॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
विनयपिटके
सारत्थदीपनी-टीका (दुतियो भागो)
१. पाराजिककण्डम्
१. पठमपाराजिकम्
सुदिन्नभाणवारवण्णना
२४. अनुपदवण्णनन्ति पदं पदं पटिवण्णनं, पदानुक्कमेन वण्णनं वा। भण्डप्पयोजनउद्धारसारणादिना किच्चेनाति एत्थ विक्कायिकभण्डस्स विक्किणनं भण्डप्पयोजनं, दातुं सङ्केतिते दिवसे गन्त्वा गहणं उद्धारो, ‘‘असुकस्मिं दिवसे दातब्ब’’न्ति सतुप्पादनं सारणम्। चतुब्बिधायाति खत्तियब्राह्मणगहपतिसमणानं वसेन चतुब्बिधाय, भिक्खुभिक्खुनीउपासकउपासिकानं वसेन वा। दिस्वानस्स एतदहोसीति हेतुअत्थो अयं दिस्वान-सद्दो असमानकत्तुको यथा ‘‘घतं पिवित्वा बलं होति, सीहं दिस्वा भयं होती’’ति। दस्सनकारणा हि एवं परिवितक्कनं अहोसि। किञ्चापि एत्थ ‘‘भब्बकुलपुत्तस्सा’’ति वुत्तं, तथापि उपनिस्सयसम्पन्नस्सपि अजातसत्तुनो विय अन्तरायो भविस्सतीति इमस्स थेरस्सपि कतपापकम्ममूलविप्पटिसारवसेन अधिगमन्तरायो अहोसीति वदन्ति।
किं पन येसं मग्गफलानं उपनिस्सयो अत्थि, बुद्धानं सम्मुखीभावेपि तेसं अन्तरायो होतीति? आम होति, न पन बुद्धे पटिच्च। बुद्धा हि परेसं मग्गफलाधिगमाय उस्साहजाता तत्थ निरन्तरं युत्तपयुत्ता एव होन्ति, तस्मा ते पटिच्च तेसं अन्तरायो न होति, अथ खो किरियापरिहानिया वा पापमित्तताय वा होति, किरियापरिहानि च देसकस्स तस्सेव वा पुग्गलस्स तज्जपयोगाभावतो वेदितब्बा, देसकवसेन पनेत्थ परिहानि सावकानं वसेनेव वेदितब्बा, न बुद्धानं वसेन। तथा हि सचे धम्मसेनापति धनञ्जानियस्स ब्राह्मणस्स आसयं ञत्वा धम्मं देसयिस्स, ब्राह्मणो सोतापन्नो अभविस्स। एवं ताव देसकस्स वसेन किरियापरिहानिया अन्तरायो होति। सचे पेस्सो हत्थारोहपुत्तो भगवतो सम्मुखा धम्मं सुणन्तो मुहुत्तं निसीदेय्य, याव तस्स भगवा अत्तन्तपादिके चत्तारो पुग्गले वित्थारेन विभजित्वा देसेति, सोतापत्तिफलेन संयुत्तो अभविस्स। एवं पुग्गलस्स वसेन किरियापरिहानिया अन्तरायो होति नाम। इमस्स हि उपासकस्स किरियापरिहानि जाता अपरिनिट्ठिताय देसनाय उट्ठहित्वा पक्कन्तत्ता। सचे अजातसत्तु देवदत्तस्स वचनं गहेत्वा पितुघातकम्मं नाकरिस्स, सामञ्ञफलसुत्तकथितदिवसे सोतापन्नो अभविस्स, तस्स वचनं गहेत्वा पितुघातकम्मस्स कतत्ता पन नाहोसि। एवं पापमित्तताय अन्तरायो होति। सुदिन्नस्सपि पापमित्तवसेन अन्तरायो अहोसीति दट्ठब्बम्। यदि हि तेन मातापितूनं वचनं गहेत्वा पुराणदुतियिकाय मेथुनधम्मो पटिसेवितो नाभविस्स, न तंमूलविप्पटिसारवसेन अधिगमन्तरायो अभविस्स।
यन्नूनाति परिवितक्कनत्थे निपातोति आह ‘‘परिवितक्कदस्सनमेत’’न्ति। ‘‘धम्मं सुणेय्य’’न्ति किरियापदेन वुच्चमानो एव हि अत्थो ‘‘यन्नूना’’ति निपातपदेन जोतीयति। अहं यन्नून धम्मं सुणेय्यन्ति योजना। यन्नूनाति च यदि पनाति अत्थो। यदि पनाति इदम्पि हि तेन समानत्थमेव। यं धम्मं सुणातीति सम्बन्धो। उळारुळारजनाति खत्तियमहासालादिउळारुळारजनाकिण्णा । सचे अयम्पि पठमं आगच्छेय्य, भगवन्तं उपसङ्कमित्वा निसीदितुं अरहरूपोति आह ‘‘पच्छा आगतेना’’ति। सिक्खत्तयूपसंहितन्ति अधिसीलअधिचित्तअधिपञ्ञासङ्खातसिक्खत्तययुत्तम्। थोकं धम्मकथं सुत्वा अहोसीति सम्बन्धो। इधापि सुत्वा-सद्दो हेतुअत्थोति दट्ठब्बो, सवनकारणा एतदहोसीति वुत्तं होति। यदि एवं अथ कस्मा ‘‘एकमन्तं निसिन्नस्स…पे॰… एतदहोसी’’ति वुत्तन्ति आह ‘‘तं पनस्स यस्मा’’तिआदि। तत्थ तन्ति परिवितक्कनम्।
सङ्खेपकथाति विसुं विसुं पदुद्धारं अकत्वा समासतो अत्थवण्णना। येन येन आकारेनाति येन येन पकारेन। तेन तेन मे उपपरिक्खतोति ‘‘कामा नामेते अनिच्चा दुक्खा विपरिणामधम्मा अट्ठिकङ्कलूपमा’’ति (म॰ नि॰ १.२३४; २.४२; पाचि॰ ४१७; महानि॰ ३; चूळनि॰ खग्गविसाणसुत्तनिद्देस १४७) च आदिना येन येन आकारेन कामेसु आदीनवं ओकारं संकिलेसं, तब्बिपरियायतो नेक्खम्मे आनिसंसं गुणं पकासेन्तं भगवता धम्मं देसितं आजानामि अवबुज्झामि, तेन तेन पकारेन उपपरिक्खतो वीमंसन्तस्स मय्हं एवं होति एवं उपट्ठाति। सिक्खत्तयब्रह्मचरियन्ति अधिसीलसिक्खादिसिक्खत्तयसङ्गहं सेट्ठचरियम्। एकम्पि दिवसन्ति एकदिवसमत्तम्पि। अखण्डं कत्वाति दुक्कटमत्तस्सपि अनापज्जनेन अखण्डितं कत्वा, अखण्डअच्छिद्दादिभावापादनेन वा। अखण्डलक्खणवचनञ्हेतम्। चरिमकचित्तन्ति चुतिचित्तम्। किञ्चिपि एकदेसं असेसेत्वा एकन्तेनेव परिपूरेतब्बताय एकन्तपरिपुण्णम्। किलेसमलेन अमलीनं कत्वाति तण्हासंकिलेसादिना असंकिलिट्ठं कत्वा, चित्तुप्पादमत्तम्पि संकिलेसमलं अनुप्पादेत्वा। अच्चन्तमेव विसुद्धं कत्वा परिहरितब्बताय एकन्तपरिसुद्धम्। ततो एव सङ्खं विय लिखितन्ति सङ्खलिखितम्। तेनाह ‘‘लिखितसङ्खसदिस’’न्ति। परियोदातट्ठेन निम्मलभावेन सङ्खं विय लिखितं धोतन्ति सङ्खलिखितन्ति आह ‘‘धोतसङ्खसप्पटिभाग’’न्ति। ‘‘अज्झावसता’’ति पदप्पयोगेन अगारन्ति भुम्मत्थे उपयोगवचनन्ति आह ‘‘अगारमज्झे’’ति। दाठिकापि मस्सुग्गहणेनेव गहेत्वा ‘‘मस्सु’’त्वेव वुत्तं, उत्तराधरमस्सुन्ति अत्थो। कसायेन रत्तानीति कासायानीति आह ‘‘कसायरसपीतताया’’ति। परिदहित्वाति निवासेत्वा चेव पारुपित्वा च। अगारस्स हितन्ति अगारवासो अगारं उत्तरपदलोपेन, तस्स वड्ढिआवहं अगारस्स हितम्।
२५. ञातिसालोहितातिआदीसु ‘‘अयं अज्झत्तिको’’ति जानन्ति, ञायन्ति वाति ञाती, लोहितेन सम्बन्धाति सालोहिता। पितुपक्खिका ञाती, मातुपक्खिका सालोहिता। मातुपक्खिका पितुपक्खिका वा ञाती , सस्सुससुरपक्खिका सालोहिता। मित्तायन्तीति मित्ता, मिनन्ति वा सब्बगुय्हेसु अन्तो पक्खिपन्तीति मित्ता। किच्चकरणीयेसु सहभावट्ठेन अमा होन्तीति अमच्चा। ममायतीति माता, पियायतीति पिता। सरीरकिच्चलेसेनाति उच्चारपस्सावादिसरीरकिच्चलेसेन। अननुञ्ञातं पुत्तं न पब्बाजेतीति ‘‘मातापितूनं लोकियमहाजनस्स च चित्तञ्ञथत्तं मा होतू’’ति न पब्बाजेति। ततोयेव च सुद्धोदनमहाराजस्स तथा वरो दिन्नो।
२६. धुरनिक्खेपेनाति भण्डप्पयोजनादीसु धुरनिक्खेपेन। तेनाह ‘‘न ही’’तिआदि। पियायितब्बोति पियोति आह ‘‘पीतिजननको’’ति। मनस्स अप्पायनतो मनापोति आह ‘‘मनवड्ढनको’’ति। सुखेधितो तरुणदारककाले, ततो परञ्च सप्पिखीरादिसादुरसमनुञ्ञभोजनादिआहारसम्पत्तिया सुखपरिहतो। अथ वा दळ्हभत्तिकधातिजनादिपरिजनसम्पत्तिया चेव परिच्छेदसम्पत्तिया च उळारपणीतसुखपच्चयूपहारेहि च सुखेधितो, अकिच्छेनेव दुक्खपच्चयविनोदनेन सुखपरिहतो। अज्झत्तिकङ्गसम्पत्तिया वा सुखेधितो, बाहिरङ्गसम्पत्तिया सुखपरिहतो।
किञ्चीति एतस्स विवरणं ‘‘अप्पमत्तकम्पि कलभाग’’न्ति। यदा जानाति-सद्दो बोधनत्थो न होति, तदा तस्स पयोगे ‘‘सप्पिनो जानाति, मधुनो जानाती’’तिआदीसु विय करणत्थे सामिवचनं सद्दत्थविदू इच्छन्तीति आह ‘‘किञ्चि दुक्खेन नानुभोसी’’ति। तेनाह ‘‘करणत्थे सामिवचनं, अनुभवनत्थे च जानना’’ति। एत्थ च किञ्चि दुक्खेन नानुभोसीति केनचि दुक्खेन करणभूतेन विसयं नानुभोसीति एवमत्थो वेदितब्बो। ‘‘किञ्ची’’ति एत्थापि हि करणत्थे सामिवचनस्स लोपो कतो। तेनेव च वक्खति ‘‘विकप्पद्वयेपि पुरिमपदस्स उत्तरपदेन समानविभत्तिलोपो दट्ठब्बो’’ति। यदा पन जानाति-सद्दो सरणत्थो होति, तदा सरणत्थानं धातुसद्दानं पयोगे ‘‘मातु सरति, पितु सरति, भातु जानाती’’तिआदीसु विय उपयोगत्थे सामिवचनं सद्दसत्थविदू वदन्तीति आह ‘‘अथ वा किञ्चि दुक्खं नस्सरसीति अत्थो’’ति, कस्सचि दुक्खस्स अननुभूतत्ता अत्तना अनुभूतं अप्पमत्तकम्पि दुक्खं परियेसमानोपि अभावतोयेव नस्सरसीति अत्थो । विकप्पद्वयेपीति अनुभवनसरणत्थवसेन वुत्ते दुतियततियविकप्पद्वये। पुरिमपदस्साति ‘‘किञ्ची’’ति पदस्स। उत्तरपदेनाति ‘‘दुक्खस्सा’’ति पदेन। समानविभत्तिलोपोति उत्तरपदेन समानस्स सामिवचनस्स लोपो। ‘‘कस्सचि दुक्खस्सा’’ति वत्तब्बे विकप्पद्वयेपि पुरिमपदे सामिवचनस्स लोपं कत्वा ‘‘किञ्चि दुक्खस्सा’’ति निद्देसो कतो। अनिच्छकाति अनिच्छन्ता। एवं सन्तेति ननु मयं सुदिन्न सामादीसु केनचिपि उपायेन अप्पटिसाधनेन अप्पटिकारेन मरणेनपि तया अकामकापि विना भविस्साम, एवं सति। येनाति येन कारणेन। किं पनाति एत्थ किन्ति करणत्थे पच्चत्तवचनन्ति दस्सेन्तो आह ‘‘केन पन कारणेना’’ति।
२८. गन्धब्बनटनाटकादीनीति एत्थ गन्धब्बा नाम गायनका, नटा नाम रङ्गनटा, नाटका लङ्घनकादयो। परिचारेहीति एत्थ परितो तत्थ तत्थ यथासकं विसयेसु चारेहीति अत्थोति आह ‘‘इन्द्रियानि चारेही’’तिआदि। परिचारेहीति वा सुखूपकरणेहि अत्तानं परिचारेहि अत्तनो परिचरणं कारेहि। तथाभूतो च यस्मा लळन्तो कीळन्तो नाम होति, तस्मा ‘‘लळा’’तिआदि वुत्तम्। भुञ्जितब्बतो परिभुञ्जितब्बतो विसेसतो पञ्च कामगुणा भोगा नामाति आह ‘‘भोगे भुञ्जन्तो’’ति। दानप्पदानानीति एत्थ निच्चदानं दानं नाम, उपोसथदिवसादीसु दातब्बं अतिरेकदानं पदानं नाम। पवेणीरक्खणवसेन वा दीयमानं दानं नाम, अत्तनाव पट्ठपेत्वा दीयमानं पदानं नाम। पचुरजनसाधारणं वा नातिउळारं दानं नाम, अनञ्ञसाधारणं अतिउळारं पदानं नाम। आदि-सद्देन सीलादीनि सङ्गण्हाति। नत्थि एतस्स वचनप्पटिवचनसङ्खातो आलापसल्लापोति निरालापसल्लापो।
३०. बलं गाहेत्वाति एत्थ बलग्गहणं नाम कायबलस्स उप्पादनमेवाति आह ‘‘कायबलं जनेत्वा’’ति। अस्सुमुखन्ति अस्सूनि मुखे एतस्साति अस्सुमुखो, तं अस्सुमुखं, अस्सुकिलिन्नमुखन्ति अत्थो। गामोयेव गामन्तसेनासनं गामपरियापन्नत्ता गामन्तसेनासनस्स। अतिरेकलाभपटिक्खेपेनाति ‘‘पिण्डियालोपभोजनं निस्साया’’ति (महाव॰ १२८) एवं वुत्तभिक्खाहारलाभतो अधिकलाभो सङ्घभत्तादिअतिरेकलाभो, तस्स पटिक्खेपेनाति अत्थो। तेनाह ‘‘चुद्दस भत्तानि पटिक्खिपित्वा’’ति। सङ्घभत्तं उद्देसभत्तं निमन्तनभत्तं सलाकभत्तं पक्खिकं उपोसथिकं पाटिपदिकं आगन्तुकभत्तं गमिकभत्तं गिलानभत्तं गिलानुपट्ठाकभत्तं विहारभत्तं धुरभत्तं वारभत्तन्ति इमानि चुद्दस भत्तानि। तत्थ सकलस्स सङ्घस्स दातब्बं भत्तं सङ्घभत्तम्। कतिपये भिक्खू उद्दिसित्वा दातब्बं भत्तं उद्देसभत्तम्। एकस्मिं पक्खे एकदिवसं दातब्बं भत्तं पक्खिकम्। उपोसथे दातब्बं भत्तं उपोसथिकम्। पाटिपददिवसे दातब्बं भत्तं पाटिपदिकम्। विहारं उद्दिस्स दातब्बं भत्तं विहारभत्तम्। धुरगेहेयेव ठपेत्वा दातब्बं भत्तं धुरभत्तम्। गामवासीआदीहि वारेन दातब्बं भत्तं वारभत्तम्।
अथ ‘‘गहपतिचीवरं पटिक्खिपित्वा’’ति कस्मा वुत्तम्। गहणे हि सति पटिक्खेपो युज्जेय्य, न च पठमबोधियं गहपतिचीवरस्स पटिग्गहणं अनुञ्ञातं परतो जीवकवत्थुस्मिं अनुञ्ञातत्ता। तेनेव वक्खति जीवकवत्थुस्मिं (महाव॰ अट्ठ॰ ३३७) ‘‘भगवतो हि बुद्धभावप्पत्तितो पट्ठाय याव इदं वत्थं, एत्थन्तरे वीसति वस्सानि न कोचि गहपतिचीवरं सादियि, सब्बे पंसुकूलिकाव अहेसु’’न्ति। सुदिन्नो च पठमबोधियंयेव पब्बजितो। तेनेव वक्खति ‘‘सुदिन्नो हि भगवतो द्वादसमे वस्से पब्बजितो, वीसतिमे वस्से ञातिकुलं पिण्डाय पविट्ठो, सयं पब्बज्जाय अट्ठवस्सिको हुत्वा’’ति। तस्मा ‘‘गहपतिचीवरं पटिक्खिपित्वा’’ति कस्मा वुत्तन्ति? वुच्चते – अननुञ्ञातेपि गहपतिचीवरे पंसुकूलिकङ्गसमादानवसेन गहपतिचीवरं पटिक्खित्तं नाम होतीति कत्वा वुत्तं ‘‘गहपतिचीवरं पटिक्खिपित्वा’’ति।
लोलुप्पचारं पटिक्खिपित्वाति कुसलभण्डस्स भुसं विलुम्पनट्ठेन लोलुप्पं वुच्चति तण्हा, लोलुप्पेन चरणं लोलुप्पचारो, तण्हावसेन घरपटिपाटिं अतिक्कमित्वा भिक्खाय चरणं, तं पटिक्खिपित्वाति अत्थो। तेनाह ‘‘घरपटिपाटिया भिक्खाय पविसती’’ति। एत्थ च आरञ्ञिकङ्गादिपधानङ्गवसेन सेसधुतङ्गानिपि गहितानेव होन्तीति वेदितब्बम्। वज्जीनन्ति राजानो अपेक्खित्वा सामिवचनं कतं, वज्जीराजूनन्ति अत्थो। जनपद-सद्दस्स तंनिवासीसुपि पवत्तनतो ‘‘वज्जीसू’’ति जनपदापेक्खं भुम्मवचनं, वज्जिनामके जनपदेति अत्थो।
उपभोगपरिभोगूपकरणमहन्ततायाति पञ्चकामगुणसङ्खातानं उपभोगानञ्चेव हत्थिअस्सरथइत्थियादिउपभोगूपकरणानञ्च महन्तताय। उपभोगूपकरणानेव हि इध परिभोगूपकरणसद्देन वुत्तानि। तेनेवाह ‘‘ये हि तेसं उपभोगा, यानि च उपभोगूपकरणानि, तानि महन्तानी’’ति। ‘‘उपभोगा हत्थिअस्सरथइत्थीआदयो, उपभोगूपकरणानि तेसमेव सुवण्णादिउपकरणानी’’तिपि वदन्ति। सारकानीति सारभूतानि। निधेत्वाति निदहित्वा, निधानं कत्वाति अत्थो। दिवसपरिब्बयसङ्खातभोगमहन्ततायाति दिवसे दिवसे परिभुञ्जितब्बसङ्खातभोगानं महन्तताय। जातरूपरजतस्सेव पहूततायाति पिण्डपिण्डवसेन चेव सुवण्णमासकरजतमासकादिवसेन च जातरूपरजतस्सेव पहूतताय। वित्तीति तुट्ठि, वित्तिया उपकरणं वित्तूपकरणं, पहूतं नानाविधालङ्कारभूतं वित्तूपकरणमेतेसन्ति पहूतवित्तूपकरणा। तेनाह ‘‘अलङ्कारभूतस्सा’’तिआदि। वोहारवसेनाति वणिज्जावसेन वड्ढिकतादिवसेन। धनधञ्ञस्स पहूततायाति सत्तरतनसङ्खातस्स धनस्स सब्बपुब्बण्णापरण्णसङ्गहितस्स धञ्ञस्स च पहूततायाति अत्थो। तत्थ ‘‘सुवण्णरजतमणिमुत्तावेळुरियवजिरपवाळानि सत्त रतनानी’’ति वदन्ति। सालिवीहिआदि पुब्बण्णं पुरक्खतं सस्सफलन्ति कत्वा, तब्बिपरियायतो मुग्गमासादि अपरण्णन्ति वेदितब्बम्। उक्कट्ठपिण्डपातिकत्ताति सेसधुतङ्गपरिवारितेन उक्कट्ठपिण्डपातधुतङ्गेन समन्नागतत्ता। तेनाह ‘‘सपदानचारं चरितुकामो’’ति।
३१. अन्तोजातताय वा ञातिसदिसी दासीति ञातिदासी। पूतिभावेनेव लक्खितब्बदोसो वा आभिदोसिको, अभिदोसं वा पच्चूसकालं गतो पत्तो अतिक्कन्तोति आभिदोसिको। तेनाह ‘‘एकरत्तातिक्कन्तस्स वा’’तिआदि। पूतिभूतभावेन परिभोगं नारहतीति अपरिभोगारहो। छड्डनीयसभावे निच्छितेपि पुच्छाकाले सन्देहवोहारवसेनेव पुच्छितुं युत्तन्ति आह ‘‘सचे’’ति। अरियवोहारेनाति अरियसमुदाचारेन। अरिया हि मातुगामं भगिनिवादेन समुदाचरन्ति। निस्सट्ठपरिग्गहन्ति परिच्चत्तालयम्।
‘‘आकिरा’’ति वुत्तत्ता ‘‘विञ्ञत्ति वा’’ति वुत्तं, ‘‘सचे तं छड्डनीयधम्म’’न्ति परियायं अमुञ्चित्वा वुत्तत्ता ‘‘पयुत्तवाचा वा’’ति वुत्तं, पच्चयपटिसंयुत्ता वाचा पयुत्तवाचा। वत्तुं वट्टतीति निरपेक्खभावतो वुत्तं , इध पन विसेसतो अपरिभोगारहत्ताव वत्थुनो। अग्गअरियवंसिकोति अरियवंसपटिपत्तिपूरकानं अग्गो उत्तमो। निमीयति सञ्ञायतीति निमित्तं, यथासल्लक्खितो आकारोति आह ‘‘गिहिकाले सल्लक्खितपुब्बं आकार’’न्ति। हत्थपिट्ठिआदीनि ओलोकयमाना ‘‘सामिपुत्तस्स मे सुदिन्नस्स विय सुवण्णकच्छपपिट्ठिसदिसा इमा हत्थपादपिट्ठियो, हरितालवट्टियो विय सुवट्टिता अङ्गुलियो, मधुरो सरो’’ति गिहिकाले सल्लक्खितपुब्बं आकारं अग्गहेसि सञ्जानि सल्लक्खेसि। कस्मा पन सा ञातिदासी दिस्वाव न सञ्जानीति आह ‘‘सुदिन्नो ही’’तिआदि। पब्बज्जुपगतेनाति पब्बज्जं उपगतेन, पब्बजितेनाति अत्थो। घरं पविसित्वाति गेहसामिनिया निसीदितब्बट्ठानभूतं अन्तोगेहं पविसित्वा। यग्घेति इमस्स आरोचयामीति अयमत्थोति आह ‘‘आरोचनत्थे निपातो’’ति। ‘‘यग्घे जानेय्यासीति सुट्ठु जानेय्यासी’’तिपि अत्थं वदन्ति। आलपनेति दासिजनस्स आलपने। तेनाह ‘‘एवञ्ही’’तिआदि।
३२. घरेसु साला होन्तीति घरेसु एकमन्ते भोजनसाला होन्ति पाकारपरिक्खित्ता सुसंविहितद्वारबन्धा सुसम्मट्ठवालिकङ्गणा। उदककञ्जियन्ति उदकञ्च कञ्जियञ्च। कस्मा पन ईदिसायमेव सालाय अञ्ञतरं कुट्टमूलन्ति अयमत्थो वुत्तोति आह ‘‘न हि पब्बजिता’’तिआदि। असारुप्पे ठानेति भिक्खूनं अननुच्छविके पदेसे। अत्थि नु खोति नु-सद्दो पुच्छनत्थे, खो-सद्दो वचनसिलिट्ठताय वुत्तो। नुखोति वा निपातसमुदायो पुच्छनत्थो। तेन नाम-सद्दस्स पुच्छनत्थतं दस्सेति। येसं नो त्वन्ति येसं नो पुत्तो त्वम्। ईदिसे ठानेति किञ्चापि तं ठानं भिक्खूनं अननुरूपं न होति, तथापि मादिसानं महाभोगकुलानं पुत्तस्स परकुले आसनसालायं निसीदित्वा भोजनं नाम अयुत्तरूपन्ति मञ्ञमानो आह। तेनेवाह ‘‘ननु नाम, तात सुदिन्न, सकं गेहं गन्तब्ब’’न्ति। अञ्ञेनपि पकारेन नामसद्दस्स पुच्छनत्थतमेव दस्सेन्तो आह ‘‘तथा अत्थि नु खो ताता’’तिआदि। तथाति समुच्चयत्थो। इदानि नामसद्दस्स मञ्ञनत्थतं दस्सेन्तो आह ‘‘तथा अत्थि मञ्ञे’’तिआदि।
दुक्खाभितुन्नतायाति मानसिकेन दुक्खेन अभिपीळितत्ता। एतमत्थन्ति ‘‘अत्थि नु खो, तात सुदिन्न, अम्हाकं धन’’न्तिआदिना यथावुत्तमत्थम्। अनोकप्पनामरिसनत्थवसेनाति एत्थ अनोकप्पनं असद्दहनम्। अमरिसनं असहनम्। अनागतवचनं अनागतसद्दप्पयोगो, अत्थो पन वत्तमानकालिकोव। तेनाह ‘‘पच्चक्खम्पी’’ति। न मरिसयामीति न विसहामि। तं न सुन्दरन्ति ‘‘तदाय’’न्ति पाठं सन्धायाह। अलं, गहपति, कतं मे अज्ज भत्तकिच्चन्ति थेरो उक्कट्ठएकासनिकताय पटिक्खिपन्तो एवमाह। उक्कट्ठएकासनिकतायाति च इदं भूतकथनवसेन वुत्तं थेरस्स तथाभावदीपनत्थम्। मुदुकस्सपि हि एकासनिकस्स याय निसज्जाय किञ्चिमत्तम्पि भोजनं भुत्तं, वत्तसीसेनपि ततो वुट्ठितस्स पुन भुञ्जितुं न वट्टति। तेनाह तिपिटकचूळाभयत्थेरो ‘‘आसनं वा रक्खेय्य भोजनं वा’’ति। उक्कट्ठपिण्डपातिकोपि समानोति निदस्सनमत्तमिदं, थेरो सपदानचारिकेसुपि उक्कट्ठोयेव। उक्कट्ठसपदानचारिकोपि हि पुरतो च पच्छतो च आहटभिक्खम्पि अग्गहेत्वाव घरद्वारे ठत्वा पत्तविस्सज्जनमेव करोति, तस्मा थेरो उक्कट्ठसपदानचारिकत्तापि स्वातनाय भिक्खं नाधिवासेति। अथ कस्मा ‘‘अधिवासेसी’’ति आह ‘‘सचे एकभत्तम्पि न गहेस्सामी’’तिआदि। पण्डिता हि मातापितूनं आचरियुपज्झायानं वा कातब्बं अनुग्गहं अज्झुपेक्खित्वा धुतङ्गविसुद्धिका न भवन्ति।
३३. मज्झिमप्पमाणोति चतुहत्थो पुरिसो मज्झिमप्पमाणो। ‘‘छहत्थो’’तिपि केचि। तिरो करोन्ति एतायाति तिरोकरणीति साणिपाकारवचनो अयं तिरोकरणी-सद्दोति आह ‘‘तिरोकरणियन्ति करणत्थे भुम्म’’न्ति। ‘‘तिरोकरणिया’’ति वत्तब्बे ‘‘तिरोकरणिय’’न्ति करणत्थे भुम्मं वुत्तम्। तिरोकरणीय-सद्दो वा अयं साणिपाकारपरियायोति दस्सेन्तो आह ‘‘अथ वा’’तिआदि। तं परिक्खिपित्वाति तं समन्ततो खिपित्वा, परितो बन्धित्वाति वुत्तं होति। तेनाह ‘‘समन्ततो कत्वा’’ति। विभत्तिपतिरूपकोपि निपातो होतीति आह ‘‘तेनाति अयम्पि वा’’तिआदि।
३४. ‘‘अथ खो आयस्मतो सुदिन्नस्स पिता सके निवेसने पणीतं खादनीयं भोजनीयं पटियादापेत्वा आयस्मतो सुदिन्नस्स कालं आरोचेसि – ‘कालो, तात सुदिन्न, निट्ठितं भत्त’न्ति’’ एवं कालारोचनस्स पाळियं अनारुळ्हत्ता आह – ‘‘किञ्चापि पाळियं कालारोचनं न वुत्त’’न्ति। आरोचितेयेव कालेति ‘‘कालो, तात सुदिन्न, निट्ठितं भत्त’’न्ति काले आरोचितेयेव। द्वे पुञ्जेति कहापणपुञ्जञ्च सुवण्णपुञ्जञ्च।
पेत्तिकन्ति पितितो आगतं पेत्तिकम्। निहितन्ति भूमिगतम्। पयुत्तन्ति वड्ढिवसेन पयोजितम्। तद्धितलोपं कत्वा वेदितब्बन्ति यथा अञ्ञत्थापि ‘‘पितामहं धनं लद्धा, सुखं जीवति सञ्जयो’’ति वुत्तं, एवं तद्धितलोपं कत्वा वुत्तन्ति दट्ठब्बम्। पितामहतो आगतं, पितामहस्स वा इदं पेतामहम्। पब्बजितलिङ्गन्ति समणवेसम्। न राजभीतोति अपराधकारणा न राजकुला भीतो। येसं सन्तकं धनं गहितं, ते इणायिका। पलिबुद्धो पीळितो।
विभत्तिपतिरूपकोति ‘‘तेना’’ति पदं सन्धायाह। तंनिदानन्ति तं धनं निदानं कारणमस्साति तंनिदानम्। अस्साति पच्चत्तवचनस्स, पदस्स वा। भयन्ति चित्तस्स उत्रस्ताकारेन पवत्तभयं अधिप्पेतं, न ञाणभयं, नापि ‘‘भायति एतस्मा’’ति एवं वुत्तं आरम्मणभयन्ति आह ‘‘चित्तुत्रासोति अत्थो’’ति। छम्भितत्तन्ति तेनेव चित्तुत्रासभयेन सकलसरीरस्स छम्भितभावो। विसेसतो पन हदयमंसचलनन्ति आह ‘‘कायकम्पो हदयमंसचलन’’न्ति। लोमहंसोति तेन भयेन तेन छम्भितत्तेन सकलसरीरलोमानं हट्ठभावो, सो पन नेसं भित्तियं नागदन्तानं विय उद्धंमुखताति आह ‘‘लोमानं हंसनं उद्धग्गभावो’’ति।
३५. अत्तनाति पच्चत्ते करणवचनं, सयन्ति अत्थो। देवच्छरानन्ति अनच्चन्तियो सन्धायाह। देवनाटकानन्ति नच्चन्तियो, परियायवचनं वा एतं देवकञ्ञानम्। समुप्पन्नबलवसोका हुत्वाति अयं लोको नाम अत्तानंव चिन्तेति, तस्मा सापि ‘‘इदानि अहं अनाथा जाता’’ति अत्तानंव चिन्तयमाना ‘‘अयं अज्ज आगमिस्सति, अज्ज आगमिस्सती’’ति अट्ठ वस्सानि बहि न निक्खन्ता एतं निस्साय मया दारकोपि न लद्धो, यस्स आनुभावेन जीवेय्यामि, इतो चाम्हि परिहीना अञ्ञतो चाति समुप्पन्नबलवसोका हुत्वा। कुलरुक्खपतिट्ठापने बीजसदिसत्ता कुलवंसप्पतिट्ठापको पुत्तो इध बीजकोति अधिप्पेतोति आह ‘‘कुलवंसबीजकं एकं पुत्त’’न्ति। सं नाम धनं, तस्स पतीति संपति, धनवा विभवसम्पन्नो। दिट्ठधम्मिकसम्परायिकहितावहत्ता तस्स हितन्ति सापतेय्यं, तदेव धनं विभवोति आह – ‘‘इमं सापतेय्यं एवं महन्तं अम्हाकं विभव’’न्ति।
३६. इत्थीनं कुमारीभावप्पत्तितो पट्ठाय पच्छिमवयतो ओरं असति विबन्धे अट्ठमे अट्ठमे सत्ताहे गब्भासयसञ्ञिते ततिये आवत्ते कतिपया लोहितपीळका सण्ठहित्वा अग्गहितपुब्बा एव भिज्जन्ति, ततो लोहितं पग्घरति, तत्थ उतुसमञ्ञा पुप्फसमञ्ञा चाति आह – ‘‘पुप्फन्ति उतुकाले उप्पन्नलोहितस्स नाम’’न्ति। गब्भपतिट्ठानट्ठानेति यस्मिं ओकासे दारको निब्बत्तति, तस्मिं पदेसे। सण्ठहित्वाति निब्बत्तित्वा। भिज्जन्तीति अग्गहितपुब्बा एव भिज्जन्ति। अयञ्हि तासं सभावो। दोसेनाति लोहितमलेन। सुद्धे वत्थुम्हीति पग्घरितलोहितत्ता अनामयत्ता च नहानतो परं चतुत्थदिवसतो पट्ठाय सुद्धे गब्भासये। सुद्धे पन वत्थुम्हि मातापितूसु एकवारं सन्निपतितेसु याव सत्त दिवसानि खेत्तमेव होति गब्भसण्ठहनस्स परित्तस्स लोहितलेपस्स विज्जमानत्ता। केचि पन ‘‘अड्ढमासमत्तम्पि खेत्तमेवा’’ति वदन्ति। बाहायन्ति अधिकरणे भुम्मन्ति आह ‘‘पुराणदुतियिकाय या बाहा, तत्र नं गहेत्वा’’ति। उपयोगत्थे भुम्मवचनम्पि युज्जतियेव यथा ‘‘सुदिन्नस्स पादेसु गहेत्वा’’ति।
पुब्बेपि पञ्ञत्तसिक्खापदानं सब्भावतो अपञ्ञत्ते सिक्खापदेति पाराजिकं सन्धाय वुत्तन्ति आह – ‘‘पठमपाराजिकसिक्खापदे अट्ठपिते’’ति। वुत्तमेवत्थं विभावेन्तो आह – ‘‘भगवतो किर पठमबोधिय’’न्तिआदि। एवरूपन्ति पाराजिकपञ्ञत्तिया अनुरूपम्। निदस्सनमत्तञ्चेतं, सङ्घादिसेसपञ्ञत्तिया अनुरूपम्पि अज्झाचारं नाकंसुयेव। तेनेवाह – ‘‘अवसेसे पञ्च खुद्दकापत्तिक्खन्धे एव पञ्ञपेसी’’ति। इदञ्च थुल्लच्चयादीनं पञ्चन्नं लहुकापत्तिक्खन्धानं सब्भावमत्तं सन्धाय वुत्तं, न पञ्चापत्तिक्खन्धानं अनवसेसतो पञ्ञत्तत्ताव। पठमबोधियं पञ्चन्नं लहुकापत्तीनं सब्भाववचनेनेव धम्मसेनापतिस्स सिक्खापदपञ्ञत्तियाचना विसेसतो गरुकापत्तिपञ्ञत्तिया पातिमोक्खुद्देसस्स च हेतुभूताति दट्ठब्बा। केचि पन ‘‘तस्मिं तस्मिं पन वत्थुस्मिं अवसेसपञ्चखुद्दकापत्तिक्खन्धे एव पञ्ञपेसीति इदं द्वादसमे वस्से वेरञ्जायं वुत्थवस्सेन भगवता ततो पट्ठाय अट्ठवस्सब्भन्तरे पञ्ञत्तसिक्खापदं सन्धाय वुत्त’’न्ति वदन्ति, तं न सुन्दरं ततो पुब्बेपि सिक्खापदपञ्ञत्तिया सब्भावतो। तेनेव वेरञ्जकण्डे ‘‘एकभिक्खुनापि रत्तिच्छेदो वा पच्छिमिकाय तत्थ वस्सं उपगच्छामाति वस्सच्छेदो वा न कतो’’ति च ‘‘सामम्पि पचनं समणसारुप्पं न होति, न च वट्टती’’ति च वुत्तम्। आराधयिंसूति चित्तं गण्हिंसु, अज्झासयं पूरयिंसु, हदयगाहिनिं पटिपत्तिं पटिपज्जिंसूति अत्थो। एकं समयन्ति एकस्मिं समये, पठमबोधियन्ति अत्थो।
यं आदीनवन्ति सम्बन्धो। सिक्खापदं पञ्ञपेन्तोति पठमपाराजिकसिक्खापदं पञ्ञपेन्तो। आदीनवं दस्सेस्सतीति ‘‘वरं ते, मोघपुरिस, आसीविसस्स घोरविसस्स मुखे अङ्गजातं पक्खित्तं, न त्वेव मातुगामस्स अङ्गजाते अङ्गजातं पक्खित्त’’न्तिआदिना यं आदीनवं दस्सेस्सति। अभिविञ्ञापेसीति इमस्स ‘‘पवत्तेसी’’ति अयमत्थो कथं लद्धोति आह ‘‘पवत्तनापि ही’’तिआदि। कायविञ्ञत्तिचोपनतोति कायविञ्ञत्तिवसेन पवत्तचलनतो। कस्मा पनेस मेथुनधम्मेन अनत्थिकोपि समानो तिक्खत्तुं अभिविञ्ञापेसीति आह – ‘‘तिक्खत्तुं अभिविञ्ञापनञ्चेसा’’तिआदि। तत्थ तिक्खत्तुं अभिविञ्ञापनन्ति मुत्तिपापनवसेन तीसु वारेसु मेथुनधम्मस्स पवत्तनम्।
सब्बेसम्पि पदानं अवधारणफलत्ता विनापि एवकारं अवधारणत्थो विञ्ञायतीति आह ‘‘तेनेव अज्झाचारेना’’ति। अट्ठ हि गब्भकारणानि। वुत्तञ्हेतं –
‘‘मेथुनचोळग्गहणं, तनुसंसग्गो च नाभिआमसनम्।
पानं दस्सनसवनं, घायनमिति गब्भहेतवो अट्ठा’’ति॥
इदानि अवधारणेन निवत्तितमत्थं दस्सेतुकामो आह – ‘‘किं पन अञ्ञथापि गब्भग्गहणं होती’’तिआदि। ननु च नाभिपरामसनम्पि कायसंसग्गोयेव, कस्मा नं विसुं वुत्तन्ति? उभयेसं छन्दरागवसेन कायसंसग्गो वुत्तो, इत्थिया छन्दरागवसेन नाभिपरामसनं, वत्थुवसेन वा तं विसुं वुत्तन्ति दट्ठब्बम्। कथं पन कायसंसग्गेन गब्भग्गहणं होति, कथञ्च तत्थ सुक्कसोणितस्स सम्भवोति आह ‘‘इत्थियो ही’’तिआदि । छन्दरागुप्पत्तिवसेन इत्थिया सुक्ककोट्ठासो चलितो होति, सोपि गब्भसण्ठानस्स पच्चयो होतीति अधिप्पायो। इत्थिसन्तानेपि हि रसादिसत्तधातुयो लब्भन्तियेव। तेनाह – ‘‘अङ्गपच्चङ्गपरामसनं सादियन्तियोपि गब्भं गण्हन्ती’’ति। गण्ठिपदेसु पन ‘‘कायसंसग्गादिना सत्तप्पकारेन गब्भग्गहणे पितु सुक्ककोट्ठासं विना छन्दरागवसेन मातु विकारप्पत्तं लोहितमेव गब्भसण्ठानस्स पच्चयो होती’’ति वुत्तम्। ‘‘यस्स अङ्गपच्चङ्गपरामसनं सादियित्वा माता पुत्तं पटिलभति, सचे सो अपरेन समयेन परिपुण्णिन्द्रियो हुत्वा तादिसं पितरं मनुस्सजातिकं जीविता वोरोपेति, पितुघातकोव होती’’ति वदन्ति।
तं असुचिं एकदेसं मुखेन अग्गहेसीति पुराणचीवरं धोवन्ती तत्थ यं असुचिं अद्दस, तं असुचिं एकदेसं पिवि। ‘‘वट्टति तुम्हाकं मेथुनधम्मो’’ति पुट्ठो ‘‘कप्पतु वा मा वा कप्पतु, मयं तेन अनत्थिका’’ति दस्सेन्तो आह ‘‘अनत्थिका मयं एतेना’’ति। किञ्चापि नाभिपरामसने मेथुनरागो नत्थि, तथापि नाभिपरामसनकाले फस्ससादियनवसेन अस्सादमत्तं तस्सा अहोसीति गहेतब्बं, अञ्ञथा गब्भसण्ठहनं न सिया। दिट्ठमङ्गलिकाय नाभिपरामसनेन मण्डब्यस्स निब्बत्ति अहोसि, चण्डपज्जोतमातु नाभियं विच्छिका फरित्वा गता, तेन चण्डपज्जोतस्स निब्बत्ति अहोसीति आह ‘‘एतेनेव नयेना’’तिआदि। पुरिसं उपनिज्झायतीति वातपानादिना दिस्वा वा दिट्ठपुब्बं वा पुरिसं उपनिज्झायति। राजोरोधा वियाति सीहळदीपे किर एकिस्सा इत्थिया तथा अहोसि, तस्मा एवं वुत्तम्।
इधाति इमस्मिं वत्थुस्मिम्। अयन्ति सुदिन्नस्स पुराणदुतियिका। यं सन्धायाति यं अज्झाचारं सन्धाय। सुक्कं सन्धाय ‘‘मातापितरो च सन्निपतिता होन्ती’’ति वुत्तं, माता च उतुनी होतीति लोहितं सन्धाय। तत्थ सन्निपतिता होन्तीति असद्धम्मवसेन एकस्मिं ठाने समागता सङ्गता होन्ति। माता च उतुनी होतीति इदं उतुसमयं सन्धाय वुत्तं, न लोकसमञ्ञाकरजस्स लग्गनदिवसमत्तम्। गन्धब्बोति तत्रूपगसत्तो, गन्तब्बोति वुत्तं होति। त-कारस्स ध-कारो कतोति दट्ठब्बम्। अथ वा गन्धनतो उप्पज्जनगतिया निमित्तुपट्ठानेन सूचनतो दीपनतो गन्धोति लद्धनामेन भवगामिकम्मुना अब्बति पवत्ततीति गन्धब्बो, तत्थ उप्पज्जनकसत्तो। पच्चुपट्ठितो होतीति उपगतो होति। एत्थ च न मातापितूनं सन्निपातं ओलोकयमानो समीपे ठितो नाम होति, कम्मयन्तयन्तितो पन एको सत्तो तस्मिं ओकासे निब्बत्तनको पुरिमजातियं ठितोयेव गतिनिमित्तादिआरम्मणकरणवसेन उपपत्ताभिमुखो होतीति अधिप्पायो।
सन्निपाताति समोधानेन समागमेन। गब्भस्साति गब्भे निब्बत्तनकसत्तस्स। गब्भे निब्बत्तनकसत्तोपि हि गब्भोति वुच्चति। यथाह – ‘‘यथा खो पनानन्द, अञ्ञा इत्थिका नव वा दस वा मासे गब्भं कुच्छिना परिहरित्वा विजायन्ती’’ति (म॰ नि॰ ३.२०५)। कत्थचि पन गब्भोति मातुकुच्छि वुत्तो। यथाह –
‘‘यमेकरत्तिं पठमं, गब्भे वसति माणवो।
अब्भुट्ठितोव सो याति, स गच्छं न निवत्तती’’ति॥ (जा॰ १.१५.३६३)। –
एत्थ च गब्भति अत्तभावभावेन पवत्ततीति गब्भो, कललादिअवत्थो धम्मप्पबन्धो, तंनिस्सितत्ता पन सत्तसन्तानो ‘‘गब्भो’’ति वुत्तो यथा ‘‘मञ्चा उक्कुट्ठिं करोन्ती’’ति। तंनिस्सयभावतो मातुकुच्छि ‘‘गब्भो’’ति वेदितब्बो। गब्भो वियाति वा। यथा हि निवासट्ठानताय सत्तानं ओवरको ‘‘गब्भो’’ति वुच्चति, एवं गब्भसेय्यकानं सत्तानं याव अभिजाति निवासट्ठानताय मातुकुच्छि ‘‘गब्भो’’ति वुत्तोति वेदितब्बो। अवक्कन्ति होतीति निब्बत्ति होति।
आरक्खदेवताति तस्स आरक्खत्थाय ठिता देवता। अस्स तं अज्झाचारन्ति सम्बन्धो। तथा निच्छारेसुन्ति तथा महन्तं सद्दं कत्वा निच्छारेसुम्। किञ्चापि इध पाळियं आकासट्ठदेवता विसुं न आगता, तथापि सद्दस्स अनुस्सावने अयमनुक्कमोति दस्सेतुं चातुमहाराजिकदेवतायो द्विधा कत्वा आकासट्ठदेवता विसुं वुत्ता। तेनेत्थ आकासट्ठकानं विसुं गहितत्ता चातुमहाराजिकाति परिभण्डपब्बतट्ठका वेदितब्बा। इतिहाति निपातसमुदायो एवंसद्दस्स अत्थे दट्ठब्बोति आह ‘‘एव’’न्ति। खणेन मुहुत्तेनाति पदद्वयं वेवचनभावतो समानत्थमेवाति दट्ठब्बम्। एककोलाहलमहोसीति देवब्रह्मलोकेसु एककोलाहलमहोसि। किञ्चापि हि सो सद्दो याव ब्रह्मलोका अब्भुग्गच्छि, तथापि न सो मनुस्सानं विसयो तेसं रूपं विय, तेनेव भिक्खू पुच्छिंसु – ‘‘कच्चि नो त्वं, आवुसो सुदिन्न, अनभिरतो’’ति।
३७. ‘‘एवं मातापुत्तानं पब्बज्जा सफला अहोसि, पिता पन विप्पटिसाराभिभूतो विहासी’’ति वचनतो सुदिन्नस्स तस्मिं अत्तभावे अरहत्ताधिगमो नाहोसीति विञ्ञायति। केचि पन ‘‘पुब्बेकतपुञ्ञताय चोदियमानस्स भब्बकुलपुत्तस्साति वुत्तत्ता सुदिन्नो तं कुक्कुच्चं विनोदेत्वा अरहत्तं सच्छाकासि, तेनेव पब्बज्जा अनुञ्ञाता’’ति वदन्ति। तं पाळिया अट्ठकथाय च न समेति। पुब्बेकतपुञ्ञता च अप्पमाणं तादिसस्सपि अन्तराकतपापकम्मस्स वसेन अजातसत्तुनो विय अधिगमन्तरायदस्सनतो। कताकतानुसोचनलक्खणं कुक्कुच्चं इधाधिप्पेतन्ति आह ‘‘अज्झाचारहेतुको पच्छानुतापो’’ति। कतं अज्झाचारं पटिच्च अनुसोचनवसेन विरूपं सरणं चिन्तनं विप्पटिसारोति आह ‘‘विप्पटिसारोतिपि तस्सेव नाम’’न्ति। कुच्छितं कतं किरियाति कुकतं, कुकतमेव कुक्कुच्चन्ति आह ‘‘कुच्छितकिरियाभावतो कुक्कुच्च’’न्ति। परियादिन्नमंसलोहितत्ताति परिक्खीणमंसलोहितत्ता। अविप्फारिकोति उद्देसादीसु ब्यापाररहितो, अब्यावटोति अत्थो। वहच्छिन्नोति छिन्नवहो, भारवहनेन छिन्नक्खन्धोति वुत्तं होति। तं तं चिन्तयीति ‘‘यदि अहं तं पापं न करिस्सं, इमे भिक्खू विय परिपुण्णसीलो अस्स’’न्तिआदिना तं तं चिन्तयि।
३८. एवंभूतन्ति किसलूखादिभावप्पत्तम्। गणसङ्गणिकापपञ्चेनाति गणे जनसमागमे सन्निपतनं गणसङ्गणिका, गणसङ्गणिकायेव पपञ्चो गणसङ्गणिकापपञ्चो, तेन। यस्साति ये अस्स। कथाफासुकाति विस्सासिकभावेनेव कथाकरणे फासुका, सुखेन वत्तुं सक्कुणेय्या, सुखसम्भासाति अत्थो। पसादस्स पमाणतो ऊनाधिकत्तं सब्बदा सब्बेसं नत्थीति आह ‘‘पसादपतिट्ठानोकासस्स सम्पुण्णत्ता’’ति। दानीति इमस्मिं अत्थे एतरहि-सद्दो अत्थीति आह ‘‘दानीति निपातो’’ति। नो-सद्दोपि नु-सद्दो विय पुच्छनत्थोति आह ‘‘कच्चि नु त्व’’न्ति। तमेव अनभिरतिन्ति तेहि भिक्खूहि पुच्छितं तमेव गिहिभावपत्थनाकारं अनभिरतिम्। ‘‘तमेवा’’ति अवधारणेन निवत्तितमत्थं दस्सेन्तो आह ‘‘अधिकुसलान’’न्तिआदि। अधिकुसला धम्मा समथविपस्सनादयो। अत्थीति विसयभावेन चित्ते परिवत्तनं सन्धाय वुत्तं, न पापस्स वत्तमानतं सन्धाय, अत्थि विसयभावेन चित्ते परिवत्ततीति वुत्तं होति। तेनाह – ‘‘निच्चकालं अभिमुखं विय मे तिट्ठती’’ति।
यं त्वन्ति एत्थ यन्ति हेतुअत्थे निपातो, करणत्थे वा पच्चत्तवचनन्ति आह ‘‘येन पापेना’’ति। अनेकपरियायेनाति एत्थ परियाय-सद्दो कारणवचनोति आह ‘‘अनेककारणेना’’ति। विरागत्थायाति भवभोगेसु विरज्जनत्थाय। नो रागेन रज्जनत्थायाति भवभोगेसुयेव रागेन अरञ्जनत्थाय। तेनाह ‘‘भगवता ही’’तिआदि। एस नयो सब्बपदेसूति अधिप्पायिकमत्तं सब्बपदेसु अतिदिस्सति। इदं पनेत्थ परियायवचनमत्तन्ति ‘‘विसंयोगाया’’तिआदीसु सब्बपदेसु ‘‘किलेसेहि विसंयुज्जनत्थाया’’तिआदिना पदत्थविभावनवसेन वुत्तपरियायवचनं सन्धाय वदति। न संयुज्जनत्थायाति किलेसेहि न संयुज्जनत्थाय। अग्गहणत्थायाति किलेसे अग्गहणत्थाय, भवभोगे वा तण्हादिट्ठिवसेन अग्गहणत्थाय। न सङ्गहणत्थायाति एत्थापि इमिनाव नयेन अत्थो वेदितब्बो।
निब्बत्तितलोकुत्तरनिब्बानमेवाति सङ्खारेहि निक्खन्तं विवित्तं, ततोयेव लोकतो उत्तिण्णत्ता लोकुत्तरं निब्बानम्। मदनिम्मदनायाति वाति एत्थ अवुत्तसमुच्चयत्थेन वा-सद्देन आदिअत्थेन इति-सद्देन वा ‘‘पिपासविनयाया’’तिआदि सब्बं सङ्गहितन्ति दट्ठब्बम्। निब्बानं आरम्मणं कत्वा पवत्तमानेन अरियमग्गेन पहीयमाना रागमानमदादयो तं पत्वा पहीयन्ति नामाति आह ‘‘यस्मा पन तं आगम्मा’’तिआदि। तत्थ तं आगम्माति निब्बानं आगम्म पटिच्च अरियमग्गस्स आरम्मणपच्चयभावहेतु। मानमदपुरिसमदादयोति एत्थ जातिआदिं निस्साय सेय्यस्स ‘‘सेय्योहमस्मी’’तिआदिना उप्पज्जनकमानोयेव मदजननट्ठेन मदोति मानमदो। पुरिसमदो वुच्चति पुरिसमानो, ‘‘अहं पुरिसो’’ति उप्पज्जनकमानो। ‘‘असद्धम्मसेवनसमत्थतं निस्साय पवत्तो मानो, रागो एव वा पुरिसमदो’’ति केचि। आदि-सद्देन बलमदयोब्बनमदादिं सङ्गण्हाति । महागण्ठिपदे पन मज्झिमगण्ठिपदे च ‘‘पुरिसमदो नाम सम्भवो’’ति वुत्तं, तं इध युत्तं विय न दिस्सति। न हि ‘‘भगवता सम्भवस्स विनासाय धम्मो देसितो’’ति वत्तुं वट्टति। निम्मदाति विगतमदभावा। इममेव हि अत्थं दस्सेतुं ‘‘अमदा’’ति वुत्तम्। मदा निम्मदीयन्ति एत्थ अमदभावं विनासं गच्छन्तीति मदनिम्मदनो। एस नयो सेसपदेसुपि।
कामपिपासाति कामानं पातुकम्यता, कामतण्हाति अत्थो। आलीयन्ति अभिरमितब्बट्ठेन सेवीयन्तीति आलया, पञ्च कामगुणाति आह ‘‘पञ्च कामगुणालया’’ति। पञ्चसु हि कामगुणेसु छन्दरागप्पहानेनेव पञ्च कामगुणापि पहीना नाम होन्ति, तेनेव ‘‘यो, भिक्खवे, रूपेसु छन्दरागो’’तिआदि (सं॰ नि॰ ३.३२३) वुत्तम्। पञ्चकामगुणेसु वा आलया पञ्चकामगुणालया। आलीयन्ति अल्लीयन्ति अभिरमनवसेन सेवन्तीति आलयाति हि तण्हाविचरितानं अधिवचनम्। तेभूमकवट्टन्ति तीसु भूमीसु कम्मकिलेसविपाका वट्टनट्ठेन वट्टम्। विरज्जतीति पलुज्जति। ‘‘विरज्जतीति कामविनासो वुत्तो, निरुज्झतीति एकप्पहारेन विनासो’’ति गण्ठिपदेसु वुत्तम्। विरागो निरोधोति सामञ्ञचोदनायपि ‘‘तण्हाक्खयो’’ति अधिकतत्ता तण्हाय एव विरज्जनं निरुज्झनञ्च वुत्तम्।
चतस्सो योनियोति एत्थ योनीति खन्धकोट्ठासस्सपि कारणस्सपि पस्सावमग्गस्सपि नामम्। ‘‘चतस्सो नागयोनियो (सं॰ नि॰ ३.३४२-३४३) चतस्सो सुपण्णयोनियो’’ति एत्थ हि खन्धकोट्ठासो योनि नाम। ‘‘योनि हेसा भूमिज फलस्स अधिगमाया’’ति (म॰ नि॰ ३.२२६) एत्थ कारणम्। ‘‘न चाहं ब्राह्मणं ब्रूमि, योनिजं मत्तिसम्भव’’न्ति (म॰ नि॰ २.४५७; ध॰ प॰ ३९६) एत्थ पस्सावमग्गो। इध पन खन्धकोट्ठासो ‘‘योनी’’ति अधिप्पेतो। यवन्ति ताय सत्ता अमिस्सितापि समानजातिताय मिस्सिता होन्तीति योनि। सा पन अत्थतो अण्डादिउप्पत्तिट्ठानविसिट्ठो खन्धानं भागसो पवत्तिविसेसो, सा च अण्डजजलाबुजसंसेदजओपपातिकवसेन चतुब्बिधा। वुत्तञ्हेतं ‘‘चतस्सो खो इमा, सारिपुत्त, योनियो। कतमा चतस्सो? अण्डजा योनि जलाबुजा योनि संसेदजा योनि ओपपातिका योनी’’ति (म॰ नि॰ १.१५२)।
तत्थ अण्डे जाता अण्डजा। जलाबुम्हि जाता जलाबुजा। संसेदे जाता संसेदजा। विना एतेहि कारणेहि उप्पतित्वा विय निब्बत्ताति ओपपातिका। एत्थ च पेतलोके तिरच्छाने मनुस्सेसु च अण्डजादयो चतस्सोपि योनियो सम्भवन्ति, मनुस्सेसु पनेत्थ केचिदेव ओपपातिका होन्ति महापदुमकुमारादयो विय। अण्डजापि कोन्तपुत्ता द्वेभातियथेरा विय, संसेदजापि पदुमगब्भे निब्बत्तपोक्खरसातिब्राह्मणपदुमवतीदेवीआदयो विय केचिदेव होन्ति, येभुय्येन पन मनुस्सा जलाबुजाव। पेतेसुपि निज्झामतण्हिकपेतानं निच्चदुक्खातुरताय कामसेवना नत्थि, तस्मा ते गब्भसेय्यका न होन्ति। जालावन्तताय न तासं कुच्छियं गब्भो सण्ठाति, तस्मा ते ओपपातिकायेव संसेदजतायपि असम्भवतो, अवसेसपेता पन चतुयोनिकापि होन्ति। यथा च ते, एवं यक्खापि सब्बचतुप्पदपक्खिजातिदीघजातिआदयोपि सब्बे चतुयोनिकायेव। सब्बे नेरयिका च चतुमहाराजिकतो पट्ठाय उपरिदेवा च ओपपातिकायेव, भुम्मदेवा पन चतुयोनिकाव होन्ति। तत्थ देवमनुस्सेसु संसेदजओपपातिकानं अयं विसेसो – संसेदजा मन्दा दहरा हुत्वा निब्बत्तन्ति, ओपपातिका सोळसवस्सुद्देसिका हुत्वा।
पञ्च गतियोति एत्थ सुकतदुक्कटकम्मवसेन गन्तब्बा उपपज्जितब्बाति गतियो। यथा हि कम्मभवो परमत्थतो असतिपि कारके पच्चयसामग्गिया सिद्धो, तंसमङ्गिना सन्तानलक्खणेन सत्तेन कतोति वोहरीयति, एवं उपपत्तिभवलक्खणगतियो परमत्थतो असतिपि गमके तंतंकम्मवसेन येसं तानि कम्मानि तेहि गन्तब्बाति वोहरीयन्ति। अपिच गतिगति निब्बत्तिगति अज्झासयगति विभवगति निप्फत्तिगतीति बहुविधा गति नाम। तत्थ ‘‘तं गतिं पेच्च गच्छामी’’ति (अ॰ नि॰ ४.१८४) च ‘‘यस्स गतिं न जानन्ति, देवा गन्धब्बमानुसा’’ति (ध॰ प॰ ४२०; सु॰ नि॰ ६४९) च अयं गतिगति नाम। ‘‘इमेसं खो पनाहं भिक्खूनं सीलवन्तानं नेव जानामि आगतिं वा गतिं वा’’ति (म॰ नि॰ १.५०८) अयं निब्बत्तिगति नाम। ‘‘एवम्पि खो ते अहं ब्रह्मे गतिञ्च पजानामि चुतिञ्च पजानामी’’ति (म॰ नि॰ १.५०३) अयं अज्झासयगति नाम। ‘‘विभवो गति धम्मानं, निब्बानं अरहतो गती’’ति (परि॰ ३३९) अयं विभवगति नाम। ‘‘द्वेयेव गतियो सम्भवन्ति अनञ्ञा’’ति (दी॰ नि॰ १.२५८; २.३४; ३.२००) अयं निप्फत्तिगति नाम। तासु इध गतिगति अधिप्पेता, सा पन निरयतिरच्छानयोनिपेत्तिविसयमनउस्सदेवानं वसेन पञ्चविधा होति। वुत्तञ्हेतं – ‘‘पञ्च खो इमा, सारिपुत्त, गतियो। कतमा पञ्च? निरयो तिरच्छानयोनि पेत्तिविसयो मनुस्सा देवा’’ति (म॰ नि॰ १.१५३)।
तत्थ यस्स उप्पज्जति, तं ब्रूहेन्तोयेव उप्पज्जतीति अयो, सुखम्। नत्थि एत्थ अयोति निरयो, ततो एव रमितब्बं अस्सादेतब्बं तत्थ नत्थीति निरतिअत्थेन निरस्सादट्ठेन च निरयोति वुच्चति। तिरियं अञ्चिताति तिरच्छाना, देवमनुस्सादयो विय उद्धं दीघा अहुत्वा तिरियं दीघाति अत्थो। पकट्ठतो सुखतो अयनं अपगमो पेच्चभावो, तं पेच्चभावं पत्तानं विसयोति पेत्तिविसयो, पेतयोनि। मनस्स उस्सन्नताय मनुस्सा, सतिसूरभावब्रह्मचरिययोग्यतादिगुणवसेन उपचितमानसताय उक्कट्ठगुणचित्तताय मनुस्साति वुत्तं होति, अयं पनत्थो निप्परियायतो जम्बुदीपवासीवसेन वेदितब्बो। यथाह – ‘‘तीहि, भिक्खवे, ठानेहि जम्बुदीपका मनुस्सा उत्तरकुरुके च मनुस्से अधिग्गण्हन्ति देवे च तावतिंसे। कतमेहि तीहि? सूरा सतिमन्तो इध ब्रह्मचरियवासो’’ति (अ॰ नि॰ ९.२१)। तथा हि बुद्धा च भगवन्तो पच्चेकबुद्धा अग्गसावका महासावका चक्कवत्तिनो अञ्ञे च महानुभावा सत्ता तत्थेव उप्पज्जन्ति, तेहि समानरूपादिताय पन सद्धिं परित्तदीपवासीहि इतरमहादीपवासिनोपि मनुस्सात्वेव पञ्ञायिंसु।
अपरे पन भणन्ति ‘‘लोभादीहि अलोभादीहि च सहितस्स मनस्स उस्सन्नताय मनुस्सा। ये हि सत्ता मनुस्सजातिका, तेसु विसेसतो लोभादयो अलोभादयो च उस्सन्ना। ते लोभादिउस्सन्नताय अपायमग्गं, अलोभादिउस्सन्नताय सुगतिमग्गं निब्बानगामिमग्गञ्च परिपूरेन्ति, तस्मा लोभादीहि अलोभादीहि च सहितस्स मनस्स उस्सन्नताय परित्तदीपवासीहि सद्धिं चतुमहादीपवासिनो सत्तविसेसा मनुस्साति वुच्चन्ती’’ति। लोकिया पन ‘‘मनुनो अपच्चभावेन मनुस्सा’’ति वदन्ति। मनु नाम पठमकप्पिको लोकमरियादाय आदिभूतो सत्तानं हिताहितविधायको कत्तब्बाकत्तब्बतावसेन पितुट्ठानियो, यो सासने महासम्मतोति वुच्चति अम्हाकं बोधिसत्तो, पच्चक्खतो परम्पराय च तस्स ओवादानुसासनियं ठिता सत्ता पुत्तसदिसताय ‘‘मनुस्सा, मानुसा’’ति च वुच्चन्ति। ततो एव हि ते ‘‘मानवा मनुजा’’ति च वोहरीयन्ति।
पञ्चहि कामगुणेहि अत्तनो अत्तनो देवानुभावसङ्खातेहि इद्धिविसेसेहि च दिब्बन्ति कीळन्ति लळन्ति जोतन्तीति देवा। तत्थ कामदेवा कामगुणेहि चेव इद्धिविसेसेहि च, इतरे इद्धिविसेसेहेव दिब्बन्तीति वेदितब्बा। सरणन्ति वा गमियन्ति अभित्थवीयन्तीति वा देवा। एत्थ च निरयगतिदेवगतिमनुस्सगतीहि सद्धिं ओकासेन खन्धा वुत्ता। तिरच्छानयोनिपेत्तिविसयग्गहणेन खन्धानं एव गहणं वेदितब्बं तेसं तादिसस्स परिच्छिन्नस्स ओकासस्स अभावतो। यत्थ यत्थ वा ते अरञ्ञसमुद्दपब्बतपादादिके निबद्धवासं वसन्ति, तादिसस्स ठानस्स वसेन ओकासोपि गहेतब्बो। सत्त विञ्ञाणट्ठितियो नव सत्तावासा च हेट्ठा संवण्णितनया एव। अपरापरभावायाति अपरापरं योनिआदितो योनिआदिभावाय। आबन्धनं गण्ठिकरणं, संसिब्बनं तुन्नकरणम्। तण्हाय निक्खन्तं तत्थ तस्सा सब्बसो अभावतो, निक्खमनञ्चस्स तण्हाय विसंयोगो एवाति आह ‘‘विसंयुत्त’’न्ति।
कामानं पहानन्ति एत्थ कामग्गहणेन कामीयतीति कामो, कामेतीति कामोति दुविधस्सपि कामस्स सङ्गहो कतोति आह ‘‘वत्थुकामानं किलेसकामानञ्च पहान’’न्ति। वत्थुकामप्पहानञ्चेत्थ तेसु छन्दरागप्पहानेनाति वेदितब्बम्। कामसञ्ञानन्ति कामेसु, कामसहगतानं वा सञ्ञानम्। परिञ्ञाति तिविधापि परिञ्ञा इधाधिप्पेताति आह ‘‘ञाततीरणपहानवसेन तिविधा परिञ्ञा’’ति। तत्थ कतमा ञातपरिञ्ञा? सब्बं तेभूमकं नामरूपं ‘‘इदं रूपं, एत्तकं रूपं, न इतो भिय्यो, इदं नामं, एत्तकं नामं, न इतो भिय्यो’’ति भूतुपादायभेदं रूपं फस्सादिभेदं नामञ्च लक्खणरसपच्चुपट्ठानपदट्ठानतो ववत्थपेति, कम्माविज्जादिकञ्चस्स पच्चयं परिग्गण्हाति, अयं ञातपरिञ्ञा।
कतमा तीरणपरिञ्ञा? एवं ञातं कत्वा तं सब्बं तीरेति अनिच्चतो दुक्खतो रोगतोति द्वाचत्तालीसाय आकारेहि, अयं तीरणपरिञ्ञा नाम। कतमा पहानपरिञ्ञा? एवं तीरयित्वा अग्गमग्गेन सब्बस्मिं छन्दरागं पजहति, अयं पहानपरिञ्ञा। दिट्ठिविसुद्धिकङ्खावितरणविसुद्धियो वा ञातपरिञ्ञा, मग्गामग्गपटिपदाञाणदस्सनविसुद्धिआदयो, कलापसम्मसनादिअनुलोमपरियोसाना वा पञ्ञा तीरणपरिञ्ञा, अरियमग्गे ञाणं निप्परियायेन पहानपरिञ्ञा। इध पन कामसञ्ञानं सभावलक्खणपटिवेधवसेन अनिच्चादिसामञ्ञलक्खणवसेन च पवत्तमानानं ञाततीरणपरिञ्ञानम्पि किच्चनिप्फत्तिया मग्गेनेव इज्झनतो मग्गक्खणंयेव सन्धाय तिविधापि परिञ्ञा वुत्ता। तेनेव ‘‘इमेसु पञ्चसु ठानेसु किलेसक्खयकरो लोकुत्तरमग्गोव कथितो’’ति वुत्तम्।
कामेसु, कामे वा पातुमिच्छा कामपिपासाति आह – ‘‘कामेसु पातब्यतानं, कामे वा पातुमिच्छान’’न्ति। इमेसु पञ्चसु ठानेसूति ‘‘कामानं पहानं अक्खात’’न्तिआदिना वुत्तेसु पञ्चसु ठानेसु। तीसु ठानेसूति ‘‘विरागाय धम्मो देसितो, नो सरागाय, विसंयोगाय धम्मो देसितो, नो संयोगाय, अनुपादानाय धम्मो देसितो, नो सउपादानाया’’ति एवं वुत्तेसु ठानेसु। विप्पटिसारं करोतीति एवं तं पापं विप्पटिसारं उप्पादेति। कीदिसं विप्पटिसारं करोतीति आह ‘‘ईदिसेपि नामा’’तिआदि।
३९. नेव पियकम्यतायाति अत्तनि सत्थु नेव पियभावकामताय। न भेदपुरेक्खारतायाति न सत्थु तेन भिक्खुना भेदनाधिप्पायपुरेक्खारताय। न कलिसासनारोपनत्थायाति न दोसारोपनत्थाय। कलीति कोधस्सेतं अधिवचनं, तस्स सासनं कलिसासनं, कोधवसेन वुच्चमानो गरहदोसो। वेलन्ति सिक्खापदवेलम्। मरियादन्ति तस्सेव वेवचनम्। सिक्खापदञ्हि अनतिक्कमनीयट्ठेन ‘‘वेला, मरियादा’’ति च वुच्चति।
अज्झाचारवीतिक्कमोति मेथुनवसेन पवत्तअज्झाचारसङ्खातो वीतिक्कमो। पकरणेति एत्थ प-सद्दो आरम्भवचनोति आह ‘‘कत्तुं आरभती’’ति। कत्थचि उपसग्गो धातुअत्थमेव वदति, न विसेसत्थजोतकोति आह ‘‘करोतियेव वा’’ति। जातियाति खत्तियादिजातिया। गोत्तेनाति गोतमकस्सपादिगोत्तेन। कोलपुत्तियेनाति खत्तियादिजातीसुयेव सक्ककुलसोत्थियकुलादिविसिट्ठकुलानं पुत्तभावेन। यसस्सीति महापरिवारो। पेसलन्ति पियसीलम्। अविकम्पमानेनाति पटिघानुनयेहि अकम्पमानेन। यस्स तस्मिं अत्तभावे उप्पज्जनारहानं मग्गफलानं उपनिस्सयो नत्थि, तं बुद्धा ‘‘मोघपुरिसा’’ति वदन्ति अरिट्ठलाळुदायीआदिके विय। उपनिस्सये सतिपि तस्मिं खणे मग्गे वा फले वा असति ‘‘मोघपुरिसा’’ति वदन्तियेव धनियउपसेनत्थेरादिके विय। सुदिन्नस्स पन तस्मिं अत्तभावे मग्गफलानं उपनिस्सयो समुच्छिन्नोयेव, तेन नं ‘‘मोघपुरिसा’’ति आह।
समणकरणानं धम्मानन्ति हिरोत्तप्पादीनम्। मग्गफलनिब्बानग्गहणेन पटिवेधसासनस्स गहितत्ता सासनानन्ति पटिपत्तिपरियत्तिसासनानं गहणं वेदितब्बम्। छविन्ति तेसं पभस्सरकरणं छविम्। किं तन्ति आह ‘‘छाय’’न्ति, तेसं पकासकं ओभासन्ति अत्थो। किं तन्ति आह ‘‘सुन्दरभाव’’न्ति। छविमनुगतं अनुच्छविकम्। पतिरूपन्तिआदीसुपि ‘‘तेस’’न्ति आनेत्वा सम्बन्धितब्बम्। समणानं कम्मं सामणकं, न सामणकं अस्सामणकम्। कथं-सद्दयोगेन ‘‘न सक्खिस्ससी’’ति अनागतवचनं कतम्। ‘‘नाम-सद्दयोगेना’’ति च वदन्ति।
दयालुकेनाति अनुकम्पाय सहितेन। परिभासन्तोति गरहन्तो। निरुत्तिनयेन आसीविस-सद्दस्स अत्थं दस्सेन्तो आह ‘‘आसु सीघ’’न्तिआदि। एतस्साति आसीविसस्स। आगच्छतीति यो तेन दट्ठो, तं पतिआगच्छति। आसित्तविसोतिपि आसीविसो, सकलकाये आसिञ्चित्वा विय ठपितविसो परस्स च सरीरे आसिञ्चनविसोति अत्थो। असितविसोतिपि आसीविसो। यं यञ्हि एतेन असितं होति परिभुत्तं, तं विसमेव सम्पज्जति, तस्मा असितं विसं एतस्साति असितविसोति वत्तब्बे ‘‘आसीविसो’’ति निरुत्तिनयेन वुत्तम्। असिसदिसविसोतिपि आसीविसो, असि विय तिखिणं परस्स मम्मच्छेदनसमत्थं विसं एतस्साति आसीविसोति वुत्तं होति। आसीति वा दाठा वुच्चति, तत्थ सन्निहितविसोति आसीविसो। सेससप्पेहि कण्हसप्पस्स महाविसत्ता आसीविसस्सानन्तरं कण्हसप्पो वुत्तो। सप्पमुखम्पि अङ्गारकासु विय भयावहत्ता अकुसलुप्पत्तिया ठानं न होतीति अकुसलकम्मतो निवारणाधिप्पायेन सीलभेदतोपि सुद्धसीले ठितस्स मरणमेव वरतरन्ति दस्सेतुं ‘‘आसीविसस्स कण्हसप्पस्स मुखे अङ्गजातं पक्खित्तं वर’’न्ति वुत्तम्। पब्बजितेन हि कतपापकम्मं भगवतो आणातिक्कमनतो वत्थुमहन्तताय महासावज्जम्। कासुन्ति आवाटोपि वुच्चति रासिपि।
‘‘किन्नु सन्तरमानोव, कासुं खणसि सारथि।
पुट्ठो मे सम्म अक्खाहि, किं कासुया करिस्ससी’’ति॥ (जा॰ २.२२.३) –
एत्थ हि आवाटो कासु नाम।
‘‘अङ्गारकासुं अपरे फुणन्ति, नरा रुदन्ता परिदड्ढगत्ता’’ति (जा॰ २.२२.४६२) –
एत्थ रासि। इध पन उभयम्पि अधिप्पेतन्ति आह ‘‘अङ्गारपुण्णकूपे अङ्गाररासिम्हि वा’’ति। कस्सति खणीयतीति कासु, आवाटो। कसीयति चीयतीति कासु, रासि। पदित्तायाति दिप्पमानाय। सं-सद्दो एत्थ समन्तपरियायोति आह ‘‘समन्ततो पज्जलिताया’’ति।
इदं मातुगामस्स अङ्गजाते अङ्गजातपक्खिपनं निदानं कारणमस्स निरयुपपज्जनस्साति इतोनिदानं, भावनपुंसकञ्चेतम्। पच्चत्तवचनस्स तो-आदेसो कतो, तस्स च समासेपि अलोपो। तत्थ नाम त्वन्ति एत्थ त्वं-सद्दो ‘‘समापज्जिस्ससी’’ति इमिना सम्बन्धमुपगच्छमानो अत्थीति आह ‘‘त्वन्ति तंसद्दस्स वेवचन’’न्ति। ‘‘यं तन्ति पन पाठो युत्तरूपो’’ति गण्ठिपदेसु वुत्तम्। यं तन्ति नायं उद्देसनिद्देसो, यथा लोके यं वा तं वाति अवञ्ञातवचनं, एवं दट्ठब्बन्ति आह – ‘‘यं वा तं वा हीळितं अवञ्ञातन्ति वुत्तं होती’’ति। नीचजनानन्ति निहीनगुणानं सत्तानम्। गामधम्मन्ति एत्थ गाम-सद्देन गामवासिनो वुत्ता अभेदूपचारेनाति आह ‘‘गामवासिकमनुस्सान’’न्ति। किलेसपग्घरणकं धम्मन्ति रागादिकिलेसविस्सन्दनकधम्मम्। मेथुनधम्मो हि रागं पग्घरति। मेथुनधम्मस्स महासावज्जताय ओळारिकत्ता वुत्तं ‘‘असुखुम’’न्ति। अनिपुणन्ति तस्सेव वेवचनम्। उदके भवं ओदकम्। किं तं? उदककिच्चन्ति आह – ‘‘उदककिच्चं अन्तिकं अवसानं अस्सा’’ति। समापज्जिस्सतीति अनागतवचनं नाम-सद्दयोगेन कतन्ति आह – ‘‘समापज्जिस्सतीति…पे॰… नाम-सद्देन योजेतब्ब’’न्ति। लोके मेथुनधम्मस्स आदिकत्ता कोचि पठमकप्पिको, न पनायन्ति आह – ‘‘सासनं सन्धाय वदती’’ति। बहूनन्ति पुग्गलापेक्खं, न पन अकुसलापेक्खन्ति आह ‘‘बहूनं पुग्गलान’’न्ति।
यं असंवरं पटिच्च दुब्भरतादुप्पोसतादि होति, सो असंवरो दुब्भरतादि-सद्देन वुत्तो कारणे फलूपचारेनाति आह – ‘‘दुब्भरतादीनं वत्थुभूतस्स असंवरस्सा’’ति। वत्थुभूतस्साति कारणभूतस्स। वसति एत्थ फलं तदायत्तवुत्तितायाति हि कारणं वत्थु। अत्ताति चित्तं सरीरञ्च, चित्तमेव वा। दुब्भरतञ्चेव दुप्पोसतञ्च आपज्जतीति अत्तना पच्चयदायकेहि च दुक्खेन भरितब्बतं पोसेतब्बतञ्च आपज्जति। असंवरे ठितो हि एकच्चो अत्तनोपि दुब्भरो होति दुप्पोसो, एकच्चो उपट्ठाकानम्पि। कथं? यो हि अम्बिलादीनि लद्धा अनम्बिलादीनि परियेसति, अञ्ञस्स घरे लद्धं अञ्ञस्स घरे छड्डेन्तो सब्बं गामं चरित्वा रित्तपत्तोव विहारं पविसित्वा निपज्जति, अयं अत्तनो दुब्भरो। यो पन सालिमंसोदनादीनं पत्ते पूरेत्वा दिन्नेपि दुम्मुखभावं अनत्तमनभावमेव दस्सेति, तेसं वा सम्मुखाव तं पिण्डपातं ‘‘किं तुम्हेहि दिन्न’’न्ति अपसादेन्तो सामणेरगहट्ठादीनं देति, अयं उपट्ठाकानं दुब्भरो। एतं दिस्वा मनुस्सा दूरतोव परिवज्जेन्ति ‘‘दुब्भरो भिक्खु न सक्का पोसेतु’’न्ति।
महिच्छतन्ति एत्थ महन्तानि वत्थूनि इच्छति, महती वा पनस्स इच्छाति महिच्छो, तस्स भावो महिच्छता, सन्तगुणविभावनता पटिग्गहणे अमत्तञ्ञुता च। महिच्छो हि इच्छाचारे ठत्वा अत्तनि विज्जमानसीलधुतधम्मादिगुणे विभावेति, तादिसस्स पटिग्गहणे अमत्तञ्ञुतापि होति। यं सन्धाय वदन्ति ‘‘सन्तगुणसम्भावनता पटिग्गहणे च अमत्तञ्ञुता, एतं महिच्छतालक्खण’’न्ति। सा पनेसा महिच्छता ‘‘इधेकच्चो सद्धो समानो ‘सद्धोति मं जनो जानातू’ति इच्छति, सीलवा समानो ‘सीलवाति मं जनो जानातू’ति’’ इमिना नयेन आगतायेव, ताय समन्नागतो पुग्गलो दुस्सन्तप्पियो होति, विजातमातापिस्स चित्तं गहेतुं न सक्कोति। तेनेतं वुच्चति –
‘‘अग्गिक्खन्धो समुद्दो च, महिच्छो चापि पुग्गलो।
सकटेन पच्चयं देन्तु, तयोपेते अतप्पिया’’ति॥ (म॰ नि॰ अट्ठ॰ १.२५२; अ॰ नि॰ अट्ठ॰ १.१.६३; विभ॰ अट्ठ॰ ८५०; उदा॰ अट्ठ॰ ३१; महानि॰ अट्ठ॰ ८५)।
सत्तेहि किलेसेहि च सङ्गणनं समोधानं सङ्गणिकाति आह – ‘‘गणसङ्गणिकाय चेव किलेससङ्गणिकाय चा’’ति। कोसज्जानुगतो च होतीति कुसीतभावेन अनुगतो होति, कुसीतस्स भावो कोसज्जम्। अट्ठकुसीतवत्थुपारिपूरियाति एत्थ कुच्छितं सीदतीति कुसीतो द-कारस्स त-कारं कत्वा। यस्स धम्मस्स वसेन पुग्गलो ‘‘कुसीतो’’ति वुच्चति, सो कुसीतभावो इध कुसीत-सद्देन वुत्तो। विनापि हि भावजोतनसद्दं भावत्थो विञ्ञायति यथा ‘‘पटस्स सुक्क’’न्ति, तस्मा कुसीतभाववत्थूनीति अत्थो, कोसज्जकारणानीति वुत्तं होति। तथा हि –
‘‘कम्मं खो मे कत्तब्बं भविस्सति, कम्मं खो पन मे करोन्तस्स कायो किलमिस्सति, हन्दाहं निपज्जामीति सो निपज्जति, न वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय, इदं पठमं कुसीतवत्थु। अहं खो कम्मं अकासिं, कम्मं खो पन मे करोन्तस्स कायो किलन्तो, हन्दाहं निपज्जामि…पे॰… मग्गो खो मे गन्तब्बो भविस्सति, मग्गं खो पन मे गच्छन्तस्स कायो किलमिस्सति, हन्दाहं निपज्जामि…पे॰… अहं खो मग्गं अगमासिं, मग्गं खो पन मे गच्छन्तस्स कायो किलन्तो, हन्दाहं निपज्जामि…पे॰… अहं खो गामं वा निगमं वा पिण्डाय चरन्तो नालत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, तस्स मे कायो किलन्तो अकम्मञ्ञो, हन्दाहं निपज्जामि…पे॰… अहं खो गामं वा निगमं वा पिण्डाय चरन्तो अलत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, तस्स मे कायो गरुको अकम्मञ्ञो मासाचितं मञ्ञे, हन्दाहं निपज्जामि…पे॰… उप्पन्नो खो मे अयं अप्पमत्तको आबाधो, अत्थि कप्पो निपज्जितुं, हन्दाहं निपज्जामि…पे॰… अहं खो गिलाना वुट्ठितो अचिरवुट्ठितो गेलञ्ञा, तस्स मे कायो दुब्बलो अकम्मञ्ञो, हन्दाहं निपज्जामीति सो निपज्जति, न वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय। इदं अट्ठमं कुसीतवत्थु’’न्ति (दी॰ नि॰ ३.३३४; अ॰ नि॰ ८.८०) –
एवमागतानि ‘‘हन्दाहं निपज्जामी’’ति एवं पवत्तओसीदनानि उपरूपरि कोसज्जकारणत्ता अट्ठ कुसीतवत्थूनि नाम, तेसं पारिपूरिया संवत्ततीति अत्थो।
सुभरो होति सुपोसोति अत्तनो उपट्ठाकेहि च सुखेन भरितब्बो पोसेतब्बोति अत्थो। संवरे ठितो हि एकच्चो अत्तनोपि सुभरो होति सुपोसो, एकच्चो उपट्ठाकानम्पि। कथं? यो हि यं किञ्चि लूखं वा पणीतं वा लद्धा तुट्ठचित्तोव भुञ्जित्वा विहारं गन्त्वा अत्तनो कम्मं करोति, अयं अत्तनो सुभरो। यो पन परेसम्पि अप्पं वा बहुं वा लूखं वा पणीतं वा दानं अहीळेत्वा अत्तमनो विप्पसन्नमुखो हुत्वा एतेसं सम्मुखाव परिभुञ्जित्वा याति, अयं उपट्ठाकानं सुभरो। एतं दिस्वा मनुस्सा अतिविय विस्सत्था होन्ति, ‘‘अम्हाकं भदन्तो सुभरो, थोकथोकेनपि तुस्सति, मयमेव नं पोसेस्सामा’’ति पटिञ्ञं कत्वा पोसेन्ति। अप्पिच्छतन्ति इच्छाविरहितत्तम्। एत्थ हि ब्यञ्जनं सावसेसं विय, अत्थो पन निरवसेसो। अप्प-सद्दो हेत्थ अभावत्थोति सक्का विञ्ञातुं ‘‘अप्पाबाधतञ्च सञ्जानामी’’तिआदीसु (म॰ नि॰ १.२२५) विय। तेनेवाह ‘‘नित्तण्हभाव’’न्ति।
तिप्पभेदाय सन्तुट्ठियाति यथालाभादिसन्तोससामञ्ञेन वुत्तं, चतूसु पन पच्चयेसु तयो तयो सन्तोसाति द्वादसविधो होति सन्तोसो। कथं? चीवरे यथालाभसन्तोसो यथाबलसन्तोसो यथासारुप्पसन्तोसोति तिविधो होति सन्तोसो। एवं पिण्डपातादीसु। तस्सायं पभेदसंवण्णना (म॰ नि॰ अट्ठ॰ १.२५२; सं॰ नि॰ अट्ठ॰ २.२.१४४; अ॰ नि॰ अट्ठ॰ १.१.६५) – इध भिक्खु चीवरं लभति सुन्दरं वा असुन्दरं वा, सो तेनेव यापेति अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति। अयमस्स चीवरे यथालाभसन्तोसो। अथ पन पकतिदुब्बलो वा होति आबाधजराभिभूतो वा, गरुचीवरं पारुपन्तो किलमति, सो सभागेन भिक्खुना सद्धिं तं परिवत्तेत्वा लहुकेन यापेन्तोपि सन्तुट्ठोयेव होति। अयमस्स चीवरे यथाबलसन्तोसो। पकतिदुब्बलादीनञ्हि गरुचीवरानि न फासुभावावहानि सरीरखेदावहानि च होन्तीति पयोजनवसेन अनत्रिच्छतादिवसेन तानि परिवत्तेत्वा लहुकचीवरपरिभोगो न सन्तोसविरोधीति। अपरो पणीतपच्चयलाभी होति, सो पट्टचीवरादीनं अञ्ञतरं महग्घचीवरं बहूनि वा पन चीवरानि लभित्वा ‘‘इदं थेरानं चिरपब्बजितानं, इदं बहुस्सुतानं अनुरूपं, इदं गिलानानं, इदं अप्पलाभानं होतू’’ति दत्वा तेसं पुराणचीवरं वा सङ्कारकूटादितो वा नन्तकानि उच्चिनित्वा तेहि सङ्घाटिं कत्वा धारेन्तोपि सन्तुट्ठोव होति। अयमस्स चीवरे यथासारुप्पसन्तोसो। महग्घञ्हि चीवरं बहूनि वा चीवरानि लभित्वापि तानि विस्सज्जेत्वा तदञ्ञस्स गहणं यथासारुप्पनये ठितत्ता न सन्तोसविरोधीति।
