाम, सपदानं पिण्डाय चरन्तो पन नप्पमज्जति नाम, एवं करोन्तो उत्तिट्ठे नप्पमज्जेय्य। धम्मन्ति अनेसनं पहाय सपदानं चरन्तो तमेव भिक्खाचरियधम्मं सुचरितं चरे। सुखं सेतीति देसनामत्तमेतं, एवं पनेतं भिक्खाय चरियधम्मं चरन्तो धम्मचारी इधलोके च परलोके च चतूहिपि इरियापथेहि सुखं विहरतीति अत्थो।
दुतियगाथाय न नं दुच्चरितन्ति वेसियादिभेदे अगोचरे चरन्तो नं भिक्खाचरियधम्मं दुच्चरितं चरति नाम, एवं अचरित्वा तं धम्मं चरे सुचरितं, न नं दुच्चरितं चरे। सेसमेत्थ वुत्तत्थमेव। इमं पन दुतियगाथं पितु निवेसनं गन्त्वा अभासीति वेदितब्बम्। तेनेव थेरगाथासंवण्णनायं (थेरगा॰ अट्ठ॰ १.१५६ नन्दत्थेरगाथावण्णना) आचरियधम्मपालत्थेरेन वुत्तं ‘‘दुतियदिवसे पिण्डाय पविट्ठो ‘उत्तिट्ठे नप्पमज्जेय्या’ति गाथाय पितरं सोतापत्तिफले पतिट्ठापेत्वा निवेसनं गन्त्वा ‘धम्मं चरे सुचरित’न्ति गाथाय महापजापतिं सोतापत्तिफले राजानञ्च सकदागामिफले पतिट्ठापेसी’’ति। धम्मपदट्ठकथायम्पि (ध॰ प॰ अट्ठ॰ १.१२ नन्दत्थेरवत्थु) वुत्तं ‘‘पुनदिवसे पिण्डाय पविट्ठो ‘उत्तिट्ठे नप्पमज्जेय्या’ति गाथाय पितरं सोतापत्तिफले पतिट्ठापेत्वा ‘धम्मं चरे’ति गाथाय महापजापतिं सोतापत्तिफले राजानञ्च सकदागामिफले पतिट्ठापेसी’’ति।
धम्मपालजातकं सुत्वा अनागामिफले पतिट्ठासीति पुनेकदिवसं राजनिवेसने कतपातरासो एकमन्तं निसिन्नेन रञ्ञा ‘‘भन्ते, तुम्हाकं दुक्करकारिककाले एका देवता मं उपसङ्कमित्वा ‘पुत्तो ते कालकतो’ति आह। अहं तस्सा वचनं असद्दहन्तो ‘न मय्हं पुत्तो बोधिं अप्पत्वा कालं करोती’ति पटिक्खिपिन्ति वुत्ते इदानि कथं सद्दहिस्सथ, पुब्बेपि अट्ठिकानि दस्सेत्वा ‘पुत्तो ते मतो’ति वुत्ते न सद्दहित्था’’ति इमिस्सा अट्ठुप्पत्तिया महाधम्मपालजातकं कथेसि। तं सुत्वा राजा अनागामिफले पतिट्ठहि।
केसविस्सज्जनन्ति कुलमरियादवसेन केसोरोपनम्। पट्टबन्धोति युवराजपट्टबन्धो। अभिनवघरप्पवेसनमहो घरमङ्गलं, विवाहकरणमहो आवाहमङ्गलम्। छत्तमङ्गलन्ति युवराजछत्तमङ्गलम्। जनपदकल्याणीति (उदा॰ अट्ठ॰ २२) जनपदम्हि कल्याणी उत्तमा छसरीरदोसरहिता पञ्चकल्याणसमन्नागता। सा हि यस्मा नातिदीघा नातिरस्सा नातिकिसा नातिथूला नातिकाळा नाच्चोदाताति अतिक्कन्ता मानुसं वण्णं, अप्पत्ता दिब्बं वण्णं, तस्मा छसरीरदोसरहिता। छविकल्याणं मंसकल्याणं नहारुकल्याणं अट्ठिकल्याणं वयकल्याणन्ति इमेहि पन पञ्चहि कल्याणेहि समन्नागतत्ता पञ्चकल्याणसमन्नागता नाम। तस्सा हि आगन्तुकोभासकिच्चं नत्थि। अत्तनो सरीरोभासेनेव द्वादसहत्थट्ठाने आलोकं करोति, पियङ्गुसामा वा होति सुवण्णसामा वा, अयमस्सा छविकल्याणता। चत्तारो पनस्सा हत्थपादा मुखपरियोसानञ्च लाखारसपरिकम्मकतं विय रत्तपवाळरत्तकम्बलसदिसं होति, अयमस्सा मंसकल्याणता। वीसति पन नखपत्तानि मंसतो अमुत्तट्ठाने लाखारसपूरितानि विय मुत्तट्ठाने खीरधारासदिसानि होन्ति, अयमस्सा नहारुकल्याणता। द्वत्तिंस दन्ता सुफुसिता सुधोतवजिरपन्ति विय खायन्ति, अयमस्सा अट्ठिकल्याणता। वीसतिवस्ससतिकापि समाना सोळसवस्सुद्देसिका विय होति निवलिपलिता, अयमस्सा वयकल्याणता। इति इमेहि पञ्चहि कल्याणेहि समन्नागतत्ता जनपदकल्याणीति वुच्चति।
तुवटन्ति सीघम्। सोपि भगवन्तं ‘‘पत्तं गण्हथा’’ति वत्तुं अविसहमानो विहारंयेव अगमासीति। सो किर तथागते गारवेन ‘‘पत्तं वो भन्ते गण्हथा’’ति वत्तुं नासक्खि। एवं पन चिन्तेसि ‘‘सोपानसीसे पत्तं गण्हिस्सती’’ति। सत्था तस्मिम्पि ठाने न गण्हि। इतरो ‘‘सोपानपादमूले गण्हिस्सती’’ति चिन्तेसि। सत्था तत्थापि न गण्हि। इतरो ‘‘राजङ्गणे गण्हिस्सती’’ति चिन्तेसि। सत्था तत्थापि न गण्हि। कुमारो निवत्तितुकामो अरुचिया गच्छन्तो सत्थु गारवेन ‘‘पत्तं गण्हथा’’ति वत्तुम्पि असक्कोन्तो ‘‘इध गण्हिस्सति, एत्थ गण्हिस्सती’’ति चिन्तेन्तो गच्छति। जनपदकल्याणिया च वुत्तवचनं तस्स हदये तिरियं पतित्वा विय ठितम्। नन्दकुमारञ्हि अभिसेकमङ्गलं न तथा पीळेसि, यथा जनपदकल्याणिया वुत्तवचनं, तेनस्स चित्तसन्तापो बलवा अहोसि। अथ नं ‘‘इमस्मिं ठाने निवत्तिस्सति, इमस्मिं ठाने निवत्तिस्सती’’ति चिन्तेन्तमेव सत्था विहारं नेत्वा ‘‘पब्बजिस्ससि नन्दा’’ति आह। सो बुद्धगारवेन ‘‘न पब्बजिस्सामी’’ति अवत्वा ‘‘आम पब्बजिस्सामी’’ति आह। सत्था ‘‘तेन हि नन्दं पब्बाजेथा’’ति वत्वा पब्बाजेसि। तेन वुत्तं ‘‘अनिच्छमानंयेव भगवा पब्बाजेसी’’ति। ‘‘सत्था कपिलपुरं गन्त्वा ततियदिवसे नन्दं पब्बाजेसी’’ति धम्मपदट्ठकथायं (ध॰ प॰ अट्ठ॰ १.१२ नन्दत्थेरवत्थु) वुत्तं, अङ्गुत्तरनिकायट्ठकथायं (अ॰ नि॰ अट्ठ॰ १.१.२३०) पन –
‘‘महासत्तोपि सब्बञ्ञुतं पत्वा पवत्तितवरधम्मचक्को लोकानुग्गहं करोन्तो राजगहतो कपिलवत्थुं गन्त्वा पठमदस्सनेनेव पितरं सोतापत्तिफले पतिट्ठापेसि, पुनदिवसे पितु निवेसनं गन्त्वा राहुलमाताय ओवादं कत्वा सेसजनस्सपि धम्मं कथेसि, पुनदिवसे नन्दकुमारस्स अभिसेकगेहप्पवेसनआवाहमङ्गलेसु वत्तमानेसु तस्स निवेसनं गन्त्वा कुमारं पत्तं गाहापेत्वा पब्बाजेतुं विहाराभिमुखो पायासी’’ति –
वुत्तं, इध पन ‘‘भगवा कपिलपुरं आगन्त्वा दुतियदिवसे नन्दं पब्बाजेसी’’ति वुत्तं, सब्बम्पेतं आचरियेन तंतंभाणकानं तथा तथा अनुस्सववसेन परिहरित्वा आगतभावतो तत्थ तत्थ तथा तथा वुत्तन्ति नत्थेत्थ आचरियवचने पुब्बापरविरोधो।
ब्रह्मरूपवण्णन्ति ब्रह्मरूपसमानरूपम्। त्यस्साति ते अस्स। वट्टानुगतन्ति वट्टपरियापन्नम्। सविघातन्ति दुक्खसहितत्ता सविघातं, सदुक्खन्ति अत्थो। सत्तविधं अरियधनन्ति –
‘‘सद्धाधनं सीलधनं, हिरिओत्तप्पियं धनम्।
सुतधनञ्च चागो च, पञ्ञा वे सत्तमं धन’’न्ति॥ (अ॰ नि॰ ७.५-६) –
एवं वुत्तं सत्तविधं अरियधनम्। उञ्छाचरियायाति भिक्खाचरियाय। पुत्तसिनेहो उप्पज्जमानो सकलसरीरं खोभेत्वा अट्ठिमिञ्जं आहच्च तिट्ठतीति आह ‘‘पुत्तपेमं भन्ते…पे॰… अट्ठिमिञ्जं आहच्च तिट्ठती’’ति। पुत्तसिनेहो हि बलवभावतो सहजातपीतिवेगस्स सविप्फारताय तंसमुट्ठानरूपधम्मेहि फरणवसेन सकलसरीरं आलोळेत्वा अट्ठिमिञ्जं आहच्च तिट्ठति। यत्र हि नामाति यो नाम। सेसमेत्थ उत्तानमेव।
राहुलवत्थुकथावण्णना निट्ठिता।

