०१. कम्मक्खन्धकम्

१. कम्मक्खन्धकम्

तज्जनीयकम्मकथावण्णना

१. चूळवग्गस्स पठमे कम्मक्खन्धके ताव ‘‘यट्ठिं पवेसय, कुन्ते पवेसया’’तिआदीसु विय सहचरणञायेन ‘‘मञ्चा उक्कुट्ठिं करोन्ती’’तिआदीसु विय निस्सितेसु निस्सयवोहारवसेन वा पण्डुकलोहितकनिस्सिता पण्डुकलोहितकसद्देन वुत्ताति आह ‘‘तेसं निस्सितकापि पण्डुकलोहितकात्वेव पञ्ञायन्ती’’ति। पटिवदथाति पटिवचनं देथ।

अधम्मकम्मद्वादसककथावण्णना

४. तीहि अङ्गेहि समन्नागतन्ति पच्चेकं समुदितेहि वा तीहि अङ्गेहि समन्नागतम्। न हि तिण्णं एव अङ्गानं समोधानेन अधम्मकम्मं होति, एकेनपि होतियेव। ‘‘अप्पटिञ्ञाय कतं होतीति लज्जिं सन्धाय वुत्त’’न्ति गण्ठिपदेसु कथितम्।
ननु च ‘‘अदेसनागामिनिया आपत्तिया कतं होती’’ति इदं परतो ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो आकङ्खमानो सङ्घो तज्जनीयकम्मं करेय्य, अधिसीले सीलविपन्नो होती’’ति इमिना विरुज्झति। अदेसनागामिनिं आपन्नो हि ‘‘अधिसीले सीलविपन्नो’’ति वुच्चतीति? तत्थ केचि वदन्ति ‘‘तज्जनीयकम्मस्स हि विसेसेन भण्डनकारकत्तं अङ्ग’न्ति अट्ठकथायं वुत्तं, तं पाळिया आगतनिदानेन समेति, तस्मा सब्बतिकेसुपि भण्डनं आरोपेत्वा भण्डनपच्चया आपन्नापत्तिवसेन इदं कम्मं कातब्बम्। तस्मा ‘अधिसीले सीलविपन्नो’ति एत्थापि पुब्बभागे वा परभागे वा चोदनासारणादिकाले भण्डनपच्चया आपन्नापत्तिवसेनेव कातब्बं, न केवलं सङ्घादिसेसपच्चया कातब्ब’’न्ति। अपरे पन वदन्ति ‘‘अदेसनागामिनियाति इदं पाराजिकापत्तिंयेव सन्धाय वुत्तं, न सङ्घादिसेसम्। अट्ठकथायं पन ‘अदेसनागामिनियाति पाराजिकापत्तिया वा सङ्घादिसेसापत्तिया वा’ति वुत्तम्। तत्थ सङ्घादिसेसापत्तिया वाति अत्थुद्धारवसेन वुत्तं, ‘अधिसीले सीलविपन्नो’ति च इदं सङ्घादिसेसंयेव सन्धाय वुत्तं, न पाराजिकम्। तस्मा पाराजिकापत्तिपच्चया न तज्जनीयकम्मं कातब्बं पयोजनाभावा, सङ्घादिसेसपच्चया कातब्बन्ति अयमत्थो सिद्धो होति। सुक्कपक्खे ‘देसनागामिनिया आपत्तिया कतं होती’ति इमिना विरुज्झतीति चे? न एकेन परियायेन सङ्घादिसेसस्सपि देसनागामिनीवोहारसम्भवतो’’ति, तं युत्तं विय दिस्सति।

नप्पटिप्पस्सम्भेतब्बअट्ठारसककथावण्णना

८. लोमं पातेन्तीतिआदि सम्मावत्तनाय परियायवचनम्।

नियस्सकम्मकथावण्णना

११. नियस्सकम्मे ‘‘निस्साय ते वत्थब्बन्ति गरुनिस्सयं सन्धाय वुत्तं, न इतर’’न्ति केनचि लिखितम्। गण्ठिपदे पन ‘‘नियस्सकम्मं यस्मा बालवसेन करीयति, तस्मा निस्साय वत्थब्बन्ति निस्सयं गाहापेतब्बो’’ति वुत्तं, वीमंसित्वा युत्ततरं गहेतब्बम्। अपिस्सूति एत्थ सुइति निपातमत्तं, भिक्खू अपि निच्चब्यावटा होन्तीति वुत्तं होति।

पब्बाजनीयकम्मकथावण्णना

२९. पब्बाजनीयकम्मे तेन हि, भिक्खवे, सङ्घो पब्बाजनीयकम्मं पटिप्पस्सम्भेतूति इदं तेसु विब्भमन्तेसुपि पक्कमन्तेसुपि सम्मावत्तन्तेयेव सन्धाय वुत्तम्।