इध पन भिक्खु पिण्डपातं लभति लूखं वा पणीतं वा, सो तेनेव यापेति अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति। अयमस्स पिण्डपाते यथालाभसन्तोसो। यो पन अत्तनो पकतिविरुद्धं वा ब्याधिविरुद्धं वा पिण्डपातं लभति, येनस्स परिभुत्तेन अफासु होति, सो सभागस्स भिक्खुनो तं दत्वा तस्स हत्थतो सप्पायभोजनं भुञ्जित्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति। अयमस्स पिण्डपाते यथाबलसन्तोसो। अपरो बहुं पणीतं पिण्डपातं लभति, सो तं चीवरं विय चिरपब्बजितबहुस्सुतअप्पलाभगिलानानं दत्वा तेसं वा सेसकं पिण्डाय वा चरित्वा मिस्सकाहारं भुञ्जन्तोपि सन्तुट्ठोव होति। अयमस्स पिण्डपाते यथासारुप्पसन्तोसो।
इध पन भिक्खु सेनासनं लभति मनापं वा अमनापं वा, सो तेन नेव सोमनस्सं, न पटिघं उप्पादेति, अन्तमसो तिणसन्थरकेनपि यथालद्धेनेव तुस्सति। अयमस्स सेनासने यथालाभसन्तोसो। यो पन अत्तनो पकतिविरुद्धं वा ब्याधिविरुद्धं वा सेनासनं लभति, यत्थस्स वसतो अफासु होति, सो तं सभागस्स भिक्खुनो दत्वा तस्स सन्तके सप्पायसेनासने वसन्तोपि सन्तुट्ठोव होति। अयमस्स सेनासने यथाबलसन्तोसो। अपरो महापुञ्ञो लेणमण्डपकूटागारादीनि बहूनि पणीतसेनासनानि लभति, सो तानि चीवरादीनि विय चिरपब्बजितबहुस्सुतअप्पलाभगिलानानं दत्वा यत्थ कत्थचि वसन्तोपि सन्तुट्ठोव होति। अयमस्स सेनासने यथासारुप्पसन्तोसो। योपि ‘‘उत्तमसेनासनं नाम पमादट्ठानं, तत्थ निसिन्नस्स थिनमिद्धं ओक्कमति, निद्दाभिभूतस्स पुन पटिबुज्झतो पापवितक्का पातुभवन्ती’’ति पटिसञ्चिक्खित्वा तादिसं सेनासनं पत्तम्पि न सम्पटिच्छति, सो तं पटिक्खिपित्वा अब्भोकासरुक्खमूलादीसु वसन्तोपि सन्तुट्ठोव होति। अयम्पिस्स सेनासने यथासारुप्पसन्तोसो।
इध पन भिक्खु भेसज्जं लभति लूखं वा पणीतं वा, सो यं लभति, तेनेव तुस्सति अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति। अयमस्स गिलानपच्चये यथालाभसन्तोसो। यो पन तेलेन अत्थिको फाणितं लभति, सो तं सभागस्स भिक्खुनो दत्वा तस्स हत्थतो तेलं गहेत्वा अञ्ञदेव वा परियेसित्वा भेसज्जं करोन्तोपि सन्तुट्ठोव होति। अयमस्स गिलानपच्चये यथाबलसन्तोसो। अपरो महापुञ्ञो बहुं तेलमधुफाणितादिपणीतभेसज्जं लभति, सो तं चीवरं विय चिरपब्बजितबहुस्सुतअप्पलाभगिलानानं दत्वा तेसं आभतेन येन केनचि यापेन्तोपि सन्तुट्ठोव होति। यो पन एकस्मिं भाजने मुत्तहरीतकं ठपेत्वा एकस्मिं चतुमधुरं ‘‘गण्ह, भन्ते, यदिच्छसी’’ति वुच्चमानो सचस्स तेसु अञ्ञतरेनपि रोगो वूपसम्मति, अथ ‘‘मुत्तहरीतकं नाम बुद्धादीहि वण्णित’’न्ति चतुमधुरं पटिक्खिपित्वा मुत्तहरीतकेनेव भेसज्जं करोन्तो परमसन्तुट्ठोव होति। अयमस्स गिलानपच्चये यथासारुप्पसन्तोसो। एवं यथालाभादिवसेन तिप्पभेदो सन्तोसो चतुन्नं पच्चयानं वसेन द्वादसविधो होतीति वेदितब्बो।
कामवितक्कब्यापादवितक्कविहिंसावितक्कानं वसेन अकुसलवितक्कत्तयम्। नेक्खम्मवितक्कअब्यापादवितक्कअविहिं सावितक्कानं वसेन कुसलवितक्कत्तयम्। सब्बकिलेसापचयभूताय विवट्टायाति रागादिसब्बकिलेसानं अपचयहेतुभूताय निब्बानधातुया। अट्ठवीरियारम्भवत्थुपारिपूरियाति अट्ठन्नं वीरियारम्भकारणानं पारिपूरिया। यथा तथा पठमं पवत्तअब्भुस्सहनञ्हि उपरि वीरियारम्भस्स कारणं होति। अनुरूपपच्चवेक्खणासहितानि हि अब्भुस्सहनानि तम्मूलकानि वा पच्चवेक्खणानि अट्ठ वीरियारम्भवत्थूनीति वेदितब्बानि। तथा हि –
‘‘कम्मं खो मे कत्तब्बं भविस्सति, कम्मं खो पन मे करोन्तेन न सुकरं बुद्धानं सासनं मनसि कातुं, हन्दाहं वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय। अहं खो कम्मं अकासिं, कम्मं खो पनाहं करोन्तो नासक्खिं बुद्धानं सासनं मनसि कातुं, हन्दाहं वीरियं आरभामि…पे॰… मग्गो खो मे गन्तब्बो भविस्सति, मग्गं खो पन मे गच्छन्तेन न सुकरं बुद्धानं सासनं मनसि कातुं, हन्दाहं वीरियं आरभामि…पे॰… अहं खो मग्गं अगमासिं, मग्गं खो पनाहं गच्छन्तो नासक्खिं बुद्धानं सासनं मनसि कातुं, हन्दाहं वीरियं आरभामि…पे॰… अहं खो गामं वा निगमं वा पिण्डाय चरन्तो नालत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, तस्स मे कायो लहुको कम्मञ्ञो, हन्दाहं वीरियं आरभामि…पे॰… अहं खो गामं वा निगमं वा पिण्डाय चरन्तो अलत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, तस्स मे कायो बलवा कम्मञ्ञो, हन्दाहं वीरियं आरभामि…पे॰… उप्पन्नो खो मे अयं अप्पमत्तको आबाधो, ठानं खो पनेतं विज्जति, यं मे आबाधो पवड्ढेय्य, हन्दाहं वीरियं आरभामि…पे॰… अहं खो गिलाना वुट्ठितो अचिरवुट्ठितो गेलञ्ञा, ठानं खो पनेतं विज्जति, यं मे आबाधो पच्चुदावत्तेय्य, हन्दाहं वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया’’ति (दी॰ नि॰ ३.३३५; अ॰ नि॰ ८.८०) –
एवं पवत्तअनुरूपपच्चवेक्खणासहितानि अब्भुस्सहनानि तम्मूलकानि वा पच्चवेक्खणानि अट्ठ वीरियारम्भवत्थूनि नाम।
तदनुच्छविकं तदनुलोमिकन्ति एत्थ त-सद्दो वक्खमानापेक्खो च अतीतापेक्खो च होतीति आह ‘‘यं इदानि सिक्खापदं पञ्ञपेस्सती’’तिआदि। सब्बनामानि हि वक्खमानवचनानिपि होन्ति पक्कन्तवचनानिपि। संवरप्पहानपटिसंयुत्तन्ति पञ्चसंवरेहि चेव पञ्चपहानेहि च पटिसंयुत्तम्। पञ्चविधो हि संवरो सीलसंवरो सतिसंवरो ञाणसंवरो खन्तिसंवरो वीरियसंवरोति। पहानम्पि पञ्चविधं तदङ्गप्पहानं विक्खम्भनप्पहानं समुच्छेदप्पहानं पटिप्पस्सद्धिप्पहानं निस्सरणप्पहानन्ति।
तत्थ ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो’’ति (विभ॰ ५११) एवमागतो पातिमोक्खसंवरो सीलसंवरो नाम, सो च अत्थतो कायिकवाचसिको अवीतिक्कमो। ‘‘रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जती’’ति (दी॰ नि॰ १.२१३; म॰ नि॰ १.२९५; सं॰ नि॰ ४.२३९; अ॰ नि॰ ३.१६) एवमागता इन्द्रियारक्खा सतिसंवरो, सा च अत्थतो तथापवत्ता सति एव। ‘‘सोतानं संवरं ब्रूमि, पञ्ञायेते पिधीयरे’’ति (सु॰ नि॰ १०४१; नेत्ति॰ ११) एवमागतो ञाणसंवरो। एत्थ हि ‘‘सोतानं संवरं ब्रूमी’’ति वत्वा ‘‘पञ्ञायेते पिधीयरे’’ति वचनतो सोतसङ्खातानं तण्हादिट्ठिदुच्चरितअविज्जादिकिलेसानं समुच्छेदकञाणं पिदहनट्ठेन संवरोति वुत्तम्। ‘‘खमो होति सीतस्स उण्हस्सा’’तिएवमागता (म॰ नि॰ १.२४; म॰ नि॰ ३.१५९; अ॰ नि॰ ४.११४) अधिवासना खन्तिसंवरो, सा च अत्थतो तथापवत्ता खन्धा अदोसो वा। पञ्ञाति एके, तं न गहेतब्बम्। ‘‘उप्पन्नं कामवितक्कं नाधिवासेती’’ति (म॰ नि॰ १.२६) एवमागतं कामवितक्कादीनं विनोदनवसेन पवत्तं वीरियमेव वीरियसंवरो। सब्बो चायं संवरो यथासकं संवरितब्बानं दुस्सील्यसङ्खातानं कायवचीदुच्चरितानं मुट्ठस्सच्चसङ्खातस्स पमादस्स अभिज्झादीनं वा अक्खन्ति अञ्ञाणकोसज्जानञ्च संवरणतो पिदहनतो छादनतो ‘‘संवरो’’ति वुच्चति। संवरतीति संवरो, पिदहति निवारेति पवत्तितुं न देतीति अत्थो। पच्चयसमवाये उप्पज्जनारहानं कायदुच्चरितादीनं तथा तथा अनुप्पादनमेव हि इध संवरणं नाम। एवं ताव पञ्चविधो संवरो वेदितब्बो।
तेन तेन गुणङ्गेन तस्स तस्स अगुणङ्गस्स पहानं तदङ्गप्पहानम्। नामरूपपरिच्छेदादीसु हि विपस्सनाञाणेसु पटिपक्खभावतो दीपालोकेनेव तमस्स नामरूपववत्थानेन सक्कायदिट्ठिया, पच्चयपरिग्गहेन अहेतुविसमहेतुदिट्ठीनं, तस्सेव अपरभागे उप्पन्नेन कङ्खावितरणेन कथंकथीभावस्स, कलापसम्मसनेन ‘‘अहं ममा’’ति गाहस्स, मग्गामग्गववत्थानेन अमग्गे मग्गसञ्ञाय, उदयदस्सनेन उच्छेददिट्ठिया, वयदस्सनेन सस्सतदिट्ठिया, भयदस्सनेन सभये अभयसञ्ञायातिआदिना नयेन तेन तेन विपस्सनाञाणेन तस्स तस्स अगुणङ्गस्स पहानं तदङ्गप्पहानन्ति वेदितब्बम्। यं पन उपचारप्पनाभेदेन समाधिना पवत्तिनिवारणतो घटप्पहारेनेव उदकपिट्ठे सेवालस्स तेसं तेसं नीवरणादिधम्मानं पहानं, एतं विक्खम्भनप्पहानं नाम। विक्खम्भनमेव पहानं विक्खम्भनप्पहानम्। यं चतुन्नं अरियमग्गानं भावितत्ता तंतंमग्गवतो अत्तनो सन्ताने ‘‘दिट्ठिगतानं पहानाया’’तिआदिना (ध॰ स॰ २७७) नयेन वुत्तस्स समुदयपक्खियस्स किलेसगणस्स अच्चन्तं अप्पवत्तिभावेन पहानं, इदं समुच्छेदप्पहानं नाम। यं पन फलक्खणे पटिप्पस्सद्धत्तं वूपसन्तता किलेसानं, एतं पटिप्पस्सद्धिप्पहानं नाम। यं सब्बसङ्खतनिस्सटत्ता पहीनसब्बसङ्खतं निब्बानं, एतं निस्सरणप्पहानं नाम। सब्बम्पि चेतं चागट्ठेन पहानन्ति वुच्चति। एवमिमेहि यथावुत्तसंवरेहि चेव पहानेहि च पटिसंयुत्ता धम्मदेसना ‘‘संवरप्पहानपटिसंयुत्ता’’ति वेदितब्बा।
असुत्तन्तविनिबद्धन्ति सुत्तन्तेसु अनिबद्धं, पाळिअनारुळ्हन्ति अत्थो। पकिण्णकधम्मदेसना हि सङ्गहं न आरोहति। वुत्तमेवत्थं पकासेन्तो आह ‘‘पाळिविनिमुत्त’’न्ति। अथ वा असुत्तन्तविनिबद्धन्ति सुत्ताभिधम्मपाळिं अनारुळ्हभावं सन्धाय वुत्तं, पाळिविनिमुत्तन्ति विनयपाळिं अनारुळ्हभावं सन्धाय। ओक्कन्तिकधम्मदेसना नाम ञाणेन अनुपविसित्वा अन्तरा कथियमाना धम्मदेसना, पटिक्खिपनाधिप्पाया भद्दालित्थेरसदिसा। सम्परेतब्बतो पेच्च गन्तब्बतो सम्परायो, परलोको। तत्थ भवं सम्परायिकम्। वट्टभयेन तज्जेन्तोति ‘‘एवं दुस्सीला निरयादीसु दुक्खं पापुणन्ती’’ति तज्जेन्तो। दीघनिकायप्पमाणम्पि मज्झिमनिकायप्पमाणम्पि धम्मदेसनं करोतीति ‘‘तेन खणेन तेन मुहुत्तेन कथं भगवा तावमहन्तं धम्मदेसनं करोती’’ति न वत्तब्बम्। यावता हि लोकियमहाजना एकं पदं कथेन्ति, ताव आनन्दत्थेरो अट्ठ पदानि कथेति। आनन्दत्थेरे पन एकं पदं कथेन्तेयेव भगवा सोळस पदानि कथेति। इमिना नयेन लोकियजनस्स एकपदुच्चारणक्खणे भगवा अट्ठवीससतं पदानि कथेति। कस्मा? भगवतो हि जिव्हा मुदु, दन्तावरणं सुफुसितं, वचनं अगळितं, भवङ्गपरिवासो लहुको, तस्मा सचे एको भिक्खु कायानुपस्सनं पुच्छति, अञ्ञो वेदनानुपस्सनं, अञ्ञो चित्तानुपस्सनं, अञ्ञो धम्मानुपस्सनं, ‘‘इमिना पुट्ठे अहं पुच्छिस्सामी’’ति एको एकं न ओलोकेति, एवं सन्तेपि तेसं भिक्खूनं ‘‘अयं पठमं पुच्छि, अयं दुतिय’’न्तिआदिना पुच्छनवारो तादिसस्स पञ्ञवतो पञ्ञायति सुखुमस्स अन्तरस्स लब्भनतो। बुद्धानं पन देसनावारो अञ्ञेसं न पञ्ञायतेव अच्छरासङ्घातमत्ते खणे अनेककोटिसहस्सचित्तप्पवत्तिसम्भवतो। दळ्हधम्मेन धनुग्गहेन खित्तसरस्स विदत्थिचतुरङ्गुलं तालच्छायं अतिक्कमनतो पुरेतरंयेव भगवा चुद्दसविधेन कायानुपस्सनं, नवविधेन वेदनानुपस्सनं, सोळसविधेन चित्तानुपस्सनं, पञ्चविधेन धम्मानुपस्सनं कथेति। तिट्ठन्तु वा एते चत्तारो, सचे हि अञ्ञे चत्तारो सम्मप्पधानेसु, अञ्ञे इद्धिपादेसु, अञ्ञे पञ्चिन्द्रियेसु, अञ्ञे पञ्चबलेसु, अञ्ञे सत्तबोज्झङ्गेसु, अञ्ञे अट्ठमग्गङ्गेसु पञ्हे पुच्छेय्युं, तम्पि भगवा कथेय्य। तिट्ठन्तु वा एते अट्ठ, सचे अञ्ञे सत्ततिंस जना बोधिपक्खियेसु पञ्हे पुच्छेय्युं, तम्पि भगवा तावदेव कथेय्य।
मूलं निस्सयो पतिट्ठाति पच्छिमं पच्छिमं पठमस्स पठमस्स वेवचनन्ति दट्ठब्बम्। तत्थ पतिट्ठाति सम्पयोगवसेन उपनिस्सयवसेन च ओकासभावो। सिक्खासङ्खातानञ्हि अवसेसकुसलधम्मानं मेथुनविरतिसम्पयोगवसेन वा पतिट्ठा सिया उपनिस्सयभावेन वा। तेनेवाह ‘‘मेथुनसंवरो ही’’तिआदि। वुत्तत्थवसेनाति पतिट्ठाअधिगमूपायवसेन। सिक्खापदविभङ्गे निद्दिट्ठविरतिचेतना तंसम्पयुत्तधम्मा च सिक्खापदन्ति दस्सेतुकामो आह – ‘‘अयञ्च अत्थो सिक्खापदविभङ्गे वुत्तनयेन वेदितब्बो’’ति। सिक्खापदविभङ्गे हि विरतिआदयो धम्मा निप्परियायतो परियायतो च ‘‘सिक्खापद’’न्ति वुत्ता। वुत्तञ्हेतं –
‘‘तत्थ कतमं कामेसुमिच्छाचारा वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं कामेसुमिच्छाचारा विरमन्तस्स, या तस्मिं समये कामेसुमिच्छाचारा आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलानतिक्कमो सेतुघातो, इदं वुच्चति कामेसुमिच्छाचारा वेरमणी सिक्खापदम्। अवसेसा धम्मा वेरमणिया सम्पयुत्ता।
‘‘तत्थ कतमं कामेसुमिच्छाचारा वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं कामेसुमिच्छाचारा विरमन्तस्स, या तस्मिं समये चेतना सञ्चेतना चेतयितत्तं, इदं वुच्चति कामेसुमिच्छाचारा वेरमणी सिक्खापदम्। अवसेसा धम्मा चेतनाय सम्पयुत्ता।
‘‘तत्थ कतमं कामेसुमिच्छाचारा वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं कामेसुमिच्छाचारा विरमन्तस्स, यो तस्मिं समये फस्सो…पे॰… पग्गाहो अविक्खेपो, इदं वुच्चति कामेसुमिच्छाचारा वेरमणी सिक्खापद’’न्ति (विभ॰ ७०६)।
एत्थ हि यस्मा न केवलं विरतियेव सिक्खापदं, चेतनापि सिक्खापदमेव, तस्मा तं दस्सेतुं दुतियनयो वुत्तो। यस्मा च न केवलं एतेयेव द्वे धम्मा सिक्खापदं, चेतनासम्पयुत्ता पन परोपण्णास धम्मापि सिक्खितब्बकोट्ठासतो सिक्खापदमेव, तस्मा ततियनयो दस्सितो। दुविधञ्हि सिक्खापदं निप्परियायसिक्खापदं परियायसिक्खापदन्ति। तत्थ विरति निप्परियायसिक्खापदम्। सा हि ‘‘पाणातिपाता वेरमणी’’ति पाळियं आगता, नो चेतना। विरमन्तो च ताय एव ततो ततो विरमति, न चेतनाय, चेतनम्पि पन आहरित्वा दस्सेति, तथा सेसचेतनासम्पयुत्तधम्मे। तस्मा चेतना चेव अवसेससम्पयुत्तधम्मा च परियायसिक्खापदन्ति वेदितब्बम्।
इदानि न केवलं इध विरतिआदयो धम्माव सिक्खापदं, अथ खो तदत्थजोतिका पञ्ञत्तिपीति दस्सेन्तो आह ‘‘अपिचा’’तिआदि। ‘‘यो तत्थ नामकायो पदकायोति इदं महाअट्ठकथायं वुत्त’’न्ति वदन्ति। नामकायोति नामसमूहो नामपण्णत्तियेव। पदनिरुत्तिब्यञ्जनानि नामवेवचनानेव ‘‘नामं नामकम्मं नामनिरुत्ती’’तिआदीसु (ध॰ स॰ १३१३-१३१५) विय। सिक्खाकोट्ठासोति विरतिआदयोव वुत्ता, तदत्थजोतकं वचनम्पि सिक्खापदन्ति इदम्पि एत्थ लब्भतेव।
अत्थवसेति वुद्धिविसेसे आनिसंसविसेसे। तेसं पन सिक्खापदपञ्ञत्तिकारणत्ता आह ‘‘दस कारणवसे’’ति, दस कारणविसेसेति अत्थो। तेनाह ‘‘हितविसेसे’’ति। अत्थोयेव वा अत्थवसो, दस अत्थे दस कारणानीति वुत्तं होति। अथ वा अत्थो फलं तदधीनवुत्तिताय वसो एतस्साति अत्थवसो, हेतूति एवम्पेत्थ अत्थो दट्ठब्बो। सुट्ठु देवाति इदं राजन्तेपुरप्पवेसनसिक्खापदे (पाचि॰ ४९४ आदयो) वुत्तम्। ‘‘ये मम सोतब्बं सद्दहातब्बं मञ्ञिस्सन्ति, तेसं तं अस्स दीघरत्तं हिताय सुखाया’’ति वुत्तत्ता ‘‘यो च तथागतस्स वचनं सम्पटिच्छति, तस्स तं दीघरत्तं हिताय सुखाय होती’’ति वुत्तम्। असम्पटिच्छने आदीनवन्ति भद्दालिसुत्ते (म॰ नि॰ २.१३४ आदयो) विय असम्पटिच्छने आदीनवं दस्सेत्वा। सुखविहाराभावे सहजीवमानस्स अभावतो सहजीवितापि सुखविहारोव वुत्तो। सुखविहारो नाम चतुन्नं इरियापथविहारानं फासुता।
मङ्कुतन्ति नित्तेजभावम्। धम्मेनातिआदीसु धम्मोति भूतं वत्थु। विनयोति चोदना चेव सारणा च। सत्थुसासनन्ति ञत्तिसम्पदा चेव अनुस्सावनसम्पदा च। पियसीलानन्ति सिक्खाकामानम्। तेसञ्हि सीलं पियं होति। तेनेवाह ‘‘सिक्खत्तयपारिपूरिया घटमाना’’ति। सन्दिट्ठमानाति संसयं आपज्जमाना। उब्बाळ्हा होन्तीति पीळिता होन्ति। सङ्घकम्मानीति सतिपि उपोसथपवारणानं सङ्घकम्मभावे गोबलिबद्दञायेन उपोसथं पवारणञ्च ठपेत्वा उपसम्पदादिसेससङ्घकम्मानं गहणं वेदितब्बम्। समग्गानं भावो सामग्गी।
‘‘न वो अहं, चुन्द, दिट्ठधम्मिकानंयेव आसवानं संवराय धम्मं देसेमी’’ति (दी॰ नि॰ ३.१८२) एत्थ विवादमूलभूता किलेसा आसवाति आगता।
‘‘येन देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो।
यक्खत्तं येन गच्छेय्यं, मनुस्सत्तञ्च अब्बजे।
ते मय्हं आसवा खीणा, विद्धस्ता विनळीकता’’ति॥ (अ॰ नि॰ ४.३६) –
एत्थ तेभूमकं कम्मं अवसेसा च अकुसला धम्मा। इध पन परूपवादविप्पटिसारवधबन्धादयो चेव अपायदुक्खभूता च नानप्पकारा उपद्दवा आसवाति आह – ‘‘असंवरे ठितेन तस्मिंयेव अत्तभावे पत्तब्बा’’तिआदि। यदि हि भगवा सिक्खापदं न पञ्ञपेय्य, ततो असद्धम्मपटिसेवनअदिन्नादानपाणातिपातादिहेतु ये उप्पज्जेय्युं परूपवादादयो दिट्ठधम्मिका नानप्पकारा अनत्था, ये च तंनिमित्तमेव निरयादीसु निब्बत्तस्स पञ्चविधबन्धनकम्मकारणादिवसेन महादुक्खानुभवननानप्पकारा अनत्था, ते सन्धाय इदं वुत्तं ‘‘दिट्ठधम्मिकानं आसवानं संवराय सम्परायिकानं आसवानं पटिघाताया’’ति। दिट्ठधम्मो वुच्चति पच्चक्खो अत्तभावो , तत्थ भवा दिट्ठधम्मिका। तेन वुत्तं ‘‘तस्मिंयेव अत्तभावे पत्तब्बा’’ति। सम्मुखा गरहणं अकित्ति, परम्मुखा गरहणं अयसो। अथ वा सम्मुखा परम्मुखा च गरहणं अकित्ति, परिवारहानि अयसोति वेदितब्बम्। आगमनमग्गथकनायाति आगमनद्वारपिदहनत्थाय। सम्परेतब्बतो पेच्च गन्तब्बतो सम्परायो, परलोकोति आह ‘‘सम्पराये नरकादीसू’’ति। मेथुनादीनि रज्जनट्ठानानि, पाणातिपातादीनि दुस्सनट्ठानानि।
चुद्दस खन्धकवत्तानि नाम वत्तक्खन्धके वुत्तानि आगन्तुकवत्तं आवासिकगमिकअनुमोदनभत्तग्गपिण्डचारिकआरञ्ञिकसेनासनजन्ताघरवच्चकुटिउपज्झायसद्धिविहारिकआचरियअन्तेवासिकवत्तन्ति इमानि चुद्दस वत्तानि। ततो अञ्ञानि पन कदाचि तज्जनीयकम्मकतादिकालेयेव चरितब्बानि द्वेअसीति महावत्तानि, न सब्बासु अवत्थासु चरितब्बानि, तस्मा चुद्दसखन्धकवत्तेसु अगणितानि, तानि पन ‘‘पारिवासिकानं भिक्खूनं वत्तं पञ्ञपेस्सामी’’ति (चूळव॰ ७५ आदयो) आरभित्वा ‘‘न उपसम्पादेतब्बं…पे॰… न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्ब’’न्ति (चूळव॰ ७६) वुत्तावसानानि छसट्ठि, ततो परं ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पारिवासिकवुड्ढतरेन भिक्खुना सद्धिं, मूलायपटिकस्सनारहेन, मानत्तारहेन, मानत्तचारिकेन, अब्भानारहेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्ब’’न्तिआदिना (चूळव॰ ८२) वुत्तवत्तानि पकतत्तचरितब्बेहि अनञ्ञत्ता विसुं अगणेत्वा पारिवासिकवुड्ढतरादीसु पुग्गलन्तरेसु चरितब्बत्ता तेसं वसेन सम्पिण्डेत्वा एकेकं कत्वा गणितानि पञ्चाति एकसत्तति वत्तानि, उक्खेपनीयकम्मकतवत्तेसु वुत्तं ‘‘न पकतत्तस्स भिक्खुनो अभिवादनं पच्चुट्ठानं…पे॰… नहाने पिट्ठिपरिकम्मं सादितब्ब’’न्ति (चूळव॰ ७५) इदं अभिवादनादीनं असादियनं एकं, ‘‘न पकतत्तो भिक्खु सीलविपत्तिया अनुद्धंसेतब्बो’’तिआदीनि (चूळव॰ ५१) दसाति एवमेतानि द्वासीति वत्तानि। एतेस्वेव पन कानिचि तज्जनीयकम्मादिवत्ताआनि, कानिचि पारिवासिकादिवत्तानीति अग्गहितग्गहणेन द्वासीति एव, अञ्ञत्थ पन अट्ठकथापदेसे अप्पकं ऊनमधिकं वा गणनूपगं न होतीति ‘‘असीति खन्धकवत्तानी’’ति वुत्तम्।
संवरविनयोति सीलसंवरो सतिसंवरो ञाणसंवरो खन्तिसंवरो वीरियसंवरोति पञ्चविधोपि संवरो यथासकं संवरितब्बानं विनेतब्बानञ्च कायदुच्चरितादीनं संवरणतो संवरो, विनयनतो विनयोति वुच्चति। पहानविनयोति तदङ्गप्पहानं विक्खम्भनप्पहानं समुच्छेदप्पहानं पटिप्पस्सद्धिप्पहानं निस्सरणप्पहानन्ति पञ्चविधम्पि पहानं यस्मा चागट्ठेन पहानं , विनयनट्ठेन विनयो, तस्मा पहानविनयोति वुच्चति। समथविनयोति सत्त अधिकरणसमथा। पञ्ञत्तिविनयोति सिक्खापदमेव। सिक्खापदपञ्ञत्तिया हि विज्जमानाय एव सिक्खापदसम्भवतो पञ्ञत्तिविनयोपि सिक्खापदपञ्ञत्तिया अनुग्गहितो होति।
इदानि –
‘‘यं सङ्घसुट्ठु, तं सङ्घफासु, यं सङ्घफासु, तं दुम्मङ्कूनं पुग्गलानं निग्गहाय, यं दुम्मङ्कूनं पुग्गलानं निग्गहाय, तं पेसलानं भिक्खूनं फासुविहाराय, यं पेसलानं भिक्खूनं फासुविहाराय, तं दिट्ठधम्मिकानं आसवानं संवराय, यं दिट्ठधम्मिकानं आसवानं संवराय, तं सम्परायिकानं आसवानं पटिघाताय, यं सम्परायिकानं आसवानं पटिघाताय, तं अप्पसन्नानं पसादाय, यं अप्पसन्नानं पसादाय, तं पसन्नानं भिय्योभावाय, यं पसन्नानं भिय्योभावाय, तं सद्धम्मट्ठितिया, यं सद्धम्मट्ठितिया, तं विनयानुग्गहाय।
‘‘यं सङ्घसुट्ठु, तं सङ्घफासु, यं सङ्घसुट्ठु, तं दुम्मङ्कूनं पुग्गलानं निग्गहाय, यं सङ्घसुट्ठु, तं पेसलानं भिक्खूनं फासुविहाराय, यं सङ्घसुट्ठु, तं दिट्ठधम्मिकानं आसवानं संवराय, यं सङ्घसुट्ठु, तं सम्परायिकानं आसवानं पटिघाताय, यं सङ्घसुट्ठु, तं अप्पसन्नानं पसादाय, यं सङ्घसुट्ठु, तं पसन्नानं भिय्योभावाय, यं सङ्घसुट्ठु, तं सद्धम्मट्ठितिया, यं सङ्घसुट्ठु, तं विनयानुग्गहाय।
‘‘यं सङ्घफासु, तं दुम्मङ्कूनं पुग्गलानं निग्गहाय, यं सङ्घफासु, तं पेसलानं भिक्खूनं फासुविहाराय, यं सङ्घफासु, तं दिट्ठधम्मिकानं आसवानं संवराय, यं सङ्घफासु, तं सम्परायिकानं आसवानं पटिघाताय, यं सङ्घफासु, तं अप्पसन्नानं पसादाय, यं सङ्घफासु, तं पसन्नानं भिय्योभावाय, यं सङ्घफासु, तं सद्धम्मट्ठितिया, यं सङ्घफासु, तं विनयानुग्गहाय, यं सङ्घफासु, तं सङ्घसुट्ठुताय।
‘‘यं दुम्मङ्कूनं पुग्गलानं निग्गहाय…पे॰… यं पेसलानं भिक्खूनं फासुविहाराय…पे॰… यं दिट्ठधम्मिकानं आसवानं संवराय…पे॰… यं सम्परायिकानं आसवानं पटिघाताय…पे॰… यं अप्पसन्नानं पसादाय…पे॰… यं पसन्नानं भिय्योभावाय…पे॰… यं सद्धम्मट्ठितिया…पे॰… यं विनयानुग्गहाय, तं सङ्घसुट्ठुताय , यं विनयानुग्गहाय, तं सङ्घफासुताय, यं विनयानुग्गहाय, तं दुम्मङ्कूनं पुग्गलानं निग्गहाय, यं विनयानुग्गहाय, तं पेसलानं भिक्खूनं फासुविहाराय, यं विनयानुग्गहाय, तं दिट्ठधम्मिकानं आसवानं संवराय, यं विनयानुग्गहाय, तं सम्परायिकानं आसवानं पटिघाताय, यं विनयानुग्गहाय, तं अप्पसन्नानं पसादाय, यं विनयानुग्गहाय, तं पसन्नानं भिय्योभावाय, यं विनयानुग्गहाय, तं सद्धम्मट्ठितिया (परि॰ ३३४)।
‘‘अत्थसतं धम्मसतं, द्वे च निरुत्तिसतानि।
चत्तारि ञाणसतानि, अत्थवसे पकरणे’’ति (परि॰ ३३४) –
यं वुत्तं परिवारे, तं दस्सेन्तो ‘‘अपिचेत्था’’तिआदिमाह।
तत्थ ‘‘यं सङ्घसुट्ठु, तं सङ्घफासु, यं सङ्घफासु, तं दुम्मङ्कूनं पुग्गलानं निग्गहाया’’ति इमिना अनुक्कमेन यं वुत्तं, तं सन्धाय आसन्नासन्नपदानं उपरूपरिपदेहि सद्धिं योजितत्ता सङ्खलिकबन्धनसदिसत्ता ‘‘सङ्खलिकनय’’न्ति वुत्तम्। सङ्खलिकनयं कत्वाति सम्बन्धो। ‘‘यं सङ्घसुट्ठु, तं सङ्घफासु, यं सङ्घसुट्ठु, तं दुम्मङ्कूनं पुग्गलानं निग्गहाया’’ति एवमादिना दससु पदेसु एकमेकं पदं तदवसेसेहि नवनवपदेहि योजेत्वा यं वुत्तं, तं सन्धाय ‘‘एकेकपदमूलिकं दसक्खत्तुं योजनं कत्वा’’ति वुत्तम्।
अत्थसतन्तिआदीसु सङ्खलिकनये ताव पुरिमपुरिमपदानं वसेन धम्मसतं वेदितब्बं, पच्छिमपच्छिमानं वसेन अत्थसतं दट्ठब्बम्। कथं? किञ्चापि परिवारे ‘‘यं सङ्घसुट्ठु, तं सङ्घफासू’’तिआदिना सङ्खलिकनये खण्डचक्कमेव वुत्तं, तथापि तेनेव नयेन बद्धचक्कस्सपि नयो दिन्नो, तस्मा ‘‘यं सङ्घसुट्ठु, तं सङ्घफासू’’तिआदिं वत्वा ‘‘यं विनयानुग्गहाय, तं सङ्घसुट्ठू’’ति योजेत्वा बद्धचक्कं कातब्बम्। एवं ‘‘यं सङ्घफासु, तं दुम्मङ्कूनं पुग्गलानं निग्गहाया’’तिआदिं वत्वापि ‘‘यं विनयानुग्गहाय, तं सङ्घसुट्ठु, यं सङ्घसुट्ठु, तं सङ्घफासू’’ति योजेत्वा बद्धचक्कं कातब्बम्। इमिना अनुक्कमेन सेसपदेसुपि योजितेसु सङ्खलिकनयेन दस बद्धचक्कानि होन्ति। तेसु एकेकस्मिं चक्के पुरिमपुरिमपदानं वसेन दस दस धम्मा, पच्छिमपच्छिमपदानं वसेन दस दस अत्थाति सङ्खलिकनये अत्थसतं धम्मसतञ्च सम्पज्जति। एकमूलकनये पन ‘‘यं सङ्घसुट्ठु, तं सङ्घफासु, यं सङ्घसुट्ठु, तं दुम्मङ्कूनं पुग्गलानं निग्गहाया’’ति एवमादिना एकमेव पदं सेसेहि नवहि पदेहि योजितन्ति पुरिमपदस्स एकत्ता एकमेव धम्मपदं नवेव अत्थपदानि होन्ति, तस्मा एकमूलकनये दससु पदेसु एकमेकं मूलं कत्वा दसक्खत्तुं योजनाय कताय धम्मपदानं वसेन धम्मपदानि दस, अत्थपदानि नवुतीति अत्थसतं धम्मसतञ्च न सम्पज्जति, तस्मा एकमूलकनये सङ्खलिकनये वुत्तनयेन अत्थसतं धम्मसतञ्च अग्गहेत्वा यं तत्थ दसधम्मपदानं नवुतिअत्थपदानञ्च वसेन पदसतं वुत्तं, तं सब्बं धम्मसतन्ति गहेत्वा तदत्थजोतनवसेन अट्ठकथायं वुत्तानि सङ्घसुट्ठुभावादीनि अत्थपदानि अत्थसतन्ति एवं गहिते अत्थसतं धम्मसतञ्च सम्पज्जति। एवं ताव अत्थसतं धम्मसतञ्च वेदितब्बम्। द्वे च निरुत्तिसतानीति एत्थ पन अत्थजोतिकानं निरुत्तीनं वसेन निरुत्तिसतं, धम्मभूतानं निरुत्तीनं वसेन निरुत्तिसतन्ति द्वे निरुत्तिसतानि च वेदितब्बानि। चत्तारि ञाणसतानीति अत्थसते ञाणसतं, धम्मसते ञाणसतं, द्वीसु निरुत्तिसतेसु द्वे ञाणसतानीति चत्तारि ञाणसतानि।
एवञ्च पन, भिक्खवेति एत्थ च-सद्दो भिन्नक्कमेन योजेतब्बोति आह ‘‘उद्दिसेय्याथ चा’’ति। कथं पनेत्थ ‘‘उद्दिसेय्याथा’’ति वुत्ते परियापुणेय्याथातिआदि अत्थसम्भवोति आह ‘‘अतिरेकानयनत्थो हि एत्थ च-सद्दो’’ति। वुत्तत्थतो अतिरेकस्स अत्थस्स आनयनं अतिरेकानयनं, सो अत्थो एतस्साति अतिरेकानयनत्थो, अवुत्तसमुच्चयत्थोति वुत्तं होति। ‘‘असंवासो’’ति वुत्तत्ता ‘‘दळ्हं कत्वा’’ति वुत्तम्।
इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियम्
पठमपञ्ञत्तिकथा निट्ठिता।
सुदिन्नभाणवारवण्णना निट्ठिता।
मक्कटिवत्थुकथावण्णना
४०. अनुत्तानपदवण्णनाति उत्तानं वुच्चति पाकटं, तप्पटिपक्खेन अनुत्तानं अपाकटं अप्पचुरं दुविञ्ञेय्यञ्च, अनुत्तानानं पदानं वण्णना अनुत्तानपदवण्णना। उत्तानपदवण्णनाय पयोजनाभावतो अनुत्तानग्गहणम्। पचुरपटिसेवनो होतीति बहुलपटिसेवनो होति, दिवसे दिवसे निरन्तरं पटिसेवतीति अत्थो। पचुरत्थे हि वत्तमानवचनन्ति सब्बदा पटिसेवनाभावेपि ‘‘इह मल्ला युज्झन्ती’’तिआदीसु विय बाहुल्लवुत्तिं उपादाय वत्तमानवचनम्। आहिण्डन्ताति विचरन्ता। अञ्ञेसुपीति अञ्ञेसुपि भिक्खूसु।
४१. सहोड्ढग्गहितोति सह भण्डेन गहितो। अत्तनो मिच्छागाहेन लेसओड्डनेन वा परिपुण्णत्थम्पि पठमपञ्ञत्तिं अञ्ञथा करोन्तो ‘‘तञ्च खो मनुस्सित्थिया, नो तिरच्छानगताया’’ति आह। दस्सनन्ति सानुरागदस्सनम्। गहणन्ति अनुरागवसेनेव हत्थेन गहणम्। आमसनं अत्तनो सरीरेन तस्सा सरीरस्स उपरि आमसनमत्तं, फुसनं ततो दळ्हतरं कत्वा संफुसनं, घट्टनं ततोपि दळ्हतरं कत्वा सरीरेन सरीरस्स घट्टनम्। तं सब्बम्पीति दस्सनादि सब्बम्पि।
४२. दळ्हतरं सिक्खापदमकासीति इमस्मिं अधिकारे अनुपञ्ञत्तिया सिक्खापदस्स दळ्हीकरणं सिथिलकरणञ्च पसङ्गतो आपन्नं विभजित्वा दस्सेतुकामो ‘‘दुविधञ्हि सिक्खापद’’न्तिआदिमाह। तत्थ यस्स सचित्तकस्स सिक्खापदस्स चित्तं अकुसलमेव होति, तं लोकवज्जम्। यस्स सचित्तकाचित्तकपक्खसहितस्स अचित्तकस्स च सचित्तकपक्खे चित्तं अकुसलमेव होति, तम्पि सुरापानादि लोकवज्जन्ति इममत्थं सम्पिण्डेत्वा दस्सेतुं ‘‘यस्स सचित्तकपक्खे चित्तं अकुसलमेव होति, तं लोकवज्जं नामा’’ति वुत्तम्। ‘‘सचित्तकपक्खे’’ति हि इदं वचनं अचित्तकं सन्धाय वुत्तम्। न हि एकंसतो सचित्तकस्स ‘‘सचित्तकपक्खे’’ति विसेसने पयोजनं अत्थि। सचित्तकपक्खेति च वत्थुवीतिक्कमविजाननचित्तेन ‘‘सचित्तकपक्खे’’ति गहेतब्बं, न पण्णत्तिविजाननचित्तेन। यदि हि ‘‘न वट्टती’’ति पण्णत्तिविजाननचित्तेनपि यस्स सिक्खापदस्स सचित्तकपक्खे चित्तं अकुसलमेव, तम्पि लोकवज्जन्ति वदेय्य, सब्बेसं पण्णत्तिवज्जसिक्खापदानम्पि लोकवज्जता आपज्जेय्य पण्णत्तिवज्जानम्पि ‘‘न वट्टती’’ति जानित्वा वीतिक्कमे अकुसलचित्तस्सेव सम्भवतो। न हि भगवतो आणं जानित्वा मद्दन्तस्स कुसलचित्तं उप्पज्जति अनादरियवसेन पटिघचित्तस्सेव उप्पज्जनतो।
अपिचेत्थ ‘‘सचित्तकपक्खे चित्तं अकुसलमेवा’’ति वचनतो अचित्तकस्स वत्थुअजाननवसेन अचित्तकपक्खे चित्तं अकुसलमेवाति अयं नियमो नत्थीति विञ्ञायति। यदि हि अचित्तकस्स अचित्तकपक्खेपि चित्तं अकुसलमेव सिया, ‘‘सचित्तकपक्खे’’ति इदं विसेसनं निरत्थकं सिया। ‘‘यस्स चित्तं अकुसलमेव होति, तं लोकवज्ज’’न्ति एत्तके वुत्ते सुराति अजानित्वा पिवन्तस्स गन्धवण्णकादिभावं अजानित्वा तानि लिम्पन्तीनं भिक्खुनीनञ्च विनापि अकुसलचित्तेन आपत्तिसम्भवतो एकन्ताकुसलं सचित्तकसिक्खापदं ठपेत्वा सुरापानादिअचित्तकसिक्खापदानं लोकवज्जता न सियाति तेसम्पि सङ्गण्हत्थं ‘‘यस्स सचित्तकपक्खे चित्तं अकुसलमेव होति, तं लोकवज्ज’’न्ति वुत्तम्। तेनेव चूळगण्ठिपदे मज्झिमगण्ठिपदे च वुत्तं ‘‘एतं सत्तं मारेस्सामीति तस्मिंयेव पदेसे निपन्नं अञ्ञं मारेन्तस्स पाणसामञ्ञस्स अत्थिताय यथा पाणातिपातो होति, एवं एतं मज्जं पिविस्सामीति अञ्ञं मज्जं पिवन्तस्स मज्जसामञ्ञस्स अत्थिताय अकुसलमेव होति। यथा पन कट्ठसञ्ञाय सप्पं घातेन्तस्स पाणातिपातो न होति, एवं नाळिकेरपानसञ्ञाय मज्जं पिवन्तस्स अकुसलं न होती’’ति।
केचि पन वदन्ति ‘‘सामणेरस्स सुराति अजानित्वा पिवन्तस्स पाराजिको नत्थि, अकुसलं पन होती’’ति, तं तेसं मतिमत्तम्। ‘‘भिक्खुनो अजानित्वापि बीजतो पट्ठाय मज्जं पिवन्तस्स पाचित्तियं, सामणेरो जानित्वा पिवन्तो सीलभेदं आपज्जति, न अजानित्वा’’ति एत्तकमेव हि अट्ठकथायं वुत्तं, ‘‘अकुसलं पन होती’’ति न वुत्तन्ति। अपरम्पि वदन्ति ‘‘अजानित्वा पिवन्तस्सपि सोतापन्नस्स मुखं सुरा न पविसति कम्मपथप्पत्तअकुसलचित्तेनेव पातब्बतो’’ति, तम्पि न सुन्दरम्। बोधिसत्ते कुच्छिगते बोधिसत्तमातु सीलं विय हि इदम्पि अरियसावकानं धम्मतासिद्धन्ति वेदितब्बम्। तेनेव दीघनिकाये कूटदन्तसुत्तट्ठकथायं (दी॰ नि॰ अट्ठ॰ १.३५२) वुत्तं –
‘‘भवन्तरेपि हि अरियसावको जीवितहेतुपि नेव पाणं हनति, न सुरं पिवति। सचेपिस्स सुरञ्च खीरञ्च मिस्सेत्वा मुखे पक्खिपन्ति, खीरमेव पविसति, न सुरा। यथा किं? यथा कोञ्चसकुणानं खीरमिस्सके उदके खीरमेव पविसति, न उदकम्। इदं योनिसिद्धन्ति चे? इदम्पि धम्मतासिद्धन्ति वेदितब्ब’’न्ति।
यदि एवं सुरापानसिक्खापदट्ठकथायं (पाचि॰ अट्ठ॰ ३२९) ‘‘वत्थुअजाननताय चेत्थ अचित्तकता वेदितब्बा, अकुसलेनेव पातब्बताय लोकवज्जता’’ति कस्मा वुत्तं? नायं दोसो। अयञ्हेत्थ अधिप्पायो – सचित्तकपक्खे अकुसलचित्तेनेव पातब्बताय लोकवज्जताति। इमिनायेव हि अधिप्पायेन अञ्ञेसुपि लोकवज्जेसु अचित्तकसिक्खापदेसु अकुसलचित्ततायेव वुत्ता, न पन सचित्तकता। तेनेव भिक्खुनीविभङ्गट्ठकथायं (पाचि॰ अट्ठ॰ १२२७) वुत्तं –
‘‘गिरग्गसमज्जं चित्तागारसिक्खापदं सङ्घाणि इत्थालङ्कारो गन्धकवण्णको वासितकपिञ्ञाको भिक्खुनीआदीहि उम्मद्दनपरिमद्दनाति इमानि दस सिक्खापदानि अचित्तकानि लोकवज्जानि अकुसलचित्तानी’’ति,
अयं पनेत्थ अधिप्पायो – विनापि चित्तेन आपज्जितब्बत्ता अचित्तकानि, चित्ते पन सति अकुसलेनेव आपज्जितब्बत्ता लोकवज्जानि चेव अकुसलचित्तानि चाति। तस्मा भिक्खुविभङ्गे आगतानि सुरापानउय्युत्तउय्योधिकसिक्खापदानि तीणि, भिक्खुनीविभङ्गे आगतानि गिरग्गसमज्जादीनि दसाति इमेसं तेरसन्नं अचित्तकसिक्खापदानं लोकवज्जतादस्सनत्थं ‘‘सचित्तकपक्खे’’ति इदं विसेसनं कतन्ति निट्ठमेत्थ गन्तब्बम्। यस्मा पन पण्णत्तिवज्जस्स वत्थुवीतिक्कमविजाननचित्तेन सचित्तकपक्खे चित्तं सिया कुसलं, सिया अकुसलं, सिया अब्याकतं, तस्मा तस्स सचित्तकपक्खे चित्तं अकुसलमेवाति अयं नियमो नत्थीति सेसं पण्णत्तिवज्जन्ति वुत्तम्।
रुन्धन्तीति वीतिक्कमं रुन्धन्ती। द्वारं पिदहन्तीति वीतिक्कमलेसस्स द्वारं पिदहन्ती। सोतं पच्छिन्दमानाति उपरूपरि वीतिक्कमसोतं पच्छिन्दमाना। अथ वा रुन्धन्तीति अनापत्तिलेसं रुन्धन्ती। द्वारं पिदहन्तीति अनापत्तिलेसस्स द्वारं पिदहन्ती। सोतं पच्छिन्दमानाति अनापत्तिसोतं पच्छिन्दमाना, आपत्तिमेव कुरुमानाति वुत्तं होति। ननु च लोकवज्जे काचि अनुपञ्ञत्ति उप्पज्जमाना सिथिलं करोन्ती उप्पज्जति, तस्मा ‘‘लोकवज्जे अनुपञ्ञत्ति उप्पज्जमाना…पे॰… गाळ्हतरं करोन्ती उप्पज्जती’’ति इदं कस्मा वुत्तन्ति आह ‘‘अञ्ञत्र अधिमाना अञ्ञत्र सुपिनन्ता’’तिआदि। ‘‘अञ्ञत्र अधिमाना’’ति इमिस्सा अनुपञ्ञत्तिया ‘‘वीतिक्कमाभावा’’ति कारणं वुत्तं, ‘‘अञ्ञत्र सुपिनन्ता’’ति इमिस्सा ‘‘अब्बोहारिकत्ता’’ति कारणं वुत्तम्। तत्थ वीतिक्कमाभावाति पापिच्छो इच्छापकतोतिआदिवीतिक्कमाभावा। उत्तरिमनुस्सधम्मे हि ‘‘पापिच्छो इच्छापकतो उत्तरिमनुस्सधम्मं उल्लपती’’ति (महाव॰ १२९) वचनतो विसंवादनाधिप्पायेन मुसा भणन्तो पाराजिको होति। अयं पन अधिमानेन अधिगतसञ्ञी हुत्वा उल्लपति, न सिक्खापदं वीतिक्कमितुकामो, तस्मा ‘‘अञ्ञत्र अधिमाना’’ति अयं अनुपञ्ञत्ति उप्पज्जमाना वीतिक्कमाभावा अनापत्तिकरा जाता। अब्बोहारिकत्ताति सुपिनन्ते विज्जमानायपि चेतनाय वीतिक्कमिच्छाय च अब्बोहारिकत्ता। किञ्चापि हि सुपिनन्ते मोचनस्सादचेतना संविज्जति, कदाचि उपक्कमनम्पि होति, तथापि थिनमिद्धेन अभिभूतत्ता तं चित्तं अब्बोहारिकं, चित्तस्स अब्बोहारिकत्ता उपक्कमकिरियासंवत्तनिकापि चेतना अब्बोहारिका। तेनेव ‘‘अत्थेसा भिक्खवे चेतना, सा च खो अब्बोहारिका’’ति (पारा॰ २३५) भगवता वुत्ता, तस्मा ‘‘अञ्ञत्र सुपिनन्ता’’ति अयं अनुपञ्ञत्ति अब्बोहारिकत्ता अनापत्तिकरा जाता।
अकते वीतिक्कमेति ‘‘कुक्कुच्चायन्ता न भुञ्जिंसू’’तिआदीसु विय वीतिक्कमे अकते। सिथिलं करोन्तीति पठमं सामञ्ञतो बद्धसिक्खापदं मोचेत्वा अत्तनो अत्तनो विसये अनापत्तिकरणवसेन सिथिलं करोन्ती। द्वारं ददमानाति अनापत्तिया द्वारं ददमाना। तेनेवाह ‘‘अपरापरम्पि अनापत्तिं कुरुमाना’’ति। ननु च सञ्चरित्तसिक्खापदे ‘‘अन्तमसो तङ्खणिकायपी’’ति अनुपञ्ञत्ति उप्पज्जमाना आपत्तिमेव करोन्ती उप्पन्ना, अथ कस्मा ‘‘अनापत्तिं कुरुमाना उप्पज्जती’’ति वुत्तन्ति आह ‘‘अन्तमसो तङ्खणिकायपी’’तिआदि। उदायिना भिक्खुना तङ्खणिकाय सञ्चरित्तं आपन्नवत्थुस्मिं पञ्ञत्तत्ता ‘‘कते वीतिक्कमे’’ति वुत्तम्। पञ्ञत्तिगतिकाव होतीति मूलपञ्ञत्तियंयेव अन्तोगधा होति।
मक्कटिवत्थुकथावण्णना निट्ठिता।
सन्थतभाणवारो
वज्जिपुत्तकवत्थुवण्णना
४३. वेसाली निवासो एतेसन्ति वेसालिकाति आह ‘‘वेसालिवासिनो’’ति। वज्जीसु जनपदे वसन्ता वज्जिनो, वज्जीनं पुत्तका वज्जिपुत्तकाति आह ‘‘वज्जिरट्ठे वेसालियं कुलानं पुत्ता’’ति। ञातीनं ब्यसनन्ति ञातीनं विनासो। सो पन ञातीनं विनासो राजदण्डादिकारणेन होतीति आह ‘‘राजदण्डब्याधिमरणविप्पवासनिमित्तेना’’ति। भोगानं ब्यसनं विनासो भोगब्यसनम्। तञ्च हिरञ्ञसुवण्णदासिदासादीनं उपभोगपरिभोगवत्थूनं राजदण्डादिना विनासोति आह ‘‘एस नयो दुतियपदेपी’’ति। न बुद्धं गरहामाति ‘‘असब्बञ्ञु बुद्धो’’तिआदिना बुद्धं न गरहाम। न धम्मगरहिनोति ‘‘अनिय्यानिको धम्मो’’तिआदिना धम्मं न गरहाम। न सङ्घगरहिनोति ‘‘दुप्पटिपन्नो सङ्घो’’तिआदिना सङ्घं न गरहाम। अट्ठतिंसारम्मणेसूति दस कसिणा दस असुभा दसानुस्सतियो चत्तारो ब्रह्मविहारा चत्तारो आरुप्पा चतुधातुववत्थानं आहारे पटिकूलसञ्ञाति इमेसु चत्तालीसकम्मट्ठानेसु पाळियं अनागतत्ता आलोकाकासकसिणद्वयं ठपेत्वा अवसेसानि गहेत्वा वुत्तम्। विभत्ता कुसला धम्माति ‘‘इमस्मिं आरम्मणे इदं होती’’ति एवं विभत्ता उपचारज्झानेन सद्धिं पठमज्झानादयो महग्गतकुसला धम्मा । तेव धम्मेति ते एव कुसले धम्मे। मज्झिमयामो भिक्खूनं निद्दाकिलमथविनोदनोकासत्ता न गहितोति आह ‘‘पठमयामञ्च पच्छिमयामञ्चा’’ति। सच्चानि बुज्झति पटिविज्झतीति बोधि, अरहत्तमग्गञाणम्। उपकारकत्तेन तस्स पक्खे भवा बोधिपक्खियाति आह ‘‘बोधिस्स पक्खे भवानं, अरहत्तमग्गञाणस्स उपकारकान’’न्ति। चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गोति इमे सत्ततिंस बोधिपक्खियधम्मा। ‘‘गिहिपलिबोधं आवासपलिबोधञ्च पहाया’’ति इमेसंयेव द्विन्नं पलिबोधानं उपच्छेदस्स सुदुक्करभावतो वुत्तम्। युत्तपयुत्ताति सम्मदेव युत्ता।
आसयन्ति अज्झासयम्। सिक्खं अप्पच्चक्खाय भिक्खुभावे ठत्वा पटिसेवितमेथुनानं तेसं वज्जिपुत्तकानं उपसम्पदं अनुजानन्तो भगवा ‘‘पाराजिको होति असंवासो’’ति एवं पञ्ञत्तसिक्खापदं समूहनति नामाति आह – ‘‘यदि हि भगवा…पे॰… पञ्ञत्तं समूहनेय्या’’ति। ‘‘यो पन भिक्खू’’ति वुत्तत्ता पन सिक्खं पच्चक्खाय पटिसेवितमेथुनस्स उपसम्पदं अनुजानन्तो न समूहनति नाम। न हि सो भिक्खु हुत्वा पटिसेवति। ‘‘सो आगतो न उपसम्पादेतब्बो’’ति वचनतो सामणेरभूमि अनुञ्ञाताति आह ‘‘सामणेरभूमियं पन ठितो’’तिआदि। उत्तमत्थन्ति अरहत्तं निब्बानमेव वा।
वज्जिपुत्तकवत्थुवण्णना निट्ठिता।
चतुब्बिधविनयकथावण्णना
४५. नीहरित्वाति सासनतो नीहरित्वा। तथा हि ‘‘पञ्चहुपालि अङ्गेहि समन्नागतेन भिक्खुना नानुयुञ्जितब्बम्। कतमेहि पञ्चहि? सुत्तं न जानाति, सुत्तानुलोमं न जानाती’’ति (परि॰ ४४२) एवमादिपरियत्तिसासनतो सुत्तं सुत्तानुलोमञ्च नीहरित्वा पकासेसुं, ‘‘अनापत्ति एवं अम्हाकं आचरियानं उग्गहो परिपुच्छाति गण्हाती’’ति एवमादिपरियत्तिसासनतो आचरियवादं नीहरित्वा पकासेसुं, भारुकच्छकवत्थुस्मिं (पारा॰ ७८) ‘‘आयस्मा उपालि एवमाह अनापत्ति आवुसो सुपिनन्तेना’’ति एवमादिपरियत्तिसासनतो एव अत्तनोमतिं नीहरित्वा पकासेसुम्। ताय हि अत्तनोमतिया थेरो एतदग्गट्ठानं लभि।
वुत्तन्ति नागसेनत्थेरेन वुत्तम्। पज्जते अनेन अत्थोति पदं, भगवता कण्ठादिवण्णप्पवत्तिट्ठानं आहच्च विसेसेत्वा भासितं पदं आहच्चपदं, भगवतोयेव वचनम्। तेनाह ‘‘आहच्चपदन्ति सुत्तं अधिप्पेत’’न्ति। ‘‘इदं कप्पति, इदं न कप्पती’’ति एवं अविसेसेत्वा ‘‘यं, भिक्खवे, मया ‘इदं न कप्पती’ति अप्पटिक्खित्तं, तञ्चे अकप्पियं अनुलोमेति, कप्पियं पटिबाहति, तं वो न कप्पती’’तिआदिना (महाव॰ ३०५) वुत्तं सामञ्ञलक्खणं इध ‘‘रसो’’ति अधिप्पेतन्ति आह ‘‘रसोति सुत्तानुलोम’’न्ति। धम्मसङ्गाहकप्पभुतिआचरियपरम्परतो आनीता अट्ठकथातन्ति इध ‘‘आचरियवंसो’’ति अधिप्पेताति आह ‘‘आचरियवंसोति आचरियवादो’’ति।
इध विनयविनिच्छयस्स अधिकतत्ता तदनुच्छविकमेव सुत्तं दस्सेन्तो आह – ‘‘सुत्तं नाम सकले विनयपिटके पाळी’’ति। महापदेसाति महाओकासा, महन्तानि विनयस्स पतिट्ठापनट्ठानानि येसु पतिट्ठापितो विनयो विनिच्छयति असन्देहतो। महन्तानि वा कारणानि महापदेसा, महन्तानि विनयविनिच्छयकारणानीति वुत्तं होति। ‘‘अत्थतो पन ‘यं, भिक्खवे’तिआदिना वुत्ता साधिप्पाया पाळियेव महापदेसा’’ति वदन्ति। तेनेवाह ‘‘ये भगवता एवं वुत्ता’’तिआदि। इमे च महापदेसा खन्धके आगता, तस्मा तेसं विनिच्छयकथा तत्थेव आवि भविस्सतीति इध न वुच्चति। यदिपि तत्थ तत्थ भगवता पवत्तिता पकिण्णकदेसनाव अट्ठकथा, सा पन धम्मसङ्गाहकेहि पठमं तीणि पिटकानि सङ्गायित्वा तस्स अत्थवण्णनानुरूपेनेव वाचनामग्गं आरोपितत्ता ‘‘आचरियवादो’’ति वुच्चति आचरिया वदन्ति संवण्णेन्ति पाळिं एतेनाति कत्वा। तेनाह – ‘‘आचरियवादो नाम…पे॰… अट्ठकथातन्ती’’ति। तिस्सो सङ्गीतियो आरुळ्होयेव च बुद्धवचनस्स अत्थसंवण्णनाभूतो कथामग्गो महामहिन्दत्थेरेन तम्बपण्णिदीपं आभतो, पच्छा तम्बपण्णियेहि महाथेरेहि सीहळभासाय ठपितो निकायन्तरलद्धिसङ्करपरिहरणत्थम्। किञ्चापि अत्तनोमति सुत्तादीहि संसन्दित्वाव परिकप्पीयति, तथापि सा न सुत्तादीसु विसेसतो निद्दिट्ठाति आह ‘‘सुत्तसुत्तानुलोमआचरियवादे मुञ्चित्वा’’ति। अनुबुद्धियाति सुत्तादीनियेव अनुगतबुद्धिया। नयग्गाहेनाति सुत्तादितो लब्भमाननयग्गहणेन।
अत्तनोमतिं सामञ्ञतो पठमं दस्सेत्वा इदानि तमेव विसेसेत्वा दस्सेन्तो ‘‘अपिचा’’तिआदिमाह। इदानि तत्थ पटिपज्जितब्बाकारं दस्सेन्तो आह – ‘‘तं पन अत्तनोमतिं गहेत्वा कथेन्तेना’’तिआदि। अत्थेनाति अत्तना सल्लक्खितेन अत्थेन। आचरियवादे ओतारेतब्बाति आचरियवादे ञाणेन अनुप्पवेसेतब्बा। सब्बदुब्बलाति पुग्गलस्स सयं पटिभानभावतो। पमादपाठवसेन आचरियवादस्स कदाचि सुत्तानुलोमेन असंसन्दनापि सिया, सो न गहेतब्बोति दस्सेन्तो आह – ‘‘आचरियवादोपि…पे॰… समेन्तो एव गहेतब्बो’’ति। समेन्तमेव गहेतब्बन्ति यथा सुत्तेन संसन्दति, एवं महापदेसतो अत्था उद्धरितब्बाति दस्सेति। सुत्तानुलोमस्स सुत्तेकदेसत्तेपि सुत्ते विय ‘‘इदं कप्पति, इदं न कप्पती’’ति परिच्छिन्दित्वा आहच्चभासितं किञ्चि नत्थीति आह – ‘‘सुत्तानुलोमतो हि सुत्तमेव बलवतर’’न्ति। अप्पटिवत्तियन्ति अप्पटिबाहियम्। कारकसङ्घसदिसन्ति पमाणत्ता सङ्गीतिकारकसङ्घसदिसम्। बुद्धानं ठितकालसदिसन्ति इमिना बुद्धेहेव कथितत्ता धरमानबुद्धसदिसन्ति वुत्तं होति। सुत्ते हि पटिबाहिते बुद्धोव पटिबाहितो होति। सकवादी सुत्तं गहेत्वा कथेतीति सकवादी अत्तनो सुत्तं गहेत्वा वोहरति। परवादी सुत्तानुलोमन्ति अञ्ञनिकायवादी अत्तनो निकाये सुत्तानुलोमं गहेत्वा कथेति। खेपं वा गरहं वा अकत्वाति ‘‘किं इमिना’’ति खेपं वा ‘‘किमेस बालो वदती’’ति गरहं वा अकत्वा। सुत्तानुलोमन्ति परवादिना वुत्तं अञ्ञनिकाये सुत्तानुलोमम्। सुत्ते ओतारेतब्बन्ति सकवादिना अत्तनो सुत्ते ओतारेतब्बम्। सुत्तस्मिंयेव ठातब्बन्ति अत्तनो सुत्तेयेव ठातब्बम्। एवं सेसवारेसुपि अत्थयोजना कातब्बा। अयन्ति सकवादी। परोति अञ्ञनिकायवादी। एवं सेसेसुपि।
ननु च ‘‘सुत्तानुलोमतो सुत्तमेव बलवतर’’न्ति हेट्ठा वुत्तं, इध पन ‘‘सुत्तानुलोमे सुत्तं ओतारेतब्ब’’न्तिआदि कस्मा वुत्तन्ति? नायं विरोधो। ‘‘सुत्तानुलोमतो सुत्तमेव बलवतर’’न्ति हि इदं सकमतेयेव सुत्तं सन्धाय वुत्तम्। तत्थ हि सकमतिपरियापन्नमेव सुत्तादिं सन्धाय ‘‘अत्तनोमति सब्बदुब्बला, अत्तनोमतितो आचरियवादो बलवतरो, आचरियवादतो सुत्तानुलोमं बलवतरं, सुत्तानुलोमतो सुत्तमेव बलवतर’’न्ति च वुत्तम्। इध पन परवादिना आनीतं अञ्ञनिकाये सुत्तं सन्धाय ‘‘सुत्तानुलोमे सुत्तं ओतारेतब्ब’’न्तिआदि वुत्तम्। तस्मा परवादिना आनीतं सुत्तादिं अत्तनो सुत्तानुलोमआचरियवादअत्तनोमतीसु ओतारेत्वा समेन्तंयेव गहेतब्बं, इतरं न गहेतब्बन्ति अयं नयो इध वुच्चतीति न कोचि पुब्बापरविरोधो।
बाहिरकसुत्तन्ति तिस्सो सङ्गीतियो अनारुळ्हगुळ्हवेस्सन्तरादीनि महासङ्घिकनिकायवासीनं सुत्तानि। वेदल्लादीनन्ति आदि-सद्देन गुळ्हउम्मग्गादिग्गहणं वेदितब्बं, इतरं गारय्हसुत्तं न गहेतब्बम्। अत्तनोमतियमेव ठातब्बन्ति इमिना अञ्ञनिकायतो आनीतसुत्ततोपि सकनिकाये अत्तनोमतियेव बलवतराति दस्सेति। सकवादी सुत्तं गहेत्वा कथेति, परवादीपि सुत्तमेवातिएवमादिना समानजातिकानं वसेन वारो न वुत्तो, सुत्तस्स सुत्तेयेव ओतारणं भिन्नं विय हुत्वा न पञ्ञायति, वुत्तनयेनेव च सक्का योजेतुन्ति।
इदानि सकवादीपरवादीनं कप्पियाकप्पियादिभावं सन्धाय विवादे उप्पन्ने तत्थ पटिपज्जितब्बविधिं दस्सेन्तो आह – ‘‘अथ पनायं कप्पियन्ति गहेत्वा कथेती’’तिआदि। तत्थ सुत्ते च सुत्तानुलोमे च ओतारेतब्बन्ति सकवादिना अत्तनोयेव सुत्ते च सुत्तानुलोमे च ओतारेतब्बम्। परो कारणं न विन्दतीति परवादी कारणं न लभति। सुत्ततो बहुं कारणञ्च विनिच्छयञ्च दस्सेतीति परवादी अत्तनो सुत्ततो बहुं कारणं विनिच्छयञ्च आहरित्वा दस्सेति। साधूति सम्पटिच्छित्वा अकप्पियेव ठातब्बन्ति इमिना अत्तनो निकाये सुत्तादीनि अलभन्तेन सकवादिना परवादीवचनेयेव ठातब्बन्ति वदति। द्विन्नम्पि कारणच्छाया दिस्सतीति सकवादीपरवादीनं उभिन्नम्पि कप्पियाकप्पियभावसाधकं कारणपतिरूपकं दिस्सति। यदि द्विन्नम्पि कारणच्छाया दिस्सति, कस्मा ‘‘अकप्पियेव ठातब्ब’’न्ति आह ‘‘विनयञ्हि पत्वा’’तिआदि। ‘‘विनयं पत्वा’’ति वुत्तमेवत्थं पाकटतरं कत्वा दस्सेन्तो आह ‘‘कप्पियाकप्पियविचारणमागम्मा’’ति। रुन्धितब्बन्तिआदीसु दुब्बिञ्ञेय्यविनिच्छये कप्पियाकप्पियभावे सति कप्पियन्ति गहणं रुन्धितब्बं, अकप्पियन्ति गहणं गाळ्हं कातब्बम्। अपरापरं पवत्तकप्पियगहणसोतं पच्छिन्दितब्बं, गरुकभावसङ्खाते अकप्पियभावेयेव ठातब्बन्ति अत्थो।
बहूहि सुत्तविनिच्छयकारणेहीति बहूहि सुत्तेहि चेव ततो आनीतविनिच्छयकारणेहि च। अत्तनो गहणं न विस्सज्जेतब्बन्ति सकवादिना अत्तनो अकप्पियन्ति गहणं न विस्सज्जेतब्बम्। इदानि वुत्तमेवत्थं निगमेन्तो ‘‘एव’’न्तिआदिमाह। तत्थ योति सकवादीपरवादीसु यो कोचि। केचि पन ‘‘सकवादीसुयेव यो कोचि इधाधिप्पेतो’’ति वदन्ति, एवं सन्ते ‘‘अथ पनायं कप्पियन्ति गहेत्वा कथेती’’तिआदीसु सब्बत्थ उभोपि सकवादिनोयेव सियुं हेट्ठा वुत्तस्सेव निगमनवसेन ‘‘एव’’न्तिआदीनं वुत्तत्ता, तस्मा तं न गहेतब्बम्। अतिरेककारणं लभतीति एत्थ सुत्तादीसु पुरिमं पुरिमं अतिरेककारणं नाम, यो वा सुत्तादीसु चतूसु बहुतरं कारणं लभति, सो अतिरेककारणं लभति नाम।
सुट्ठु पवत्ति एतस्साति सुप्पवत्ति, सुट्ठु पवत्तति सीलेनाति वा सुप्पवत्ति। तेनाह ‘‘सुप्पवत्तीति सुट्ठु पवत्त’’न्ति। वाचाय उग्गतं वाचुग्गतं, वचसा सुग्गहितन्ति वुत्तं होति। सुत्ततोति इमस्स विवरणं ‘‘पाळितो’’ति। एत्थ च ‘‘सुत्तं नाम सकलं विनयपिटक’’न्ति वुत्तत्ता पाळितोति तदत्थदीपिका अञ्ञायेव पाळि वेदितब्बा। अनुब्यञ्जनसोति इमस्स विवरणं ‘‘परिपुच्छतो च अट्ठकथातो चा’’ति। पाळिं अनुगन्त्वा अत्थस्स ब्यञ्जनतो पकासनतो अनुब्यञ्जनन्ति हि परिपुच्छा अट्ठकथा च वुच्चति। एत्थ च अट्ठकथाय विसुं गहितत्ता परिपुच्छाति थेरवादो वुत्तो। सङ्घभेदस्स पुब्बभागे पवत्तकलहस्सेतं अधिवचनं सङ्घराजीति। कुक्कुच्चकोति अणुमत्तेसुपि वज्जेसु भयदस्सनवसेन कुक्कुच्चं उप्पादेन्तो। तन्तिं अविसंवादेत्वाति पाळिं अञ्ञथा अकत्वा। अवोक्कमन्तोति अनतिक्कमन्तो।
वित्थुनतीति अत्थं अदिस्वा नित्थुनति। विप्फन्दतीति कम्पति। सन्तिट्ठितुं न सक्कोतीति एकस्मिंयेव अत्थे पतिट्ठातुं न सक्कोति। तेनाह ‘‘यं यं परेन वुच्चति, तं तं अनुजानाती’’ति। परवादं गण्हातीति ‘‘उच्छुम्हि कसटं यावजीविकं, रसो सत्ताहकालिको, तदुभयविनिमुत्तो च उच्छु नाम विसुं नत्थि, तस्मा उच्छुपि विकाले वट्टती’’ति परवादिना वुत्ते तम्पि गण्हाति। एकेकलोमन्ति पलितं सन्धाय वुत्तम्। यम्हीति यस्मिं पुग्गले। परिक्खयं परियादानन्ति अत्थतो एकम्।
आचरियपरम्परा खो पनस्स सुग्गहिता होतीति एत्थ आचरियपरम्पराति आचरियानं विनिच्छयपरम्परा। तेनेव वक्खति ‘‘यथा आचरियो च आचरियाचरियो च पाळिञ्च परिपुच्छञ्च वदन्ति, तथा ञातुं वट्टती’’ति। पुब्बापरानुसन्धितोति ‘‘इदं पुब्बवचनं, इदं परवचनं, अयमनुसन्धी’’ति एवं पुब्बापरानुसन्धितो। आचरियपरम्परन्ति इमस्सेव वेवचनं थेरवादङ्गन्ति, थेरपटिपाटिन्ति अत्थो। द्वे तयो परिवट्टाति द्वे तिस्सो परम्परा।
इमेहि च पन तीहि लक्खणेहीति ‘‘सुत्तमस्स स्वागतं होती’’तिआदिना हेट्ठा वुत्तेहि तीहि लक्खणेहि। एत्थ च पठमेन लक्खणेन विनयस्स सुट्ठु उग्गहितभावो वुत्तो, दुतियेन उग्गहितेन अचलता सुप्पतिट्ठितता वुत्ता, ततियेन यं पाळिया अट्ठकथाय च नत्थि, तम्पि आचरियवचनेन विनिच्छिनितुं समत्थता वुत्ता। ओतिण्णे वत्थुस्मिन्ति चोदनासङ्खाते वीतिक्कमसङ्खाते वा वत्थुस्मिं सङ्घमज्झे ओतिण्णे, ओसटेति अत्थो। वुत्तमेव विभावेन्तो ‘‘चोदकेन च चुदितकेन च वुत्ते वत्तब्बे’’ति आह। केचि पन ‘‘चोदकेन ओतिण्णे वत्थुस्मिं चुदितकेन च वुत्ते वत्तब्बे’’ति एवं योजेन्ति। अपरे पन ‘‘चोदकेन च चुदितकेन च वुत्ते विनयधरेन च वत्तब्बे’’ति एवम्पि योजेन्ति। ‘‘चोदकेन च चुदितकेन च वुत्ते वत्तब्बे’’ति अयमेव पन योजना सुन्दरतराति वेदितब्बा। वत्थु ओलोकेतब्बन्ति तस्स तस्स सिक्खापदस्स वत्थु ओलोकेतब्बम्। ‘‘तिणेन वा पण्णेन वा…पे॰… यो आगच्छेय्य, आपत्ति दुक्कटस्सा’’ति (पारा॰ ५१७) हि इदं निस्सग्गिये अञ्ञातकविञ्ञत्तिसिक्खापदस्स वत्थुस्मिं पञ्ञत्तं, थुल्लच्चयदुब्भासितापत्तीनं मातिकाय अनागतत्ता ‘‘पञ्चन्नं आपत्तीनं अञ्ञतर’’न्ति वुत्तम्। अञ्ञतरं वा आपत्तिन्ति ‘‘काले विकालसञ्ञी आपत्ति दुक्कटस्स, काले वेमतिको आपत्ति दुक्कटस्सा’’ति एवमादिना (पाचि॰ २५०) आगतं दुक्कटं सन्धाय वुत्तम्। सिक्खापदन्तरेसूति विनीतवत्थुं अन्तोकत्वा एकेकस्मिं सिक्खापदन्तरे।
सुखुमाति अत्तनोपि दुविञ्ञेय्यसभावस्स लहुपरिवत्तिनो चित्तस्स सीघपरिवत्तिताय वुत्तम्। तेनाह ‘‘चित्तलहुका’’ति। चित्तं लहु सीघपरिवत्ति एतेसन्ति चित्तलहुका। तेति ते वीतिक्कमे। तंवत्थुकन्ति ते अदिन्नादानमनुस्सविग्गहवीतिक्कमा वत्थु अधिट्ठानं कारणमेतस्साति तंवत्थुकम्। सीलानि सोधेत्वाति यंवत्थुकं कुक्कुच्चं उप्पन्नं, तं अमनसिकरित्वा अवसेससीलानि सोधेत्वा। पाकटभावतो सुखवळञ्जनताय च ‘‘द्वत्तिंसाकारं ताव मनसि करोही’’ति वुत्तम्। अञ्ञस्मिं पन कम्मट्ठाने कतपरिचयेन तदेव मनसि कातब्बम्। कम्मट्ठानं घटयतीति अन्तरन्तरा खण्डं अदस्सेत्वा चित्तेन सद्धिं आलम्बनभावेन चिरकालं घटयति। सङ्खारा पाकटा हुत्वा उपट्ठहन्तीति विपस्सनाकम्मट्ठानिको चे, तस्स सङ्खारा पाकटा हुत्वा उपट्ठहन्ति। सचे कतपाराजिकवीतिक्कमो भवेय्य, तस्स सतिपि असरितुकामताय विप्पटिसारवत्थुवसेन पुनप्पुनं तं उपट्ठहतीति चित्तेकग्गतं न विन्दति। तेन वुत्तं ‘‘कम्मट्ठानं न घटयती’’तिआदि। अत्तना जानातीति सयमेव जानाति। पच्चत्ते चेतं करणवचनं, अत्ता जानातीति वुत्तं होति। अञ्ञा च देवता जानन्तीति आरक्खदेवताहि अञ्ञा परचित्तविदुनियो देवता च जानन्ति।
निट्ठिता चतुब्बिधविनयकथावण्णना
विनयधरस्स च लक्खणादिकथावण्णना।
भिक्खुपदभाजनीयवण्णना
तस्माति यस्मा पन-सद्दं अपनेत्वा अनियमेन पुग्गलदीपकं यो-सद्दमेव आह, तस्मा। एत्थाति इमस्मिं यो-सद्दे। पन-सद्दस्स निपातमत्तत्ता यो-सद्दस्सेव अत्थं पकासेन्तो ‘‘यो कोचीति वुत्तं होती’’ति आह। यो कोचि नामाति यो वा सो वा यो कोचीति वुत्तो। वासधुरयुत्तो वाति विपस्सनाधुरयुत्तो वा। सीलेसूति पकतीसु।
भिक्खतीति याचति। लभन्तो वा अलभन्तो वाति यो कोचि भिक्खति भिक्खं एसति गवेसति, सो तं लभतु वा मा वा, तथापि भिक्खतीति भिक्खूति अयमेत्थ अधिप्पायो। अरियाय याचनायाति ‘‘उद्दिस्स अरिया तिट्ठन्ति, एसा अरियान याचना’’ति एवं वुत्ताय अरिययाचनाय, न कपणद्धिकवणिब्बकयाचकानं विय ‘‘देहि देही’’ति एवं पवत्तयाचनाय। भिक्खाचरियन्ति उञ्छाचरियम्। अज्झुपगतत्ताति अनुट्ठितत्ता। काजभत्तन्ति काजेहि आनीतं भत्तम्। अग्घफस्सवण्णभेदेनाति अग्घादीनं पुरिमपकतिविजहेन। पुरिमपकतिविजहनञ्हेत्थ भेदोति अधिप्पेतम्। धोवित्वा अपनेतुं असक्कुणेय्यसभावं मलं, तथा अपनेतुं सक्कुणेय्यसभावा जल्लिका। भिन्नपटधरोति निब्बचनं भिन्नपटधरे भिक्खु-सद्दस्स निरुळ्हत्ता कतम्।
उपनिस्सयसम्पन्नन्ति पुब्बे अट्ठपरिक्खारदानूपनिस्सयसम्पन्नम्। यो हि चीवरादिके अट्ठ परिक्खारे पत्तचीवरमेव वा सोतापन्नादिअरियस्स पुथुज्जनस्सेव वा सीलसम्पन्नस्स दत्वा ‘‘इदं परिक्खारदानं अनागते एहिभिक्खुभावाय पच्चयो होतू’’ति पत्थनं पट्ठपेसि, तस्स तं सति अधिकारसम्पत्तियं बुद्धानं सम्मुखीभावे इद्धिमयपरिक्खारलाभाय संवत्ततीति वेदितब्बम्। ब्रह्मघोसन्ति उत्तमघोसं, ब्रह्मुनो घोससदिसं वा घोसम्। ब्रह्मचरियन्ति सासनब्रह्मचरियं मग्गब्रह्मचरियञ्च। दुक्खस्स सम्मा अन्तकिरियायाति योजेतब्बम्। भण्डूति मुण्डो। वासीति दन्तकट्ठच्छेदनवासि। बन्धनन्ति कायबन्धनम्। युत्तो भावनानुयोगो अस्साति युत्तयोगो, तस्स युत्तयोगस्स, भावनानुयोगमनुयुत्तस्साति वुत्तं होति। इरियापथसम्पन्नताविभावनत्थं ‘‘सट्ठिवस्सिकत्थेरो विया’’ति वुत्तम्। बुद्धोव पब्बज्जाचरियो उपसम्पदाचरियो च अस्साति बुद्धाचरियको। पठमबोधियम्पि पठमकालेयेव सेसउपसम्पदानं अभावोति आह ‘‘पठमबोधियं एकस्मिं काले’’ति। पञ्च पञ्चवग्गियत्थेराति पञ्चवग्गियत्थेरा पञ्च। तीणि सतन्ति तीणि सतानि, गाथाबन्धसुखत्थं वचनविपल्लासो कतो। एको च थेरोति अङ्गुलिमालत्थेरं सन्धाय वुत्तम्। न वुत्ताति अट्ठकथायं न वुत्ता। तत्थाति विनयपाळियम्।
वेळुवनमहाविहारे गन्धकुटियं निसिन्नोयेव भगवा महाकस्सपत्थेरस्स अत्तानं उद्दिस्स पब्बजितभावं विदित्वा तस्स पच्चुग्गमनं करोन्तो तिगावुतं मग्गं एककोव गन्त्वा बहुपुत्तनिग्रोधमूले पल्लङ्कं आभुजित्वा निसिन्नो अत्तनो सन्तिकं आगन्त्वा परमनिपच्चकारं दस्सेत्वा ‘‘सत्था मे भन्ते भगवा, सावकोहमस्मि, सत्था मे भन्ते भगवा, सावकोहमस्मी’’ति तिक्खत्तुं अत्तनो सावकत्तं सावेत्वा ठितस्स महाकस्सपत्थेरस्स निपच्चकारमहत्ततं अत्तनो च महानुभावतं दीपेतुं यस्स अञ्ञस्स अजानंयेव ‘‘जानामी’’ति पटिञ्ञस्स बाहिरकस्स सत्थुनो एवं सब्बचेतसा समन्नागतो पसन्नचित्तो सावको एवरूपं परमनिपच्चकारं करेय्य, तस्स वण्टच्छिन्नतालपक्कं विय गीवतो मुद्धापि विपतेय्य, सत्तधा वा फलेय्याति दस्सेन्तो ‘‘यो खो, कस्सप, एवं सब्बचेतसा समन्नागतं सावकं अजानंयेव वदेय्य ‘जानामी’ति, अपस्संयेव वदेय्य ‘पस्सामी’ति, मुद्धापि तस्स विपतेय्य, सत्तधा वा फलेय्य, अहं खो, कस्सप, जानंयेव वदामि ‘जानामी’ति, पस्संयेव वदामि ‘पस्सामी’’’ (सं॰ नि॰ २.१५४) ति वत्वा जातिमदमानमदरूपमदप्पहानत्थं तीहि ओवादेहि महाकस्सपत्थेरं ओवदन्तो ‘‘तस्मातिह ते कस्सपा’’तिआदिमाह।