सिक्खापददण्डकम्मवत्थुकथावण्णना

१०६. अनुजानामि, भिक्खवे, सामणेरानं दस सिक्खापदानीतिआदीसु सिक्खितब्बानि पदानि सिक्खापदानि, सिक्खाकोट्ठासाति अत्थो। सिक्खाय वा पदानि सिक्खापदानि, अधिसीलअधिचित्तअधिपञ्ञासिक्खाय अधिगमुपायाति अत्थो। अत्थतो पन कामावचरकुसलचित्तसम्पयुत्ता विरतियो, तंसम्पयुत्तधम्मा पनेत्थ तग्गहणेनेव गहेतब्बा। सरसेनेव पतनसभावस्स अन्तरा एव अतिपातनं अतिपातो, सणिकं पतितुं अदत्वा सीघं पातनन्ति अत्थो। अतिक्कम्म वा सत्थादीहि अभिभवित्वा पातनं अतिपातो, पाणस्स अतिपातो पाणातिपातो, पाणवधो पाणघातोति वुत्तं होति। पाणोति चेत्थ वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियम्। तस्मिं पन पाणे पाणसञ्ञिनो जीवितिन्द्रियुपच्छेदकउपक्कमसमुट्ठापिका कायवचीद्वारानं अञ्ञतरप्पवत्ता वधकचेतना पाणातिपातो, ततो पाणातिपाता।
वेरमणीति वेरहेतुताय वेरसञ्ञितं पाणातिपातादिपापधम्मं मणति, ‘‘मयि इध ठिताय कथमागच्छसी’’ति वा तज्जेन्ती विय नीहरतीति वेरमणी। विरमति एतायाति वा विरमणीति वत्तब्बे निरुत्तिनयेन ‘‘वेरमणी’’ति वुत्तम्। अत्थतो पन वेरमणीति कामावचरकुसलचित्तसम्पयुत्ता विरतियो। सा ‘‘पाणातिपातादिं विरमन्तस्स या तस्मिं समये पाणातिपाता आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलानतिक्कमो सेतुघातो’’ति एवमादिना नयेन विभङ्गे (विभ॰ ७०४) वुत्ता। कामञ्चेसा वेरमणी नाम लोकुत्तरापि अत्थि, इध पन समादानवसप्पवत्ता विरति अधिप्पेताति लोकुत्तराय विरतिया समादानवसेन पवत्तिअसम्भवतो कामावचरकुसलचित्तसम्पयुत्ता विरतियो गहेतब्बा।
अदिन्नादाना वेरमणीतिआदीसु अदिन्नस्स आदानं अदिन्नादानं, परस्सहरणं, थेय्यं चोरिकाति वुत्तं होति। तत्थ अदिन्नन्ति परपरिग्गहितम्। यत्थ परो यथाकामकारितं आपज्जन्तो अदण्डारहो अनुपवज्जो च होति, तस्मिं पन परपरिग्गहिते परपरिग्गहितसअञनो तदादायकउपक्कमसमुट्ठापिका थेय्यचेतना अदिन्नादानम्।
अब्रह्मचरियं नाम असेट्ठचरियं द्वयंद्वयसमापत्ति। सा हि ‘‘अप्पस्सादा कामा बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’’तिआदिना (म॰ नि॰ १.१७७; २.४२) हीळितत्ता असेट्ठा अप्पसत्था चरियाति वा असेट्ठानं निहीनानं इत्थिपुरिसानं चरियाति वा असेट्ठचरियं, असेट्ठचरियत्ता अब्रह्मचरियन्ति च वुच्चति , अत्थतो पन असद्धम्मसेवनाधिप्पायेन कायद्वारप्पवत्ता मग्गेनमग्गप्पटिपत्तिसमुट्ठापिका चेतना अब्रह्मचरियम्।
मुसाति अभूतं अतच्छं वत्थु, वादोति तस्स भूततो तच्छतो विञ्ञापनम्। लक्खणतो पन अतथं वत्थुं तथतो परं विञ्ञापेतुकामस्स तथाविञ्ञत्तिसमुट्ठापिका चेतना मुसावादो मुसा वदीयति वुच्चति एतायाति कत्वा।
सुरामेरयमज्जप्पमादट्ठानाति एत्थ सुराति पूवसुरा पिट्ठसुरा ओदनसुरा किण्णपक्खित्ता सम्भारसंयुत्ताति पञ्च सुरा। मेरयन्ति पुप्फासवो फलासवो मध्वासवो गुळासवो सम्भारसंयुत्तोति पञ्च आसवा। तत्थ पूवे भाजने पक्खिपित्वा तज्जं उदकं दत्वा मद्दित्वा कता पूवसुरा। एवं सेससुरापि। किण्णाति पन तस्सा सुराय बीजं वुच्चति, ये सुरामोदकाति वुच्चन्ति, ते पक्खिपित्वा कता किण्णपक्खित्ता। हरीतकीसासपादिनानासम्भारेहि संयोजिता सम्भारसंयुत्ता। मधुकतालनाळिकेरादिपुप्फरसो चिरपरिवासितो पुप्फासवो। पनसादिफलरसो फलासवो। मुद्दिकारसो मध्वासवो। उच्छुरसो गुळासवो। हरीतकआमलककटुकभण्डादिनानासम्भारानं रसो चिरपरिवासितो सम्भारसंयुत्तो। तं सब्बम्पि मदकरणवसेन मज्जं पिवन्तं मदयतीति कत्वा। पमादट्ठानन्ति पमादकारणम्। याय चेतनाय तं मज्जं पिवन्ति, तस्सा एतं अधिवचनम्। सुरामेरयमज्जे पमादट्ठानं सुरामेरयमज्जप्पमादट्ठानं, तस्मा सुरामेरयमज्जप्पमादट्ठाना।
विकालभोजनाति अरुणुग्गमनतो पट्ठाय याव मज्झन्हिका। अयं बुद्धादीनं अरियानं आचिण्णसमाचिण्णो भोजनस्स कालो नाम, तदञ्ञो विकालो। भुञ्जितब्बट्ठेन भोजनं, यागुभत्तादि सब्बं यावकालिकवत्थु। यथा च ‘‘रत्तूपरतो’’ति (दी॰ १.१०, १९४; म॰ नि॰ १.२९३; ३.१४) एत्थ रत्तिया भोजनं रत्तीति उत्तरपदलोपेन वुच्चति, एवमेत्थ भोजनज्झोहरणं भोजनन्ति। विकाले भोजनं विकालभोजनं, ततो विकालभोजना, विकाले यावकालिकवत्थुस्स अज्झोहरणाति अत्थो। अथ वा न एत्थ कम्मसाधनो भुञ्जितब्बत्थवाचको भोजनसद्दो, अथ खो भावसाधनो अज्झोहरणत्थवाचको गहेतब्बो , तस्मा विकाले भोजनं अज्झोहरणं विकालभोजनम्। कस्स पन अज्झोहरणन्ति? यामकालिकादीनं अनुञ्ञातत्ता विकालभोजन-सद्दस्स वा यावकालिकज्झोहरणे निरुळ्हत्ता यावकालिकस्साति विञ्ञायति, अत्थतो पन कायद्वारप्पवत्ता विकाले यावकालिकज्झोहरणचेतना ‘‘विकालभोजन’’न्ति वेदितब्बा।