पटिसारणीयकम्मकथावण्णना

३३. सुधम्मवत्थुस्मिं मच्छिकासण्डेति एवंनामके नगरे। तत्थ किर (ध॰ प॰ अट्ठ॰ १.७२ चित्तगहपतिवत्थु) चित्तो गहपति पञ्चवग्गियानं अब्भन्तरं महानामत्थेरं पिण्डाय चरमानं दिस्वा तस्स इरियापथे पसीदित्वा पत्तं आदाय गेहं पवेसेत्वा भोजेत्वा भत्तकिच्चावसाने धम्मकथं सुणन्तो सोतापत्तिफलं पत्वा अचलसद्धो हुत्वा अम्बाटकवनं नाम अत्तनो उय्यानं सङ्घारामं कातुकामो थेरस्स हत्थे उदकं पातेत्वा निय्यातेसि। तस्मिं खणे ‘‘पतिट्ठितं बुद्धसासन’’न्ति उदकपरियन्तं कत्वा महापथवी कम्पि, महासेट्ठि उय्याने महाविहारं कारेसि। तत्थायं सुधम्मो भिक्खु आवासिको अहोसि। तं सन्धाय वुत्तं ‘‘आयस्मा सुधम्मो मच्छिकासण्डे चित्तस्स गहपतिनो आवासिको होती’’तिआदि। तत्थ धुवभत्तिकोति निच्चभत्तिको।
अपरेन समयेन चित्तस्स गुणकथं सुत्वा भिक्खुसहस्सेन सद्धिं द्वे अग्गसावका तस्स सङ्गहं कत्तुकामा मच्छिकासण्डं अगमंसु। तं सन्धाय वुत्तं ‘‘तेन खो पन समयेन सम्बहुला थेरा’’तिआदि। चित्तो गहपति तेसं आगमनं सुत्वा अद्धयोजनमत्तं पच्चुग्गन्त्वा ते आदाय अत्तनो विहारं पवेसेत्वा आगन्तुकवत्तं कत्वा ‘‘भन्ते, थोकं धम्मकथं सोतुकामोम्ही’’ति धम्मसेनापतिं याचि। अथ नं थेरो ‘‘उपासक, अद्धानेनाम्हा किलन्तरूपा, अपिच थोकं सुणाही’’ति तस्स धम्मकथं कथेसि। तेन वुत्तं ‘‘एकमन्तं निसिन्नं खो चित्तं गहपतिं आयस्मा सारिपुत्तो धम्मिया कथाय सन्दस्सेसी’’तिआदि। सो थेरस्स धम्मकथं सुणन्तोव अनागामिफलं पापुणि।
४१. नासक्खि चित्तं गहपतिं खमापेतुन्ति सो तत्थ गन्त्वा ‘‘गहपति, मय्हमेव सो दोसो , खमाहि मे’’ति वत्वापि ‘‘नाहं खमामी’’ति तेन पटिक्खित्तो मङ्कुभूतो तं खमापेतुं नासक्खि। पुनदेव सत्थु सन्तिकं पच्चागमासि। सत्था ‘‘नास्स उपासको खमिस्सती’’ति जानन्तोपि ‘‘मानथद्धो एस तिंसयोजनं गन्त्वाव पच्चागच्छतू’’ति खमनुपायं अनाचिक्खित्वाव उय्योजेसि। अथस्स पुन आगतकाले निहतमानस्स अनुदूतं दत्वा ‘‘गच्छ, इमिना सद्धिं गन्त्वा उपासकं खमापेही’’ति वत्वा ‘‘समणेन नाम ‘मय्हं विहारो, मय्हं निवासट्ठानं, मय्हं उपासको, मय्हं उपासिका’ति मानं वा इस्सं वा कातुं न वट्टति। एवं करोन्तस्स हि इच्छामानादयो किलेसा वड्ढन्ती’’ति ओवदन्तो –
‘‘असन्तं भावनमिच्छेय्य, पुरेक्खारञ्च भिक्खुसु।
आवासेसु च इस्सरियं, पूजा परकुलेसु च॥
‘‘ममेव कत मञ्ञन्तु, गिही पब्बजिता उभो।
ममेवातिवसा अस्सु, किच्चाकिच्चेसु किस्मिचि।
इति बालस्स सङ्कप्पो, इच्छा मानो च वड्ढती’’ति॥ (ध॰ प॰ ७३-७४) –
धम्मपदे इमा गाथा अभासि।
सुधम्मत्थेरोपि इमं ओवादं सुत्वा सत्थारं वन्दित्वा उट्ठायासना पदक्खिणं कत्वा तेन अनुदूतेन भिक्खुना सद्धिं गन्त्वा उपासकस्स चक्खुपथे आपत्तिं पटिकरित्वा उपासकं खमापेसि। सो उपासकेन ‘‘खमामहं भन्ते, सचे मय्हं दोसो अत्थि, खमथ मे’’ति पटिखमापितो सत्थारा दिन्नओवादे ठत्वा कतिपाहेनेव सह पटिसम्भिदाहि अरहत्तं पापुणि।

आपत्तिया अदस्सने उक्खेपनीयकम्मकथावण्णना

५०. तस्सा अदस्सनेयेव कम्मं कातब्बन्ति तस्सा अदस्सनेयेव उक्खेपनीयकम्मं कातब्बम्। तज्जनीयादिकम्मं पन आपत्तिं आरोपेत्वा तस्सा अदस्सने अप्पटिकम्मे वा भण्डनकारकादिअङ्गेहि कातब्बम्। सेसमेत्थ उत्तानमेव।
कम्मक्खन्धकवण्णना निट्ठिता।