तत्थ (सं॰ नि॰ अट्ठ॰ २.२.१५४) तस्मातिहाति तस्मा इच्चेव वुत्तं होति, यस्मा अहं जानन्तोव ‘‘जानामी’’ति पस्सन्तो एव च ‘‘पस्सामी’’ति वदामि, तस्माति अत्थो। ति-कार ह-कारा निपाता। इहाति वा इमस्मिं सासने, त-कारो पदसन्धिवसेन आगतो। एवं सिक्खितब्बन्ति इदानि वुच्चमानाकारेन सिक्खितब्बम्। तिब्बन्ति बहलं महन्तम्। हिरोत्तप्पञ्चाति हिरी च ओत्तप्पञ्च। पच्चुपट्ठितं भविस्सतीति उपसङ्कमनतो पठमतरमेव उपट्ठितं भविस्सति। तथा हि सति तेसं पुरतो अस्स सगारवसप्पतिस्सवता सण्ठाति। यो च थेरादीसु हिरोत्तप्पं उपट्ठपेत्वा उपसङ्कमति, थेरादयोपि तं सहिरिका सओत्तप्पा च हुत्वा उपसङ्कमन्तीति अयमेत्थ आनिसंसो। कुसलूपसंहितन्ति कुसलनिस्सितं, अनवज्जधम्मनिस्सितन्ति अत्थो। अट्ठिं कत्वाति अत्तानं तेन धम्मेन अट्ठिकं कत्वा, तं वा धम्मं ‘‘एस मय्हं धम्मो’’ति अट्ठिं कत्वा। मनसि कत्वाति चित्ते ठपेत्वा। सब्बचेतसा समन्नाहरित्वाति चित्तस्स थोकम्पि बहि गन्तुं अदेन्तो सब्बेन समन्नाहारचित्तेन समन्नाहरित्वा। ओहितसोतोति ठपितसोतो, धम्मे निहितसोतोति अत्थो। एवञ्हि ते सिक्खितब्बन्ति ञाणसोतञ्च पसादसोतञ्च ओदहित्वा ‘‘मया देसितं धम्मं सक्कच्चमेव सुणिस्सामी’’ति एवञ्हि ते सिक्खितब्बम्। सातसहगता च मे कायगतासतीति असुभेसु चेव आनापाने च पठमज्झानवसेन सुखसम्पयुत्ता कायगतासति। यो च पनायं तिविधो ओवादो, थेरस्स अयमेव पब्बज्जा च उपसम्पदा च अहोसि।
कसिणारम्मणं रूपावचरज्झानं रूपसञ्ञा। सञ्ञासीसेन हेत्थ झानं वुत्तं, तदेव च उद्धुमातकपटिभागारम्मणत्ता ‘‘उद्धुमातकसञ्ञा’’ति वुत्तम्। सोपाकसामणेरो भगवता पुट्ठो ‘‘एते द्वे रूपावचरभावेन एकत्था, ब्यञ्जनमेव नान’’न्ति आह। आरद्धचित्तोति आराधितचित्तो। गरुधम्मपटिग्गहणादिउपसम्पदा उपरि वित्थारतो सयमेव आवि भविस्सति।
कल्याणपुथुज्जनादयोति एत्थ बहूनं नानप्पकारानं सक्कायदिट्ठिआदीनं अविहतत्ता जनेति, ताहि वा जनितोति पुथुज्जनो, कल्याणो च सो पुथुज्जनो चाति कल्याणपुथुज्जनो, सो आदि येसं सोतापन्नादीनं ते कल्याणपुथुज्जनादयो। कल्याणग्गहणेन चेत्थ अन्धपुथुज्जनं निवत्तेति। द्विधा हि पुथुज्जना अन्धपुथुज्जनो कल्याणपुथुज्जनोति। वुत्तञ्हेतं –
‘‘दुवे पुथुज्जना वुत्ता, बुद्धेनादिच्चबन्धुना।
अन्धो पुथुज्जनो एको, कल्याणेको पुथुज्जनो’’ति॥ (दी॰ नि॰ अट्ठ॰ १.७; म॰ नि॰ अट्ठ॰ १.२; सं॰ नि॰ अट्ठ॰ २.२.६१; अ॰ नि॰ अट्ठ॰ १.१.५१)।
भद्राय पञ्ञाय भद्राय विमुत्तियाति योजेतब्बम्। सीलेनातिआदीसु सीलन्ति चतुपारिसुद्धिसीलम्। समाधीति विपस्सनापादका अट्ठ समापत्तियो। पञ्ञाति लोकियलोकुत्तरञाणम्। विमुत्तीति अरियफलविमुत्ति। विमुत्तिञाणदस्सनन्ति एकूनवीसतिविधं पच्चवेक्खणञाणम्। यथासम्भवेन चेत्थ योजना वेदितब्बा। कल्याणपुथुज्जनस्स हि सीलादयो तयो एव सम्भवन्ति, अरियानं पन सब्बेपि सीलादयो। सारो भिक्खूतिपि कल्याणपुथुज्जनादयोव वुत्ताति आह ‘‘तेहियेव सीलसारादीही’’तिआदि। अथ वा निप्परियायतो खीणासवोव सारो भिक्खु नामाति आह ‘‘विगतकिलेसफेग्गुभावतो वा’’तिआदि।
योपि कल्याणपुथुज्जनो अनुलोमपटिपदाय परिपूरकारी सीलसम्पन्नो इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञू जागरियानुयोगमनुयुत्तो पुब्बरत्तापररत्तं बोधिपक्खियानं धम्मानं भावनानुयोगमनुयुत्तो विहरति ‘‘अज्ज वा स्वे वा अञ्ञतरं सामञ्ञफलं अधिगमिस्सामी’’ति, सोपि वुच्चति सिक्खतीति सेखोति आह ‘‘पुथुज्जनकल्याणकेन सद्धि’’न्ति। सत्त अरियाति चत्तारो मग्गट्ठा, हेट्ठिमा च तयो फलट्ठाति इमे सत्त अरिया। तिस्सो सिक्खाति अधिसीलादिका तिस्सो सिक्खा। सिक्खासु जातोति वा सेखो। अरियपुग्गलो हि अरियाय जातिया जायमानो सिक्खासु जायति, न योनियम्। सिक्खनसीलोति वा सेखो, पुग्गलाधिट्ठानाय वा कथाय सेखस्स अयन्ति अनञ्ञसाधारणा मग्गफलत्तयधम्मा सेखपरियायेन वुत्ता। असेखोति च यत्थ सेखभावासङ्का अत्थि, तत्थायं पटिसेधोति लोकियनिब्बानेसु असेखभावानापत्ति दट्ठब्बा। सीलसमाधिपञ्ञासङ्खाता हि सिक्खा अत्तनो पटिपक्खकिलेसेहि विमुत्तत्ता परिसुद्धा, उपक्किलेसानं आरम्मणभावम्पि अनुपगमनतो एता सिक्खाति वत्तुं युत्ता, अट्ठसुपि मग्गफलेसु विज्जन्ति, तस्मा चतुमग्गहेट्ठिमफलत्तयसमङ्गिनो विय अरहत्तफलसमङ्गीपि तासु सिक्खासु जातोति तंसमङ्गिनो अरहतो इतरेसं विय सेखत्ते सति सेखस्स अयन्ति, सिक्खा सीलं एतस्साति च सेखोति वत्तब्बो सियाति तं निवत्तनत्थं ‘‘असेखो’’ति यथावुत्तसेखभावपटिसेधो कतो। अरहत्तफलेहि पवत्तमाना सिक्खा परिनिट्ठितसिक्खाकिच्चत्ता न सिक्खाकिच्चं करोन्ति, केवलं सिक्खाफलभावेनेव पवत्तन्ति, तस्मा ता न सिक्खावचनं अरहन्ति, नापि तंसमङ्गी सेखवचनं, न च सिक्खनसीलो, सिक्खासु जातोति च वत्तब्बतं अरहति, हेट्ठिमफलेसु पन सिक्खा सकदागामिमग्गविपस्सनादीनं उपनिस्सयभावतो सिक्खाकिच्चं करोन्तीति सिक्खावचनं अरहन्ति, तंसमङ्गिनो च सेखवचनं सिक्खनसीला, सिक्खासु जाताति च वत्तब्बतं अरहन्ति ‘‘सिक्खन्तीति सेखा’’ति अपरियोसितसिक्खानं दस्सितत्ता, ‘‘न सिक्खतीति असेखो’’ति इमिना परियोसितसिक्खो दस्सितो, न सिक्खाय रहितोति आह – ‘‘सेक्खधम्मे अतिक्कम्म …पे॰… खीणासवो असेखोति वुच्चती’’ति। वुद्धिप्पत्तसिक्खो वा असेखोति एतस्मिं अत्थे सेखधम्मेसु एव ठितस्स कस्सचि अरियस्स असेखभावापत्तीति अरहत्तमग्गधम्मा वुद्धिप्पत्ता च यथावुत्तेहि अत्थेहि सेखाति कत्वा तंसमङ्गिनो अग्गमग्गट्ठस्स असेखभावो आपन्नोति? न, तंसदिसेसु तब्बोहारतो। अरहत्तमग्गतो हि निन्नानाकरणं अरहत्तफलं ठपेत्वा परिञ्ञाकिच्चकरणं विपाकभावञ्च, तस्मा ते एव सेखा अग्गफलधम्मभावं आपन्नाति सक्का वत्तुम्। कुसलसुखतो च विपाकसुखं सन्ततरताय पणीततरन्ति वुद्धिप्पत्ता च ते धम्मा होन्तीति तंसमङ्गी असेखोति वुच्चतीति।
सब्बन्तिमेन परियायेनाति सब्बन्तिमेन परिच्छेदेन। उपसम्पदाकम्मस्स अधिकारत्ता ‘‘पञ्चवग्गकरणीये’’ति वुत्तम्। पञ्चन्नं वग्गो समूहोति पञ्चवग्गो, पञ्चपरिमाणयुत्तो वा वग्गो पञ्चवग्गो, तेन कत्तब्बं कम्मं पञ्चवग्गकरणीयम्। यावतिका भिक्खूति यत्तका भिक्खू। कम्मप्पत्ताति कम्मारहा पाराजिकं अनापन्ना अनुक्खित्ता च। उपसम्पदाकम्मस्स पञ्चवग्गकरणीयत्ता पञ्चेव भिक्खू कम्मप्पत्ता एत्तकेहिपि कम्मसिद्धितो, इतरे छन्दारहा। ञत्तिचतुत्थेनाति एत्थ किञ्चापि ञत्ति सब्बपठमं वुच्चति, तिस्सन्नं पन अनुस्सावनानं अत्थब्यञ्जनभेदाभावतो अत्थब्यञ्जनभिन्ना ञत्ति तासं चतुत्थाति कत्वा ‘‘ञत्तिचतुत्थ’’न्ति वुच्चति। ब्यञ्जनानुरूपमेव अट्ठकथायं ‘‘तीहि अनुस्सावनाहि एकाय च ञत्तिया’’ति वुत्तं, अत्थप्पवत्तिक्कमेन पन ‘‘एकाय ञत्तिया तीहि अनुस्सावनाही’’ति वत्तब्बम्। वत्थुञत्तिअनउस्सावनसीमापरिससम्पत्तिसम्पन्नत्ताति एत्थ वत्थूति उपसम्पदापेक्खो पुग्गलो, सो ठपेत्वा ऊनवीसतिवस्सं अन्तिमवत्थुं अज्झापन्नपुब्बं पण्डकादयो च एकादस अभब्बपुग्गले वेदितब्बो। ऊनवीसतिवस्सादयो हि तेरस पुग्गला उपसम्पदाय अवत्थु, इमे पन ठपेत्वा अञ्ञस्मिं उपसम्पदापेक्खे सति उपसम्पदाकम्मं वत्थुसम्पत्तिसम्पन्नं नाम होति।
वत्थुसङ्घपुग्गलञत्तीनं अपरामसनानि पच्छा ञत्तिट्ठपनञ्चाति इमे ताव पञ्च ञत्तिदोसा। तत्थ ‘‘अयं इत्थन्नामो’’ति उपसम्पदापेक्खस्स अकित्तनं वत्थुअपरामसनं नाम। ‘‘सुणातु मे, भन्ते, सङ्घो’’ति एत्थ ‘‘सुणातु मे, भन्ते’’ति वत्वा ‘‘सङ्घो’’ति अभणनं सङ्घअपरामसनं नाम। ‘‘इत्थन्नामस्स उपसम्पदापेक्खो’’ति उपज्झायस्स अकित्तनं पुग्गलअपरामसनं नाम। सब्बेन सब्बं ञत्तिया अनुच्चारणं ञत्तिअपरामसनं नाम। पठमं कम्मवाचं निट्ठापेत्वा ‘‘एसा ञत्ती’’ति वत्वा ‘‘खमति सङ्घस्सा’’ति एवं ञत्तिकित्तनं पच्छा ञत्तिट्ठपनं नाम। इति इमेहि दोसेहि विमुत्ताय ञत्तिया सम्पन्नं ञत्तिसम्पत्तिसम्पन्नं नाम।
वत्थुसङ्घपुग्गलानं अपरामसनानि सावनाय हापनं अकाले सावनन्ति इमे पञ्च अनुस्सावनदोसा। तत्थ वत्थादीनं अपरामसनानि ञत्तियं वुत्तसदिसानेव। तीसु पन अनुस्सावनासु यत्थ कत्थचि एतेसं अपरामसनं अपरामसनमेव, सब्बेन सब्बं पन कम्मवाचं अवत्वा चतुक्खत्तुं ञत्तिकित्तनमेव। अथ वा पन कम्मवाचब्भन्तरे अक्खरस्स वा पदस्स वा अनुच्चारणं वा दुरुच्चारणं वा सावनाय हापनं नाम। सावनाय अनोकासे पठमं ञत्तिं अट्ठपेत्वा अनुस्सावनकरणं अकाले सावनं नाम। इति इमेहि दोसेहि विमुत्ताय अनुस्सावनाय सम्पन्नं अनुस्सावनसम्पत्तिसम्पन्नं नाम।
विपत्तिसीमालक्खणं समतिक्कन्ताय पन सीमाय कतं सीमासम्पत्तिसम्पन्नं नाम। यावतिका भिक्खू कम्मप्पत्ता, तेसं अनागमनं, छन्दारहानं छन्दस्स अनाहरणं, सम्मुखीभूतानं पटिक्कोसनन्ति इमे पन तयो परिसदोसा, तेहि विमुत्ताय परिसाय कतं परिससम्पत्तिसम्पन्नं नाम।
उपसम्पदाकम्मवाचासङ्खातं भगवतो वचनं उपसम्पदाकम्मकरणस्स कारणत्ता ठानं, यथा च तं कत्तब्बन्ति भगवता अनुसिट्ठं, तथा कतत्ता तदनुच्छविकं यथावुत्तं अनूनं ञत्तिअनुस्सावनं उप्पटिपाटिया च अवुत्तं ठानारहम्। यथा कत्तब्बन्ति हि भगवता वुत्तं, तथा अकते उपसम्पदाकम्मस्स कारणं न होतीति न तं ठानारहम्। तेनाह ‘‘कारणारहेन सत्थुसासनारहेना’’ति। इमिना ञत्तिअनुस्सावनसम्पत्ति कथिताति वेदितब्बा। ‘‘समग्गेन सङ्घेना’’ति इमिना पन परिससम्पत्ति कथिताव। ‘‘अकुप्पेना’’ति इमिना पारिसेसतो वत्थुसीमासम्पत्तियो कथिताति वेदितब्बा। अट्ठकथायं पन अकुप्पलक्खणं एकत्थ सम्पिण्डेत्वा दस्सेतुं अकुप्पेनाति इमस्स ‘‘वत्थुञत्तिअनुस्सावनसीमापरिससम्पत्तिसम्पन्नत्ता अकोपेतब्बतं अप्पटिक्कोसितब्बतं उपगतेना’’ति अत्थो वुत्तो। केचि पन ‘‘ठानारहेनातिएत्थ ‘न हत्थच्छिन्नो पब्बाजेतब्बो’तिआदि (महाव॰ ११९) सत्थुसासनं ठान’’न्ति वदन्ति।
‘‘ञत्तिचतुत्थेन कम्मेना’’ति इमस्मिं अधिकारे पसङ्गतो आहरित्वा यं कम्मलक्खणं सब्बअट्ठकथासु पपञ्चितं, तं यथाआगतट्ठानेयेव दस्सेतुकामो इध तस्स अवचने तत्थ वचने च पयोजनं दस्सेतुं ‘‘इमस्मिं पन ठाने ठत्वा’’तिआदिमाह।
अट्ठसु उपसम्पदासु एहिभिक्खूपसम्पदा सरणगमनूपसम्पदा ओवादपटिग्गहणूपसम्पदा पञ्हब्याकरणूपसम्पदाति इमाहि उपसम्पदाहि उपसम्पन्नानं लोकवज्जसिक्खापदवीतिक्कमे अभब्बत्ता गरुधम्मपटिग्गहणूपसम्पदा दूतेनूपसम्पदा अट्ठवाचिकूपसम्पदाति इमासञ्च तिस्सन्नं उपसम्पदानं भिक्खुनीनंयेव अनुञ्ञातत्ता ञत्तिचतुत्थेनेव कम्मेन उपसम्पन्नो गहितोति वेदितब्बो। तथा हि एहिभिक्खूपसम्पदा अन्तिमभविकानंयेव, सरणगमनूपसम्पदा परिसुद्धानं, ओवादपटिग्गहणपञ्हब्याकरणूपसम्पदा महाकस्सपसोपाकानं, न च ते भब्बा पाराजिकादिलोकवज्जं आपज्जितुं, गरुधम्मपटिग्गहणादयो च भिक्खुनीनंयेव अनुञ्ञाता, अयञ्च भिक्खु, तस्मा एत्थ ञत्तिचतुत्थेन उपसम्पन्नोव गहितोति वेदितब्बो।
पण्णत्तिवज्जेसु पन सिक्खापदेसु अञ्ञेपि एहिभिक्खूपसम्पदाय उपसम्पन्नादयो सङ्गहं गच्छन्ति। तेपि हि सहसेय्यादिपण्णत्तिवज्जं आपत्तिं आपज्जन्तियेव। यदि एवं पण्णत्तिवज्जेसुपि सिक्खापदेसु ‘‘अयं इमस्मिं अत्थे अधिप्पेतो भिक्खू’’ति ञत्तिचतुत्थेनेव कम्मेन उपसम्पन्नो कस्मा वुत्तोति? सब्बसिक्खापदवीतिक्कमारहत्ता सब्बकालिकत्ता च। एहिभिक्खूपसम्पदादयो हि न सब्बसिक्खापदवीतिक्कमारहा असब्बकालिका च। तथा हि अट्ठसु उपसम्पदासु ञत्तिचतुत्थकम्मूपसम्पदा दूतेनूपसम्पदा अट्ठवाचिकूपसम्पदाति इमा तिस्सोयेव थावरा, सेसा बुद्धे धरमानेयेव अहेसुम्। तेनेव च भिक्खुनीविभङ्गेपि (पाचि॰ ६५८) ‘‘तत्र यायं भिक्खुनी समग्गेन उभतोसङ्घेन ञत्तिचतुत्थेन कम्मेन अकुप्पेन ठानारहेन उपसम्पन्ना, अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनी’’ति दूतेनूपसम्पदाय अट्ठवाचिकूपसम्पदाय च उपसम्पन्नं अन्तोकत्वा उभतोसङ्घेन ञत्तिचतुत्थेनेव कम्मेन उपसम्पन्ना भिक्खुनी वुत्ता, न गरुधम्मपटिग्गहणूपसम्पदाय उपसम्पन्ना तस्सा उपसम्पदाय पाटिपुग्गलिकभावतो असब्बकालिकत्ता। गरुधम्मपटिग्गहणूपसम्पदा हि महापजापतिया एव अनुञ्ञातत्ता पाटिपुग्गलिकाति, तस्मा सब्बसिक्खापदवीतिक्कमारहं सब्बकालिकाय ञत्तिचतुत्थकम्मूपसम्पदाय उपसम्पन्नमेव गहेत्वा सब्बसिक्खापदानि पञ्ञत्तानीति गहेतब्बम्। यदि एवं पण्णत्तिवज्जेसु सिक्खापदेसु च एहिभिक्खूपसम्पन्नादीनम्पि सङ्गहो कथं विञ्ञायतीति? अत्थतो आपन्नत्ता। तथा हि ‘‘द्वे पुग्गला अभब्बा आपत्तिं आपज्जितुं बुद्धा च पच्चेकबुद्धा च, द्वे पुग्गला भब्बा आपत्तिं आपज्जितुं भिक्खू च भिक्खुनियो चा’’ति (परि॰ ३२२) सामञ्ञतो वुत्तत्ता एहिभिक्खूपसम्पन्नादयोपि असञ्चिच्च अस्सतिया अचित्तकं पण्णत्तिवज्जं सहसेय्यादिआपत्तिं आपज्जन्तीति अत्थतो आपन्नन्ति अयमेत्थ सारो। यं पनेत्थ इतो अञ्ञथा केनचि पपञ्चितं, न तं सारतो पच्चेतब्बम्।
निरुत्तिवसेनाति निब्बचनवसेन। अभिलापवसेनाति वोहारवसेन। अनुप्पन्नाय कम्मवाचायाति अनुप्पन्नाय ञत्तिचतुत्थकम्मवाचाय। गुणवसेनाति सीलादितंतंगुणयोगतो। एत्थ च भिन्दति पापके अकुसले धम्मेति भिक्खूति निब्बचनं वेदितब्बम्।
भिक्खुपदभाजनीयवण्णना निट्ठिता।
सिक्खासाजीवपदभाजनीयवण्णना
सिक्खितब्बाति आसेवितब्बा। उत्तमन्ति विसिट्ठम्। अधिसीलादीसु विज्जमानेसु सीलादीहिपि भवितब्बम्। यथा हि ओमकतरप्पमाणं छत्तं वा धजं वा उपादाय अतिरेकप्पमाणं ‘‘अतिछत्तं अतिधजो’’ति वुच्चति, एवमिहापि ‘‘अनुक्कट्ठसीलं उपादाय अधिसीलेन भवितब्बं, तथा अनुक्कट्ठं चित्तं पञ्ञञ्च उपादाय अधिचित्तेन अधिपञ्ञाय च भवितब्ब’’न्ति मनसि कत्वा सीलादिं सरूपतो विभावेतुकामो ‘‘कतमं पनेत्थ सील’’न्तिआदिमाह। अट्ठङ्गसीलं दसङ्गसीलेस्वेव अन्तोगधत्ता विसुं अग्गहेत्वा ‘‘पञ्चङ्गदसङ्गसील’’न्ति एत्तकमेव वुत्तम्। पातिमोक्खसंवरसीलन्ति चारित्तवारित्तवसेन दुविधं विनयपिटकपरियापन्नं सिक्खापदसीलम्। तञ्हि यो नं पाति रक्खति, तं मोक्खेति मोचेति आपायिकादीहि दुक्खेहीति पातिमोक्खन्ति वुच्चति। संवरणं संवरो , कायवाचाहि अवीतिक्कमो। पातिमोक्खमेव संवरो पातिमोक्खसंवरो। सो एव सीलनट्ठेन सीलन्ति पातिमोक्खसंवरसीलम्।
अपरो नयो (उदा॰ अट्ठ॰ ३१; इतिवु॰ अट्ठ॰ ९७) – किलेसानं बलवभावतो पापकिरियाय सुकरभावतो पुञ्ञकिरियाय च दुक्करभावतो बहुक्खत्तुं अपायेसु पतनसीलोति पाती, पुथुज्जनो। अनिच्चताय वा भवाभवादीसु कम्मवेगक्खित्तो घटियन्तं विय अनवट्ठानेन परिब्भमनतो गमनसीलोति पाती, मरणवसेन वा तम्हि तम्हि सत्तनिकाये अत्तभावस्स पतनसीलोति पाती, सत्तसन्तानो, चित्तमेव वा। तं पातिनं संसारदुक्खतो मोक्खेतीति पातिमोक्खम्। चित्तस्स हि विमोक्खेन सत्तो विमुत्तोति वुच्चति। वुत्तञ्हि ‘‘चित्तवोदाना विसुज्झन्ती’’ति (सं॰ नि॰ ३.१००), ‘‘अनुपादाय आसवेहि चित्तं विमुत्त’’न्ति (महाव॰ २८) च।
अथ वा अविज्जादिना हेतुना संसारे पतति गच्छति पवत्ततीति पाति। ‘‘अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरत’’न्ति (सं॰ नि॰ २.१२४) हि वुत्तम्। तस्स पातिनो सत्तस्स तण्हादिसंकिलेसत्तयतो मोक्खो एतेनाति पातिमोक्खो। ‘‘कण्ठेकाळो’’तिआदीनं वियस्स समाससिद्धि वेदितब्बा।
अथ वा पातेति विनिपातेति दुक्खेहीति पाति, चित्तम्। वुत्तञ्हि ‘‘चित्तेन नीयति लोको, चित्तेन परिकस्सती’’ति (सं॰ नि॰ १.६२)। तस्स पातिनो मोक्खो एतेनाति पातिमोक्खो। पतति वा एतेन अपायदुक्खे संसारदुक्खे चाति पाति, तण्हासंकिलेसो। वुत्तञ्हि ‘‘तण्हा जनेति पुरिसं (सं॰ नि॰ १.५५-५७), तण्हादुतियो पुरिसो’’ति (अ॰ नि॰ ४.९; इतिवु॰ १५, १०५) च आदि। ततो पातितो मोक्खोति पातिमोक्खो।
अथ वा पतति एत्थाति पाति, छ अज्झत्तिकबाहिरानि आयतनानि। वुत्तञ्हि ‘‘छसु लोको समुप्पन्नो, छसु कुब्बति सन्थव’’न्ति (सं॰ नि॰ १.७०; सु॰ नि॰ १७१)। ततो छअज्झत्तिकबाहिरायतनसङ्खाततो पातितो मोक्खोति पातिमोक्खो।
अथ वा पातो विनिपातो अस्स अत्थीति पाती, संसारो। ततो मोक्खोति पातिमोक्खो।
अथ वा सब्बलोकाधिपतिभावतो धम्मिस्सरो भगवा पतीति वुच्चति, मुच्चति एतेनाति मोक्खो, पतिनो मोक्खो तेन पञ्ञत्तत्ताति पतिमोक्खो, पतिमोक्खो एव पातिमोक्खो। सब्बगुणानं वा मूलभावतो उत्तमट्ठेन पति च सो यथावुत्तेन अत्थेन मोक्खो चाति पतिमोक्खो, पतिमोक्खो एव पातिमोक्खो। तथा हि वुत्तं ‘‘पातिमोक्खन्ति मुखमेतं पमुखमेत’’न्ति (महाव॰ १३५) वित्थारो।
अथ वा प-इति पकारे, अतीति अच्चन्तत्थे निपातो, तस्मा पकारेहि अच्चन्तं मोक्खेतीति पातिमोक्खो। इदञ्हि सीलं सयं तदङ्गवसेन समाधिसहितं पञ्ञासहितञ्च विक्खम्भनवसेन समुच्छेदवसेन च अच्चन्तं मोक्खेति मोचेतीति पातिमोक्खो।
पति पति मोक्खोति वा पतिमोक्खो, तम्हा तम्हा वीतिक्कमदोसतो पच्चेकं मोक्खेतीति अत्थो, पतिमोक्खो एव पातिमोक्खो। मोक्खो वा निब्बानं, तस्स मोक्खस्स पटिबिम्बभूतोति पतिमोक्खो। सीलसंवरो हि सूरियस्स अरुणुग्गमनं विय निब्बानस्स उदयभूतो तप्पटिभागो च यथारहं किलेसनिब्बापनतो, पतिमोक्खोयेव पातिमोक्खो। पतिवत्तति मोक्खाभिमुखन्ति वा पतिमोक्खं, पतिमोक्खमेव पातिमोक्खन्ति एवं तावेत्थ पातिमोक्खसद्दस्स अत्थो वेदितब्बो।
संवरति पिदहति एतेनाति संवरो, पातिमोक्खमेव संवरो पातिमोक्खसंवरो। सो एव सीलं पातिमोक्खसंवरसीलं, अत्थतो पन ततो ततो वीतिक्कमितब्बतो विरतियो चेव चेतना च।
अधिसीलन्ति वुच्चतीति अनवसेसतो कायिकवाचसिकसंवरभावतो च मग्गसीलस्स पदट्ठानभावतो च पातिमोक्खसंवरसीलं अधिकं विसिट्ठं सीलं अधिसीलन्ति वुच्चति। पज्जोतानन्ति आलोकानम्। ननु च पच्चेकबुद्धापि धम्मतावसेन पातिमोक्खसंवरसीलेन समन्नागताव होन्ति, एवं सति कस्मा ‘‘बुद्धुप्पादेयेव पवत्तति, न विना बुद्धुप्पादा’’ति नियमेत्वा वुत्तन्ति आह – ‘‘न हि तं पञ्ञत्तिं उद्धरित्वा’’तिआदि। किञ्चापि पच्चेकबुद्धा पातिमोक्खसंवरसम्पन्नागता होन्ति, न पन तेसं वसेन वित्थारितं हुत्वा पवत्ततीति अधिप्पायो। ‘‘इमस्मिं वत्थुस्मिं इमस्मिं वीतिक्कमे इदं नाम होती’’ति पञ्ञपनं अञ्ञेसं अविसयो, बुद्धानंयेव एस विसयो, बुद्धानं बलन्ति आह – ‘‘बुद्धायेव पना’’तिआदि। लोकियसीलस्स अधिसीलभावो परियायेनाति निप्परियायमेव तं दस्सेतुं ‘‘पातिमोक्खसंवरतोपि च मग्गफलसम्पयुत्तमेव सीलं अधिसील’’न्ति वुत्तम्। न हि तं समापन्नो भिक्खूति गहट्ठेसु सोतापन्नानं सदारवीतिक्कमसम्भवतो वुत्तम्। तथा हि ते सपुत्तदारा अगारं अज्झावसन्ति।
समादापनं समादानञ्चाति अञ्ञेसं समादापनं सयं समादानञ्च। अधिचित्तन्ति वुच्चतीति मग्गसमाधिस्स अधिट्ठानभावतो अधिचित्तन्ति वुच्चति। न विना बुद्धुप्पादाति किञ्चापि पच्चेकबुद्धानं विपस्सनापादकं अट्ठसमापत्तिचित्तं होतियेव, न पन ते तत्थ अञ्ञे समादापेतुं सक्कोन्तीति न तेसं वसेन वित्थारितं हुत्वा पवत्ततीति अधिप्पायो। विपस्सनापञ्ञायपि अधिपञ्ञतासाधने ‘‘न विना बुद्धुप्पादा’’ति वचनं इमिनाव अधिप्पायेन वुत्तन्ति वेदितब्बम्। लोकियचित्तस्स अधिचित्तता परियायेनाति निप्परियायमेव तं दस्सेतुं ‘‘ततोपि च मग्गफलचित्तमेव अधिचित्त’’न्ति आह। तं पन इध अनधिप्पेतन्ति इमिना अट्ठकथावचनेन लोकियचित्तस्स वसेन अधिचित्तसिक्खापि इध अधिप्पेताति विञ्ञायति। न हि तं समापन्नो भिक्खु मेथुनं धम्मं पटिसेवतीति च इमिना लोकियअधिचित्तं समापन्नो मेथुनं धम्मं पटिसेवतीति आपन्नम्। अधिपञ्ञानिद्देसे च ‘‘ततोपि च मग्गफलपञ्ञाव अधिपञ्ञा’’ति वत्वा ‘‘सा पन इध अनधिप्पेता। न हि तं समापन्नो भिक्खु मेथुनं धम्मं पटिसेवती’’ति वुत्तत्ता लोकियपञ्ञावसेन अधिपञ्ञासिक्खायपि इधाधिप्पेतभावो तं समापन्नस्स मेथुनधम्मपटिसेवनञ्च अट्ठकथायं अनुञ्ञातन्ति विञ्ञायति। इदञ्च सब्बं ‘‘तत्र यायं अधिसीलसिक्खा, अयं इमस्मिं अत्थे अधिप्पेता सिक्खा’’ति इमाय पाळिया न समेति। अयञ्हि पाळि अधिसीलसिक्खाव इध अधिप्पेता, न इतराति दीपेति, तस्मा पाळिया अट्ठकथाय च एवमधिप्पायो वेदितब्बो – लोकियअधिचित्तअधिपञ्ञासमापन्नस्स तथारूपपच्चयं पटिच्च ‘‘मेथुनं धम्मं पटिसेविस्सामी’’ति चित्ते उप्पन्ने ततो अधिचित्ततो अधिपञ्ञतो च परिहानि सम्भवतीति तं द्वयं समापन्नेन न सक्का मेथुनं धम्मं पटिसेवितुन्ति पाळियं अधिसीलसिक्खाव वुत्ता। अधिसीलसिक्खञ्हि याव वीतिक्कमं न करोति, ताव समापन्नोव होति। न हि चित्तुप्पादमत्तेन पातिमोक्खसंवरसीलं भिन्नं नाम होतीति। अट्ठकथायं पन लोकियअधिचित्ततो अधिपञ्ञतो च परिहायित्वापि भिक्खुनो मेथुनधम्मपटिसेवनं कदाचि भवेय्याति तं द्वयं अप्पटिक्खिपित्वा मग्गफलधम्मानं अकुप्पसभावत्ता तं समापन्नस्स भिक्खुनो ततो परिहायित्वा मेथुनधम्मपटिसेवनं नाम न कदाचि सम्भवतीति लोकुत्तराधिचित्तअधिपञ्ञानंयेव पटिक्खेपो कतोति वेदितब्बो।
अत्थि दिन्नं अत्थि यिट्ठन्तिआदिनयप्पवत्तन्ति इमिना –
‘‘तत्थ कतमं कम्मस्सकतञ्ञाणं? ‘अत्थि दिन्नं, अत्थि यिट्ठं, अत्थि हुतं, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अत्थि अयं लोको, अत्थि परो लोको, अत्थि माता, अत्थि पिता, अत्थि सत्ता ओपपातिका, अत्थि लोके समणब्राह्मणा सम्मग्गता सम्मा पटिपन्ना, ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति या एवरूपा पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि, इदं वुच्चति कम्मस्सकतञ्ञाणम्। ठपेत्वा सच्चानुलोमिकं ञाणं सब्बापि सासवा कुसला पञ्ञा कम्मस्सकतञ्ञाण’’न्ति (विभ॰ ७९३) –
इमं विभङ्गपाळिं सङ्गण्हाति।
तत्थ (विभ॰ अट्ठ॰ ७९३) अत्थि दिन्नन्तिआदीसु दिन्नपच्चया फलं अत्थीति इमिना उपायेन अत्थो वेदितब्बो। दिन्नन्ति च देय्यधम्मसीसेन दानं वुत्तम्। यिट्ठन्ति महायागो, सब्बसाधारणं महादानन्ति अत्थो। हुतन्ति पहोनकसक्कारो अधिप्पेतो। अत्थि माता, अत्थि पिताति मातापितूसु सम्मापटिपत्तिमिच्छापटिपत्तिआदीनं फलसम्भवो वुत्तो। इदं वुच्चतीति यं ञाणं ‘‘इदं कम्मं सकं, इदं नो सक’’न्ति जानाति, इदं कम्मस्सकतञ्ञाणं नाम वुच्चतीति अत्थो। तत्थ तिविधं कायदुच्चरितं चतुब्बिधं वचीदुच्चरितं तिविधं मनोदुच्चरितन्ति इदं न सककम्मं नाम, तीसु द्वारेसु दसविधम्पि सुचरितं सककम्मं नाम। अत्तनो वापि होतु परस्स वा, सब्बम्पि अकुसलं न सककम्मं नाम। कस्मा? अत्थभञ्जनतो अनत्थजननतो च। अत्तनो वा होतु परस्स वा, सब्बम्पि कुसलं सककम्मं नाम। कस्मा? अनत्थभञ्जनतो अत्थजननतो च। एवं जाननसमत्थे इमस्मिं कम्मस्सकतञ्ञाणे ठत्वा बहुं दानं दत्वा सीलं पूरेत्वा उपोसथं समादियित्वा सुखेन सुखं सम्पत्तिया सम्पत्तिं अनुभवित्वा निब्बानं पत्तानं सत्तानं गणनपरिच्छेदो नत्थि। ठपेत्वा सच्चानुलोमिकं ञाणन्ति मग्गसच्चस्स परमत्थसच्चस्स च अनुलोमनतो सच्चानुलोमिकन्ति लद्धनामं विपस्सनाञाणं ठपेत्वा अवसेसा सब्बापि सासवा कुसला पञ्ञा कम्मस्सकतञ्ञाणमेवाति अत्थो।
तिलक्खणाकारपरिच्छेदकन्ति अनिच्चादिलक्खणत्तयस्स हुत्वा अभावादिआकारपअच्छिन्दनकम्। अधिपञ्ञाति वुच्चतीति मग्गपञ्ञाय अधिट्ठानभावतो विपस्सनाञाणं अधिपञ्ञाति वुच्चति।
‘‘कल्याणकारी कल्याणं, पापकारी च पापकम्।
अनुभोति द्वयमेतं, अनुबन्धति कारक’’न्ति॥ (सं॰ नि॰ १.२५६)।
एवं अतीते अनागते च वट्टमूलकदुक्खसल्लक्खणवसेन संवेगवत्थुताय विमुत्तिआकङ्खाय पच्चयभूता कम्मस्सकतपञ्ञा अधिपञ्ञातिपि वदन्ति। लोकियपञ्ञाय अधिपञ्ञाभावो परियायेनाति निप्परियायमेव तं दस्सेतुं ‘‘ततोपि च मग्गफलपञ्ञाव अधिपञ्ञा’’ति वुत्तम्।
सह आजीवन्ति एत्थाति साजीवोति सब्बसिक्खापदं वुत्तन्ति आह – ‘‘सब्बम्पि…पे॰… तस्मा साजीवन्ति वुच्चती’’ति। तत्थ सिक्खापदन्ति ‘‘नामकायो पदकायो निरुत्तिकायो ब्यञ्जनकायो’’ति वुत्तं भगवतो वचनसङ्खातं सिक्खापदम्। सभागवुत्तिनोति समानवुत्तिका, सदिसप्पवत्तिकाति अत्थो। तस्मिं सिक्खतीति एत्थ आधेय्यापेक्खत्ता अधिकरणस्स किमाधेय्यमपेक्खित्वा ‘‘तस्मि’’न्ति अधिकरणं निद्दिट्ठन्ति आह – ‘‘तं सिक्खापदं चित्तस्स अधिकरणं कत्वा’’ति, तं साजीवसङ्खातं सिक्खापदं ‘‘यथासिक्खापदं नु खो सिक्खामि, न सिक्खामी’’ति एवं पवत्तिवसेन सिक्खापदविसयत्ता तदाधेय्यभूतस्स चित्तस्स अधिकरणं कत्वाति अत्थो। ननु च ‘‘सिक्खासाजीवसमापन्नो’’ति इमस्स पदभाजनं करोन्तेन ‘‘यं सिक्खं साजीवञ्च समापन्नो, तदुभयं दस्सेत्वा तेसु सिक्खति, तेन वुच्चति सिक्खासाजीवसमापन्नो’’ति वत्तब्बं सिया, एवमवत्वा ‘‘तस्मिं सिक्खति, तेन वुच्चति साजीवसमापन्नो’’ति एत्तकमेव कस्मा वुत्तन्ति अन्तोलीनचोदनं सन्धायाह ‘‘न केवलञ्चायमेतस्मि’’न्तिआदि।
तस्सा च सिक्खायाति तस्सा अधिसीलसङ्खाताय सिक्खाय। सिक्खं परिपूरेन्तोति
सीलसंवरं परिपूरेन्तो, वारित्तसीलवसेन विरतिसम्पयुत्तं चेतनं चारित्तसीलवसेन विरतिविप्पयुत्तं चेतनञ्च अत्तनि पवत्तेन्तोति अत्थो। तस्मिञ्च सिक्खापदे अवीतिक्कमन्तो सिक्खतीति ‘‘नामकायो पदकायो निरुत्तिकायो ब्यञ्जनकायो’’ति एवं वुत्तं भगवतो वचनसङ्खातं सिक्खापदं अवीतिक्कमन्तो हुत्वा तस्मिं यथावुत्तसिक्खापदे सिक्खतीति अत्थो। सीलसंवरपूरणं साजीवानतिक्कमनञ्चाति इदमेव च द्वयं इध सिक्खनं नामाति अधिप्पायो। तत्थ साजीवानतिक्कमो सिक्खापारिपूरिया पच्चयो। साजीवानतिक्कमतो हि याव मग्गा सिक्खापारिपूरी होति। अपिचेत्थ ‘‘सिक्खं परिपूरेन्तो सिक्खती’’ति इमिना विरतिचेतनासङ्खातस्स सीलसंवरस्स विसेसतो सन्ताने पवत्तनकालोव गहितो, ‘‘अवीतिक्कमन्तो सिक्खती’’ति इमिना पन अप्पवत्तनकालोपि। सिक्खञ्हि परिपूरणवसेन अत्तनि पवत्तेन्तोपि निद्दादिवसेन अप्पवत्तेन्तोपि वीतिक्कमाभावा ‘‘अवीतिक्कमन्तो सिक्खती’’ति वुच्चतीति।
सिक्खासाजीवपदभाजनीयवण्णना निट्ठिता।
सिक्खापच्चक्खानविभङ्गवण्णना
‘‘अप्पच्चक्खाय अप्पच्चक्खाताया’’ति उभयथापि पाठो तीसुपि गण्ठिपदेसु वुत्तो। दुब्बल्ये आविकतेपीति ‘‘यंनूनाहं बुद्धं पच्चक्खेय्य’’न्तिआदिना दुब्बलभावे पकासितेपि। सिक्खाय पन पच्चक्खातायाति ‘‘बुद्धं पच्चक्खामी’’तिआदिना सिक्खाय पच्चक्खाताय। यस्मा दिरत्तवचने गहिते तेन पुरिमपच्छिमपदानि संसिलिट्ठानि होन्ति, न तस्मिं अग्गहिते, तस्मा दिरत्तवचनेन ब्यञ्जनसिलिट्ठतामत्तमेव पयोजनन्ति आह ‘‘ब्यञ्जनसिलिट्ठताया’’ति। मुखारुळ्हतायाति यस्मा एवरूपं वचनं लोकस्स मुखमारुळ्हं, तस्माति अत्थो।
ब्यञ्जनं सम्पादेतीति तस्स विसुं अत्थाभावतो वुत्तमेवत्थं अञ्ञपदेन दीपेन्तो ब्यञ्जनं सम्पादेति। वुत्तमेवत्थं कारणेन विभावेन्तो आह ‘‘परिवारकपदविरहितञ्ही’’तिआदि। अत्थदीपकं पदं अत्थपदम्।
सिक्खापच्चक्खानस्साति ‘‘बुद्धं पच्चक्खामी’’तिआदिसिक्खापच्चक्खानवचनस्स। ‘‘बुद्धं पच्चक्खामी’’तिआदीसु ‘‘एवं खो, भिक्खवे, दुब्बल्याविकम्मञ्चेव होति सिक्खा च पच्चक्खाता’’ति वुत्तत्ता उभयम्पि होतीति आह – ‘‘एकच्चं दुब्बल्याविकम्मं अत्थो होती’’ति। किञ्चापि ‘‘बुद्धं पच्चक्खामी’’तिआदिसिक्खापच्चक्खानवचनस्स दुब्बल्याविकम्मपदत्थो न होति, तथापि ‘‘बुद्धं पच्चक्खामी’’ति वुत्ते सिक्खापरिपूरणे दुब्बल्याविभावस्सपि गम्यमानत्ता ‘‘सिक्खापच्चक्खानस्स एकच्चं दुब्बल्याविकम्मं अत्थो होती’’ति वुत्तम्। नं सन्धायाति नं अत्थभूतं दुब्बल्याविकम्मं सन्धाय।
विसेसाविसेसन्ति एत्थ येन दुब्बल्याविकम्ममेव होति, न सिक्खापच्चक्खानं, तत्थ सिक्खापच्चक्खानदुब्बल्याविकम्मानं अत्थि विसेसो। येन पन सिक्खापच्चक्खानञ्चेव दुब्बल्याविकम्मञ्च होति, तत्थ नेवत्थि विसेसोति वेदितब्बम्। कठकिच्छजीवनेति धातूसु पठितत्ता वुत्तं ‘‘किच्छजीविकप्पत्तो’’ति। उक्कण्ठनं उक्कण्ठा, किच्छजीविका, तं इतो पत्तोति उक्कण्ठितो। इतोति इतो ठानतो, इतो विहारतो वा। एत्थाति गन्तुमिच्छितं पदेसं वदति। अनभिरतिया पीळितो विक्खित्तचित्तो हुत्वा सीसं उक्खिपित्वा उद्धंमुखो इतो चितो च ओलोकेन्तो आहिण्डतीति आह ‘‘उद्धं कण्ठं कत्वा विहरमानो’’ति।
अट्टीयमानोति एत्थ अट्टमिव अत्तानमाचरति अट्टीयतीति अट्टीयसद्दस्स अन्तोगधउपमानभूतकम्मत्ता उपमेय्यभूतेन अत्तनाव सकम्मकत्तं, न भिक्खुभावेनाति आह ‘‘भिक्खुभावन्ति भिक्खुभावेना’’ति। न हि सो भिक्खुभावं अट्टमिव आचरति, किञ्चरहि अत्तानं तस्मा भिक्खुभावेन करणभूतेन अत्तानं अट्टीयमानोति एवमेत्थ अत्थो दट्ठब्बोति आह ‘‘करणत्थे उपयोगवचन’’न्ति। कण्ठे आसत्तेन अट्टीयेय्याति एत्थ पन करणत्थेयेव करणवचनन्ति आह – ‘‘यथालक्खणं करणवचनेनेव वुत्त’’न्ति। कत्तुअत्थे वा उपयोगवचनं दट्ठब्बन्ति आह – ‘‘तेन वा भिक्खुभावेना’’तिआदि, तेन कत्तुभूतेन भिक्खुभावेनाति अत्थो। इमस्मिं पनत्थे अट्टं करोतीति अट्टीयतीति अट्टीय-सद्दं निप्फादेत्वा ततो कम्मनि मान-सद्दे कते ‘‘अट्टीयमानो’’ति पदसिद्धि वेदितब्बा। तेनेवाह – ‘‘अट्टो करियमानो पीळियमानो’’ति। जिगुच्छमानोति इमिना पन सम्बन्धे करियमाने भिक्खुभावन्ति उपयोगत्थे एव उपयोगवचनन्ति आह – ‘‘असुचिं विय तं जिगुच्छन्तो’’ति, तं भिक्खुभावं जिगुच्छन्तोति अत्थो। सचाहन्ति सचे अहम्।
पच्चक्खानाकारेन वुत्तानीति ‘‘पच्चक्खेय्यं पच्चक्खेय्य’’न्ति वुत्तत्ता पच्चक्खानाकारसम्बन्धेन वुत्तानि। भावविकप्पाकारेनाति ‘‘अस्सं अस्स’’न्ति आगतत्ता यं यं भवितुकामो, तस्स तस्स भावस्स विकप्पाकारेन, भिक्खुभावतो अञ्ञभावविकप्पाकारेनाति अधिप्पायो।
५०. न उस्सहामीति अत्तनो तत्थ तत्थ उस्सहाभावं दस्सेति। न विसहामीति एकभत्तादीनं असय्हभावं दस्सेति। न रमामीति ‘‘पब्बज्जामूलकं नत्थि मे सुख’’न्ति दस्सेति। नाभिरमामीति पब्बज्जाय अत्तनो सन्तोसाभावं दस्सेति।
इदानि सिक्खापच्चक्खानवारे ठत्वा अयं विनिच्छयो वेदितब्बो – तत्थ ‘‘सामञ्ञा चवितुकामो’’तिआदीहि पदेहि चित्तनियमं दस्सेति। ‘‘बुद्धं धम्म’’न्तिआदीहि पदेहि खेत्तनियमं दस्सेति। यथा हि लोके सस्सानं रुहनट्ठानं ‘‘खेत्त’’न्ति वुच्चति, एवमिदम्पि सिक्खापच्चक्खानस्स रुहनट्ठानत्ता ‘‘खेत्त’’न्ति वुच्चति। ‘‘पच्चक्खामि धारेही’’ति एतेन कालनियमं दस्सेति। ‘‘वदती’’ति इमिना पयोगनियमं दस्सेति। ‘‘अलं मे बुद्धेन, किन्नु मे बुद्धेन, न ममत्थो बुद्धेन, सुमुत्ताहं बुद्धेना’’तिआदीहि अनामट्ठकालवसेनपि पच्चक्खानं होतीति दस्सेति। ‘‘विञ्ञापेती’’ति इमिना विजानननियमं दस्सेति। ‘‘उम्मत्तको सिक्खं पच्चक्खाति, उम्मत्तकस्स सन्तिके सिक्खं पच्चक्खाती’’तिआदीहि पुग्गलनियमं दस्सेति। ‘‘अरियकेन मिलक्खस्स सन्तिके सिक्खं पच्चक्खाति, सो च नप्पटिविजानाति, अप्पच्चक्खाता होति सिक्खा’’तिआदीहि पुग्गलादिनियमे सतिपि विजानननियमासम्भवं दस्सेति । ‘‘दवाय सिक्खं पच्चक्खाति, अप्पच्चक्खाता होति सिक्खा’’तिआदीहि खेत्तादिनियमे सतिपि चित्तनियमाभावेन न रुहतीति दस्सेति। ‘‘सावेतुकामो न सावेति, अपच्चक्खाता होति सिक्खा’’ति इमिना चित्तनियमेपि सति पयोगनियमाभावेन न रुहतीति दस्सेति। ‘‘अविञ्ञुस्स सावेति, विञ्ञुस्स न सावेती’’ति एतेहि चित्तखेत्तकालपयोगपुग्गलविजानननियमेपि सति यं पुग्गलं उद्दिस्स सावेति, तस्सेव सवनेन रुहति, न अञ्ञस्साति दस्सेति। ‘‘सब्बसो वा पन न सावेति, अप्पच्चक्खाता होति सिक्खा’’ति इदं पन चित्तादिनियमेनेव सिक्खा पच्चक्खाता होति, न अञ्ञथाति दस्सनत्थं वुत्तम्। तस्मा चित्तखेत्तकालपयोगपुग्गलविजानननियमवसेन सिक्खाय पच्चक्खानं ञत्वा तदभावेन अप्पच्चक्खानं वेदितब्बम्।
कथं? उपसम्पन्नभावतो चवितुकामताचित्तेनेव हि सिक्खापच्चक्खानं होति, न दवा वा रवा वा भणन्तस्स। एवं चित्तवसेन सिक्खापच्चक्खानं होति, न तदभावेन।
तथा ‘‘बुद्धं पच्चक्खामि, धम्मं पच्चक्खामि, सङ्घं पच्चक्खामि, सिक्खं, विनयं, पातिमोक्खं, उद्देसं, उपज्झायं, आचरियं, सद्धिविहारिकं, अन्तेवासिकं, समानुपज्झायकं, समानाचरियकं, सब्रह्मचारिं पच्चक्खामी’’ति एवं वुत्तानं बुद्धादीनं चतुद्दसन्नं, ‘‘गिहीति मं धारेहि, उपासको, आरामिको, सामणेरो, तित्थियो, तित्थियसावको, अस्समणो, असक्यपुत्तियोति मं धारेही’’ति एवं वुत्तानं गिहिआदीनं अट्ठन्नञ्चाति इमेसं द्वावीसतिया खेत्तपदानं यस्स कस्सचि सवेवचनस्स वसेन तेसु च यंकिञ्चि वत्तुकामस्स यंकिञ्चि वदतोपि सिक्खापच्चक्खानं होति, न रुक्खादीनं अञ्ञतरस्स नामं गहेत्वा सिक्खं पच्चक्खन्तस्स। एवं खेत्तवसेन सिक्खापच्चक्खानं होति, न तदभावेन।
तत्थ यदेतं ‘‘पच्चक्खामी’’ति च ‘‘मं धारेही’’ति च वुत्तं वत्तमानकालवचनं, यानि च ‘‘अलं मे बुद्धेन, किन्नु मे बुद्धेन, न ममत्थो बुद्धेन, सुमुत्ताहं बुद्धेना’’तिआदिना नयेन आख्यातवसेन कालं अनामसित्वा पुरिमेहि चुद्दसहि पदेहि सद्धिं योजेत्वा वुत्तानि ‘‘अलं मे’’तिआदीनि चत्तारि पदानि, तेसंयेव च सवेवचनानं वसेन पच्चक्खानं होति, न ‘‘पच्चक्खासि’’न्ति वा ‘‘पच्चक्खिस्स’’न्ति वा ‘‘मं धारेसी’’ति वा ‘‘धारेस्ससी’’ति वा ‘‘यनूनाहं पच्चक्खेय्य’’न्ति वातिआदीनि अतीतानागतपरिकप्पवचनानि भणन्तस्स। एवं वत्तमानकालवसेन चेव अनामट्ठकालवसेन च पच्चक्खानं होति, न तदभावेन।
पयोगो पन दुविधो कायिको वाचसिको। तत्थ ‘‘बुद्धं पच्चक्खामी’’तिआदिना नयेन याय कायचि भासाय वचीभेदं कत्वा वाचसिकपयोगेनेव पच्चक्खानं होति, न अक्खरलिखनं वा हत्थमुद्दादिदस्सनं वा कायपयोगं करोन्तस्स। एवं वाचसिकपयोगेनेव पच्चक्खानं होति, न तदभावेन।
पुग्गलो पन दुविधो यो च पच्चक्खाति, यस्स च पच्चक्खाति। तत्थ यो पच्चक्खाति, सो सचे उम्मत्तकखित्तचित्तवेदनाट्टानं अञ्ञतरो न होति। यस्स पन पच्चक्खाति, सो सचे मनुस्सजातिको होति, न च उम्मत्तकादीनं अञ्ञतरो, सम्मुखीभूतो च सिक्खापच्चक्खानं होति। न हि असम्मुखीभूतस्स दूतेन वा पण्णेन वा आरोचनं रुहति। एवं यथावुत्तपुग्गलवसेन पच्चक्खानं होति, न तदभावेन।
विजाननम्पि नियमितानियमितवसेन दुविधम्। तत्थ यस्स येसं वा नियमेत्वा ‘‘इमस्स इमेसं वा आरोचेमी’’ति वदति, सचे ते यथा पकतिया लोके मनुस्सा वचनं सुत्वा आवज्जनसमये जानन्ति, एवं तस्स वचनानन्तरमेव तस्स ‘‘अयं उक्कण्ठितो’’ति वा ‘‘गिहिभावं पत्थयती’’ति वा येन केनचि आकारेन सिक्खापच्चक्खानभावं जानन्ति, पच्चक्खाता होति सिक्खा। अथ अपरभागे ‘‘किं इमिना वुत्त’’न्ति चिन्तेत्वा जानन्ति, अञ्ञे वा जानन्ति, अप्पच्चक्खाताव होति सिक्खा। अनियमेत्वा आरोचेन्तस्स पन सचे वुत्तनयेन यो कोचि मनुस्सजातिको वचनत्थं जानाति, पच्चक्खाताव होति सिक्खा। एवं विजाननवसेन पच्चक्खानं होति, न तदभावेन। इति इमेसं वुत्तप्पकारानं चित्तादीनं वसेनेव सिक्खापच्चक्खानं होति, न अञ्ञथाति दट्ठब्बम्।
५१. ‘‘वदती’’ति वचीभेदप्पयोगं दस्सेत्वा तदनन्तरं ‘‘विञ्ञापेती’’ति वुत्तत्ता तेनेव वचीभेदेन अधिप्पायविञ्ञापनं इधाधिप्पेतं, न येन केनचि उपायेनाति आह ‘‘तेनेव वचीभेदेना’’ति। पदपच्चाभट्ठं कत्वाति पदविपरावुत्तिं कत्वा। इदञ्च पदप्पयोगस्स अनियमितत्ता वुत्तम्। यथा हि लोके ‘‘आहर पत्तं, पत्तं आहरा’’ति अनियमितेन पदप्पयोगेन तदत्थविञ्ञापनं दिट्ठं, एवमिधापि ‘‘बुद्धं पच्चक्खामि, पच्चक्खामि बुद्ध’’न्ति अनियमितेन पदप्पयोगेन तदत्थविञ्ञापनं होतियेवाति अधिप्पायो। बुद्धं पच्चक्खामीति अत्थप्पधानो अयं निद्देसो, न सद्दप्पधानोति आह ‘‘मिलक्खभासासु वा अञ्ञतरभासाय तमत्थं वदेय्या’’ति। मागधभासतो अवसिट्ठा सब्बापि अन्धदमिळादिभासा मिलक्खभासाति वेदितब्बा। खेत्तपदेसु एकं वत्तुकामो सचेपि अञ्ञं वदेय्य, खेत्तपदन्तोगधत्ता पच्चक्खाताव होति सिक्खाति दस्सेन्तो आह ‘‘बुद्धं पच्चक्खामीति वत्तुकामो’’तिआदि। यदिपि ‘‘बुद्धं पच्चक्खामी’’ति वत्तुं अनिच्छन्तो चित्तेन तं पटिक्खिपित्वा अञ्ञं वत्तुकामो पुन विरज्झित्वा तमेव वदेय्य, तथापि सासनतो चवितुकामताचित्ते सति खेत्तपदस्सेव वुत्तत्ता अङ्गपारिपूरिसम्भवतो होत्वेव सिक्खापच्चक्खानन्ति वेदितब्बम्। खेत्तमेव ओतिण्णन्ति सिक्खापच्चक्खानस्स रुहनट्ठानभूतं खेत्तमेव ओतिण्णम्।
‘‘पच्चक्खामि धारेही’’ति वत्तमानकालस्स पधानभावेन वत्तुमिच्छितत्ता अतीतानागतपरिकप्पवचनेहि नेवत्थि सिक्खापच्चक्खानन्ति दस्सेन्तो आह ‘‘सचे पन बुद्धं पच्चक्खिन्ति वा’’तिआदि। वदति विञ्ञापेतीति एत्थ वदतीति इमिना पयोगस्स नियमितत्ता एकस्स सन्तिके अत्तनो वचीभेदप्पयोगेनेव सिक्खापच्चक्खानं होति, न दूतसासनादिप्पयोगेनाति दस्सेन्तो आह ‘‘दूतं वा पहिणाती’’तिआदि। तत्थ ‘‘मम सिक्खापच्चक्खानभावं कथेही’’ति मुखसासनवसेन ‘‘दूतं वा पहिणाती’’ति वुत्तम्। पण्णे लिखित्वा पहिणनवसेन ‘‘सासनं वा पेसेती’’ति वुत्तम्। रुक्खादीसु अक्खरानि लिखित्वा दस्सनवसेन ‘‘अक्खरं वा छिन्दती’’ति वुत्तम्। हत्थमुद्दाय वा तमत्थं आरोचेतीति हत्थेन अधिप्पायविञ्ञापनं सन्धाय वुत्तम्। अधिप्पायविञ्ञापको हि हत्थविकारो हत्थमुद्दा। हत्थ-सद्दो चेत्थ तदेकदेसेसु अङ्गुलीसु दट्ठब्बो ‘‘न सब्बं हत्थं मुखे पक्खिपिस्सामी’’तिआदीसु (पाचि॰ ६१८) विय। तस्मा अधिप्पायविञ्ञापकेन अङ्गुलिसङ्कोचादिना हत्थविकारेन तमत्थं आरोचेतीति एवमेत्थ अत्थो दट्ठब्बो।
चित्तसम्पयुत्तन्ति पच्चक्खातुकामताचित्तसम्पयुत्तम्। इदानि विजाननवसेन सिक्खापच्चक्खानं नियमितानियमितवसेन द्विधा वेदितब्बन्ति दस्सेन्तो आह – ‘‘यदि अयमेव जानातू’’तिआदि। अयञ्च विभागो ‘‘वदति विञ्ञापेतीति एकविसयत्ता यस्स वदति, तस्सेव विजाननं अधिप्पेतं, न अञ्ञस्सा’’ति इमिना नयेन लद्धोति दट्ठब्बम्। न हि यस्स वदति, ततो अञ्ञं विञ्ञापेतीति अयमत्थो सम्भवति। सोयेव जानातीति अवधारणेन तस्मिं अविजानन्तेयेव अञ्ञस्स जाननं पटिक्खिपति। तेनेवाह – ‘‘अथ सो न जानाति, अञ्ञो समीपे ठितो जानाति, अपच्चक्खाता होति सिक्खा’’ति। तस्मा ‘‘अयमेव जानातू’’ति एकं नियमेत्वा आरोचिते यदिपि सोपि जानाति अञ्ञोपि, नियमितस्स पन नियमितवसेन विजाननसम्भवतो सिक्खापच्चक्खानं होतियेवाति दट्ठब्बं ‘‘अञ्ञो मा जानातू’’ति अनियमितत्ता। द्विन्नम्पि नियमेत्वाति इदं ‘‘द्वे वा जानन्तु एको वा, इमेसंयेव द्विन्नं आरोचेमी’’ति एवं नियमेत्वा आरोचनं सन्धाय वुत्तम्। तेनेवाह – ‘‘एकस्मिं जानन्तेपि द्वीसु जानन्तेसुपी’’ति। तस्मा ‘‘द्वेयेव जानन्तु, एको मा जानातू’’ति एवं द्विन्नं नियमेत्वा आरोचिते द्वीसुयेव जानन्तेसु सिक्खापच्चक्खानं होति, न एकस्मिं जानन्तेति वदन्ति।
सभागेति विस्सासिके। परिसङ्कमानोति ‘‘सचे ते जानेय्युं, मं ते वारेस्सन्ती’’ति आसङ्कमानो। समयञ्ञूति सासनाचारकुसलो, इध पन तदधिप्पायजाननमत्तेनपि समयञ्ञू नाम होति। तेनेव आह – ‘‘उक्कण्ठितो अयं…पे॰… सासनतो चुतोति जानाती’’ति। तस्मा ‘‘बुद्धं पच्चक्खामी’’ति इमस्स अत्थं ञत्वापि सचे ‘‘अयं भिक्खुभावतो चवितुकामो, गिही वा होतुकामो’’ति न जानाति, अप्पच्चक्खाताव होति सिक्खा। सचे पन ‘‘बुद्धं पच्चक्खामी’’ति वचनस्स अत्थं अजानित्वापि ‘‘उक्कण्ठितो गिही होतुकामो’’ति अधिप्पायं जानाति, पच्चक्खाताव होति सिक्खा। अञ्ञस्मिं खणे सोतविञ्ञाणवीथिया सद्दग्गहणं, अञ्ञस्मिंयेव च मनोविञ्ञाणवीथिया तदत्थविजाननन्ति आह – ‘‘तङ्खणञ्ञेव पन अपुब्बं अचरिमं दुज्जान’’न्ति। न हि एकस्मिंयेव खणे सद्दसवनं तदत्थविजाननञ्च सम्भवति। तथा हि ‘‘घटो’’ति वा ‘‘पटो’’ति वा केनचि वुत्ते तत्थ घ-सद्दं पच्चुप्पन्नं गहेत्वा एका सोतविञ्ञाणवीथि उप्पज्जित्वा निरुज्झति, तदनन्तरं एका मनोविञ्ञाणवीथि तमेव अतीतं गहेत्वा उप्पज्जति। एवं तेन वुत्तवचने यत्तकानि अक्खरानि होन्ति, तेसु एकमेकं अक्खरं पच्चुप्पन्नमतीतञ्च गहेत्वा सोतविञ्ञाणवीथिया मनोविञ्ञाणवीथिया च उप्पज्जित्वा निरुद्धाय अवसाने तानि अक्खरानि सम्पिण्डेत्वा अक्खरसमूहं गहेत्वा एका मनोविञ्ञाणवीथि उप्पज्जित्वा निरुज्झति। तदनन्तरं ‘‘अयमक्खरसमूहो एतस्स नाम’’न्ति नामपञ्ञत्तिग्गहणवसेन अपराय मनोविञ्ञाणवीथिया उप्पज्जित्वा निरुद्धाय तदनन्तरं उप्पन्नाय मनोविञ्ञाणवीथिया ‘‘अयमेतस्स अत्थो’’ति पकतिया तदत्थविजाननं सम्भवति।
आवज्जनसमयेनाति भुम्मत्थे करणवचनं, अत्थाभोगसमयेति अत्थो। इदानि तमेव आवज्जनसमयं विभावेन्तो आह – ‘‘यथा पकतिया…पे॰… जानन्ती’’ति। तेनेव वचीभेदेन अधिप्पायविञ्ञापनस्स इधाधिप्पेतत्ता अपरभागे ‘‘किं इमिना वुत्त’’न्ति तं कङ्खन्तस्स चिरेन अधिप्पायविजाननं अञ्ञेनपि केनचि उपायन्तरेन सम्भवति, न केवलं वचीभेदमत्तेनाति आह – ‘‘अथ अपरभागे…पे॰… अप्पच्चक्खाता होति सिक्खा’’ति। ‘‘गिही भविस्सामी’’ति वुत्ते अत्थभेदो कालभेदो च होतीति अप्पच्चक्खाता होति सिक्खा। ‘‘धारेही’’ति हि इमस्स यो अत्थो कालो च, न सो ‘‘भविस्सामी’’ति एतस्स। ‘‘गिही होमी’’ति वुत्ते पन अत्थभेदोयेव, न कालभेदो ‘‘होमी’’ति वत्तमानकालस्सेव वुत्तत्ता। ‘‘गिही जातोम्हि, गिहीम्ही’’ति एत्थापि अत्थस्स चेव कालस्स च भिन्नत्ता अप्पच्चक्खाता होति सिक्खा। ‘‘अज्ज पट्ठाया’’ति इदं तथा वुत्तेपि दोसभावतो परिपुण्णं कत्वा वुत्तम्। ‘‘धारेही’’ति अत्थप्पधानत्ता निद्देसस्स परियायवचनेहिपि सिक्खापच्चक्खानं होतियेवाति दस्सेन्तो आह ‘‘जानाही’’तिआदि। धारेहि जानाहि सञ्जानाहि मनसि करोहीति हि एतानि पदानि अत्थतो कालतो च अभिन्नानि।
५२. पुरिमानेव चुद्दसाति बुद्धादिसब्रह्मचारीपरियन्तानि। होतु भवतूति इदम्पि पटिक्खेपमत्तमेवाति आह ‘‘होतु, परियत्तन्ति अत्थो’’ति।
५३. वण्णपट्ठानन्ति महासङ्घिकानं बुद्धगुणपरिदीपकं एकं सुत्तन्ति वदन्ति। उपालिगाथासूति (म॰ नि॰ २.७६) –
‘‘धीरस्स विगतमोहस्स,
पभिन्नखीलस्स विजितविजयस्स।
अनीघस्स सुसमचित्तस्स।
वुद्धसीलस्स साधुपञ्ञस्स।
वेसमन्तरस्स विमलस्स।
भगवतो तस्स सावकोहमस्मि॥
‘‘अकथंकथिस्स तुसितस्स।
वन्तलोकामिसस्स मुदितस्स।
कतसमणस्स मनुजस्स।
अन्तिमसारीरस्स नरस्स।
अनोपमस्स विरजस्स।
भगवतो तस्स सावकोहमस्मि॥
‘‘असंसयस्स कुसलस्स।
वेनयिकस्स सारथिवरस्स।
अनुत्तरस्स रुचिरधम्मस्स।
निक्कङ्खस्स पभासकस्स।
मानच्छिदस्स वीरस्स।
भगवतो तस्स सावकोहमस्मि॥
‘‘निसभस्स अप्पमेय्यस्स।
गम्भीरस्स मोनप्पत्तस्स।
खेमङ्करस्स वेदस्स।
धम्मट्ठस्स संवुतत्तस्स।
सङ्गातिगस्स मुत्तस्स।
भगवतो तस्स सावकोहमस्मि॥
‘‘नागस्स पन्तसेनस्स।
खीणसंयोजनस्स मुत्तस्स।
पटिमन्तकस्स धोनस्स।
पन्नद्धजस्स वीतरागस्स।
दन्तस्स निप्पपञ्चस्स।
भगवतो तस्स सावकोहमस्मि॥
‘‘इसिसत्तमस्स अकुहस्स।
तेविज्जस्स ब्रह्मप्पत्तस्स।
न्हातकस्स पदकस्स।
पस्सद्धस्स विदितवेदस्स।
पुरिन्ददस्स सक्कस्स।
भगवतो तस्स सावकोहमस्मि॥
‘‘अरियस्स भावितत्तस्स।
पत्तिप्पत्तस्स वेय्याकरणस्स।
सतिमतो विपस्सिस्स।
अनभिनतस्स नो अपनतस्स।
अनेजस्स वसिप्पत्तस्स।
भगवतो तस्स सावकोहमस्मि॥
‘‘समुग्गतस्स झायिस्स।
अननुगतन्तरस्स सुद्धस्स।
असितस्स हितस्स।
पविवित्तस्स अग्गप्पत्तस्स।
तिण्णस्स तारयन्तस्स।
भगवतो तस्स सावकोहमस्मि॥
‘‘सन्तस्स भूरिपञ्ञस्स।
महापञ्ञस्स वीतलोभस्स।
तथागतस्स सुगतस्स।
अप्पटिपुग्गलस्स असमस्स।
विसारदस्स निपुणस्स।
भगवतो तस्स सावकोहमस्मि॥
‘‘तण्हच्छिदस्स बुद्धस्स।
वीतधूमस्स अनुपलित्तस्स।
आहुनेय्यस्स यक्खस्स।
उत्तमपुग्गलस्स अतुलस्स।
महतो यसग्गप्पत्तस्स।
भगवतो तस्स सावकोहमस्मी’’ति॥ –
एवं उपालिगहपतिना वुत्तासु उपालिसुत्ते आगतगाथासु।
यथारुतमेवाति यथावुत्तमेव, पाळियं आगतमेवाति अधिप्पायो। यस्मा ‘‘सम्मासम्बुद्धं अनन्तबुद्धिं अनोमबुद्धिं बोधिपञ्ञाण’’न्ति इमानि वण्णपट्ठाने आगतनामानि, ‘‘धीर’’न्तिआदीनि पन उपालिगाथासु आगतनामानि। तत्थ बोधि वुच्चति सब्बञ्ञुतञ्ञाणं, तं सञ्जाननहेतुत्ता पञ्ञाणं एतस्साति बोधिपञ्ञाणो, भगवा। धिया पञ्ञाय राति गण्हाति , सेवतीति वा धीरो। समुच्छिन्नसब्बचेतोखीलत्ता पभिन्नखीलो। सब्बपुथुज्जने विजिनिंसु विजयन्ति विजिनिस्सन्ति चाति विजया। के ते? मच्चुमारकिलेसमारदेवपुत्तमारा। ते विजिता विजया एतेनाति विजितविजयो, भगवा। किलेसमारमच्चुमारविजयेनेव पनेत्थ अभिसङ्खारक्खन्धमारापि विजिताव होन्तीति दट्ठब्बम्।
स्वाक्खातन्तिआदीसु (विसुद्धि॰ १.१४७) सात्थसब्यञ्जनकेवलपरिपुण्णपरिसुद्धब्रह्मचरियस्स पकासनतो स्वाक्खातो धम्मो, अत्थविपल्लासाभावतो वा सुट्ठु अक्खातोति स्वाक्खातो। यथा हि अञ्ञतित्थियानं धम्मस्स अत्थो विपल्लासं आपज्जति ‘‘अन्तरायिका’’ति वुत्तधम्मानं अन्तरायिकत्ताभावतो, ‘‘निय्यानिका’’ति च वुत्तधम्मानं निय्यानिकत्ताभावतो, तेन ते अञ्ञतित्थिया दुरक्खातधम्मायेव होन्ति, न तथा भगवतो धम्मस्स अत्थो विपल्लासं आपज्जति ‘‘इमे धम्मा अन्तरायिका निय्यानिका’’ति एवं वुत्तधम्मानं तथाभावानतिक्कमनतोति। एवं ताव परियत्तिधम्मो स्वाक्खातो धम्मो।
लोकुत्तरधम्मो पन निब्बानानुरूपाय पटिपत्तिया पटिपदानुरूपस्स च निब्बानस्स अक्खातत्ता स्वाक्खातो। यथाह –
‘‘सुपञ्ञत्ता खो पन तेन भगवता सावकानं निब्बानगामिनी पटिपदा संसन्दति निब्बानञ्च पटिपदा च। सेय्यथापि नाम गङ्गोदकं यमुनोदकेन संसन्दति समेति, एवमेव सुपञ्ञत्ता तेन भगवता सावकानं निब्बानगामिनी पटिपदा संसन्दति निब्बानञ्च पटिपदा चा’’ति (दी॰ नि॰ २.२९६)।
अरियमग्गो चेत्थ अन्तद्वयं अनुपगम्म मज्झिमापटिपदाभूतोव ‘‘मज्झिमा पटिपदा’’ति अक्खातत्ता स्वाक्खातो। सामञ्ञफलानि पटिप्पस्सद्धकिलेसानेव ‘‘पटिप्पस्सद्धकिलेसानी’’ति अक्खातत्ता स्वाक्खातानि। निब्बानं सस्सतामतताणलेणादिसभावमेव सस्सतादिसभाववसेन अक्खातत्ता स्वाक्खातन्ति एवं लोकुत्तरधम्मोपि स्वाक्खातो।
अरियमग्गो अत्तनो सन्ताने रागादीनं अभावं करोन्तेन अरियपुग्गलेन सामं दट्ठब्बो ‘‘अरियमग्गेन मम रागादयो पहीना’’ति सयं अत्तना अनञ्ञनेय्येन पस्सितब्बोति सन्दिट्ठि, सन्दिट्ठि एव सन्दिट्ठिको। अपिच नवविधो लोकुत्तरधम्मो येन येन अधिगतो होति, तेन तेन अरियसावकेन परसद्धाय गन्तब्बतं हित्वा पच्चक्खञाणेन सयं दट्ठब्बोति सन्दिट्ठिको। अथ वा पसत्था दिट्ठि सन्दिट्ठि, सन्दिट्ठिया जयतीति सन्दिट्ठिको। तथा हेत्थ अरियमग्गो सम्पयुत्ताय, अरियफलं कारणभूताय, निब्बानं विसयिभूताय सन्दिट्ठिया किलेसे जयति, तस्मा यथा रथेन जयतीति रथिको, एवं नवविधोपि लोकुत्तरधम्मो सन्दिट्ठिया जयतीति सन्दिट्ठिको। अथ वा दिट्ठन्ति दस्सनं वुच्चति, दिट्ठमेव सन्दिट्ठं, सन्दस्सनन्ति अत्थो। सन्दिट्ठं अरहतीति सन्दिट्ठिको। लोकुत्तरधम्मो हि भावनाभिसमयवसेन सच्छिकिरियाभिसमयवसेन च दिस्समानोयेव वट्टभयं निवत्तेति, तस्मा यथा वत्थमरहतीति वत्थिको, एवं सन्दिट्ठं अरहतीति सन्दिट्ठिको।
अत्तनो फलदानं सन्धाय नास्स आगमेतब्बो कालो अत्थीति अकालो। यथा हि लोकियकुसलस्स उपपज्जअपरापरियायेतिआदिना फलदानं पति आगमेतब्बो कालो अत्थि, न एवमेतस्साति अत्थो। अकालोयेव अकालिको, न पञ्चाहसत्ताहादिभेदं कालं खेपेत्वा फलं देति, अत्तनो पन पवत्तिसमनन्तरमेव फलदोति वुत्तं होति। अथ वा अत्तनो फलप्पदाने विप्पकट्ठो दूरो कालो पत्तो उपनीतो अस्साति कालिको, कालन्तरफलदायी। को सो? लोकियो कुसलधम्मो। अयं पन समनन्तरफलदायकत्ता न कालिकोति अकालिको। मग्गमेव हि सन्धाय ‘‘अकालिको’’ति इदं वुत्तम्।
‘‘एहि पस्स इमं धम्म’’न्ति एवं पवत्तं एहिपस्सविधिं अरहतीति एहिपस्सिको। कस्मा पनेस तं विधिं अरहतीति? परमत्थतो विज्जमानत्ता परिसुद्धत्ता च। रित्तमुट्ठियञ्हि हिरञ्ञं वा सुवण्णं वा अत्थीति वत्वापि ‘‘एहि पस्स इम’’न्ति न सक्का वत्तुम्। कस्मा? अविज्जमानत्ता। विज्जमानम्पि च गूथं वा मुत्तं वा मनुञ्ञभावप्पकासनेन चित्तसम्पहंसनत्थं ‘‘एहि पस्स इम’’न्ति न सक्का वत्तुं, अपिच खो नं तिणेहि वा पण्णेहि वा पटिच्छादेतब्बमेव होति। कस्मा? अपरिसुद्धत्ता। अयं पन नवविधोपि लोकुत्तरधम्मो सभावतो च विज्जमानो विगतवलाहके च आकासे सम्पुण्णचन्दमण्डलं विय पण्डुकम्बले निक्खित्तजातिमणि विय च परिसुद्धो, तस्मा विज्जमानत्ता परिसुद्धत्ता च एहिपस्सविधिं अरहतीति एहिपस्सिको।
उपनेतब्बोति ओपनेय्यिको। अयं पनेत्थ विनिच्छयो – उपनयनं उपनयो, आदित्तं चेलं वा सीसं वा अज्झुपेक्खित्वापि भावनावसेन अत्तनो चित्ते उपनयनं उप्पादनं अरहतीति ओपनेय्यिको। इदं सङ्खते लोकुत्तरधम्मे युज्जति, असङ्खतो पन अत्तनो चित्ते आरम्मणभावेन उपनयनं अरहतीति ओपनेय्यिको, सच्छिकिरियावसेन अल्लीयनं अरहतीति अत्थो । अथ वा निब्बानं उपनेति अरियपुग्गलन्ति अरियमग्गो उपनेय्यो, सच्छिकातब्बतं उपनेतब्बोति फलनिब्बानधम्मो उपनेय्यो, उपनेय्यो एव ओपनेय्यिको।
सब्बेहि उग्घटितञ्ञूआदीहि विञ्ञूहि ‘‘भावितो मे मग्गो, अधिगतं फलं, सच्छिकतो निरोधो’’ति अत्तनि अत्तनि वेदितब्बोति पच्चत्तं वेदितब्बो विञ्ञूहि। न हि उपज्झायेन भावितेन मग्गेन सद्धिविहारिकस्स किलेसा पहीयन्ति, न सो तस्स फलसमापत्तिया फासु विहरति, न तेन सच्छिकतं निब्बानं सच्छिकरोति, तस्मा न एस परस्स सीसे आभरणं विय दट्ठब्बो, अत्तनो पन चित्तेयेव दट्ठब्बो, अनुभवितब्बो विञ्ञूहीति वुत्तं होति।
असङ्खतन्ति सङ्गम्म समागम्म पच्चयसमोधानलक्खणेन सङ्गमेन सन्निपतित्वा अनुरूपेहि पच्चयेहि अकतं अनिब्बत्तितन्ति असङ्खतम्। नत्थि एत्थ मतन्ति अमतं, एतस्मिं वा अधिगते नत्थि पुग्गलस्स मतं मरणन्ति अमतम्। किञ्चापि एत्थ ‘‘स्वाक्खातं धम्मं पच्चक्खामी’’तिआदिना सब्बत्थ धम्म-सद्दप्पयोगो दस्सितो, तथापि धम्म-सद्देन अयोजेत्वा वुत्ते वेवचने न पच्चक्खानं नाम न होतीति ‘‘स्वाक्खातं पच्चक्खामी’’तिआदिना वुत्तेपि सिक्खापच्चक्खानं होतियेवाति दट्ठब्बम्। ‘‘स्वाक्खातं धम्म’’न्तिआदिना पन धम्म-सद्दप्पयोगो स्वाक्खाता-दिसद्दानं धम्म-विसेसनभावदस्सनत्थं कतोति वेदितब्बम्। एकधम्मक्खन्धस्सपि नामन्ति एत्थ ‘‘पठमधम्मक्खन्धं दुतियधम्मक्खन्धं पुच्छाधम्मक्खन्धं विस्सज्जनाधम्मक्खन्ध’’न्तिआदिना धम्मक्खन्धनामानि वेदितब्बानि।
सुप्पटिपन्नन्ति स्वाक्खाते धम्मविनये यथानुसिट्ठं पटिपन्नत्ता सुप्पटिपन्नम्। मज्झिमाय पटिपदाय अन्तद्वयं अनुपगम्म पटिपन्नत्ता कायवचीमनोवङ्ककुटिलजिम्हदोसप्पहानाय पटिपन्नत्ता च उजुप्पटिपन्नम्। ञायो वुच्चति निब्बानं अरियमग्गादीहि ञायति पटिविज्झीयति सच्छिकरीयतीति कत्वा, तदत्थाय पटिपन्नत्ता ञायप्पटिपन्नम्। यथा पटिपन्ना गुणसम्भावनाय परेहि करियमानं पच्चुट्ठानादिसामीचिकम्मं अरहन्ति, तथा पटिपन्नत्ता सामीचिप्पटिपन्नम्।
युगळवसेन पठममग्गट्ठो फलट्ठोति इदमेकं युगळन्ति एवं चत्तारि पुरिसयुगानि होन्ति। एत्थ पन ‘‘चतुपुरिसयुगं सङ्घ’’न्ति वत्तब्बे ‘‘चत्तारी’’ति विभत्तिलोपं अकत्वा निद्देसो कतोति दट्ठब्बम्। चत्तारि पुरिसयुगानि एत्थाति चतुपुरिसयुगोति हि सङ्घो वुच्चति। अट्ठपुरिसपुग्गलन्ति पुरिसपुग्गलवसेन एको पठममग्गट्ठो, एको फलट्ठोति इमिना नयेन अट्ठेव पुरिसपुग्गला होन्ति। अट्ठ पुरिसपुग्गला एत्थाति अट्ठपुरिसपुग्गलो, सङ्घो। एत्थ च पुरिसोति वा पुग्गलोति वा एकत्थानेतानि पदानि, वेनेय्यवसेन पनेतं वुत्तम्।
आहुनेय्यन्तिआदीसु (विसुद्धि॰ १.१५६) आनेत्वा हुनितब्बन्ति आहुनं, दूरतोपि आनेत्वा सीलवन्तेसु दातब्बानं चतुन्नं पच्चयानमेतं अधिवचनम्। तं आहुनं पटिग्गहेतुं युत्तो तस्स महप्फलभावकरणतोति आहुनेय्यो, सङ्घो। अथ वा दूरतोपि आगन्त्वा सब्बसापतेय्यम्पि एत्थ हुनितब्बन्ति आहवनीयो, सक्कादीनम्पि वा आहवनं अरहतीति आहवनीयो। यो चायं ब्राह्मणानं आहवनीयो अग्गि, यत्थ हुतं महप्फलन्ति तेसं लद्धि। सचे हुतस्स महप्फलताय आहवनीयो, सङ्घोव आहवनीयो। सङ्घे हुतञ्हि महप्फलं होति। यथाह –
‘‘यो च वस्ससतं जन्तु, अग्गिं परिचरे वने।
एकञ्च भावितत्तानं, मुहुत्तमपि पूजये।
सायेव पूजना सेय्यो, यञ्चे वस्ससतं हुत’’न्ति॥ (ध॰ प॰ १०७)।
तदेतं निकायन्तरे ‘‘आहवनीयो’’ति पदं इध ‘‘आहुनेय्यो’’ति इमिना पदेन अत्थतो एकं, ब्यञ्जनतो पनेत्थ किञ्चिमत्तमेव नानम्।
पाहुनेय्यन्ति एत्थ पन पाहुनं वुच्चति दिसाविदिसतो आगतानं पियमनापानं ञातिमित्तानं अत्थाय सक्कारेन पटियत्तं आगन्तुकदानम्। तम्पि ठपेत्वा ते तथारूपे पियमित्तादिके पाहुनके सङ्घस्सेव दातुं युत्तं, सङ्घोव तं पटिग्गहेतुं युत्तो। सङ्घसदिसो हि पाहुनको नत्थि। तथा हेस एकबुद्धन्तरे वीतिवत्तेयेव दिस्सति, अब्बोकिण्णञ्च पियमनापत्तकरेहि सीलादिधम्मेहि समन्नागतोति एवं पाहुनमस्स दातुं युत्तं, पाहुनञ्च पटिग्गहेतुं युत्तोति पाहुनेय्यो।
दक्खन्ति एताय सत्ता यथाधिप्पेताहि सम्पत्तीहि वड्ढन्तीति दक्खिणा, परलोकं सद्दहित्वा दातब्बदानम्। तं दक्खिणं अरहति, दक्खिणाय वा हितो यस्मा नं महप्फलकरताय विसोधेतीति दक्खिणेय्यो। उभो हत्थे सिरसि पतिट्ठापेत्वा सब्बलोकेन करियमानं अञ्जलिकम्मं अरहतीति अञ्जलिकरणीयो। अनुत्तरं पुञ्ञक्खेत्तन्ति सब्बलोकस्स असदिसं पुञ्ञविरुहनट्ठानम्। यथा हि रञ्ञो वा अमच्चस्स वा सालीनं वा यवानं वा विरुहनट्ठानं रञ्ञो सालिक्खेत्तं यवक्खेत्तन्ति वुच्चति, एवं सङ्घो सब्बलोकस्स पुञ्ञानं विरुहनट्ठानम्। सङ्घं निस्साय हि लोकस्स नानप्पकारहितसुखसंवत्तनिकानि पुञ्ञानि विरुहन्ति, तस्मा सङ्घो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स। एत्थापि ‘‘सुप्पटिपन्नं सङ्घ’’न्तिआदिना सब्बत्थ सङ्घ-सद्दप्पयोगो सुप्पटिपन्ना-दिसद्दानं सङ्घविसेसनभावदस्सनत्थं कतो, तस्मा ‘‘सुप्पटिपन्नं पच्चक्खामी’’तिआदिना वुत्तेपि सिक्खापच्चक्खानं होतियेवाति दट्ठब्बम्।
सिक्खावेवचनेसु पन सिक्खा-सद्दं विना केवलं भिक्खु-सद्दो भिक्खुनी-सद्दो च सिक्खाय अधिवचनं न होतीति ‘‘भिक्खुसिक्खं भिक्खुनीसिक्ख’’न्ति वुत्तेयेव सीसं एति, अधिसीलादयो पन सिक्खा एवाति ‘‘अधिसीलं पच्चक्खामी’’तिआदिना वुत्तेपि सीसं एति। पठमं पाराजिकन्तिआदिना सिक्खापदानंयेव गहणं वेदितब्बं, न आपत्तीनम्।
उपज्झायवेवचनेसु उपज्झायो हुत्वा यो पब्बाजेसि चेव उपसम्पादेसि च, तं सन्धाय ‘‘यो मं पब्बाजेसी’’तिआदि वुत्तम्। यस्स मूलेनाति यस्स पधानभावेन कारणभावेन वा। यस्स मूलं पधानभावो कारणभावो वा एतिस्साति यस्समूलिका, पब्बज्जा उपसम्पदा च। मूल-सद्दस्स सापेक्खभावेपि निच्चसापेक्खताय गमकत्ता तद्धितवुत्ति दट्ठब्बा।