नच्चगीतवादितविसूकदस्सनाति एत्थ सासनस्स अननुलोमत्ता विसूकं पटाणीभूतं दस्सनन्ति विसूकदस्सनम्। नच्चादीनञ्हि दस्सनं सछन्दरागप्पवत्तितो सङ्खेपतो ‘‘सब्बपापस्स अकरण’’न्तिआदिनयप्पवत्तं (दी॰ नि॰ २.९०; ध॰ प॰ १८३) भगवतो सासनं न अनुलोमेति। नच्चञ्च गीतञ्च वादितञ्च विसूकदस्सनञ्च नच्चगीतवादितविसूकदस्सनम्। अत्तना पयोजियमानं परेहि पयोजापियमानञ्चेत्थ नच्चं नच्चभावसामञ्ञतो पाळियं एकेनेव नच्च-सद्देन गहितं, तथा गीतवादित-सद्देहि गायनगायापनवादनवादापनानि, तस्मा अत्तना नच्चननच्चापनादिवसेन नच्चा च गीता च वादिता च अन्तमसो मयूरनच्चादिवसेनपि पवत्तानं नच्चादीनं विसूकभूता दस्सना च वेरमणीति एवमेत्थ अत्थो दट्ठब्बो। नच्चादीनि अत्तना पयोजेतुं वा परेहि पयोजापेतुं वा पयुत्तानि पस्सितुं वा नेव भिक्खूनं न भिक्खुनीनं वट्टति। दस्सनेन चेत्थ सवनम्पि सङ्गहितं विरूपेकसेसनयेन। यथा सकं विसयआलोचनसभावताय वा पञ्चन्नं विञ्ञाणानं सवनकिरियायपि दस्सनसङ्खेपसम्भवतो ‘‘दस्सना’’ इच्चेव वुत्तम्। तेनेव वुत्तं ‘‘पञ्चहि विञ्ञाणेहि न कञ्चि धम्मं पटिविजानाति अञ्ञत्र अभिनिपातमत्ता’’ति। दस्सनकम्यताय उपसङ्कमित्वा पस्सतो एव चेत्थ वीतिक्कमो होति, ठितनिसिन्नसयनोकासे पन आगतं गच्छन्तस्स वा आपाथगतं पस्सतो सिया संकिलेसो, न वीतिक्कमो।
मालागन्धविलेपनधारणमण्डनविभूसनट्ठानाति एत्थ मालाति यं किञ्चि पुप्फम्। किञ्चापि हि माला-सद्दो लोके बद्धमालवाचको, सासने पन रुळ्हिया पुप्फेसुपि वुत्तो, तस्मा यं किञ्चि पुप्फं बद्धमबद्धं वा, तं सब्बं ‘‘माला’’ति दट्ठब्बम्। गन्धन्ति वासचुण्णधूमादिकं विलेपनतो अञ्ञं यं किञ्चि गन्धजातम्। विलेपनन्ति विलेपनत्थं पिसित्वा पटियत्तं यं किञ्चि छविरागकरणम्। पिळन्धनं धारणं, ऊनट्ठानपूरणं मण्डनं, गन्धवसेन छविरागवसेन च सादियनं विभूसनम्। तेनेव दीघनिकायट्ठकथायं (दी॰ नि॰ अट्ठ॰ १.१०) मज्झिमनिकायट्ठकथायञ्च (म॰ नि॰ अट्ठ॰ १.२९३) ‘‘पिळन्धन्तो धारेति नाम, ऊनट्ठानं पूरेन्तो मण्डेति नाम, गन्धवसेन छविरागवसेन च सादियन्तो विभूसेति नामा’’ति वुत्तम्। परमत्थजोतिकायं पन खुद्दकट्ठकथायं (खु॰ पा॰ अट्ठ॰ २.पच्छिमपञ्चसिक्खापदवण्णना) ‘‘मालादीसु धारणादीनि यथासङ्ख्यं योजेतब्बानी’’ति एत्तकमेव वुत्तम्। ठानं वुच्चति कारणं, तस्मा याय दुस्सील्यचेतनाय तानि मालाधारणादीनि महाजनो करोति, सा धारणमण्डनविभूसनट्ठानम्।
उच्चासयनमहासयनाति एत्थ उच्चाति उच्च-सद्देन समानत्थं एकं सद्दन्तरम्। सेति एत्थाति सयनं, उच्चासयनञ्च महासयनञ्च उच्चासयनमहासयनम्। उच्चासयनं वुच्चति पमाणातिक्कन्तं मञ्चादि। महासयनं अकप्पियत्थरणेहि अत्थतं आसन्दादि। आसनञ्चेत्थ सयनेनेव सङ्गहितन्ति दट्ठब्बम्। यस्मा पन आधारे पटिक्खित्ते तदाधारा किरिया पटिक्खित्ताव होति, तस्मा ‘‘उच्चासयनमहासयना’’ इच्चेव वुत्तं, अत्थतो पन तदुपभोगभूतनिसज्जानिपज्जनेहि विरति दस्सिताति दट्ठब्बा। अथ वा उच्चासयनमहासयनसयनाति एतस्मिं अत्थे एकसेसनयेन अयं निद्देसो कतो यथा ‘‘नामरूपपच्चया सळायतन’’न्ति, आसनकिरियापुब्बकत्ता सयनकिरियाय सयनग्गहणेनेव आसनम्पि गहितन्ति वेदितब्बम्।
जातरूपरजतपटिग्गहणाति एत्थ जातरूपन्ति सुवण्णम्। रजतन्ति कहापणो लोहमासको जतुमासको दारुमासकोति ये वोहारं गच्छन्ति, तस्स उभयस्सपि पटिग्गहणं जातरूपरजतपटिग्गहणम्। तिविधञ्चेत्थ पटिग्गहणं कायेन वाचाय मनसाति। तत्थ कायेन पटिग्गहणं उग्गण्हनं, वाचाय पटिग्गहणं उग्गहापनं, मनसा पटिग्गहणं सादियनम्। तिविधम्पि पटिग्गहणं सामञ्ञनिद्देसेन एकसेसनयेन वा गहेत्वा ‘‘पटिग्गहणा’’ति वुत्तं, तस्मा नेव उग्गहेतुं न उग्गहापेतुं न उपनिक्खित्तं वा सादितुं वट्टति। इमानि पन दस सिक्खापदानि गहट्ठानम्पि साधारणानि। वुत्तञ्हेतं विसुद्धिमग्गे (विसुद्धि॰ १३) ‘‘उपासकउपासिकानं निच्चसीलवसेन पञ्च सिक्खापदानि, सति वा उस्साहे दस, उपोसथङ्गवसेन अट्ठाति इदं गहट्ठसील’’न्ति। एत्थ हि दसाति सामणेरेहि रक्खितब्बसीलमाह घटिकारादीनं विय। परमत्थजोतिकायं पन खुद्दकट्ठकथायं (खु॰ पा॰ अट्ठ॰ २.साधारणविसेसववत्थान) ‘‘आदितो द्वे चतुत्थपञ्चमानि उपासकानं सामणेरानञ्च साधारणानि निच्चसीलवसेन, उपोसथसीलवसेन पन उपासकानं सत्तमट्ठमं चेकं अङ्गं कत्वा सब्बपच्छिमवज्जानि सब्बानिपि सामणेरेहि साधारणानि, पच्छिमं पन सामणेरानमेव विसेसभूत’’न्ति वुत्तं, तं ‘‘सति वा उस्साहे दसा’’ति इमिना न समेति। नासनवत्थूति लिङ्गनासनाय वत्थु, अधिट्ठानं कारणन्ति वुत्तं होति।
१०७. किन्तीति केन नु खो उपायेन। ‘‘अत्तनो परिवेणन्ति इदं पुग्गलिकं सन्धाय वुत्त’’न्ति गण्ठिपदेसु वुत्तम्। अयमेत्थ गण्ठिपदकारानं अधिप्पायो – ‘‘वस्सग्गेन पत्तसेनासन’’न्ति इमिना तस्स वस्सग्गेन पत्तं सङ्घिकसेनासनं वुत्तं, ‘‘अत्तनो परिवेण’’न्ति इमिनापि तस्सेव पुग्गलिकसेनासनं वुत्तन्ति। अयं पनेत्थ अम्हाकं खन्ति – ‘‘यत्थ वा वसती’’ति इमिना सङ्घिकं वा होतु पुग्गलिकं वा, तस्स निबद्धवसनकसेनासनं वुत्तम्। ‘‘यत्थ वा पटिक्कमती’’ति इमिना पन यं आचरियस्स उपज्झायस्स वा वसनट्ठानं उपट्ठानादिनिमित्तं निबद्धं पविसति, तं आचरियुपज्झायानं वसनट्ठानं वुत्तम्। तस्मा तदुभयं दस्सेतुं ‘‘उभयेनपि अत्तनो परिवेणञ्च वस्सग्गेन पत्तसेनासनञ्च वुत्त’’न्ति आह। तत्थ अत्तनो परिवेणन्ति इमिना आचरियुपज्झायानं वसनट्ठानं दस्सितं, वस्सग्गेन पत्तसेनासनन्ति इमिना पन तस्स वसनट्ठानम्। तदुभयम्पि सङ्घिकं वा होतु पुग्गलिकं वा, आवरणं कातब्बमेवाति। मुखद्वारिकन्ति मुखद्वारेन भुञ्जितब्बम्। दण्डकम्मं कत्वाति दण्डकम्मं योजेत्वा। दण्डेन्ति विनेन्ति एतेनाति दण्डो, सोयेव कातब्बत्ता कम्मन्ति दण्डकम्मं, आवरणादि।
सिक्खापददण्डकम्मवत्थुकथावण्णना निट्ठिता।