आचरियवेवचनेसु पन यो उपज्झं अदत्वा आचरियोव हुत्वा पब्बाजेसि, कम्मवाचाचरियो हुत्वा उपसम्पादेसि च, तं सन्धाय ‘‘यो मं पब्बाजेसि, यो मं अनुसावेसी’’ति वुत्तम्। इमेहि द्वीहि वचनेहि पब्बज्जाचरियो च उपसम्पदाचरियो च दस्सितो। याहं निस्साय वसामीति निस्सयाचरियं दस्सेति। याहं उद्दिसापेमीतिआदिना पन धम्माचरियो वुत्तो। तत्थ उद्दिसापेमीति पाठं उद्दिसापेमि। परिपुच्छामीति उग्गहितपाठस्स अत्थं परिपुच्छामि। सद्धिविहारिकवेवचनादीसु च वुत्तानुसारेनेव अत्थो वेदितब्बो। तस्स मूलेति एत्थ पन तस्स सन्तिकेति अत्थो दट्ठब्बो।
ओकल्लकोति खुप्पिपासादिदुक्खपरेतानं खीणसुखानं नहानादिसरीरपटिजग्गनरहितानं कपणमनुस्सानमेतं अधिवचनम्। मोळिबद्धोति सिखाबद्धो ओमुक्कमकुटो वा। किञ्चापि द्वेवाचिको उपासको पठमबोधियंयेव सम्भवति, तथापि तदा लब्भमाननामं गहेत्वा वुत्तेपि सिक्खापच्चक्खानं होतियेवाति दस्सनत्थं ‘‘द्वेवाचिको उपासको’’ति वुत्तम्। ‘‘द्वेवाचिको’’ति इदमेव पनेत्थ वेवचनन्ति दट्ठब्बं, तस्मा ‘‘द्वेवाचिकोति मं धारेही’’ति एत्तकेपि वुत्ते सीसं एति। एवं सेसेसुपि।
कुमारकोति कुमारावत्थो अतिविय दहरसामणेरो। चेल्लकोति ततो महन्ततरो खुद्दकसामणेरो। चेटकोति मज्झिमो। मोळिगल्लोति महासामणेरो। समणुद्देसोति पन अविसेसतो सामणेराधिवचनम्। निगण्ठुपट्ठाकोतिआदीनिपि तित्थियसावकवेवचनानीति दट्ठब्बम्।
दुस्सीलोति निस्सीलो सीलविरहितो। पापधम्मोति दुस्सीलत्ता एव हीनज्झासयताय लामकसभावो। असुचिसङ्कस्सरसमाचारोति अपरिसुद्धकायकम्मादिताय असुचि हुत्वा सङ्काय सरितब्बसमाचारो। दुस्सीलो हि किञ्चिदेव असारुप्पं दिस्वा ‘‘इदं असुकेन कतं भविस्सती’’ति परेसं आसङ्कनीयो होति। केनचिदेव करणीयेन मन्तयन्ते भिक्खू दिस्वा ‘‘कच्चि नु खो इमे मया कतकम्मं जानित्वा मन्तेन्ती’’ति अत्तनोयेव सङ्काय सरितब्बसमाचारो। पटिच्छन्नकम्मन्तोति लज्जितब्बताय पटिच्छादेतब्बकम्मन्तो। अस्समणोति न समणो। सलाकग्गहणादीसु ‘‘अहम्पि समणो’’ति मिच्छापटिञ्ञाय समणपटिञ्ञो, असेट्ठचारिताय अब्रह्मचारी, उपोसथादीसु ‘‘अहम्पि ब्रह्मचारी’’ति मिच्छापटिञ्ञाय ब्रह्मचारिपटिञ्ञो, पूतिना कम्मेन सीलविपत्तिया अन्तो अनुपविट्ठत्ता अन्तोपूति, छहि द्वारेहि रागादिकिलेसानुस्सवनेन तिन्तत्ता अवस्सुतो, सञ्जातरागादिकचवरत्ता सीलवन्तेहि छड्डेतब्बत्ता च कसम्बुजातो। कोण्ठोति दुस्सीलाधिवचनमेतम्।
‘‘यानि वा पनञ्ञानिपि अत्थि बुद्धवेवचनानि वा’’तिआदिना यं-सद्दपरामट्ठानं बुद्धादिवेवचनानंयेव तं-सद्देन परामसनं होतीति आह – ‘‘तेहि आकारेहि…पे॰… बुद्धादीनं वेवचनेही’’ति। कथं पन तानि आकारादिसद्देहि वोहरीयन्तीति आह ‘‘वेवचनानि ही’’तिआदि। सण्ठानवन्तानं बुद्धादीनं सण्ठानदीपनं ताव होतु, सण्ठानरहितानं पन धम्मसिक्खादीनं कथन्ति आह ‘‘सिक्खापच्चक्खानसण्ठानत्ता एव वा’’ति। सिक्खापच्चक्खानरूपानि हि वेवचनानि ‘‘सिक्खापच्चक्खानसण्ठानानी’’ति वुच्चन्ति। एवं खोति एत्थ खोति अवधारणत्थे निपातोति आह ‘‘एवमेवा’’ति।
५४. मुच्छापरेतोति मुच्छाय अभिभूतो। वचनत्थविजाननसमत्थं तिरच्छानगतं दस्सेतुं ‘‘नागमाणवकस्सा’’तिआदि वुत्तम्। तिहेतुकपटिसन्धिकाति येभुय्यवसेन वुत्तम्। न हि सब्बापि देवता तिहेतुकपटिसन्धिकाव होन्ति द्विहेतुकानम्पि सम्भवतो। अतिखिप्पं जानन्तीति देवतानं भवङ्गपरिवासस्स मनुस्सानं विय अदन्धभावतो वुत्तम्।
सभागस्साति पुरिसस्स। विसभागस्साति मातुगामस्स। अनरियकोति मागधवोहारतो अञ्ञो। दवाति सहसा। रवाति विरज्झित्वा। अञ्ञं भणिस्सामीति अञ्ञं भणन्तो बुद्धं पच्चक्खामीति भणतीति योजेतब्बम्। अक्खरसमयानभिञ्ञताय वा करणसम्पत्तिया अभावतो वा कथेतब्बं कथेतुं असक्कोन्तो हुत्वा अञ्ञं कथेन्तो रवा भणति नाम। उभयथापि अञ्ञं भणितुकामस्स अञ्ञभणनं समानन्ति आह ‘‘पुरिमेन को विसेसो’’ति।
वाचेतीति पाळिं कथेन्तो अञ्ञं उग्गण्हापेन्तो वा वाचेति। परिपुच्छतीति पाळिया अत्थं परिपुच्छन्तो पाळिं परिपुच्छति। उग्गण्हातीति अञ्ञस्स सन्तिके पाळिं उग्गण्हाति। सज्झायं करोतीति उग्गहितपाळिं सज्झायति। वण्णेतीति पाळिया अत्थं संवण्णेन्तो पाळिं वण्णेति। महल्लकस्स किञ्चि अजाननतो अविदितिन्द्रियताय वा ‘‘पोत्थकरूपसदिसस्सा’’ति वुत्तं, मत्तिकाय कतरूपसदिसस्साति अत्थो। गरुमेधस्साति आरम्मणेसु लहुप्पवत्तिया अभावतो दन्धगतिकताय गरुपञ्ञस्स, मन्दपञ्ञस्साति वुत्तं होति। सब्बसो वाति इमिना ‘‘इदं पदं सावेस्सामि ‘सिक्खं पच्चक्खामी’’’ति एवं पवत्तचित्तुप्पादस्स अभावं दस्सेति। यस्मा पन असति एवरूपे चित्तुप्पादे केनचि परियायेन तथाविधं वचीभेदं कत्वा सावनं नाम नेव सम्भवति, तस्मा वुत्तं ‘‘बुद्धं पच्चक्खामीतिआदीसु…पे॰… वचीभेदं कत्वा न सावेती’’ति।
सिक्खापच्चक्खानविभङ्गवण्णना निट्ठिता।
मूलपञ्ञत्तिवण्णना
५५. निद्दिसितब्बस्साति विवरितब्बस्स पकासेतब्बस्स। किलेसेहीति अहिरिकादीहि किलेसेहि। इतो पट्ठायाति दुट्ठुल्ल-पदतो पट्ठाय। तस्स कम्मस्साति मेथुनधम्मपटिसेवनसङ्खातस्स कम्मस्स। दस्सनन्तिआदि वुत्तनयमेव। अस्साति मेथुनधम्मस्स।
द्वीहि द्वीहि समापज्जितब्बा द्वयंद्वयसमापत्तीति आह ‘‘द्वयेन द्वयेन समापज्जितब्बतो’’ति। रागपरियुट्ठानेन सदिसभावप्पत्तिया मिथुनानं इदं मेथुनं, मेथुनमेव धम्मो मेथुनधम्मोति आह ‘‘उभिन्नं रत्तान’’न्तिआदि। तत्थ रत्तानन्ति मेथुनरागेन रत्तानम्। सारत्तानन्ति तेनेव रागेन अतिविय रत्तानम्। अवस्सुतानन्ति लोकस्सादमित्तसन्थववसेन उप्पन्नमेथुनरागेन तिन्तानम्। परियुट्ठितानन्ति मेथुनरागुप्पत्तिया परियोनद्धचित्तानम्। सदिसानन्ति रत्ततादीहि सदिसानम्।
यस्मा ‘‘पटिसेवति नामा’’ति पदं मातिकाय नत्थि, तस्मा ‘‘पटिसेवति नामाति कस्मा उद्धट’’न्ति यो मञ्ञति, तस्स कारणं दस्सेन्तो ‘‘पटिसेवेय्याति एत्थ…पे॰… मातिकापद’’न्ति आह। इत्थिया निमित्तेनाति इदं ‘‘मग्गेन गच्छती’’तिआदि विय दट्ठब्बम्। यथा हि ‘‘मग्गेन गच्छती’’ति वुत्ते ‘‘मग्गं गच्छति, मग्गे वा गच्छती’’ति अयमत्थो लब्भति, एवं ‘‘इत्थिया निमित्तेन पवेसेती’’ति वुत्ते ‘‘इत्थिया निमित्तं पवेसेति, निमित्ते वा पवेसेती’’ति अयमत्थो लब्भति। इदञ्च येभुय्येन पुरिसपयोगदस्सनत्थं वुत्तम्। निमित्तं अङ्गजातन्ति अत्थतो एकम्। पवेसनं नाम न बहि छुपनमत्तन्ति आह ‘‘वातेन असम्फुट्ठे अल्लोकासे’’ति। अब्भन्तरञ्हि पवेसेन्तो ‘‘पवेसेती’’ति वुच्चति, न बहि छुपन्तो। अब्भन्तरन्ति च पकतिया सब्बसो पिहितस्स निमित्तस्स वातेन असम्फुट्ठोकासो वुच्चतीति।
इदानि सब्बथा लेसोकासपिदहनत्थं इत्थिनिमित्ते पुरिसनिमित्ते च लब्भमानं पवेसकाले अञ्ञमञ्ञं फस्सारहं पदेसविसेसं विभजित्वा दस्सेन्तो ‘‘इत्थिनिमित्ते चत्तारि पस्सानी’’तिआदिमाह। वातेन हि असम्फुट्ठे अल्लोकासे यत्थ कत्थचि एकेनपि पदेसेन छुपित्वा पवेसेन्तो ‘‘पवेसेती’’ति वुच्चति। वेमज्झन्ति यथा चत्तारि पस्सानि असम्फुसन्तो पवेसेति, एवं कतविवरस्स इत्थिनिमित्तस्स हेट्ठिमतलं वुच्चति , पुरिसनिमित्ते पन मज्झन्ति अग्गकोटिं सन्धाय वदति। उपरीति अग्गकोटितो उपरिभागप्पदेसो। इदञ्च मज्झेन समिञ्जित्वा पवेसेन्तस्स मज्झिमपब्बसमिञ्जितङ्गुलिं कत्थचि पवेसेन्तस्स अङ्गुलिया मज्झिमपब्बपिट्ठिसदिसं अङ्गजातस्स उपरिभागवेमज्झं सन्धाय वुत्तम्। हेट्ठा पवेसेन्तोति इत्थिनिमित्तस्स हेट्ठिमभागेन छुपन्तं पवेसेन्तो। मज्झेन पवेसेन्तोति अब्भन्तरतलं छुपित्वा मज्झेन पवेसेन्तो। कत्थचि अच्छुपन्तं पवेसेत्वा नीहरन्तस्स हि नत्थि पाराजिकं, दुक्कटं पन होति छिन्नसीसवत्थुस्मिं वट्टकते मुखे अच्छुपन्तं पवेसेत्वा नीहरन्तस्स विय। मज्झेनेव छुपन्तं पवेसेन्तोति अग्गकोटिया छुपन्तं पवेसेन्तो। मज्झिमपब्बपिट्ठिया समिञ्जितङ्गुलिन्ति सम्बन्धो। अथ वा समिञ्जितङ्गुलिं मज्झिमपब्बपिट्ठिया पवेसेन्तो वियाति योजेतब्बम्। सङ्कोचेत्वाति निमित्तमज्झेन भिन्दित्वा। उपरिभागेनाति सङ्कोचितस्स उपरिभागकोटिया। इदानि पुरिसनिमित्तस्स हेट्ठा वुत्तेसु छसु ठानेसु उपरीति वुत्तट्ठानन्तरस्स वसेन विसुं चत्तारि पस्सानि गहेत्वा पुरिसनिमित्ते दसधा ठानभेदं दस्सेन्तो ‘‘तत्था’’तिआदिमाह। हेट्ठा पन विसुं तानि अग्गहेत्वा ‘‘चत्तारि पस्सानी’’ति वचनसामञ्ञतोपि विसुं विसुं लब्भमानानि एकच्चं गहेत्वा छ ठानानि वुत्तानि। तुलादण्डसदिसं पवेसेन्तस्साति उजुकं पवेसेन्तस्स।
निमित्ते जातन्ति अत्तनो निमित्ते जातम्। चम्मखीलन्ति निमित्ते उट्ठितं चम्ममेव। ‘‘उण्णिगण्डो’’तिपि वदन्ति। निमित्ते जातम्पि चम्मखीलादि निमित्तमेवाति आह ‘‘आपत्ति पाराजिकस्सा’’ति। ‘‘उपहतकायप्पसाद’’न्ति अवत्वा ‘‘नट्ठकायप्पसाद’’न्ति वचनं उपादिन्नभावस्स नत्थितादस्सनत्थम्। तेनेवाह – ‘‘मतचम्मं वा सुक्खपीळकं वा’’ति। सति हि उपादिन्नभावे उपहतेपि कायप्पसादे उपहतिन्द्रियवत्थुस्मिं विय पाराजिकापत्तियेव सिया, मतचम्मं पन सुक्खपीळकञ्च अनुपादिन्नकं उपादिन्नकेयेव च पाराजिकापत्ति। तेनेवाह ‘‘आपत्ति दुक्कटस्सा’’ति। न च एवं करोन्तस्स अनापत्ति सक्का वत्तुन्ति दुक्कटं वुत्तं, इत्थिनिमित्तस्स पन नट्ठेपि उपादिन्नभावे पाराजिकापत्तियेव। मते अक्खायिते येभुय्येन अक्खायिते पाराजिकापत्तिवचनतो मेथुनस्सादेनाति इमिना कायसंसग्गरागं निवत्तेति। सति हि कायसंसग्गरागे सङ्घादिसेसोव सिया, बीजानिपि निमित्तसङ्ख्यं न गच्छन्तीति दुक्कटमेव वुत्तम्। ‘‘निमित्तेन निमित्तं पवेसेती’’ति हि वुत्तम्।
इदानि इमिस्सा मेथुनकथाय असब्भिरूपत्ता ‘‘ईदिसं ठानं कथेन्तेहि सुणन्तेहि च एवं पटिपज्जितब्ब’’न्ति अनुसासन्तो ‘‘अयञ्च मेथुनकथा नामा’’तिआदिमाह। मेथुनकथाय रागवुद्धिहेतुत्ता हासविसयत्ता च तदुभयनिवत्तनत्थं पटिकूलमनसिकारादीसु नियोजेति। पटिकूलमनसिकारेन हि रागो निवत्तति, समणसञ्ञादीसु पच्चुपट्ठितेसु हासो निवत्तति। सत्तानुद्दयायाति सत्तानं अपायदुक्खादीहि अनुरक्खणत्थम्। लोकानुकम्पायाति सत्तलोकविसयाय अनुकम्पाय।
मुखं अपिधायाति मुखं अपिदहित्वा, येन केनचि पमादेन कदाचि मन्दहासो भवेय्य, तदा गरुत्तं कुप्पेय्य, तस्मा तादिसे काले गरुभावस्स अविकोपनत्थं बीजकेन मुखं पटिच्छादेत्वा निसीदितब्बन्ति अधिप्पायो। अथ वा मुखं अपिधायाति मुखं पिदहित्वाति अत्थो। बीजकेन मुखं पटिच्छादेत्वा हसमानेन न निसीदितब्बन्ति अयमेत्थ अधिप्पायो। दन्तविदंसकन्ति दन्ते दस्सेत्वा विवरित्वा चाति अत्थो। गब्भितेनाति सङ्कोचं अनापज्जन्तेन, उस्साहजातेनाति अत्थो। यदि हि ‘‘ईदिसं नाम असब्भिं कथेमी’’ति सङ्कोचं आपज्जेय्य, अत्थविभावनं न सिया, तस्मा ‘‘तादिसेन सम्मासम्बुद्धेनपि ताव ईदिसं कथितं, किमङ्गं पनाहं कथेमी’’ति एवं उस्साहजातेन कथेतब्बन्ति अधिप्पायो। सत्थुपटिभागेनाति सत्थुकप्पेन, सत्थुसदिसेनाति अत्थो।
मूलपञ्ञत्तिवण्णना निट्ठिता।
अनुपञ्ञत्तिवण्णना
तिरच्छानेसु गतायाति तिरच्छानेसु उप्पन्नाय। यस्मा तिरच्छानगता नाम अतिखुद्दकापि होन्ति, येसं मग्गेसु तिलफलमत्तम्पि पवेसनं नप्पहोति, तस्मा न सब्बाव तिरच्छानगतित्थियो पाराजिकवत्थुभूताति पवेसनप्पहोनकवसेन लब्भमानकतिरच्छानगतित्थियो परिच्छिन्दित्वा दस्सेन्तो ‘‘पाराजिकवत्थुभूता एव चेत्था’’तिआदिमाह। अपदानं अहिमच्छातिआदिगाथा पाराजिकवत्थूनं हेट्ठिमपरिच्छेददस्सनत्थं पोराणेहि ठपिता। तत्थ अहीति जातिनिद्देसेन सब्बापि सप्पजाति सङ्गहिताति आह – ‘‘अहिग्गहणेन…पे॰… दीघजाति सङ्गहिता’’ति। तत्थ गोनसाति सप्पविसेसा, येसं पिट्ठीसु महन्तानि मण्डलानि सन्दिस्सन्ति। मच्छग्गहणं ओदकजातिया उपलक्खणपदन्ति आह – ‘‘मच्छग्गहणेन…पे॰… ओदकजाति सङ्गहिता’’ति। तेनेव मण्डूककच्छपानं सपादकत्तेपि ओदकजातिकत्ता सङ्गहो कतो।
मुखसण्ठानन्ति ओट्ठचम्मसण्ठानम्। वणसङ्खेपं गच्छतीति वणसङ्गहं गच्छति नवसु वणमुखेसु सङ्गहितत्ताति अधिप्पायो। वणे थुल्लच्चयञ्च ‘‘अमग्गेन अमग्गं पवेसेति, आपत्ति थुल्लच्चयस्सा’’ति इमस्स वसेन वेदितब्बम्। तस्मिञ्हि सुत्ते द्वीसु सम्भिन्नवणेसु एकेन वणेन पवेसेत्वा दुतियेन नीहरन्तस्स थुल्लच्चयं वुत्तम्। वक्खति च ‘‘इमस्स सुत्तस्स अनुलोमवसेन सब्बत्थ वणसङ्खेपे थुल्लच्चयं वेदितब्ब’’न्ति (पारा॰ अट्ठ॰ १.६६)। कुक्कुटिग्गहणम्पि सब्बाय पक्खिजातिया उपलक्खणपदन्ति आह – ‘‘कुक्कुटिग्गहणेन…पे॰… पक्खिजाति सङ्गहिता’’ति। मज्जारिग्गहणम्पि चतुप्पदजातिया उपलक्खणपदन्ति दट्ठब्बम्। तेनाह – ‘‘मज्जारिग्गहणेन…पे॰… चतुप्पदजाति सङ्गहिता’’ति। रुक्खसुनखा नाम कलन्दकातिपि वदन्ति। मङ्गुसाति नङ्गुला।
पराजित-सद्दो उपसग्गस्स वुद्धिं कत्वा त-कारस्स च क-कारं कत्वा पाराजिकोति निद्दिट्ठोति आह ‘‘पाराजिकोति पराजितो’’ति। ‘‘कत्थचि आपत्तीति ‘पाराजिकेन धम्मेन अनुद्धंसेय्या’तिआदीसु (पारा॰ ३८४, ३९१), कत्थचि सिक्खापदन्ति इदं पन दिस्वा जानितब्ब’’न्ति गण्ठिपदेसु वुत्तम्। पराजयतीति पाराजिकं, पाराजिकाति च कत्तुसाधनेन पाराजिक-सद्देन सिक्खापदं आपत्ति च वुच्चतीति दस्सेन्तो आह ‘‘यो तं अतिक्कमती’’तिआदि। पुग्गलो पन कम्मसाधनेन पाराजिक-सद्देन वुच्चतीति दस्सेन्तो आह ‘‘पुग्गलो यस्मा पराजितो’’तिआदि।
एतमेव हि अत्थं सन्धायाति ‘‘तं आपत्तिं आपन्नो पुग्गलो पराजितो होति पराजयमापन्नो’’ति एतमत्थं सन्धाय। चुतो परद्धोतिआदिना हि तं आपत्तिं आपन्नपुग्गलो चुतो होति पराजितो पराजयं आपन्नोति अयमत्थो विञ्ञायति, न पन पुग्गलो पाराजिको नाम होतीति एतमत्थं सन्धायाति एवमत्थो गहेतब्बो। न हि परिवारेपि गाथा पुग्गलवुत्तिपाराजिकसद्दनिब्बचनदस्सनत्थं वुत्ता आपत्तिवुत्तीनं पाराजिका-दिसद्दानं निब्बचनविभागप्पसङ्गे वुत्तत्ता। अयञ्हि परिवारगाथाय अत्थो (परि॰ अट्ठ॰ ३३९) – यदिदं पुग्गलापत्तिसिक्खापदपाराजिकेसु आपत्तिपाराजिकं नाम वुत्तं, तं आपज्जन्तो पुग्गलो यस्मा पराजितो पराजयमापन्नो सद्धमा चुतो परद्धो भट्ठो निरङ्कतो च होति, अनीहटे तस्मिं पुग्गले पुन उपोसथपवारणादिभेदो संवासो नत्थि, तेनेतं इति वुच्चति तेन कारणेन एतं आपत्तिपाराजिकं इति वुच्चतीति। अयं पनेत्थ सङ्खेपत्थो – यस्मा पराजितो होति एतेन, तस्मा एतं पाराजिकन्ति वुच्चतीति। परिभट्ठोति सासनतो भट्ठो, परिहीनोति अत्थो। छिन्नोति अन्तरा खण्डितो।
सद्धिं योजनायाति पदयोजनाय सद्धिम्। चतुब्बिधं सङ्घकम्मन्ति अपलोकनादिवसेन चतुब्बिधं कम्मम्। सीमापरिच्छिन्नेहीति एकसीमापरियापन्नेहि। पकतत्ता नाम पाराजिकं अनापन्ना अनुक्खित्ता च। पञ्चविधोपीति निदानुद्देसादिवसेन पञ्चविधोपि। नहापितपुब्बकानं विय ओधिसअनुञ्ञातं ठपेत्वा अवसेसं सब्बम्पि सिक्खापदं सब्बेहिपि लज्जीपुग्गलेहि अनतिक्कमनीयत्ता वुत्तं ‘‘सब्बेहिपि लज्जीपुग्गलेहि समं सिक्खितब्बभावतो’’ति। समन्ति सद्धिं, एकप्पहारेन वा। सिक्खितब्बभावतोति अनतिक्कमनवसेन उग्गहपरिपुच्छादिना च सिक्खितब्बभावतो। सामञ्ञसिक्खापदेसु ‘‘इदं तया न सिक्खितब्ब’’न्ति एवं अबहिकातब्बतो ‘‘न एकोपि ततो बहिद्धा सन्दिस्सती’’ति वुत्तम्। यं तं वुत्तन्ति सम्बन्धो।
५६. न केवलं इत्थिया एव निमित्तं पाराजिकवत्थूति इमिना केवलं इत्थिया एव निमित्तं पाराजिकवत्थु न होति, अथ खो उभतोब्यञ्जनकपण्डकपुरिसानम्पि निमित्तं पाराजिकवत्थूति दस्सेति। न च मनुस्सित्थिया एवाति इमिना पन मनुस्सित्थिया एव निमित्तं पाराजिकवत्थु न होति, अमनुस्सित्थितिरच्छानगतित्थिअमनुस्सुभतोब्यञ्जनकादीनम्पि निमित्तं पाराजिकवत्थूति दस्सेति। ‘‘वत्थुमेव न होतीति अमनुस्सित्थिपसङ्गेन आगतं सुवण्णरजतादिमयं पटिक्खिपती’’ति तीसुपि गण्ठिपदेसु वुत्तं, तं युत्तं विय न दिस्सति। न हि इतो पुब्बे अमनुस्सित्थिग्गहणं कतं अत्थि, येन तप्पसङ्गो सिया। इदानेव हि ‘‘तिस्सो इत्थियो’’तिआदिना अमनुस्सित्थिग्गहणं कतं, न च अमनुस्सित्थिग्गहणेन सुवण्णरजतादिमयानं पसङ्गो युत्तो। मनुस्सामनुस्सतिरच्छानजातिवसेन तिविधा कत्वा पाराजिकवत्थुभूतसत्तानं निद्देसेन सुवण्णरजतादिमयानं पसङ्गस्स निवत्तितत्ता। तथा हि इत्थिपुरिसादीसु मनुस्सामनुस्सादीसु वा कञ्चि अनामसित्वा अविसेसेन ‘‘मेथुनं धम्मं पटिसेवेय्या’’ति एत्तकमेव मातिकायं वुत्तम्। तस्स पदभाजने च ‘‘पटिसेवति नामा’’ति मातिकं पदं उद्धरित्वा ‘‘यो निमित्तेन निमित्तं अङ्गजातेन अङ्गजातं अन्तमसो तिलफलमत्तम्पि पवेसेति, एसो पटिसेवति नामा’’ति पटिसेवनाकारोव दस्सितो, न पन पाराजिकवत्थुभूतनिमित्तनिस्सया मनुस्सामनुस्सतिरच्छानगता इत्थिपुरिसपण्डकउभतोब्यञ्जनका नियमेत्वा दस्सिता, तस्मा ‘‘इत्थिया एव नु खो निमित्तं पाराजिकवत्थु, उदाहु अञ्ञेसम्पी’’ति एवमादि सन्देहो सिया, निमित्तवोहारो च सुवण्णरजतादिमयरूपकेसु च लब्भतियेव। तेनेव विनीतवत्थूसु (पारा॰ ७१) ‘‘लेपचित्तस्स निमित्तं अङ्गजातेन छुपि, दारुधीतलिकाय निमित्तं अङ्गजातेन छुपी’’ति वुत्तं, तस्मा निमित्तसामञ्ञतो ‘‘सुवण्णरजतादिमयानम्पि निमित्तं पाराजिकवत्थु होति, न होती’’ति कस्सचि आसङ्का सिया। तेनेव ‘‘लेपचित्तादिवत्थूसु तस्स कुक्कुच्चं अहोसी’’ति वुत्तम्। तस्मा तदासङ्कानिवत्तनत्थं पाराजिकवत्थुभूतसत्तनियमनत्थञ्च जातिवसेन मनुस्सामनुस्सादितो तिधा कत्वा पाराजिकवत्थुभूते सत्ते भगवा विभजित्वा दस्सेति, तस्मा ‘‘वत्थुमेव न होती’’ति निमित्तसामञ्ञतो पसङ्गागतं सुवण्णरजतादिमयानं निमित्तं पटिक्खिपतीति वत्तब्बम्।
तयो मग्गेति भुम्मत्थे उपयोगवचनन्ति आह ‘‘तीसु मग्गेसूति अत्थो वेदितब्बो’’ति। एवं सब्बत्थाति इमिना ‘‘द्वे मग्गे’’ति एत्थापि द्वीसु मग्गेसूति अत्थो वेदितब्बोति अतिदिस्सति।
अनुपञ्ञत्तिवण्णना निट्ठिता।
पठमचतुक्ककथावण्णना
५७. अस्साति आख्यातिकपदन्ति तस्स अत्थं दस्सेन्तो ‘‘होती’’ति आह। गण्ठिपदेसु पन ‘‘अस्साति पुग्गलं परामसित्वा होतीति वचनसेसो दस्सितो’’तिपि अत्थविकप्पो दस्सितो, न सो सुन्दरतरो। यदि हि वचनसेसो अधिप्पेतो सिया, ‘‘होती’’ति वत्तब्बं, तेनेव अञ्ञस्मिं अत्थविकप्पे होतीति वचनसेसो कतो।
५८. सादियन्तस्सेवाति एत्थ सादियनं नाम सेवेतुकामताचित्तस्स उपट्ठापनन्ति आह ‘‘पटिसेवनचित्तसमङ्गिस्सा’’ति। ‘‘पटिपक्खं अत्थयन्तीति सिक्खाकामानं भिक्खूनं पटिपक्खं दुस्सीलभावं अत्थयन्ती’’ति गण्ठिपदेसु वुत्तम्। अत्तनो वेरिपुग्गलस्स पन पटिपक्खभूतं कञ्चि अमित्तं अत्थयन्ति गवेसन्तीति एवमेत्थ अत्थो दट्ठब्बो। पच्चत्थिका हि अत्तनो वेरिं नासेतुकामा तस्स पटिपक्खभूतं कञ्चि अमित्तं अत्तनो सहायभावमुपगच्छन्तं इच्छन्ति। राजपच्चत्थिकादीनं उपरि वक्खमानत्ता तदनुरूपवसेन अत्थं दस्सेन्तो ‘‘भिक्खू एव पच्चत्थिका भिक्खुपच्चत्थिका’’ति आह। ‘‘भिक्खुस्स पच्चत्थिका भिक्खुपच्चत्थिका’’ति एवं पन वुच्चमाने भिक्खुस्स पच्चत्थिका राजादयोपि एत्थेव सङ्गय्हन्तीति राजपच्चत्थिकादयो विसुं न वत्तब्बा सियुं, अञ्ञत्थ पन भिक्खुस्स पच्चत्थिका भिक्खुपच्चत्थिकाति अयमत्थो लब्भतेव ‘‘सासनपच्चत्थिका’’ति यथा। इस्सापकताति परेसं लाभसक्कारादिअसहनलक्खणाय इस्साय अभिभूता। निप्परिप्फन्दन्ति परिप्फन्दविरहितं, यथा चलितुं परिवत्तितुं न सक्कोति, तथा गहेत्वाति अत्थो। सम्पयोजेन्तीति वच्चमग्गेन सद्धिं योजेन्ति।
तस्मिं खणेति तस्मिं पवेसनक्खणे, अग्गतो याव मूला पवेसनकालो ‘‘पवेसनक्खणो’’ति वुच्चति। सादियनं नाम सेवनचित्तस्स उप्पादनन्ति आह ‘‘सेवनचित्तं उपट्ठापेती’’ति। पविट्ठकालेति अङ्गजातस्स यत्तकं ठानं पवेसनारहं, तत्तकं अनवसेसतो पविट्ठकाले। एवं पविट्ठस्स उद्धरणारम्भतो अन्तरा ठितकालो ठितं नाम। अट्ठकथायं पन मातुगामस्स सुक्कविस्सट्ठिं पत्वा सब्बथा वायमतो ओरमित्वा ठितकालं सन्धाय ‘‘सुक्कविस्सट्ठिसमये’’ति वुत्तम्। उद्धरणं नाम याव अग्गा नीहरणकालोति आह – ‘‘नीहरणकाले पटिसेवनचित्तं उपट्ठापेती’’ति। अङ्गारकासुन्ति अङ्गाररासिम्। एवरूपे काले असादियनं नाम न सब्बेसं विसयोति आह ‘‘इमञ्हि एवरूपं आरद्धविपस्सक’’न्तिआदि । एकादसहि अग्गीहीति रागदोसमोहजातिजरामरणसोकपरिदेवदुक्खदोमनस्सुपायाससङ्खातेहि एकादसहि अग्गीहि। रागादयो हि अनुडहनट्ठेन ‘‘अग्गी’’ति वुच्चन्ति। ते हि यस्स सन्ति , तं निडहन्ति, महापरिळाहा च होन्ति दुन्निब्बापया च। भगवता च दुम्मङ्कूनं पुग्गलानं निग्गहो इच्छितोयेवाति आह – ‘‘पच्चत्थिकानञ्चस्स मनोरथविघातं करोन्तो’’ति। अस्साति असादियन्तस्स यथावुत्तगुणसमङ्गिस्स।
पठमचतुक्ककथावण्णना निट्ठिता।
एकूनसत्ततिद्विसतचतुक्ककथावण्णना
५९-६०. अक्खायितनिमित्ता अक्खायित-सद्देन वुत्ता उत्तरपदलोपेनाति आह ‘‘सोणसिङ्गालादीहि अक्खायितनिमित्त’’न्ति। अक्खायितं निमित्तं यस्सा सा अक्खायितनिमित्ता। ‘‘जागरन्ति’’न्तिआदि विसेसनरहितत्ता ‘‘सुद्धिकचतुक्कानी’’ति वुत्तम्।
समानाचरियका थेराति एकाचरियस्स पाठकन्तेवासिका। महाभयेति ब्राह्मणतिस्सभये। गङ्गाय अपरभागो अपरगङ्गम्। वत रेति गरहत्थे निपातो। अविस्सज्जन्तेन किं कत्तब्बन्ति आह ‘‘निच्चकालं सोतब्ब’’न्तिआदि। एवं विनयगरुकानन्ति इमिना उपरि तेहि वुच्चमानविनिच्छयस्स गरुकरणीयताय कारणं वुत्तम्। सब्बं परियादियित्वाति सब्बं पाराजिकक्खेत्तं अनवसेसतो गहेत्वा। सोतं छिन्दित्वाति पाराजिकक्खेत्ते वीतिक्कमसोतं छिन्दित्वा। अपञ्ञत्तभावतो युत्तिअभावतो च ‘‘पाराजिकच्छाया पनेत्थ न दिस्सती’’ति वुत्तम्। केचि पन ‘‘उपड्ढक्खायितभावस्स दुब्बिनिच्छयत्ता तत्थ पाराजिकं न पञ्ञपेसी’’ति वदन्ति, तं अकारणं, न च दुब्बिनिच्छयता अपञ्ञत्तिकारणं येभुय्यक्खायितादीसुपि दुब्बिनिच्छयभावस्स समानत्ता। उपड्ढक्खायिततो हि किञ्चिदेव अधिकं ऊनं वा यदि खायितं सिया, तम्पि येभुय्येन खायितं अक्खायितन्ति सङ्ख्यं गच्छतीति उपड्ढक्खायितमिव येभुय्यक्खायितादीनिपि दुब्बिनिच्छयानेव। अपिच उपड्ढक्खायितं यदि सभावतो पाराजिकक्खेत्तं सिया, न तत्थ भगवा दुब्बिनिच्छयन्ति पाराजिकं न पञ्ञपेति।
इदानि थेरेन कतविनिच्छयमेव उपत्थम्भेत्वा अपरम्पि तत्थ कारणं दस्सेन्तो ‘‘अपिचा’’तिआदिमाह। निमित्ते अप्पमत्तिकापि मंसराजि सचे अवसिट्ठा होति, तं येभुय्यक्खायितमेव होति, ततो परं पन सब्बसो खायिते निमित्ते दुक्कटमेवाति दस्सेन्तो आह ‘‘ततो परं थुल्लच्चयं नत्थी’’ति। अथ वा येभुय्येन खायितं नाम वच्चमग्गपस्सावमग्गमुखानं चतूसु कोट्ठासेसु द्वे कोट्ठासे अतिक्कम्म याव ततियकोट्ठासस्स परियोसाना खादितं, ततो परं पन ततियकोट्ठासं अतिक्कम्म याव चतुत्थकोट्ठासस्स परियोसाना खादितं दुक्कटवत्थूति वेदितब्बम्। मतसरीरस्मिंयेव वेदितब्बन्ति ‘‘मतं येभुय्येन अक्खायित’’न्तिआदिवचनतो। ‘‘यदिपि निमित्तं सब्बसो खायितन्तिआदि सब्बं जीवमानकसरीरमेव सन्धाय वुत्त’’न्ति महागण्ठिपदे वुत्तम्। केनचि पन ‘‘तं वीमंसित्वा गहेतब्ब’’न्ति लिखितम्। किमेत्थ वीमंसितब्बं जीवमानकसरीरस्सेव अधिकतत्ता मतसरीरे लब्भमानस्स विनिच्छयस्स विसुं वक्खमानत्ता च। तेनेव मातिकाट्ठकथायम्पि (कङ्खा॰ अट्ठ॰ पठमपाराजिकवण्णना) –
‘‘जीवमानकसरीरस्स वुत्तप्पकारे मग्गे सचेपि तचादीनि अनवसेसेत्वा सब्बसो छिन्ने निमित्तसण्ठानमत्तं पञ्ञायति, तत्थ अन्तमसो अङ्गजाते उट्ठिकं अनट्ठकायप्पसादं पीळकं वा चम्मखीलं वा पवेसेन्तस्सपि सेवनचित्ते सति पाराजिकं, नट्ठकायप्पसादं सुक्खपीळकं वा मतचम्मं वा लोमं वा पवेसेन्तस्स दुक्कटम्। सचे निमित्तसण्ठानमत्तम्पि अनवसेसेत्वा सब्बसो मग्गो उप्पाटितो, तत्थ उपक्कमतो वणसङ्खेपवसेन थुल्लच्चय’’न्ति –
जीवमानकसरीरस्मिंयेव यथावुत्तविनिच्छयो दस्सितो।
सब्बसो खायितन्ति निमित्तप्पदेसे बहिट्ठितं छविचम्मं सब्बसो छिन्दित्वा सोणसिङ्गालादीहि खायितसदिसं कतम्। तेनेवाह ‘‘छविचम्मं नत्थी’’ति। निमित्तमंसस्स पन अब्भन्तरे छविचम्मस्स च विज्जमानत्ता ‘‘निमित्तसण्ठानं पञ्ञायती’’ति वुत्तम्। तेनेवाह ‘‘पवेसनं जायती’’ति। निमित्तसण्ठानं पन अनवसेसेत्वाति निमित्ताकारेन ठितं छविचम्ममंसादिं अनवसेसेत्वा। जीवमानकसरीरे लब्भमानविसेसं दस्सेत्वा इदानि मतसरीरे लब्भमानविसेसं दस्सेन्तो आह ‘‘मतसरीरे पना’’तिआदि।
मनुस्सानं जीवमानकसरीरेतिआदिना पन अक्खिआदयोपि वणसङ्गहं गच्छन्तीति वणेन एकपरिच्छेदं कत्वा अक्खिआदीसुपि थुल्लच्चयं वुत्तम्। तेसञ्च वणसङ्गहो ‘‘नवद्वारो महावणो’’ति (मि॰ प॰ २.६.१) एवमादिसुत्तानुसारेन वेदितब्बो। तिरच्छानगतानं अक्खिकण्णवणेसु दुक्कटं पन अट्ठकथाप्पमाणेन गहेतब्बम्। यथा हि मनुस्सामनुस्सतिरच्छानगतेसु वच्चमग्गपस्सावमग्गमुखानं पाराजिकवत्थुभावे नानाकरणं नत्थि, एवं अक्खिआदीनम्पि थुल्लच्चयादिवत्थुभावे निन्नानाकरणेन भवितब्बम्। वणे थुल्लच्चयञ्च ‘‘अमग्गेन अमग्गं पवेसेति, आपत्ति थुल्लच्चयस्सा’’ति (पारा॰ ६६) सामञ्ञतो वुत्तं, न पन ‘‘मनुस्सान’’न्ति विसेसनं अत्थि। यदि च तिरच्छानगतानं वणेसु थुल्लच्चयेन न भवितब्बं, पतङ्गमुखमण्डूकस्स मुखसण्ठाने वणसङ्खेपतो थुल्लच्चयं न वत्तब्बं, वुत्तञ्च, तस्मा अट्ठकथाचरिया एवेत्थ पमाणम्। भगवतो अधिप्पायञ्ञुनो हि अट्ठकथाचरिया। तेनेव वुत्तं ‘‘बुद्धेन धम्मो विनयो च वुत्तो, यो तस्स पुत्तेहि तथेव ञातो’’तिआदि (पारा॰ अट्ठ॰ १.)। मनुस्सानन्ति इत्थिपुरिसपण्डकउभतोब्यञ्जनकानं सामञ्ञतो वुत्तम्। वत्थिकोसेसूति वत्थिपुटेसु पुरिसानं अङ्गजातकोसेसु। मतसरीरं याव उद्धुमातकादिभावेन कुथितं न होति, ताव अल्लसरीरन्ति वेदितब्बम्। तेनाह – ‘‘यदा पन सरीरं उद्धुमातकं होती’’तिआदि। पाराजिकवत्थुञ्च थुल्लच्चयवत्थुञ्च विजहतीति एत्थ पाराजिकवत्थुभावं थुल्लच्चयवत्थुभावञ्च विजहतीति अत्थो वेदितब्बो। मतानं तिरच्छानगतानन्ति सम्बन्धो।
मेथुनरागेन वत्थिकोसं पवेसेन्तस्स थुल्लच्चयं वुत्तन्ति आह ‘‘पत्थिकोसं अप्पवेसेन्तो’’ति। इत्थिया अप्पवेसेन्तोति इत्थिया निमित्तं अप्पवेसेन्तो। अप्पवेसेन्तोति च पवेसनाधिप्पायस्स अभावं दस्सेति। पवेसनाधिप्पायेन बहि छुपन्तस्स पन मेथुनस्स पुब्बपयोगत्ता दुक्कटेनेव भवितब्बम्। निमित्तेन निमित्तं छुपति, थुल्लच्चयन्ति इदं ‘‘न च, भिक्खवे, रत्तचित्तेन अङ्गजातं छुपितब्बं, यो छुपेय्य, आपत्ति थुल्लच्चयस्सा’’ति (महाव॰ २५२) इमस्स सुत्तस्स वसेन वुत्तम्। तत्थ च केसञ्चि अञ्ञथापि अत्थविकप्पस्स विधिं दस्सेन्तो ‘‘महाअट्ठकथायं पना’’तिआदिमाह। तत्थ किञ्चापि ‘‘कत्वा महाअट्ठकथं सरीर’’न्ति (पारा॰ अट्ठ॰ १.गन्थारम्भकथा) वुत्तं, तथापि सेसअट्ठकथासु ‘‘मेथुनरागेन मुखेना’’ति वचनस्स अभावं दस्सेतुं ‘‘महाअट्ठकथायं पना’’ति वुत्तम्। ‘‘अङ्गजातेना’’ति अवुत्तत्ता ‘‘अविसेसेना’’ति वुत्तम्।
इदानि महाअट्ठकथं पाळिया संसन्दित्वा दस्सेन्तो ‘‘यं ताव महाअट्ठकथाय’’न्तिआदिमाह। इतरथा हि दुक्कटं सियाति पकतिमुखेन छुपन्तस्स विसाणादिग्गहणे विय दुक्कटं सिया। एवं महाअट्ठकथं पाळिया संसन्दित्वा इदानि तत्थ केसञ्चि अञ्ञथा अत्थविकप्पं दस्सेन्तो ‘‘केचि पना’’तिआदिमाह। सङ्घादिसेसोति कायसंसग्गसिक्खापदेन सङ्घादिसेसो। वुत्तनयेनेवाति मेथुनरागेनेव। ‘‘निमित्तमुखेना’’ति वुत्तत्ता तिरच्छानगतित्थिया पस्सावमग्गं मेथुनरागेन पकतिमुखेन छुपन्तस्स दुक्कटन्ति वेदितब्बम्। कायसंसग्गरागेन दुक्कटन्ति निमित्तमुखेन वा पकतिमुखेन वा कायसंसग्गरागेन छुपन्तस्स दुक्कटमेव।
एकूनसत्ततिद्विसतचतुक्ककथावण्णना निट्ठिता।
सन्थतचतुक्कभेदकथावण्णना
६१-२. पटिपन्नकस्साति आरद्धविपस्सकस्स। उपादिन्नकन्ति कायिन्द्रियं सन्धाय वुत्तम्। उपादिन्नकेन फुसतीति उपादिन्नकेन फुसीयति घट्टीयतीति एवं कम्मनि य-कारलोपेन अत्थो वेदितब्बो। अथ वा एवं करोन्तो किञ्चि उपादिन्नकं उपादिन्नकेन न फुसति न घट्टेतीति एवमेत्थ अत्थो दट्ठब्बो। लेसं ओड्डेस्सन्तीति लेसं समुट्ठापेस्सन्ति, परिकप्पेस्सन्तीति वुत्तं होति। सन्थतादिभेदेहि भिन्दित्वाति सन्थतादिविसेसनेहि विसेसेत्वा, सन्थतादीहि चतूहि योजेत्वाति वुत्तं होति।
सन्थतायाति एकदेसे समुदायवोहारो ‘‘पटो दड्ढो’’तिआदीसु विय। तथा हि पटस्स एकदेसेपि दड्ढे ‘‘पटो दड्ढो’’ति वोहरन्ति , एवं इत्थिया वच्चमग्गादीसु किस्मिञ्चि मग्गे सन्थते इत्थी ‘‘सन्थता’’ति वुच्चति। तेनाह ‘‘सन्थता नामा’’तिआदि। वत्थादीनि अन्तो अप्पवेसेत्वा बहि ठपेत्वा बन्धनं सन्धाय ‘‘पलिवेठेत्वा’’ति वुत्तम्। एकदेसे समुदायवोहारवसेनेव भिक्खुपि ‘‘सन्थतो’’ति वुच्चतीति आह ‘‘सन्थतो नामा’’तिआदि। यत्तके पविट्ठेति तिलफलमत्ते पविट्ठे। अक्खिआदिम्हि सन्थतेपि यथावत्थुकमेवाति आह ‘‘थुल्लच्चयक्खेत्ते थुल्लच्चयं, दुक्कटक्खेत्ते दुक्कटमेव होती’’ति।
खाणुं घट्टेन्तस्स दुक्कटन्ति इत्थिनिमित्तस्स अन्तो खाणुं पवेसेत्वा समतलं अतिरित्तं वा खाणुं घट्टेन्तस्स दुक्कटं पवेसाभावतो। सचे पन ईसकं अन्तो पविसित्वा ठितं खाणुकमेव अङ्गजातेन छुपति, पाराजिकमेव। तस्स तलन्ति वेळुनळादिकस्स अन्तोतलम्। विनीतवत्थूसु ‘‘तेन खो पन समयेन अञ्ञतरो भिक्खु सीवथिकं गन्त्वा छिन्नसीसं पस्सित्वा वट्टकते मुखे अच्छुपन्तं अङ्गजातं पवेसेसि। तस्स कुक्कुच्चं अहोसि…पे॰… अनापत्ति भिक्खु पाराजिकस्स, आपत्ति दुक्कटस्सा’’ति वुत्तत्ता तस्स सुत्तस्स अनुलोमतो ‘‘आकासगतमेव कत्वा पवेसेत्वा नीहरति, दुक्कट’’न्ति (पारा॰ ७३) वुत्तम्। बहिद्धा खाणुकेति अन्तोपवेसितवेणुपब्बादिकस्स बहि निक्खन्तखाणुके। मेथुनरागेन इन्द्रियबद्धआनिन्द्रियबद्धसन्तानेसु यत्थ कत्थचि उपक्कमन्तस्स न सक्का अनापत्तिया भवितुन्ति ‘‘दुक्कटमेवा’’ति वुत्तम्। तेनेव विनीतवत्थुम्हि अट्ठिकेसु उपक्कमन्तस्स दुक्कटं वुत्तम्।
सन्थतचतुक्कभेदकथावण्णना निट्ठिता।
राजपच्चत्थिकादिचतुक्कभेदकथावण्णना
६५. सामञ्ञजोतनाय पकरणतो विसेसविनिच्छयोति आह ‘‘धुत्ताति मेथुनुपसंहितखिड्डापसुता’’तिआदि। इदानि सामञ्ञतोपि अत्थसम्भवं दस्सेन्तो ‘‘इत्थिधुत्तसुराधुत्तादयो वा’’ति आह। हदयन्ति हदयमंसम्।
सब्बाकारेन चतुक्कभेदकथावण्णना निट्ठिता।
आपत्तानापत्तिवारवण्णना
६६. पटिञ्ञाकरणं नत्थीति पुच्छितब्बाभावतो। न हि दूसको ‘‘केन चित्तेन वीतिक्कमं अकासि, जानित्वा अकासि, उदाहु अजानित्वा’’ति एवं पुच्छाय अरहति। तत्थेवाति वेसालियं महावने एव। सब्बङ्गगतन्ति ठपेत्वा केसलोमदन्तनखानं मंसविनिमुत्तट्ठानञ्चेव थद्धसुक्खचम्मञ्च उदकमिव तेलबिन्दु अवसेससब्बसरीरं ब्यापेत्वा ठितम्। सरीरकम्पादीनीति आदि-सद्देन अक्खीनं पीतवण्णादिं सङ्गण्हाति। पित्तकोसके ठितन्ति हदयपप्फासानं अन्तरे यकनमंसं निस्साय पतिट्ठिते महाकोसातकीकोससदिसे पित्तकोसे ठितम्। कुपितेति पित्तकोसतो चलित्वा बहि निक्खन्ते।
विस्सट्ठचित्तोति विस्सट्ठपकतिचित्तो। यक्खुम्मत्तकोति यक्खा किर यस्स चित्तं खिपितुकामा होन्ति, तस्स सेतमुखं नीलोदरं सुरत्तहत्थपादं महासीसं पज्जलितनेत्तं भेरवं वा अत्तभावं निम्मिनित्वा दस्सेन्ति, भेरवं वा सद्दं सावेन्ति, कथेन्तस्सेव वा मुखेन हत्थं पक्खिपित्वा हदयमंसं मद्दन्ति, तेन सो सत्तो उम्मत्तको होति खित्तचित्तो। तेनेवाह ‘‘भेरवानि वा आरम्मणानि दस्सेत्वा’’तिआदि। तत्थ भेरवानीति दस्सनमत्तेनेव सत्तानं भयं छम्भितत्तं लोमहंसं उप्पादेतुं समत्थानि। निच्चमेव उम्मत्तको होतीति यस्स पित्तकोसतो पित्तं चलित्वा बहि निक्खन्तं होति, तं सन्धाय वुत्तम्। यस्स पन पित्तं चलित्वा पित्तकोसेयेव ठितं होति बहि अनिक्खन्तं, सो अन्तरन्तरा सञ्ञं पटिलभति, न निच्चमेव उम्मत्तको होतीति वेदितब्बम्। ञत्वाति सञ्ञापटिलाभेन जानित्वा। अधिमत्तायाति अधिकप्पमाणाय।
आपत्तानापत्तिवारवण्णना निट्ठिता।
पदभाजनीयवण्णना निट्ठिता।
पकिण्णककथावण्णना
पकिण्णकन्ति वोमिस्सकनयम्। समुट्ठानन्ति उप्पत्तिकारणम्। किरियातिआदि निदस्सनमत्तं, अकिरियादीनम्पि सङ्गहो दट्ठब्बो। वेदनायाति सहयोगे करणवचनं, वेदनाय सह कुसलञ्चाति वुत्तं होति। सब्बसङ्गाहकवसेनाति सब्बेसं सिक्खापदानं सङ्गाहकवसेन। छ सिक्खापदसमुट्ठानानीति कायो वाचा कायवाचा कायचित्तं वाचाचित्तं कायवाचाचित्तन्ति एवं वुत्तानि छ आपत्तिसमुट्ठानानि। आपत्तियेव हि सिक्खापदसीसेन वुत्ता। समुट्ठानादयो हि आपत्तिया होन्ति, न सिक्खापदस्स, इमेसु पन छसु समुट्ठानेसु पुरिमानि तीणि अचित्तकानि, पच्छिमानि सचित्तकानि। तेसु एकेन वा द्वीहि वा तीहि वा चतूहि वा छहि वा समुट्ठानेहि आपत्तियो समुट्ठहन्ति, पञ्चसमुट्ठाना आपत्ति नाम नत्थि। तत्थ एकसमुट्ठाना चतुत्थेन च पञ्चमेन च छट्ठेन च समुट्ठानेन समुट्ठाति, न अञ्ञेन। द्विसमुट्ठाना पठमचतुत्थेहि च दुतियपञ्चमेहि च ततियछट्ठेहि च चतुत्थछट्ठेहि च पञ्चमछट्ठेहि च समुट्ठानेहि समुट्ठाति, न अञ्ञेहि। तिसमुट्ठाना पठमेहि च तीहि, पच्छिमेहि च तीहि समुट्ठानेहि समुट्ठाति, न अञ्ञेहि। चतुसमुट्ठाना पठमततियचतुत्थछट्ठेहि च दुतियततियपञ्चमछट्ठेहि च समुट्ठानेहि समुट्ठाति, न अञ्ञेहि। छसमुट्ठाना छहिपि समुट्ठाति।
सिक्खापदं नाम अत्थि छसमुट्ठानन्ति एत्थापि सिक्खापदसीसेन आपत्ति वुत्ताति वेदितब्बा। तेनेव वक्खति ‘‘सब्बञ्चेतं आपत्तियं युज्जति, सिक्खापदसीसेन पन सब्बअट्ठकथासु देसना आरुळ्हा’’ति। कायादीहि छहि समुट्ठानं उप्पत्ति, छ वा समुट्ठानानि एतस्साति छसमुट्ठानम्। अत्थि चतुसमुट्ठानन्ति कायो कायवाचा कायचित्तं कायवाचाचित्तन्ति इमानि चत्तारि, वाचा कायवाचा वाचाचित्तं कायवाचाचित्तन्ति इमानि वा चत्तारि समुट्ठानानि एतस्साति चतुसमुट्ठानम्। अत्थि तिसमुट्ठानन्ति कायो वाचा कायवाचाति इमानि तीणि, कायचित्तं वाचाचित्तं कायवाचाचित्तन्ति इमानि वा तीणि समुट्ठानानि एतस्साति तिसमुट्ठानम्। द्विसमुट्ठानं एकसमुट्ठानञ्च समुट्ठानसीसवसेन दस्सेन्तो ‘‘अत्थि कथिनसमुट्ठान’’न्तिआदिमाह। तेरस हि समुट्ठानसीसानि पठमपाराजिकसमुट्ठानं अदिन्नादानसमुट्ठानं सञ्चरित्तसमुट्ठानं समनुभासनसमुट्ठानं कथिनसमुट्ठानं एळकलोमसमुट्ठानं पदसोधम्मसमुट्ठानं अद्धानसमुट्ठानं थेय्यसत्थसमुट्ठानं धम्मदेसनासमुट्ठानं भूतारोचनसमुट्ठानं चोरिवुट्ठापनसमुट्ठानं अननुञ्ञातसमुट्ठानन्ति।
तत्थ ‘‘अत्थि छसमुट्ठान’’न्ति इमिना सञ्चरित्तसमुट्ठानं वुत्तम्। ‘‘अत्थि चतुसमुट्ठान’’न्ति इमिना पन अद्धानसमुट्ठानं अननुञ्ञातसमुट्ठानञ्च सङ्गहितम्। यञ्हि पठमततियचतुत्थछट्ठेहि समुट्ठाति, इदं अद्धानसमुट्ठानम्। यं पन दुतियततियपञ्चमछट्ठेहि समुट्ठाति, इदं अननुञ्ञातसमुट्ठानम्। ‘‘अत्थि तिसमुट्ठान’’न्ति इमिना अदिन्नादानसमुट्ठानं भूतारोचनसमुट्ठानञ्च सङ्गहितम्। यञ्हि सचित्तकेहि तीहि समुट्ठानेहि समुट्ठाति, इदं अदिन्नादानसमुट्ठानम्। यं पन अचित्तकेहि तीहि समुट्ठाति, इदं भूतारोचनसमुट्ठानम्। ‘‘अत्थि कथिनसमुट्ठान’’न्तिआदिना पन अवसेससमुट्ठानसीसेन द्विसमुट्ठानं एकसमुट्ठानञ्च सङ्गण्हाति। तथा हि यं ततियछट्ठेहि समुट्ठाति, इदं कथिनसमुट्ठानन्ति वुच्चति। यं पठमचतुत्थेहि समुट्ठाति, इदं एळकलोमसमुट्ठानम्। यं छट्ठेनेव समुट्ठाति, इदं धुरनिक्खेपसमुट्ठानं, समनुभासनसमुट्ठानन्तिपि तस्सेव नामम्। आदि-सद्दसङ्गहितेसु पन पठमपाराजिकसमुट्ठानपदसोधम्मथेय्यसत्थधम्मदेसनाचोरिवुट्ठापनसमुट्ठानेसु यं कायचित्ततो समुट्ठाति, इदं पठमपाराजिकसमुट्ठानम्। यं दुतियपञ्चमेहि समुट्ठाति, इदं पदसोधम्मसमुट्ठानम्। यं चतुत्थछट्ठेहि समुट्ठाति, इदं थेय्यसत्थसमुट्ठानम्। यं पञ्चमेनेव समुट्ठाति, इदं धम्मदेसनासमुट्ठानम्। यं पञ्चमछट्ठेहि समुट्ठाति, इदं चोरिवुट्ठापनसमुट्ठानन्ति वेदितब्बम्।
एवं समुट्ठानसीसेन सब्बसिक्खापदानि तेरसधा दस्सेत्वा इदानि किरियावसेन पञ्चधा दस्सेन्तो ‘‘तत्रापि किञ्चि किरियतो समुट्ठाती’’तिआदिमाह। तत्थ किञ्चीति सिक्खापदसीसेन आपत्तिं वदति। तस्मा या कायेन वा वाचाय वा पथवीखणनादीसु विय वीतिक्कमं करोन्तस्स होति, अयं किरियतो समुट्ठाति नाम। या कायवाचाय कत्तब्बं अकरोन्तस्स होति पठमकथिनापत्ति विय, अयं अकिरियतो समुट्ठाति नाम। या करोन्तस्स च अकरोन्तस्स च होति अञ्ञातिकाय भिक्खुनिया हत्थतो चीवरपटिग्गहणापत्ति विय, अयं किरियाकिरियतो समुट्ठाति नाम। या सिया करोन्तस्स च सिया अकरोन्तस्स च होति रूपियपटिग्गहणापत्ति विय, अयं सिया किरियतो सिया अकिरियतो समुट्ठाति नाम। या सिया करोन्तस्स च सिया करोन्तस्स च अकरोन्तस्स च होति कुटिकारापत्ति विय, अयं सिया किरियतो सिया किरियाकिरियतो समुट्ठाति नाम।
इदानि सब्बसिक्खापदानि सञ्ञावसेन द्विधा कत्वा दस्सेन्तो ‘‘तत्रापि अत्थि सञ्ञाविमोक्ख’’न्तिआदिमाह। सञ्ञाय अभावेन विमोक्खो अस्साति सञ्ञाविमोक्खन्ति मज्झेपदलोपसमासो दट्ठब्बो। यतो हि वीतिक्कमसञ्ञाअभावेन मुच्चति, इदं सञ्ञाविमोक्खन्ति वुच्चति। चित्तङ्गं लभतियेवाति कायचित्तादिसचित्तकसमुट्ठानेहेव समुट्ठहनतो । ‘‘लभतियेवा’’ति अवधारणेन नो न लभतीति दस्सेति। तस्मा यं चित्तङ्गं लभति, न लभति च, तं ‘‘इतर’’न्ति वुत्तं इतर-सद्दस्स वुत्तपटियोगविसयत्ता।
पुन सब्बसिक्खापदानि चित्तवसेन द्विधा दस्सेन्तो ‘‘पुन अत्थि सचित्तक’’न्तिआदिमाह। यं सहेव चित्तेन आपज्जतीति यं सचित्तकेनेव समुट्ठानेन आपज्जति, नो अचित्तकेन। विनापीति अपि-सद्देन सहापि चित्तेन आपज्जतीति दस्सेति। यञ्हि कदाचि अचित्तकेन, कदाचि सचित्तकेन समुट्ठानेन समुट्ठाति, तं अचित्तकन्ति वुच्चति। एत्थ च सञ्ञादुकं अनापत्तिमुखेन, सचित्तकदुकं आपत्तिमुखेन वुत्तन्ति इदमेतेसं नानाकरणन्ति वेदितब्बम्।
लोकवज्जदुकस्स हेट्ठा वुत्तलक्खणत्ता तं अविभजित्वा इदानि सब्बसिक्खापदानि कम्मवसेन दुविधानि, कुसलादिवसेन वेदनावसेन च तिविधानि होन्तीति दस्सेन्तो ‘‘कम्मकुसलवेदनावसेना’’तिआदिमाह। एत्थ पन किञ्चापि अट्ठकथासु आगतनयेन कायकम्मं वचीकम्मन्ति कम्मवसेन दुकं वुत्तं, तिकमेव पन दस्सेतुं वट्टति। सब्बमेव हि सिक्खापदं कायद्वारे आपज्जितब्बतो वचीद्वारे आपज्जितब्बतो कायवचीद्वारे आपज्जितब्बतो च तिविधं होति। तेनेव मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ पठमपाराजिकवण्णना) वुत्तं ‘‘सब्बाव कायकम्मवचीकम्मतदुभयवसेन तिविधा होन्ति। तत्थ कायद्वारे आपज्जितब्बा कायकम्मन्ति वुच्चति, वचीद्वारे आपज्जितब्बा वचीकम्मन्ति वुच्चति, उभयत्थ आपज्जितब्बा कायकम्मवचीकम्म’’न्ति। ततोयेव च अदिन्नादानसिक्खापदादीसु कायकम्मवचीकम्मन्ति तदुभयवसेन दस्सितम्।
अत्थि पन सिक्खापदं कुसलन्तिआदिना आपत्तिं आपज्जन्तो कुसलचित्तसमङ्गी वा आपज्जति अकुसलचित्तसमङ्गी वा अब्याकतचित्तसमङ्गी वाति दस्सेति, न पन कुसलापि आपत्ति अत्थीति। न हि कुसला आपत्ति नाम अत्थि ‘‘आपत्ताधिकरणं सिया अकुसलं सिया अब्याकतं, नत्थि आपत्ताधिकरणं कुसल’’न्ति (परि॰ ३०३) वचनतो। दस कामावचरकिरियचित्तानीति हसितुप्पादवोट्ठब्बनेहि सद्धिं अट्ठ महाकिरियचित्तानि। द्विन्नं अभिञ्ञाचित्तानं आपत्तिसमुट्ठापकत्तं पञ्ञत्तिं अजानन्तस्स इद्धिविकुब्बनादीसु दट्ठब्बम्। यं कुसलचित्तेन आपज्जतीति यं सिक्खापदसीसेन गहितं आपत्तिं कुसलचित्तसमङ्गी आपज्जति। इमिना पन वचनेन तं कुसलन्ति आपत्तिया वुच्चमानो कुसलभावो परियायतोव, न परमत्थतोति दस्सेति। कुसलचित्तेन हि आपत्तिं आपज्जन्तो सविञ्ञत्तिकं अविञ्ञत्तिकं वा सिक्खापदवीतिक्कमाकारप्पवत्तं रूपक्खन्धसङ्खातं अब्याकतापत्तिं आपज्जति। इतरेहि इतरन्ति इतरेहि अकुसलाब्याकतचित्तेहि यं आपज्जति, तं इतरं, अकुसलं अब्याकतञ्चाति अत्थो। इदञ्च आपत्तिं आपज्जन्तो अकुसलचित्तसमङ्गी वा आपज्जति कुसलाब्याकतचित्तसमङ्गी वाति दस्सनत्थं वुत्तम्। एवं सन्तेपि सब्बसिक्खापदेसु किञ्चि अकुसलचित्तमेव किञ्चि कुसलाब्याकतवसेन द्विचित्तं, किञ्चि सब्बेसं वसेन तिचित्तन्ति अयमेव पभेदो लब्भति, न अञ्ञोति वेदितब्बम्।
तिवेदनं द्विवेदनं एकवेदनन्ति इदञ्च यथावुत्तवेदनावसेनेव लब्भति, नाञ्ञथाति दट्ठब्बम्। निपज्जित्वा निरोधं समापन्नस्स सहसेय्यवसेन तदाकारप्पवत्तरूपक्खन्धस्सेव आपत्तिभावतो ‘‘अत्थि अवेदन’’न्तिपि वत्तब्बमेतं, कदाचि करहचि यदिच्छकं सम्भवतीति अग्गहेत्वा येभुय्यवसेन लब्भमानंयेव गहेत्वा वुत्तन्ति वेदितब्बम्।
इदानि यथावुत्तसमुट्ठानादीनि इमस्मिं संवण्णियमानसिक्खापदे विभजित्वा दस्सेन्तो ‘‘इमं पकिण्णकं विदित्वा’’तिआदिमाह। तत्थ विदित्वाति इमस्स ‘‘वेदितब्ब’’न्ति इमिना अपरकालकिरियावचनेन सम्बन्धो वेदितब्बो। किरियसमुट्ठानन्ति इदं येभुय्यवसेन वुत्तं परूपक्कमे सति सादियन्तस्स अकिरियसमुट्ठानभावतो। ‘‘मनोद्वारे आपत्ति नाम नत्थीति इदम्पि बाहुल्लवसेनेव वुत्त’’न्ति वदन्ति। चित्तं पनेत्थ अङ्गमत्तं होतीति पठमपाराजिकं कायचित्ततो समुट्ठातीति चित्तमेत्थ आपत्तिया अङ्गमेव होति। न तस्स वसेन कम्मभावो लब्भतीति विञ्ञत्तिजनकवसेन कायद्वारे पवत्तत्ता तस्स चित्तस्स वसेन इमस्स सिक्खापदस्स मनोकम्मभावो न लब्भतीति अत्थो। सिक्खापदस्स हेट्ठा वुत्तनयेन पञ्ञत्तिभावतो ‘‘सब्बञ्चेतं आपत्तियं युज्जती’’ति वुत्तम्। न हि यथावुत्तसमुट्ठानादि पञ्ञत्तियं युज्जति।
पकिण्णककथावण्णना निट्ठिता।
विनीतवत्थुवण्णना
इदं किन्ति कथेतुकम्यताय पुच्छति। विनीतानि विनिच्छितानि वत्थूनि विनीतवत्थूनि। तानि हि ‘‘आपत्तिं त्वं भिक्खु आपन्नो पाराजिकम्। अनापत्ति भिक्खु पाराजिकस्स, आपत्ति सङ्घादिसेसस्स। अनापत्ति भिक्खु असादियन्तस्सा’’तिआदिना भगवतायेव विनिच्छितानि । तेनाह ‘‘भगवता सयं विनिच्छितान’’न्ति। उद्दानगाथाति उद्देसगाथा, सङ्गहगाथाति वुत्तं होति। वत्थुगाथाति ‘‘तेन खो पन समयेन अञ्ञतरो भिक्खू’’तिआदिका निदानवत्थुदीपिका विनीतवत्थुपाळियेव तेसं तेसं वत्थूनं गन्थनतो ‘‘वत्थुगाथा’’ति वुत्ता, न छन्दोविचितिलक्खणेन। गाथानं वत्थु वत्थुगाथाति एवं वा एत्थ अत्थो दट्ठब्बो। एत्थाति विनीतवत्थूसु। दुतियादीनन्ति दुतियपाराजिकादीनम्। दुतियादीनि विनिच्छिनितब्बानीति योजेतब्बम्। सिप्पिकानन्ति चित्तकारादिसिप्पिकानम्। यं पस्सित्वा पस्सित्वा चित्तकारादयो चित्तकम्मादीनि उग्गण्हन्ता करोन्ति, तं ‘‘पटिच्छन्नकरूप’’न्ति वुच्चति।
६७. पुरिमानि द्वे वत्थूनीति मक्कटिवत्थुं वज्जिपुत्तकवत्थुञ्च। तानि पन किञ्चापि अनुपञ्ञत्तियं आगतानेव, तथापि भगवता सयं विनिच्छितवत्थुभावतो अदिन्नादानादीसु अनुपञ्ञत्तियं आगतानि रजकादिवत्थूनि विय पुन विनीतवत्थूसु पक्खित्तानि। यदि एवं ‘‘तस्स कुक्कुच्चं अहोसी’’ति इदं विरुज्झेय्य, अनुपञ्ञत्तियञ्हि अञ्ञे भिक्खू दिस्वा तं भिक्खुं चोदेसुन्ति? सच्चमेतं, तेहि पन भिक्खूहि अनुपञ्ञत्तियं वुत्तनयेन चोदेत्वा ‘‘ननु, आवुसो, तथेव तं होती’’ति वुत्ते तस्स कुक्कुच्चं अहोसीति गहेतब्बम्। ‘‘भगवतो एतमत्थं आरोचेसी’’ति इदञ्च तेहि भिक्खूहि अनुपञ्ञत्तियं वुत्तनयेन भगवतो आरोचिते ‘‘सच्चं किर त्वं भिक्खु मक्कटिया मेथुनं धम्मं पटिसेवी’’ति भगवता पुट्ठो समानो ‘‘सच्चं भगवा’’ति भगवतो एतमत्थं आरोचेसीति गहेतब्बम्।
वज्जिपुत्तकवत्थुम्हि पन सिक्खं अप्पच्चक्खाय दुब्बल्यं अनाविकत्वा मेथुनं धम्मं पटिसेवित्वा विब्भमित्वा ये आनन्दत्थेरं उपसङ्कमित्वा पुन पब्बज्जं उपसम्पदञ्च याचिंसु, ते सन्धाय ‘‘अट्ठानमेतं, आनन्द, अनवकासो, यं तथागतो वज्जीनं वा वज्जिपुत्तकानं वा कारणा सावकानं पाराजिकं सिक्खापदं पञ्ञत्तं समूहनेय्या’’तिआदि अनुपञ्ञत्तियं वुत्तम्। ये पन अविब्भमित्वा सलिङ्गे ठितायेव उप्पन्नकुक्कुच्चा भगवतो एतमत्थं आरोचेसुं, ते सन्धाय ‘‘आपत्तिं तुम्हे, भिक्खवे, आपन्ना पाराजिक’’न्ति इध वुत्तम्। केचि पन इमं अधिप्पायं अजानन्ताव ‘‘अञ्ञमेव मक्कटिवत्थु वज्जिपुत्तकवत्थु च विनीतवत्थूसु आगत’’न्ति वदन्ति।
कुसे गन्थेत्वाति कुसतिणानि गन्थेत्वा। केसेहीति मनुस्सकेसेहि। तं रागन्ति कायसंसग्गरागम्। ञत्वाति सयमेव जानित्वा। यदि कायसंसग्गरागेन कतं, कायसंसग्गरागसिक्खापदस्स विनीतवत्थूसु अवत्वा इध कस्मा वुत्तन्ति? वुच्चते – किञ्चापि तं कायसंसग्गरागेन कतं, तस्स पन भिक्खुनो पाराजिकक्खेत्ते कतुपक्कमत्ता ‘‘पाराजिकं नु खो अहं आपन्नो’’ति पाराजिकविसयं कुक्कुच्चं अहोसीति इध वुत्तम्। तेनेवाह – ‘‘अनापत्ति भिक्खु पाराजिकस्स, आपत्ति सङ्घादिसेसस्सा’’ति।
६८. अतिदस्सनीयाति दिवसम्पि पस्सन्तानं अतित्तिकरणतो अतिविय दस्सनयोग्गा। वण्णपोक्खरतायाति एत्थ पोक्खरता वुच्चति सुन्दरभावो, वण्णस्स पोक्खरता वण्णपोक्खरता, ताय वण्णपोक्खरताय, वण्णसम्पत्तियाति अत्थो। पोराणा पन पोक्खरन्ति सरीरं वदन्ति, वण्णं वण्णमेव। तेसं मतेन वण्णञ्च पोक्खरञ्च वण्णपोक्खरानि, तेसं भावो वण्णपोक्खरता, तस्मा वण्णपोक्खरतायाति परिसुद्धेन वण्णेन चेव सरीरसण्ठानसम्पत्तिया चाति अत्थो। अथ वा वण्णसम्पन्नं पोक्खरं वण्णपोक्खरन्ति उत्तरपदलोपो पुब्बपदस्स दट्ठब्बो, तस्स भावो वण्णपोक्खरता, ताय वण्णपोक्खरताय, वण्णसम्पन्नसरीरतायाति अत्थो। पधंसेसीति अभिभवीति अत्थो। कथं पन असादियन्ती निसीदीति आह – ‘‘असद्धम्माधिप्पायेन…पे॰… खाणुका विया’’ति।
न लिम्पतीति न अल्लीयति। कामेसूति वत्थुकामकिलेसकामेसु। इदं वुत्तं होति – यथा पदुमिनिपण्णे उदकबिन्दु न सण्ठाति, यथा च सूचिमुखे सासपो न सन्तिट्ठति, एवमेव यो अब्भन्तरे दुविधेनपि कामेन न लिम्पति, तस्मिं कामो न सण्ठाति, तमहं ब्राह्मणं वदामीति।
६९. पुरिससण्ठानं अन्तरहितं, इत्थिसण्ठानं उप्पन्नन्ति फलस्स विनासुप्पाददस्सनेन कारणस्सपि विनासुप्पादा वुत्ताति दट्ठब्बम्। पुरिसिन्द्रिये हि नट्ठे पुरिससण्ठानं अन्तरधायति, इत्थिन्द्रिये समुप्पन्ने इत्थिसण्ठानं पातुभवति। तथा हि ‘‘यस्स इत्थिन्द्रियं उप्पज्जति, तस्स पुरिसिन्द्रियं उप्पज्जतीति? नो। यस्स वा पन पुरिसिन्द्रियं उप्पज्जति, तस्स इत्थिन्द्रियं उप्पज्जतीति? नो’’ति यमकपकरणे (यम॰ ३. इन्द्रिययमक.१८८) वुत्तत्ता इन्द्रियद्वयस्स एकस्मिं सन्ताने सहपवत्तिया असम्भवतो यस्मिं खणे इत्थिन्द्रियं पातुभवति, ततो पुब्बे सत्तरसमचित्ततो पट्ठाय पुरिसिन्द्रियं नुप्पज्जति। ततो पुब्बे उप्पन्नेसु च पुरिसिन्द्रियेसु सहजरूपेहि सद्धिं कमेन निरुद्धेसु तस्मिं सन्ताने इत्थिन्द्रियं उप्पज्जति। ततो पुरिससण्ठानाकारेन पवत्तेसु कम्मजरूपेसु सेसरूपेसु च कञ्चि कालं पवत्तित्वा निरुद्धेसु इत्थिसण्ठानाकारेन च चतुजरूपसन्ततिया पवत्ताय पुरिससण्ठानं अन्तरहितं, इत्थिसण्ठानं पातुभूतन्ति वुच्चति। इत्थिया पुरिसलिङ्गपातुभावेपि अयमेव नयो वेदितब्बो।
पुरिसलिङ्गं उत्तमं, इत्थिलिङ्गं हीनन्ति इमिना च पुरिसिन्द्रियस्स उत्तमभावो, इत्थिन्द्रियस्स च हीनभावो वुत्तोति दट्ठब्बम्। न हि इन्द्रियस्स हीनुक्कट्ठभावं विना तन्निस्सयस्स लिङ्गस्स हीनुक्कट्ठता सम्भवति। पुरिसलिङ्गं बलवअकुसलेन अन्तरधायतीतिआदिनापि इन्द्रियस्सेव विनासुप्पादा वुत्ताति दट्ठब्बम्। इन्द्रिये हि विनट्ठे उप्पन्ने च तन्निस्सयस्स लिङ्गस्सपि अन्तरधानं पतिट्ठानञ्च सम्भवति। कथं पनेत्थ पुरिसलिङ्गं बलवअकउसलेन अन्तरधायति, इत्थिलिङ्गं दुब्बलकुसलेन पतिट्ठातीति? वुच्चते – पटिसन्धियं ताव पुरिसिन्द्रियुप्पादकं अनुपहतसामत्थियं बलवकुसलकम्मं यावतायुकं पुरिसिन्द्रियमेव उप्पादेति, अन्तरा पन केनचि लद्धपच्चयेन पारदारिकत्तादिना बलवअकुसलकम्मेन उपहतसामत्थियं तदेव पटिसन्धिदायकं कुसलकम्मं दुब्बलीभूतं पुरिसिन्द्रियं अनुप्पादेत्वा अत्तनो सामत्थियानुरूपं इत्थिन्द्रियं पवत्ते उप्पादेति। यदा पन पटिसन्धिदानकालेयेव केनचि लद्धपच्चयेन पारदारिकत्तादिना बलवअकुसलकम्मेन पुरिसिन्द्रियुप्पादनसामत्थियं उपहतं होति, तदा दुब्बलीभूतं कुसलकम्मं पुरिसिन्द्रियं अनुप्पादेत्वा पटिसन्धियंयेव इत्थिन्द्रियं उप्पादेति। तस्मा ‘‘पुरिसलिङ्गं बलवअकुसलेन अन्तरधायति, इत्थिलिङ्गं दुब्बलकुसलेन पतिट्ठाती’’ति वुच्चति।
दुब्बलअकुसलेन अन्तरधायतीति पारदारिकत्तादिबलवअकुसलकम्मस्स पुरिसिन्द्रियुप्पादनविबन्धकस्स दुब्बलभावे सति अन्तरधायन्तं इत्थिलिङ्गं दुब्बलअकुसलेन अन्तरधायतीति वुत्तम्। तथा हि पारदारिकत्तादिना बलवअकुसलकम्मेन बाहितत्ता पुरिसिन्द्रियुप्पादने असमत्थं पटिसन्धियं इत्थिया इत्थिन्द्रियुप्पादकं दुब्बलकुसलकम्मं यदा पवत्तियं ब्रह्मचरियवासमिच्छाचारपटिविरतिवसेन पुरिसत्तपत्थनावसेन वा कतुपचितबलवकुसलकम्मेन आहितसामत्थियं पुरिसिन्द्रियुप्पादने समत्थं इत्थिन्द्रियं अनुप्पादेत्वा अत्तनो सामत्थियानुरूपं पुरिसिन्द्रियं उप्पादेति, तदा पुरिसिन्द्रियुप्पादनविबन्धकस्स बलवअकुसलकम्मस्स दुब्बलभावे सति तं इत्थिन्द्रियं अन्तरहितन्ति ‘‘इत्थिलिङ्गं अन्तरधायन्तं दुब्बलअकुसलेन अन्तरधायती’’ति वुच्चति। यथावुत्तनयेनेव बलवता कुसलकम्मेन पुरिसिन्द्रियस्स उप्पादितत्ता ‘‘पुरिसलिङ्गं बलवकुसलेन पतिट्ठाती’’ति वुच्चति। पुब्बे इत्थिभूतस्स पटिसन्धियं पुरिसिन्द्रियुप्पादेपि अयं नयो वेदितब्बो। उभयम्पि अकुसलेन अन्तरधायति, कुसलेन पटिलब्भतीति इदं सुगतिभवं सन्धाय वुत्तं, दुग्गतियं पन उभिन्नं उप्पत्ति विनासो च अकुसलकम्मेनेवाति दट्ठब्बम्।
उभिन्नम्पि सहसेय्यापत्ति होतीति ‘‘यो पन भिक्खु मातुगामेन सहसेय्यं कप्पेय्य, पाचित्तियम्। या पन भिक्खुनी पुरिसेन सहसेय्यं कप्पेय्य, पाचित्तिय’’न्ति वुत्तत्ता उभिन्नम्पि सहसेय्यवसेन पाचित्तियापत्ति होति। दुक्खीति चेतोदुक्खसमङ्गिताय दुक्खी। दुम्मनोति दोसेन दुट्ठमनो, विरूपमनो वा दोमनस्साभिभूतताय। ‘‘समस्सासेतब्बो’’ति वत्वा समस्सासेतब्बविधिं दस्सेन्तो ‘‘होतु मा चिन्तयित्था’’तिआदिमाह। अनावटोति अवारितो। धम्मोति परियत्तिपटिपत्तिपटिवेधसङ्खातो तिविधोपि सद्धम्मो। सग्गो च मग्गो च सग्गमग्गो, सग्गस्स वा मग्गो सग्गमग्गो, सग्गूपपत्तिसाधिका पटिपत्ति। भिक्खुनिया सद्धिं संविधाय अद्धानगमने आपत्ति परिहरितब्बाति दस्सेन्तो ‘‘संविदहनं परिमोचेत्वा’’ति आह। ‘‘मयं असुकं नाम ठानं गच्छामा’’ति वत्वा ‘‘एहि सद्धिं गमिस्सामा’’तिआदिना असंविदहितत्ता अनापत्ति।
बहिगामेति अत्तनो वसनगामतो बहि। गामन्तरनदीपाररत्तिविप्पवासगणओहीयनापत्तीहि अनापत्तीति ‘‘दुतियिका भिक्खुनी पक्कन्ता वा होती’’तिआदिना (पाचि॰ ६९३) वुत्तअनापत्तिलक्खणेहि संसन्दनतो वुत्तम्। आराधिकाति चित्ताराधने समत्था। ता कोपेत्वाति ता परिच्चजित्वा। लज्जिनियो…पे॰… लब्भतीति ‘‘सङ्गहे असति उक्कण्ठित्वा विब्भमेय्यापी’’ति सङ्गहवसेनेव वुत्तम्। अलज्जिनियो…पे॰… लब्भतीति अलज्जिभावतो असन्तपक्खं भजन्तीति वुत्तम्। अञ्ञातिका…पे॰… वट्टतीति इदं पन इमिस्सा आवेणिकं कत्वा अट्ठकथायं अनुञ्ञातन्ति वदन्ति। भिक्खुभावेपीति भिक्खुकालेपि। परिसावचरोति उपज्झायो च आचरियो च हुत्वा परिसुपट्ठाको। अञ्ञस्स सन्तिके निस्सयो गहेतब्बोति तस्स सन्तिके उपसम्पन्नेहि सद्धिविहारिकेहि अञ्ञस्स आचरियस्स सन्तिके निस्सयो गहेतब्बो। तं निस्साय वसन्तेहिपीति अन्तेवासिके सन्धाय वदति। उपज्झा गहेतब्बाति उपसम्पदत्थं उपज्झा गहेतब्बा, अञ्ञस्स सन्तिके उपसम्पज्जितब्बन्ति वुत्तं होति।
विनयकम्मन्ति विकप्पनं सन्धाय वुत्तम्। पुन कातब्बन्ति पुन विकप्पेतब्बम्। पुन पटिग्गहेत्वा सत्ताहं वट्टतीति ‘‘अनुजानामि, भिक्खवे, भिक्खुनीनं सन्निधि भिक्खूहि, भिक्खूनं सन्निधि भिक्खुनीहि पटिग्गाहापेत्वा परिभुञ्जितु’’न्ति (चूळव॰ ४२१) वचनतो पुन पटिग्गहितं तदहु सामिसम्पि वट्टतीति दस्सनत्थं वुत्तम्। सत्तमे दिवसेति इदं तञ्च निस्सग्गियं अनापज्जित्वाव पुनपि सत्ताहं परिभुञ्जितुं वट्टतीति दस्सनत्थं वुत्तम्। यस्मा पन भिक्खुनिया निस्सग्गियं भिक्खुस्स वट्टति, भिक्खुस्स निस्सग्गियं भिक्खुनिया वट्टति, तस्मा अट्ठमेपि दिवसे लिङ्गपरिवत्ते सति अनिस्सज्जित्वाव अन्तोसत्ताहे परिभुञ्जितुं वट्टतीति वदन्ति। तं पकतत्तो रक्खतीति अपरिवत्तलिङ्गो तं पटिग्गहणविजहनतो रक्खति, अविभत्तताय पटिग्गहणं न विजहतीति अधिप्पायो। सामं गहेत्वान निक्खिपेय्याति पटिग्गहेत्वा सयं निक्खिपेय्य। परिभुञ्जन्तस्स आपत्तीति लिङ्गपरिवत्ते सति पटिग्गहणविजहनतो पुन पटिग्गहेत्वा परिभुञ्जन्तस्स आपत्ति।
‘‘हीनायावत्तनेनाति पाराजिकं आपन्नस्स गिहिभावूपगमनेना’’ति तीसुपि गण्ठिपदेसु वुत्तं, तं सुवुत्तम्। न हि पाराजिकं अनापन्नस्स सिक्खं अप्पच्चक्खाय ‘‘विब्भमिस्सामी’’ति गिहिलिङ्गग्गहणमत्तेन भिक्खुभावो विनस्सति। पाराजिकं आपन्नो च भिक्खुलिङ्गे ठितो याव न पटिजानाति, ताव अत्थेव तस्स भिक्खुभावो, न सो अनुपसम्पन्नसङ्ख्यं गच्छति। तथा हि सो संवासं सादियन्तोपि थेय्यसंवासको न होति, सहसेय्यादिआपत्तिं न जनेति, ओमसवादे पाचित्तियञ्च जनेति। तेनेव ‘‘असुद्धो होति पुग्गलो अञ्ञतरं पाराजिकं धम्मं अज्झापन्नो, तञ्चे सुद्धदिट्ठि समानो ओकासं कारापेत्वा अक्कोसाधिप्पायो वदेति, आपत्ति ओमसवादस्सा’’ति (पारा॰ ३८९) ओमसवादे पाचित्तियं वुत्तम्। असति हि भिक्खुभावे दुक्कटं भवेय्य, सति च भिक्खुभावे पटिग्गहितस्स पटिग्गहणविजहनं नाम अयुत्तं, तस्मा सब्बसो भिक्खुभावस्स अभावतो पाराजिकं आपज्जित्वा गिहिलिङ्गग्गहणेन गिहिभावूपगमनं इध ‘‘हीनायावत्तन’’न्ति अधिप्पेतं, न पन पकतत्तस्स गिहिलिङ्गग्गहणमत्तम्। तेनेव कत्थचि सिक्खापच्चक्खानेन समानगतिकत्ता हीनायावत्तनं विसुं न गण्हन्ति। सिक्खापच्चक्खानेन पटिग्गहणविजहने वुत्ते पाराजिकं आपन्नस्स गिहिभावूपगमनेन सब्बसो भिक्खुभावस्स अभावतो वत्तब्बमेव नत्थीति। तथा हि बुद्धदत्ताचरियेन अत्तनो विनयविनिच्छये –