अनापुच्छावरणवत्थुआदिकथावण्णना

१०८. दण्डकम्ममस्स करोथाति अस्स दण्डकम्मं योजेथ आणापेथ। दण्डकम्मन्ति वा निग्गहकम्मं, तस्मा निग्गहमस्स करोथाति वुत्तं होति। एस नयो सब्बत्थ ईदिसेसु ठानेसु। सेनासनग्गाहो च पटिप्पस्सम्भतीति इमिना च छिन्नवस्सो च होतीति दीपेति। सचे आकिण्णदोसोव होति, आयतिं संवरे न तिट्ठति, निक्कड्ढितब्बोति एत्थ सचे यावततियं वुच्चमानो न ओरमति, सङ्घं अपलोकेत्वा नासेतब्बो। पुन पब्बज्जं याचमानोपि अपलोकेत्वा पब्बाजेतब्बोति वदन्ति। पच्छिमिकाय वस्सावासिकं लच्छतीति पच्छिमिकाय पुन वस्सं उपगतत्ता लच्छति। अपलोकेत्वा लाभो दातब्बोति छिन्नवस्सताय वुत्तम्। इतरानि पञ्च सिक्खापदानीति विकालभोजनादीनि पञ्च। अच्चयं देसापेतब्बोति ‘‘अच्चयो मं, भन्ते, अच्चगमा’’तिआदिना नयेन देसापेतब्बो।
अनापुच्छावरणवत्थुआदिकथावण्णना निट्ठिता।

पण्डकवत्थुकथावण्णना

१०९. पण्डकवत्थुम्हि ‘‘यो काळपक्खे इत्थी होति, जुण्हपक्खे पुरिसो, अयं पक्खपण्डको’’ति केचि वदन्ति, अट्ठकथायं पन ‘‘काळपक्खे पण्डको होति, जुण्हपक्खे पनस्स परिळाहो वूपसम्मती’’ति अपण्डकपक्खे परिळाहवूपसमस्सेव वुत्तत्ता पण्डकपक्खे उस्सन्नपरिळाहता पण्डकभावापत्तीति विञ्ञायति, तस्मा इदमेवेत्थ सारतो पच्चेतब्बम्। इत्थिभावो पुम्भावो वा नत्थि एतस्साति अभावको। तस्मिं येवस्स पक्खे पब्बज्जा वारिताति एत्थ ‘‘अपण्डकपक्खे पब्बाजेत्वा पण्डकपक्खे नासेतब्बो’’ति तीसुपि गण्ठिपदेसु वुत्तम्। केचि पन ‘‘अपण्डकपक्खे पब्बजितो सचे किलेसक्खयं पापुणाति, न नासेतब्बो’’ति वदन्ति, तं तेसं मतिमत्तं पण्डकस्स किलेसक्खयासम्भवतो खीणकिलेसस्स च पण्डकभावानुपपत्तितो। अहेतुकपटिसन्धिकथायञ्हि अविसेसेन पण्डकस्स अहेतुकपटिसन्धिता वुत्ता। आसित्तउसूयपक्खपण्डकानञ्च पटिसन्धितो पट्ठायेव पण्डकसभावो, न पवत्तियंयेवाति वदन्ति। तेनेव अहेतुकपटिसन्धिनिद्देसे जच्चन्धबधिरादयो विय पण्डको जातिसद्देन विसेसेत्वा न निद्दिट्ठो। इधापि चतुत्थपाराजिकसंवण्णनायं (पारा॰ अट्ठ॰ २.२३३) ‘‘अभब्बपुग्गले दस्सेन्तेन पण्डकतिरच्छानगतउभतोब्यञ्जनका तयो वत्थुविपन्ना अहेतुकपटिसन्धिका, तेसं सग्गो अवारितो, मग्गो पन वारितो’’ति अविसेसेन वुत्तम्।
पण्डकवत्थुकथावण्णना निट्ठिता।