‘‘अच्छेदगाहनिरपेक्खनिसग्गतो च,
सिक्खाप्पहानमरणेहि च लिङ्गभेदा।
दानेन तस्स च परस्स अभिक्खुकस्स,
सब्बं पटिग्गहणमेति विनासमेव’’न्ति॥ –
एत्तकमेव वुत्तम्। तथा धम्मसिरित्थेरेनपि –
‘‘सिक्खामरणलिङ्गेहि, अनपेक्खविसग्गतो।
अच्छेदानुपसम्पन्न-दाना गाहोपसम्मती’’ति॥ –
वुत्तम्। यदि च पकतत्तस्स गिहिलिङ्गग्गहणमत्तेनपि पटिग्गहणं विजहेय्य, तेपि आचरिया विसुं तम्पि वदेय्युं, न वुत्तञ्च, ततो विञ्ञायति ‘‘पकतत्तस्स गिहिलिङ्गग्गहणमत्तं इध हीनायावत्तनन्ति नाधिप्पेत’’न्ति। भिक्खुनिया पन सिक्खापच्चक्खानस्स अभावतो गिहिलिङ्गग्गहणमत्तेनपि पटिग्गहणं विजहति।
अनपेक्खविस्सज्जनेनाति अञ्ञस्स अदत्वाव अनत्थिकताय ‘‘नत्थि इमिना कम्मं, न इदानि नं परिभुञ्जिस्सामी’’ति वत्थूसु वा ‘‘पुन पटिग्गहेत्वा परिभुञ्जिस्सामी’’ति पटिग्गहणे वा अनपेक्खविस्सज्जनेन। अच्छिन्दित्वा गाहेनाति चोरादीहि अच्छिन्दित्वा गहणेन।
एत्थाति भिक्खुविहारे। उपरोपकाति तेन रोपिता रुक्खगच्छा। तेरससु सम्मुतीसूति भत्तुद्देसकसेनासनपञ्ञापकभण्डागारिकचीवरपटिग्गाहकचीवरभाजकयागुभाजकफलभाजकखज्जभाजकअप्पमत्तकविस्सज्जकसाटियग्गाहापकपत्तग्गाहापकआरामिकपेसकसामणेरपेसकसम्मुतिसङ्खातासु तेरससु सम्मुतीसु। कामं पुरिमिकाय पच्छिमिकाय च सेनासनग्गाहो पटिप्पस्सम्भतियेव, पुरिमिकाय पन सेनासनग्गाहे पटिप्पस्सद्धे पच्छिमिकाय अञ्ञत्थ उपगन्तुं सक्काति पुरिमिकाय सेनासनग्गाहपटिप्पस्सद्धिं विसुं दस्सेत्वा पच्छिमिकाय सेनासनग्गाहे पटिप्पस्सद्धे न सक्का अञ्ञत्थ उपगन्तुन्ति तत्थ भिक्खूहि कत्तब्बसङ्गहं दस्सेन्तो ‘‘सचे पच्छिमिकाय सेनासने गहिते’’तिआदिमाह।
पक्खमानत्तमेव दातब्बन्ति भिक्खुनीनं पटिच्छन्नायपि आपत्तिया मानत्तचारस्सेव अनुञ्ञातत्ता। पुन पक्खमानत्तमेव दातब्बन्ति भिक्खुकाले चिण्णमानत्ताभावतो। भिक्खुनीहि अब्भानकम्मं कातब्बन्ति भिक्खुकाले चिण्णमानत्तताय भिक्खुनीकालेपि चिण्णमानत्ता इच्चेव सङ्ख्यं गच्छतीति कत्वा वुत्तम्। सचे अकुसलविपाके…पे॰… छारत्तं मानत्तमेव दातब्बन्ति मानत्तं चरन्तस्स लिङ्गपरिवत्ताधिकारत्ता वुत्तम्। सचे पन भिक्खुकाले पटिच्छन्नाय साधारणापत्तिया परिवसन्तस्स असमादिण्णपरिवासस्स वा लिङ्गं परिवत्तति, तस्स भिक्खुनीकाले पक्खमानत्तं चरन्तस्स अकुसलविपाके परिक्खीणे पुन लिङ्गे परिवत्तिते परिवासं दत्वा परिवुत्थपरिवासस्स छारत्तं मानत्तं दातब्बन्ति वदन्ति।
सञ्चरित्तापत्तीति साधारणापत्तिदस्सनत्थं वुत्तम्। परिवासदानं नत्थीति भिक्खुकाले अप्पटिच्छन्नभावतो। भिक्खुनीकाले पन आरोचितापि साधारणापत्ति सचे भिक्खुकाले अनारोचिता, पटिच्छन्नाव होतीति वदन्ति। भिक्खूहि मानत्ते अदिन्नेति अचिण्णमानत्ताय लिङ्गपरिवत्ते सति। भिक्खुनीभावे ठितायपि ता सुप्पटिप्पस्सद्धा एवाति सम्बन्धो। या आपत्तियो पुब्बे पटिप्पस्सद्धाति या असाधारणापत्तियो पुब्बे भिक्खुभावे पटिप्पस्सद्धा। ‘‘पाराजिकं आपन्नस्स लिङ्गपरिवत्ते सति सन्तानस्स एकत्ता न पुन सो उपसम्पदं लभति, तथा विब्भन्तापि भिक्खुनी लिङ्गपरिवत्ते सति पुन उपसम्पदं न लभती’’ति वदन्ति।
७१. ‘‘अनुपादिन्नकेसूति अधिकारत्ता उपादिन्नकेपि एसेव नयोति वुत्त’’न्ति चूळगण्ठिपदे मज्झिमगण्ठिपदे च वुत्तं, तं दुवुत्तम्। न हि उपादिन्नकेसु निमित्ते उपक्कमन्तस्स दुक्कटं दिस्सति। तथा हि उपादिन्नकेसु निमित्ते अप्पवेसेत्वा बहि उपक्कमन्तस्स थुल्लच्चयं वुत्तं ‘‘न च, भिक्खवे, रत्तचित्तेन अङ्गजातं छुपितब्बं, यो छुपेय्य, आपत्ति थुल्लच्चयस्सा’’ति (महाव॰ २५२) वुत्तत्ता। एत्थ च यं वत्तब्बं, तं सब्बं अट्ठकथायं पुब्बे विचारितमेव। दुक्कटमेवाति मोचनरागस्स अभावतो। तथेवाति मुच्चतु वा मा वाति इममत्थं अतिदिस्सति।
अविसयोति असादियनं नाम एवरूपे ठाने दुक्करन्ति कत्वा वुत्तम्। मातुगामस्स वचनं गहेत्वाति ‘‘अहं वायमिस्सामि, त्वं मा वायमी’’तिआदिना वुत्तवचनं गहेत्वा। उभयवायामेनेव आपत्तीति सञ्ञाय ‘‘त्वं मा वायमी’’ति वुत्तम्।
७३. वट्टकतेति इमस्स अत्थं दस्सेन्तो ‘‘विवटे’’ति आह। ‘‘पाराजिकभयेन आकासगतमेव कत्वा पवेसनादीनि करोन्तस्स सहसा तालुकं वा पस्सं वा अङ्गजातं फुसति चे, दुक्कटमेव मेथुनरागस्स अभावतो’’ति वदन्ति, उपपरिक्खित्वा गहेतब्बो। सुफुसिताति सुट्ठु पिहिता। अन्तोमुखे ओकासो नत्थीति दन्तानं सुपिहितभावतो अन्तोमुखे पवेसेतुं ओकासो नत्थि। उप्पाटिते पन ओट्ठमंसे दन्तेसुयेव उपक्कमन्तस्स थुल्लच्चयन्ति पतङ्गमुखमण्डूकस्स मुखसण्ठाने विय वणसङ्खेपवसेन थुल्लच्चयम्। ‘‘मेथुनरागेन इत्थिया अप्पवेसेन्तो निमित्तेन निमित्तं छुपति, थुल्लच्चय’’न्ति इमिना वा लक्खणेन समानत्ता इध थुल्लच्चयं वुत्तम्। बहि निक्खन्तदन्तजिव्हासुपि एसेव नयो।
अमुच्चन्ते थुल्लच्चयन्ति ‘‘चेतेति उपक्कमति न मुच्चति, आपत्ति थुल्लच्चयस्सा’’ति (पारा॰ २६२) वचनतो। निज्झामतण्हिकादीति आदि-सद्देन खुप्पिपासिकादिपेतीनं सङ्गहो दट्ठब्बो। अल्लीयितुम्पि न सक्काति निज्झामतण्हिकानं लोमकूपेहि समुट्ठितअग्गिजालाहि निच्चं पज्जलितसरीरताय खुप्पिपासिकादीनं अतिविय पटिकूलविरूपबीभच्छअट्ठिचम्मावसिट्ठनिच्चातुरसरीरताय आमसितुम्पि न सक्का। देवता विय सम्पत्तिं अनुभोन्तीति एत्थ यासन्ति सामिवचनं याति पच्चत्तवचनेन विपरिणामेत्वा योजेतब्बं ‘‘या देवता विय सम्पत्तिं अनुभोन्ती’’ति। दस्सनादीसु दस्सनं नाम भिक्खुना तासं दस्सनं, गहणम्पि भिक्खुनाव तासं अङ्गपच्चङ्गगहणम्। आमसनादीनि पन तासं किच्चानि। तत्थ आमसनं नाम अत्तनो सरीरेन भिक्खुनो सरीरस्स उपरि आमसनमत्तं, फुसनं ततो दळ्हतरं कत्वा सम्फुसनं, घट्टनं ततोपि दळ्हतरं कत्वा सरीरेन सरीरस्स घट्टनम्। विसञ्ञं कत्वाति यथा सो कतम्पि उपक्कमनं न जानाति, एवं कत्वा। यदिपि आमसनादि तस्सा किच्चं, तथापि तेनेव अनापत्तिं अवत्वा ‘‘तं पुग्गलं विसञ्ञं कत्वा’’ति वचनतो अकतविसञ्ञो जानित्वा सादियति चे, पाराजिकमेव। भिक्खुनो पन दस्सनगहणेसु सति असादियनं नाम न होतीति दस्सनगहणेसु पञ्ञायमानेसु अनापत्ति न वुत्ता। यदि पन पठमं दस्सनगहणेसु सति पच्छा तं पुग्गलं विसञ्ञं कत्वा आमसनादीनि करोन्ती अत्तनो मनोरथं पूरेत्वा गच्छति, नत्थि पाराजिकम्।
उपहतकायप्पसादोति अनट्ठेपि कायप्पसादे कायविञ्ञाणुप्पादने असमत्थतापादनवसेन वातपित्तादीहि उपहतकायप्पसादो। सेवनचित्तवसेन आपत्तीति यथा सन्थतनिमित्तवसेन उपादिन्नफस्सं अविन्दन्तस्सपि सेवनचित्तवसेन आपत्ति, एवमिधापि पित्तवातादिना उपहतकायप्पसादत्ता अवेदियन्तस्सपि सेवनचित्तवसेन आपत्ति।
ननु च छुपितमत्तवत्थुस्मिं ‘‘मेथुनं धम्मं पटिसेविस्सामीति छुपितमत्ते विप्पटिसारी अहोसी’’ति वुत्तत्ता मेथुनस्स पुब्बपयोगे दुक्कटेन भवितब्बं, अथ कस्मा ‘‘आपत्ति सङ्घादिसेसस्सा’’ति वुत्तन्ति इमं अन्तोलीनचोदनं मनसिकत्वा तं परिहरितुं ‘‘यो मेथुन’’न्तिआदि आरद्धम्। तत्थ सीसन्ति मग्गेन मग्गपटिपादनम्। तञ्हि पयोगानं मत्थकसदिसत्ता ‘‘सीस’’न्ति वुत्तं ततो परं पयोगाभावतो। दुक्कटे तिट्ठन्तीति दुक्कटं जनेन्ति। दुक्कटञ्हि जनेन्ता हत्थग्गाहादयो पयोगा ‘‘दुक्कटे तिट्ठन्ती’’ति वुत्ता अञ्ञिस्सा आपत्तिया जनकवसेन अप्पवत्तनतो।
७४. जातिपुप्फगुम्बानन्ति जातिसुमनगुम्बानम्। उस्सन्नतायाति बाहुल्लताय। उपचारेति आसन्नप्पदेसे। तेन वातुपत्थम्भेनाति ‘‘अङ्गमङ्गानि वातुपत्थद्धानि होन्ती’’ति एवं वुत्तवातुपत्थम्भेन। इमिना निद्दोक्कमनस्स कारणं वुत्तम्। एकरसन्ति आवज्जनादिवीथिचित्तेहि अब्बोकिण्णम्।
७६. सङ्गामसीसयोधो भिक्खूति यस्मा किलेसारीहि अनभिभूतो हुत्वा ते पराजेसि, तस्मा सङ्गाममुखे योधसदिसो भिक्खु।
७७. उप्पन्ने वत्थुस्मिन्ति मेथुनवत्थुस्मिं उप्पन्ने। परिवत्तकद्वारमेवाति संवरणविवरणवसेन इतो चितो च परिवत्तनयोग्गद्वारमेव। रुक्खसूचिकण्टकद्वारन्ति रुक्खसूचिद्वारं कण्टकद्वारञ्च। ‘‘रुक्खसूचिद्वारं कण्टकद्वार’’मिच्चेव वा पाठो। यं उभोसु पस्सेसु रुक्खथम्भे निखणित्वा तत्थ विज्झित्वा मज्झे द्वे तिस्सो रुक्खसूचियो पवेसेत्वा करोन्ति, तं रुक्खसूचिद्वारम्। यं पवेसननिक्खमनकाले अपनेत्वा थकनयोग्गं, एकाय बहूहि वा कण्टकसाखाहि कतं, तं कण्टकद्वारम्। चक्कलकयुत्तद्वारन्ति हेट्ठा एतं चक्कं योजेत्वा कतं महाद्वारं, यं न सक्का एकेन संवरितुं विवरितुञ्च। गोप्फेत्वाति रज्जूहि गन्थेत्वा। एकं दुस्ससाणिद्वारमेवाति एत्थ किलञ्जसाणिद्वारम्पि सङ्गहं गच्छति।
यत्थ द्वारं संवरित्वा निपज्जितुं न सक्का होति, तत्थ कत्तब्बविधिं दस्सेतुं ‘‘सचे बहूनं वळञ्जनट्ठानं होती’’तिआदि वुत्तम्। बहूनं अवळञ्जनट्ठानेपि एकं आपुच्छित्वा निपज्जितुं वट्टतियेव। अथ भिक्खू…पे॰… निसिन्ना होन्तीति इदं तत्थ भिक्खूनं सन्निहितभावसन्दस्सनत्थं वुत्तम्। ‘‘निसिन्नो वा पन होतु निपन्नो वा, येन केनचि इरियापथेन समन्नागतो सचे तत्थ सन्निहितो होति, आभोगं कातुं वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्तम्। केचि पन ‘‘निसिन्ना होन्तीति वचनतो सचे निपन्ना होन्ति, आभोगं कातुं न वट्टती’’ति वदन्ति, तं न सुन्दरम्। यदि हि ‘‘निसिन्ना होन्ती’’ति वचनतो निपन्ने आभोगं कातुं न वट्टति, ठितेपि चङ्कमन्तेपि आभोगं कातुं न वट्टति। न हि निसिन्नवचनं निपन्नंयेव निवत्तेति, तस्मा ‘‘निसिन्ना होन्ती’’ति इदं तत्थ तेसं अत्थितामत्तसन्दस्सनत्थं, न सेसइरियापथसमङ्गितानिवत्तनत्थम्। एवं सन्तेपि निपज्जित्वा निद्दायन्तो असन्तपक्खे ठितत्ता आभोगारहो न होतीति अम्हाकं खन्ति। असन्तपक्खे ठितत्तायेव हि रहो निसज्जाय निपज्जित्वा निद्दायन्तो अनापत्तिं न करोतीति वुत्तम्। द्वारसंवरणं नाम भिक्खुनीआदीनं पवेसननिवारणत्थन्ति आह – ‘‘भिक्खुनिं वा मातुगामं वा आपुच्छितुं न वट्टती’’ति। ‘‘इत्थिउभतोब्यञ्जनकं इत्थिपण्डकञ्च आपुच्छितुं न वट्टती’’ति वदन्ति। मातुगामस्स अन्तोगब्भे ठितभावं जानित्वापि द्वारे यथावुत्तविधिं कत्वा निपज्जन्तस्स अनापत्ति। निस्सेणिं आरोपेत्वाति उपरितलं आरोपेत्वा विसङ्खरित्वा भूमियं पातेत्वा छिन्दित्वा वा निपज्जितुम्पि वट्टति। द्वेपि द्वारानि जग्गितब्बानीति एत्थ सचे एकस्मिं द्वारे कवाटं वा नत्थि, हेट्ठा वुत्तनयेन संवरितुं वा न सक्का, इतरं द्वारं असंवरित्वापि निपज्जितुं वट्टति।
भिक्खाचारा पटिक्कम्माति भिक्खाचारतो निवत्तित्वा। द्वारपालस्साति द्वारकोट्ठके महाद्वारे निस्सेणिमूले वा ठत्वा द्वाररक्खणकस्स। पच्छिमानं भारोति एकानुबन्धवसेन आगच्छन्ते सन्धाय वुत्तम्। असंवुतद्वारे अन्तोगब्भे वाति योजेतब्बम्। बहि वाति गब्भतो बहि। निपज्जनकालेपि…पे॰… वट्टतियेवाति एत्थ ‘‘द्वारजग्गनकस्स तदधीनत्ता तदा तस्स तत्थ सन्निहितासन्निहितभावं अनुपधारेत्वापि आभोगं कातुं वट्टतियेवा’’ति वदन्ति।
येन केनचि परिक्खित्तेति पाकारेन वा वतिया वा येन केनचि परिक्खित्ते। ‘‘परिक्खेपस्स उच्चतो पमाणं सहसेय्यप्पहोनके वुत्तनयेन वेदितब्ब’’न्ति वदन्ति। यदि पन एकस्मिं पदेसे परिक्खेपो वुत्तप्पमाणतो नीचतरो होति, वट्टति। महापरिवेणं होतीति महन्तं अङ्गणं होति। महाबोधियङ्गणलोहपासादयङ्गणसदिसन्ति बहुसञ्चारदस्सनत्थं वुत्तं, न महापरिच्छेददस्सनत्थम्। अरुणे उग्गते उट्ठहति, अनापत्तीति सुद्धचित्तेन निपन्नस्स निद्दायन्तस्सेव अरुणे उग्गतेयेव निद्दावसेनेव अनापत्ति। पबुज्झित्वा पुन सुपति, आपत्तीति अरुणे उग्गते पबुज्झित्वा अरुणुग्गमनं अजानित्वापि अनुट्ठहित्वाव सयितसन्तानेन सयन्तस्स आपत्ति, पुरारुणे पबुज्झित्वापि अजानित्वा सयितसन्तानेन सयन्तस्सपि अरुणे उग्गते आपत्तियेव। यथापरिच्छेदमेव वुट्ठातीति अरुणे उग्गतेयेव उट्ठहति। तस्स आपत्तीति असुद्धचित्तेनेव निपन्नत्ता निद्दायन्तस्सपि अरुणे उग्गते दिवापटिसल्लानमूलिका आपत्ति। ‘‘एवं निपज्जन्तो अनादरियदुक्कटापि न मुच्चती’’ति वुत्तत्ता असुद्धचित्तेन निपज्जन्तो अरुणुग्गमनतो पुरेतरं उट्ठहन्तोपि अनुट्ठहन्तोपि निपज्जनकालेयेव अनादरियदुक्कटं आपज्जति, दिवापटिसल्लानमूलिकं पन दुक्कटं अरुणे उग्गतेयेव आपज्जति।
यं पनेत्थ तीसुपि गण्ठिपदेसु वुत्तं ‘‘रत्तिं द्वारं संवरित्वा निपन्नो सचे अरुणुग्गमनवेलायं द्वारे विवटेपि निपज्जति, तस्स आपत्ति अखेत्ते संवरित्वा निपन्नत्ता। अरुणुग्गमनवेलायं विवटेपि द्वारे ‘‘निपज्जिस्सामी’’ति रत्तिं द्वारं संवरित्वापि निपन्नस्स अखेत्ते पिहितत्ता निपज्जनकाले अनादरियदुक्कटं, अरुणे उग्गते निपज्जनमूलदुक्कटञ्च होति। रत्तिं पिहितेपि अपिहितेपि द्वारे निपन्नस्स अरुणुग्गमनक्खणेयेव अपिहितद्वारे पिहिते पिहितद्वारे च पुन विवरित्वा पिहिते खेत्ते पिहितत्ता अनापत्ती’’ति, तं अट्ठकथाय न समेति। रत्तिं द्वारं असंवरित्वा निपन्नस्सेव हि अरुणुग्गमने आपत्ति अट्ठकथायं दस्सिता, तस्मा खेत्ते वा पिहितं होतु अखेत्ते वा, संवरणमेवेत्थ पमाणन्ति अम्हाकं खन्ति।
निद्दावसेन निपज्जतीति निद्दाभिभूतताय एकपस्सेन निपज्जति, एवं पन निपन्नो निपन्नो नाम न होतीति अनापत्ति वुत्ता। अपस्साय सुपन्तस्साति कटिया पिट्ठिवेमज्झस्स च अन्तरे अप्पमत्तकम्पि पदेसं भूमिं अफुसापेत्वा थम्भादिं अपस्साय सुपन्तस्स। सहसाव वुट्ठातीति पक्खलित्वा पतितो विय सहसा वुट्ठाति। तत्थेव सयति न वुट्ठातीति निद्दाभिभूतताय सुपन्तो न वुट्ठाति, न मुच्छापरेतो। तेनेव ‘‘अविसयत्ता आपत्ति न दिस्सती’’ति न वुत्तम्।
एकभङ्गेनाति एकस्स पस्सस्स भञ्जनेन, हेट्ठा वुत्तनयेन पादे भूमितो अमोचेत्वाव एकं पस्सं भञ्जित्वा नामेत्वा निपन्नोति वुत्तं होति। महाअट्ठकथायं पन महापदुमत्थेरेन वुत्तन्ति सम्बन्धो। मुच्छित्वा पतितत्ता थेरेन ‘‘अविसयत्ता आपत्ति न दिस्सती’’ति वुत्तम्। आचरिया पन यथा यक्खगहितको बन्धित्वा निपज्जापितो च परवसो होति, एवं अपरवसत्ता मुच्छित्वा पतितो कञ्चि कालं जानित्वापि निपज्जतीति अनापत्तिं न वदन्ति। यो च यक्खगहितको, यो च बन्धित्वा निपज्जापितोति इमस्स महाअट्ठकथावादस्स पच्छिमत्ता सोयेव पमाणतो गहेतब्बो। तथा च वक्खति ‘‘सब्बत्थ यो यो अट्ठकथावादो वा थेरवादो वा पच्छा वुच्चति, सोव पमाणतो दट्ठब्बो’’ति (पारा॰ अट्ठ॰ १.९२)। यक्खगहितग्गहणेनेव चेत्थ विसञ्ञीभूतोपि सङ्गहितोति वेदितब्बम्। एकभङ्गेन निपन्नो पन अत्थतो अनिपन्नत्ता मुच्चतियेवाति महाअट्ठकथावादेन सो अप्पटिक्खित्तोव होतीति दट्ठब्बम्। दिवा संवरित्वा निपन्नस्स केनचि विवटेपि द्वारे अनापत्ति निपज्जनकाले संवरित्वा निपन्नत्ता। सचे दिवा संवरित्वा द्वारसमीपे निपन्नो पच्छा सयमेव द्वारं विवरति, एवम्पि वट्टति। अचित्तका चायं आपत्ति किरिया च अकिरिया च।
७८. ‘‘अपदे पदं करोन्तो विया’’ति वत्वा पुन तमेवत्थं आविकरोन्तो ‘‘आकासे पदं दस्सेन्तो विया’’ति आह। एतदग्गन्ति एसो अग्गो। यदिदन्ति यो अयम्। सेसमेत्थ उत्तानत्थमेव।
विनीतवत्थुवण्णना निट्ठिता।
तत्रिदन्तिआदि हेट्ठा वुत्तत्थमेव।
इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियम्
पठमपाराजिकवण्णना निट्ठिता।
२. दुतियपाराजिकम्
अदुतियेन जिनेन यं दुतियं पाराजिकं पकासितं, तस्स इदानि यस्मा संवण्णनाक्कमो पत्तो, तस्मा यं सुविञ्ञेय्यं, यञ्च पुब्बे पकासितं, तं सब्बं वज्जयित्वा अस्स दुतियस्स अयं संवण्णना होतीति सम्बन्धो।
धनियवत्थुवण्णना
८४. राजगहेति एत्थ दुग्गजनपदट्ठानविसेससम्पदादियोगतो पधानभावेन राजूहि गहितं परिग्गहितन्ति राजगहन्ति आह ‘‘मन्धातु…पे॰… वुच्चती’’ति। तत्थ महागोविन्देन महासत्तेन परिग्गहितं रेणुना परिग्गहितमेव होतीति महागोविन्दग्गहणम्। महागोविन्दपअग्गहितताकित्तनञ्हि तदा रेणुना मगधराजेन परिग्गहितभावूपलक्खणम्। तस्स हि सो पुरोहितो। ‘‘महागोविन्दोति महानुभावो पुरातनो एको मगधराजा’’ति केचि। परिग्गहितत्ताति राजधानीभावेन परिग्गहितत्ता। गय्हतीति गहो, राजूनं गहोति राजगहं, नगरसद्दापेक्खाय नपुंसकनिद्देसो। अञ्ञेपेत्थ पकारेति ‘‘नगरमापनेन रञ्ञा कारितसब्बगहत्ता राजगहं, गिज्झकूटादीहि परिक्खित्तत्ता पब्बतराजेहि परिक्खित्तगेहसदिसन्तिपि राजगहं, सम्पन्नभवनताय राजमानं गेहन्तिपि राजगहं, सुविहितारक्खताय अनत्थावहभावेन उपगतानं पटिराजूनं गहं गेहभूतन्तिपि राजगहं, राजूहि दिस्वा सम्मा पतिट्ठापितत्ता तेसं गहं गेहभूतन्तिपि राजगहम्। आरामरामणेय्यकादीहि राजते, निवाससुखतादिना सत्तेहि ममत्तवसेन गय्हति परिग्गय्हतीति वा राजगह’’न्ति एदिसे पकारे। सो पदेसो ठानविसेसभावेन उळारसत्तपरिभोगोति आह ‘‘तं पनेत’’न्तिआदि। तत्थ बुद्धकाले चक्कवत्तिकाले चाति इदं येभुय्यवसेन वुत्तम्। तेसन्ति यक्खानम्। वसनवनन्ति आपानभूमिभूतं उपवनम्। गिज्झा एत्थ सन्तीति गिज्झं, कूटम्। तं एतस्साति गिज्झकूटो। गिज्झो वियाति वा गिज्झं, कूटम्। तं एतस्साति गिज्झकूटो, पब्बतो। गिज्झसदिसकूटोति गिज्झकूटोति वा मज्झेपदलोपीसमासो यथा ‘‘साकपत्थवो’’ति, तस्मिं गिज्झकूटे। तेनाह ‘‘गिज्झा’’तिआदि।
ततो परं सङ्घोति तिण्णं जनानं उपरि सङ्घो चतुवग्गकरणीयादिकम्मप्पत्तत्ता। तस्मिं पब्बते सन्निपतित्वा समापत्तिया वीतिनामेन्तीति यथाफासुकट्ठाने पिण्डाय चरित्वा कतभत्तकिच्चा आगन्त्वा चेतियगब्भे यमकमहाद्वारं विवरन्ता विय तं पब्बतं द्विधा कत्वा अन्तो पविसित्वा रत्तिट्ठानदिवाट्ठानानि मापेत्वा तत्थ समापत्तिया वीतिनामेन्ति।
कदा पनेते तत्थ वसिंसु? अतीते किर अनुप्पन्ने तथागते बाराणसिं उपनिस्साय एकस्मिं गामके एका कुलधीता खेत्तं रक्खति, तस्सा खेत्तकुटिया वीहयो भज्जन्तिया तत्थ महाकरञ्जपुप्फप्पमाणा महन्तमहन्ता मनोहरा पञ्चसतमत्ता लाजा जायिंसु। सा ते गहेत्वा महति पदुमिनिपत्ते ठपेसि। तस्मिञ्च समये एको पच्चेकसम्बुद्धो तस्सा अनुग्गहत्थं अविदूरे खेत्तपाळिया गच्छति। सा तं दिस्वा पसन्नमानसा सुपुप्फितं महन्तं एकं पदुमं गहेत्वा तत्थ लाजे पक्खिपित्वा पच्चेकबुद्धं उपसङ्कमित्वा पञ्चहि लाजसतेहि सद्धिं तं पदुमपुप्फं दत्वा पञ्चपतिट्ठितेन वन्दित्वा ‘‘इमस्स, भन्ते, पुञ्ञस्स आनुभावेन आनुभावसम्पन्ने पञ्चसतपुत्ते लभेय्य’’न्ति पञ्च पुत्तसतानि पत्थेसि। तस्मिंयेव खणे पञ्चसता मिगलुद्दका सम्भतसम्भारा परिपक्कपच्चेकबोधिञाणा तस्सेव पच्चेकबुद्धस्स मधुरमंसं दत्वा ‘‘एतिस्सा पुत्ता भवेय्यामा’’ति पत्थयिंसु। अतीतासु अनेकासु जातीसु तस्सा पुत्तभावेन आगतत्ता तथा तेसं अहोसि। सा यावतायुकं ठत्वा देवलोके निब्बत्ति, ततो चुता जातस्सरे पदुमगब्भे निब्बत्ति। तमेको तापसो दिस्वा पटिजग्गि। तस्सा पदसा विचरन्तिया पदुद्धारे पदुद्धारे भूमितो पदुमानि उट्ठहन्ति। एको वनचरको दिस्वा बाराणसिरञ्ञो आरोचेसि। राजा तं आनेत्वा अग्गमहेसिं अकासि, तस्सा गब्भो सण्ठाति। महापदुमकुमारो मातुकुच्छियं वसि, सेसा बहि निक्खन्तं गब्भमलं निस्साय संसेदजभावेन निब्बत्ता। ‘‘ओपपातिकभावेना’’ति केचि। ते वयप्पत्ता उय्याने पदुमस्सरे कीळन्ता एकेकस्मिं पदुमे निसीदित्वा खयवयं पट्ठपेत्वा पच्चेकबोधिञाणं निब्बत्तयिंसु। अयं तेसं ब्याकरणगाथा अहोसि –
‘‘सरोरुहं पदुमपलासमत्रजं, सुपुप्फितं भमरगणानुचिण्णम्।
अनिच्चतायं वयतं विदित्वा, एको चरे खग्गविसाणकप्पो’’ति॥ –
तस्मिं काले ते तत्थ वसिंसु। तदा चस्स पब्बतस्स ‘‘इसिगिली’’ति समञ्ञा उदपादि। इमे इसयोति इमे पच्चेकबुद्धइसी। समा ञायति एतायाति समञ्ञा, नामन्ति अत्थो।
तिणच्छदना कुटियो मज्झेपदलोपीसमासं कत्वा, एकदेसे वा समुदायवोहारवसेन ‘‘तिणकुटियो’’ति वुत्ता। ‘‘वस्सं उपगच्छिंसू’’ति वचनतो वस्सूपगमनारहा सद्वारबन्धा एव वेदितब्बाति आह ‘‘तिणच्छदना सद्वारबन्धा कुटियो’’ति। वस्सं उपगच्छन्तेनाति वस्सावासं उपगच्छन्तेन। नालकपटिपदन्ति ‘‘मोनेय्यं ते उपञ्ञिस्स’’न्तिआदिना (सु॰ नि॰ ७२१) सत्थारा नालकत्थेरस्स देसितं पुथुज्जनकालतो पभुति किलेसचित्तं अनुप्पादेत्वा पटिपज्जितब्बं मोनेय्यपटिपदम्। तं पन पटिपदं सुत्वा नालकत्थेरो तीसु ठानेसु अप्पिच्छो अहोसि दस्सने सवने पुच्छायाति। सो हि देसनापरियोसाने पसन्नचित्तो भगवन्तं वन्दित्वा वनं पविट्ठो। पुन ‘‘अहो वताहं भगवन्तं पस्सेय्य’’न्ति लोलभावं न जनेसि, अयमस्स दस्सने अप्पिच्छता। तथा ‘‘अहो वताहं पुन धम्मदेसनं सुणेय्य’’न्ति लोलभावं न जनेसि, अयमस्स सवने अप्पिच्छता। तथा ‘‘अहो वताहं पुन मोनेय्यपटिपदं पुच्छेय्य’’न्ति लोलभावं न जनेसि, अयमस्स पुच्छाय अप्पिच्छता।
सो एवं अप्पिच्छो समानो पब्बतपादं पविसित्वा एकवनसण्डे द्वे दिवसानि न वसि, एकरुक्खमूले द्वे दिवसानि न निसीदि, एकस्मिं गामे द्वे दिवसानि पिण्डाय न पाविसि। इति वनतो वनं, रुक्खतो रुक्खं, गामतो गामं आहिण्डन्तो अनुरूपपटिपदं पटिपज्जित्वा अग्गफले पतिट्ठासि। एकस्स भगवतो काले एकोयेव नं पूरेति। इमञ्हि मोनेय्यपटिपदं उक्कट्ठं कत्वा पूरेन्तो भिक्खु सत्तेव मासानि जीवति, मज्झिमं कत्वा पूरेन्तो सत्त वस्सानि, मुदुकं कत्वा पूरेन्तो सोळस वस्सानि। अयं पन थेरो उक्कट्ठं कत्वा पूरेसि, तस्मा सत्त मासे ठत्वा अत्तनो आयुसङ्खारस्स परिक्खयं ञत्वा नहायित्वा निवासेत्वा कायबन्धनं बन्धित्वा दिगुणं सङ्घाटिं पारुपित्वा दसबलाभिमुखो पञ्चपतिट्ठितेन तं वन्दित्वा अञ्जलिं पग्गहेत्वा हिङ्गुलकपब्बतं निस्साय ठितकोव अनुपादिसेसाय निब्बानधातुया परिनिब्बायि। तस्स परिनिब्बुतभावं ञत्वा भगवा भिक्खुसङ्घेन सद्धिं तत्थ गन्त्वा सरीरकिच्चं कत्वा धातुयो गाहापेत्वा चेतियं पतिट्ठापेत्वा अगमासि। एवरूपं पटिपदं पटिपन्नेनपि वस्सं उपगच्छन्तेन छन्ने सद्वारबन्धेयेव ठाने उपगन्तब्बम्। अप्पिच्छतं निस्सायपि सिक्खापदस्स अनतिक्कमनीयत्तं दस्सेतुं ‘‘नालकपटिपदं पटिपन्नेनपी’’ति वुत्तम्।
पञ्चन्नं छदनानन्ति तिणपण्णइट्ठकसिलासुधासङ्खातानं पञ्चन्नं छदनानम्। ‘‘न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्बन्ति (महाव॰ २०४) वचीभेदं कत्वा वस्सूपगमनं सन्धायेव पटिक्खेपो, न आलयकरणवसेन उपगमनं सन्धाया’’ति वदन्ति। पाळियं पन अविसेसत्ता अट्ठकथायञ्च ‘‘नालकपटिपदं पटिपन्नेनपी’’तिआदिना अविसेसेनेव दळ्हं कत्वा वुत्तत्ता असेनासनिकस्स नावादिं विना अञ्ञत्थ आलयो न वट्टतीति अम्हाकं खन्ति। नावासत्थवजेसुयेव हि ‘‘अनुजानामि, भिक्खवे, नावायं वस्सं उपगन्तु’’न्तिआदिना (महाव॰ २०३) सति असति वा सेनासने वस्सूपगमनस्स विसुं अनुञ्ञातत्ता ‘‘न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्ब’’न्ति अयं पटिक्खेपो तत्थ न लब्भतीति असति सेनासने आलयवसेनपि नावादीसु उपगमनं वुत्तम्। अनुधम्मताति वत्तम्। रत्तिट्ठानदिवाट्ठानादीनीति आदि-सद्देन वच्चकुटिपस्सावट्ठानादिं सङ्गण्हाति।
कतिकवत्तानि च खन्धकवत्तानि च अधिट्ठायाति परियत्तिधम्मो नाम तिविधम्पि सद्धम्मं पतिट्ठापेति, तस्मा सक्कच्चं उद्दिसथ उद्दिसापेथ, सज्झायं करोथ, पधानघरे वसन्तानं सङ्घट्टनं अकत्वा अन्तोविहारे निसीदित्वा उद्दिसथ उद्दिसापेथ, सज्झायं करोथ, धम्मस्सवनं समिद्धं करोथ, पब्बाजेन्ता सोधेत्वा पब्बाजेथ, सोधेत्वा उपसम्पादेथ, सोधेत्वा निस्सयं देथ। एकोपि हि कुलपुत्तो पब्बज्जञ्च उपसम्पदञ्च लभित्वा सकलं सासनं पतिट्ठापेति। अत्तनो थामेन यत्तकानि सक्कोथ, तत्तकानि धुतङ्गानि समादियथ, अन्तोवस्सं नामेतं सकलदिवसं रत्तिया च पठमपच्छिमयामेसु अप्पमत्तेहि भवितब्बं, वीरियं आरभितब्बम्। पोराणकमहआथेरापि सब्बपलिबोधे छिन्दित्वा अन्तोवस्से एकचरियवत्तं पूरयिंसु। भस्से मत्तं जानित्वा दसवत्थुककथं दसअसुभदसानुस्सतिअट्ठतिंसारम्मणकथं कातुं वट्टति। आगन्तुकानं वत्तं कातुं, सत्ताहकरणीयेन गतानं अपलोकेत्वा दातुं वट्टति। विग्गाहिकपिसुणफरुसवचनानि मा वदथ, दिवसे दिवसे सीलानि आवज्जेन्ता चतुरारक्खं अहापेन्ता मनसिकारबहुला विहरथ, चेतियं वा बोधिं वा वन्दन्तेन गन्धमालं वा पूजेन्तेन पत्तं वा थविकाय पक्खिपन्तेन न कथेतब्बं, अन्तोगामे मनुस्सेहि सद्धिं पच्चयसंयुत्तकथा वा विसभागकथा वा न कथेतब्बा, रक्खितिन्द्रियेहि भवितब्बं, खन्धकवत्तञ्च सेखियवत्तञ्च पूरेतब्बन्ति एवमादिना कतिकवत्तानि खन्धकवत्तानि च अधिट्ठहित्वा।
‘‘अनुजानामि, भिक्खवे, वस्संवुट्ठानं तीहि ठानेहि पवारेतु’’न्ति (महाव॰ २०९) वुट्ठवस्सानं पवारणाय अनुञ्ञातत्ता इमस्स सुत्तस्स वसेन पवारणादिवसस्स अरुणुग्गमनतो पट्ठाय अप्पवारितापि ‘‘वुट्ठवस्सा’’ति वुच्चन्ति। किञ्चापि ‘‘इमं तेमासं वस्सं उपेमी’’ति (महाव॰ अट्ठ॰ १८४) वचनतो पवारणादिवसस्स तेमासन्तोगधत्ता तं दिवसं याव न पवारेन्ति , ताव वस्सं वसन्ता नाम होन्ति, तथापि एकदेसेन अवुट्ठम्पि तं दिवसं वुट्ठभागापेक्खाय वुट्ठमेव होतीति कत्वा एवं वुत्तं कताकतभागापेक्खाय समुदाये पवत्तकताकतवोहारो विय। विप्पकतञ्हि यं किञ्चि ‘‘कताकत’’न्ति वुच्चति। ‘‘अनुजानामि, भिक्खवे, वस्संवुट्ठानं कथिनं अत्थरितु’’न्ति (महाव॰ ३०६) इमस्स पन सुत्तस्स वसेन निप्परियायतो महापवारणाय पवारिता पाटिपददिवसतो पट्ठाय ‘‘वुट्ठवस्सा’’ति वुच्चन्तीति दस्सेतुं ‘‘महापवारणाय पवारिता’’तिआदि वुत्तम्। पाटिपददिवसतो पट्ठाय हि वस्सानस्स पच्छिमे मासे कथिनत्थारो अनुञ्ञातो परिवारे ‘‘कथिनस्स अत्थारमासो जानितब्बोति वस्सानस्स पच्छिमो मासो जानितब्बो’’ति (परि॰ ४१२) वुत्तत्ता। ‘‘महापवारणाय पवारिता’’ति इदञ्च पुरिमिकाय वस्सूपगतानं सभावदस्सनमत्तं, केनचि अन्तरायेन अप्पवारितापि ‘‘वुट्ठवस्सा’’इच्चेव वुच्चन्ति।
‘‘आपुच्छितब्बा’’ति वत्वा इदानि आपुच्छनविधिं दस्सेन्तो ‘‘सचे इमं कुटि’’न्तिआदिमाह। पटिजग्गनकं वा न लभतीति विहारपच्चन्ते कते पटिजग्गनकं न लभति। ते पन भिक्खू जनपदचारिकं पक्कमिंसूति सम्बन्धो। अद्धानगमने चारिकावोहारो सासने निरुळ्हो। किञ्चापि अयं चारिका नाम महाजनसङ्गहत्थं बुद्धानंयेव लब्भति, बुद्धे उपादाय पन रुळ्हीसद्दवसेन सावकानम्पि वुच्चति किलञ्जादीहि कतबीजनीनम्पि तालवण्टवोहारो विय। सङ्गोपेत्वाति एकस्मिं पदेसे रासिं कत्वा। इदानि तमेव सङ्गोपनविधिं दस्सेन्तो ‘‘यथा च ठपित’’न्तिआदिमाह। न ओवस्सीयतीति अनोवस्सकं, कम्मनि अक-सद्दो दट्ठब्बो। यथा च ठपितं न ओवस्सीयति न तेमीयतीति अत्थो।
अनवयोति एत्थ वयोति हानि ‘‘आयवयो’’तिआदीसु विय। नत्थि एतस्स अत्तनो सिप्पे वयो ऊनताति अवयोति आह ‘‘अनूनो परिपुण्णसिप्पो’’ति। आचरियस्स कम्मं आचरियकन्ति आह ‘‘आचरियकम्मे’’ति। पिट्ठसङ्घाटो द्वारबाहा, कट्ठकम्मं थम्भादि। तेलतम्बमत्तिकायाति तेलमिस्सतम्बमत्तिकाय।
८५. कुटिकाय करणभावन्ति कुटिया कतभावम्। सद्दसत्थविदूहि किं-सद्दयोगे अनागतवचनस्स इच्छितत्ता वुत्तं ‘‘तस्स लक्खणं सद्दसत्थतो परियेसितब्ब’’न्ति। मेत्तापुब्बभागन्ति मेत्ताझानस्स पुब्बभागभूतं सब्बसत्तेसु हितफरणमत्तम्। कस्मा पनेतं वुत्तं, ननु अनुद्दया-सद्दो करुणाय पवत्ततीति? सच्चमेतं, अयं पन अनुद्दयासद्दो अनुरक्खणमत्थं अन्तोनीतं कत्वा पवत्तमानो मेत्ताय करुणाय च पवत्ततीति इध मेत्ताय पवत्तमानो वुत्तो, तस्मा सुवुत्तमेतं ‘‘एतेन मेत्तापुब्बभागं दस्सेती’’ति। करुणापुब्बभागन्ति करुणाझानस्स पुब्बभागभूतं सत्तेसु अनुकम्पमत्तम्। चिक्खल्लं मत्तिका, तस्स मद्दनं उदकं आसिञ्चित्वा हत्थादीहि परिमद्दनम्। मेत्ताकरुणानन्ति अप्पनाप्पत्तमेत्ताकरुणानम्। किञ्चापि थेरेन सञ्चिच्च खुद्दानुखुद्दका पाणा मरणाधिप्पायेन न ब्याबाधिता, तथापि करुणाय अभावेन ‘‘एवं कते इमे पाणा विनस्सिस्सन्ती’’ति अनुपपरिक्खित्वा कतत्ता थेरं विगरहि। जनानं समूहो जनताति आह ‘‘पच्छिमो जनसमूहो’’ति। पातब्यभावन्ति विनासेतब्बतम्। पाणातिपातं करोन्तानन्ति थेरेन अकतेपि पाणातिपाते परेहि सल्लक्खणाकारं दस्सेति। इमस्स दिट्ठानुगतिन्ति इमस्स दिट्ठिया अनुगमनम्। घंसितब्बेति घट्टयितब्बे, विनासितब्बेति अत्थो। एवं मञ्ञीति यथा थेरेन कतं, एवं मा मञ्ञि। ‘‘मा पच्छिमा जनता पाणेसु पातब्यतं आपज्जी’’ति वचनतो यो भिक्खु इट्ठकपचनपत्तपचनकुटिकरणविहारकारापनविहारसम्मज्जनपटग्गिदानकूपपोक्खरणीखणापनादीसु यत्थ ‘‘खुद्दानुखुद्दकानं पाणानं विहिंसा भविस्सती’’ति जानाति, तेन तादिसे पदेसे कप्पियवचनं वत्वापि न तं कम्मं कारेतब्बन्ति दस्सेति।
तत्थ तत्थ वुत्तमेव आपत्तिन्ति पथवीखणनभूतगामपातब्यतादीसु वुत्तपाचित्तियादिआपत्तिम्। आदिकम्मिकत्ता अनापत्तीति कुटिकरणपच्चया अनापत्ति। सिक्खापदं अतिक्कमित्वाति ‘‘न च, भिक्खवे, सब्बमत्तिकामया कुटिका कातब्बा, यो करेय्य, आपत्ति दुक्कटस्सा’’ति वुत्तसिक्खापदं अतिक्कमित्वा। यदि अञ्ञेन कतं लभित्वा वसन्तस्स अनापत्ति सिया, न भगवा तं कुटिकं भिन्दापेय्याति आह – ‘‘कतं लभित्वा तत्थ वसन्तानम्पि दुक्कटमेवा’’ति। यथा वा तथा वा मिस्सा होतूति हेट्ठा मत्तिका उपरि दब्बसम्भारातिआदिना येन केनचि आकारेन मिस्सा होतु। गिञ्जकावसथसङ्खेपेनाति एत्थ गिञ्जका वुच्चन्ति इट्ठका, गिञ्जकाहि एव कतो आवसथो गिञ्जकावसथो। इट्ठकामयस्स आवसथस्सेतं अधिवचनम्। तं किर आवसथं यथा सुधापरिकम्मेन पयोजनं नत्थि, एवं इट्ठकाहि एव चिनित्वा छादेत्वा करोन्ति, तुलादण्डकवाटफलकानि पन दारुमयानेव। विकिरन्ताति चुण्णविचुण्णं करोन्ता।
किस्साति केन कारणेन। वयकम्मम्पि अत्थीति द्वारकवाटादिअभिसङ्खरणादीसु कतवयकम्मम्पि अत्थि। भिक्खूनं अकप्पियत्ता एव तित्थियवतानुरूपत्ता तित्थियधजो। महाअट्ठकथायं वुत्तकारणेसु अत्तनो अधिप्पेतकारणद्वयं पतिट्ठापेत्वा अपरानिपि तत्थ वुत्तकारणानि दस्सेन्तो आह – ‘‘अट्ठकथायं पन अञ्ञानिपि कारणानि वुत्तानी’’तिआदि। तत्थ सत्तानुद्दयायाति तादिसाय कुटिकाय करणपच्चया विनस्समानसत्तेसु अनुद्दयाय। यस्मा सब्बमत्तिकामया कुटि सुकरा भिन्दितुं, तस्मा तत्थ ठपितं पत्तचीवरादि अगुत्तं होति, चोरादीहि अवहरितुं सक्का। तेन वुत्तं ‘‘पत्तचीवरगुत्तत्थाया’’ति। सेनासनबाहुल्लपटिसेधनत्थायाति सेनासनानं बहुभावनिसेधनत्थाय, तादिसस्स वा सेनासनस्स अभिसङ्खरणे भिक्खूनं उद्देसपरिपुच्छादीनि सेसकम्मानि परिच्चजित्वा निच्चब्यावटतानिसेधनत्थम्। अनुपवज्जोति दोसं आरोपेत्वा न वत्तब्बो।
पाळिमुत्तकविनिच्छयवण्णना
पाळिमुत्तकविनिच्छयेसु तञ्च खो…पे॰… न वण्णमट्ठत्थायाति इदं छत्तदण्डग्गाहकसलाकपञ्जरविनन्धनं सन्धायाति वदन्ति। सब्बत्थाति छत्तदण्डे सब्बत्थ। आरग्गेनाति निखादनमुखेन। घटकम्पि वाळरूपम्पि भिन्दित्वा धारेतब्बन्ति सचे तादिसं अकप्पियछत्तं लभति, घटकम्पि वाळरूपम्पि भिन्दित्वा तच्छेत्वा धारेतब्बम्। सुत्तकेन वा दण्डो वेठेतब्बोति यथा छत्तदण्डे लेखा न पञ्ञायति, तथा वेठेतब्बो। दण्डबुन्देति दण्डमूले, छत्तदण्डस्स हेट्ठिमतलेति अत्थो। छत्तमण्डलिकन्ति छत्तस्स अन्तो खुद्दकमण्डलम्। उक्किरित्वाति उट्ठपेत्वा। सा वट्टतीति यदिपि रज्जुकेहि न बन्धन्ति, बन्धितुं पन युत्तट्ठानत्ता वट्टति।
नानासुत्तकेहीति नानावण्णेहि सुत्तेहि। इदञ्च तथा करोन्तानं करणप्पकारदस्सनत्थं वुत्तं, एकवण्णसुत्तकेनपि वुत्तप्पकारेन सिब्बितुं न वट्टतियेव। पट्टमुखेति पट्टकोटियम्। द्विन्नं पट्टानं सङ्घट्टितट्ठानं सन्धायेतं वुत्तम्। परियन्तेति चीवरपरियन्ते। चीवरअनुवातं सन्धायेतं वुत्तम्। वेणिन्ति वरकसीसाकारेन सिब्बनम्। सङ्खलिकन्ति बिळालबन्धनाकारेन सिब्बनम्। ‘‘वेणिं सङ्खलिक’’न्ति चेत्थ उपयोगवचनं ‘‘करोन्ती’’ति करणकिरियापेक्खम्। अग्घियगयमुग्गरादीनीति एत्थ अग्घियं नाम चेतियसण्ठानेन सिब्बनं, मूले तनुकं अग्गे महन्तं कत्वा गदाकारेन सिब्बनं गया, मूले च अग्गे च एकसदिसं कत्वा मुग्गराकारेन सिब्बनं मुग्गरो। कक्कटक्खीनि उक्किरन्तीति गण्ठिकपट्टपासकपट्टानं अन्ते पाळिबद्धं कत्वा कक्कटकानं अक्खिसण्ठानं उट्ठपेन्ति, करोन्तीति अत्थो। ‘‘कोणसुत्तपिळकाति गण्ठिकपासकपट्टानं कोणेहि नीहटसुत्तानं कोटियो’’ति तीसुपि गण्ठिपदेसु वुत्तम्। कथं पन ता पिळका दुविञ्ञेय्यरूपा कातब्बाति? कोणेहि नीहटसुत्तानं अन्तेसु एकवारं गण्ठिककरणेन वा पुन निवत्तेत्वा सिब्बनेन वा दुविञ्ञेय्यसभावं कत्वा सुत्तकोटियो रस्सं कत्वा छिन्दितब्बा। धम्मसिरित्थेरेन पन –
‘‘कोणसुत्ता च पिळका, दुविञ्ञेय्याव कप्परे’’ति –
वुत्तम्। तथा आचरियबुद्धदत्तत्थेरेनपि –
‘‘सुत्ता च पिळका तत्थ, दुविञ्ञेय्याव दीपिता’’ति –
वुत्तम्। तस्मा तेसं मतेन कोणसुत्ता च पिळका च कोणसुत्तपिळकाति एवमेत्थ अत्थो दट्ठब्बो।
मणिनाति मसारगल्लादिपासाणेन। न घट्टेतब्बन्ति न घंसितब्बं, अंसबद्धककायबन्धनानि पन सङ्खादीहि घंसितुं वट्टति। पासकं कत्वा बन्धितब्बन्ति रजनकाले बन्धितब्बं, सेसकाले मोचेत्वा ठपेतब्बम्। गण्ठिकेति दन्तमयादिगण्ठिके। पिळकाति बिन्दुं बिन्दुं कत्वा उट्ठापेतब्बपिळका।
‘‘तेलवण्णोति समणसारुप्पवण्णं सन्धाय वुत्तं, मणिवण्णं पन पत्तं अञ्ञेन कतं लभित्वा परिभुञ्जितुं वट्टती’’ति वदन्ति। पत्तमण्डलेति तिपुसीसादिमये पत्तमण्डले। ‘‘न, भिक्खवे, चित्रानि पत्तमण्डलानि धारेतब्बानि रूपकाकिण्णानि भित्तिकम्मकतानी’’ति (चूळव॰ २५३) वुत्तत्ता ‘‘भित्तिकम्मं न वट्टती’’ति वुत्तम्। ‘‘अनुजानामि, भिक्खवे, मकरदन्तकं छिन्दितु’’न्ति वचनतो ‘‘मकरदन्तकं पन वट्टती’’ति वुत्तम्।
मकरमुखन्ति मकरमुखसण्ठानम्। देड्ढुभसीसन्ति उदकसप्पसीससण्ठानम्। अच्छीनीति कुञ्जरच्छिसण्ठानानि। रज्जुककायबन्धनं एकमेव वट्टतीति रज्जुकं बन्धन्तेन एकगुणमेव कत्वा बन्धितुं वट्टति, मज्झे भिन्दित्वा दिगुणं कत्वा बन्धितुं न वट्टति, दिगुणं पन अकत्वा एकरज्जुकमेव सतवारम्पि पुनप्पुनं आविज्जित्वा बन्धितुं वट्टति। एकम्पि न वट्टतीति एकगुणम्पि कत्वा बन्धितुं न वट्टति। बहुरज्जुके…पे॰.. वट्टतीति इदं कायबन्धनं सन्धाय वुत्तं, न दसा सन्धाय। ईदिसञ्हि कायबन्धनं बन्धितुं वट्टति। तेनेव आचरियबुद्धदत्तत्थेरेन वुत्तं –
‘‘एकरज्जुमयं वुत्तं, मुनिना कायबन्धनम्।
पञ्चपामङ्गसण्ठानं, एकम्पि च न वट्टति॥
‘‘रज्जुके एकतो कत्वा, बहू एकाय रज्जुया।
निरन्तरञ्हि वेठेत्वा, कतं वट्टति बन्धितु’’न्ति॥
मुरजं पन कायबन्धनं न वट्टति ‘‘न, भिक्खवे, उच्चावचानि कायबन्धनानि धारेतब्बानि कलाबुकं देड्ढुभकं मुरजं मद्दवीणं, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २७८) वुत्तत्ता। किं पन बहुरज्जुके एकतो कत्वा एकेन निरन्तरं वेठेत्वा कतं मुरजसङ्ख्यं न गच्छतीति? आम न गच्छति। मुरजञ्हि नाम नानावण्णेहि सुत्तेहि मुरजवट्टिसण्ठानं वेठेत्वा कतम्। केचि पन ‘‘मुरजन्ति बहुरज्जुके एकतो सङ्कड्ढित्वा एकाय रज्जुया पलिवेठेत्वा कतरज्जू’’ति वदन्ति, तं न गहेतब्बम्। यदि चेतं मुरजं सिया, ‘‘बहुरज्जुके एकतो कत्वा एकेन निरन्तरं वेठेत्वा कतं बहुरज्जुक’’न्ति न वत्तब्बं, ‘‘तं वट्टती’’ति इदं विरुज्झेय्य। मुरजं पन पामङ्गसण्ठानञ्च दसासु वट्टति ‘‘कायबन्धनस्स दसा जीरन्ति। अनुजानामि, भिक्खवे, मुरजं मद्दवीण’’न्ति (चूळव॰ २७८) वुत्तत्ता। तेनेव वक्खति ‘‘अनुजानामि, भिक्खवे, मुरजं मद्दवीणन्ति इदं दसासुयेव अनुञ्ञात’’न्ति।
कायबन्धनविधेति ‘‘कायबन्धनस्स पवनन्तो जीरति। अनुजानामि, भिक्खवे, विध’’न्ति वुत्तत्ता कायबन्धनस्स पासन्ते दसामूले तस्स थिरभावत्थं कत्तब्बे दन्तविसाणादिमये विधे। ‘‘अट्ठ मङ्गलानि नाम सङ्खो चक्कं पुण्णकुम्भो गया सिरीवच्छो अङ्कुसो धजं सोवत्थिक’’न्ति वदन्ति। परिच्छेदलेखामत्तन्ति उभोसु कोटीसु कातब्बपरिच्छेदराजिमत्तम्। ‘‘उजुकमेवा’’ति वुत्तत्ता चतुरस्सादिवङ्कगतिकं न वट्टति। ‘‘छत्तदण्डधम्मकरणअञ्जननाळिका नानावण्णलेखापअकम्मकता न वट्टन्ती’’ति वदन्ति।
आरकण्टकेति पोत्थकादिअभिसङ्खरणत्थं कते दीघमुखसत्थके। वट्टमणिकन्ति वट्टं कत्वा अग्गकोटियं उट्ठापेतब्बपुब्बुळम्। अञ्ञं वा वण्णमट्ठन्ति इमिना पिळकादिं सङ्गण्हाति। मणिकन्ति एकावट्टमणि। पिळकन्ति सासपमत्तिका मुत्तराजिसदिसा बहुवट्टलेखा। ‘‘इमस्मिं अधिकारे अवुत्तत्ता लेखनियं यं किञ्चि वण्णमट्ठं वट्टती’’ति वदन्ति। वलितकन्ति मज्झे वलिं उट्ठापेत्वा। मण्डलं होतीति उत्तरारणिया पवेसनत्थं आहटमण्डलं होति।
किञ्चापि एत्थ दन्तकट्ठच्छेदनवासियेव वुत्ता, महावासियम्पि पन न वट्टतियेव। उजुकमेव बन्धितुन्ति सम्बन्धो। ‘‘उभोसु वा पस्सेसु एकपस्सेवा’’ति वचनसेसो। कत्तरयट्ठिकोटियं कतअयोवलयानिपि वट्टन्ति, येसं अञ्ञमञ्ञसङ्घट्टनेन सद्दो निच्छरति।
आमण्डसारकेति आमलकेहि कतभाजने। भूमत्थरणेति चित्तकटसारकचित्तत्थरणादिके परिकम्मकताय भूमिया अत्थरितब्बअत्थरणे। पानीयघटेति इमिना कुण्डिकसरकेपि सङ्गण्हाति। बीजनेति चतुरस्सबीजने। सब्बं…पे॰… वट्टतीति यथावुत्तेसु मञ्चपीठादीसु इत्थिरूपं विना सब्बं मालाकम्मलताकम्मादि वण्णमट्ठं भिक्खुनो वट्टति। सेनासने किञ्चि पटिसेधेतब्बं नत्थि अञ्ञत्र विरुद्धसेनासनाति एत्थायमधिप्पायो – सेनासनपरिक्खारेसु पटिसेधेतब्बं नाम किञ्चि नत्थि, विरुद्धसेनासनं पन सयमेव पटिक्खिपितब्बन्ति। अञ्ञेसन्ति सीमसामिनो वुत्ता। राजवल्लभा परनिकायिकापि एकनिकायिकापि उपोसथपवारणानं अन्तरायकरा अलज्जिनो राजकुलूपगा वुच्चन्ति। तेसं लज्जिपरिसाति तेसं सीमसामिकानं पक्खा हुत्वा अनुबलं दातुं समत्था लज्जिपरिसा। सुकतमेवाति अञ्ञेसं सन्तकेपि अत्तनो सीमाय अन्तोवुत्तविधिना कतं सुकतमेव।
पाळिमुत्तकविनिच्छयवण्णना निट्ठिता।
८६. देवेन गहितदारूनीति रञ्ञा परिग्गहितदारूनि, रञ्ञो सन्तकानीति वुत्तं होति। खण्डाखण्डं करोन्तोति खुद्दकं महन्तञ्च खण्डं करोन्तो।
८७. कुलभोगइस्सरियादीहि महती मत्ता पमाणं एतस्साति महामत्तो। तेनाह – ‘‘महतिया इस्सरियमत्ताय समन्नागतो’’ति।
८८. अवज्झायन्तीति हेट्ठा कत्वा ओलोकेन्ति, चिन्तेन्ति वा। तेनाह ‘‘अवजानन्ता’’तिआदि। लामकतो वा चिन्तेन्तीति निहीनतो चिन्तेन्ति। कथेन्तीति ‘‘किं नामेतं किं नामेत’’न्ति अञ्ञमञ्ञं कथेन्ति।
कथं पनेत्थ ‘‘दारूनी’’ति बहुवचनं ‘‘अदिन्न’’न्ति एकवचनेन सद्धिं सम्बन्धमुपगच्छतीति आह – ‘‘अदिन्नं आदियिस्सतीति अयं उज्झायनत्थो’’तिआदि। उज्झायनस्स अदिन्नादानविसयत्ता अदिन्नादानं उज्झायनत्थोति वुत्तम्। सतिपि पनेत्थ गोपकेन दिन्नदारूनं गहणे उजुकं अवत्वा लेसेन गहितत्ता थेरो ‘‘अदिन्नं आदियी’’ति वेदितब्बो। वचनभेदेति एकवचनबहुवचनानं भेदे।
सब्बावन्तं परिसन्ति भिक्खुभिक्खुनीआदिसब्बावयववन्तं परिसम्। सब्बा चतुपरिससङ्खआता पजा एत्थ अत्थीति सब्बावन्ता, परिसा। सेना एतस्स अत्थीति सेनिको, सेनिको एव सेनियो। बिम्बिसारोति तस्स नामन्ति एत्थ बिम्बीति सुवण्णं, तस्मा सारसुवण्णसदिसवण्णताय बिम्बिसारोति वुच्चतीति वेदितब्बो। चतुत्थो भागो पादोति वेदितब्बोति इमिनाव सब्बजनपदेसु कहापणस्स वीसतिमो भागो मासकोति इदञ्च वुत्तमेव होतीति दट्ठब्बम्। पोराणसत्थानुरूपं लक्खणसम्पन्ना उप्पादिता नीलकहापणाति वेदितब्बा। रुद्रदामेन उप्पादितो रुद्रदामको। सो किर नीलकहापणस्स तिभागं अग्घति। यस्मिं पदेसे नीलकहापणा न सन्ति, तत्थापि नीलकहापणानं वळञ्जनट्ठाने च अवळञ्जनट्ठाने च समानअग्घवसेन पवत्तमानं भण्डं गहेत्वा नीलकहापणवसेनेव परिच्छेदो कातब्बोति वदन्ति।
धनियवत्थुवण्णना निट्ठिता।
तस्सत्थो…पे॰… वुत्तनयेनेव वेदितब्बोति इमिना ‘‘भगवता भिक्खूनं इदं सिक्खापदं एवं पञ्ञत्तं होति च, इदञ्च अञ्ञं वत्थु उदपादी’’ति एवं पठमपाराजिकवण्णनायं (पारा॰ अट्ठ॰ १.३९) वुत्तनयेन तस्सत्थो वेदितब्बो। ‘‘इदानि यं तं अञ्ञं वत्थु उप्पन्नं, तं दस्सेतुं ‘तेन खो पन समयेना’तिआदिमाहा’’ति एवं अनुपञ्ञत्तिसम्बन्धो च तत्थ वुत्तनयेनेव वेदितब्बोति दस्सेति।
९०-९१. रजका अत्थरन्ति एत्थाति रजकत्थरणं, रजकत्थरणन्ति रजकतित्थं वुच्चतीति आह ‘‘रजकतित्थं गन्त्वा’’ति। वुत्तमेवत्थं विभावेन्तो आह ‘‘तञ्ही’’तिआदि।
पदभाजनीयवण्णना
९२. ‘‘अभिनवनिविट्ठो एककुटिकादिगामो याव मनुस्सा पविसित्वा वासं न कप्पेन्ति, ताव गामसङ्ख्यं न गच्छती’’ति वदन्ति, तस्मा तत्थ गामप्पवेसनापुच्छादिकिच्चम्पि नत्थि। यक्खपरिग्गहभूतोति सउपद्दववसेन वुत्तं, यक्खनगरादिं वा सङ्गण्हाति। यक्खनगरम्पि आपणादीसु दिस्समानेसु गामसङ्ख्यं गच्छति, अदिस्समानेसु न गच्छति, तस्मा यक्खनगरम्पि पविसन्तेन आपणादीसु दिस्समानेसु सब्बं गामप्पवेसनवत्तं कातब्बं, अदिस्समानेसु न कातब्बन्ति वदन्ति। पुनपि आगन्तुकामाति इमिना तेसं तत्थ सापेक्खभावं दस्सेति। यतो पन निरपेक्खाव हुत्वा पक्कमन्ति, सो गामसङ्ख्यं न गच्छति, तस्मा तत्थ गामप्पवेसनापुच्छादिकिच्चम्पि नत्थि।
ननु च ‘‘गामा वा अरञ्ञा वा’’ति एत्तकमेव मातिकायं वुत्तं, तस्मा गामलक्खणं दस्सेत्वा अरञ्ञमेव दस्सेतब्बं सिया, गामूपचारो नामातिआदि पन कस्मा वुत्तन्ति आह – ‘‘गामूपचारोतिआदि अरञ्ञपरिच्छेददस्सनत्थं वुत्त’’न्ति। गामूपचारे हि दस्सिते ठपेत्वा गामञ्च गामूपचारञ्च अवसेसं अरञ्ञं नामाति अरञ्ञपरिच्छेदो सक्का दस्सेतुं, इदञ्च गामगामूपचारे असङ्करतो दस्सेतुं वुत्तम्। मातिकायं पन गामग्गहणेनेव गामूपचारोपि सङ्गहितोति दट्ठब्बम्। गामूपचारो हि लोके गामसङ्ख्यमेव गच्छति। एवञ्च कत्वा मातिकाय अनवसेसअवहरणट्ठानपरिग्गहो सिद्धो होति। इन्दखीलेति उम्मारे। अरञ्ञसङ्खेपं गच्छतीति ‘‘निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्ञ’’न्ति (विभ॰ ५२९) अभिधम्मे वुत्तत्ता। वेमज्झमेव इन्दखीलोति वुच्चतीति इन्दखीलट्ठानियत्ता असतिपि इन्दखीले वेमज्झमेव तथा वुच्चति। यत्थ पन द्वारबाहापि नत्थि, तत्थ उभोसु पस्सेसु वतिया वा पाकारस्स वा कोटिवेमज्झमेव इन्दखीलट्ठानियत्ता ‘‘इन्दखीलो’’ति गहेतब्बम्। उड्डापेन्तोति पलापेन्तो। लुठित्वाति परिवत्तेत्वा।
मज्झिमस्स पुरिसस्साति थाममज्झिमस्स पुरिसस्स। इमिना पन वचनेन सुप्पमुसलपातोपि बलदस्सनवसेनेव कतोति दट्ठब्बम्। कुरुन्दट्ठकथायं महापच्चरियञ्च घरूपचारो गामोति अधिप्पायेन ‘‘घरूपचारे ठितस्स लेड्डुपातो गामूपचारो’’ति वुत्तम्। द्वारेति निब्बकोसस्स उदकपतनट्ठानतो अब्भन्तरं सन्धाय वुत्तम्। अन्तोगेहेति च पमुखस्स अब्भन्तरमेव सन्धाय वुत्तम्। कतपरिक्खेपोति इमिनाव घरस्स समन्ततो तत्तको परिच्छेदो घरूपचारो नामाति वुत्तं होति। यस्स पन घरस्स समन्ततो गोरूपानं पवेसननिवारणत्थं पाकारवतिआदीहि परिक्खेपो कतो होति, तत्थ सोव परिक्खेपो घरूपचारो, सुप्पपातादिपरिच्छेदो पन अपरिक्खित्तघरं सन्धाय वुत्तोति दट्ठब्बम्। इदमेत्थ पमाणन्ति विकालगामप्पवेसनादीसु गामगामूपचारानं असङ्करतो विनिच्छयस्स वेदितब्बत्ता। कुरुन्दीआदीसु वुत्तनयेन हि घरूपचारस्स गामोति आपन्नत्ता घरघरूपचारगामगामूपचारानं सङ्करो सिया। एवं सब्बत्थाति इमिना इतो पुब्बेपि पच्छिमस्सेव वादस्स पमाणभावं दस्सेति । केचि पन ‘‘इतो पट्ठाय वक्खमानवादं सन्धाय वुत्त’’न्ति वदन्ति, तं न गहेतब्बम्।
सेसम्पीति गामूपचारलक्खणं सन्धाय वदति। तत्राति तस्मिं गामूपचारग्गहणे। तस्स गामपरिच्छेददस्सनत्थन्ति तस्स अपरिच्छेदस्स गामस्स गामपरिच्छेदं दस्सेतुन्ति अत्थो। यदि एवं ‘‘गामो नामा’’ति पदं उद्धरित्वा ‘‘अपरिक्खित्तस्स गामस्स घरूपचारे ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो’’ति कस्मा न वुत्तन्ति? ‘‘गामो नामाति इध अवुत्तम्पि अधिकारवसेन लब्भतियेवा’’ति वदन्ति। अपरे पन भणन्ति ‘‘गामूपचारो नामाति इमिनाव गामस्स च गामूपचारस्स च सङ्गहो दट्ठब्बो। कथं? ‘गामस्स उपचारो गामूपचारो’ति एवं विग्गहे करियमाने ‘परिक्खित्तस्स गामस्स इन्दखीले ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो’ति इमिना परिक्खित्तस्स गामस्स गामूपचारलक्खणं दस्सितं होति, ‘गामसङ्खातो उपचारो गामूपचारो’ति एवं पन गय्हमाने ‘अपरिक्खित्तस्स गामस्स घरूपचारे ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो’ति इमिना अपरिक्खित्तस्स गामस्स गामपरिच्छेदो दस्सितोति सक्का विञ्ञातु’’न्ति। ‘‘घरूपचारे ठितस्स मज्झिमस्स पुरिसस्स लेड्डुपातो’’ति इमिना परिक्खित्तस्सपि गामस्स सचे लेड्डुपाततो दूरे परिक्खेपो होति, लेड्डुपातोयेव गामपरिच्छेदोति गहेतब्बन्ति वदन्ति। पुब्बे वुत्तनयेनेवाति परिक्खित्तगामे वुत्तनयेनेव।
सङ्करीयतीति मिस्सीयति। एत्थाति घरघरूपचारगामगामूपचारेसु। ‘‘विकाले गामप्पवेसने परिक्खित्तस्स गामस्स परिक्खेपं अतिक्कमन्तस्स आपत्ति पाचित्तियस्स, अपरिक्खित्तस्स गामस्स उपचारं ओक्कमन्तस्स आपत्ति पाचित्तियस्सा’’ति (पाचि॰ ५१३) वुत्तत्ता गामगामूपचारानं असङ्करता इच्छितब्बाति आह – ‘‘असङ्करतो चेत्थ विनिच्छयो वेदितब्बो विकाले गामप्पवेसनादीसू’’ति। एत्थ च ‘‘परिक्खित्तस्स गामस्स परिक्खेपं, अपरिक्खित्तस्स परिक्खेपारहट्ठानं अतिक्कमन्तस्स विकालगामप्पवेसनापत्ति होती’’ति केचि वदन्ति, तं न गहेतब्बं पदभाजनियं पन ‘‘परिक्खित्तस्स गामस्स परिक्खेपं अतिक्कमन्तस्स आपत्ति पाचित्तियस्स, अपरिक्खित्तस्स गामस्स उपचारं ओक्कमन्तस्स आपत्ति पाचित्तियस्सा’’ति (पाचि॰ ५१३) वुत्तत्ता। अपरिक्खित्तस्स गामस्स घरूपचारतो पट्ठाय दुतियलेड्डुपातसङ्खातस्स गामूपचारस्स ओक्कमने आपत्ति वेदितब्बा। तेनेव विकालगामप्पवेसनसिक्खापदट्ठकथायं (पाचि॰ अट्ठ॰ ५१२) ‘‘अपरिक्खित्तस्स गामस्स उपचारो अदिन्नादाने वुत्तनयेनेव वेदितब्बो’’ति वुत्तम्। मातिकाट्ठकथायम्पि (कङ्खा॰ अट्ठ॰ दुतियपाराजिकवण्णना) वुत्तं ‘‘य्वायं अपरिक्खित्तस्स गामस्स उपचारो दस्सितो, तस्स वसेन विकालगामप्पवेसनादीसु आपत्ति परिच्छिन्दितब्बा’’ति। यदि एवं ‘‘विकाले गामं पविसेय्या’’ति इमिना विरुज्झतीति? न विरुज्झति गामूपचारस्सपि गामग्गहणेन गहितत्ता। तस्मा परिक्खित्तस्स गामस्स परिक्खेपं अतिक्कमन्तस्स, अपरिक्खित्तस्स उपचारं ओक्कमन्तस्स विकालगामप्पवेसनापत्ति होतीति निट्ठमेत्थ गन्तब्बम्। विकाले गामप्पवेसनादीसूति आदि-सद्देन घरघरूपचारादीसु ठितानं उप्पन्नलाभभाजनादिं सङ्गण्हाति।
निक्खमित्वा बहि इन्दखीलाति इन्दखीलतो बहि निक्खमित्वाति अत्थो। एत्थ च विनयपरियायेन ताव ‘‘ठपेत्वा गामञ्च गामूपचारञ्च अवसेसं अरञ्ञ’’न्ति (पारा॰ ९२) आगतं, सुत्तन्तपरियायेन आरञ्ञिकं भिक्खुं सन्धाय ‘‘आरञ्ञकं नाम सेनासनं पञ्चधनुसतिकं पच्छिम’’न्ति (पारा॰ ६५४) आगतम्। विनयसुत्तन्ता उभोपि परियायदेसना नाम, अभिधम्मो पन निप्परियायदेसना। निप्परियायतो च गामविनिमुत्तं ठानं अरञ्ञमेव होतीति अभिधम्मपरियायेन अरञ्ञं दस्सेतुं ‘‘निक्खमित्वा बहि इन्दखीला’’ति (विभ॰ ५२९) वुत्तम्। ‘‘आचरियधनु नाम पकतिहत्थेन नवविदत्थिप्पमाणं, जियाय पन आरोपिताय चतुहत्थप्पमाण’’न्ति वदन्ति। लेसोकासनिसेधनत्थन्ति ‘‘मया नेव गामे, न अरञ्ञे हटं, घरे वा घरूपचारेसु वा गामूपचारेसु वा अञ्ञतरस्मि’’न्ति वत्तुं मा लभतूति वुत्तं होति।
कप्पियन्ति अनुरूपवसेन वुत्तम्। अकप्पियम्पि पन अप्पटिग्गहितञ्चे, अदिन्नसङ्ख्यमेव गच्छति। परिच्चागादिम्हि अकते ‘‘इदं मय्हं सन्तक’’न्ति अविदितम्पि परपरिग्गहितमेव मातापितूनं अच्चयेन मन्दानं उत्तानसेय्यकानं दारकानं सन्तकमिव।
यस्स वसेन पुरिसो थेनोति वुच्चति, तं थेय्यन्ति आह ‘‘अवहरणचित्तस्सेतं अधिवचन’’न्ति। सङ्खा-सद्दो ञाणकोट्ठासपञ्ञत्तिगणनादीसु दिस्सति। ‘‘सङ्खायेकं पटिसेवती’’तिआदीसु (म॰ नि॰ २.१६८) हि ञाणे दिस्सति। ‘‘पपञ्चसञ्ञासङ्खा समुदाचरन्ती’’तिआदीसु (म॰ नि॰ १.२०४) कोट्ठासे। ‘‘तेसं तेसं धम्मानं सङ्खा समञ्ञा’’तिआदीसु (ध॰ स॰ १३१३) पञ्ञत्तियम्। ‘‘न सुकरं सङ्खातु’’न्तिआदीसु (ध॰ प॰ १९६; अप॰ थेर॰ १.१०.२) गणनायम्। तत्थ कोट्ठासवचनं सङ्खा-सद्दं सन्धायाह ‘‘सङ्खासङ्खातन्ति अत्थतो एक’’न्ति। तेनाह ‘‘कोट्ठासस्सेतं अधिवचन’’न्ति। पपञ्चसङ्खाति तण्हामानदिट्ठिसङ्खाता पपञ्चकोट्ठासा। ‘‘एको चित्तकोट्ठासोति यञ्च पुब्बभागे अवहरिस्सामीति पवत्तं चित्तं, यञ्च गमनादिसाधकं परामसनादिसाधकं वा मज्झे पवत्तं, यञ्च ठानाचावनप्पयोगसाधकं, तेसु अयमेवेको पच्छिमो चित्तकोट्ठासो इधाधिप्पेतो’’ति केचि वदन्ति। चूळगण्ठिपदे पन ‘‘ऊनमासकमासकऊनपञ्चमासकपञ्चमासकावहरणचित्तेसु एको चित्तकोट्ठासो’’ति वुत्तम्। ‘‘अनेकप्पभेदत्ता चित्तस्स एको चित्तकोट्ठासोति वुत्त’’न्ति महागण्ठिपदे मज्झिमगण्ठिपदे च वुत्तम्। इदमेवेत्थ सुन्दरतरं ‘‘थेय्यचित्तसङ्खातो एको चित्तकोट्ठासो’’ति वुत्तत्ता। थेय्यसङ्खातेनाति थेय्यचित्तकोट्ठासेन करणभूतेन, न विस्सासतावकालिकादिगाहवसप्पवत्तचित्तकोट्ठासेनाति वुत्तं होति।
अभियोगवसेनाति अड्डकरणवसेन। अभियुञ्जतीति चोदेति, अड्डं करोतीति अत्थो। परिकप्पितट्ठानन्ति ओकासपरिकप्पनवसेन परिकप्पितप्पदेसम्। सुङ्कघातन्ति एत्थ राजूनं देय्यभागस्स एतं अधिवचनं सुङ्कोति, सो एत्थ हञ्ञति अदत्वा गच्छन्तेहीति सुङ्कघातो। ‘‘एत्थ पविट्ठेहि सुङ्को दातब्बो’’ति रुक्खपब्बतादिसञ्ञाणेन नियमितप्पदेसस्सेतं अधिवचनम्।
पञ्चवीसतिअवहारकथावण्णना
आकुलाति सङ्कुला। लुळिताति विलोळिता। कत्थचीति एकिस्साय अट्ठकथायम्। एकं पञ्चकं दस्सितन्ति ‘‘परपरिग्गहितञ्च होति, परपरिग्गहितसञ्ञी च, गरुको च होति परिक्खारो पञ्चमासको वा अतिरेकपञ्चमासको वा, थेय्यचित्तञ्च पच्चुपट्ठितं होति, आमसति, आपत्ति दुक्कटस्स। फन्दापेति, आपत्ति थुल्लच्चयस्स। ठाना चावेति, आपत्ति पाराजिकस्सा’’ति (पारा॰ १२२) एवं वुत्तपञ्चअवहारङ्गानि एकं पञ्चकन्ति दस्सितम्। द्वे पञ्चकानि दस्सितानीति ‘‘छहाकारेहि अदिन्नं आदियन्तस्स आपत्ति पाराजिकस्स। न च सकसञ्ञी, न च विस्सासग्गाही, न च तावकालिकं, गरुको च होति परिक्खारो पञ्चमासको वा अतिरेकपञ्चमासको वा, थेय्यचित्तञ्च पच्चुपट्ठितं होति, आमसति, आपत्ति दुक्कटस्स। फन्दापेति, आपत्ति थुल्लच्चयस्स। ठाना चावेति, आपत्ति पाराजिकस्सा’’ति एवं वुत्तेसु छसु पदेसु एकं अपनेत्वा अवसेसानि पञ्च पदानि एकं पञ्चकन्ति दस्सेत्वा हेट्ठा वुत्तपञ्चकञ्च गहेत्वा द्वे पञ्चकानि दस्सितानि। एत्थ पनाति ‘‘पञ्चहाकारेहि अदिन्नं आदियन्तस्सा’’तिआदीसु। सब्बेहिपि पदेहीति ‘‘परपरिग्गहितञ्च होती’’तिआदीहि पदेहि। लब्भमानानियेव पञ्चकानीति पञ्चवीसतिया अवहारेसु लब्भमानपञ्चकानि।
पञ्चन्नं अवहारानं समूहो पञ्चकं, सको हत्थो सहत्थो, तेन निब्बत्तो, तस्स वा सम्बन्धीति साहत्थिको, अवहारो। साहत्थिकादि पञ्चकं साहत्थिकपञ्चकन्ति आदिपदवसेन नामलाभो दट्ठब्बो कुसलादित्तिकस्स कुसलत्तिकवोहारो विय। इमिनाव नयेन पुब्बपयोगादि पञ्चकं पुब्बपयोगपञ्चकं, थेय्यावहारादि पञ्चकं थेय्यावहारपञ्चकन्ति नामलाभो दट्ठब्बोति। ततियपञ्चमेसु पञ्चकेसूति साहत्थिकपञ्चकथेय्यावहारपञ्चकेसु। लब्भमानपदवसेनाति साहत्थिकपञ्चके लब्भमानस्स निस्सग्गियावहारपदस्स वसेन थेय्यावहारपञ्चके लब्भमानस्स परिकप्पावहारपदस्स च वसेन योजेतब्बन्ति अत्थो।
आणत्तिया निब्बत्तो अवहारो आणत्तिको। निस्सज्जनं निस्सग्गो, सुङ्कघातट्ठाने परिकप्पितोकासे वा ठत्वा भण्डस्स बहि पातनम्। निस्सग्गोव निस्सग्गियो। किरियासिद्धितो पुरेतरमेव पाराजिकापत्तिसङ्खातं अत्थं साधेतीति अत्थसाधको। ‘‘असुकस्स भण्डं यदा सक्कोसि, तदा अवहरा’’ति एवरूपो हि आणापनपयोगो परस्स तेलकुम्भिया पादग्घनकं तेलं अवस्सं पिवनकानं उपाहनादीनं निक्खेपपयोगो च आणत्तस्स भण्डग्गहणतो उपाहनादीनं तेलपातनतो च पुरेतरमेव पाराजिकापत्तिसङ्खातं अत्थं साधेति। साहत्थिकपयोगोपि हि एवरूपो अत्थसाधकोति वुच्चति। वुत्तञ्हेतं मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ दुतियपाराजिकवण्णना) –
‘‘अत्थसाधको नाम ‘असुकस्स भण्डं यदा सक्कोसि, तदा तं अवहरा’ति आणापेति। तत्थ सचे परो अनन्तरायिको हुत्वा तं अवहरति, आणापकस्स आणत्तिक्खणेयेव पाराजिकम्। परस्स वा पन तेलकुम्भिया पादग्घनकं तेलं अवस्सं पिवनकानि उपाहनादीनि पक्खिपति, हत्थतो मुत्तमत्तेयेव पाराजिक’’न्ति।
धुरस्स निक्खिपनं धुरनिक्खेपो। आरामाभियुञ्जनादीसु अत्तनो च परस्स च दानग्गहणेसु निरुस्साहभावापज्जनम्। सहत्था अवहरतीति सहत्थेन गण्हाति। ‘‘असुकस्स भण्डं अवहरा’’ति अञ्ञं आणापेतीति एत्थापि आणापकस्स आणत्तिक्खणेयेव आपत्ति दट्ठब्बा। यदि एवं इमस्स, अत्थसाधकस्स च को विसेसोति? तङ्खणञ्ञेव गहणे नियुञ्जनं आणत्तिकपयोगो, कालन्तरेन गहणत्थं नियोगो अत्थसाधकोति अयमेतेसं विसेसो। तेनेवाह – ‘‘असुकस्स भण्डं यदा सक्कोसि, तदा अवहराति आणापेती’’ति। एत्थ च आणापनपयोगोव अत्थसाधकोति दस्सितो, साहत्थिकवसेनपि अत्थसाधकपयोगो पन उपरि आवि भविस्सति। धुरनिक्खेपो पन उपनिक्खित्तभण्डवसेन वेदितब्बोति इदं निदस्सनमत्तम्। आरामाभियुञ्जनादीसुपि तावकालिकभण्डदेय्यानं अदानेपि एसेव नयो।
‘‘आणत्तिवसेन पुब्बपयोगो वेदितब्बो’’ति वुत्तत्ता अनन्तरायेन गण्हन्तस्स ‘असुकस्स भण्डं अवहरा’ति आणापनं भण्डग्गहणतो पुब्बत्ता पुब्बपयोगो, पयोगेन सह वत्तमानो अवहारो सहपयोगो, ‘‘असुकं नाम भण्डं हरिस्सामा’’ति संविदहित्वा सम्मन्तयित्वा अवहरणं संविदावहारो। सङ्केतकम्मं नाम पुब्बण्हादिकालपरिच्छेदवसेन सञ्जाननकम्मं, निमित्तकम्मं नाम सञ्ञुप्पादनत्थं अक्खिनिखणनादिनिमित्तकरणम्। ठानाचावनवसेन सहपयोगोति इदं पन निदस्सनमत्तं दट्ठब्बं, खिलसङ्कमनादीसुपि असति च ठानाचावने सहपयोगो दट्ठब्बो। वुत्तञ्हेतं मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ दुतियपाराजिकवण्णना) ‘‘ठानाचावनवसेन खिलादीनि सङ्कामेत्वा खेत्तादिग्गहणवसेन च सहपयोगो वेदितब्बो’’ति।
थेनो वुच्चति चोरो, तस्स भावो थेय्यं, तेन अवहरणं थेय्यावहारो। यो हि सन्धिच्छेदादीनि कत्वा अदिस्समानो अवहरति, तुलाकूटमानकूटकूटकहापणादीहि वा वञ्चेत्वा गण्हाति, तस्सेवं गण्हतो अवहारो थेय्यावहारो। पसय्ह अभिभवित्वा अवहरणं पसय्हावहारो। यो हि पसय्ह बलक्कारेन परेसं सन्तकं गण्हाति गामघातकादयो विय, अत्तनो पत्तबलितो वा वुत्तनयेन अधिकं गण्हाति राजभटादयो विय, तस्सेवं गण्हतो अवहारो पसय्हावहारो। भण्डवसेन च ओकासवसेन च परिकप्पेत्वा अवहरणं परिकप्पावहारो। तिणपण्णादीहि अङ्गुलिमुद्दिकादिं पटिच्छादेत्वा पच्छा तस्स पटिच्छन्नस्स अवहरणं पटिच्छन्नावहारो। कुसं सङ्कामेत्वा अवहरणं कुसावहारो।
तुलयित्वाति उपपरिक्खित्वा। सामीचीति वत्तं, आपत्ति पन नत्थीति अधिप्पायो। महाजनसम्मद्दोति महाजनसङ्खोभो। भट्ठे जनकायेति अपगते जनकाये। ‘‘इदञ्च कासावं अत्तनो सन्तकं कत्वा एतस्सेव भिक्खुनो देही’’ति किंकारणा एवमाह? चीवरसामिकेन यस्मा धुरनिक्खेपो कतो, तस्मा तस्स अदिन्नं गहेतुं न वट्टति। अवहारकोपि विप्पटिसारस्स उप्पन्नकालतो पट्ठाय चीवरसामिकं परियेसन्तो विचरति ‘‘दस्सामी’’ति, चीवरसामिकेन च ‘‘ममेत’’न्ति वुत्ते एतेनपि अवहारकेन आलयो परिच्चत्तो, तस्मा एवमाह। यदि एवं चीवरसामिकोयेव ‘‘अत्तनो सन्तकं गण्हाही’’ति कस्मा न वुत्तोति? उभिन्नम्पि कुक्कुच्चविनोदनत्थम्। कथं? अवहारकस्स ‘‘मया सहत्थेन न दिन्नं, भण्डदेय्यमेत’’न्ति कुक्कुच्चं उप्पज्जेय्य, इतरस्स ‘‘मया पठमं धुरनिक्खेपं कत्वा पच्छा अदिन्नं गहित’’न्ति कुक्कुच्चं उप्पज्जेय्याति।
समग्घन्ति अप्पग्घम्। दारुअत्थं फरतीति दारूहि कत्तब्बकिच्चं साधेति। मयि सन्तेतिआदि सब्बं रञ्ञा पसादेन वुत्तं, ‘‘थेरेन पन अननुच्छविकं कत’’न्ति न मञ्ञितब्बम्।
एकदिवसं दन्तकट्ठच्छेदनादिना या अयं अग्घहानि वुत्ता, सा सब्बा भण्डसामिना
किणित्वा गहितमेव सन्धाय वुत्ता, सब्बं पनेतं अट्ठकथाचरियप्पमाणेन गहेतब्बम्। पासाणञ्च सक्खरञ्च पासाणसक्खरम्। धारेय्यत्थं विचक्खणोति इमस्सेव विवरणं ‘‘आपत्तिं वा अनापत्तिं वा’’तिआदि।
पञ्चवीसतिअवहारकथावण्णना निट्ठिता।
अक्खदस्साति एत्थ अक्ख-सद्देन किर विनिच्छयसाला वुच्चति। तत्थ निसीदित्वा वज्जावज्जं पस्सन्तीति अक्खदस्सा वुच्चन्ति धम्मविनिच्छनका। हनेय्युन्ति एत्थ हननं नाम हत्थपादादीहि पोथनञ्चेव सीसादिच्छेदनञ्च होतीति आह – ‘‘हनेय्युन्ति पोथेय्युञ्चेव छिन्देय्युञ्चा’’ति। तेनेव पदभाजनियञ्च ‘‘हत्थेन वा पादेन वा कसाय वा वेत्तेन वा अड्ढदण्डकेन वा छेज्जाय वा हनेय्यु’’न्ति वुत्तम्। तत्थ अड्ढदण्डकेनाति द्विहत्थप्पमाणेन रस्समुग्गरेन वेळुपेसिकाय वा। छेज्जायाति हत्थपादसीसादीनं छेदनेन। नीहरेय्युन्ति गामनिगमादितो नीहरेय्युम्। चोरोसि…पे॰… थेनोसीति एत्थ ‘‘परिभासेय्यु’’न्ति पदं अज्झाहरित्वा अत्थो वेदितब्बोति आह ‘‘चोरोसीति एवमादीनि च वत्वा परिभासेय्यु’’न्ति।
९३. यं तं भण्डं दस्सितन्ति सम्बन्धो। यत्थ यत्थ ठितन्ति भूमिआदीसु यत्थ यत्थ ठितम्। यथा यथा आदानं गच्छतीति भूमिआदीसु ठितं भण्डं सब्बसो अग्गहणेपि येन येन आकारेन गहणं उपगच्छति।
भूमट्ठकथावण्णना
९४. फन्दापेति, सब्बत्थ दुक्कटमेवाति एत्थ ‘‘उट्ठहिस्सामी’’ति फन्दापेत्वा पुन अनुट्ठहित्वा तत्थेव सयन्तस्सपि अङ्गपच्चङ्गं अफन्दापेत्वा एकपयोगेन उट्ठहन्तस्सपि दुक्कटमेवाति दट्ठब्बम्। अञ्ञस्मिं वा गमनस्स अनुपकारेति यथा द्वारपिदहने कुम्भिट्ठानगमनस्स अनुपकारत्ता अनापत्ति, एवं अञ्ञस्मिं वा गमनस्स अनुपकारे कायवचीकम्मे अनापत्ति। वाचाय वाचायाति एकेकत्थदीपिकाय वाचाय वाचाय। उपलद्धोति ञातो। पुञ्ञानि च करिस्सामाति एत्थ ‘‘मुसावादं कत्वा पुञ्ञानि करिस्सामाति वदन्तस्स दुक्कटमेवा’’ति तीसुपि गण्ठिपदेसु वुत्तं, तं इमस्मिंयेव पदेसे अट्ठकथावचनेन विरुज्झति। तथा हि ‘‘यं यं वचनं मुसा, तत्थ तत्थ पाचित्तिय’’न्ति च ‘‘न हि अदिन्नादानस्स पुब्बपयोगे पाचित्तियट्ठाने दुक्कटं नाम अत्थी’’ति च वक्खति। एवं पन वुत्ते न विरुज्झति ‘‘मुसावादं कत्वा पुञ्ञानि च करिस्सामाति वदन्तस्स पाचित्तियेन सद्धिं दुक्कट’’न्ति। तथा हि ‘‘अकप्पियपथविं खणन्तानं दुक्कटेहि सद्धिं पाचित्तियानीति महापच्चरियं वुत्त’’न्ति च ‘‘यथा च इध, एवं सब्बत्थ पाचित्तियट्ठाने दुक्कटा न मुच्चती’’ति च वक्खति। सचे पन कुसलचित्तो ‘‘पुञ्ञानि करिस्सामा’’ति वदति, अनापत्ति ‘‘बुद्धपूजं वा धम्मपूजं वा सङ्घभत्तं वा करिस्सामाति कुसलं उप्पादेति, कुसलचित्तेन गमने अनापत्ती’’ति च ‘‘यथा च इध, एवं सब्बत्थ अथेय्यचित्तस्स अनापत्ती’’ति च वक्खमानत्ता।
पमादलिखितन्ति वेदितब्बन्ति अपरभागे पोत्थकारुळ्हकाले पमज्जित्वा लिखितन्ति वेदितब्बम्। पाळियं सेसअट्ठकथासु च ‘‘कुदालं वा पिटकं वा’’ति इदमेव द्वयं वत्वा वासिफरसूनं अवुत्तत्ता तेसम्पि सङ्खेपट्ठकथादीसु आगतभावं दस्सेतुं ‘‘सङ्खेपट्ठकथायं पन महापच्चरियञ्चा’’तिआदि वुत्तम्। थेय्यचित्तेन कतत्ता ‘‘दुक्कटेहि सद्धिं पाचित्तियानी’’ति वुत्तम्। ततो परं सब्बकिरियासूति बीजग्गहणतो परं कत्तब्बकिरियासु। सब्बं पुरिमनयेनेवाति याव पिटकपरियोसाना हत्थवारपदवारेसु दुक्कटम्।
थेरेहि दस्सितन्ति पुब्बपयोगसहपयोगदुक्कटेसु असम्मोहत्थं समोधानेत्वा धम्मसङ्गाहकत्थेरेहि दस्सितम्। ‘‘सब्बेसम्पि दुक्कटानं इमेसुयेव अट्ठसु सङ्गहेतब्बभावतो इतरेहि सत्तहि दुक्कटेहि विनिमुत्तं विनयदुक्कटेयेव सङ्गहेतब्ब’’न्ति वदन्ति। दसविधं रतनन्ति ‘‘मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं रजतं जातरूपं लोहितङ्गो मसारगल्ल’’न्ति एवमागतं दसविधं रतनम्।
‘‘मणि मुत्ता वेळुरियो च सङ्खो,
सिला पवाळं रजतञ्च हेमम्।
सलोहितङ्गञ्च मसारगल्लं,
दसेति धीरो रतनानि जञ्ञा’’ति॥ –
हि वुत्तम्।
सत्तविधं धञ्ञन्ति सालि वीहि यवो कङ्गु कुद्रूसो वरको गोधुमोति इदं सत्तविधं धञ्ञम्। आवुधभण्डादिन्ति आदि-सद्देन तूरियभण्डइत्थिरूपादिं सङ्गण्हाति। अनामसितब्बे वत्थुम्हि दुक्कटं अनामासदुक्कटम्। दुरुपचिण्णदुक्कटन्ति ‘‘न कत्तब्ब’’न्ति वारितस्स कतत्ता दुट्ठु आचिण्णं चरितन्ति दुरुपचिण्णं, तस्मिं दुक्कटं दुरुपचिण्णदुक्कटम्। विनये पञ्ञत्तं दुक्कटं विनयदुक्कटम्। ‘‘सङ्घभेदाय परक्कमती’’ति सुत्वा तंनिवारणत्थाय ञाते अत्थे अवदन्तस्स ञातदुक्कटम्। एकादस समनुभासना नाम भिक्खुपातिमोक्खे चत्तारो यावततियका सङ्घादिसेसा, अरिट्ठसिक्खापदन्ति पञ्च, भिक्खुनीपातिमोक्खे एकं यावततियकं पाराजिकं, चत्तारो सङ्घादिसेसा, चण्डकाळीसिक्खापदन्ति छ। वस्सावासादिं पटिस्सुणित्वा न सम्पादेन्तस्स पटिस्सवनिमित्तं दुक्कटं पटिस्सवदुक्कटम्।
पुब्बसहपयोगे च, अनामासदुरुपचिण्णे।
विनये चेव ञाते च, ञत्तिया च पटिस्सवे।
अट्ठेते दुक्कटा वुत्ता, विनये विनयञ्ञुना॥
सहपयोगतो पट्ठाय चेत्थ पुरिमा पुरिमा आपत्तियो पटिप्पस्सम्भन्तीति आह ‘‘अथ धुरनिक्खेपं अकत्वा’’तिआदि। तत्थ ‘‘धुरनिक्खेपं अकत्वा’’ति वुत्तत्ता धुरनिक्खेपं कत्वा खणन्तस्स पुरिमापत्तियो न पटिप्पस्सम्भन्तीति दट्ठब्बम्। वियूहनदुक्कटं पटिप्पस्सम्भति, उद्धरणदुक्कटे पतिट्ठातीति इदं पाळियं आगतानुक्कमेन दस्सेतुं वुत्तम्। यदि पन पंसुं उद्धरित्वा सउस्साहोव पुन खणति, उद्धरणदुक्कटं पटिप्पस्सम्भति, खणनदुक्कटे पतिट्ठाति।
कतं करणं किरियाति अत्थतो एकन्ति आह ‘‘विरूपा सा किरिया’’ति। इदानि वुत्तमेवत्थं परिवारपाळिया निदस्सेन्तो ‘‘वुत्तम्पि चेत’’न्तिआदिमाह। तत्थ अपरद्धं विरद्धं खलितन्ति सब्बमेतं यञ्च दुक्कटन्ति एत्थ वुत्तस्स दुक्कटस्स परियायवचनम्। यञ्हि दुट्ठु कतं, विरूपं वा कतं , तं दुक्कटम्। तं पनेतं यथा सत्थारा वुत्तं, एवं अकतत्ता अपरद्धं, कुसलं विरज्झित्वा पवत्तत्ता विरद्धं, अरियवंसप्पटिपदं अनारुळ्हत्ता खलितम्। यं मनुस्सो करेति इदं पनेत्थ ओपम्मनिदस्सनम्। तस्सत्थो – यथा यं लोके मनुस्सो आवि वा यदि वा रहो पापं करोति, तं दुक्कटन्ति पवेदेन्ति, एवमिदम्पि बुद्धपटिकुट्ठेन लामकभावेन पापं, तस्मा दुक्कटन्ति वेदितब्बन्ति।
यथा दुक्खा, कुच्छिता वा गति दुगतीति वत्तब्बे ‘‘दुग्गती’’ति वुत्तं, यथा च कटुकं फलमेतस्साति कटुकफलन्ति वत्तब्बे ‘‘कटुकप्फल’’न्ति वुत्तं, एवमिधापि थूलत्ता अच्चयत्ता च थूलच्चयन्ति वत्तब्बे ‘‘थुल्लच्चय’’न्ति वुत्तन्ति दस्सेतुं ‘‘सम्पराये च दुग्गती’’तिआदिमाह। संयोगे पन कते संयोगपरस्स रस्सत्तं सिद्धमेवाति मनसि कत्वा ‘‘संयोगभावो वेदितब्बो’’ति एत्तकमेव वुत्तम्। एकस्स मूलेति एकस्स सन्तिके। अच्चयो तेन समो नत्थीति देसनागामीसु अच्चयेसु तेन समो थूलो अच्चयो नत्थि। तेनेतं इति वुच्चतीति थूलत्ता अच्चयस्स एतं थुल्लच्चयन्ति वुच्चतीति अत्थो।
‘‘सब्बत्थापि आमसने दुक्कटं फन्दापने थुल्लच्चयञ्च विसुं विसुं थेय्यचित्तेन आमसनफन्दापनपयोगं करोन्तस्सेव होति, एकपयोगेन गण्हन्तस्स पन उद्धारे पाराजिकमेव, न दुक्कटथुल्लच्चयानी’’ति वदन्ति। सहपयोगं पन अकत्वाति एत्थ ‘‘पुब्बपयोगे आपन्नापत्तीनं पटिप्पस्सद्धिया अभावतो सहपयोगं कत्वापि लज्जिधम्मं ओक्कन्तेन पुब्बपयोगे आपन्नापत्तियो देसेतब्बा’’ति तीसुपि गण्ठिपदेसु वुत्तम्। अट्ठकथावचनं पन कते सहपयोगे पुब्बपयोगे आपन्नापत्तीनम्पि पटिप्पस्सद्धिं दीपेति, अञ्ञथा ‘‘सहपयोगं पन अकत्वा’’ति इदं विसेसनमेव निरत्थकं सिया। यञ्च हेट्ठा वुत्तं ‘‘सचे पनस्स तत्थजातके तिणरुक्खलतादिम्हि छिन्नेपि लज्जिधम्मो ओक्कमति, संवरो उप्पज्जति, छेदनपच्चया दुक्कटं देसेत्वा मुच्चती’’ति, तम्पि सहपयोगे कते पुब्बपयोगे आपन्नापत्तीनं पटिप्पस्सद्धिमेव दीपेति सहपयोगे छेदनपच्चया आपन्नदुक्कटस्सेव देसनाय वुत्तत्ता। सहपयोगतो पट्ठायेवाति च इदं सहपयोगं पत्तस्स ततो पुब्बे आपन्नानं पुब्बपयोगापत्तीनम्पि पटिप्पस्सद्धिं दीपेति। तेन हि अयमत्थो विञ्ञायति ‘‘याव सहपयोगं न पापुणाति, ताव पुब्बे आपन्नापत्तीनं पटिप्पस्सद्धि न होति, सहपयोगं पत्तकालतो पन पट्ठाय तासम्पि पटिप्पस्सद्धि होती’’ति, तस्मा सुट्ठु उपपरिक्खित्वा युत्ततरं गहेतब्बम्।
बहुकापि आपत्तियो होन्तु, एकमेव देसेत्वा मुच्चतीति एत्थायमधिप्पायो – सचे खणनवियूहनुद्धरणेसु दस दस कत्वा आपत्तियो आपन्ना, तासु उद्धरणे दस आपत्तियो देसेत्वा मुच्चति विसभागकिरियं पत्वा पुरिमापुरिमापत्तीनं पटिप्पस्सद्धत्ताति। जातिवसेन पन समानकिरियाय आपन्नापत्तियो एकत्तेन गहेत्वा ‘‘एकमेव देसेत्वा’’ति वुत्तं, तस्मा इमिनापि कुरुन्दट्ठकथावचनेन पठमं महाअट्ठकथायं वुत्तपुरिमापत्तिपटिप्पस्सद्धिमेव समत्थयति, न पन उभिन्नं अट्ठकथानं अत्थतो नानाकरणं अत्थि। अपरम्पेत्थ पकारं वण्णयन्ति ‘‘समानकिरियासुपि पुरिमपुरिमखणनपच्चया आपन्नापत्तियो पच्छिमपच्छिमखणनं पत्वा पटिप्पस्सम्भन्तीति इमिना अधिप्पायेन ‘पंसुखणनादीसु च लज्जिधम्मे उप्पन्ने बहुकापि आपत्तियो होन्तु, एकमेव देसेत्वा मुच्चतीति कुरुन्दट्ठकथायं वुत्त’’’न्ति। ‘‘एवञ्च सति ‘बहुकापि आपत्तियो होन्तू’ति न वत्तब्बं भवेय्य, वुत्तञ्च, तस्मा विसभागकिरियमेव पत्वा पुरिमापत्तीनं पटिप्पस्सद्धिं इच्छन्तेनेव बहुकासुपि आपत्तीसु एकमेव देसेत्वा मुच्चतीति इमस्मिं ठाने विसुंयेवेको देसनाक्कमो दस्सितो’’तिपि वदन्ति। अयमेतेसं अधिप्पायो – यथा इध पुरिमापत्तीनं पटिप्पस्सद्धि अट्ठकथाचरियप्पमाणेन गहिता, एवं बहुकासुपि आपत्तीसु एकमेव देसेत्वा मुच्चतीति इदम्पि इध अट्ठकथाचरियप्पमाणतोयेव वेदितब्बम्। यथा च पाळियं पाचित्तियट्ठानेपि दुक्कटमेव होतीति इध आवेणिकं कत्वा आपत्तिविसेसो दस्सितो, एवं पुरिमापत्तीनं पटिप्पस्सद्धिविसेसो च देसनाविसेसो च अट्ठकथाचरियेहि दस्सितोति।
हेट्ठतो ओसीदेन्तोति ‘‘सामिकेसु आगन्त्वा अपस्सित्वा गतेसु गण्हिस्सामी’’ति थेय्यचित्तेन हेट्ठाभूमियं ओसीदेन्तो। बुन्देनाति कुम्भिया हेट्ठिमतलेन। एवं एकट्ठाने ठिताय कुम्भिया ठानाचावनं छहि आकारेहि वेदितब्बन्ति सम्बन्धो। वलयं नीहरति, पाराजिकन्ति आकासगतं अकत्वा घंसित्वा नीहरन्तस्स छिन्नकोटितो नीहटमत्ते पाराजिकम्। इतो चितो च सारेतीति घंसन्तोयेव आकासगतं अकत्वा सारेति।
छिन्नमत्ते पाराजिकन्ति अवस्सं चे पतति, छिन्नमत्ते पाराजिकम्। परिच्छेदोति ‘‘पञ्चमासकं वा अतिरेकपञ्चमासकं वा’’ति वुत्तगणनपरिच्छेदो। अपब्यूहन्तोति ‘‘हेट्ठा ठितं गण्हिस्सामी’’ति हत्थेन द्विधा करोन्तो। उपड्ढकुम्भियन्ति उपड्ढपुण्णाय कुम्भिया। ननु च अट्ठकथाचरियप्पमाणेन सङ्खेपट्ठकथादीसु वुत्तम्पि कस्मा न गहेतब्बन्ति आह – ‘‘विनयविनिच्छये हि आगते गरुके ठातब्ब’’न्ति। विनयधम्मताति विनयगरुकानं धम्मता। विनयगरुका हि विनयविनिच्छये आगते गरुके तिट्ठन्ति। विनयगरुकताब्यापनत्थञ्हि विनयगरुकोयेवेत्थ विनय-सद्देन वुत्तो, विनयस्स वा एसा धम्मता तेसं गरुगारवट्ठानस्स विनयविसयत्ता।
इदानि सङ्खेपट्ठकथादीसु वुत्तं पाळियापि न समेतीति दस्सेन्तो आह ‘‘अपिचा’’तिआदि। भाजनन्ति पत्तादिभाजनम्। पत्तादिं अपूरेत्वा गण्हन्तस्स अनुद्धटेपि मुखवट्टिपरिच्छेदो होति, पूरेत्वा गण्हन्तस्स पन उद्धरणकाले होतीति आह ‘‘मुखवट्टिपरिच्छेदेन वा उद्धारेन वा’’ति। यदा पन तेलकुम्भीआदीसु तेलादीनं अबहुभावतो भाजनं निमुज्जापेत्वा गण्हितुं न सक्का होति, तदा मुखवट्टिपरिच्छेदेनेव होति। चिक्कनन्ति थद्धम्। आकड्ढनविकड्ढनयोग्गन्ति एत्थ अभिमुखं कड्ढनं आकड्ढनं, परतो कड्ढनं विकड्ढनम्। पटिनीहरितुन्ति अत्तनो भाजनतो पटिनीहरितुम्। हत्थतो मुत्तमत्ते पाराजिकन्ति थेय्यचित्तेन परसन्तकग्गहणपयोगस्स कतत्ता। महाअट्ठकथायमेव ‘‘सचेपि मरियादं दुब्बलं कत्वा सुक्खतळाकस्स उदकनिब्बहनट्ठानं उदकनिद्धमनतुम्बं वा पिदहति, अञ्ञतो च गमनमग्गे वा पाळिं बन्धति, सुक्खमातिकं वा उजुं करोति, पच्छा देवे वुट्ठे उदकं आगन्त्वा मरियादं भिन्दति, सब्बत्थ भण्डदेय्य’’न्ति वुत्तत्ता ‘‘तं पन तत्थेव सुक्खतळाके सुक्खमातिकाय उजुकरणविनिच्छयेन विरुज्झती’’ति वुत्तम्।
अवहारलक्खणन्ति पञ्चवीसतिया अवहारेसु एकम्पि अवहारलक्खणं, ठानाचावनपयोगो एव वा। उद्धारेति कुम्भिया फुट्ठट्ठानतो केसग्गमत्तेपि उद्धटे। युत्तन्ति ठानाचावनपयोगसब्भावतो युत्तम्। सङ्गोपनत्थायाति इमिना सुद्धचित्ततं दस्सेति। पलिबुज्झिस्सतीति निवारेस्सति। वुत्तनयेनेव पाराजिकन्ति हत्थतो मुत्तमत्तेयेव पाराजिकम्। सुद्धचित्तोव उद्धरतीति कुम्भियं तेलस्स आकिरणतो पुरेतरमेव सुद्धचित्तो निक्खिपित्वा पच्छा सुद्धचित्तोव उद्धरति। नेव अवहारोति थेय्यचित्तेन अवहरणपयोगस्स अकतत्ता। अत्तनो भाजनत्ता पन ‘‘न गीवा’’ति वुत्तं, अनापत्तिमत्तमेव वुत्तं, न पन एवं विचारितन्ति अधिप्पायो। अथ वा अनापत्तिमत्तमेव वुत्तन्ति इमिनापि तत्थ ‘‘गीवा’’ति वचनाभावतो ‘‘न गीवा’’ति पुब्बे वुत्तमहाअट्ठकथावादमेव पतिट्ठापेति, पच्छा दस्सितेन कुरुन्दिवादेनपि महाअट्ठकथावादोव समत्थितो। अत्तनो भण्डन्ति तेलाकिरणतो पुरेतरमेव अत्तनो कुम्भियं सुद्धचित्तेन ठपितं पीततेलं अत्तनो परिक्खारम्। सम्मोहट्ठानन्ति आपत्तिविनिच्छयवसेन सम्मोहट्ठानम्।
बहिगतं नाम होतीति ततो पट्ठाय तेलस्स अट्ठानभावतो अधोमुखभावतो च बहिगतं नाम होति। अन्तो पट्ठाय छिद्दे करियमाने तेलस्स निक्खमित्वा गतगतट्ठानं भाजनसङ्ख्यमेव गच्छतीति आह – ‘‘बाहिरन्ततो पादग्घनके गळिते पाराजिक’’न्ति। यथा तथा वा कतस्साति बाहिरन्ततो अब्भन्तरतो वा पट्ठाय कतस्स। मज्झे ठपेत्वा कतछिद्देति मज्झे थोकं कपालं ठपेत्वा पच्छा तं छिन्दन्तेन कतछिद्दे। ‘‘मरियादच्छेदने अन्तो ठत्वा बहिमुखो छिन्दन्तो बहि अन्तेन कारेतब्बो, बहि ठत्वा अन्तोमुखो छिन्दन्तो अन्तो अन्तेन कारेतब्बो, अन्तो च बहि च छिन्दित्वा मज्झे ठपेत्वा तं छिन्दन्तो मज्झेन कारेतब्बो’’ति (पारा॰ अट्ठ॰ १.१०८) वुत्तत्ता ‘‘तळाकस्स च मरियादभेदेन समेती’’ति वुत्तम्। इदमेत्थ युत्तन्ति अन्तो च बहि च पट्ठाय कतछिद्दे मज्झेन कारेतब्बो। अन्तो पट्ठाय कते पन बाहिरन्तेन, बहि पट्ठाय कते अब्भन्तरेन कारेतब्बोति अयं तिप्पकारोपि एत्थ वेमट्ठछिद्दे युत्तो। उदके कतपयोगस्स अभावतो ‘‘ठानाचावनपयोगस्स अभावा’’ति वुत्तम्।
अट्ठकथायं ताव वुत्तन्ति महाअट्ठकथायं वुत्तम्। पत्थिन्नस्स खादनं इतरस्स पानञ्च सप्पिआदीनं परिभोगोति आह – ‘‘अखादितब्बं वा अपातब्बं वा करोती’’ति। कथं पन तथा करोतीति आह ‘‘उच्चारं वा पस्सावं वा’’तिआदि। कस्मा पनेत्थ दुक्कटं वुत्तन्ति आह ‘‘ठानाचावनस्स नत्थिताय दुक्कट’’न्ति। पुरिमद्वयन्ति भेदनं छड्डनञ्च। कस्मा न समेतीति आह ‘‘तञ्ही’’तिआदि। कुम्भिजज्जरकरणेनाति पुण्णकुम्भिया जज्जरकरणेन। मातिकाउजउकरणेनाति उदकपुण्णाय मातिकाय उजुकरणेन। एकलक्खणन्ति भेदनं कुम्भिजज्जरकरणेन छड्डनं मातिकाय उजुकरणेन सद्धिं एकसभावं ठानाचावनपयोगसब्भावतो। पच्छिमं पन द्वयन्ति झापनं अपरिभोगकरणञ्च।
एत्थ एवं विनिच्छयं वदन्तीति एत्थ महाअट्ठकथायं वुत्ते एके आचरिया एवं विनिच्छयं वदन्ति। पच्छिमद्वयं सन्धाय वुत्तन्ति एत्थ पुरिमद्वये विनिच्छयो हेट्ठा वुत्तानुसारेन सक्का विञ्ञातुन्ति तत्थ किञ्चि अवत्वा पच्छिमद्वयं सन्धाय ठानाचावनस्स नत्थिताय दुक्कटन्ति इदं वुत्तन्ति अधिप्पायो। थेय्यचित्तेनाति अत्तनो वा परस्स वा कातुकामतावसेन उप्पन्नथेय्यचित्तेन। विनासेतुकामतायाति हत्थपादादिं छिन्दन्तो विय केवलं विनासेतुकामताय। पुरिमद्वये किं होति, किं अधिप्पायेन न किञ्चि वुत्तन्ति आह – ‘‘पुरिमद्वये पन…पे॰… पाराजिक’’न्ति। तत्थ वुत्तनयेन भिन्दन्तस्स वा छड्डेन्तस्स वाति मुग्गरेन पोथेत्वा भिन्दन्तस्स उदकं वा वालिकं वा आकिरित्वा उत्तरापेन्तस्साति अत्थो। अयुत्तन्ति चेति पाळियं पुरिमपदद्वयेपि दुक्कटस्सेव वुत्तत्ता ‘‘पुरिमद्वये…पे॰… पाराजिकन्ति इदं अयुत्त’’न्ति यदि तुम्हाकं सियाति अत्थो। नाति अयुत्तभावप्पसङ्गं निसेधेत्वा तत्थ कारणमाह ‘‘अञ्ञथा गहेतब्बत्थतो’’ति। कथं पनेत्थ अत्थो गहेतब्बोति आह ‘‘पाळियं ही’’तिआदि। नासेतुकामतापक्खे हेट्ठा वुत्तनयेनेव अत्थस्स अविरुज्झनतो ‘‘थेय्यचित्तपक्खे’’ति वुत्तम्। ‘‘एवं विनिच्छयं वदन्ती’’ति इतो पट्ठाय वुत्तस्स सब्बस्सपि एकस्सेव वचनत्ता ‘‘एवमेके वदन्ती’’ति निगमनवसेन वुत्तम्।
इदानि यथावुत्तवसेन पाळिया अत्थे गय्हमाने महाअट्ठकथायं चतुन्नम्पि सामञ्ञतो वुत्तस्स पच्छिमद्वयं सन्धाय वुत्तन्ति वचने विसेसाभावतो पाळियं वुत्तेसु चतूसु पदेसु ‘‘छड्डेति वा अपरिभोगं वा करोती’’ति इमेसं पदानं विसेसाभावप्पसङ्गतो च सयं अञ्ञथा पाळिं अट्ठकथञ्च संसन्दित्वा अत्थं दस्सेतुकामो ‘‘अयं पनेत्थ सारो’’तिआदिमाह। विनीतवत्थुम्हि ‘‘सङ्घस्स पुञ्जकितं तिणं थेय्यचित्तो झापेसी’’सि (पारा॰ १५६) वुत्तत्ता विनीतवत्थुम्हि तिणज्झापको वियाति इमिनाव ठाना अचावेतुकामोवाति एत्थापि थेय्यचित्तेन ठाना अचावेतुकामोति इदं वुत्तमेव होतीति दट्ठब्बम्। अछड्डेतुकामोयेवाति एत्थापि थेय्यचित्तेनाति सम्बन्धितब्बम्। इदञ्हि थेय्यचित्तपक्खं सन्धाय वुत्तं नासेतुकामतापक्खस्स वक्खमानत्ता। तेनेवाह ‘‘नासेतुकामतापक्खे पना’’तिआदि। इतरथापि युज्जतीति थेय्यचित्ताभावा ठाना चावेतुकामस्सपि दुक्कटं युज्जतीति वुत्तं होति।
भूमट्ठकथावण्णना निट्ठिता।
आकासट्ठकथावण्णना
९६. आकासट्ठकथायं मुखतुण्डकेनाति मुखग्गेन। कलापग्गेनाति पिञ्छकलापस्स अग्गेन। पसारेतीति गहणत्थं पसारेति। अग्गहेत्वा वाति लेड्डुआदीहि पहरित्वा नयनवसेन अग्गहेत्वा वा। आकासट्ठविनिच्छये वुच्चमानेपि तप्पसङ्गेन आकासट्ठस्स वेहासट्ठादिभावमुपगतेपि असम्मोहत्थं ‘‘यस्मिं अङ्गे निलीयती’’तिआदि वुत्तम्। अन्तोवत्थुम्हीति परिक्खित्तवत्थुस्स अन्तो। अन्तोगामेति परिक्खित्तस्स गामस्स अन्तो। अपरिक्खित्ते पन वत्थुम्हि, गामे वा ठितट्ठानमेव ठानम्। अटविमुखं करोतीति अरञ्ञाभिमुखं करोति। रक्खतीति तेन पयोगेन तस्स इच्छितट्ठानं अगतत्ता रक्खति। भूमिया गच्छन्तं सन्धाय ‘‘दुतियपदवारे वा’’ति वुत्तम्। गामतो निक्खन्तस्साति परिक्खित्तगामतो निक्खन्तस्स। कपिञ्जरो नाम एका पक्खिजाति।
आकासट्ठकथावण्णना निट्ठिता।
वेहासट्ठकथावण्णना
९७. वेहासट्ठकथायं पन चीवरवंसे ठपितस्स चीवरस्स आकड्ढने यथावुत्तप्पदेसातिक्कमो एकद्वङ्गुलमत्ताकड्ढनेन सियाति अधिप्पायेन वुत्तं ‘‘एकद्वङ्गुलमत्ताकड्ढनेनेव पाराजिक’’न्ति। इदञ्च तादिसं नातिमहन्तं चीवरवंसदण्डकं सन्धाय वुत्तं, महन्ते पन ततो अधिकमत्ताकड्ढनेनेव सिया। रज्जुकेन बन्धित्वाति एकाय रज्जुकोटिया चीवरं बन्धित्वा अपराय कोटिया चीवरवंसं बन्धित्वा ठपितचीवरम्। मुत्तमत्ते अट्ठत्वा पतनकसभावत्ता ‘‘मुत्ते पाराजिक’’न्ति वुत्तम्।
एकमेकस्स फुट्ठोकासमत्ते अतिक्कन्ते पाराजिकन्ति भित्तिं अफुसापेत्वा ठपितत्ता वुत्तम्। भित्तिं निस्साय ठपितन्ति पटिपाटिया ठपितेसु नागदन्तादीसुयेव आरोपेत्वा भित्तिं फुसापेत्वा ठपितम्। पण्णन्तरं आरोपेत्वा ठपिताति अञ्ञेहि ठपितं सन्धाय वुत्तम्।
वेहासट्ठकथावण्णना निट्ठिता।
उदकट्ठकथावण्णना
९८. उदकट्ठकथायं सन्दमानउदके निक्खित्तं न तिट्ठतीति आह ‘‘असन्दनके उदके’’ति। अनापत्तीति हत्थवारपदवारेसु दुक्कटापत्तिया अभावं सन्धाय वुत्तम्। कड्ढतीति हेट्ठतो ओसारेति। उप्पलादीसूति आदि-सद्देन पदुमपुण्डरीकादिं सङ्गण्हाति। रत्तं पदुमं, सेतं पुण्डरीकम्। सेतं वा पदुमं, रत्तं पुण्डरीकम्। अथ वा रत्तं वा होतु सेतं वा सतपत्तं पदुमं, ऊनसतपत्तं पुण्डरीकम्। वत्थु पूरतीति पाराजिकवत्थु पहोति। तस्मिं छिन्नमत्ते पाराजिकन्ति उदकतो अच्चुग्गतस्स उदकविनिमुत्तट्ठानतो छेदनं सन्धाय वुत्तम्। यं वत्थुं पूरेतीति यं पुप्फं पाराजिकवत्थुं पूरेति। दसहि पुप्फेहि कतकलापो हत्थको, महन्तं कलापं कत्वा बद्धं भारबद्धम्। रज्जुकेसु तिणानि सन्थरित्वाति एत्थ ‘‘द्वे रज्जुकानि उदकपिट्ठे ठपेत्वा तेसं उपरि तिरियतो तिणानि सन्थरित्वा तेसं उपरि बन्धित्वा वा अबन्धित्वा वा तिरियतोयेव पुप्फानि ठपेत्वा हेट्ठतो गतानि द्वे रज्जुकानि उक्खिपित्वा पुप्फमत्थके ठपेन्ती’’ति वदन्ति।
केसग्गमत्तम्पि यथाठितट्ठानतो चावेतीति पारिमन्तेन फुट्ठोकासं, ओरिमन्तेन केसग्गमत्तं चावेति। सकलमुदकन्ति दण्डेन फुट्ठोकासगतं सकलमुदकम्। न उदकं ठानन्ति अत्तना कतट्ठानस्स अट्ठानत्ता। इदं उभयन्ति एत्थ ‘‘बन्धनं अमोचेत्वा…पे॰… पाराजिक’’न्ति इदमेवेकं, ‘‘पठमं बन्धनं…पे॰… ठानपरिच्छेदो’’ति इदं दुतियम्। पदुमिनियन्ति पदुमगच्छे। उप्पाटितायाति परेहि अत्तनो अत्थाय उप्पाटिताय।
बहि ठपितेति उदकतो बहि ठपिते। हत्थकवसेन खुद्दकं कत्वा
बद्धं कलापबद्धम्। मुळालन्ति कन्दम्। पत्तं वा पुप्फं वाति इदं कद्दमस्स अन्तो पविसित्वा ठितं सन्धाय वुत्तम्। सकलमुदकन्ति वापिआदीसु परियापन्नं सकलमुदकम्। निद्धमनतुम्बन्ति वापिया उदकस्स निक्खमनमग्गम्। उदकवाहकन्ति महामातिकम्। न अवहारोति इदं पुब्बसदिसं न होतीति आह – ‘‘कस्मा…पे॰… एवरूपा हि तत्थ कतिका’’ति। अवहारो नत्थीति सब्बसाधारणे अपरिग्गहट्ठाने गहितत्ता। मातिकं आरोपेत्वाति खुद्दकमातिकं आरोपेत्वा। मरित्वा…पे॰… तिट्ठन्तीति एत्थ ‘‘मतमच्छानंयेव तेसं सन्तकत्ता अमते गण्हन्तस्स नत्थि अवहारो’’ति वदन्ति।
उदकट्ठकथावण्णना निट्ठिता।
नावट्ठकथावण्णना
९९. नावट्ठकथायं पन या बन्धना मुत्तमत्ते ठाना न चवतीति इमिना चण्डसोते बद्धनावं पटिक्खिपति। ताव दुक्कटन्ति ‘‘बन्धनं मोचेति, आपत्ति दुक्कटस्सा’’ति एवं मोचेन्तस्स पञ्ञत्तं दुक्कटं सन्धाय वुत्तम्। थुल्लच्चयम्पि पाराजिकम्पि होतीति एत्थ पठमं ठाना अचावेत्वा मुत्ते थुल्लच्चयं, पठमं ठाना चावेत्वा मुत्ते पाराजिकन्ति वेदितब्बम्।
‘‘पासे बद्धसूकरो विया’’तिआदिना वुत्तं सन्धायाह ‘‘तत्थ युत्ति पुब्बे वुत्ता एवा’’ति। विप्पनट्ठा नावाति विसमवातादीहि विनासं पत्वा उदके निमुज्जित्वा हेट्ठा भूमितलं अप्पत्वा मज्झे ठितं सन्धाय वदति। तेनेव ‘‘अधो वा ओपिलापेन्तस्स…पे॰… नावातलेन फुट्ठोकासं मुखवट्टिं अतिक्कन्तमत्ते पाराजिक’’न्ति वुत्तम्। ओपिलापेन्तस्साति ओसीदापेन्तस्स। अतिक्कन्तमत्तेति फुट्ठोकासं अतिक्कन्तमत्ते। एसेव नयोति मुत्तमत्ते पाराजिकन्ति दस्सेति।
नावाकड्ढनयोग्गमहायोत्तताय योत्तकोटितो पट्ठाय सकलम्पि ‘‘ठान’’न्ति वुत्तम्।
असतिपि वाते यथा वातं गण्हाति, तथा ठपितत्ता ‘‘वातं गण्हापेती’’ति वुत्तम्। बलवा च वातो आगम्माति इमिना असति वाते अयं पयोगो कतोति दस्सेति। तेनेव ‘‘पुग्गलस्स नत्थि अवहारो’’ति वुत्तम्। सति पन वाते कतो पयोगो ठानाचावनपयोगोयेवाति मातिकाउजुकरणे विय अत्थेव अवहारोति दट्ठब्बम्। ठानाचावनपयोगो न होतीति सुक्खमातिकाउजुकरणे विय असति वाते कतपयोगत्ता। भण्डदेय्यं पन होतीति नावासामिकस्स भण्डदेय्यं होति।
नावट्ठकथावण्णना निट्ठिता।
यानट्ठकथावण्णना
१००. यानट्ठकथायं दुकयुत्तस्साति द्वीहि गोणेहि युत्तस्स। अयुत्तकन्ति गोणेहि अयुत्तम्। कप्पकताति यथा द्वीहि भागेहि हेट्ठा पतिट्ठाति, एवं कता। तीणि वा चत्तारि वा ठानानीति अकप्पकताय उपत्थम्भनिया वसेन तीणि ठानानि, कप्पकताय वसेन चत्तारि ठानानीति। तथा पथवियं ठपितस्स तीणि ठानानीति सम्बन्धो। तन्ति फलकस्स वा दारुकस्स वा उपरि ठपितं पथवियं ठपितञ्च। द्वीहि अक्खसीसेहीति द्वीहि अक्खकोटीहि। दारूनं उपरि ठपितस्साति द्विन्नं दारूनं उपरि द्वीहि अक्खकोटीहि ओलम्बेत्वा सकटसालायं ठपितस्स। हेट्ठिमतलस्साति सकटबाहाय भूमिं फुसित्वा ठितस्स हेट्ठिमभागस्स। सेसं नावायं वुत्तसदिसन्ति इमिना ‘‘यदि पन तं एवं गच्छन्तं पकतिगमनं उपच्छिन्दित्वा अञ्ञं दिसाभागं नेति, पाराजिकम्। सयमेव यं कञ्चि गामं सम्पत्तं ठाना अचावेन्तोव विक्किणित्वा गच्छति, नेवत्थि अवहारो, भण्डदेय्यं पन होती’’ति इमं नयं अतिदिस्सति।
यानट्ठकथावण्णना निट्ठिता।
भारट्ठकथावण्णना
१०१. भारट्ठकथायं पुरिमगले गलवाटकोति पुरिमगले उपरिमगलवाटको। उरपरिच्छेदमज्झेति उरपरियन्तस्स मज्झे। अनाणत्तत्ताति ‘‘असुकट्ठानं नेही’’ति अनाणत्तत्ता। यो चायं सीसभारे वुत्तोति यो चायं विनिच्छयो सीसभारे वुत्तो। सीसादीहि वा गहितो होतूति सम्बन्धो। तादिसन्ति तप्पटिच्छादनसमत्थम्।
भारट्ठकथावण्णना निट्ठिता।
आरामट्ठकथावण्णना
१०२. आरामट्ठकथायं बन्धनन्ति पुप्फानं वण्टे पतिट्ठितट्ठानम्। अभियुञ्जतीति चोदेति अड्डं करोति। अदिन्नादानस्स पयोगत्ताति सहपयोगमाह वत्थुम्हियेव कतपयोगत्ता। सहपयोगवसेन हेतं दुक्कटम्। विनिच्छयप्पसुतन्ति विनिच्छये नियुत्तम्। कक्खळोति दारुणो। धुरं निक्खिपतीति उस्साहं ठपेति, अत्तनो सन्तककरणे निरुस्साहो होतीति अत्थो। कूटड्डकारकोपि सचे धुरं न निक्खिपति, नत्थि अवहारोति आह ‘‘सचे सयम्पि कतधुरनिक्खेपो होती’’ति। सयम्पीति अभियुञ्जकोपि। कतधुरनिक्खेपोति ‘‘न दानि नं इमस्स दस्सामी’’ति एवं तस्स दाने कतधुरनिक्खेपो। किङ्कारप्पटिस्साविभावेति ‘‘किं करोमि किं करोमी’’ति एवं किङ्कारमेव पटिस्सुणन्तो विचरतीति किङ्कारपटिस्सावी, तस्स भावो किङ्कारपटिस्साविभावो, तस्मिं, अत्तनो वसवत्तिभावेति वुत्तं होति।
उक्कोचं दत्वाति लञ्जं दत्वा। कूटविनिच्छयिकानन्ति कूटविनिच्छये नियुत्तानं विनयधरानम्। ‘‘गण्हा’’ति अवत्वा ‘‘असामिकस्स सामिको अय’’न्तिआदिना परियायेन वुत्तेपि तस्स सन्तकभावं परिच्छिन्दित्वा पवत्तवचनत्ता कूटविनिच्छयं करोन्तानं कूटसक्खीनञ्च पाराजिकमेव। असतिपि चेत्थ ठानाचावने उभिन्नं धुरनिक्खेपोयेव ठानाचावनट्ठाने तिट्ठति। इमस्मिं धुरनिक्खेपे पाराजिके सामिकस्स विमतुप्पादनपयोगे कते थुल्लच्चयं, तस्सेव धुरनिक्खेपपयोगे निप्फादिते पाराजिकम्। सयं पराजयं पापुणातीति कूटड्डकारको पराजयं पापुणाति।
आरामट्ठकथावण्णना निट्ठिता।
विहारट्ठकथावण्णना
१०३. विहारट्ठकथायं विहारोपि परिवेणम्पि आवासोपि विहारोत्वेव सङ्खं गच्छतीति आह ‘‘विहारं वा’’तिआदि। तत्थ विहारन्ति महाविहारम्। परिवेणन्ति महाविहारस्स अब्भन्तरे विसुं विसुं पाकारपरिच्छिन्नट्ठानम्। आवासन्ति एकं आवसथम्। अभियोगे कतेपि अवहारस्स असिज्झनतो वुत्तं ‘‘अभियोगो न रुहती’’ति। गणसन्तके पन परिच्छिन्नसामिकत्ता सक्का धुरं निक्खिपापेतुन्ति आह ‘‘दीघभाणकादिभेदस्स पन गणस्सा’’ति। इधापि सचे एकोपि धुरं न निक्खिपति, रक्खतियेव। सब्बेसं धुरनिक्खेपेनेव हि पाराजिकम्।
विहारट्ठकथावण्णना निट्ठिता।
खेत्तट्ठकथावण्णना
१०४. खेत्तट्ठकथायं सत्त धञ्ञानीति सालिवीहियवकङ्गुकुद्रूसवरकगोधुमानं वसेन सत्त धञ्ञानि । निरुम्भित्वा वातिआदीसु ‘‘गण्हन्तस्सा’’ति पच्चेकं योजेतब्बम्। तत्थ निरुम्भित्वा गहणं नाम वीहिसीसं अच्छिन्दित्वा यथाठितमेव हत्थेन गहेत्वा आकड्ढित्वा बीजमत्तस्सेव गहणम्। एकमेकन्ति एकमेकं वीहिसीसम्। उप्पाटेत्वा वाति मुग्गमासादीनि उद्धरित्वा वा। यस्मिं बीजे वातिआदि निरुम्भित्वा गहणादीसु यथाक्कमं योजेतब्बम्। सालिसीसादीनि निरुम्भित्वा गण्हन्तस्स यस्मिं बीजे वत्थु पूरति, एकमेकं हत्थेनेव छिन्दित्वा गण्हन्तस्स यस्मिं सीसे वत्थु पूरति, असितेन लायित्वा गण्हन्तस्स यस्सं मुट्ठियं वत्थु पूरति, बहूनि एकतो उप्पाटेत्वा गण्हन्तस्स यस्मिं मुग्गमासादिफले वत्थु पूरतीति एवमेत्थ यथाक्कमो वेदितब्बो। ‘‘तस्मिं बन्धना मोचितमत्ते’’ति वचनतो तस्मिं बीजादिम्हि बन्धना मोचिते सति ततो अनपनीतेपि पाराजिकमेवाति दट्ठब्बम्। अच्छिज्जमानोति अच्छिन्नो हुत्वा ठितो। जटितानीति छिन्दितानि अच्छिन्नेहि सद्धिं जटितानि होन्तीति अत्थो। सभुसन्ति पलालसहितम्। अभुसन्ति पलालरहितम्।
खीलेनाति खाणुकेन। एत्थ च खीलसङ्कमनादीसु उभयं सम्भवति सहपयोगो धुरनिक्खेपो च। यदा हि परस्स खेत्तादीसु एकदेसं खीलसङ्कमनादिवसेन अत्तनो सन्तकं करोति, तदा सतिपि पठमतरं सामिकानं धुरनिक्खेपे खीलसङ्कमनादिसहपयोगं विना न होतीति सहपयोगेनेव पाराजिकम्। तेनेव मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ दुतियपाराजिकवण्णना) वुत्तं ‘‘ठानाचावनवसेन खीलादीनि सङ्कामेत्वा खेत्तादिग्गहणवसेन च सहपयोगो वेदितब्बो’’ति। यदा पन असति धुरनिक्खेपे खीलसङ्कमनादिमत्तं कतं, तदा विना धुरनिक्खेपेन न होतीति धुरनिक्खेपेनेव पाराजिकम्। तेनेवेत्थ ‘‘तञ्च खो सामिकानं धुरनिक्खेपेना’’ति वुत्तम्। एवं सब्बत्थाति यथावुत्तमत्थं रज्जुसङ्कमनादीसुपि अतिदिसति।
यट्ठिन्ति मानदण्डम्। एकस्मिं अनागते थुल्लच्चयं, तस्मिं आगते पाराजिकन्ति एत्थ सचे दारूनि निखणित्वा तत्तकेनेव गण्हितुकामो होति, अवसाने दारुम्हि पाराजिकम्। सचे तत्थ साखायोपि कत्वा गहेतुकामो होति, अवसानसाखाय पाराजिकन्ति वेदितब्बम्। तत्तकेन असक्कोन्तोति दारूनि निखणित्वा वतिं कातुं असक्कोन्तो। खेत्तमरियादन्ति वुत्तमेवत्थं विभावेतुं ‘‘केदारपाळि’’न्ति वुत्तम्। वित्थतं करोतीति पुब्बे विज्जमानमेव मरियादं वित्थिण्णं करोति। अकतं वा पन पतिट्ठपेतीति पुब्बे अकतं वा मरियादं ठपेति।
खेत्तट्ठकथावण्णना निट्ठिता।
वत्थुट्ठकथावण्णना
१०५. वत्थुट्ठकथायं तिण्णं पाकारानन्ति इट्ठकसिलादारूनं वसेन तिण्णं पाकारानं। एतेनेव नयेनाति इमिना ‘‘केवलं भूमिं सोधेत्वा…पे॰… अपरिक्खिपित्वा वा’’ति वुत्तमत्थं निदस्सेति।
गामट्ठकथावण्णना
१०६. गामट्ठकथायं गामो नामाति पाळियं न वुत्तं सब्बसो गामलक्खणस्स पुब्बे वुत्तत्ता।
अरञ्ञट्ठकथावण्णना
१०७. अरञ्ञट्ठकथायं अरञ्ञं नामाति इदं पन न केवलं पुब्बे वुत्तअरञ्ञलक्खणप्पत्तिमत्तेन अरञ्ञं इधाधिप्पेतं, किन्तु यं अत्तनो अरञ्ञलक्खणेन अरञ्ञं परपरिग्गहितञ्च होति, तं अरञ्ञं इधाधिप्पेतन्ति दस्सेतुं वुत्तं। तेनाति पुन अरञ्ञवचनेन। न परिग्गहितभावो अरञ्ञस्स लक्खणन्ति यदि हि परिग्गहितभावो अरञ्ञलक्खणं सिया, ‘‘अरञ्ञं नाम यं मनुस्सानं परिग्गहित’’न्ति एत्तकमेव वदेय्याति अधिप्पायो। यन्ति इमिना पुब्बे वुत्तलक्खणमेव अरञ्ञं परामट्ठन्ति आह ‘‘यं पन अत्तनो अरञ्ञलक्खणेन अरञ्ञ’’न्ति।
विनिविज्झित्वाति उजुकमेव विनिविज्झित्वा। पण्णं वाति तालपण्णादि पण्णं वा। अद्धगतोपीति चिरकालं तत्थेव ठितोपि। न गहेतब्बोति एत्थ पन यो परेहि अरञ्ञसामिकानं हत्थतो किणित्वा तच्छेत्वा तत्थेव ठपितो, सो अरञ्ञसामिकेन अनुञ्ञातोपि न गहेतब्बो। सामिकेहि छड्डितोति गहेतुं वट्टतीति पंसुकूलसञ्ञाय गहणं वुत्तं। लक्खणच्छिन्नस्सापीति अरञ्ञसामिकानं हत्थतो किणित्वा गण्हन्तेहि कतसञ्ञाणस्स। छल्लिया परियोनद्धं होतीति इमिना सामिकानं निरपेक्खतं दीपेति। तेन वुत्तं ‘‘गहेतुं वट्टती’’ति। यदि सामिकानं सापेक्खता अत्थि, न वट्टति। तानि कतानि अज्झावुत्थानि च होन्तीति तानि गेहादीनि कतानि परिनिट्ठितानि मनुस्सेहि च अज्झावुत्थानि होन्ति। दारूनिपीति गेहादीनं कतत्ता ततो अवसिट्ठदारूनिपि। एतेसन्ति एतेसं यथावुत्तदारूनं।
तेसं आरक्खट्ठानन्ति तेसं अरञ्ञपालानं ठितट्ठानं। देहीति वुत्ते दातब्बमेवाति एत्थ ‘‘देही’’ति वुत्ते ‘‘दस्सामी’’ति आभोगसब्भावतो ‘‘देही’’ति अवुत्ते अदत्वापि गन्तुं वट्टतियेव। गन्तुं देथाति गमनं देथ। अदिस्वा गच्छति, भण्डदेय्यन्ति परिसुद्धचित्तेन गच्छति, भण्डदेय्यं। यत्थ कत्थचि नीतानम्पि दारूनं अरञ्ञसामिकानंयेव सन्तकत्ता सुद्धचित्तेन निक्खन्तोपि पुन थेय्यचित्तं उप्पादेत्वा गच्छति, पाराजिकमेवाति वदन्ति।
अरञ्ञट्ठकथावण्णना निट्ठिता।
उदककथावण्णना
१०८. उदककथायं महाकुच्छिका उदकचाटि उदकमणिको। ‘‘समेखला चाटि उदकमणिको’’तिपि वदन्ति। तत्थाति तेसु भाजनेसु। निब्बहनउदकन्ति ‘‘महोदकं आगन्त्वा तळाकमरियादं मा छिन्दी’’ति तळाकरक्खणत्थं तस्स एकपस्सेन विस्सज्जितउदकं। निद्धमनतुम्बन्ति सस्सादीनं अत्थाय उदकनिक्खमनमग्गं। मरियादं दुब्बलं कत्वाति इदं अवस्सं छिन्नसभावदस्सनत्थं भण्डदेय्यविसयदस्सनत्थञ्च वुत्तं। मरियादं दुब्बलं अकत्वापि यथावुत्तप्पयोगे कते मरियादं छिन्दित्वा निक्खन्तउदकग्घानुरूपेन अवहारेन कारेतब्बमेव।
अनिग्गतेति अनिक्खमित्वा तळाकस्मिंयेव उदके ठिते। असम्पत्तेवाति तळाकतो निक्खमित्वा महामातिकाय एव ठिते। अनिक्खन्तेति तळाकतो अनिक्खन्ते उदके। सुबद्धाति भण्डदेय्यम्पि न होतीति अधिप्पायो। तेनाह ‘‘निक्खन्ते बद्धा भण्डदेय्य’’न्ति, तळाकतो निक्खमित्वा परेसं खुद्दकमातिकामुखं अपापुणित्वा महामातिकायंयेव ठिते बद्धा चे, भण्डदेय्यन्ति अत्थो। ‘‘अनिक्खन्ते बद्धा सुबद्धा, निक्खन्ते बद्धा भण्डदेय्य’’न्ति हि इदं द्वयं हेट्ठा वुत्तविकप्पद्वयस्स यथाक्कमेन वुत्तं। नत्थि अवहारोति एत्थ ‘‘अवहारो नत्थि, भण्डदेय्यं पन होती’’ति केचि वदन्ति, तळाकगतउदकस्स सब्बसाधारणत्ता तं अयुत्तं विय दिस्सति, ‘‘अनिक्खन्ते बद्धा सुबद्धा’’ति इमिना च अट्ठकथावचनेन न समेति। वत्थुं…पे॰… न समेतीति एत्थ तळाकगतउदकस्स सब्बसाधारणत्ता अपरिग्गहितं इध वत्थुन्ति अधिप्पायो।
उदककथावण्णना निट्ठिता।
दन्तपोनकथावण्णना
१०९. दन्तकट्ठकथायं ततो पट्ठाय अवहारो नत्थीति ‘‘यथासुखं भिक्खुसङ्घो परिभुञ्जतू’’ति यथासुखं परिभोगत्थाय ठपितत्ता वस्सग्गेन अभाजेतब्बत्ता अरक्खितब्बत्ता सब्बसाधारणत्ता च अञ्ञं सङ्घिकं विय न होतीति थेय्यचित्तेन गण्हन्तस्सपि नत्थि अवहारो । वत्तन्ति दन्तकट्ठग्गहणे वत्तं। इदानि तदेव वत्तं दस्सेन्तो ‘‘यो ही’’तिआदिमाह। ‘‘पुन सामणेरा आहरिस्सन्ती’’ति केचि थेरा वदेय्युन्ति योजेतब्बं।
दन्तपोनकथावण्णना निट्ठिता।
वनप्पतिकथावण्णना
११०. वनप्पतिकथायं ‘‘उजुकमेव तिट्ठतीति रुक्खभारेन किञ्चिदेव भस्सित्वा ठितत्ता होतियेव ठानाचावनन्ति अधिप्पायेन वुत्त’’न्ति वदन्ति। वातमुखं सोधेतीति यथा वातो आगन्त्वा रुक्खं पातेति, एवं वातस्स आगमनमग्गं रुन्धित्वा ठितानि साखागुम्बादीनि छिन्दित्वा अपनेन्तो सोधेति। ‘‘मण्डूककण्टकं वा विसन्ति मण्डूकानं नङ्गुट्ठे अग्गकोटियं ठितकण्टक’’न्ति वदन्ति, ‘‘एकं विसमच्छकण्टक’’न्तिपि वदन्ति।
वनप्पतिकथावण्णना निट्ठिता।
हरणककथावण्णना
१११. हरणककथायं हरणकन्ति हरियमानं। अभिमुखं कत्वा कड्ढनं आकड्ढनं, सेसदिसाकड्ढनं विकड्ढनं। पादं अग्घति, पाराजिकमेवाति एत्थ अन्तं न गण्हामीति असल्लक्खितत्ता अन्तस्स च गण्हिस्सामीति सल्लक्खितस्सेव पटस्स एकदेसत्ता पाराजिकं वुत्तं। सहभण्डहारकन्ति भण्डहारकेन सद्धिं। सन्तज्जेत्वाति धनुआदीहि सन्तज्जेत्वा।
सोति भण्डहारको। अनज्झावुत्थकन्ति अपरिग्गहितकं, असामिकन्ति अत्थो।
आहरापेन्ते दातब्बन्ति एत्थ ‘‘छड्डेत्वा धुरं निक्खिपित्वा गतानम्पि निरालयानं पुन आहरापनस्स वुत्तत्ता भिक्खूनम्पि अत्तनो सन्तके परिक्खारे अच्छिन्दित्वा परेहि गहिते तत्थ धुरनिक्खेपं कत्वापि पुन तं बलक्कारेनपि आहरापेतुं वट्टती’’ति देसवासिनो आचरिया वदन्ति, सीहळदीपवासिनो पन तं केचि आचरिया न इच्छन्ति। तेनेव महागण्ठिपदे मज्झिमगण्ठिपदे च वुत्तं ‘‘अम्हाकं पन तं न रुच्चती’’ति। अञ्ञेसूति महापच्चरिआदीसु। विचारणा एव नत्थीति तत्थापि पटिक्खेपाभावतो अयमेवत्थोति वुत्तं होति।
हरणककथावण्णना निट्ठिता।
उपनिधिकथावण्णना
११२. उपनिधिकथायं ‘‘सङ्गोपनत्थाय अत्तनो हत्थे निक्खित्तस्स भण्डस्स गुत्तट्ठाने पटिसामनपयोगं विना अञ्ञस्मिं पयोगे अकतेपि रज्जसङ्खोभादिकाले ‘न दानि तस्स दस्सामि, न मय्हं दानि दस्सती’ति उभोहिपि सकसकट्ठाने निसीदित्वा धुरनिक्खेपे कते पाराजिकमेव पटिसामनपयोगस्स कतत्ता’’ति वदन्ति। अत्तनो हत्थे निक्खित्तत्ताति एत्थ अत्तनो हत्थे सङ्गोपनत्थाय निक्खित्तकालतो पट्ठाय तप्पटिबद्धत्ता आरक्खाय भण्डसामिकट्ठाने ठितत्ता ठानस्स च तदायत्तताय ठानाचावनस्स अलब्भनतो नत्थि अवहारोति अधिप्पायो।
धम्मं वाचापेत्वाति धम्मं कथापेत्वा। एसेव नयोति उद्धारेयेव पाराजिकं। कस्मा? अञ्ञेहि असाधारणस्स अभिञ्ञाणस्स वुत्तत्ता। ‘‘अञ्ञं तादिसमेव गण्हन्ते युज्जतीति इदं सञ्ञाणं कथेन्तेनेव ‘असुकस्मिं ठाने’ति ओकासस्स च नियमितत्ता तस्मिं ठाने ठितं पत्तं अपनेत्वा तस्मिं ओकासे अञ्ञं तादिसमेव पच्छा ठपितं पत्तं सन्धाय कथित’’न्ति तीसुपि गण्ठिपदेसु वुत्तं। चोरेन सल्लक्खितपत्तस्स गहणाभावेपि ‘‘इदं थेनेत्वा गण्हिस्सामी’’ति तस्मिं ओकासे ठिते तादिसे वत्थुमत्ते तस्स थेय्यचित्तसब्भावतो अञ्ञं तादिसमेव गण्हन्ते युज्जतीति चोरस्स अवहारो दस्सितो। पदवारेनाति थेरेन नीहरित्वा दिन्नं पत्तं गहेत्वा गच्छतो चोरस्स पदवारेन। तं अतादिसमेव गण्हन्ते युज्जतीति ‘‘ममायं पत्तो न होती’’ति वा ‘‘मया कथितो अयं पत्तो न होती’’ति वा जानित्वा थेय्यचित्तेन गण्हन्तस्स ‘‘इदं थेनेत्वा गण्हिस्सामी’’ति वत्थुमत्ते थेय्यचित्तं उप्पादेत्वा गण्हन्तस्स च अवहारसब्भावतो वुत्तं।
गामद्वारन्ति समणसारुप्पं वोहारमत्तमेतं, अन्तोगामं इच्चेव वुत्तं होति। वुत्तनयेनेव थेरस्स पाराजिकन्ति थेय्यचित्तेनेव परसन्तकस्स गहितत्ता उद्धारेयेव थेरस्स पाराजिकं। चोरस्स दुक्कटन्ति असुद्धचित्तेन गहितत्ता गहितकाले चोरस्स दुक्कटं। वुत्तनयेनेव उभिन्नम्पि दुक्कटन्ति चोरस्स सामिकेन दिन्नत्ता पाराजिकं नत्थि, असुद्धचित्तेन गहितत्ता दुक्कटं, थेरस्स पन अत्तनो सन्तकेपि असुद्धचित्तताय दुक्कटन्ति।
आणत्तिया गहितत्ताति एत्थ ‘‘पत्तचीवरं गण्ह, असुकं नाम गामं गन्त्वा पिण्डाय चरिस्सामा’’ति एवं थेरेन कतआणत्तिया विहारस्स परभागे उपचारतो पट्ठाय याव तस्स गामस्स परतो उपचारो, ताव सब्बं खेत्तमेव जातन्ति अधिप्पायो। मग्गतो ओक्कम्माति एत्थ उभिन्नं सकटचक्कमग्गानं अन्तराळम्पि मग्गोयेवाति दट्ठब्बं। अट्ठत्वा अनिसीदित्वाति एत्थ विहारं पविसित्वा सीसादीसु भारं भूमियं अनिक्खिपित्वाव तिट्ठन्तो निसीदन्तो वा विस्समित्वा थेय्यचित्ते वूपसन्ते पुन थेय्यचित्तं उप्पादेत्वा गच्छति चे, पादुद्धारेन कारेतब्बो। सचे भूमियं निक्खिपित्वा पुन तं गहेत्वा गच्छति, उद्धारेन कारेतब्बो। कस्मा? आणापकस्स आणत्तिया यं कत्तब्बं, तस्स ताव परिनिट्ठितत्ता। केचि पन ‘‘पुरिमस्मिं थेय्यचित्ते अवूपसन्तेपि वुत्तनयेनेव विस्समित्वा गच्छतो पादुद्धारेन उद्धारेन वा कारेतब्बो’’ति वदन्ति, ‘‘असुकं नाम गामन्ति अनियमेत्वा ‘अन्तोगामं पविसिस्सामा’ति अविसेसेन वुत्ते विहारसामन्ता सब्बोपि गोचरगामो खेत्तमेवा’’तिपि वदन्ति। सेसन्ति मग्गुक्कमनविहाराभिमुखगमनादि सब्बं। पुरिमसदिसमेवाति अनाणत्तिया गहितेपि सामिकस्स कथेत्वा गहितत्ता हेट्ठा वुत्तविहारूपचारादि सब्बं खेत्तमेवाति कत्वा वुत्तं।
एसेव नयोति ‘‘अन्तरामग्गे थेय्यचित्तं उप्पादेत्वा’’तिआदिना वुत्तनयं अतिदिसति। निमित्ते वा कतेति ‘‘चीवरं मे किलिट्ठं, को नु खो रजित्वा दस्सती’’तिआदिना निमित्ते कते। वुत्तनयेनेवाति अनाणत्तस्स थेरेन सद्धिं पत्तचीवरं गहेत्वा गमनवारे वुत्तनयेनेव। एकपस्से वाति विहारस्स महन्तताय अत्तानं अदस्सेत्वा एकस्मिं पस्से वसन्तो वा। थेय्यचित्तेन परिभुञ्जन्तो जीरापेतीति थेय्यचित्ते उप्पन्ने ठानाचावनं अकत्वा निवत्थपारुतनीहारेनेव परिभुञ्जन्तो जीरापेति, ठाना चावेन्तस्स पन थेय्यचित्ते सति पाराजिकमेव सीसे भारं खन्धे करणादीसु विय। यथा तथा वा नस्सतीति अग्गिआदिना वा उपचिकादीहि खादितं वा नस्सति।
अञ्ञो वा कोचीति इमिना पन येन ठपितं, सोपि सङ्गहितोति वेदितब्बं। तव थूलसाटको लद्धोतिआदिना मुसावादे दुक्कटं अदिन्नादानपयोगत्ता। इतरं गण्हतो उद्धारे पाराजिकन्ति एत्थ ‘‘पविसित्वा तव साटकं गण्हाही’’ति इमिनाव उपनिधिभावतो मुत्तत्ता सामिकस्स इतरं गण्हतोपि अत्तनो साटके आलयस्स सब्भावतो च उद्धारे पाराजिकं वुत्तं। न जानन्तीति तेन वुत्तं वचनं असुणन्ता न जानन्ति। एसेव नयोति एत्थ सचे जानित्वापि चित्तेन न सम्पटिच्छन्ति, एसेव नयोति दट्ठब्बं। पटिक्खिपन्तीति एत्थ चित्तेन पटिक्खेपोपि सङ्गहितोवाति वेदितब्बं। याचिता वा अयाचिता वाति एत्थ याचिता यदि चित्तेनपि सम्पटिच्छन्ति, नट्ठे गीवा। अयाचिता पन यदिपि चित्तेन सम्पटिच्छन्ति, नत्थि गीवा।
गहेत्वा ठपेतीति एत्थ चालेत्वा तस्मिंयेव ठाने ठपितेपि नट्ठे गीवा। उपचारे विज्जमानेति भण्डागारस्स समीपे उच्चारपस्सावट्ठाने विज्जमाने। मयि च मते सङ्घस्स च सेनासने विनट्ठेति एत्थ ‘‘केवलं सङ्घस्स सेनासनं मा नस्सीति इमिनाव अधिप्पायेन विवरितुम्पि वट्टतियेवा’’ति वदन्ति। सहायेहि भवितब्बन्ति तेहिपि किञ्चि किञ्चि दातब्बन्ति वुत्तं होति। अयं सामीचीति भण्डागारे वसन्तानं इदं वत्तं।
लोलमहाथेरोति मन्दो मोमूहो हसितकीळितप्पसुतो वा महाथेरो। अत्तनो अत्तनो वसनगब्भेसु सभागभिक्खूनं परिक्खारं ठपेन्तीति योजेतब्बं। इतरेहीति तस्मिंयेव गब्भे वसन्तेहि इतरभिक्खूहि। विहारवारे नियुत्तो विहारवारिको, वारं कत्वा विहाररक्खणको। निवापन्ति भत्तवेतनं। पटिपथं गतेसूति चोरानं आगमनं ञत्वा ‘‘पठमतरंयेव गन्त्वा सद्दं करिस्सामा’’ति चोरानं अभिमुखं गतेसु। निस्सितके जग्गेन्तीति अत्तनो अत्तनो निस्सितके सिक्खाचरियाय पोसेन्तापि निस्सितके विहारं जग्गापेन्ति। ‘‘असहायस्स अदुतियस्सा’’ति पाठो युत्तो, पच्छिमं पुरिमस्सेव वेवचनं। असहायस्स वा अत्तदुतियस्स वाति इमस्मिं पन पाठे एकेन आनीतं द्विन्नं नप्पहोतीति अत्तदुतियस्सपि वारो निवारितोति वदन्ति, तं ‘‘यस्स सभागो भिक्खु भत्तं आनेत्वा दाता नत्थी’’ति इमिना न समेतीति वीमंसितब्बं। उपजीवन्तेन ठातब्बन्ति अब्भोकासिकेन रुक्खमूलिकेनपि पाकवट्टं उपनिस्साय जीवन्तेन पत्तचीवररक्खणत्थाय विहारवारे सम्पत्ते ठातब्बं। परिपुच्छन्ति पुच्छितपञ्हविस्सज्जनं अट्ठकथं वा। दिगुणन्ति वस्सग्गेन पापितं विनाव द्वे कोट्ठासेति वदन्ति। पक्खवारेनाति अड्ढमासवारेन।
उपनिधिकथावण्णना निट्ठिता।
सुङ्कघातकथावण्णना
११३. सुङ्कघातकथायं ततो हनन्तीति ततो नीहरन्ता हनन्ति। तन्ति सुङ्कट्ठानं। यतोति यतो नीहरियमानभण्डतो। राजकन्ति राजायत्तं। तम्पि राजारहमेवाति आह ‘‘अयमेवत्थो’’ति। इतोति इतो भण्डतो। दुतियं पादं अतिक्कामेतीति एत्थ ‘‘पठमं पादं परिच्छेदतो बहि ठपेत्वा दुतिये पादे उद्धटमत्ते पाराजिक’’न्ति वदन्ति उद्धरित्वा बहि अट्ठपितोपि बहि ठितोयेव नाम होतीति कत्वा। यत्थ यत्थ पदवारेन आपत्ति कारेतब्बा, तत्थ तत्थ सब्बत्थापि एसेव नयोति वदन्ति। सुङ्कघाततो बहि बहिसुङ्कघातं। अवस्सं पतनकन्ति अवस्सं सुङ्कघाततो बहि पतनकं। पुब्बे वुत्तनयेनेवाति अवस्सं पतनके हत्थतो मुत्तमत्तेति वुत्तं होति। वट्टन्तं पुन अन्तो पविसतीति महाअट्ठकथावचनस्स कुरुन्दिसङ्खेपट्ठकथाहि अधिप्पायो पकासितो। अन्तो ठत्वा बहि गच्छन्तं रक्खतीति भिक्खुनो पयोगेन गमनवेगस्स अन्तोयेव वूपसन्तत्ता। परिवत्तेत्वा अब्भन्तरिमं बहि ठपेतीति अब्भन्तरे ठितं पुटकं परिवत्तेत्वा बहि ठपेति। एत्थ च ‘‘अब्भन्तरिमे पुटके भूमितो मोचितमत्ते पाराजिक’’न्ति वदन्ति।
‘‘गच्छन्ते याने वा…पे॰… ठपेतीति सुङ्कघातं अपविसित्वा बहियेव ठपेती’’ति तीसुपि गण्ठिपदेसु वुत्तं सुङ्कट्ठानस्स बहि ठपितन्ति वक्खमानत्ता। आचरिया पन ‘‘सुङ्कट्ठानस्स बहि ठित’’न्ति पाठं विकप्पेत्वा ‘‘पठमं अन्तोसुङ्कघातं पविट्ठेसुयेव यानादीसु ठपितं पच्छा यानेन सद्धिं नीहटं सुङ्कघातस्स बहि ठितं, न च तेन नीत’’न्ति अत्थं वदन्ति। अयं पन तेसं अधिप्पायो – सुङ्कट्ठानस्स अन्तो पविट्ठयानादीसु ठपितेपि भिक्खुस्स पयोगं विना अञ्ञेन नीहटत्ता नेवत्थि पाराजिकं, ‘‘अत्र पविट्ठस्स सुङ्कं गण्हन्तू’’ति वुत्तत्ता अञ्ञेन नीहटस्स बहि ठिते भण्डदेय्यम्पि न होतीति। अयमेव च नयो ‘‘वट्टित्वा गमिस्सतीति वा अञ्ञो नं वट्टेस्सतीति वा अन्तो ठपितं पच्छा सयं वा वट्टमानं अञ्ञेन वा वट्टितं बहि गच्छति, रक्खतियेवा’’ति इमिना वचनेन समेतीति युत्ततरो विय दिस्सति। सुङ्कट्ठानस्स अन्तो पविसित्वा पुन पच्चागच्छतोपि तेन पस्सेन परिच्छेदं अतिक्कमन्तस्स यदि ततोपि गच्छन्तानं हत्थतो सुङ्कं गण्हन्ति, सीमातिक्कमे पाराजिकमेव।
हत्थिसुत्तादीसूति हत्थिसिक्खादीसु। इमस्मिं ठानेति यथावुत्तयानादीहि वुत्तप्पकारेन नीहरणे। अनापत्तीति तत्थ ‘‘सहत्था’’ति वचनतो अञ्ञेन नीहरापेन्तस्स अनापत्ति। इधाति इमस्मिं अदिन्नादानसिक्खापदे। तत्राति तस्मिं एळकलोमसिक्खापदे। होन्तीति एत्थ इति-सद्दो हेतुअत्थो, यस्मा एळकलोमानि निस्सग्गियानि होन्ति, तस्मा पाचित्तियन्ति अत्थो। इध अनापत्तीति इमस्मिं सिक्खापदे अवहाराभावा अनापत्ति। उपचारन्ति सुङ्कघातपरिच्छेदतो बहि समन्ता द्विन्नं लेड्डुपातानं अब्भन्तरं वतिआसन्नप्पदेससङ्खातं उपचारं। तादिसं उपचारं ओक्कमित्वा परिहरणे सादीनवत्ता दुक्कटं वुत्तं। एत्थाति सुङ्कघाते। ‘‘द्वीहि लेड्डुपातेहीति अयं नियमो आचरियपरम्पराभतो’’ति महागण्ठिपदे वुत्तं।
सुङ्कघातकथावण्णना निट्ठिता।
पाणकथावण्णना
११४. पाणकथायं तिरच्छानगतस्स एकन्तेन पादग्घनकता न सम्भवतीति आह – ‘‘एकंसेन अवहारकप्पहोनकपाणं दस्सेन्तो’’ति। भुजिस्सं हरन्तस्स अवहारो नत्थीति परपरिग्गहिताभावतो। भुजिस्सोति अदासो। आठपितोति मातापितूहि इणं गण्हन्तेहि ‘‘याव इणदाना अयं तुम्हाकं सन्तिके होतू’’ति इणदायकानं निय्यातितो। यस्मा मातापितरो दासानं विय पुत्तानं न सामिनो। येसञ्च सन्तिके आठपितो, तेपि तस्स हत्थकम्मे सामिनो, न तस्साति आह ‘‘अवहारो नत्थी’’ति। धनं पन गतट्ठाने वड्ढतीति एत्थ ‘‘आठपेत्वा गहितधनं वड्ढिया सह अवहारकस्स गीवा’’ति तीसुपि गण्ठिपदेसु वुत्तं।
अन्तोजात…पे॰… अवहारो होतीति एत्थ पदेसचारित्तवसेन अत्तनाव अत्तानं निय्यातेत्वा दासब्यं उपगतं अवहरन्तस्सपि पाराजिकमेवाति वेदितब्बं। गेहदासिया कुच्छिम्हि दासस्स जातोति एवम्पि सम्भवतीति सम्भवन्तं गहेत्वा वुत्तं। गेहदासिया कुच्छिस्मिं पन अञ्ञस्स जातोपि एत्थेव सङ्गहितो। करमरानीतो नाम बन्धगाहगहितो। तेनाह ‘‘परदेसतो पहरित्वा’’तिआदि। तत्थ परदेसतो पहरित्वाति परदेसं विलुम्पकेहि राजराजमहामत्तादीहि महाचोरेहि परदेसतो पहरित्वा। अनापत्ति पाराजिकस्साति यदि तस्स वचनेन ततो अधिकं वेगं न वड्ढेति, अनापत्ति। परियायेनाति परियायवचनेन। मनुस्सविग्गहे ‘‘मरणवण्णं वा संवण्णेय्या’’ति वुत्तत्ता परियायकथायपि न मुच्चति, इध पन ‘‘अदिन्नं थेय्यसङ्खातं आदियेय्या’’ति आदानस्सेव वुत्तत्ता परियायकथाय मुच्चति।
पाणकथावण्णना निट्ठिता।
अपदकथावण्णना
अपदकथायं नामेनाति सप्पनामेन वा सामिकेन कतनामेन वा। करण्डपुटन्ति पेळाय पिधानं। आहच्चाति पहरित्वा।
चतुप्पदकथावण्णना
११६. चतुप्पदकथायं भिङ्कच्छापन्ति भिङ्कभिङ्काति सद्दायनतो एवंलद्धनामं हत्थिपोतकं। अन्तोवत्थुम्हीति परिक्खित्ते अन्तोवत्थुम्हि। राजङ्गणेति परिक्खित्ते नगरे वत्थुद्वारतो बहिराजङ्गणे। हत्थिसाला ठानन्ति निब्बकोसतो उदकपातब्भन्तरं ठानं। बहिनगरे ठितस्साति परिक्खित्तनगरं सन्धाय वुत्तं, अपरिक्खित्तनगरे पन अन्तोनगरे ठितस्सपि ठितट्ठानमेव ठानं। खण्डद्वारन्ति अत्तना खण्डितद्वारं। साखाभङ्गन्ति भञ्जितसाखं। निपन्नस्स द्वेति बन्धनेन सद्धिं द्वे। घातेतीति एत्थ ‘‘थेय्यचित्तेन विनासेन्तस्स सहपयोगत्ता दुक्कटमेव, न पाचित्तिय’’न्ति आचरिया वदन्ति।
चतुप्पदकथावण्णना निट्ठिता।
ओणिरक्खकथावण्णना
ओणिरक्खकथायं ओणिन्ति ओणीतं, आनीतन्ति अत्थो। ‘‘ओणिरक्खस्स सन्तिके ठपितं भण्डं उपनिधि विय सङ्गोपनत्थाय अनिक्खिपित्वा मुहुत्तं ओलोकनत्थाय ठपितत्ता तस्स ठानाचावनमत्तेन पाराजिकं जनेती’’ति वदन्ति।
संविदावहारकथावण्णना
संविदावहारकथायं ‘‘सम्बहुला संविदहित्वा एको भण्डं अवहरति, आपत्ति सब्बेसं पाराजिकस्सा’’ति पाळियं अविसेसेन वुत्तत्ता आणापकानं आणत्तिक्खणे आपत्ति, अवहारकस्स उद्धारेति यथासम्भवं योजेत्वा अत्थो गहेतब्बो आणत्तिकथायं ‘‘सो तं भण्डं अवहरति, आपत्ति सब्बेसं पाराजिकस्सा’’तिआदीसु विय। एत्थापि हि आणापकस्स आणत्तिक्खणेयेव आपत्ति वुत्ता। तथा च वक्खति ‘‘अथ तं भण्डं अवस्सं हारियं होति, यं परतो सब्बेसं आपत्ति पाराजिकस्साति वुत्तं, ततो इमस्स तङ्खणेयेव पाराजिकं होतीति अयं युत्ति सब्बत्थ वेदितब्बा’’ति (पारा॰ अट्ठ॰ १.१२१)। संविदावहारे च ‘‘आणत्ति नत्थी’’ति न वत्तब्बा ‘‘अन्तेवासिकेसु एकमेकस्स एकेको मासको साहत्थिको होति, पञ्च आणत्तिका’’ति वचनतो। आणत्तिया च सति आणापकस्स आणत्तिक्खणेयेव आपत्ति इच्छितब्बा, न उद्धारे।
यदि एवं ‘‘तेसु एको भण्डं अवहरति, तस्सुद्धारे सब्बेसं पाराजिक’’न्ति कस्मा वुत्तन्ति? नायं दोसो। एत्थ हि सब्बेसंयेव आपत्तिदस्सनत्थं अवहारकस्सपि आपत्तिसम्भवट्ठानं दस्सेन्तो ‘‘तस्सुद्धारे सब्बेसं पाराजिक’’न्ति आह, न पन आणापकानम्पि उद्धारेयेव आपत्तिदस्सनत्थन्ति एवमत्थो गहेतब्बो। ‘‘सम्बहुला एकं आणापेन्ति ‘गच्छेतं आहरा’ति, तस्सुद्धारे सब्बेसं पाराजिक’’न्तिआदीसुपि एवमेव अत्थो गहेतब्बो। अथ वा संविदावहारे आणापकानम्पि उद्धारेयेव आपत्ति, न आणत्तिक्खणेति आवेणिकमिदं लक्खणन्ति अट्ठकथाचरियप्पमाणेन गहेतब्बं, इतो वा अञ्ञेन पकारेन यथा अट्ठकथायं पुब्बेनापरं न विरुज्झति, तथा वीमंसित्वा गहेतब्बं।
संविधायाति संविदहित्वा। तेन नेसं दुक्कटापत्तियोति आणत्तिवसेन पाराजिकापत्तिया असम्भवे सति वुत्तं। यदि हि ते आणत्ता अवस्सं तं हरन्ति, पाराजिकापत्तियेव नेसं दट्ठब्बा, न दुक्कटापत्ति। साहत्थिकं वा आणत्तिकस्स आणत्तिकं वा साहत्थिकस्स अङ्गं न होतीति भिन्नकालविसयत्ता अञ्ञमञ्ञस्स अङ्गं न होति। तथा हि सहत्था अवहरन्तस्स ठानाचावने आपत्ति, आणत्तिया पन आणत्तिक्खणेयेवाति भिन्नकालविसया साहत्थिकाणत्तिकेहि आपज्जितब्बापत्तियो।
संविदावहारकथावण्णना निट्ठिता।
सङ्केतकम्मकथावण्णना
११९. सङ्केतकम्मकथायं ओचरके वुत्तनयेनेवाति ‘‘अवस्सं हारिये भण्डे’’तिआदिना वुत्तनयेन। पाळियं तं सङ्केतं पुरे वा पच्छा वाति एत्थ तं सङ्केतन्ति सामिअत्थे उपयोगवचनन्ति दट्ठब्बं, तस्स सङ्केतस्साति अत्थो। अथ वा तं सङ्केतं असम्पत्वा पुरे वा तं सङ्केतं अतिक्कम्म पच्छा वाति एवमेत्थ योजना वेदितब्बा। तेनेवाह – ‘‘अज्जाति नियामितं तं सङ्केतं अतिक्कम्मा’’तिआदि। तं निमित्तं पुरे वा पच्छा वाति एत्थापि इमिनाव नयेन अत्थो वेदितब्बो।
सङ्केतकम्मकथावण्णना निट्ठिता।
निमित्तकम्मकथावण्णना
१२०. निमित्तकम्मकथायं अक्खिनिखणादिनिमित्तकम्मं पन लहुकं इत्तरकालं, तस्मा तङ्खणेयेव तं भण्डं अवहरितुं न सक्का। तथा हि किञ्चि भण्डं दूरे होति किञ्चि भारियं, तं गहेतुं याव गच्छति, याव उक्खिपितुं वायमति, ताव निमित्तकम्मस्स पच्छा होति। एवं सन्तेपि निमित्तकम्मतो पट्ठाय गण्हितुं आरद्धत्ता तेनेव निमित्तेन अवहरतीति वुच्चति। यदि एवं ‘‘पुरेभत्तपयोगोव एसो’’ति वादो पमाणभावं आपज्जतीति? नापज्जति। न हि सङ्केतकम्मं विय निमित्तकम्मं दट्ठब्बं। तत्थ हि कालपरिच्छेदो अत्थि, इध नत्थि। कालवसेन हि सङ्केतकम्मं वुत्तं, किरियावसेन निमित्तकम्मन्ति अयमेतेसं विसेसो। ‘‘तं निमित्तं पुरे वा पच्छा वा तं भण्डं अवहरति, मूलट्ठस्स अनापत्ती’’ति इदं पन तेन निमित्तकम्मे कते गण्हितुं अनारभित्वा सयमेव गण्हन्तस्स वसेन वुत्तं।
निमित्तकम्मकथावण्णना निट्ठिता।