थेय्यसंवासकवत्थुकथावण्णना

११०. थेय्यसंवासकवत्थुम्हि कोलञ्ञाति मातुवंसे पितुवंसे च जाता मातापितुप्पभुतिसब्बञातयो। थेय्याय संवासो एतस्साति थेय्यसंवासको। सो च न संवासमत्तस्सेव थेनको इधाधिप्पेतो, अथ खो लिङ्गस्स तदुभयस्स च थेनकोपीति आह ‘‘तयो थेय्यसंवासका’’तिआदि। न यथावुड्ढं वन्दनं सादियतीति यथावुड्ढं भिक्खूनं वा सामणेरानं वा वन्दनं न सादियति। यथावुड्ढं वन्दनं सादियतीति अत्तना मुसावादं कत्वा दस्सितवस्सानुरूपं यथावुड्ढं वन्दनं सादियति। भिक्खुवस्सगणनादिकोति इमिना न एककम्मादिकोव इध संवासो नामाति दस्सेति।
राज…पे॰… भयेनाति एत्थ भय-सद्दो पच्चेकं योजेतब्बो ‘‘राजभयेन दुब्भिक्खभयेना’’तिआदिना । संवासं नाधिवासेति, याव सो सुद्धमानसोति राजभयादीहि गहितलिङ्गताय सो सुद्धमानसो याव संवासं नाधिवासेतीति अत्थो। यो हि राजभयादिं विना केवलं भिक्खू वञ्चेत्वा तेहि सद्धिं संवसितुकामताय लिङ्गं गण्हाति, सो असुद्धचित्तताय लिङ्गग्गहणेनेव थेय्यसंवासको नाम होति। अयं पन तादिसेन असुद्धचित्तेन भिक्खू वञ्चेतुकामताय अभावतो याव संवासं नाधिवासेति, ताव थेय्यसंवासको नाम न होति। तेनेव ‘‘राजभयादीहि गहितलिङ्गानं ‘गिही मं समणोति जानन्तू’ति वञ्चनाचित्ते सतिपि भिक्खूनं वञ्चेतुकामताय अभावा दोसो न जातो’’ति तीसुपि गण्ठिपदेसु वुत्तम्। केचि पन ‘‘वूपसन्तभयता इध सुद्धचित्तता’’ति वदन्ति, एवञ्च सति सो वूपसन्तभयो याव संवासं नाधिवासेति, ताव थेय्यसंवासको न होतीति अयमत्थो विञ्ञायति। इमस्मिञ्च अत्थे विञ्ञायमाने अवूपसन्तभयस्स संवाससादियनेपि थेय्यसंवासकता न होतीति आपज्जेय्य, न च अट्ठकथायं अवूपसन्तभयस्स संवाससादियनेपि अथेय्यसंवासकता दस्सिता। सब्बपासण्डियभत्तानि भुञ्जन्तोति च इमिना अवूपसन्ततयेनपि संवासं असादियन्तेनेव वसितब्बन्ति दीपेति। तेनेव तीसुपि गण्ठिपदेसु वुत्तं ‘‘यस्मा विहारं आगन्त्वा सङ्घिकं गण्हन्तस्स संवासं परिहरितुं दुक्करं, तस्मा सब्बपासण्डियभत्तानि भुञ्जन्तोति इदं वुत्त’’न्ति, तस्मा राजभयादीहि गहितलिङ्गतायेवेत्थ सुद्धचित्तताति गहेतब्बम्।
सब्बपासण्डियभत्तानीति सब्बसामयिकानं साधारणं कत्वा वीथिचतुक्कादीसु ठपेत्वा दातब्बभत्तानि। कायपरिहारियानीति कायेन परिहरितब्बानि। अब्भुग्गच्छन्तीति अभिमुखं गच्छन्ति। कम्मन्तानुट्ठानेनाति कसिगोरक्खादिकम्मकरणेन। तदेव पत्तचीवरं आदाय विहारं गच्छतीति चीवरानि निवासनपारुपनवसेन आदाय पत्तञ्च अंसकूटे लग्गेत्वा विहारं गच्छति। नापि सयं जानातीति ‘‘यो एवं पब्बजति, सो थेय्यसंवासको नाम होती’’ति वा ‘‘एवं कातुं न लभती’’ति वा ‘‘एवं पब्बजितो समणो न होती’’ति वा न जानाति। यो एवं पब्बजति, सो थेय्यसंवासको नाम होतीति इदं पन निदस्सनमत्तम्। अनुपसम्पन्नकालेयेवाति इमिना उपसम्पन्नकाले सुत्वा सचेपि नारोचेति, थेय्यसंवासको न होतीति दीपेति।
सिक्खं अप्पच्चक्खाय…पे॰… थेय्यसंवासको न होतीति इदं भिक्खूहि दिन्नलिङ्गस्स अपरिच्चत्तत्ता न लिङ्गथेनको होति, लिङ्गानुरूपस्स संवासस्स सादितत्ता नापि संवासथेनको होतीति वुत्तम्। एको भिक्खु कासाये सउस्साहोव ओदातं निवासेत्वाति एत्थापि इदमेव कारणं दट्ठब्बम्। परतो सामणेरो सलिङ्गे ठितोतिआदिना सामणेरस्स वुत्तविधानेसुपि अथेय्यसंवासकपक्खे अयमेव नयो। भिक्खुनियापि एसेव नयोति वुत्तमेवत्थं ‘‘सापि हि गिहिभावं पत्थयमाना’’तिआदिना विभावेति। यो कोचि वुड्ढपब्बजितोति सामणेरं सन्धाय वुत्तम्। महापेळादीसूति एतेन गिहिसन्तकं दस्सितम्। सयं सामणेरोव…पे॰… थेय्यसंवासको न होतीति एत्थ किञ्चापि थेय्यसंवासको न होति, पाराजिकं पन आपज्जतियेव। सेसमेत्थ उत्तानमेव।
थेय्यसंवासकवत्थुकथावण्णना निट्ठिता।

तित्थियपक्कन्तककथावण्णना

तित्थियपक्कन्तककथायं तेसं लिङ्गे आदिन्नमत्ते तित्थियपक्कन्तको होतीति ‘‘तित्थियो भविस्सामी’’ति गतस्स लिङ्गग्गहणेनेव तेसं लद्धिपि गहितायेव होतीति कत्वा वुत्तम्। केनचि पन ‘‘तेसं लिङ्गे आदिन्नमत्ते लद्धिया गहितायपि अग्गहितायपि तित्थियपक्कन्तको होती’’ति वुत्तं, तं न गहेतब्बम्। न हि ‘‘तित्थियो भविस्सामी’’ति गतस्स लिङ्गसम्पटिच्छनतो अञ्ञं लद्धिग्गहणं नाम अत्थि। लिङ्गसम्पटिच्छनेनेव हि सो गहितलद्धिको होति। तेनेव ‘‘वीमंसनत्थं कुसचीरादीनि…पे॰… याव न सम्पटिच्छति, ताव तं लद्धि रक्खति। सम्पटिच्छितमत्ते तित्थियपक्कन्तको होती’’ति वुत्तम्। नग्गोव आजीवकानं उपस्सयं गच्छति, पदवारे पदवारे दुक्कटन्ति ‘‘आजीवको भविस्स’’न्ति असुद्धचित्तेन गमनपच्चया दुक्कटं वुत्तम्। नग्गेन हुत्वा गमनपच्चयापि दुक्कटा न मुच्चतियेव। कूटवस्सं गणेन्तोति कूटवस्सं गणेत्वा संवासं सादियन्तोति अधिप्पायो।
तित्थियपक्कन्तककथावण्णना निट्ठिता।
१११. तिरच्छानगतवत्थु उत्तानमेव।