आणत्तिकथावण्णना
१२१. आणत्तिकथायं असम्मोहत्थन्ति यस्मा सङ्केतकम्मनिमित्तकम्मानि करोन्तो एको पुरेभत्तादीसु वा अक्खिनिखणनादीनि वा दिस्वा ‘‘गण्हा’’ति वदति, एको गहेतब्बभण्डनिस्सितं कत्वा ‘‘पुरेभत्तं एवंवण्णसण्ठानं भण्डं गण्हा’’ति वदति, एको ‘‘त्वं इत्थन्नामस्स पावद, सो अञ्ञस्स पावदतू’’तिआदिना पुग्गलपटिपाटिया च आणापेति, तस्मा कालवसेन किरियावसेन भण्डवसेन पुग्गलवसेन च आणत्ते विसङ्केताविसङ्केतवसेन एतेसु सङ्केतकम्मनिमित्तकम्मेसु असम्मोहत्थं। निमित्तसञ्ञं कत्वाति ‘‘ईदिसं नाम भण्ड’’न्ति वण्णसण्ठानादिवसेन गहणस्स निमित्तभूतं सञ्ञाणं कत्वा।
यथाधिप्पायं गच्छतीति दुतियो ततियस्स, ततियो चतुत्थस्साति एवं पटिपाटिया चे वदन्तीति वुत्तं होति। सचे पन दुतियो चतुत्थस्स आरोचेति, न यथाधिप्पायं आणत्ति गताति नेवत्थि थुल्लच्चयं, पठमं वुत्तदुक्कटमेव होति। तदेव होतीति भण्डग्गहणं विना केवलं सासनप्पटिग्गहणमत्तस्सेव सिद्धत्ता तदेव थुल्लच्चयं होति , न दुक्कटं नापि पाराजिकन्ति अत्थो। सब्बत्थाति ईदिसेसु सब्बट्ठानेसु।
तेसम्पि दुक्कटन्ति आरोचनपच्चया दुक्कटं। पटिग्गहितमत्तेति एत्थ अवस्सं चे पटिग्गण्हाति, ततो पुब्बेव आचरियस्स थुल्लच्चयं, न पन पटिग्गहितेति दट्ठब्बं। कस्मा पनस्स थुल्लच्चयन्ति आह – ‘‘महाजनो हि तेन पापे नियोजितो’’ति।
मूलट्ठस्सेव दुक्कटन्ति अयं ताव अट्ठकथानयो, आचरिया पन ‘‘विसङ्केतत्ता एव मूलट्ठस्साति पाळियं अवुत्तत्ता पटिग्गण्हन्तस्सेव तं दुक्कटं वुत्तं, इमिनाव हेट्ठा आगतवारेसुपि पटिग्गण्हन्तानं पटिग्गहणे दुक्कटं वेदितब्बं, तं पन तत्थ ओकासाभावतो अवत्वा इध वुत्त’’न्ति वदन्ति।
एवं पुन आणत्तियापि दुक्कटमेव होतीति पठमं अत्थसाधकत्ताभावतो वुत्तं। आणत्तिक्खणेयेव पाराजिकोति मग्गानन्तरफलं विय अत्थसाधिकाणत्तिचेतनाक्खणेयेव पाराजिको। बधिरतायाति उच्चं भणन्तो बधिरताय वा न सावेतीति वुत्तं होति। ‘‘आणत्तो अहं तया’’ति इमस्मिं वारे पुन पटिक्खिपितब्बाभावेन अत्थसाधकत्ताभावतो मूलट्ठस्स नत्थि पाराजिकं। ‘‘पण्णे वा सिलाय वा यत्थ कत्थचि ‘चोरियं कातब्ब’न्ति लिखित्वा ठपिते पाराजिकमेवा’’ति तीसुपि गण्ठिपदेसु वुत्तं। तं पन यस्मा अदिन्नादानतो परियायकथाय मुच्चति, तस्मा वीमंसित्वा गहेतब्बं। यदि पन ‘‘असुकस्मिं नाम ठाने असुकं नाम भण्डं ठितं, तं अवहरा’’ति पण्णे लिखित्वा कस्सचि पेसेति, सो चे तं भण्डं अवहरति, आणत्तिया अवहटं नाम होतीति युत्तं आणापकस्स पाराजिकं।
आणत्तिकथावण्णना निट्ठिता।
आपत्तिभेदवण्णना
१२२. तत्थ तत्थाति भूमट्ठथलट्ठादीसु। अङ्गञ्च दस्सेन्तोति योजेतब्बं। वत्थुभेदेनाति अवहरितब्बस्स वत्थुस्स गरुकलहुकभेदेन। आपत्तिभेदन्ति पाराजिकथुल्लच्चयदुक्कटानं वसेन आपत्तिभेदं। मनुस्सभूतेन परेन परिग्गहितं परपरिग्गहितं।
१२५. न च सकसञ्ञीति इमिना पन परपरिग्गहितं वत्थु कथितं। न च विस्सासग्गाही, न च तावकालिकन्ति इमिना पन परपरिग्गहितसञ्ञा कथिता। न विस्सासग्गाहिताति विस्सासग्गाहेन अग्गहितभावो। न तावकालिकताति पच्छा दातब्बतं कत्वा अग्गहितभावो। अनज्झावुत्थकन्ति ‘‘ममेद’’न्ति परिग्गहवसेन अनज्झावुत्थकं अरञ्ञे दारुतिणपण्णादि। छड्डितन्ति कट्ठहारादीहि अतिभारादिताय अनत्थिकभावेन अरञ्ञादीसु छड्डितं। छिन्नमूलकन्ति नट्ठं परियेसित्वा आलयसङ्खातस्स मूलस्स छिन्नत्ता छिन्नमूलं। असामिकन्ति अनज्झावुत्थकादीहि तीहि आकारेहि दस्सितं असामिकवत्थु। उभयम्पीति यथावुत्तलक्खणं असामिकं अत्तनो सन्तकञ्च।
आपत्तिभेदवण्णना निट्ठिता।
अनापत्तिभेदवण्णना
१३१. याय सेय्याय सयितो कालं करोति, सा अनुट्ठानसेय्या नाम। ‘‘चित्तेन पन अधिवासेती’’ति वुत्तमत्थं विभावेतुं ‘‘न किञ्चि वदती’’ति वुत्तं। पाकतिकं कातुन्ति यत्तकं गहितं परिभुत्तं वा, तत्तकं दातब्बन्ति वुत्तं होति।
पटिदस्सामीति यं गहितं, तदेव वा अञ्ञं वा तादिसं पुन दस्सामीति अत्थो। सङ्घसन्तके सङ्घं अनुजानापेतुमसक्कुणेय्यत्ता कस्सचि वत्थुनो अननुजानितब्बतो च ‘‘सङ्घसन्तकं पन पटिदातुमेव वट्टती’’ति वुत्तं।
तस्मिंयेव अत्तभावे निब्बत्तापीति तस्मिंयेव मतसरीरे उप्पन्नापि। विनीतवत्थूसु साटकतण्हाय तस्मिंयेव मतसरीरे निब्बत्तपेतो वियाति दट्ठब्बं। रुक्खादीसु लग्गितसाटके वत्तब्बमेव नत्थीति मनुस्सेहि अपरिग्गहितं सन्धाय वुत्तं। सचे पन तं आरक्खकेहि परिग्गहितं होति, गहेतुं न वट्टतीति।
अनापत्तिभेदवण्णना निट्ठिता।
पदभाजनीयवण्णना निट्ठिता।
पकिण्णककथावण्णना
दारुखण्डादीसु ‘‘भारियमिदं, त्वं एकपस्सं उक्खिपाहि, अहं एकपस्सं उक्खिपामी’’ति उभयेसं पयोगेन एकस्स वत्थुनो ठानाचावनं सन्धाय ‘‘साहत्थिकाणत्तिक’’न्ति वुत्तं। इदञ्च कायवाचानं ईदिसे ठाने अङ्गभावमत्तदस्सनत्थं वुत्तं। याय पन चेतनाय समुट्ठापितो पयोगो साहत्थिको आणत्तिको वा पधानभावेन ठानाचावनं साधेति, तस्सा वसेन आपत्ति कारेतब्बा। अञ्ञथा साहत्थिकं वा आणत्तिकस्स अङ्गं न होति, आणत्तिकं वा साहत्थिकस्साति इदं विरुज्झति।
पकिण्णककथावण्णना निट्ठिता।
विनीतवत्थुवण्णना
१३२. विनीतवत्थूसु सन्धावतीति सुट्ठु धावति। विधावतीति विविधा नानप्पकारेन धावति। कायवचीद्वारभेदं विनापीति कायचोपनं वचीभेदञ्च विना। पटिसङ्खानबलेनाति तथाविधचित्तुप्पादे आदीनवपच्चवेक्खणबलेन।
१३५. पुच्छासभागेनाति पुच्छानुरूपेन। निरुत्ति एव पथो निरुत्तिपथो, तस्मिं निरुत्तिपथे। तेनाह ‘‘वोहारवचनमत्ते’’ति।
१३७. यथाकम्मं गतोति इमिना तस्स मतभावं दस्सेति। अब्भुण्हेति इमिनापि वुत्तमेव परियायन्तरेन विभावेतुं ‘‘अल्लसरीरे’’ति वुत्तं। विसभागसरीरेति इत्थिसरीरे। विसभागसरीरत्ता अच्चासन्नेन न भवितब्बन्ति आह ‘‘सीसे वा’’तिआदि। वट्टतीति विसभागसरीरेपि अत्तनाव वुत्तविधिं कातुं साटकञ्च गहेतुं वट्टति। केचि पन ‘‘किञ्चापि इमिना सिक्खापदेन अनापत्ति, इत्थिरूपं पन आमसन्तस्स दुक्कट’’न्ति वदन्ति।
१३८. कुसं सङ्कामेत्वाति कुसं परिवत्तेत्वा। कूटमानकूटकहापणादीहीति आदि-सद्देन तुलाकूटकंसकूटवञ्चनादिं सङ्गण्हाति। तत्थ कूटमानं हदयभेदसिखाभेदरज्जुभेदवसेन तिविधं होति। तत्थ हदयन्ति नाळिआदिमानभाजनानं अब्भन्तरं, तस्स भेदो छिद्दकरणं हदयभेदो, सो सप्पितेलादिमिननकाले लब्भति। तानि हि गण्हन्तो हेट्ठाछिद्देन मानेन ‘‘सणिकं आसिञ्चा’’ति वत्वा अन्तोभाजने बहुं पग्घरापेत्वा गण्हाति, ददन्तो छिद्दं पिधाय सीघं पूरेत्वा देति। सिखाभेदो तिलतण्डुलादिमिननकाले लब्भति। तानि हि गण्हन्तो सणिकं सिखं उस्सापेत्वा गण्हाति, देन्तो वेगेन पूरेत्वा सिखं छिन्दन्तो देति। रज्जुभेदो खेत्तवत्थुमिननकाले लब्भति। खेत्तादिं मिनन्ता हि अमहन्तम्पि महन्तं कत्वा मिनन्ति, महन्तम्पि अमहन्तं। कूटकहापणो पाकटोयेव।
तुलाकूटं पन रूपकूटं अङ्गकूटं गहणकूटं पटिच्छन्नकूटन्ति चतुब्बिधं होति। तत्थ रूपकूटं नाम द्वे तुला सरूपा कत्वा गण्हन्तो महतिया गण्हाति, ददन्तो खुद्दिकाय देति। अङ्गकूटं नाम गण्हन्तो पच्छाभागे हत्थेन तुलं अक्कमति, ददन्तो पुब्बभागे अक्कमति। गहणकूटं नाम गण्हन्तो मूले रज्जुं गण्हाति, ददन्तो अग्गे। पटिच्छन्नकूटं नाम तुलं सुसिरं कत्वा अन्तो अयचुण्णं पक्खिपित्वा गण्हन्तो तं पच्छाभागे करोति, ददन्तो अग्गभागे।
कंसो वुच्चति सुवण्णपाति, ताय वञ्चनं कंसकूटं। कथं? एकं सुवण्णपातिं कत्वा अञ्ञा द्वे तिस्सो लोहपातियो सुवण्णवण्णा करोन्ति, ततो जनपदं गन्त्वा किञ्चिदेव अड्ढं कुलं पविसित्वा ‘‘सुवण्णभाजनानि किणथा’’ति वत्वा अग्घे पुच्छिते समग्घतरं दातुकामा होन्ति। ततो तेहि ‘‘कथं इमेसं सुवण्णभावो जानितब्बो’’ति वुत्ते ‘‘वीमंसित्वा गण्हथा’’ति सुवण्णपातिं पासाणे घंसित्वा सब्बपातियो दत्वा गच्छन्ति।
वञ्चनं नाम तेहि तेहि उपायेहि परेसं वञ्चनं। तत्रिदमेकं वत्थु – एको किर लुद्दको मिगञ्च मिगपोतकञ्च गहेत्वा आगच्छति। तमेको धुत्तो ‘‘किं, भो, मिगो अग्घति, किं मिगपोतको’’ति आह। ‘‘मिगो द्वे कहापणे, मिगपोतको एक’’न्ति च वुत्ते एकं कहापणं दत्वा मिगपोतकं गहेत्वा थोकं गन्त्वा निवत्तो ‘‘न मे, भो, मिगपोतकेन अत्थो, मिगं मे देही’’ति आह। तेन हि द्वे कहापणे देहीति। सो आह – ‘‘ननु, भो, मया पठमं एको कहापणो दिन्नो’’ति? ‘‘आम दिन्नो’’ति। ‘‘इमं मिगपोतकं गण्ह, एवं सो च कहापणो, अयञ्च कहापणग्घनको मिगपोतकोति द्वे कहापणा भविस्सन्ती’’ति। सो ‘‘कारणं वदती’’ति सल्लक्खेत्वा मिगपोतकं गहेत्वा मिगं अदासीति।
बलसाति बलेन। पन्थघात-ग्गहणेन हिमविपरामोसगुम्बविपरामोसापि सङ्गहिता। तत्थ यं हिमपातसमये हिमेन पटिच्छन्ना हुत्वा मग्गप्पटिपन्नं जनं मूसन्ति, अयं हिमविपरामोसो। यं गुम्मादीहि पटिच्छन्ना जनं मूसन्ति, अयं गुम्बविपरामोसो।
उद्धारेयेव पाराजिकन्ति ‘‘सचे साटको भविस्सति, गण्हिस्सामी’’ति परिकप्पस्स पवत्तत्ता साटकस्स च तत्थ सब्भावतो। पदवारेन कारेतब्बोति भूमियं अनिक्खिपित्वाव वीमंसितत्ता वुत्तं। परियुट्ठितोति अनुबद्धो। दिस्वा हटत्ता परिकप्पावहारो न दिस्सतीति इमिना परिकप्पावहारस्स असम्भवं दस्सेन्तो महापच्चरिआदीसु वुत्तस्स अयुत्तभावं विभावेति। महाअट्ठकथायन्तिआदिना पन परिकप्पावहारसम्भवं पाळिया संसन्दनभावञ्च विभावेन्तो महाअट्ठकथायं वुत्तमेव सुवुत्तन्ति दीपेति। तेनेव मातिकाट्ठकथायम्पि महाअट्ठकथानयोव दस्सितो।
केचीति महाअट्ठकथायमेव एकच्चे आचरिया। महापच्चरियं पनाति पन-सद्दो केचिवादतो महापच्चरिवादस्स विसेससन्दस्सनत्थो। तेन केचिवादो महापच्चरिवादेनपि न समेतीति दस्सेति। महाअट्ठकथानयो एव च महापच्चरिवादेनपि संसन्दनतो युत्ततरोति विभावेति।
अलङ्कारभण्डन्ति अङ्गुलिमुद्दिकादि अलङ्कारभण्डं। कुसं पातेत्वाति विलीवमयं वा तालपण्णमयं वा कतसञ्ञाणं यं किञ्चि कुसं पातेत्वा। समग्घतरन्ति अप्पग्घतरं। परकोट्ठासतो कुसे उद्धटेपि न ताव कुसस्स परिवत्तनं जातन्ति वुत्तं ‘‘उद्धारे रक्खती’’ति। सिवेय्यकन्ति सिविरट्ठे जातं।
१३९. जन्ताघरवत्थुस्मिं यस्मा आनन्दत्थेरो तत्थ अनापत्तिभावं जानाति, तस्मा ‘‘तस्स कुक्कुच्चं अहोसी’’ति न वुत्तं। यस्मा च सयं भगवतो नारोचेसि, तस्मा ‘‘आरोचेसी’’ति एकवचनं न वुत्तं।
१४०. विघासन्ति खादितावसेसं उच्छिट्ठं वा। कप्पियं कारापेत्वाति पचापेत्वा। अत्तगुत्तत्थायाति तंनिमित्तउपद्दवतो अत्तानं रक्खणत्थाय। जिघच्छाभिभूता हि सीहादयो अत्तना खादियमानं गण्हन्तानं अनत्थम्पि करेय्युं। परानुद्दयतायाति सीहादीसु परसत्तेसु अनुकम्पाय। जिघच्छाविनोदनत्थञ्हि तेहि खादियमानं ते पलापेत्वा गण्हतो तेसु अनुकम्पा नाम न भविस्सति।
१४१. तेकटुलयागुवत्थुम्हि वियाति मुसावादसामञ्ञतो वुत्तं। आणत्तेहीति सम्मतेन आणत्तेहि। आणत्तेनाति सामिकेहि आणत्तेन। अपरस्स भागं देहीति असन्तं पुग्गलं दस्सेत्वा गहितत्ता ‘‘भण्डदेय्य’’न्ति वुत्तं। अञ्ञेनाति यथावुत्तेहि सम्मतादीहि चतूहि अञ्ञेन। ‘‘अपरम्पि भागं देही’’ति वुत्तेपि सङ्घसन्तकत्ता अमूलकमेव गहितन्ति ‘‘उद्धारेयेव भण्डग्घेन कारेतब्बो’’ति वुत्तं। इतरेहि दीयमानन्ति सम्मतेन, तेन आणत्तेन वा दीयमानं। एवं गण्हतोति ‘‘अपरम्पि भागं देही’’ति वत्वा वा कूटवस्सानि गणेत्वा वा गण्हतो। सुदिन्नन्ति हेट्ठा सामिकेन, तेन आणत्तेन वा दीयमानं गिहिसन्तकं ‘‘अपरस्स भागं देही’’ति वत्वा गण्हतो अपरस्स अभावतो सामिसन्तकमेव होतीति भण्डदेय्यं जातं। इध पन तेहि एवं दीयमानं ‘‘अपरम्पि भागं देहीति वत्वा वा कूटवस्सानि गणेत्वा वा गण्हतो देही’’ति वुत्तत्ता अञ्ञातकविञ्ञत्तिमत्तं ठपेत्वा नेव पाराजिकं न भण्डदेय्यन्ति सुदिन्नमेव होति।
१४२-३. परिक्खारवत्थूसु वुत्तपरिक्खारस्स हेट्ठा वुत्तभण्डस्स च को विसेसो? यं परिभोगयोग्गं आभरणादिरूपं अकत्वा यथासभावतो ठपितं, तं भण्डं। यं पन तथा कत्वा परिभुञ्जितुं अनुच्छविकाकारेन ठपितं आभरणादिकं, तं परिक्खारन्ति वेदितब्बं।
१४४-१४६. सङ्कामेत्वाति ठितट्ठानतो अपनेत्वा। थविकन्ति उपाहनत्थविकादि यंकिञ्चि थविकं। आहरापेन्तेसु भण्डदेय्यन्ति ‘‘गहिते अत्तमनो होती’’ति (महाव॰ ३५६) वचनतो अनत्तमनस्स सन्तकं गहितम्पि पुन दातब्बमेवाति वुत्तं। ‘‘सम्मुखीभूतेहि भाजेतब्ब’’न्ति (महाव॰ ३७९) वचनतो भाजनीयभण्डं उपचारसीमट्ठानंयेव पापुणातीति आह ‘‘उपचारसीमायं ठितस्सेव गहेतुं वट्टती’’ति।
१४८-९. ‘‘भण्डदेय्यन्ति उभिन्नं सालयभावे सति चोरस्स वा सामिकस्स वा सम्पत्तस्स कस्सचि दातुं वट्टती’’ति वदन्ति। एसेव नयोति पंसुकूलसञ्ञाय गहिते भण्डदेय्यं, थेय्यचित्तेन पाराजिकन्ति अत्थो। गामेसूति गामिकेसु मनुस्सेसु। गाम-ग्गहणेन हेत्थ गामट्ठा वुत्ता। वुट्ठहन्तेसूति गामं छड्डेत्वा पलायन्तेसु। पुन आवसन्ते जनपदेति जानपदिकेसु पुन आगन्त्वा वसन्तेसु।
अविसेसेन वुत्तन्ति ‘‘सउस्साहा वा निरुस्साहा वा’’ति विसेसं अपरामसित्वा सामञ्ञतो वुत्तं। न हि कतिपयानं अनुस्साहे सति सङ्घिकं असङ्घिकं होतीति अयमेत्थ अधिप्पायो। सउस्साहमत्तमेव पमाणन्ति सामिकानं परिच्छिन्नभावतो वुत्तं। ततोति गणसन्तकतो पुग्गलसन्तकतो वा। सेनासनत्थाय नियमितन्ति इदं निदस्सनमत्तं, चतूसु पच्चयेसु यस्स कस्सचि अत्थाय नियमितेपि वुत्तनयमेव। इस्सरवतायाति परं आपुच्छित्वा वा अनापुच्छित्वा वा दातब्बकिच्चं नत्थि, अयमेवेत्थ पमाणन्ति एवं अत्तनो इस्सरभावेन। अग्घेन कारेतब्बोति अग्घानुरूपं दुक्कटेन थुल्लच्चयेन वा कारेतब्बो। इस्सरवताय परिभुञ्जतो गीवाति न केवलं एत्थेव गीवा, हेट्ठा कुलसङ्गहत्थाय इस्सरवताय वा दिन्नेपि गीवायेव। सुखादितमेवाति अन्तोविहारे निसीदित्वा घण्टिप्पहरणादिवुत्तविधानस्स कतत्ता सुखादितं। सङ्घिकञ्हि वेभङ्गियभण्डं अन्तोविहारे वा बहिसीमाय वा होतु, बहिसीमायं ठितेहि अपलोकेत्वा भाजेतुं न वट्टति, उभयत्थ ठितम्पि पन अन्तोसीमायं ठितेहि अपलोकेत्वा भाजेतुं वट्टतियेव। तेनेव तीसुपि गण्ठिपदेसु वुत्तं ‘‘विहारेयेव निसीदित्वा एवं कतत्ता सुखादितन्ति आहा’’ति। अयञ्च अत्थो वस्सूपनायिकक्खन्धकट्ठकथायं आवि भविस्सति।
१५०. वुत्तवादकवत्थूसु पाळियं युगसाटकन्ति साटकयुगं। तुलन्ति पलसतं। दोणन्ति सोळसनाळिमत्तं। परिच्छेदं पन कत्वाति यत्तकं इच्छितं, तत्तकं अग्घवसेन वा चीवरादिपच्चयवसेन वा परिच्छेदं कत्वा। उपारम्भाति ‘‘भदन्ता अपरिच्छेदं कत्वा वदन्ती’’ति एवं दोसारोपनतो।
१५३. छातज्झत्तन्ति जिघच्छादुक्खेन पीळितअत्तसन्तानं। धनुकन्ति खुद्दकधनुकं। बद्धो होतीति तिरियं बद्धो होति। सुनखदट्ठन्ति सामिकेहि विस्सज्जितसुनखेन गहितं। यट्ठिया सह पातेतीति सूकरस्स आगमनतो पुरेतरमेव तत्थ अबज्झनत्थाय पातेति। मद्दन्तो गच्छति, भण्डदेय्यन्ति एकसूकरग्घनकं भण्डं दातब्बं। न हि तेन मग्गेन गच्छन्ता सब्बेव सूकरा तेन पासेन बज्झन्ति, एकोयेव पठमतरं गच्छन्तो बज्झति, तस्मा एकसूकरग्घनकं भण्डं दातब्बं। पच्छा गच्छतीति तेन कतपयोगेन अगन्त्वा पच्छा सयमेव गच्छति। हेट्ठा वुत्तेसुपि ईदिसेसु ठानेसु एसेव नयो। उद्धरित्वा छड्डेतीति पुरेतरमेव उद्धरित्वा छड्डेति। विहारभूमियन्ति विहारसामन्ता अरञ्ञप्पदेसे। रक्खं याचित्वाति राजराजमहामत्तादीनं सन्तिकं गन्त्वा अनुद्दिस्स रक्खं याचित्वा।
कुमीनमुखन्ति कुमीनस्स अन्तो मच्छानं पविसनमुखं। गुम्बे खिपति, भण्डदेय्यमेवाति कुमीनस्स अन्तो पविसितब्बानं मच्छानं अग्घेन भण्डदेय्यं।
१५६. वीसतिंसादिवसेन परिच्छिन्ना भिक्खू एत्थाति परिच्छिन्नभिक्खुकं। थेरानन्ति आगन्तुकत्थेरानं । तेसम्पीति आवासिकभिक्खूनम्पि। परिभोगत्थायाति सङ्घिकपरिभोगवसेन परिभुञ्जनत्थाय। गहणेति पाठसेसो दट्ठब्बो। यत्थाति यस्मिं आवासे। अञ्ञेसं अत्थिभावन्ति अञ्ञेसं आगन्तुकभिक्खूनं अत्थिभावं। तत्थाति तादिसे आवासे। भाजेत्वा खादन्तीति आगन्तुकानम्पि सम्पत्तानं भाजेत्वा खादन्तीति अधिप्पायो। चतूसु पच्चयेसु सम्मा उपनेन्तीति अम्बफलादीनि विक्किणित्वा चीवरादीसु चतूसु पच्चयेसु सम्मा उपनेन्ति। चीवरत्थाय नियमेत्वा दिन्नाति ‘‘इमेसं रुक्खानं फलानि विक्किणित्वा चीवरेसुयेव उपनेतब्बानि, न भाजेत्वा खादितब्बानी’’ति एवं नियमेत्वा दिन्ना। तेसुपि आगन्तुका अनिस्सराति पच्चयपरिभोगत्थाय नियमेत्वा दिन्नत्ता भाजेत्वा खादितुं अनिस्सरा।
न तेसु…पे॰… ठातब्बन्ति एत्थ आगन्तुकेहि हेट्ठा वुत्तनयेन भाजेत्वा खादितब्बन्ति अधिप्पायो। तेसं कतिकाय ठातब्बन्ति ‘‘भाजेत्वा न खादितब्ब’’न्ति वा ‘‘एत्तकेसु रुक्खेसु फलानि गण्हिस्सामा’’ति वा ‘‘एत्तकानि फलानि गण्हिस्सामा’’ति वा ‘‘एत्तकानं दिवसानं अब्भन्तरे गण्हिस्सामा’’ति वा ‘‘न किञ्चि गण्हिस्सामा’’ति वा एवं कताय आवासिकानं कतिकाय आगन्तुकेहि ठातब्बं। महाअट्ठकथायं ‘‘अनिस्सरा’’ति वचनेन दीपितोयेव अत्थो महापच्चरियं ‘‘चतुन्नं पच्चयान’’न्तिआदिना वित्थारेत्वा दस्सितो। परिभोगवसेनेवाति एत्थ एव-सद्दो अट्ठानप्पयुत्तो। परिभोगवसेन तमेव भाजेत्वाति योजेतब्बं। एत्थाति एतस्मिं विहारे रट्ठे वा। सेनासनपच्चयन्ति सेनासनञ्च तदत्थाय नियमेत्वा ठपितञ्च।
लामककोटियाति लामकं आदिं कत्वा, लामकसेनासनतो पट्ठायाति वुत्तं होति। सेनासनेपि तिणादीनि लामककोटियाव विस्सज्जेतब्बानि, सेनासनपरिक्खारापि लामककोटियाव विस्सज्जेतब्बा। मूलवत्थुच्छेदं पन कत्वा न उपनेतब्बन्ति इमिना किं वुत्तं होतीति? तीसुपि गण्ठिपदेसु ताव इदं वुत्तं ‘‘सब्बानि सेनासनानि न विस्सज्जेतब्बानीति वुत्तं होती’’ति। लामककोटिया विस्सज्जेन्तेहिपि सेनासनभूमियो न विस्सज्जेतब्बाति अयमत्थो वुत्तो होतीति नो खन्ति, वीमंसित्वा यं रुच्चति, तं गहेतब्बं।
धम्मसन्तकेन बुद्धपूजं कातुं, बुद्धसन्तकेन वा धम्मपूजं कातुं वट्टति, न वट्टतीति? ‘‘तथागतस्स खो एतं वासेट्ठ अधिवचनं धम्मकायो इतिपीति च यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सती’’ति (सं॰ नि॰ ३.८७) च वचनतो वट्टतीति वदन्ति। केचि पन ‘‘एवं सन्ते ‘यो, भिक्खवे, मं उपट्ठहेय्य, सो गिलानं उपट्ठहेय्या’ति वचनतो बुद्धसन्तकेन गिलानस्सपि भेसज्जं कातुं युत्तन्ति आपज्जेय्य, तस्मा न वट्टती’’ति वदन्ति, तं अकारणं। न हि ‘‘यो, भिक्खवे, मं उपट्ठहेय्य, सो गिलानं उपट्ठहेय्या’’ति इमिना अत्तनो च गिलानस्स च एकसदिसता तदुपट्ठानस्स वा समफलता वुत्ता। अयञ्हेत्थ अत्थो ‘‘यो मं ओवादानुसासनीकरणेन उपट्ठहेय्य, सो गिलानं उपट्ठहेय्य, मम ओवादकरणेन गिलानो उपट्ठातब्बो’’ति। भगवतो च गिलानस्स च उपट्ठानं एकसदिसन्ति एवं पनेत्थ अत्थो न गहेतब्बो। तस्मा ‘‘यो वो, आनन्द, मया धम्मो च विनयो च देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्था’’ति वचनतो ‘‘अहञ्च पनिदानि एको ओवदामि अनुसासामि, मयि परिनिब्बुते इमानि चतुरासीति बुद्धसहस्सानि तुम्हे ओवदिस्सन्ति अनुसासिस्सन्ती’’ति वुत्तत्ता च बहुस्सुतं भिक्खुं पसंसन्तेन च ‘‘यो बहुस्सुतो, न सो तुम्हाकं सावको नाम, बुद्धो नाम एस चुन्दा’’ति वुत्तत्ता धम्मगरुकत्ता च तथागतस्स पुब्बनयो एव पसत्थतरोति अम्हाकं खन्ति।
पण्णं आरोपेत्वाति ‘‘एत्तकेहेव रुक्खेहि एत्तकमेव गहेतब्ब’’न्ति पण्णं आरोपेत्वा, लिखित्वाति वुत्तं होति। निमित्तसञ्ञं कत्वाति सङ्केतं कत्वा। दारकाति तेसं पुत्तनत्तादयो दारका। अञ्ञेपि ये केचि गोपका होन्ति, ते सब्बेपि वुत्ता। सब्बत्थापि गिहीनं गोपकदाने यत्तकं गोपका देन्ति, तत्तकं गहेतब्बं। सङ्घिके पन यथापरिच्छेदमेव गहेतब्बन्ति दीपितत्ता ‘‘अत्थतो एक’’न्ति वुत्तं।
ततोति यथावुत्तउपोसथागारादिकरणत्थाय ठपितदारुसम्भारतो। आपुच्छित्वाति कारकसङ्घं आपुच्छित्वा। तं सब्बम्पि आहरित्वाति अनापुच्छित्वापि तावकालिकं आहरित्वा। आहरापेन्तोति एत्थ अनाहरापेन्तेपि दातब्बमेव। अयमेव भिक्खु इस्सरोति एकस्स भिक्खुनो पापुणनट्ठानं, ततोयेव सेनासनतो तस्स दातब्बं, न च सो ततो उट्ठापेतब्बोति वुत्तं होति।
‘‘उदकपूजन्ति चेतियट्ठानेसु सिञ्चन’’न्ति गण्ठिपदेसु वुत्तं। वत्तसीसेनाति केवलं सद्धाय, न वेतनादिअत्थाय। सवत्थुकन्ति सह भूमिया। तिणमत्तं पन दातब्बन्ति कस्मा वुत्तं, किं तं गरुभण्डं न होतीति? न होति। अरक्खितअगोपितट्ठाने हि विनस्सकभावेन ठितं गरुभण्डं न होति, तस्मा तादिसं सन्धाय ‘‘तिणमत्तं पन दातब्ब’’न्ति वुत्तं। जग्गित्वाति संवच्छरे संवच्छरे जग्गित्वा।
कुट्टन्ति गेहभित्तिं। पाकारन्ति परिक्खेपपाकारं। ततोति छड्डितविहारतो। ततो आहरित्वा सेनासनं कतं होतीति सामन्तगामवासीहि भिक्खूहि छड्डितविहारतो दारुसम्भारादिं आहरित्वा सेनासनं कतं होति।
१५७. चतुभागउदकसम्भिन्नेति चतुत्थभागेन उदकेन सम्भिन्ने। ओदनभाजनीयवत्थुस्मिन्ति ‘‘देहि अपरस्स भाग’’न्ति आगतवत्थुस्मिं।
१५९. अय्या अत्तना कातुं युत्तम्पि न करोन्ति, अतिविय थद्धाति पसादं भिन्दित्वा चित्तेन कुप्पन्ति, तस्मा ‘‘पसादानुरक्खणत्थाया’’ति वुत्तं। इद्धिं पटिसंहरीति इद्धिं विस्सज्जेसि। सकट्ठानेयेव अट्ठासीति इद्धिया विस्सज्जितत्ता एव ‘‘पासादो पुन आगच्छतू’’ति अनधिट्ठितेपि सयमेव आगन्त्वा सकट्ठानेयेव अट्ठासि। ‘‘याव दारका पासादं आरोहन्ति, ताव पासादो तेसं सन्तिके होतू’’ति पुब्बे अधिट्ठितत्ता एव च कालपरिच्छेदं कत्वा अधिट्ठितेन ततो परं इद्धि विस्सज्जिता नाम होतीति कत्वा वुत्तं ‘‘थेरो इद्धिं पटिसंहरी’’ति। यस्मा ते दारका एवं गहेत्वा गतानं सन्तका न होन्ति, यस्मा च ईदिसेन पयोगेन थेरेन ते आनीता नाम न होन्ति, तस्मा थेरो एवमकासीति दट्ठब्बं। तेनेवाह ‘‘वोहारवसेना’’तिआदि। अत्तनो पकतिवण्णं अविजहित्वा बहिद्धा हत्थिआदिदस्सनं ‘‘एकोपि हुत्वा बहुधा होती’’ति (दी॰ नि॰ १.२३८; म॰ नि॰ १.१४७; सं॰ नि॰ ५.८४२) आगतञ्च अधिट्ठानवसेन निप्फन्नत्ता अधिट्ठानिद्धि नाम। ‘‘सो पकतिवण्णं विजहित्वा कुमारकवण्णं वा दस्सेति नागवण्णं वा…पे॰… विविधम्पि सेनाब्यूहं दस्सेती’’ति (पटि॰ म॰ ३.१३) एवं आगता इद्धि पकतिवण्णविजहनविकारवसेन पवत्तत्ता विकुब्बनिद्धि नाम। अत्तानं अदस्सेत्वा बहिद्धा हत्थिआदिदस्सनम्पि एत्थेव सङ्गहितन्ति दट्ठब्बं। पकतिवण्णविजहनञ्हि नाम अत्तनो पकतिरूपस्स अञ्ञेसं अदस्सनं, न सब्बेन सब्बं तस्स निरोधनं। एवञ्च कत्वा ‘‘अत्तानं अदस्सेत्वा बहिद्धा हत्थिआदिदस्सनम्पि एत्थेव सङ्गहित’’न्ति इदं ‘‘पकतिवण्णं विजहित्वा’’ति वुत्तमूलपदेन न विरुज्झति।
विनीतवत्थुवण्णना निट्ठिता।
इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियम्
दुतियपाराजिकवण्णना समत्ता।
अनुसासनीकथावण्णना
पराजितकिलेसेनाति सन्ताने पुन अनुप्पत्तिधम्मतापादनेन चतूहि मग्गञाणेहि सह वासनाय समुच्छिन्नसब्बकिलेसेन। इधाति इमस्मिं सासने। तेन सिक्खापदेन समं अञ्ञं अनेकनयवोकिण्णं गम्भीरत्थविनिच्छयं किञ्चि सिक्खापदं न विज्जतीति योजेतब्बं। अत्थो च विनिच्छयो च अत्थविनिच्छया, गम्भीरा अत्थविनिच्छया अस्साति गम्भीरत्थविनिच्छयं। वत्थुम्हि ओतिण्णेति चोदनावत्थुम्हि सङ्घमज्झं ओतिण्णे, एकेन एकस्मिं चोदिते, सयमेव वा आगन्त्वा अत्तनो कतवीतिक्कमे आरोचितेति वुत्तं होति। एत्थाति ओतिण्णे वत्थुम्हि।
विनिच्छयं करोन्तेन सहसा ‘‘पाराजिक’’न्ति अवत्वा यं कत्तब्बं, तं दस्सेतुं ‘‘पाळि’’न्तिआदिमाह। विनिच्छयोति पाराजिकापत्तिविनिच्छयो। अवत्वावाति ‘‘त्वं पाराजिकं आपन्नो’’ति अवत्वाव। कप्पियेपि च वत्थुस्मिन्ति अवत्वापि गण्हितुं कप्पिये मातुपितुसन्तकेपि वत्थुस्मिं। लहुवत्तिनोति थेय्यचित्तुप्पादेन लहुपरिवत्तिनो। आसीविसन्ति सीघमेव सकलसरीरे फरणसमत्थविसं।
अनुसासनीकथावण्णना निट्ठिता।
पाराजिककण्डट्ठकथाय पठमभागवण्णना समत्ता।
३. ततियपाराजिकम्
तीहीति कायवचीमनोद्वारेहि। विभावितन्ति पकासितं, देसितं पञ्ञत्तन्ति वुत्तं होति।
पठमपञ्ञत्तिनिदानवण्णना
१६२. तिक्खत्तुं पाकारपरिक्खेपवड्ढनेनाति तिक्खत्तुं पाकारपरिक्खेपेन नगरभूमिया वड्ढनेन। विसालीभूतत्ताति गावुतन्तरं गावुतन्तरं पुथुभूतत्ता। बाराणसिरञ्ञो किर (म॰ नि॰ अट्ठ॰ १.१४६; खु॰ पा॰ अट्ठ॰ ६. रतनसुत्तवण्णना) अग्गमहेसिया कुच्छिम्हि गब्भो सण्ठासि, सा ञत्वा रञ्ञो निवेदेसि, राजा गब्भपरिहारं अदासि। सा सम्मा परिहरियमाना गब्भपरिपाककाले विजायनघरं पाविसि। पुञ्ञवन्तीनं पच्चूससमये गब्भवुट्ठानं होति, सा च तासं अञ्ञतरा, तेन पच्चूससमये अलत्तकपटलबन्धुजीवकपुप्फसदिसं मंसपेसिं विजायि। ततो ‘‘अञ्ञा देवियो सुवण्णबिम्बसदिसे पुत्ते विजायन्ति, अग्गमहेसी मंसपेसिन्ति रञ्ञो पुरतो मम अवण्णो उप्पज्जेय्या’’ति चिन्तेत्वा तेन अवण्णभयेन तं मंसपेसिं एकस्मिं भाजने पक्खिपित्वा पटिकुज्जित्वा राजमुद्दिकाय लञ्छेत्वा गङ्गाय सोते पक्खिपापेसि। मनुस्सेहि छड्डितमत्ते देवता आरक्खं संविदहिंसु। सुवण्णपट्टिकञ्चेत्थ जातिहिङ्गुलकेन ‘‘बाराणसिरञ्ञो अग्गमहेसिया पजा’’ति लिखित्वा बन्धिंसु। ततो तं भाजनं ऊमिभयादीहि अनुपद्दुतं गङ्गासोतेन पायासि।
तेन च समयेन अञ्ञतरो तापसो गोपालककुलं निस्साय गङ्गातीरे विहरति। सो पातोव गङ्गं ओतिण्णो तं भाजनं आगच्छन्तं दिस्वा पंसुकूलसञ्ञाय अग्गहेसि। अथेत्थ तं अक्खरपट्टिकं राजमुद्दिकालञ्छनञ्च दिस्वा मुञ्चित्वा तं मंसपेसिं अद्दस। दिस्वानस्स एतदहोसि ‘‘सिया गब्भो, तथा हिस्स दुग्गन्धपूतिभावो नत्थी’’ति। उदकप्पवाहेनागतस्सपि हि उस्मा न विगच्छति, उस्मा च नाम ईदिसाय सविञ्ञाणकताय भवेय्याति ‘‘सिया गब्भो’’ति चिन्तेसि। पुञ्ञवन्तताय पन दुग्गन्धं नाहोसि सउसुमगताय पूतिभावो च। एवं पन चिन्तेत्वा अस्समं नेत्वा नं सुद्धे ओकासे ठपेसि। अथ अड्ढमासच्चयेन द्वे मंसपेसियो अहेसुं। तापसो दिस्वा साधुकतरं ठपेसि। ततो पुन अड्ढमासच्चयेन एकमेकिस्सा पेसिया हत्थपादसीसानमत्थाय पञ्च पञ्च पिळका उट्ठहिंसु। अथ ततो अड्ढमासच्चयेन एका मंसपेसि सुवण्णबिम्बसदिसो दारको, एका दारिका अहोसि। तेसु तापसस्स पुत्तसिनेहो उप्पज्जि, दारकानं पुञ्ञुपनिस्सयतो अङ्गुट्ठकतो चस्स खीरं निब्बत्ति। ततो पभुति च खीरभत्तं अलभित्थ। तापसो भत्तं भुञ्जित्वा खीरं दारकानं मुखे आसिञ्चति। तेसं पन यं यं उदरं पविसति, तं सब्बं मणिभाजनगतं विय दिस्सति। चरिमभवे बोधिसत्ते कुच्छिगते बोधिसत्तमातु विय उदरच्छविया अच्छविप्पसन्नताय एवं ते निच्छवी अहेसुं। अपरे आहु ‘‘सिब्बित्वा ठपिता विय नेसं अञ्ञमञ्ञं लीना छवि अहोसी’’ति। एवं ते निच्छविताय वा लीनच्छविताय वा ‘‘लिच्छवी’’ति पञ्ञायिंसु।
तापसो दारके पोसेन्तो उस्सूरे गामं भिक्खाय पविसति, अतिदिवा पटिक्कमति। तस्स तं ब्यापारं ञत्वा गोपालका आहंसु – ‘‘भन्ते, पब्बजितानं दारकपोसनं पलिबोधो, अम्हाकं दारके देथ, मयं पोसेस्साम, तुम्हे अत्तनो कम्मं करोथा’’ति। तापसो ‘‘साधू’’ति पटिस्सुणि। गोपालका दुतियदिवसे मग्गं समं कत्वा पुप्फेहि ओकिरित्वा धजपटाका उस्सापेत्वा तूरियेहि वज्जमानेहि अस्समं आगता। तापसो ‘‘महापुञ्ञा दारका, अप्पमादेनेव वड्ढेथ, वड्ढेत्वा अञ्ञमञ्ञं आवाहं करोथ, पञ्चगोरसेन राजानं तोसेत्वा भूमिभागं गहेत्वा नगरं मापेथ, तत्थ कुमारं अभिसिञ्चथा’’ति वत्वा दारके अदासि। ते ‘‘साधू’’ति पटिस्सुणित्वा दारके नेत्वा पोसेसुं। दारका वुड्ढिमन्वाय कीळन्ता विवादट्ठानेसु अञ्ञे गोपालकदारके हत्थेनपि पादेनपि पहरन्ति, ते रोदन्ति। ‘‘किस्स रोदथा’’ति च मातापितूहि वुत्ता ‘‘इमे निम्मातापितिका तापसपोसिता अम्हे अतीव पहरन्ती’’ति वदन्ति। ततो नेसं पोसकमातापितरोपि ‘‘इमे दारका अञ्ञे दारके विहेसेन्ति दुक्खापेन्ति, न इमे सङ्गहेतब्बा, वज्जेतब्बा इमे’’ति आहंसु। ततो पभुति किर सो पदेसो ‘‘वज्जी’’ति वुच्चति योजनसतपरिमाणेन।
अथ तं पदेसं गोपालका राजानं तोसेत्वा अग्गहेसुं। तत्थ च नगरं मापेत्वा सोळसवस्सुद्देसिकं कुमारं अभिसिञ्चित्वा राजानं अकंसु। रज्जसम्पत्तिदायकस्स कम्मस्स कतत्ता असम्भिन्ने एव राजकुले उप्पन्नत्ता च राजकुमारस्स पुञ्ञानुभावसञ्चोदिता देवताधिग्गहिता अकंसूति केचि। दारकस्स दारिकाय सद्धिं वारेय्यं कत्वा कतिकं अकंसु ‘‘बाहिरतो दारिका न आनेतब्बा, इतो दारिका न कस्सचि दातब्बा’’ति। तेसं पठमसंवासेन द्वे दारका जाता धीता च पुत्तो च। एवं सोळसक्खत्तुं द्वे द्वे जाता। ततो तेसं दारकानं यथाक्कमं वड्ढन्तानं आरामुय्याननिवासट्ठानपरिवारसम्पत्तिं गहेतुं अप्पहोन्तं नगरं तिक्खत्तुं गावुतन्तरेन गावुतन्तरेन परिक्खिपिंसु। तस्स पुनप्पुनं विसालीकतत्ता ‘‘वेसाली’’त्वेव नामं जातं। तेन वुत्तं – ‘‘तिक्खत्तुं पाकारपरिक्खेपवड्ढनेन विसालीभूतत्ता वेसालीति वुच्चती’’ति।
इदम्पि च नगरन्ति न केवलं राजगहसावत्थियो येवाति दस्सेति। तत्थ महावनं नामातिआदि मज्झिमभाणकसंयुत्तभाणकानं समानट्ठकथा। मज्झिमट्ठकथायञ्हि (म॰ नि॰ अट्ठ॰ १.१४६) संयुत्तट्ठकथायञ्च (सं॰ नि॰ अट्ठ॰ ३.५.९८४-९८५) इमिनाव नयेन वुत्तं। दीघनिकायट्ठकथायं (दी॰ नि॰ अट्ठ॰ १.३५९) पन ‘‘महावनेति बहिनगरे हिमवन्तेन सद्धिं एकाबद्धं हुत्वा ठितं सयंजातं वनं अत्थि, यं महन्तभावेनेव महावनन्ति वुच्चति, तस्मिं महावने। कूटागारसालायन्ति तस्मिं वनसण्डे सङ्घारामं पतिट्ठापेसुं। तत्थ कण्णिकं योजेत्वा थम्भानं उपरि कूटागारसालासङ्खेपेन देवविमानसदिसं पासादं अकंसु, तं उपादाय सकलोपि सङ्घारामो कूटागारसालाति पञ्ञायित्था’’ति वुत्तं। वनमज्झे कतत्ता ‘‘वनं निस्साया’’ति वुत्तं। आरामेति सङ्घारामे। हंसवट्टकच्छदनेनाति हंसवट्टकपटिच्छन्नेन, हंसमण्डलाकारेनाति अत्थो।
अनेकपरियायेनाति एत्थ परियाय-सद्दो कारणवचनोति आह ‘‘अनेकेहि कारणेही’’ति, अयं कायो अविञ्ञाणकोपि सविञ्ञाणकोपि एवम्पि असुभो एवम्पि असुभोति नानाविधेहि कारणेहीति अत्थो। असुभाकारसन्दस्सनप्पवत्तन्ति केसादिवसेन तत्थापि वण्णादितो असुभाकारस्स सब्बसो दस्सनवसेन पवत्तं। कायविच्छन्दनियकथन्ति अत्तनो परस्स च करजकाये विच्छन्दनुप्पादनकथं। मुत्तं वातिआदिना ब्यतिरेकमुखेन कायस्स अमनुञ्ञतं दस्सेति। तत्थ आदितो तीहि पदेहि अदस्सनीयताय असारकताय मज्झे चतूहि दुग्गन्धताय, अन्ते एकेन लेसमत्तेनपि मनुञ्ञताभावमस्स दस्सेति। अथ खोतिआदिना अन्वयतो सरूपेनेव अमनुञ्ञताय दस्सनं। छन्दोति दुब्बलरागो। रागोति बलवरागो। ‘‘केसा लोमादी’’ति सङ्खेपतो वुत्तमत्थं विभागेन दस्सेतुं ‘‘येपि ही’’तिआदि वुत्तं। असुभाति आगन्तुकेन सुभाकारेन विरहितत्ता असुभा। असुचिनोति अत्तनो सभावेनेव असुचिनो। पटिकूलाति नागरिकस्स असुचिकट्ठानं विय जिगुच्छनीयत्ता पटिकूला।
केसा नामेते वण्णतोपि पटिकूला, सण्ठानतोपि गन्धतोपि आसयतोपि ओकासतोपि पटिकूलाति दस्सेन्तो ‘‘सो च नेसं…पे॰… पञ्चहि कारणेहि वेदितब्बो’’ति आह। मनुञ्ञेपि (विसुद्धि॰ १.३८३; विभ॰ अट्ठ॰ ३५६) हि यागुपत्ते वा भत्तपत्ते वा केसवण्णं किञ्चि दिस्वा ‘‘केसमिस्सकमिदं, हरथ न’’न्ति जिगुच्छन्ति, एवं केसा वण्णतो पटिकूला। रत्तिं परिभुञ्जन्तापि केससण्ठानं अक्कवाकं वा मकचिवाकं वा छुपित्वा तथेव जिगुच्छन्ति, एवं सण्ठानतोपि पटिकूला। तेलमक्खनपुप्फधूपादिसङ्खारविरहितानञ्च केसानं गन्धो परमजेगुच्छो होति, ततो जेगुच्छतरो अग्गिम्हि पक्खित्तानं। केसा हि वण्णसण्ठानतो अप्पटिकूलापि सियुं, गन्धेन पन पटिकूलायेव। यथा हि दहरस्स कुमारकस्स वच्चं वण्णतो हलिद्दिवण्णं, सण्ठानतोपि हलिद्दिपिण्डसण्ठानं, सङ्कारट्ठाने छड्डितञ्च उद्धुमातककाळसुनखसरीरं वण्णतो तालपक्कवण्णं, सण्ठानतो वट्टेत्वा विस्सट्ठमुदिङ्गसण्ठानं, दाठापिस्स सुमनमकुळसदिसाति उभयम्पि वण्णसण्ठानतो सिया अप्पटिकूलं, गन्धेन पन पटिकूलमेव, एवं केसापि सियुं वण्णसण्ठानतो अप्पटिकूला, गन्धेन पन पटिकूलायेवाति।
यथा पन असुचिट्ठाने गामनिस्सन्देन जातानि सूपेय्यपण्णानि नागरिकमनुस्सानं जेगुच्छानि होन्ति अपरिभोगानि, एवं केसापि पुब्बलोहितमुत्तकरीसपित्तसेम्हादिनिस्सन्देन जातत्ता जेगुच्छाति इदं तेसं आसयतो पाटिकुल्यं। इमे च केसा नाम गूथरासिम्हि उट्ठितकण्णकं विय एकतिंसकोट्ठासरासिम्हि जाता, ते सुसानसङ्कारट्ठानादीसु जातसाकं विय परिखादीसु जातकमलकुवलयादिपुप्फं विय च असुचिट्ठाने जातत्ता परमजेगुच्छाति इदं तेसं ओकासतो पाटिकुल्यं। यथा च केसानं, एवं सब्बकोट्ठासानञ्च वण्णसण्ठानगन्धासयोकासवसेन पञ्चधा पटिकूलता वेदितब्बाति आह ‘‘एवं लोमादीन’’न्ति। पञ्चपञ्चप्पभेदेनाति एत्थ बाहिरत्थसमासो दट्ठब्बो पञ्च पञ्च पभेदा एतस्साति पञ्चपञ्चप्पभेदोति।
संवण्णेन्तोति वित्थारेन्तो। असुभायाति असुभमातिकाय। फातिकम्मन्ति बहुलीकारो। पञ्चङ्गविप्पहीनं पञ्चङ्गसमन्नागतन्ति एत्थ कामच्छन्दो ब्यापादो थिनमिद्धं उद्धच्चकुक्कुच्चं विचिकिच्छाति इमेसं पञ्चन्नं नीवरणानं पहानवसेन पञ्चङ्गविप्पहीनता वेदितब्बा। न हि एतेसु अप्पहीनेसु झानं उप्पज्जति, तेनस्सेतानि पहानङ्गानीति वुच्चन्ति। किञ्चापि हि झानक्खणे अञ्ञेपि अकुसला धम्मा पहीयन्ति, तथापि एतानेव विसेसेन झानन्तरायकरानि। कामच्छन्देन हि नानाविसयपलोभितं चित्तं न एकत्तारम्मणे समाधियति, कामच्छन्दाभिभूतं वा चित्तं न कामधातुप्पहानाय पटिपदं पटिपज्जति, ब्यापादेन च आरम्मणे पटिहञ्ञमानं न निरन्तरं पवत्तति, थिनमिद्धाभिभूतं अकम्मञ्ञं होति, उद्धच्चकुक्कुच्चपरेतं अवूपसन्तमेव हुत्वा परिब्भमति, विचिकिच्छाय उपहतं झानाधिगमसाधिकं पटिपदं नारोहति। इति विसेसेन झानन्तरायकरत्ता एतानेव पहानङ्गानीति वुत्तानि।
यस्मा पन वितक्को आरम्मणे चित्तं अभिनिरोपेति, विचारो अनुप्पबन्धति, तेहि अविक्खेपाय सम्पादितपयोगस्स चेतसो पयोगसम्पत्तिसम्भवा पीति पीननं, सुखञ्च उपब्रूहनं करोति, अथ नं ससम्पयुत्तधम्मं एतेहि अभिनिरोपनानुबन्धनपीननउपब्रूहनेहि अनुग्गहिता एकग्गता एकत्तारम्मणे समं सम्मा आधियति, तस्मा वितक्को विचारो पीति सुखं चित्तेकग्गताति इमेसं पञ्चन्नं उप्पत्तिवसेन पञ्चङ्गसमन्नागतता वेदितब्बा। उप्पन्नेसु हि एतेसु पञ्चसु झानं उप्पन्नं नाम होति, तेनस्स एतानि पञ्च समन्नागतङ्गानीति वुच्चन्ति। तस्मा न एतेहि समन्नागतं अञ्ञदेव झानं नाम अत्थीति गहेतब्बं। यथा पन अङ्गमत्तवसेनेव चतुरङ्गिनी सेना, पञ्चङ्गिकं तूरियं अट्ठङ्गिको च मग्गोति वुच्चति, एवमिदम्पि अङ्गमत्तवसेनेव ‘‘पञ्चङ्गिक’’न्ति वा ‘‘पञ्चङ्गसमन्नागत’’न्ति वा वुच्चतीति वेदितब्बं।
एतानि च पञ्चङ्गानि किञ्चापि उपचारक्खणेपि अत्थि, अथ खो उपचारे पकतिचित्ततो बलवतरानि, इध पन उपचारतोपि बलवतरानि रूपावचरक्खणप्पत्तानि। एत्थ हि वितक्को सुविसदेन आकारेन आरम्मणे चित्तं अभिनिरोपयमानो उप्पज्जति, विचारो अतिविय आरम्मणं अनुमज्जमानो, पीतिसुखं सब्बावन्तम्पि कायं फरमानं। तेनेव वुत्तं ‘‘नास्स किञ्चि सब्बावतो कायस्स विवेकजेन पीतिसुखेन अप्फुटं होती’’ति। चित्तेकग्गतापि हेट्ठिमम्हि समुग्गपटले उपरिमं समुग्गपटलं विय आरम्मणे सुफुसिता हुत्वा उप्पज्जति। अयमेतेसं इतरेहि विसेसो, तस्मा ‘‘पञ्चङ्गसमन्नागत’’न्ति अप्पनाझानमेव विसेसेत्वा वुत्तं।
तिविधकल्याणं दसलक्खणसम्पन्नन्ति एत्थ पन झानस्स आदिमज्झपरियोसानवसेन तिविधकल्याणता, तेसंयेव आदिमज्झपरियोसानानं लक्खणवसेन दसलक्खणसम्पन्नता वेदितब्बा। वित्थारनयं पनेत्थ सयमेव पकासयिस्सति। किलेसचोरेहि अनभिभवनीयत्ता झानं ‘‘चित्तमञ्जूस’’न्ति वुत्तं। निस्सायाति पादकं कत्वा।
दसलक्खणविभावनेनेव तिविधकल्याणतापि विभाविता होतीति दसलक्खणं ताव दस्सेन्तो ‘‘तत्रिमानी’’तिआदिमाह। तत्थ पारिपन्थिकतो चित्तविसुद्धीतिआदीनं पदानं अत्थो ‘‘तत्रायं पाळी’’तिआदिना वुत्तपाळिवण्णनायमेव आवि भविस्सति। तत्राति तस्मिं दसलक्खणविभावने। पटिपदाविसुद्धीति पटिपज्जति झानं एतायाति पटिपदा, गोत्रभुपरियोसानो पुब्बभागियो भावनानयो। परिपन्थतो विसुज्झनं विसुद्धि, पटिपदाय विसुद्धि पटिपदाविसुद्धि। सा पनायं यस्मा झानस्स उप्पादक्खणे लब्भति, तस्मा वुत्तं ‘‘पटिपदाविसुद्धि आदी’’ति। उपेक्खानुब्रूहनाति विसोधेतब्बतादीनं अभावतो झानपरियापन्नाय तत्रमज्झत्तुपेक्खाय किच्चनिप्फत्तिया अनुब्रूहना। सा पनायं यस्मा विसेसतो झानस्स ठितिक्खणे लब्भति, तेन वुत्तं ‘‘उपेक्खानुब्रूहना मज्झे’’ति। सम्पहंसनाति तत्थ धम्मानं अनतिवत्तनादिसाधकस्स ञाणस्स किच्चनिप्फत्तिवसेन परियोदपना। सा पन यस्मा झानस्स ओसानक्खणे पाकटा होति, तस्मा वुत्तं ‘‘सम्पहंसना परियोसान’’न्ति। इमानि तीणि लक्खणानीति परिपन्थतो चित्तस्स विसुज्झनाकारो, मज्झिमस्स समथनिमित्तस्स पटिपज्जनाकारो, तत्थ पक्खन्दनाकारोति इमानि तीणि झानस्स आदितो उप्पादक्खणे अप्पनाप्पत्तिलक्खणानि। तेहि आकारेहि विना अप्पनाप्पत्तिया अभावतो असति च अप्पनायं तदभावतो आदिकल्याणञ्चेव विसुद्धिपटिपदत्ता यथावुत्तेहि लक्खणेहि समन्नागतत्ता च तिलक्खणसम्पन्नञ्च। इमिना नयेन मज्झपरियोसानलक्खणानञ्च योजना वेदितब्बा।
केचि पन ‘‘पटिपदाविसुद्धि नाम ससम्भारिको उपचारो, उपेक्खानुब्रूहना नाम अप्पना, सम्पहंसना नाम पच्चवेक्खणा’’ति वण्णयन्ति, तं न युत्तं। तथा हि सति अझानधम्मेहि झानस्स गुणसंकित्तनं नाम कतं होति। न हि भूमन्तरं भूमन्तरपरियापन्नं होति, पाळिया चेतं विरुज्झति। ‘‘एकत्तगतं चित्तं पटिपदाविसुद्धिपक्खन्दञ्चेव होति उपेक्खानुब्रूहितञ्च ञाणेन च सम्पहंसित’’न्ति (पटि॰ म॰ १.१५८) हि पाळियं वुत्तं। एत्थ हि एकत्तगतं चित्तन्ति इन्द्रियानं एकरसभावेन एकग्गताय च सिखाप्पत्तिया तदनुगुणं एकत्तगतं ससम्पयुत्तं अप्पनाप्पत्तं चित्तं वुत्तं, तस्सेव च पटिपदाविसुद्धिपक्खन्दतादि अनन्तरं वुच्चते। तस्मा पाळियं एकस्मिंयेव अप्पनाचित्तक्खणे पटिपदाविसुद्धिआदीनं वुत्तत्ता अन्तोअप्पनायमेव परिकम्मागमनवसेन पटिपदाविसुद्धि, तत्रमज्झत्तुपेक्खाय किच्चवसेन उपेक्खानुब्रूहना, धम्मानं अनतिवत्तनादिभावसाधनेन परियोदापकस्स ञाणस्स किच्चनिप्फत्तिवसेन सम्पहंसना च वेदितब्बा।
कथं? यस्मिं (पटि॰ म॰ अट्ठ॰ २.१.१५८; विसुद्धि॰ १.१७५) वारे अप्पना उप्पज्जति , तस्मिं यो नीवरणसङ्खातो किलेसगणो तस्स झानस्स परिपन्थो, ततो चित्तं विसुज्झति, विसुद्धत्ता आवरणविरहितं हुत्वा मज्झिमं समथनिमित्तं पटिपज्जति। मज्झिमं समथनिमित्तं नाम समप्पवत्तो अप्पनासमाधियेव, लीनुद्धच्चसङ्खातानं उभिन्नं अन्तानं अनुपगमनेन मज्झिमो, सविसेसं पच्चनीकधम्मानं वूपसमनतो समथो, योगिनो सुखविसेसानं कारणभावतो निमित्तन्ति कत्वा। तस्स पन अप्पनाचित्तस्स अनन्तरपच्चयभूतं गोत्रभुचित्तं सतिपि परित्तमहग्गतभावभेदे पच्चयपच्चयुप्पन्नभावभेदे च एकिस्सायेव सन्ततिया परिणामूपगमनतो एकसन्ततिपरिणामनयेन तथत्तं अप्पनासमाधिवसेन समाहितभावं उपगच्छमानं मज्झिमं समथनिमित्तं पटिपज्जति नाम। एवं पटिपन्नत्ता तथत्तुपगमनेन तत्थ पक्खन्दति नाम। यस्मिञ्हि खणे तथत्तं मज्झिमं समथनिमित्तं पटिपज्जति, तस्मिंयेव खणे तथत्तुपगमनेन अप्पनासमाधिना समाहितभावूपगमनेन तत्थ पक्खन्दति नाम। एवं ताव पुरिमस्मिं गोत्रभुचित्ते विज्जमाना परिपन्थविसुद्धिमज्झिमसमथप्पटिपत्तिपक्खन्दनाकारा आगमनवसेन निप्फज्जमाना पठमस्स झानस्स उप्पादक्खणेयेव पटिपदाविसुद्धीति वेदितब्बा। तेयेव हि आकारा पच्चयविसेसतो झानक्खणे निप्फज्जमाना पटिपदाविसुद्धीति वुत्ता।
एवं विसुद्धस्स पन तस्स चित्तस्स पुन सोधेतब्बाभावतो विसोधने ब्यापारं अकरोन्तो विसुद्धं चित्तं अज्झुपेक्खति नाम। समथभावूपगमनेन समथप्पटिपन्नस्स पुन समाधाने ब्यापारं अकरोन्तो समथप्पटिपन्नं अज्झुपेक्खति नाम। समथप्पटिपन्नभावतो एव चस्स किलेससंसग्गं पहाय एकत्तेन उपट्ठितस्स पुन एकत्तुपट्ठाने ब्यापारं अकरोन्तो एकत्तुपट्ठानं अज्झुपेक्खति नाम। एवं तत्रमज्झत्तुपेक्खाय किच्चवसेन उपेक्खानुब्रूहना वेदितब्बा।
ये पनेते एवं उपेक्खानुब्रूहिते तस्मिं झानचित्ते जाता समाधिपञ्ञासङ्खाता युगनद्धधम्मा अञ्ञमञ्ञं अनतिवत्तमाना हुत्वा पवत्ता, यानि च सद्धादीनि इन्द्रियानि नानाकिलेसेहि विमुत्तत्ता विमुत्तिरसेन एकरसानि हुत्वा पवत्तानि, यञ्चेस तदुपगं तेसं अनतिवत्तनएकरससभावानं अनुच्छविकं वीरियं वाहयति, या चस्स तस्मिं खणे पवत्ता आसेवना, सब्बेपि ते आकारा यस्मा ञाणेन संकिलेसवोदानेसु तं तं आदीनवञ्च आनिसंसञ्च दिस्वा तथा तथा सम्पहंसितत्ता विसोधितत्ता परियोदापितत्ता निप्फन्ना, तस्मा धम्मानं अनतिवत्तनादिभावसाधनेन परियोदापकस्स ञाणस्स किच्चनिप्फत्तिवसेन सम्पहंसना वेदितब्बाति वुत्तं।
अथ कस्मा सम्पहंसनाव ‘‘परियोसान’’न्ति वुत्ता, न उपेक्खानुब्रूहनाति? यस्मा तस्मिं भावनाचित्ते उपेक्खावसेन ञाणं पाकटं होति, तस्मा ञाणकिच्चभूता सम्पहंसना ‘‘परियोसान’’न्ति वुत्ता। तथा हि अप्पनाकाले भावनाय समप्पवत्तिया पटिपक्खस्स च सुप्पहानतो पग्गहादीसु ब्यापारस्स अकातब्बतो अज्झुपेक्खनाव होति। यं सन्धाय वुत्तं ‘‘समये चित्तस्स अज्झुपेक्खना विसुद्धं चित्तं अज्झुपेक्खती’’ति च आदि। सा पनायं अज्झुपेक्खना ञाणस्स किच्चसिद्धिया होति विसेसतो ञाणसाधनत्ता अप्पनाब्यापारस्स, तस्मा ञाणकिच्चभूता सम्पहंसना ‘‘परियोसान’’न्ति वुत्ता। एवं तिविधाय पटिपदाविसुद्धिया लद्धविसेसाय तिविधाय उपेक्खानुब्रूहनाय सातिसयं पञ्ञिन्द्रियस्स अधिमत्तभावेन चतुब्बिधापि सम्पहंसना सिज्झतीति आगमनुपेक्खाञाणकिच्चवसेन दसपि आकारा झाने एव वेदितब्बा।
एवं तिविधत्तगतं चित्तन्तिआदीनि तस्सेव चित्तस्स थोमनवचनानि। तत्थ एवं तिविधत्तगतन्ति एवं यथावुत्तेन विधिना पटिपदाविसुद्धिपक्खन्दनउपेक्खानुब्रूहनञाणसम्पहंसनावसेन तिविधभावं गतं। वितक्कसम्पन्नन्ति किलेसक्खोभविरहितत्ता वितक्केन सुन्दरभावमुपगतं। चित्तस्स अधिट्ठानसम्पन्नन्ति तस्मिंयेव आरम्मणे चित्तस्स निरन्तरप्पवत्तिसङ्खातेन अधिट्ठानेन सम्पन्नं अनूनं। यथा अधिट्ठानवसियं अधिट्ठानन्ति झानप्पवत्ति, तथा इधापि चित्तस्स अधिट्ठानन्ति चित्तेकग्गतापि युज्जति। तेन हि एकस्मिंयेव आरम्मणे चित्तं अधिट्ठाति, न एत्थ विक्खिपतीति। समाधिसम्पन्नन्ति विसुं वुत्तत्ता पन वुत्तनयेनेव गहेतब्बो। अथ वा समाधिस्सेव झानङ्गसङ्गहितत्ता ‘‘चित्तस्स अधिट्ठानसम्पन्न’’न्ति झानङ्गपञ्चकवसेन वुत्तं। समाधिसम्पन्नन्ति इन्द्रियसङ्गहितत्ता इन्द्रियपञ्चकवसेन।
असुभसञ्ञापरिचितेनाति सकलं कायं असुभन्ति पवत्ताय सञ्ञाय सहगतत्ता झानं असुभसञ्ञा, तेन परिचितेन परिभावितेन। चेतसाति चित्तेन। बहुलन्ति अभिण्हं। विहरतोति विहरन्तस्स, असुभसमापत्तिबहुलस्साति अत्थो। मेथुनधम्मसमापत्तियाति मेथुनधम्मेन समङ्गिभावतो। पटिलीयतीति एकपस्सेन निलीयति निलीनं विय होति। पटिकुटतीति सङ्कुचति। पटिवत्ततीति निवत्तति। न सम्पसारीयतीति न विसरति, अभिरतिवसेन न पक्खन्दतीति अत्थो। अथ वा पटिलीयतीति सङ्कुचति तत्थ पटिकूलताय सण्ठितत्ता। पटिकुटतीति अपसक्कति न उपसक्कति। पटिवत्ततीति निवत्तति, ततो एव न सम्पसारीयतीति। न्हारुदद्दुलन्ति न्हारुखण्डं न्हारुविलेखनं वा।
अद्धमासन्ति अच्चन्तसंयोगे उपयोगवचनं। पटिसल्लीयितुन्ति यथावुत्तकालं पटि पटि दिवसे दिवसे समापत्तियं धम्मचिन्ताय चित्तं निलीयितुं। पयुत्तवाचन्ति पच्चयपटिसंयुत्तवाचं, बुद्धा इमेसु दिवसेसु पिण्डाय न चरन्ति, विहारेयेव निसीदन्ति, तेसं दिन्नं महप्फलं होतीति आदिवचनं।
कल्याणूपनिस्सयवसेनाति पब्बज्जाय उपनिस्सयवसेन। परे किराति किर-सद्दो अरुचिसूचनत्थो। तेनाह ‘‘इदं पन इच्छामत्त’’न्ति, पवत्तिअजाननं आरोचयिताभावो ञाते निवारणञ्चाति इदं तेसं इच्छामत्तं , न पन कारणन्ति अत्थो। अपरे पन वदन्ति ‘‘एतस्मिं किर अड्ढमासे न कोचि बुद्धवेनेय्यो अहोसि, अथ सत्था इमं अड्ढमासं फलसमापत्तिसुखेन वीतिनामेस्सामि, इति मय्हञ्चेव सुखविहारो भविस्सति, अनागते च पच्छिमा जनता ‘सत्थापि गणं पहाय एकको विहासि, किमङ्गं पन मय’न्ति दिट्ठानुगतिं आपज्जिस्सति, तदस्स भविस्सति दीघरत्तं हिताय सुखायाति इमिना कारणेन एवमाहा’’ति। नेव कोचि भगवन्तं उपसङ्कमतीति ठपेत्वा पिण्डपातनीहारकं अञ्ञो कोचि नेव भगवन्तं उपसङ्कमति, भिक्खुसङ्घो पन सत्थु वचनं सम्पटिच्छित्वा एकं भिक्खुं अदासि। सो पातोव गन्धकुटिपरिवेणसम्मज्जनमुखोदकदन्तकट्ठदानादीनि सब्बकिच्चानि तस्मिं तस्मिं खणे कत्वा अपगच्छति।
अनेककारणसम्मिस्सोति एत्थ कायस्स असुचिदुग्गन्धजेगुच्छपटिकूलताव अनेककारणं। मण्डनकपकतिकोति अलङ्कारकसभावो। कोचि तरुणोपि युवा न होति, कोचि युवापि मण्डनकजातिको न होति यथा उपसन्तसभावो आलसियब्यसनादीहि वा अभिभूतो, इध पन दहरो चेव युवा च मण्डनकजातिको च अधिप्पेतो। पठमयोब्बनं नाम पन्नरसवस्सतो याव द्वत्तिंस संवच्छरानि, सोळसवस्सतो वा याव तेत्तिंस वस्सानि। कुणपन्ति मतकळेवरं, अहिस्स कुणपं अहिकुणपं। एवं इतरानिपि। अतिपटिकूलजिगुच्छनीयसभावतो चेत्थ इमानेव तीणि वुत्तानीति वेदितब्बानि। अञ्ञेसञ्हि सससूकरादीनं कुणपं मनुस्सा कटुकभण्डादीहि अभिसङ्खरित्वा परिभुञ्जन्तिपि, इमेसं पन कुणपं अभिनवम्पि जिगुच्छन्तियेव, को पन वादो कालातिक्कमेन पूतिभूते। अतिपटिकूलजिगुच्छनीयता च नेसं अतिविय दुग्गन्धताय, सा च अहीनं तिखिणकोपताय कुक्कुरमनुस्सानं ओदनकुम्मासूपचयताय च सरीरस्स होतीति वदन्ति।
समणकुत्तकोति समणकिच्चको, कासावनिवासनादिवसेन समणकिच्चकारीति वुत्तं होति । तेनाह ‘‘समणवेसधारको’’ति। सब्बमकंसूति पुथुज्जना सावज्जेपि तत्थ अनवज्जसञ्ञिनो हुत्वा करणकारापनसमनुञ्ञतादिभेदं सब्बमकंसु। लोहितकन्ति एत्थ ‘‘लोहितगत’’न्तिपि पठन्ति। वग्गूति मता वग्गुमता। पुञ्ञसम्मताति पुज्जभवफलनिब्बत्तनेन सत्तानं पुननेन विसोधनेन पुञ्ञन्ति सम्मता। पवाहेस्सामीति गमयिस्सामि, विसोधेस्सामीति अत्थो।
१६३. मारधेय्यं वुच्चति तेभूमका धम्मा। वचनत्थतो पन मारस्स धेय्यं मारधेय्यं। धेय्यन्ति ठानं वत्थु निवासो गोचरो। मारो वा एत्थ धियति तिट्ठति पवत्ततीति मारधेय्यं, मारोति चेत्थ किलेसमारो अधिप्पेतो, किलेसमारवसेनेव च देवपुत्तमारस्स कामभवे आधिपच्चन्ति। मारविसयं नातिक्कमिस्सतीति चिन्तेत्वाति एवमयं संवेगं पटिलभित्वा मारविसयं अतिक्कमेय्यापि, मया पन एवं वुत्ते उप्पन्नं संवेगं पटिप्पस्सम्भेत्वा मारविसयं नातिक्कमिस्सतीति एवं चिन्तेत्वा। द्विवचनन्ति द्विक्खत्तुं वचनं, आमेडितवचनन्ति वुत्तं होति। नियोजेन्तीति एत्थ अयं अन्धबाला देवता एवं उप्पन्नसंवेगमूलकं समणधम्मं कत्वा ‘‘अयं मारविसयं अतिक्कमेय्यापी’’ति चिन्तेत्वा अत्तनो अञ्ञाणताय ‘‘मता संसारतो मुच्चन्ती’’ति एवंलद्धिकापि समाना अत्तनो लद्धिवसेन मता भिक्खू संसारतो मुच्चन्तीति इममत्थं अनुपपरिक्खित्वा तं तत्थ नियोजेसीति वेदितब्बं।
किञ्चापि असुभकथं कथेन्तेन भगवता यथा तेसं भिक्खूनं मरणभयं न भविस्सति, तथा देसितत्ता भिक्खूनञ्च तं धम्मकथं सुत्वा असुभभावनानुयोगेन काये विगतछन्दरागताय मरणस्स अभिपत्थितभावतो भयं नत्थि, तं पन असिहत्थं तथा विचरन्तं दिस्वा तदञ्ञेसं भिक्खूनं उप्पज्जनकभयं सन्धाय ‘‘होतियेव भय’’न्तिआदि वुत्तन्ति वदन्ति। ‘‘अत्तनापि अत्तानं जीविता वोरोपेन्ति, अञ्ञमञ्ञम्पि जीविता वोरोपेन्ती’’ति वुत्तत्ता ‘‘सब्बानिपि तानि पञ्च भिक्खुसतानि जीविता वोरोपेसी’’ति इदं येभुय्यवसेन वुत्तन्ति गहेतब्बं। अप्पकञ्हि ऊनमधिकं वा गणनूपगं न होतीति ‘‘पञ्चसतानी’’ति वुत्तं। तस्मा ये च अत्तनाव अत्तानं अञ्ञमञ्ञञ्च जीविता वोरोपेसुं, ते ठपेत्वा अवसेसे पुथुज्जनभिक्खू सब्बे च अरिये अयं जीविता वोरोपेसीति वेदितब्बं।
१६४. पटिसल्लाना वुट्ठितोति एत्थ पटिसल्लानन्ति तेहि तेहि सत्तसङ्खारेहि पटिनिवत्तित्वा अपसक्कित्वा सल्लानं निलीयनं विवेचनं, कायचित्तेहि ततो विवित्तता एकीभावोति वुत्तं होति। तेनाह ‘‘एकीभावतो’’ति , पविवेकतोति अत्थो। एकीभावोति हि कायचित्तविवेको वुत्तो। वुट्ठितोति ततो दुविधविवेकतो भवङ्गुप्पत्तिया रूपारम्मणादिसङ्खारसमायोगेन गहट्ठपब्बजितादिसत्तसमागमेन च अपेतो। उद्देसं परिपुच्छं गण्हन्तीति अत्तनो अत्तनो आचरियानं सन्तिके गण्हन्ति। कामं दसानुस्सतिग्गहणेनेव आनापानस्सतिपि गहिता, सा पन तत्थ सन्निपतितभिक्खूसु बहूनं सप्पाया सात्थिका च, तस्मा पुन गहिता। तथा हि भगवा तमेव कम्मट्ठानं तेसं भिक्खूनं कथेसि। आहारे पटिकूलसञ्ञा असुभकम्मट्ठानसदिसा, चत्तारो पन आरुप्पा आदिकम्मिकानं अननुरूपाति तेसं इध अग्गहणं दट्ठब्बं।
वेसालिं उपनिस्सायाति वेसालीनगरं गोचरगामं कत्वा। उपट्ठानसालायन्ति धम्मसभायं। मुहुत्तेनेवाति सत्थरि सद्धम्मे च गारवेन उपगतभिक्खूनं वचनसमनन्तरमेव उट्ठहिंसूति कत्वा वुत्तं। बुद्धकाले किर भिक्खू भगवतो सन्देसं सिरसा सम्पटिच्छितुं ओहितसोता विहरन्ति। यस्साति यस्स कत्तब्बस्स। कालन्ति देसनाकालं सन्धाय वदति।
पठमपञ्ञत्तिनिदानवण्णना निट्ठिता।
आनापानस्सतिसमाधिकथावण्णना
१६५. अरहत्तप्पत्तियाति अरहत्तप्पत्तिअत्थाय। अञ्ञं परियायन्ति अरहत्ताधिगमत्थाय अञ्ञम्पि कारणं। आचिक्खन्तोति पसंसापुब्बकं देसेन्तो, पसंसा च तत्थ अभिरुचिजननेन उस्साहनत्था। तञ्हि सुत्वा भिक्खू ‘‘भगवा इमं समाधिं अनेकेहि आकारेहि पसंसति, सन्तो किरायं समाधि पणीतो च असेचनको च सुखो च विहारो, पापधम्मे च ठानसो अन्तरधापेती’’ति सञ्जाताभिरुचिनो उस्साहजाता सक्कच्चं अनुयुञ्जितब्बं पटिपज्जितब्बं मञ्ञन्ति।
अत्थयोजनक्कमन्ति अत्थञ्च योजनक्कमञ्च। भगवा अत्तनो पच्चक्खभूतं समाधिं देसनानुभावेन तेसम्पि भिक्खूनं आसन्नं पच्चक्खञ्च करोन्तो सम्पिण्डनवसेन ‘‘अयम्पि खो’’तिआदिमाह। अस्सासपस्सासपरिग्गाहिकाति दीघरस्सादिविसेसेहि सद्धिं अस्सासपस्सासे परिच्छिज्ज गाहिका, ते आरब्भ पवत्ताति अत्थो।
इदानि यथावुत्तमत्थं पाळिया विभावेन्तो आह ‘‘वुत्तञ्हेत’’न्तिआदि। तत्थ नो पस्सासो नो अस्सासोति सो सोयेव अत्थो पटिसेधेन विसेसेत्वा वुत्तो। अस्सासवसेनाति अस्सासं आरम्मणं कत्वाति वुत्तं होति। पस्सासवसेनाति एत्थापि एसेव नयो। उपट्ठानं सतीति असम्मुस्सनताय तमेव अस्सासं पस्सासञ्च उपगन्त्वा ठानं सति नामाति अत्थो। एत्तावता आनापानेसु सति आनापानस्सतीति अयमत्थो वुत्तो होति। इदानि सतिवसेनेव पुग्गलं निद्दिसितुकामेन ‘‘यो अस्ससति, तस्सुपट्ठाति, यो पस्ससति, तस्सुपट्ठाती’’ति वुत्तं। यो अस्ससति, तस्स सति अस्सासं उपगन्त्वा तिट्ठति। यो पस्ससति, तस्स सति पस्सासं उपगन्त्वा तिट्ठतीति अत्थो।
युत्तोति सम्पयुत्तो। आनापानस्सतियन्ति आनापानस्सतियं पच्चयभूतायन्ति अत्थो। पुरिमस्मिञ्हि अत्थे समाधिस्स सतिया सहजातादिपच्चयभावो वुत्तो सम्पयुत्तवचनतो, दुतियस्मिं पन उपनिस्सयभावोपि। उपचारज्झानसहगता हि सति अप्पनासमाधिस्स उपनिस्सयो होतीति उभयथापि सहजातादीनं सत्तन्नम्पि पच्चयानं वसेन पच्चयभावं दस्सेति। ‘‘पुन चपरं, उदायि, अक्खाता मया सावकानं पटिपदा, यथापटिपन्ना मे सावका चत्तारो सतिपट्ठाने भावेन्ती’’तिआदीसु (म॰ नि॰ २.२४७) उप्पादनवड्ढनट्ठेन भावनाति वुच्चतीति तदुभयवसेन अत्थं दस्सेन्तो ‘‘भावितोति उप्पादितो वड्ढितो चा’’ति आह। तत्थ भावं विज्जमानतं इतो गतोति भावितो, उप्पादितो पटिलद्धमत्तोति अत्थो। उप्पन्नो पन लद्धासेवनो भावितो, पगुणभावं आपादितो वड्ढितोति अत्थो। बहुलीकतोति बहुलं पवत्तितो। तेन आवज्जनादिवसीभावप्पत्तिमाह। यो हि वसीभावं आपादितो, सो इच्छितिच्छितक्खणे समापज्जितब्बतो पुनप्पुनं पवत्तिस्सति। तेन वुत्तं ‘‘पुनप्पुनं कतो’’ति। यथा ‘‘इधेव, भिक्खवे, समणो (म॰ नि॰ १.१३९; अ॰ नि॰ ४.२४१) विविच्चेव कामेही’’ति (दी॰ नि॰ १.२२६; सं॰ नि॰ २.१५२) च एवमादीसु पठमपदे वुत्तो एव-सद्दो दुतियादीसुपि वुत्तोयेव होति, एवमिधापीति आह ‘‘उभयत्थ एव-सद्देन नियमो वेदितब्बो’’ति।
उभयपदनियमेन लद्धगुणं दस्सेतुं ‘‘अयं ही’’तिआदि वुत्तं। असुभकम्मट्ठानन्ति असुभारम्मणं झानमाह। तञ्हि असुभेसु योगकम्मभावतो योगिनो सुखविसेसानं कारणभावतो च ‘‘असुभकम्मट्ठान’’न्ति वुच्चति। केवलन्ति इमिना आरम्मणं निवत्तेति। पटिवेधवसेनाति झानपटिवेधवसेन। झानञ्हि भावनाविसेसेन इज्झन्तं अत्तनो विसयं पटिविज्झन्तमेव पवत्तति यथासभावतो पटिविज्झीयति चाति पटिवेधोति वुच्चति। ओळारिकारम्मणत्ताति बीभच्छारम्मणत्ता। पटिकूलारम्मणत्ताति जिगुच्छितब्बारम्मणत्ता। परियायेनाति कारणेन लेसन्तरेन वा। आरम्मणसन्ततायपीति अनुक्कमेन विचेतब्बतं पत्तारम्मणस्स परमसुखुमतं सन्धायाह। सन्ते हि सन्निसिन्ने आरम्मणे पवत्तमानो धम्मो सयम्पि सन्निसिन्नोव होति। तेनाह – ‘‘सन्तो वूपसन्तो निब्बुतो’’ति, निब्बुतसब्बपरिळाहोति अत्थो। आरम्मणसन्तताय तदारम्मणानं धम्मानं सन्तता लोकुत्तरधम्मारम्मणाहि पच्चवेक्खणाहि दीपेतब्बा।
नास्स सन्तपणीतभावावहं किञ्चि सेचनन्ति असेचनको, असेचनकत्ता अनासित्तको, अनासित्तकत्ता एव अब्बोकिण्णो असम्मिस्सो परिकम्मादिना, ततोयेव पाटियेक्को, विसुंयेवेको आवेणिको असाधारणो। सब्बमेतं सरसतो एव सन्तभावं दस्सेतुं वुत्तं, परिकम्मं वा सन्तभावनिमित्तं। परिकम्मन्ति च कसिणकरणादिनिमित्तुप्पादपरियोसानं, तादिसं इध नत्थीति अधिप्पायो। तदा हि कम्मट्ठानं निरस्सादत्ता असन्तं अप्पणीतं सिया। उपचारेन वा नत्थि एत्थ सन्तताति योजना। यथा उपचारक्खणे नीवरणविगमेन अङ्गपातुभावेन च परेसं सन्तता होति, न एवमिमस्स। अयं पन आदिमनसि…पे॰… पणीतो चाति योजना। केचीति उत्तरविहारवासिके सन्धायाह। अनासित्तकोति उपसेचनेन अनासित्तको। तेनाह ‘‘ओजवन्तो’’ति, ओजवन्तसदिसोति अत्थो। मधुरोति इट्ठो। चेतसिकसुखप्पटिलाभसंवत्तनं तिकचतुक्कज्झानवसेन उपेक्खाय वा सन्तभावेन सुखगतिकत्ता सब्बेसम्पि वसेन वेदितब्बं। झानसमुट्ठानपणीतरूपफुटसरीरतावसेन पन कायिकसुखप्पटिलाभसंवत्तनं दट्ठब्बं, तञ्च खो झानतो वुट्ठितकाले। इमस्मिं पक्खे अप्पितप्पितक्खणेति इदं हेतुम्हि भुम्मवचनं दट्ठब्बं।