मातुघातकादिवत्थुकथावण्णना

११२. मातुघातकादिवत्थूसु अपवाहनन्ति अपगमनं, पतिकरणन्ति अत्थो। यथा समानजातिकस्स विकोपने कम्मं गरुतरं, न तथा विजातिकस्साति आह ‘‘मनुस्सित्थिभूता’’ति । पुत्तसम्बन्धेन मातुपितुसमञ्ञा , दत्तकित्तिमादिवसेनपि पुत्तवोहारो लोके दिस्सति, सो च खो परियायतोति निप्परियायसिद्धतं दस्सेतुं ‘‘जनिका माता’’ति वुत्तम्। यथा मनुस्सत्तभावे ठितस्सेव कुसलधम्मानं तिक्खविसदसूरभावापत्ति यथा तं तिण्णम्पि बोधिसत्तानं बोधित्तयनिब्बत्तियं, एवं मनुस्सत्तभावे ठितस्सेव अकुसलधम्मानम्पि तिक्खविसदसूरभावापत्तीति आह ‘‘सयम्पि मनुस्सजातिकेनेवा’’ति। चुतिअनन्तरं फलं अनन्तरं नाम, तस्मिं अनन्तरे नियुत्तं, तंनिब्बत्तनेन अनन्तरकरणसीलं, अनन्तरपयोजनं वा आनन्तरियं, तेन आनन्तरियेन मातुघातककम्मेन। पितुघातकेपि येन मनुस्सभूतो जनको पिता सयम्पि मनुस्सजातिकेनेव सता सञ्चिच्च जीविता वोरोपितो, अयं आनन्तरियेन पितुघातककम्मेन पितुघातकोतिआदिना सब्बं वेदितब्बन्ति आह ‘‘पितुघातकेपि एसेव नयो’’ति।
परिवत्तितलिङ्गम्पि (म॰ नि॰ अट्ठ॰ ३.१२८; अ॰ नि॰ अट्ठ॰ १.१.२७५; विभ॰ अट्ठ॰ ८०९) मातरं पितरं वा जीविता वोरोपेन्तस्स आनन्तरियकम्मं होतियेव। सतिपि हि लिङ्गपरिवत्ते सो एव एककम्मनिब्बत्तो भवङ्गप्पबन्धो जीवितिन्द्रियप्पबन्धो च, नाञ्ञोति। यो पन सयं मनुस्सो तिरच्छानभूतं मातरं वा पितरं वा, सयं वा तिरच्छानभूतो मनुस्सभूतं, तिरच्छानभूतोयेव वा तिरच्छानभूतं जीविता वोरोपेति, तस्स कम्मं आनन्तरियं न होति, भारियं पन होति, आनन्तरियं आहच्चेव तिट्ठति। एळकचतुक्कं सङ्गामचतुक्कं चोरचतुक्कञ्चेत्थ कथेतब्बम्। ‘‘एळकं मारेमी’’ति अभिसन्धिनापि हि एळकट्ठाने ठितं मनुस्सो मनुस्सभूतं मातरं वा पितरं वा मारेन्तो आनन्तरियं फुसति मरणाधिप्पायेनेव आनन्तरियवत्थुनो विकोपितत्ता। एळकाभिसन्धिना पन मातापितिअअसन्धिना वा एळकं मारेन्तो आनन्तरियं न फुसति आनन्तरियवत्थुअभावतो। मातापितिअभिसन्धिना मातापितरो मारेन्तो फुसतेव। एस नयो इतरस्मिम्पि चतुक्कद्वये। यथा च मातापितूसु, एवं अरहन्तेपि एतानि चतुक्कानि वेदितब्बानि। सब्बत्थ हि पुरिमं अभिसन्धिचित्तं अप्पमाणं, वधकचित्तं पन तदारम्मणं जीवितिन्द्रियञ्च आनन्तरियानानन्तरभावे पमाणम्। कतानन्तरियकम्मो च ‘‘तस्स कम्मस्स विपाकं पटिबाहिस्सामी’’ति सकलचक्कवाळं महाचेतियप्पमाणेहि कञ्चनथूपेहि पूरेत्वापि सकलचक्कवाळं पूरेत्वा निसिन्नस्स भिक्खुसङ्घस्स महादानं दत्वापि बुद्धस्स भगवतो सङ्घाटिकण्णं अमुञ्चन्तो विचरित्वापि कायस्स भेदा निरयमेव उपपज्जति, पब्बज्जञ्च न लभति।
११५. इच्छमानन्ति ओदातवत्थवसनं इच्छमानम्। तेनेवाह ‘‘गिहिभावे सम्पटिच्छितमत्तेयेवा’’ति। सङ्घभेदककथावित्थारो परतो आवि भविस्सति। चतुन्नं कम्मानन्ति अपलोकनादीनं चतुन्नं कम्मानम्। दुट्ठचित्तेनाति वुत्तमेवत्थं विभावेति ‘‘वधकचित्तेना’’ति। वधकचेतनाय हि दूसितचित्तं इध दुट्ठचित्तं नाम। लोहितं उप्पादेतीति एत्थ तथागतस्स अभेज्जकायताय परूपक्कमेन चम्मच्छेदं कत्वा लोहितपग्घरणं नाम नत्थि, सरीरस्स पन अन्तोयेव एकस्मिं ठाने लोहितं समोसरति, आघातेन पकुप्पमानं सञ्चितं होति। देवदत्तेन पविद्धसिलतो भिज्जित्वा गतसक्खलिकापि तथागतस्स पादन्तं पहरि, फरसुना पहटो विय पादो अन्तोलोहितोयेव अहोसि। जीवको पन तथागतस्स रुचिया सत्थकेन चम्मं छिन्दित्वा तम्हा ठाना दुट्ठलोहितं नीहरित्वा फासुमकासि, तेनस्स पुञ्ञकम्ममेव अहोसि। तेनाह ‘‘जीवको विया’’तिआदि।
अथ ये परिनिब्बुते तथागते चेतियं भिन्दन्ति, बोधिं छिन्दन्ति, धातुम्हि उपक्कमन्ति, तेसं किं होतीति? भारियं कम्मं होति आनन्तरियसदिसम्। सधातुकं पन थूपं वा पटिमं वा बाधमानं बोधिसाखं छिन्दितुं वट्टति। सचेपि तत्थ निलीना सकुणा चेतिये वच्चं पातेन्ति, छिन्दितुं वट्टतियेव। परिभोगचेतियतो हि सरीरचेतियं गरुतरम्। चेतियवत्थुं भिन्दित्वा गच्छन्ते बोधिमूलेपि छिन्दित्वा हरितुं वट्टति। या पन बोधिसाखा बोधिघरं बाधति, तं गेहरक्खणत्थं छिन्दितुं न लभति। बोधिअत्थञ्हि गेहं, न गेहत्थाय बोधि। आसनघरेपि एसेव नयो। यस्मिं पन आसनघरे धातु निहिता होति, तस्स रक्खणत्थाय बोधिसाखं छिन्दितुं वट्टति। बोधिजग्गनत्थं ओजोहरणसाखं वा पूतिट्ठानं वा छिन्दितुं वट्टतियेव, सत्थु रूपकायपटिजग्गने विय पुञ्ञम्पि होति।
मातुघातकादिवत्थुकथावण्णना निट्ठिता।

उभतोब्यञ्जनकवत्थुकथावण्णना

११६. उभतो ब्यञ्जनमस्स अत्थीति उभतोब्यञ्जनकोति इमिना असमानाधिकरणविसयो बाहिरत्थसमासोयं, पुरिमपदे च विभत्तिअलोपोति दस्सेति। ब्यञ्जनन्ति चेत्थ इत्थिनिमित्तं पुरिसनिमित्तञ्च अधिप्पेतम्। अथ उभतोब्यञ्जनकस्स एकमेव इन्द्रियं, उदाहु द्वेति? एकमेव ‘‘यस्स इत्थिन्द्रियं उप्पज्जति, तस्स पुरिसिन्द्रियं उप्पज्जतीति? नो। यस्स वा पन पुरिसिन्द्रियं उप्पज्जति, तस्स इत्थिन्द्रियं उप्पज्जतीति? नो’’ति (यम॰ ३.इन्द्रिययमक.१८८) एकस्मिं सन्ताने इन्द्रियद्वयस्स पटिसिद्धत्ता, तञ्च खो इत्थिउभतोब्यञ्जनकस्स इत्थिन्द्रियं, पुरिसउभतोब्यञ्जनकस्स पुरिसिन्द्रियम्। यदि एवं दुतियब्यञ्जनकस्स अभावो आपज्जति। इन्द्रियञ्हि ब्यञ्जनकारणं वुत्तं, तञ्च तस्स नत्थीति? वुच्चते – न तस्स इन्द्रियं दुतियब्यञ्जनकारणम्। कस्मा? सदा अभावतो। इत्थिउभतोब्यञ्जनकस्स हि यदा इत्थिया रागचित्तं उप्पज्जति, तदा पुरिसब्यञ्जनं पाकटं होति, इत्थिब्यञ्जनं पटिच्छन्नं गुळ्हं होति, तथा इतरस्स इतरम्। यदि च तेसं इन्द्रियं दुतियब्यञ्जनकारणं भवेय्य, सदापि ब्यञ्जनद्वयं तिट्ठेय्य, न पन तिट्ठति, तस्मा वेदितब्बमेतं ‘‘न तस्स तं ब्यञ्जनकारणं, कम्मसहायं पन रागचित्तमेवेत्थ कारण’’न्ति।
यस्मा चस्स एकमेव इन्द्रियं होति, तस्मा इत्थिउभतोब्यञ्जनको सयम्पि गब्भं गण्हाति, परम्पि गण्हापेति। पुरिसउभतोब्यञ्जनको परं गण्हापेति, सयं पन न गण्हाति। यदि पटिसन्धियं पुरिसलिङ्गं, यदि पटिसन्धियं इत्थिलिङ्गन्ति च पटिसन्धियं लिङ्गसब्भावो कुरुन्दियंवुत्तो, सो च अयुत्तो। पवत्तियंयेव हि इत्थिलिङ्गादीनि समुट्ठहन्ति, न पटिसन्धियम्। पटिसन्धियं पन इन्द्रियमेव समुट्ठाति, न लिङ्गादीनि। न च इन्द्रियमेव लिङ्गन्ति सक्का वत्तुं इन्द्रियलिङ्गानं भिन्नसभावत्ता। वुत्तञ्हेतं अट्ठसालिनियं (ध॰ स॰ अट्ठ॰ ६३२) –
‘‘इत्थत्तं इत्थिभावोति उभयं एकत्थं, इत्थिसभावोति अत्थो। अयं कम्मजो पटिसन्धिसमुट्ठितो। इत्थिलिङ्गादि पन इत्थिन्द्रियं पटिच्च पवत्ते समुट्ठितम्। यथा बीजे सति बीजं पटिच्च बीजपच्चया रुक्खो वड्ढित्वा साखाविटपसम्पन्नो हुत्वा आकासं पूरेत्वा तिट्ठति, एवमेव इत्थिभावसङ्खाते इत्थिन्द्रिये सति इत्थिलिङ्गादीनि होन्ति। बीजं विय हि इत्थिन्द्रियं, बीजं पटिच्च वड्ढित्वा आकासं पूरेत्वा ठितरुक्खो विय इत्थिन्द्रियं पटिच्च इत्थिलिङ्गादीनि पवत्ते समुट्ठहन्ति। तत्थ इत्थिन्द्रियं न चक्खुविञ्ञेय्यं, मनोविञ्ञेय्यमेव। इत्थिलिङ्गादीनि चक्खुविञ्ञेय्यानिपि मनोविञ्ञेय्यानिपी’’ति।
तेनेवाह ‘‘तत्थ विचारणक्कमो वित्थारतो अट्ठसालिनिया धम्मसङ्गहट्ठकथाय वेदितब्बो’’ति।
उभतोब्यञ्जनकवत्थुकथावण्णना निट्ठिता।

अनुपज्झायकादिवत्थुकथावण्णना

११७. सिक्खापदं अपञ्ञत्तं होतीति इधेव पञ्ञत्तं सिक्खापदं सन्धाय वुत्तम्। उपज्झं अग्गाहापेत्वाति ‘‘उपज्झायो मे, भन्ते, होही’’ति एवं उपज्झं अग्गाहापेत्वा। कम्मवाचाय पन उपज्झायकित्तनं कतंयेवाति दट्ठब्बम्। अञ्ञथा ‘‘पुग्गलं न परामसती’’ति वुत्तकम्मविपत्तिसम्भवतो कम्मं कुप्पेय्य, तेनेव ‘‘उपज्झायं अकित्तेत्वा’’ति अवत्वा ‘‘उपज्झं अग्गाहापेत्वा’’इच्चेव वुत्तम्। यथा च अपरिपुण्णपत्तचीवरस्स उपसम्पादनकाले कम्मवाचाय ‘‘परिपुण्णस्स पत्तचीवर’’न्ति असन्तवत्थुं कित्तेत्वा कम्मवाचाय कतायपि उपसम्पदा रुहति, एवं ‘‘अयं बुद्धरक्खितो आयस्मतो धम्मरक्खितस्स उपसम्पदापेक्खो’’ति असन्तं पुग्गलं कित्तेत्वा केवलं सन्तपदनीहारेन कम्मवाचाय कताय उपसम्पदा रुहतियेवाति दट्ठब्बम्। तेनेवाह ‘‘कम्मं पन न कुप्पती’’ति। ‘‘न, भिक्खवे, अनुपज्झायको उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्सा’’ति एत्तकमेव वत्वा ‘‘सो च पुग्गलो अनुपसम्पन्नो’’ति अवुत्तत्ता कम्मविपत्तिलक्खणस्स च असम्भवतो ‘‘तं न गहेतब्ब’’न्ति वुत्तम्। ‘‘पञ्चवग्गकरणञ्चे, भिक्खवे, कम्मं पण्डकपञ्चमो कम्मं करेय्य, अकम्मं न च करणीय’’न्तिआदिवचनतो (महाव॰ ३९०) पण्डकादीनम्पि उभतोब्यञ्जनकपरियन्तानं गणपूरकभावेयेव कम्मं कुप्पति, न अञ्ञथाति आह ‘‘उभतोब्यञ्जनकुपज्झायपरियोसानेसुपि एसेव नयो’’ति।
अनुपज्झायकादिवत्थुकथावण्णना निट्ठिता।

अपत्तकादिवत्थुकथावण्णना

११८. अञ्ञे वा भिक्खू दातुकामा होन्तीति सम्बन्धो। अनामट्ठपिण्डपातन्ति अग्गहितअग्गं पिण्डपातम्। सामणेरभागसमको आमिसभागोति एत्थ किञ्चापि सामणेरानं आमिसभागस्स समकमेव दिय्यमानत्ता विसुं सामणेरभागो नाम नत्थि, हेट्ठा गच्छन्तं पन भत्तं कदाचि मन्दं भवेय्य, तस्मा उपरि अग्गहेत्वा सामणेरपाळियाव गहेत्वा दातब्बोति अधिप्पायो। नियतपब्बज्जस्सेव चायं भागो दीयति। तेनेव ‘‘अपक्कं पत्त’’न्तिआदि वुत्तम्।
अपत्तकादिवत्थुकथावण्णना निट्ठिता।

हत्थच्छिन्नादिवत्थुकथावण्णना

११९. अजपदकेति अजपदसण्ठाने पदेसे। ब्रह्मुजुगत्तोति ब्रह्मा विय उजुगत्तो। अवसेसो सत्तोति इमिना लक्खणेन रहितसत्तो। एतेन ठपेत्वा महापुरिसं चक्कवत्तिञ्च इतरे सत्ता खुज्जपक्खिकाति दस्सेति। येभुय्येन हि सत्ता खन्धे कटियं जाणूसूति तीसु ठानेसु नमन्ति। ते कटियं नमन्ता पच्छतो नमन्ति, इतरेसु द्वीसु ठानेसु नमन्ता पुरतो नमन्ति। दीघसरीरा पन एकेन पस्सेन वङ्का होन्ति, एके मुखं उन्नामेत्वा नक्खत्तानि गणयन्ता विय चरन्ति, एके अप्पमंसलोहिता सूलसदिसा होन्ति, एके पुरतो पब्भारा होन्ति, पवेधमाना गच्छन्ति। परिवटुमोति समन्ततो वट्टलो।
अट्ठिसिराचम्मसरीरोति अट्ठिसिराचम्ममत्तसरीरो। कप्पसीसोति द्विधाभूतसीसो। केकरोति तिरियं पस्सन्तो। ‘‘उदकतारका नाम उदकपुब्बुळ’’न्ति गण्ठिपदेसु वुत्तम्। अक्खितारकाति अक्खिभण्डका। निप्पखुमक्खीति अक्खिदललोमेहि विरहितअक्खिको। पखुम-सद्दो हि लोके अक्खिदललोमेसु निरुळ्हो। पटङ्गमण्डूको नाम महामुखमण्डूको। एळमुखोति निच्चपग्घरणकलालमुखो। सब्बञ्चेतन्ति ‘‘कच्छुगत्तो वा’’तिआदिं सन्धाय वदति। वातण्डिकोति अण्डकेसु वुद्धिरोगेन समन्नागतो। विकटोति तिरियं गमनपादेहि समन्नागतो, यस्स च चङ्कमतो जाणुका बहि गच्छन्ति। पण्होति पच्छतो परिवत्तपादेहि समन्नागतो, यस्स चङ्कमतो जाणुका अन्तो पविसन्ति।
कुदण्डपादताय कारणं विभावेति ‘‘मज्झे सङ्कुटितपादत्ता’’ति। अग्गे सङ्कुटितपादत्ताति कुण्डपादताय कारणनिदस्सनम्। कुण्डपादस्सेव गमनसभावं विभावेति ‘‘पिट्ठिपादग्गेन चङ्कमन्तो’’ति। मम्मनन्ति खलितवचनम्। यो एकमेव अक्खरं चतुपञ्चक्खत्तुं वदति, तस्सेतं अधिवचनम्।
हत्थच्छिन्नादिवत्थुकथावण्णना निट्ठिता।

अलज्जीनिस्सयवत्थुकथावण्णना

१२०. निस्सयपटिसंयुत्तवत्थूसु भिक्खूहि समानो सीलादिगुणभागो अस्साति भिक्खुसभागो, तस्स भावो भिक्खुसभागता। द्वे तीणि दिवसानि वसित्वा गन्तुकामेन अनिस्सितेन वसितब्बन्ति एत्थ ‘‘याव भिक्खुसभागतं जानामी’’ति आभोगं विनापि अनिस्सितेन वसितुं वट्टतीति अधिप्पायो। भिक्खुसभागतं पन जानन्तो ‘‘स्वे गमिस्सामि, किं मे निस्सयेना’’ति अरुणं उट्ठपेतुं न लभति। ‘‘पुरारुणा उट्ठहित्वाव गमिस्सामी’’ति आभोगेन सयन्तस्स सचे अरुणो उग्गच्छति, वट्टति। ‘‘सत्ताहं वसिस्सामी’’ति आलयं करोन्तेन पन निस्सयो गहेतब्बोति ‘‘सत्ताहमत्तं वसिस्सामि, किं भिक्खुसभागताजाननेना’’ति जानने धुरं निक्खिपित्वा वसितुं न लभति, भिक्खुसभागतं उपपरिक्खित्वा निस्सयो गहेतब्बोति अत्थो।

गमिकादिनिस्सयवत्थुकथावण्णना

१२१. अन्तरामग्गे विस्समन्तो वा…पे॰… अनापत्तीति असति निस्सयदायके अनापत्ति। तस्स निस्सायाति पाळिअनुरूपतो वुत्तं, तं निस्सायाति अत्थो। सचे पन आसाळ्हीमासे…पे॰… तत्थ गन्तब्बन्ति एत्थ सचे सो वस्सूपनायिकाय आसन्नाय गन्तुकामो सुणाति ‘‘असुको महाथेरो आगमिस्सती’’ति, तञ्चे आगमेति, वट्टति। आगमेन्तस्सेव चे वस्सूपनायिकदिवसो होति, होतु, गन्तब्बं तत्थ, यत्थ निस्सयदायकं लभति। केचि पन ‘‘सचे सो गच्छन्तो जीवितन्तरायं ब्रह्मचरियन्तरायं वा पस्सति, तत्थेव वसितब्ब’’न्ति वदन्ति।

गोत्तेन अनुस्सावनानुजाननकथावण्णना

१२२. ‘‘इत्थन्नामो इत्थन्नामस्स आयस्मतो’’ति नामकित्तनस्स अनुस्सावनाय आगतत्ता ‘‘नाहं उस्सहामि थेरस्स नामं गहेतु’’न्ति वुत्तं, ‘‘आयस्मतो पिप्पलिस्स उपसम्पदापेक्खो’’ति एवं नामं गहेतुं न उस्सहामीति अत्थो। ‘‘गोत्तेनपि अनुस्सावेतु’’न्ति वचनतो येन वोहारेन वोहरति, तेन वट्टतीति सिद्धम्। ‘‘कोनामो ते उपज्झायो’’ति पुट्ठेनपि गोत्तमेव नामं कत्वा वत्तब्बन्ति सिद्धं होति, तस्मा चतुब्बिधेसु नामेसु येन केनचि नामेन अनुस्सावना कातब्बाति वदन्ति। एकस्स बहूनि नामानि होन्ति, तत्थ एकं नामं ञत्तिया, एकं अनुस्सावनाय कातुं न वट्टति, अत्थतो ब्यञ्जनतो च अभिन्नाहि अनुस्सावनाहि भवितब्बन्ति। किञ्चापि ‘‘इत्थन्नामो इत्थन्नामस्स आयस्मतो’’ति पाळियं ‘‘आयस्मतो’’ति पदं पच्छा वुत्तं, कम्मवाचापाळियं पन ‘‘अयं बुद्धरक्खितो आयस्मतो धम्मरक्खितस्सा’’ति पठमं लिखितन्ति तं उप्पटिपाटिया वुत्तन्ति न पच्चेतब्बम्। पाळियञ्हि ‘‘इत्थन्नामो इत्थन्नामस्स आयस्मतो’’ति अत्थमत्तं दस्सितं, तस्मा पाळियं अवुत्तोपि ‘‘अयं बुद्धरक्खितो आयस्मतो धम्मरक्खितस्सा’’ति कम्मवाचापाळियं पयोगो दस्सितो। ‘‘न मे दिट्ठो इतो पुब्बे इच्चायस्मा सारिपुत्तो’’ति च ‘‘आयस्मा सारिपुत्तो अत्थकुसलो’’ति च पठमं ‘‘आयस्मा’’ति पयोगस्स दस्सनतोति वदन्ति। कत्थचि ‘‘आयस्मतो बुद्धरक्खितत्थेरस्सा’’ति वत्वा कत्थचि केवलं ‘‘बुद्धरक्खितस्सा’’ति सावेति, सावनं हापेतीति न वुच्चति नामस्स अहापितत्ताति एके। सचे कत्थचि ‘‘आयस्मतो बुद्धरक्खितस्सा’’ति वत्वा कत्थचि ‘‘बुद्धरअखतस्सायस्मतो’’ति सावेति, पाठानुरूपत्ता खेत्तमेव ओतिण्णन्तिपि एके। ब्यञ्जनभेदप्पसङ्गतो अनुस्सावनानं तं न वट्टतीति वदन्ति। सचे पन सब्बट्ठानेपि एतेनेव पकारेन वदति, वट्टति।

द्वेउपसम्पदापेक्खादिवत्थुकथावण्णना

१२३. एकानुस्सावनेति एत्थ एकतो अनुस्सावनं एतेसन्ति एकानुस्सावनाति असमानाधिकरणविसयो बाहिरत्थसमासोति दट्ठब्बम्। तेनेवाह ‘‘द्वे एकतोअनुस्सावने’’ति। तत्थ एकतोति एकक्खणेति अत्थो, विभत्तिअलोपेन चायं निद्देसो। पुरिमनयेनेव एकतोअनुस्सावने कातुन्ति ‘‘एकेन एकस्स, अञ्ञेन इतरस्सा’’तिआदिना पुब्बे वुत्तनयेन द्वीहि वा तीहि वा आचरियेहि एकेन वा एकतोअनुस्सावने कातुम्।

उपसम्पदाविधिकथावण्णना

१२६. वज्जावज्जं उपनिज्झायतीति उपज्झाति इमिना उपज्झायसद्दसमानत्थो उपज्झासद्दोपीति दस्सेति।

चत्तारोनिस्सयादिकथावण्णना

१३०. सम्भोगेति धम्मसम्भोगे आमिससम्भोगे च। अनापत्ति सम्भोगे संवासेति एत्थ च अयमधिप्पायो – यस्मा अयं ओसारणकम्मस्स कतत्ता पकतत्तट्ठाने ठितो, तस्मा न उक्खित्तकेन सद्धिं सम्भोगादिपच्चया पाचित्तियं, नापि अलज्जिना सद्धिं परिभोगपच्चया दुक्कटं अलज्जीलक्खणानुपपत्तितो। यो हि उच्छुरसकसटानं सत्ताहकालिकयावजीविकत्ता वट्टति विकाले उच्छु खादितुन्ति सञ्ञं उप्पादेत्वा तं खादित्वा तप्पच्चया पाचित्तियं न पस्सति ‘‘वट्टती’’ति तथासञ्ञिताय, यो वा पन आपत्तिमापन्नभावं पटिजानित्वा ‘‘न पटिकरोमी’’ति अभिनिविसति, अयं –
‘‘सञ्चिच्च आपत्तिं आपज्जति, आपत्तिं परिगूहति।
अगतिगमनञ्च गच्छति, एदिसो वुच्चति अलज्जीपुग्गलो’’ति॥ (परि॰ ३५९) –
वुत्तलक्खणे अपतनतो अलज्जी नाम न होति। तस्मा यथा पुब्बे याव उक्खेपनीयकम्मं कतं, ताव तेन सद्धिं सम्भोगे संवासे च अनापत्ति, एवमिधापीति सब्बथा अनापत्तिट्ठानेयेव अनापत्ति वुत्ताति वेदितब्बम्। न हि भगवा अलज्जिना सद्धिं सम्भोगपच्चया आपत्तिसम्भवे सति ‘‘अनापत्ति सम्भोगे संवासे’’ति वदति। ततो यमेत्थ केनचि ‘‘अनापत्ति सम्भोगे संवासे’’ति इमिना पाचित्तियेन अनापत्ति वुत्ता, ‘‘अलज्जीपरिभोगपच्चया दुक्कटं पन आपज्जतियेवा’’ति वत्वा बहुधा पपञ्चितं, न तं सारतो पच्चेतब्बम्। सेसमेत्थ उत्तानमेव।
इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियम्
महाखन्धकवण्णना निट्ठिता।