अविक्खम्भितेति झानेन सकसन्तानतो अनीहटे अप्पहीने। अकोसल्लसम्भूतेति अकोसल्लं वुच्चति अविज्जा, ततो सम्भूते। अविज्जापुब्बङ्गमा हि सब्बे पापधम्मा। खणेनेवाति अत्तनो पवत्तिक्खणेनेव। अन्तरधापेतीति एत्थ अन्तरधापनं विनासनं। तं पन झानकत्तुकस्स इधाधिप्पेतत्ता परियुट्ठानप्पहानं होतीति आह ‘‘विक्खम्भेती’’ति। वूपसमेतीति विसेसेन उपसमेति। विसेसेन उपसमनं पन सम्मदेव उपसमनं होतीति आह ‘‘सुट्ठु उपसमेती’’ति।
ननु च अञ्ञोपि समाधि अत्तनो पवत्तिक्खणेनेव पटिपक्खधम्मे अन्तरधापेति वूपसमेति, अथ कस्मा अयमेव समाधि एवं विसेसेत्वा वुत्तोति? पुब्बभागतो पट्ठाय नानावितक्कवूपसमनसब्भावतो। वुत्तञ्हेतं ‘‘आनापानस्सति भावेतब्बा वितक्कुपच्छेदाया’’ति (अ॰ नि॰ ९.१; उदा॰ ३१)। अपिच तिक्खपञ्ञस्स ञाणुत्तरस्सेतं कम्मट्ठानं, ञाणुत्तरस्स च किलेसप्पहानं इतरेहि सातिसयं यथा सद्धाधिमुत्तेहि दिट्ठिप्पत्तस्स, तस्मा इमं विसेसं सन्धाय ‘‘ठानसो अन्तरधापेति वूपसमेती’’ति वुत्तं। अथ वा निमित्तपातुभावे सति खणेनेव अङ्गपातुभावसब्भावतो अयमेव समाधि ‘‘ठानसो अन्तरधापेति वूपसमेती’’ति वुत्तो यथा तं महतो अकालमेघस्स उट्ठितस्स धारानिपाते खणेनेव पथवियं रजोजल्लस्स वूपसमो। तेनेवाह ‘‘सेय्यथापि, भिक्खवे, महा अकालमेघो उट्ठितो’’तिआदि। सासनिकस्स झानभावना येभुय्येन निब्बेधभागियाव होतीति आह ‘‘निब्बेधभागियत्ता’’ति। बुद्धानं पन एकंसेन निब्बेधभागियाव होति। इममेव हि कम्मट्ठानं भावेत्वा सब्बेपि सम्मासम्बुद्धा सम्मासम्बोधिं अधिगच्छन्ति, अरियमग्गस्स पादकभूतो अयं समाधि अनुक्कमेन वड्ढित्वा अरियमग्गभावं उपगतो विय होतीति आह ‘‘अनुपुब्बेन अरियमग्गवुड्ढिप्पत्तो’’ति। अयं पनत्थो विरागनिरोधपटिनिस्सग्गानुपस्सनानं वसेन सम्मदेव युज्जति।
कथन्ति इदं पुच्छनाकारविभावनपदं, पुच्छा चेत्थ कथेतुकम्यतावसेन अञ्ञेसं असम्भवतो, सा च उपरि देसनं आरुळ्हानं सब्बेसं पकारविसेसानं आमसनवसेनाति इममत्थं दस्सेन्तो ‘‘कथन्ति…पे॰… वित्थारेतुकम्यतापुच्छा’’ति आह। कथं बहुलीकतोति एत्थापि आनापानस्सतिसमाधीति पदं आनेत्वा सम्बन्धितब्बं। तत्थ कथन्ति आनापानस्सतिसमाधिबहुलीकारं नानप्पकारतो वित्थारेतुकम्यतापुच्छा। बहुलीकतो आनापानस्सतिसमाधीति तथा पुट्ठधम्मनिदस्सनन्ति इममत्थं ‘‘एसेव नयो’’ति इमिनायेव अतिदिस्सति। हेट्ठा पपञ्चवसेन वुत्तमत्थं सुखग्गहणत्थं सङ्गहेत्वा दस्सेन्तो ‘‘अयं पनेत्थ सङ्खेपत्थो’’ति आह, पिण्डत्थोति वुत्तं होति।
तमत्थन्ति तं ‘‘कथं भावितो’’तिआदिना पुच्छावसेन सङ्खेपतो वुत्तमत्थं। ‘‘इध तथागतो लोके उप्पज्जती’’तिआदीसु (म॰ नि॰ १.२९१; अ॰ नि॰ ३.६१) इध-सद्दो लोकं उपादाय वुत्तो। ‘‘इधेव तिट्ठमानस्सा’’तिआदीसु (दी॰ नि॰ २.३६९) ओकासं। ‘‘इधाहं, भिक्खवे, भुत्तावी अस्सं पवारितो’’तिआदीसु (म॰ नि॰ १.३०) पदपूरणमत्तं। ‘‘इध भिक्खु धम्मं परियापुणाती’’तिआदीसु (अ॰ नि॰ ५.७३) पन सासनं। ‘‘इध, भिक्खवे, भिक्खू’’ति इधापि सासनमेवाति दस्सेन्तो ‘‘भिक्खवे, इमस्मिं सासने भिक्खू’’ति वत्वा तमेवत्थं पाकटं कत्वा दस्सेतुं ‘‘अयं ही’’तिआदिमाह। तत्थ सब्बप्पकारआनापानस्सतिसमाधिनिब्बत्तकस्साति सब्बप्पकारग्गहणं सोळस पकारे सन्धाय। ते हि इमस्मिंयेव सासने। बाहिरका हि जानन्ता आदितो चतुप्पकारमेव जानन्ति। तेनाह ‘‘अञ्ञसासनस्स तथाभावप्पटिसेधनो’’ति, यथावुत्तस्स पुग्गलस्स निस्सयभावप्पटिसेधनोति अत्थो। एतेन ‘‘इध, भिक्खवे’’ति इदं अन्तोगधएव-सद्दन्ति दस्सेति। सन्ति हि एकपदानिपि अवधारणानि यथा वायुभक्खोति। तेनेवाह ‘‘इधेव, भिक्खवे, समणो’’तिआदि। परिपुण्णसमणकरणधम्मो हि यो, सो सब्बप्पकारआनापानस्सतिसमाधिनिब्बत्तको। परप्पवादाति परेसं अञ्ञतित्थियानं नानप्पकारवादा तित्थायतनानि।
अरञ्ञादिकस्सेव भावनानुरूपसेनासनतं दस्सेतुं ‘‘इमस्स ही’’तिआदि वुत्तं। दुद्दमो दमथं अनुपगतो गोणो कूटगोणो। यथा थनेहि सब्बसो खीरं न पग्घरति, एवं दोहपटिबन्धिनी कूटधेनु। अस्साति गोपस्स। रूपसद्दादिके पटिच्च उप्पज्जनकअस्सादो रूपारम्मणादिरसो। पुब्बे आचिण्णारम्मणन्ति पब्बजिततो पुब्बे, अनादिमति वा संसारे परिचितारम्मणं। उपचारवसेन उपनिसीदति, अप्पनावसेन उपनिपज्जतीति योजेतब्बं।
इधाति इमस्मिं सासने। निबन्धेय्याति बन्धेय्य। सतियाति सम्मदेव कम्मट्ठानसल्लक्खणवसप्पवत्ताय सतिया। आरम्मणेति कम्मट्ठानारम्मणे। दळ्हन्ति थिरं, यथा सतोकारिस्स उपचारप्पनाभेदो समाधि इज्झति, तथा थामगतं कत्वाति अत्थो।
मुद्धभूतन्ति सन्ततादिविसेसगुणवन्तताय बुद्धादीहि अरियेहि समासेवितभावतो च मुद्धसदिसं, उत्तमन्ति अत्थो। विसेसाधिगमदिट्ठधम्मसुखविहारपदट्ठानन्ति सब्बेसं बुद्धानं एकच्चानं पच्चेकबुद्धानं बुद्धसावकानञ्च विसेसाधिगमस्स चेव अञ्ञकम्मट्ठानेन अधिगतविसेसानं दिट्ठधम्मसुखविहारस्स च पदट्ठानभूतं। वत्थुविज्जाचरियो विय भगवा योगीनं अनुरूपनिवासट्ठानुपदिस्सनतो। भिक्खु दीपिसदिसो अरञ्ञे एकको विहरित्वा पटिपक्खनिम्मथनेन इच्छितत्थसाधनतो। फलमुत्तमन्ति सामञ्ञफलमाह। परक्कमजवयोग्गभूमिन्ति भावनुस्साहजवस्स योग्गकरणभूमिभूतं।
एवं वुत्तलक्खणेसूति अभिधम्मपरियायेन सुत्तन्तपरियायेन वुत्तलक्खणेसु। रुक्खसमीपन्ति ‘‘यावता मज्झन्हिके काले समन्ता छाया फरति, निवाते पण्णानि पतन्ति, एत्तावता रुक्खमूलन्ति वुच्चती’’ति एवं वुत्तं रुक्खस्स समीपट्ठानं। अवसेससत्तविधसेनासनन्ति पब्बतं कन्दरं गिरिगुहं सुसानं वनप्पत्थं अब्भोकासं पलालपुञ्जन्ति एवं वुत्तं। उतुत्तयानुकूलं धातुचरियानुकूलन्ति गिम्हादिउतुत्तयस्स सेम्हादिधातुत्तयस्स मोहादिचरितत्तयस्स च अनुकूलं। तथा हि गिम्हकाले अरञ्ञं अनुकूलं सोम्मसीतलभावतो, हेमन्ते रुक्खमूलं हिमपातनिवारणतो, वस्सकाले सुञ्ञागारं वस्सनिवारणगेहसम्भवतो। सेम्हधातुकस्स सेम्हपकतिकस्स अरञ्ञं अनुकूलं दूरं गन्त्वा भिक्खाचरणेन सेम्हस्स वूपसमनतो, पित्तधातुकस्स रुक्खमूलं अनुकूलं सीतवातसम्फस्ससम्भवतो , वातधातुकस्स सुञ्ञागारं अनुकूलं वातनिवारणतो। मोहचरितस्स अरञ्ञं अनुकूलं। महाअरञ्ञे हि चित्तं न सङ्कुचति विवटङ्गणभावतो, दोसचरितस्स रुक्खमूलं अनुकूलं पसादनीयभावतो, रागचरितस्स सुञ्ञागारं अनुकूलं विसभागारम्मणानं पवेसनिवारणतो। अलीनानुद्धच्चपक्खिकन्ति असङ्कोचाविक्खेपपक्खिकं। सयनञ्हि कोसज्जपक्खिकं, ठानचङ्कमनानि उद्धच्चपक्खिकानि, न एवं निसज्जा। ततो एव तस्सा सन्तता। निसज्जाय दळ्हभावं पल्लङ्काभुजनेन, अस्सासपस्सासानं पवत्तनसुखतं उपरिमकायस्स उजुकट्ठपनेन, आरम्मणपरिग्गहूपायं परिमुखं सतिया ठपनेन दस्सेन्तो।
ऊरुबद्धासनन्ति ऊरूनमधोबन्धनवसेन निसज्जा। हेट्ठिमकायस्स अनुजुकं ठपनं निसज्जावचनेनेव बोधितन्ति। उजुं कायन्ति एत्थ काय-सद्दो उपरिमकायविसयोति आह – ‘‘उपरिमं सरीरं उजुकं ठपेत्वा’’ति। तं पन उजुकट्ठपनं सरूपतो पयोजनतो च दस्सेतुं ‘‘अट्ठारसा’’तिआदि वुत्तं। न पणमन्तीति न ओणमन्ति। न परिपततीति न विगच्छति वीथिं न विलङ्घेति, ततो एव पुब्बेनापरं विसेसुप्पत्तिया वुड्ढिं फातिं उपगच्छति। इध परि-सद्दो अभि-सद्देन समानत्थोति आह ‘‘कम्मट्ठानाभिमुख’’न्ति, बहिद्धा पुथुत्तारम्मणतो निवारेत्वा कम्मट्ठानंयेव पुरक्खत्वाति अत्थो। परीति परिग्गहट्ठो ‘‘परिणायिका’’तिआदीसु (ध॰ स॰ १६, २०) विय। निय्यानट्ठो पटिपक्खतो निग्गमनट्ठो, तस्मा परिग्गहितनिय्यानन्ति सब्बथा गहितासम्मोसं परिच्चत्तसम्मोसं सतिं कत्वा, परमं सतिनेपक्कं उपट्ठपेत्वाति अत्थो। सतोवाति सतिया समन्नागतो एव सरन्तो एव अस्ससति, नास्स काचि सतिविरहिता अस्सासप्पवत्ति होतीति अत्थो। सतो पस्ससतीति एत्थापि सतोव पस्ससतीति एव-सद्दो आनेत्वा वत्तब्बो। सतोकारीति सतो एव हुत्वा सतिया एव वा कातब्बस्स कत्ता, करणसीलो वा।
बात्तिंसाय आकारेहीति चतूसु चतुक्केसु आगतानि दीघरस्सादीनि सोळस पदानि अस्सासपस्सासवसेन द्विधा विभजित्वा वुत्तेहि दीघमस्सासं आदिं कत्वा पटिनिस्सग्गानुपस्सिपस्सासपरियन्तेहि बात्तिंसाकारेहि। यदि ‘‘सतोव अस्ससति, सतो पस्ससती’’ति एतस्स विभङ्गे वुत्तं, अथ कस्मा ‘‘अस्ससति पस्ससति’’च्चेव अवत्वा ‘‘सतोकारी’’ति वुत्तं? एकरसं देसनं कातुकामताय। पठमचतुक्के पदद्वयमेव हि वत्तमानकालवसेन आगतं, इतरानि अनागतकालवसेन, तस्मा एकरसं देसनं कातुकामताय सब्बत्थ ‘‘सतोकारि’’च्चेव वुत्तं। दीघंअस्सासवसेनाति दीघअस्सासवसेन, विभत्तिअलोपं कत्वा निद्देसो। दीघन्ति वा भगवता वुत्तअस्सासवसेन। चित्तस्स एकग्गतं अविक्खेपन्ति विक्खेपस्स पटिपक्खभावतो अविक्खेपोति लद्धनामं चित्तस्स एकग्गभावं पजानतो सति उपट्ठिता आरम्मणं उपगन्त्वा ठिता होति। ताय सतिया तेन ञाणेनाति यथावुत्ताय सतिया यथावुत्तेन च ञाणेन। इदं वुत्तं होति – दीघं अस्सासं आरम्मणभूतं अविक्खित्तचित्तस्स असम्मोहतो वा सम्पजानन्तस्स तत्थ सति उपट्ठिताव होति, तं सम्पजानन्तस्स आरम्मणकरणवसेन असम्मोहवसेन वा सम्पजञ्ञं, तदधीनसतिसम्पजञ्ञेन तंसमङ्गी योगावचरो सतोकारी नाम होतीति। पटिनिस्सग्गानुपस्सी अस्सासवसेनाति पटिनिस्सग्गानुपस्सी हुत्वा अस्ससनस्स वसेन। ‘‘पटिनिस्सग्गानुपस्सिअस्सासवसेना’’ति वा पाठो, तस्स पटिनिस्सग्गानुपस्सिनो अस्सासा पटिनिस्सग्गानुपस्सिअस्सासा, तेसं वसेनाति अत्थो।
अन्तो उट्ठितससनं अस्सासो, बहि उट्ठितससनं पस्सासोति आह – ‘‘अस्सासोति बहिनिक्खमनवातो’’तिआदि। सुत्तन्तट्ठकथायं पन बहि उट्ठहित्वापि अन्तो ससनतो अस्सासो, अन्तो उट्ठहित्वापि बहि ससनतो पस्सासोति कत्वा उप्पटिपाटिया वुत्तं। अथ वा मातुकुच्छियं बहि निक्खमितुं अलद्धोकासो नासिकावातो मातुकुच्छितो निक्खन्तमत्ते पठमं बहि निक्खमतीति विनयट्ठकथायं उप्पत्तिक्कमेन ‘‘आदिम्हि सासो अस्सासो’’ति बहिनिक्खमनवातो वुत्तो। तेनेवाह ‘‘सब्बेसम्पि गब्भसेय्यकान’’न्तिआदि। सुत्तन्तट्ठकथायं पन पवत्तियं भावनारम्भसमये पठमं नासिकावातस्स अन्तो आकड्ढित्वा पच्छा बहि विस्सज्जनतो पवत्तिक्कमेन ‘‘आदिम्हि सासो अस्सासो’’ति अन्तोपविसनवातो वुत्तो। सुत्तन्तनयोयेव चेत्थ ‘‘अस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो अज्झत्तं विक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च, पस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो बहिद्धा विक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता चा’’ति (पटि॰ म॰ १.१५७) इमाय पाळिया समेति। ‘‘भावनारम्भे पवत्तिक्कमस्सेव इच्छितत्ता सुन्दरतरो’’ति वदन्ति। तालुं आहच्च निब्बायतीति तालुं आहच्च निरुज्झति। तेन किर सम्पतिजातो बालदारको खिपितं करोति। एवं तावातिआदि यथावुत्तस्स अत्थस्स निगमनं। केचि ‘‘एवं तावाति अनेन पवत्तिक्कमेन अस्सासो बहिनिक्खमनवातोति गहेतब्बन्ति अधिप्पायो’’ति वदन्ति।
अद्धानवसेनाति कालद्धानवसेन। अयञ्हि अद्धान-सद्दो कालस्स देसस्स च वाचकोति। तत्थ देसद्धानं उदाहरणभावेन दस्सेत्वा कालद्धानस्स वसेन अस्सासपस्सासानं दीघरस्सतं विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं। तत्थ ओकासद्धानन्ति ओकासभूतं अद्धानं। फरित्वाति ब्यापेत्वा। चुण्णविचुण्णापि अनेककलापभावेन, दीघमद्धानन्ति दीघं पदेसं। तस्माति सणिकं पवत्तिया दीघसन्तानताय दीघाति वुच्चन्ति। एत्थ च हत्थिआदिसरीरे सुनखादिसरीरे च अस्सासपस्सासानं देसद्धानविसिट्ठेन कालद्धानवसेनेव दीघरस्सता वुत्ताति वेदितब्बा ‘‘सणिकं पूरेत्वा सणिकमेव निक्खमन्ति, सीघं पूरेत्वा सीघमेव निक्खमन्ती’’ति वचनतो। मनुस्सेसूति समानप्पमाणेसुपि मनुस्ससरीरेसु। दीघं अस्ससन्तीति दीघं अस्सासप्पबन्धं पवत्तेन्तीति अत्थो। पस्ससन्तीति एत्थापि एसेव नयो। सुनखससादयो विय रस्सं अस्ससन्ति पस्ससन्ति चाति योजना। इदं पन दीघं रस्सञ्च अस्ससनं पस्ससनञ्च तेसं सत्तानं सरीरस्स सभावोति दट्ठब्बं। तेसन्ति तेसं सत्तानं। तेति अस्सासपस्सासा। इत्तरमद्धानन्ति अप्पकं कालं। नवहाकारेहीति भावनमनुयुञ्जन्तस्स पुब्बेनापरं अलद्धविसेसस्स केवलं अद्धानवसेन आदितो वुत्ता तयो आकारा, ते च खो एकच्चो अस्सासं सुट्ठु सल्लक्खेति, एकच्चो पस्सासं, एकच्चो तदुभयन्ति इमेसं तिण्णं पुग्गलानं वसेन। केचि पन ‘‘अस्ससतिपि पस्ससतिपीति एकज्झं वचनं भावनाय निरन्तरं पवत्तिदस्सनत्थ’’न्ति वदन्ति। छन्दवसेन पुब्बे विय तयो, तथा पामोज्जवसेनाति इमेहि नवहि आकारेहि।
कामञ्चेत्थ एकस्स पुग्गलस्स तयो एव आकारा लब्भन्ति, तन्तिवसेन पन सब्बेसं पाळिआरुळ्हत्ता तेसं वसेन परिकम्मस्स कातब्बत्ता च ‘‘तत्रायं भिक्खु नवहाकारेही’’ति वुत्तं। एवं पजानतोति एवं यथावुत्तेहि आकारेहि अस्सासपस्सासे पजानतो, तत्थ मनसिकारं पवत्तेन्तस्स। एकेनाकारेनाति दीघंअस्सासादीसु चतूसु आकारेसु एकेन आकारेन, नवसु तीसु वा एकेन। तथा हि वक्खति –
‘‘दीघो रस्सो च अस्सासो,
पस्सासोपि च तादिसो।
चत्तारो वण्णा वत्तन्ति,
नासिकग्गेव भिक्खुनो’’ति॥ (पारा॰ अट्ठ॰ २.१६५)।
अयं भावना अस्सासपस्सासकायानुपस्सनाति कत्वा वुत्तं ‘‘कायानुपस्सनासतिपट्ठानभावना सम्पज्जती’’ति।
इदानि पाळिवसेनेव ते नव आकारे भावनाविधिञ्च दस्सेतुं ‘‘यथाहा’’तिआदि आरद्धं। तत्थ ‘‘कथं पजानाती’’ति पजाननविधिं कथेतुकम्यताय पुच्छति। दीघं अस्सासन्ति वुत्तलक्खणं दीघं अस्सासं। अद्धानसङ्खातेति अद्धानन्ति सङ्खं गते दीघे काले, दीघं खणन्ति अत्थो। कोट्ठासपरियायो वा सङ्खात-सद्दो ‘‘थेय्यसङ्खात’’न्तिआदीसु विय, तस्मा अद्धानसङ्खातेति अद्धानकोट्ठासे देसभागेति अत्थो। छन्दो उप्पज्जतीति भावनाय पुब्बेनापरं विसेसं आवहन्तिया लद्धस्सादत्ता तत्थ सातिसयो कत्तुकामतालक्खणो कुसलच्छन्दो उप्पज्जति। छन्दवसेनाति तथापवत्तछन्दस्स वसेन विसेसभावनमनुयुञ्जन्तस्स कम्मट्ठानं वुड्ढिं फातिं गमेन्तस्स। ततो सुखुमतरन्ति यथावुत्तछन्दप्पवत्तिया पुरिमकतो सुखुमतरं। भावनाबलेन हि पटिप्पस्सद्धदरथपरिळाहताय कायस्स अस्सासपस्सासा सुखुमतरा हुत्वा पवत्तन्ति। पामोज्जं उप्पज्जतीति अस्सासपस्सासानं सुखुमतरभावेन आरम्मणस्स सन्ततरताय कम्मट्ठानस्स च वीथिप्पटिपन्नताय भावनाचित्तसहगतो पमोदो खुद्दिकादिभेदा तरुणपीति उप्पज्जति। चित्तं विवत्ततीति अनुक्कमेन अस्सासपस्सासानं अतिविय सुखुमतरभावप्पत्तिया अनुपट्ठहने विचेतब्बाकारप्पत्तेहि तेहि चित्तं विनिवत्ततीति केचि। भावनाबलेन पन सुखुमतरभावप्पत्तेसु अस्सासपस्सासेसु तत्थ पटिभागनिमित्ते उप्पन्ने पकतिअस्सासपस्सासतो चित्तं निवत्तति। उपेक्खा सण्ठातीति तस्मिं पटिभागनिमित्ते उपचारप्पनाभेदे समाधिम्हि उप्पन्ने पुन झाननिब्बत्तनत्थं ब्यापाराभावतो अज्झुपेक्खनं होति, सा पनायं उपेक्खा तत्रमज्झत्तुपेक्खाति वेदितब्बा।
इमेहि नवहि आकारेहीति इमेहि यथावुत्तेहि नवहि पकारेहि पवत्ता। दीघं अस्सासपस्सासा कायोति दीघाकारा अस्सासपस्सासा चुण्णविचुण्णापि समूहट्ठेन कायो। अस्सासपस्सासे निस्साय उप्पन्ननिमित्तम्पि एत्थ अस्सासपस्साससामञ्ञवसेन वुत्तं। उपट्ठानं सतीति तं आरम्मणं उपगन्त्वा तिट्ठतीति सति उपट्ठानं नाम। अनुपस्सना ञाणन्ति समथवसेन निमित्तस्स अनुपस्सना विपस्सनावसेन अस्सासपस्सासे तन्निस्सयञ्च कायं ‘‘रूप’’न्ति, चित्तं तंसम्पयुत्तधम्मे च ‘‘अरूप’’न्ति ववत्थपेत्वा नामरूपस्स अनुपस्सना च ञाणं तत्थ यथाभूतावबोधो। कायो उपट्ठानन्ति सो कायो आरम्मणकरणवसेन उपगन्त्वा सति एत्थ तिट्ठतीति उपट्ठानं नाम। एत्थ च ‘‘कायो उपट्ठान’’न्ति इमिना इतरकायस्सपि सङ्गहोति तथा वुत्तं सम्मसनचारस्सपि इध इच्छितत्ता। नो सतीति सो कायो सति नाम न होति। सति उपट्ठानञ्चेव सति च सरणट्ठेन उपट्ठानट्ठेन च। ताय सतियाति यथावुत्ताय सतिया। तेन ञाणेनाति यथावुत्तेनेव ञाणेन। तं कायन्ति तं अस्सासपस्सासकायञ्चेव तन्निस्सयरूपकायञ्च। अनुपस्सतीति झानसम्पयुत्तञाणेन चेव विपस्सनाञाणेन च अनु अनु पस्सति। तेन वुच्चति काये कायानुपस्सना सतिपट्ठानभावनाति तेन अनुपस्सनेन यथावुत्ते काये अयं कायानुपस्सनासतिपट्ठानभावनाति वुच्चति। इदं वुत्तं होति – या अयं यथावुत्ते अस्सासपस्सासकाये तस्स निस्सयभूते करजकाये च कायस्सेव अनुपस्सना अनुदकभूताय मरीचिया उदकानुपस्सना विय न अनिच्चादिसभावे काये निच्चादिभावानुपस्सना, अथ खो यथारहं अनिच्चदुक्खानत्ता सुभभावस्सेव अनुपस्सना। अथ वा काये ‘‘अहन्ति वा, ममन्ति वा, इत्थीति वा, पुरिसो’’ति वा गहेतब्बस्स कस्सचि अभावतो तादिसं अननुपस्सित्वा कायमत्तस्सेव अनुपस्सना कायानुपस्सना, ताय कायानुपस्सनाय सम्पयुत्ता सतियेव उपट्ठानं सतिपट्ठानं, तस्स भावना वड्ढना कायानुपस्सना सतिपट्ठानभावनाति।
एसेव नयोति ‘‘नवहि आकारेही’’तिआदिना वुत्तविधिं रस्स-पदे अतिदिस्सति। एत्थाति एतस्मिं यथादस्सिते ‘‘कथं दीघं अस्ससन्तो’’तिआदिना आगते पाळिनये। इधाति इमस्मिं रस्सपदवसेन आगते पाळिनये। अयन्ति योगावचरो। अद्धानवसेनाति दीघकालवसेन। इत्तरवसेनाति परित्तकालवसेन। इमेहि आकारेहीति इमेहि नवहि आकारेहि।
तादिसोति दीघो रस्सो च। चत्तारो वण्णाति चत्तारो आकारा ते च दीघादयो एव। नासिकग्गेव भिक्खुनोति गाथासुखत्थं रस्सं कत्वा वुत्तं। नासिकग्गे वाति वा-सद्दो अनियमत्थो, तेन उत्तरोट्ठं सङ्गण्हाति।
सब्बकायप्पटिसंवेदीति सब्बस्स कायस्स पटि पटि पच्चेकं सम्मदेव वेदनसीलो जाननसीलो, तस्स वा पटि पटि सम्मदेव वेदो एतस्स अत्थि, तं वा पटि पटि सम्मदेव वेदमानोति अत्थो। तत्थ तत्थ सब्ब-ग्गहणेन अस्सासादिकायस्स अनवसेसपरियादाने सिद्धेपि अनेककलापसमुदायभावतो तस्स सब्बेसम्पि भागानं संवेदनदस्सनत्थं पटि-सद्दग्गहणं, तत्थ सक्कच्चकारिभावदस्सनत्थं सं-सद्दग्गहणन्ति इममत्थं दस्सेन्तो ‘‘सकलस्सा’’तिआदिमाह। तत्थ यथा समानेसुपि अस्सासपस्सासेसु योगिनो पटिपत्तिविधाने पच्चेकं सक्कच्चंयेव पटिपज्जितब्बन्ति दस्सेतुं विसुं देसना कता, एवं तमेवत्थं दीपेतुं सतिपि अत्थस्स समानताय ‘‘सकलस्सा’’तिआदिना पदद्वयस्स विसुं विसुं अत्थवण्णना कताति वेदितब्बा। पाकटं करोन्तोति विभूतं करोन्तो, सब्बसो विभावेन्तोति अत्थो। पाकटीकरणं विभावनं तत्थ असम्मुय्हनञाणेनेव नेसं पवत्तनेन होतीति दस्सेन्तो ‘‘एवं विदितं करोन्तो’’तिआदिमाह । तत्थ तस्माति यस्मा ञाणसम्पयुत्तचित्तेनेव अस्सासपस्सासे पवत्तेति, न विप्पयुत्तचित्तेन, तस्मा एवंभूतो सब्बकायप्पटिसंवेदी अस्ससिस्सामि पस्ससिस्सामीति सिक्खतीति वुच्चति बुद्धादीहीति योजना। चुण्णविचुण्णविसटेति अनेककलापताय चुण्णविचुण्णभावेन विसटे। आदि पाकटो होति सतिया ञाणस्स च वसेन कतपुब्बाभिसङ्खारस्स पवत्तत्ता। तादिसेन भवितब्बन्ति चतुत्थपुग्गलसदिसेन भवितब्बं, पगेव सतिं ञाणञ्च पच्चुपट्ठपेत्वा तीसुपि ठानेसु ञाणसम्पयुत्तमेव चित्तं पवत्तेतब्बन्ति अधिप्पायो।
एवन्ति वुत्तप्पकारेन सब्बकायप्पटिसंवेदनवसेनेव। घटतीति उस्सहति। वायमतीति वायामं करोति, मनसिकारं पवत्तेतीति अत्थो। तथाभूतस्साति आनापानस्सतिं भावेन्तस्स। संवरोति सति वीरियम्पि वा। ताय सतियाति या सा आनापाने आरब्भ पवत्ता सति, ताय। तेन मनसिकारेनाति यो सो तत्थ सतिपुब्बङ्गमो भावनामनसिकारो, तेन सद्धिन्ति अधिप्पायो। आसेवतीति ‘‘तिस्सो सिक्खायो’’ति वुत्ते अधिकुसलधम्मे आसेवति। तदासेवनञ्हेत्थ सिक्खनन्ति अधिप्पेतं। पुरिमनयेति पुरिमस्मिं भावनानये, पठमवत्थुद्वयेति अधिप्पायो। तत्थापि कामं ञाणुप्पादनं लब्भतेव अस्सासपस्सासानं याथावतो दीघरस्सभावावबोधसब्भावतो, तथापि तं न दुक्करं यथापवत्तानं तेसं गहणमत्तभावतोति तत्थ वत्तमानकालप्पयोगो कतो। इदं पन दुक्करं पुरिसस्स खुरधारायं गमनसदिसं, तस्मा सातिसयेनेत्थ पुब्बाभिसङ्खारेन भवितब्बन्ति दीपेतुं अनागतकालप्पयोगो कतोति इममत्थं दस्सेतुं ‘‘तत्थ यस्मा’’तिआदि वुत्तं। तत्थ ञाणुप्पादनादीसूति आदि-सद्देन कायसङ्खारपस्सम्भनपीतिपटिसंवेदनादिं सङ्गण्हाति। केचि पनेत्थ ‘‘संवरसमादानानं सङ्गहो’’ति वदन्ति।
कायसङ्खारन्ति अस्सासपस्सासं। सो हि चित्तसमुट्ठानोपि समानो करजकायपटिबद्धवुत्तिताय तेन सङ्खरीयतीति कायसङ्खारोति वुच्चति। यो पन ‘‘कायसङ्खारो वचीसङ्खारो’’ति (म॰ नि॰ १.१०२) एवमागतो कायसङ्खारो चेतनालक्खणो सतिपि द्वारन्तरुप्पत्तियं येभुय्यवुत्तिया तब्बहुलवुत्तिया च कायद्वारेन लक्खितो, सो इध नाधिप्पेतो। पस्सम्भेन्तोतिआदीसु पच्छिमं पच्छिमं पदं पुरिमस्स पुरिमस्स अत्थवचनं। तस्मा पस्सम्भनं नाम वूपसमनं, तञ्च तथापयोगे असति उप्पज्जनारहस्स ओळारिकस्स कायसङ्खारस्स पयोगसम्पत्तिया अनुप्पादनन्ति दट्ठब्बं । तत्राति ‘‘ओळारिकं कायसङ्खारं पस्सम्भेन्तो’’ति एत्थ। अपरिग्गहितकालेति कम्मट्ठानस्स अनारद्धकाले, ततो एव कायचित्तानम्पि अपरिग्गहितकाले। ‘‘निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाया’’ति हि इमिना कायपरिग्गहो , ‘‘परिमुखं सतिं उपट्ठपेत्वा’’ति इमिना चित्तपरिग्गहो वुत्तो। तेनेवाह – ‘‘कायोपि चित्तम्पि परिग्गहिता होन्ती’’ति। कायोति करजकायो। सदरथाति सपरिळाहा। सा च नेसं सदरथता गरुभावेन विय ओळारिकताय अविनाभाविनीति आह ‘‘ओळारिका’’ति। बलवतराति सबला थूला। सन्ता होन्तीति चित्तं ताव बहिद्धा विक्खेपाभावेन एकग्गं हुत्वा कम्मट्ठानं परिग्गहेत्वा पवत्तमानं सन्तं होति वूपसन्तं, ततो एव तंसमुट्ठाना रूपधम्मा लहुमुदुकम्मञ्ञभावप्पत्ता, तदनुगुणताय सेसं तिसन्ततिरूपन्ति एवं चित्ते काये च वूपसन्ते पवत्तमाने तन्निस्सिता अस्सासपस्सासा सन्तसभावा अनुक्कमेन सुखुमसुखुमतरसुखुमतमा हुत्वा पवत्तन्ति। तेन वुत्तं ‘‘यदा पनस्स कायोपी’’तिआदि। पस्सम्भेमीति पठमावज्जना। आभुजनं आभोगो, सम्मा अनु अनु आहरणं समन्नाहारो, तस्मिंयेव अत्थे अपरापरं पवत्तआवज्जना तस्सेव अत्थस्स मनसिकरणं चित्ते ठपनं मनसिकारो, वीमंसा पच्चवेक्खणा।
सारद्धेति सदरथे सपरिळाहे। अधिमत्तन्ति बलवं ओळारिकं, लिङ्गविपल्लासेन वुत्तं। कायसङ्खारो हि अधिप्पेतो। ‘‘अधिमत्तं हुत्वा पवत्तती’’ति किरियाविसेसनं वा एतं। सुखुमन्ति एत्थापि एसेव नयो। कायम्हीति एत्थ चित्ते चाति आनेत्वा सम्बन्धितब्बं।
पठमज्झानतो वुट्ठाय करियमानं दुतियज्झानस्स नानावज्जनं परिकम्मं पठमज्झानं विय दूरसमुस्सारितपटिपक्खन्ति कत्वा तंसमुट्ठानो कायसङ्खारो पठमज्झाने च दुतियज्झानूपचारे च ओळारिकोति सदिसो वुत्तो। एस नयो सेसुपचारद्वयेपि। अथ वा दुतियज्झानादीनं अधिगमाय पटिपज्जतो दुक्खापटिपदादिवसेन किलमतो योगिनो कायकिलमथचित्तुपघातादिवसेन वितक्कादिसङ्खोभेन सपरिप्फन्दताय च चित्तप्पवत्तिया दुतियज्झानादिउपचारेसु कायसङ्खारस्स ओळारिकता वेदितब्बा। अतिसुखुमोति अञ्ञत्थ लब्भमानो कायसङ्खारो चतुत्थज्झाने अतिक्कन्तसुखुमो। सुखुमभावोपिस्स तत्थ नत्थि कुतो ओळारिकता अप्पवत्तनतो। तेनाह ‘‘अप्पवत्तिमेव पापुणाती’’ति।
लाभिस्स सतो अनुपुब्बसमापत्तिसमापज्जनवेलं एकासनेनेव वा सब्बेसं झानानं पटिलाभं सन्धाय मज्झिमभाणका हेट्ठिमहेट्ठिमज्झानतो उपरूपरिझानूपचारेपि सुखुमतरं इच्छन्ति। तत्थ हि सोपचारानं झानानं उपरूपरि विसेसवन्तता सन्तता च सम्भवेय्य, एकावज्जनूपचारं वा सन्धाय एवं वुत्तं। एवञ्हि हेट्ठा वुत्तवादेन इमस्स वादस्स अविरोधो सिद्धो भिन्नविसयत्ता। सब्बेसंयेवाति उभयेसम्पि। यस्मा ते सब्बेपि वुच्चमानेन विधिना पस्सद्धिमिच्छन्तियेव । अपरिग्गहितकाले पवत्तकायसङ्खारो परिग्गहितकाले पटिप्पस्सम्भतीति इदं सदिससन्तानताय वुत्तं। न हि ते एव ओळारिका अस्सासादयो सुखुमा होन्ति। पस्सम्भनाकारो पन तेसं हेट्ठा वुत्तोयेव।
महाभूतपरिग्गहे सुखुमोति चतुधातुमुखेन विपस्सनाभिनिवेसं सन्धाय वुत्तं। सकलरूपपरिग्गहे सुखुमो भावनाय उपरूपरि पणीतभावतो। तेनेवाह ‘‘रूपारूपपरिग्गहे सुखुमो’’ति। लक्खणारम्मणिकविपस्सनायाति कलापसम्मसनमाह। निब्बिदानुपस्सनातो पट्ठाय बलवविपस्सना, ततो ओरं दुब्बलविपस्सना। पुब्बे वुत्तनयेनाति ‘‘अपरिग्गहितकाले’’तिआदिना समथनये वुत्तनयेन। ‘‘अपरिग्गहे पवत्तो कायसङ्खारो महाभूतपरिग्गहे पटिप्पस्सम्भती’’तिआदिना विपस्सनानयेपि पटिप्पस्सद्धि योजेतब्बाति वुत्तं होति।
अस्साति इमस्स ‘‘पस्सम्भयं कायसङ्खार’’न्ति पदस्स। चोदनासोधनाहीति अनुयोगपरिहारेहि। एवन्ति इदानि वुच्चमानाकारेन। कथन्ति यं इदं ‘‘पस्सम्भयं…पे॰… सिक्खती’’ति वुत्तं, तं कथं केन पकारेन कायसङ्खारस्स पस्सम्भनं योगिनो च सिक्खनं होतीति कथेतुकामताय पुच्छित्वा कायसङ्खारे सरूपतो ओळारिकसुखुमतो वूपसमतो अनुयोगपरिहारतो च दस्सेतुं ‘‘कतमे कायसङ्खारा’’तिआदि आरद्धं। तत्थ कायिकाति रूपकाये भवा। कायप्पटिबद्धाति कायसन्निस्सिता। काये सति होन्ति, असति न होन्ति, ततो एव ते अकायसमुट्ठानापि कायेन सङ्खरीयन्तीति कायसङ्खारा। पस्सम्भेन्तोति ओळारिकोळारिकं पस्सम्भेन्तो।
सेसपदद्वयं तस्सेव वेवचनं। ओळारिकञ्हि कायसङ्खारं अवूपसन्तसभावं सन्निसीदापेन्तो ‘‘पस्सम्भेन्तो’’ति वुच्चति, अनुप्पादनिरोधं पापेन्तो ‘‘निरोधेन्तो’’ति, सुट्ठु सन्तसभावं नयन्तो ‘‘वूपसमेन्तो’’ति।
यथारूपेहीति यादिसेहि। कायसङ्खारेहीति ओळारिकेहि कायसङ्खारेहि। आनमनाति अभिमुखेन कायस्स नमना। विनमनाति विसुं विसुं पस्सतो नमना। सन्नमनाति सब्बतो, सुट्ठु वा नमना। पणमनाति पच्छतो नमना। इञ्जनादीनि आनमनादीनं वेवचनानि, अधिमत्तानि वा अभिमुखचलनादीनि आनमनादयो, मन्दानि इञ्जनादयो। पस्सम्भयं कायसङ्खारन्ति तथारूपं आनमनादीनं कारणभूतं ओळारिकं कायसङ्खारं पटिप्पस्सम्भेन्तो। तस्मिञ्हि पस्सम्भिते आनमनादयोपि पस्सम्भिता एव होन्ति।
सन्तं सुखुमन्ति यथारूपेहि कायसङ्खारेहि कायस्स अपरिप्फन्दनहेतूहि आनमनादयो न होन्ति, तथारूपं दरथाभावतो सन्तं, अनोळारिकताय सुखुमं। पस्सम्भयं कायसङ्खारन्ति सामञ्ञतो एकं कत्वा वदति। अथ वा पुब्बे ओळारिकोळारिकं कायसङ्खारं पटिप्पस्सम्भेन्तो अनुक्कमेन कायस्स अपरिप्फन्दनहेतुभूते सुखुमसुखुमतरे उप्पादेत्वा तेपि पटिप्पस्सम्भेत्वा परमसुखुमताय कोटिप्पत्तं यं कायसङ्खारं पटिप्पस्सम्भेति, तं सन्धाय वुत्तं ‘‘सन्तं सुखुमं पस्सम्भयं कायसङ्खार’’न्ति।
इतीतिआदि चोदकवचनं। तत्थ इतीति पकारत्थे निपातो, किराति अरुचिसूचने, एवञ्चेति अत्थो। अयञ्हेत्थ अधिप्पायो ‘‘वुत्तप्पकारेन यदि अतिसुखुमम्पि कायसङ्खारं पस्सम्भेती’’ति। एवं सन्तेति एवं सति तया वुत्ताकारे लब्भमाने। वातूपलद्धियाति वातस्स उपलद्धिया। च-सद्दो समुच्चयत्थो, अस्सासादिवातारम्मणस्स चित्तस्स पभावना उप्पादना पवत्तना न होति, ते च तेन पस्सम्भेतब्बाति अधिप्पायो। अस्सासपस्सासानञ्च पभावनाति ओळारिके अस्सासपस्सासे भावनाय पटिप्पस्सम्भेत्वा सुखुमानं तेसं पभावना च न होति उभयेसं तेसं तेन पटिप्पस्सम्भेतब्बतो। आनापानस्सतियाति आनापानारम्मणाय सतिया च पवत्तनं न होति आनापानानं अभावतो। ततो एव तंसम्पयुत्तस्स आनापानस्सतिसमाधिस्स च पभावना उप्पादनापि न होति। न हि कदाचि आरम्मणेन विना सारम्मणा धम्मा सम्भवन्ति। न च नं तन्ति एत्थ नन्ति निपातमत्तं। तं वुत्तविधानं समापत्तिं पण्डिता पञ्ञवन्तो न चेव समापज्जन्तिपि ततो न वुट्ठहन्तिपीति योजना। एवं चोदको सब्बेन सब्बं अभावूपनयनं पस्सम्भनन्ति अधिप्पायेन चोदेति।
पुन इति किरातिआदि यथावुत्ताय चोदनाय विस्सज्जना। तत्थ किराति यदीति एतस्स अत्थे निपातो। इति किर सिक्खति, मया वुत्ताकारेन यदि सिक्खतीति अत्थो। एवं सन्तेति एवं पस्सम्भने सति। पभावना होतीति यदिपि ओळारिका कायसङ्खारा पटिप्पस्सम्भन्ति, सुखुमा पन अत्थेवाति अनुक्कमेन परमसुखुमभावप्पत्तस्स वसेन निमित्तुप्पत्तिया आनापानस्सतिया आनापानस्सतिसमाधिस्स च पभावना इज्झतेवाति अधिप्पायो।
यथा कथं वियाति यथावुत्तविधानं तं कथं विय दट्ठब्बं, अत्थि किञ्चि तदत्थसम्पटिपादने ओपम्मन्ति अधिप्पायो। इदानि ओपम्मं दस्सेतुं ‘‘सेय्यथापी’’तिआदि वुत्तं। तत्थ सेय्यथापीति ओपम्मत्थे निपातो। कंसेति कंसभाजने। निमित्तन्ति निमित्तस्स, तेसं सद्दानं पवत्ताकारस्साति अत्थो। सामिअत्थे हि इदं उपयोगवचनं। सुग्गहितत्ताति सुट्ठु गहितत्ता। सुमनसिकतत्ताति सुट्ठु चित्ते ठपितत्ता। सूपधारितत्ताति सम्मदेव उपधारितत्ता सल्लक्खितत्ता। सुखुमका सद्दाति अनुरवे आह, ये अप्पका। अप्पत्थो हि अयं क-सद्दो। सुखुमसद्दनिमित्तारम्मणतापीति सुखुमो सद्दोव निमित्तं सुखुमसद्दनिमित्तं, तदारम्मणतायपीति वुत्तं होति। कामं तदा सुखुमापि सद्दा निरुद्धा, सद्दनिमित्तस्स पन सुग्गहितत्ता सुखुमतरसद्दनिमित्तारम्मणभावेनपि चित्तं पवत्तति। आदितो पट्ठाय हि तस्स तस्स निरुद्धस्स सद्दस्स निमित्तं अविक्खित्तेन चित्तेन उपधारेन्तस्स अनुक्कमेन परियोसाने अतिसुखुमसद्दनिमित्तम्पि आरम्मणं कत्वा चित्तं पवत्ततेव। चित्तं न विक्खेपं गच्छति तस्मिं यथाउपट्ठिते निमित्ते समाधानसब्भावतो।
एवं सन्तेतिआदि वुत्तस्सेवत्थस्स निगमनवसेन वुत्तं। तत्थ यस्स सुत्तपदस्स सद्धिं चोदनासोधनाहि अत्थो वुत्तो, तं उद्धरित्वा कायानुपस्सनासतिपट्ठानानि विभागतो दस्सेतुं ‘‘पस्सम्भय’’न्तिआदि वुत्तं । तत्थ पस्सम्भयं कायसङ्खारन्ति वुत्तअस्सासपस्सासा कायोति योजना वेदितब्बा। अथ वा पस्सम्भयं कायसङ्खारन्ति एत्थ अस्सासपस्सासा कायोति एवमत्थो दट्ठब्बो। महासतिपट्ठानसुत्ते (दी॰ नि॰ २.३७२ आदयो; म॰ नि॰ १.१०५ आदयो) कायानुपस्सनं कथेन्तेन पठमचतुक्कस्सेव वुत्तत्ता, आनापानस्सतिसुत्तेपि ‘‘यस्मिं समये, भिक्खवे, भिक्खु दीघं वा अस्ससन्तो दीघं अस्ससामीति पजानाति…पे॰… पस्सम्भयं कायसङ्खारं पस्ससिस्सामीति सिक्खति। काये कायानुपस्सी, भिक्खवे, तस्मिं समये भिक्खु विहरती’’ति (म॰ नि॰ २.१४९) वुत्तत्ता च ‘‘कायानुपस्सनावसेन वुत्तस्स पठमचतुक्कस्सा’’ति वुत्तं।
आदिकम्मिकस्स कम्मट्ठानवसेनाति समथकम्मट्ठानं सन्धाय वुत्तं, विपस्सनाकम्मट्ठानं पन इतरचतुक्केसुपि लब्भतेव। एत्थाति पठमचतुक्के। सह पटिसम्भिदाहीति निदस्सनमत्तमेतं, पुञ्ञवन्तानं पन उपनिस्सयसम्पन्नानं अभिञ्ञापि सिज्झतियेव। चतुब्बिधन्ति पातिमोक्खसंवरादिवसेन चतुब्बिधं। अनापज्जनन्ति सत्तन्नं आपत्तिक्खन्धानं अञ्ञतरस्स अनापज्जनं। आपन्नवुट्ठानन्ति आपन्नसप्पटिकम्मापत्तितो यथाधम्मं पटिकम्मकरणेन वुट्ठानं, देसनागामिनितो देसनाय, वुट्ठानगामिनितो परिवासादिविनयकम्मकरणेन वुट्ठानन्ति वुत्तं होति । देसनायपि हि आपन्नापत्तितो वुट्ठानं होतीति सापि वुट्ठानेनेव सङ्गहिता। किलेसेहि च अप्पटिपीळनन्ति कोधो उपनाहो मक्खो पलासो इस्सा मच्छरियं माया साठेय्यं थम्भो सारम्भो मानो अतिमानो मदो पमादोति एवमादीहि पापधम्मेहि अप्पटिपीळनं, तेसं अनुप्पादनन्ति वुत्तं होति।
यमिदं आभिसमाचारिकसीलं वुच्चतीति सम्बन्धो। द्वेअसीति खन्धकवत्तानि चुद्दसविधं महावत्तन्ति एत्थ महावत्तं नाम वत्तक्खन्धके वुत्तानि आगन्तुकवत्तं आवासिकगमिकअनुमोदनभत्तग्गपिण्डचारिकआरञ्ञिकसेनासनजन्ताघरवच्चकुटिउपज्झायसद्धिविहारिकआचरियअन्तेवासिकवत्तन्ति चुद्दस वत्तानि। ततो अञ्ञानि पन कदाचि तज्जनीयकम्मकतादिकालेयेव चरितब्बानि द्वासीति खन्धकवत्तानि, न सब्बासु अवत्थासु चरितब्बानि, तस्मा महावत्तेसु अगणितानि। तत्थ ‘‘पारिवासिकानं भिक्खूनं वत्तं पञ्ञपेस्सामी’’ति आरभित्वा ‘‘न उपसम्पादेतब्बं…पे॰… न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्ब’’न्ति (चूळव॰ ७६) वुत्तवत्तानि छसट्ठि, ततो परं ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पारिवासिकवुड्ढतरेन भिक्खुना सद्धिं मूलायपटिकस्सनारहेन, मानत्तारहेन, मानत्तचारिकेन, अब्भानारहेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्ब’’न्तिआदिना (चूळव॰ ८२) वुत्तानि पकतत्ते चरितब्बेहि अनञ्ञत्ता विसुं तानि अगणेत्वा पारिवासिकवुड्ढतरादीसु पुग्गलन्तरेसु चरितब्बत्ता तेसं वसेन सम्पिण्डेत्वा एकेकं कत्वा गणितानि पञ्चाति एकसत्तति वत्तानि, उक्खेपनीयकम्मकतवत्तेसु वत्तपञ्ञापनवसेन वुत्तं ‘‘न पकतत्तस्स भिक्खुनो अभिवादनं…पे॰… नहाने पिट्ठिपरिकम्मं सादितब्ब’’न्ति (चूळव॰ ५१) इदं अभिवादनादीनं असादियनं एकं, ‘‘न पकतत्तो भिक्खु सीलविपत्तिया अनुद्धंसेतब्बो’’तिआदीनि (चूळव॰ ५१) च दसाति एवमेतानि द्वासीति। एतेस्वेव पन कानिचि तज्जनीयकम्मादिवत्तानि कानिचि पारिवासिकादिवत्तानीति अग्गहितग्गहणेन द्वासीति एव। अञ्ञत्थ पन अट्ठकथापदेसे अप्पकं ऊनमधिकं वा गणनूपगं न होतीति असीति खन्धकवत्तानीति वुच्चति। आभिसमाचारिकसीलन्ति एत्थ अभिसमाचारोति उत्तमसमाचारो, अभिसमाचारोव आभिसमाचारिकं, अभिसमाचारं वा आरब्भ पञ्ञत्तं आभिसमाचारिकं, तदेव सीलन्ति आभिसमाचारिकसीलं। खन्धकवत्तपरियापन्नस्स सीलस्सेतं अधिवचनं। अहं सीलं रक्खामि, किं आभिसमाचारिकेनातिआदीसु सीलन्ति उभतोविभङ्गपरियापन्नमेव गहेतब्बं खन्धकवत्तपरियापन्नस्स आभिसमाचारिकग्गहणेन गहितत्ता। परिपूरेति परिपुण्णे, परिपूरितेति वा अत्थो।
ततोति यथावुत्तसीलविसोधनतो परं। आवासोति आवासपलिबोधो। कुलन्तिआदीसुपि एसेव नयो। तत्थ (विसुद्धि॰ १.४१) आवासोति एकोपि ओवरको वुच्चति एकम्पि परिवेणं सकलोपि सङ्घारामो। स्वायं न सब्बस्सेव पलिबोधो होति, यो पनेत्थ नवकम्मादिउस्सुक्कं वा आपज्जति, बहुभण्डसन्निचयो वा होति, येन केनचि वा कारणेन अपेक्खवा पटिबद्धचित्तो, तस्सेव पलिबोधो होति, न इतरस्स।
कुलन्ति ञातिकुलं वा उपट्ठाककुलं वा। एकच्चस्स हि उपट्ठाककुलम्पि ‘‘सुखिते सुखितो’’तिआदिना नयेन संसट्ठस्स विहरतो पलिबोधो होति, सो कुलमानुसकेहि विना धम्मस्सवनाय सामन्तविहारम्पि न गच्छति। एकच्चस्स मातापितरोपि पलिबोधा न होन्ति कोरण्डकविहारवासित्थेरस्स भागिनेय्यदहरभिक्खुनो विय।
लाभोति चत्तारो पच्चया। ते कथं पलिबोधा होन्ति? पुञ्ञवन्तस्स हि भिक्खुनो गतगतट्ठाने मनुस्सा महापरिवारे पच्चये देन्ति, सो तेसं अनुमोदेन्तो धम्मं देसेन्तो समणधम्मं कातुं ओकासं न लभति, अरुणुग्गमनतो याव पठमयामो, ताव मनुस्ससंसग्गो न उपच्छिज्जति, पुन बलवपच्चूसेयेव बाहुल्लिकपिण्डपातिका आगन्त्वा ‘‘भन्ते, असुको उपट्ठाको उपासको उपासिका अमच्चो अमच्चधीता तुम्हाकं दस्सनकामा’’ति वदन्ति, सो ‘‘गण्हावुसो पत्तचीवर’’न्ति गमनसज्जोव होति निच्चब्यावटो, तस्सेव ते पच्चया पलिबोधा होन्ति। तेन गणं पहाय यत्थ नं न जानन्ति, तत्थ एककेन चरितब्बं। एवं सो पलिबोधो उपच्छिज्जति।
गणोति सुत्तन्तिकगणो वा आभिधम्मिकगणो वा। यो तस्स उद्देसं वा परिपुच्छं वा देन्तो समणधम्मस्स ओकासं न लभति, तस्स गणो पलिबोधो होति। तेन सो एवं उपच्छिन्दितब्बो – सचे तेसं भिक्खूनं बहु कतं होति, अप्पं अवसिट्ठं, तं निट्ठपेत्वा अरञ्ञं पविसितब्बं। सचे अप्पं कतं, बहु अवसिट्ठं, योजनतो परं अगन्त्वा अन्तोयोजनपरिच्छेदे अञ्ञं गणवाचकं उपसङ्कमित्वा ‘‘इमे आयस्मा उद्देसादीहि सङ्गण्हतू’’ति वत्तब्बं। एवम्पि अलभमानेन ‘‘मय्हं, आवुसो, एकं किच्चं अत्थि, तुम्हे यथाफासुकट्ठानानि गच्छथा’’ति गणं पहाय अत्तनो कम्मं कातब्बं।
कम्मेनाति कम्मपलिबोधेन। ‘‘कम्मञ्च पञ्चम’’न्तिपि पाठो। तत्थ कम्मन्ति नवकम्मं। तं करोन्तेन वड्ढकीआदीहि लद्धालद्धं जानितब्बं, कताकते उस्सुक्कं आपज्जितब्बन्ति सब्बथापि पलिबोधो होति। सोपि एवं उपच्छिन्दितब्बो – सचे अप्पं अवसिट्ठं होति, निट्ठपेतब्बं। सचे बहु, सङ्घिकं चे, नवकम्मं सङ्घस्स वा भारहारकभिक्खूनं वा निय्यातेतब्बं। अत्तनो सन्तकं चे, अत्तनो भारहारकानं निय्यातेतब्बं। तादिसं अलभन्तेन सङ्घस्स परिच्चजित्वा गन्तब्बं।
अद्धानन्ति मग्गगमनं। यस्स हि कत्थचि पब्बज्जापेक्खो वा होति, पच्चयजातं वा किञ्चि लद्धब्बं होति। सचे तं अलभन्तो न सक्कोति अधिवासेतुं, अरञ्ञं पविसित्वा समणधम्मं करोन्तस्सपि गमिकचित्तं नाम दुप्पटिविनोदयं होति, तस्मा गन्त्वा तं किच्चं तीरेत्वाव समणधम्मे उस्सुक्कं कातब्बं।
ञातीति विहारे आचरियुपज्झायसद्धिविहारिकअन्तेवासिकसमानुपज्झायकसमानाचरियका, घरे माता पिता भाताति एवमादिका। ते गिलाना इमस्स पलिबोधा होन्ति। तस्मा सो पलिबोधो ते उपट्ठहित्वा तेसं पाकतिककरणेन उपच्छिन्दितब्बो। तत्थ उपज्झायो ताव गिलानो सचे लहुं न वुट्ठाति, यावजीवं पटिजग्गितब्बो, तथा पब्बज्जाचरियो उपसम्पदाचरियो सद्धिविहारिको उपसम्पादितपब्बाजितअन्तेवासिकसमानुपज्झायका च। निस्सयाचरियउद्देसाचरियनिस्सयन्तेवासिकउद्देसन्तेवासिकसमानाचरियका पन याव निस्सयउद्देसा अनुपच्छिन्ना, ताव पटिजग्गितब्बा। पहोन्तेन ततो उद्धम्पि पटिजग्गितब्बा एव। मातापितूसु उपज्झाये विय पटिजग्गितब्बं। सचेपि हि ते रज्जे ठिता होन्ति, पुत्ततो च उपट्ठानं पच्चासीसन्ति, कातब्बमेव। अथ तेसं भेसज्जं नत्थि, अत्तनो सन्तकं दातब्बं। असति, भिक्खाचरियाय परियेसित्वापि दातब्बमेव। भातुभगिनीनं पन तेसं सन्तकमेव योजेत्वा दातब्बं। सचे नत्थि, अत्तनो सन्तकं तावकालिकं दत्वा पच्छा लभन्तेन गण्हितब्बं, अलभन्तेन न चोदेतब्बा। अञ्ञातकस्स भगिनिया सामिकस्स भेसज्जं नेव कातुं, न दातुं वट्टति, ‘‘तुय्हं सामिकस्स देही’’ति वत्वा पन भगिनिया दातब्बं। भातु जायायपि एसेव नयो, तेसं पन पुत्ता इमस्स ञातकायेवाति तेसं कातुं वट्टति।
आबाधोति यो कोचि रोगो। सो बाधयमानो पलिबोधो होति, तस्मा भेसज्जकरणेन उपच्छिन्दितब्बो। सचे पन कतिपाहं भेसज्जं करोन्तस्सपि न वूपसम्मति, ‘‘नाहं तुय्हं दासो, न भतको, तंयेवम्हि पोसेन्तो अनमतग्गे संसारवट्टे दुक्खप्पत्तो’’ति अत्तभावं गरहित्वा समणधम्मो कातब्बो।
गन्थोति परियत्तिपरिहरणं। तं सज्झायादीहि निच्चब्यावटस्सेव पलिबोधो होति, न इतरस्स।
इद्धियाति इद्धिपलिबोधेन। ‘‘इद्धीति ते दसा’’तिपि पाठो। तत्थ इद्धीति पोथुज्जनिका इद्धि। सा हि उत्तानसेय्यकदारको विय तरुणसस्सं विय च दुप्परिहारा होति, अप्पमत्तकेन च भिज्जति। सा पन विपस्सनाय पलिबोधो होति, न समाधिस्स समाधिं पत्वा पत्तब्बतो, तस्मा विपस्सनात्थिकेन इद्धिपलिबोधो उपच्छिन्दितब्बो, इतरेन अवसेसाति। कम्मट्ठानभावनं परिबुन्धेति उपरोधेति पवत्तितुं न देतीति पलिबोधो, र-कारस्स ल-कारं कत्वा वुत्तो, परिपन्थोति अत्थो। उपच्छिन्दितब्बोति समापनेन सङ्गहणेन उपरुन्धितब्बो, अपलिबोधो कातब्बोति अत्थो।
कम्मट्ठाने नियुत्तो कम्मट्ठानिको, भावनमनुयुञ्जन्तो। तेन कम्मट्ठानिकेन। परिच्छिन्दित्वाति ‘‘इमस्मिं विहारे सब्बेपि भिक्खू’’ति एवं परिच्छिन्दित्वा। सहवासीनन्ति सहवासीनं भिक्खूनं। मुदुचित्ततं जनेतीति अत्तनि मुदुचित्ततं उप्पादेति। अयञ्च सहवासीनं चित्तमद्दवजननादिअत्थो ‘‘मनुस्सानं पियो होती’’तिआदिनयप्पवत्तेन मेत्तानिसंससुत्तेन (अ॰ नि॰ ८.१) दीपेतब्बो।
अनोलीनवुत्तिको होतीति सम्मापटिपत्तियं ओलीनवुत्तिको हीनवीरियो न होति, आरद्धवीरियो होतीति अत्थो। दिब्बेसुपि आरम्मणेसु, पगेव इतरेसूति अधिप्पायो। सब्बत्थाति सब्बस्मिं समणकरणीये, सब्बस्मिं वा कम्मट्ठानानुयोगे। अत्थयितब्बन्ति पुब्बासेवनवसेन अत्थयितब्बं। योगस्स भावनाय अनुयुञ्जनं योगानुयोगो, तदेव करणीयट्ठेन कम्मं, तस्स योगानुयोगकम्मस्स। पदट्ठानत्ताति निप्फत्तिहेतुत्ता।
ओदातकसिणे आलोककसिणं, कसिणुग्घाटिमाकासकसिणे परिच्छिन्नाकासकसिणञ्च अन्तोगधं कत्वा पाळियं पथवीकसिणादीनं रूपज्झानारम्मणानं अट्ठन्नंयेव कसिणानं सरूपतो वुत्तत्ता आकासकसिणं आलोककसिणञ्च वज्जेत्वा ‘‘अट्ठतिंसारम्मणेसू’’ति पाळियं आगतनयेनेव वुत्तं। अट्ठकथानयेन पन आकासकसिणे आलोककसिणे च विसुं गहिते चत्तालीसंयेव कम्मट्ठानानि। तत्रिमानि चत्तालीस कम्मट्ठानानि – दस कसिणा, दस असुभा , दस अनुस्सतियो, चत्तारो ब्रह्मविहारा, चत्तारो आरुप्पा, एका सञ्ञा, एकं ववत्थानन्ति। तत्थ पथवीकसिणं आपोकसिणं तेजोकसिणं वायोकसिणं नीलकसिणं पीतकसिणं लोहितकसिणं ओदातकसिणं आलोककसिणं परिच्छिन्नाकासकसिणन्ति इमे दस कसिणा। उद्धुमातकं विनीलकं विपुब्बकं विच्छिद्दकं विक्खायितकं विक्खित्तकं हतविक्खित्तकं लोहितकं पुळवकं अट्ठिकन्ति इमे दस असुभा। बुद्धानुस्सति धम्म सङ्घ सील चाग देवतानुस्सति मरणस्सति कायगतासति आनापानस्सति उपसमानुस्सतीति इमा दस अनुस्सतियो। मेत्ता करुणा मुदिता उपेक्खाति इमे चत्तारो ब्रह्मविहारा। आकासानञ्चायतनं विञ्ञाणञ्चायतनं आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनन्ति इमे चत्तारो आरुप्पा। आहारे पटिकूलसञ्ञा एका सञ्ञा। चतुधातुववत्थानं एकं ववत्थानन्ति।
यं यस्स चरितानुकूलन्ति एत्थ रागचरितस्स ताव दस असुभा कायगतासतीति एकादस कम्मट्ठानानि अनुकूलानि, दोसचरितस्स चत्तारो ब्रह्मविहारा चत्तारि वण्णकसिणानीति अट्ठ, मोहचरितस्स च वितक्कचरितस्स च एकं आनापानस्सतिकम्मट्ठानमेव, सद्धाचरितस्स पुरिमा छ अनुस्सतियो, बुद्धिचरितस्स मरणस्सति उपसमानुस्सति चतुधातुववत्थानं आहारे पटिकूलसञ्ञाति चत्तारि, सेसकसिणानि चत्तारो च आरुप्पा सब्बचरितानं अनुकूलानि। कसिणेसु च यं किञ्चि परित्तं वितक्कचरितस्स, अप्पमाणं मोहचरितस्स अनुकूलन्ति वेदितब्बं। यथावुत्तेनेव नयेनाति ‘‘योगानुयोगकम्मस्स पदट्ठानत्ता’’ति इममत्थं अतिदिसति।
यं कम्मट्ठानं गहेतुकामो होति, तस्सेव वसेन चतुक्कपञ्चकज्झानानि निब्बत्तेत्वा झानपदट्ठानं विपस्सनं वड्ढेत्वा आसवक्खयप्पत्तस्स खीणासवस्स सन्तिके गहेतब्बन्ति आह – ‘‘इमिनाव कम्मट्ठानेन…पे॰… उग्गहेतब्ब’’न्ति। अरहन्तादयो हीतिआदि एकच्चखीणासवतो बहुस्सुतोव कम्मट्ठानदाने सेय्योति दस्सनत्थं आरद्धं। महाहत्थिपथं नीहरन्तो वियाति कम्मट्ठानपथविं महाहत्थिपथं कत्वा दस्सेन्तो विय। सप्पायासप्पायं परिच्छिन्दित्वाति यस्स कम्मट्ठानं आचिक्खति, तस्स उपकारानुपकारं युत्तिमग्गनेन परिच्छिन्दित्वा।
इदानि कम्मट्ठानदायकस्स सन्तिकं गच्छन्तेन धोतमक्खितेहि पादेहि उपाहना आरुहित्वा छत्तं गहेत्वा तेलनाळिमधुफाणितादीनि गाहापेत्वा अन्तेवासिकपरिवुतेन न गन्तब्बं, गमिकवत्तं पन पूरेत्वा अत्तनो पत्तचीवरं सयमेव गहेत्वा अन्तरामग्गे यं यं विहारं पविसति, सब्बत्थ पविट्ठकाले आगन्तुकवत्तं, निक्खमनकाले गमिकवत्तन्ति यथारहं तं तं वत्तं पूरेन्तेन सल्लहुकपरिक्खारेन परमसल्लेखवुत्तिना हुत्वा गन्तब्बन्ति इममत्थं सङ्खिपित्वा दस्सेन्तो ‘‘सल्लहुकवुत्तिना विनयाचारसम्पन्नेना’’ति आह। एवं पन गन्त्वा तं विहारं पविसन्तेन अन्तरायेव दन्तकट्ठं कप्पियं कारापेत्वा गहेत्वा पविसितब्बं, न च मुहुत्तं विस्समित्वा पादधोवनमक्खनादीनि कत्वा आचरियस्स सन्तिकं गमिस्सामीति अञ्ञं परिवेणं पविसितब्बं। कस्मा? सचे हिस्स तत्र आचरियस्स विसभागा भिक्खू भवेय्युं, तं ते आगमनकारणं पुच्छित्वा आचरियस्स अवण्णं पकासेत्वा ‘‘नट्ठोसि, सचे तस्स सन्तिकं आगतो’’ति विप्पटिसारं उप्पादेय्युं, येन ततोव पटिनिवत्तेय्य, तस्मा आचरियस्स वसनट्ठानं पुच्छित्वा उजुकं तत्थेव गन्तब्बं।
वुत्तप्पकारमाचरियन्ति –
‘‘पियो गरु भावनीयो, वत्ता च वचनक्खमो।
गम्भीरञ्च कथं कत्ता, नो चट्ठाने नियोजको’’ति॥ (अ॰ नि॰ ७.३७; नेत्ति॰ ११३) –
एवमादिना वुत्तप्पकारं सद्धादिगुणसमन्नागतं एकन्तहितेसिं वुड्ढिपक्खे ठितं कल्याणमित्तं आचरियं। वत्तपटिपत्तिया आराधितचित्तस्साति एत्थ सचे आचरियो दहरतरो होति, पत्तचीवरपटिग्गहणादीनि न सादितब्बानि। सचे वुड्ढतरो, गन्त्वा आचरियं वन्दित्वा ठातब्बं। ‘‘निक्खिपावुसो, पत्तचीवर’’न्ति वुत्तेन निक्खिपितब्बं। ‘‘पानीयं पिवा’’ति वुत्तेन सचे इच्छति, पातब्बं। ‘‘पादे धोवा’’ति वुत्तेन न ताव धोवितब्बा। सचे हि आचरियेन आभतमुदकं भवेय्य, न सारुप्पं सिया। ‘‘धोवावुसो, न मया आभतं, अञ्ञेहि आभत’’न्ति वुत्तेन पन यत्थ आचरियो न पस्सति, एवरूपे पटिच्छन्ने वा ओकासे अब्भोकासविहारस्सपि वा एकमन्ते निसीदित्वा पादा धोवितब्बा। सचे आचरियो तेलनाळिं आहरति, उट्ठहित्वा उभोहि हत्थेहि सक्कच्चं गहेतब्बा। सचे हि न गण्हेय्य, ‘‘अयं भिक्खु इतो एव पट्ठाय सम्भोगं कोपेती’’ति आचरियस्स अञ्ञथत्तं भवेय्य। गहेत्वा पन न आदितोव पादा मक्खेतब्बा। सचे हि तं आचरियस्स गत्तब्भञ्जनतेलं भवेय्य, न सारुप्पं सिया, तस्मा पठमं सीसं मक्खेत्वा खन्धादीनि मक्खेतब्बानि। ‘‘सब्बपारिहारियतेलमिदं, आवुसो, पादेपि मक्खेही’’ति वुत्तेन पन पादे मक्खेत्वा ‘‘इमं तेलनाळिं ठपेमि, भन्ते’’ति वत्वा आचरिये गण्हन्ते दातब्बा।
गतदिवसतो पट्ठाय ‘‘कम्मट्ठानं मे, भन्ते, कथेथ’’इच्चेवं न वत्तब्बं। दुतियदिवसतो पन पट्ठाय सचे आचरियस्स पकतिउपट्ठाको अत्थि, तं याचित्वा वत्तं कातब्बं। सचे याचितोपि न देति, ओकासे लद्धेयेव कातब्बं। करोन्तेन च खुद्दकमज्झिममहन्तानि तीणि दन्तकट्ठानि उपनामेतब्बानि। सीतं उण्हन्ति दुविधं मुखधोवनुदकञ्च न्हानोदकञ्च पटियादेतब्बं। ततो यं आचरियो तीणि दिवसानि परिभुञ्जति, तादिसमेव निच्चं उपट्ठापेतब्बं, नियमं अकत्वा यं वा तं वा परिभुञ्जन्तस्स यथालद्धं उपनामेतब्बं। किं बहुना वुत्तेन, यं तं भगवता ‘‘अन्तेवासिकेन, भिक्खवे, आचरियम्हि सम्मा वत्तितब्बं। तत्रायं सम्मावत्तना – कालस्सेव वुट्ठाय उपाहना ओमुञ्चित्वा एकंसं उत्तरासङ्गं करित्वा दन्तकट्ठं दातब्बं, मुखोदकं दातब्बं, आसनं पञ्ञपेतब्बं। सचे यागु होति, भाजनं धोवित्वा यागु उपनामेतब्बा’’तिआदिकं (महाव॰ ६६) खन्धके वत्तं पञ्ञत्तं, तं सब्बम्पि कातब्बं। इति इमिना यथावुत्तेन नयेन पटिपज्जन्तो वत्तपटिपत्तिया चित्तं आराधेतीति दट्ठब्बं।
पञ्चसन्धिकन्ति पञ्चपब्बं, पञ्चभागन्ति अत्थो। कम्मट्ठानस्स उग्गण्हनन्ति कम्मट्ठानगन्थस्स उग्गण्हनं, तदत्थपरिपुच्छा कम्मट्ठानस्स परिपुच्छना। अथ वा गन्थतो अत्थतो च कम्मट्ठानस्स उग्गण्हनं उग्गहो, तत्थ संसयपरिपुच्छना परिपुच्छा। कम्मट्ठानस्स उपट्ठानन्ति निमित्तुपट्ठानं, एवं भावनमनुयुञ्जन्तस्स ‘‘एवमिदं निमित्तं उपट्ठाती’’ति उपधारणं, तथा कम्मट्ठानप्पना ‘‘एवं झानमप्पेती’’ति। कम्मट्ठानस्स लक्खणन्ति गणनानुबन्धनाफुसनानं वसेन भावनं उस्सुक्कापेत्वा ठपनाय सम्पत्ति, ततो परम्पि वा सल्लक्खणादिवसेन मत्थकप्पत्तीति कम्मट्ठानसभावस्स सल्लक्खणं। तेनाह – ‘‘कम्मट्ठानसभावुपधारणन्ति वुत्तं होती’’ति।
अत्तनापि न किलमति ओधिसो कम्मट्ठानस्स उग्गण्हनतो, ततो एव आचरियम्पि न विहेठेति धम्माधिकरणम्पि भावनाय मत्थकं पापनतो। तस्माति तंनिमित्तं अत्तनोअकिलमनआचरियाविहेठनहेतु। थोकन्ति थोकं थोकं। तत्थाति यत्थ आचरियो वसति, तत्थ। सप्पायं होतीति आवाससप्पायादिलाभेन मनसिकारफासुता भावनानुकूलता होति। योजनपरमन्ति इमिना गावुतअड्ढयोजनानिपि सङ्गण्हाति। यस्मा पन मन्दपञ्ञो गावुते अड्ढयोजने योजनमत्ते वा वसन्तो कम्मट्ठानस्स किस्मिञ्चिदेव ठाने सन्देहे वा सतिसम्मोसे वा जाते कालस्सेव विहारे वत्तं कत्वा अन्तरामग्गे पिण्डाय चरित्वा भत्तकिच्चपरियोसानेयेव आचरियस्स वसनट्ठानं गन्त्वा तं दिवसं आचरियस्स सन्तिके कम्मट्ठानं सोधेत्वा दुतियदिवसे आचरियं वन्दित्वा निक्खमित्वा अन्तरामग्गे पिण्डाय चरित्वा अकिलमन्तोयेव अत्तनो वसनट्ठानं आगन्तुं सक्खिस्सति, तस्मा वुत्तं ‘‘मन्दपञ्ञो योजनपरमं गन्त्वा’’ति। सचे तिक्खपञ्ञो योजनपरमे फासुकट्ठानं न लभति, तेन कम्मट्ठाने सब्बं गण्ठिट्ठानं छिन्दित्वा विसुद्धं आवज्जनपटिबद्धं कम्मट्ठानं कत्वा योजनपरमतो दूरम्पि गन्तुं वट्टतीति आह ‘‘तिक्खपञ्ञो दूरम्पि गन्त्वा’’ति।
अट्ठारससेनासनदोसविवज्जितन्ति महत्तं, नवत्तं, जिण्णत्तं, पन्थनिस्सितत्तं, सोण्डी, पण्णं, पुप्फं, फलं, पत्थनीयता, नगरसन्निस्सितता, दारुसन्निस्सितता, खेत्तसन्निस्सितता, विसभागानं पुग्गलानं अत्थिता, पट्टनसन्निस्सितता, पच्चन्तसन्निस्सितता, रज्जसीमसन्निस्सितता, असप्पायता, कल्याणमित्तानं अलाभोति इमेहि अट्ठारसहि सेनासनदोसेहि विवज्जितं। इमेसञ्हि अट्ठारसन्नं दोसानं अञ्ञतरेन समन्नागतं सेनासनं भावनाय अननुरूपं।
कस्मा? महाविहारे (विसुद्धि॰ १.५२) ताव बहू नानाछन्दा सन्निपतन्ति, ते अञ्ञमञ्ञं पटिविरुद्धताय वत्तं न करोन्ति, बोधियङ्गणादीनि असम्मट्ठानेव होन्ति, अनुपट्ठापितं पानीयं परिभोजनीयं। तत्रायं ‘‘गोचरगामे पिण्डाय चरिस्सामी’’ति पत्तचीवरमादाय निक्खन्तोपि सचे पस्सति वत्तं अकतं, पानीयघटं वा रित्तं, अथानेन वत्तं कातब्बं होति, पानीयं उपट्ठापेतब्बं , अकरोन्तो वत्तभेदे दुक्कटं आपज्जति। करोन्तस्स कालो अतिक्कमति, अतिदिवा पविट्ठो निट्ठिताय भिक्खाय किञ्चि न लभति। पटिसल्लानगतोपि सामणेरदहरभिक्खूनं उच्चासद्देन सङ्घकम्मेहि च विक्खिपति। यत्थ पन सब्बं वत्तं कतमेव होति, अवसेसापि च घट्टना नत्थि, एवरूपे महाविहारेपि विहातब्बं।
नवविहारे बहु नवकम्मं होति, अकरोन्तं उज्झायन्ति। यत्थ पन भिक्खू एवं वदन्ति ‘‘आयस्मा यथासुखं समणधम्मं करोतु, मयं नवकम्मं करिस्सामा’’ति, एवरूपे विहातब्बं।
जिण्णविहारे पन बहु पटिजग्गितब्बं होति, अन्तमसो अत्तनो सेनासनमत्तम्पि अप्पटिजग्गन्तं उज्झायन्ति, पटिजग्गन्तस्स कम्मट्ठानं परिहायति।
पन्थनिस्सिते महापथविहारे रत्तिन्दिवं आगन्तुका सन्निपतन्ति। विकाले आगतानं अत्तनो सेनासनं दत्वा रुक्खमूले वा पासाणपिट्ठे वा वसितब्बं होति, पुनदिवसेपि एवमेवाति कम्मट्ठानस्स ओकासो न होति। यत्थ पन एवरूपो आगन्तुकसम्बाधो न होति, तत्थ विहातब्बं।
सोण्डी नाम पासाणपोक्खरणी होति। तत्थ पानीयत्थं महाजनो समोसरति, नगरवासीनं राजकुलूपकत्थेरानं अन्तेवासिका रजनकम्मत्थाय आगच्छन्ति, तेसं भाजनदारुदोणिकादीनि पुच्छन्तानं ‘‘असुके च असुके च ठाने’’ति दस्सेतब्बानि होन्ति। एवं सब्बकालम्पि निच्चब्यावटो होति।
यत्थ नानाविधं साकपण्णं होति, तत्थस्स कम्मट्ठानं गहेत्वा दिवाविहारं निसिन्नस्सपि सन्तिके साकहारिका गायमाना पण्णं उच्चिनन्तियो विसभागसद्दसङ्घट्टनेन कम्मट्ठानन्तरायं करोन्ति।
यत्थ पन नानाविधा मालागच्छा सुपुप्फिता होन्ति, तत्रापि तादिसोयेव उपद्दवो।
यत्थ नानाविधं अम्बजम्बुपनसादिफलं होति, तत्थ फलत्थिका आगन्त्वा याचन्ति, अदेन्तस्स कुज्झन्ति, बलक्कारेन वा गण्हन्ति, सायन्हसमये विहारमज्झे चङ्कमन्तेन ते दिस्वा ‘‘किं उपासका एवं करोथा’’ति वुत्ता यथारुचि अक्कोसन्ति, अवासायपिस्स परक्कमन्ति।
पत्थनीये पन लोकसम्मते दक्खिणगिरिहत्थिकुच्छिचेतियगिरिचित्तलपब्बतसदिसे विहारे विहरन्तं ‘‘अयं अरहा’’ति सम्भावेत्वा वन्दितुकामा मनुस्सा समन्ता ओसरन्ति, तेनस्स न फासु होति। यस्स पन तं सप्पायं होति, तेन दिवा अञ्ञत्थ गन्त्वा रत्तिं वसितब्बं।
नगरसन्निस्सिते विसभागारम्मणानि आपाथमागच्छन्ति, कुम्भदासियोपि घटेहि निघंसन्तियो गच्छन्ति, ओक्कमित्वा मग्गं न देन्ति, इस्सरमनुस्सापि विहारमज्झे साणिं परिक्खिपित्वा निसीदन्ति।
दारुसन्निस्सये पन यत्थ कट्ठानि च दब्बुपकरणरुक्खा च सन्ति, तत्थ कट्ठहारिका पुब्बे वुत्तसाकपुप्फहारिका विय अफासुकं करोन्ति। विहारे रुक्खा सन्ति, ते ‘‘छिन्दित्वा घरानि करिस्सामा’’ति मनुस्सा आगन्त्वा छिन्दन्ति। सचे सायन्हसमये पधानघरा निक्खमित्वा विहारमज्झे चङ्कमन्तो ते दिस्वा ‘‘किं उपासका एवं करोथा’’ति वदति, यथारुचि अक्कोसन्ति, अवासायपिस्स परक्कमन्ति।
यो पन खेत्तसन्निस्सितो होति समन्ता खेत्तेहि परिवारितो, तत्थ मनुस्सा विहारमज्झेयेव खलं कत्वा धञ्ञं मद्दन्ति, पमुखेसु सयन्ति, अञ्ञम्पि बहुं अफासुं करोन्ति। यत्रपि महासङ्घभोगो होति, आरामिककुलानं गावो रुन्धन्ति, उदकवारं पटिसेधेन्ति, मनुस्सा वीहिसीसं गहेत्वा ‘‘पस्सथ तुम्हाकं आरामिककुलानं कम्म’’न्ति सङ्घस्स दस्सेन्ति। तेन तेन कारणेन राजराजमहामत्तानं घरद्वारं गन्तब्बं होति, अयम्पि खेत्तसन्निस्सितेनेव सङ्गहितो।
यत्थ अञ्ञमञ्ञविसभागा वेरी भिक्खू विहरन्ति, ये कलहं करोन्ता ‘‘मा, भन्ते, एवं करोथा’’ति वारियमाना ‘‘एतस्स पंसुकूलिकस्स आगतकालतो पट्ठाय नट्ठाम्हा’’ति वत्तारो भवन्ति।
योपि उदकपट्टनं वा थलपट्टनं वा सन्निस्सितो होति, तत्थ अभिण्हं नावाहि च सत्थेहि च आगतमनुस्सा ‘‘ओकासं देथ, पानीयं देथ, लोणं देथा’’ति घट्टयन्ता अफासुं करोन्ति।
पच्चन्तसन्निस्सिते पन मनुस्सा बुद्धादीसु अप्पसन्ना होन्ति।
रज्जसीमसन्निस्सिते राजभयं होति। तञ्हि पदेसं एको राजा ‘‘न मय्हं वसे वत्तती’’ति पहरति, इतरोपि ‘‘न मय्हं वसे वत्तती’’ति। तत्रायं भिक्खु कदाचि इमस्स रञ्ञो विजिते विचरति, कदाचि एतस्स, अथ नं ‘‘चरपुरिसो अय’’न्ति मञ्ञमाना अनयब्यसनं पापेन्ति।
असप्पायताति विसभागरूपादिआरम्मणसमोसरणेन वा अमनुस्सपरिग्गहितताय वा असप्पायता। तत्रिदं वत्थु – एको किर थेरो अरञ्ञे वसति। अथस्स एका यक्खिनी पण्णसालद्वारे ठत्वा गायि। सो निक्खमित्वा द्वारे अट्ठासि, सा गन्त्वा चङ्कमनसीसे गायि। थेरो चङ्कमनसीसं अगमासि, सा सतपोरिसे पपाते ठत्वा गायि। थेरो पटिनिवत्ति, अथ नं सा वेगेन गन्त्वा गहेत्वा ‘‘मया, भन्ते, न एको, न द्वे तुम्हादिसा खादिता’’ति आह।
यत्थ न सक्का होति आचरियं वा आचरियसमं वा उपज्झायं वा उपज्झायसमं वा कल्याणमित्तं लद्धुं, तत्थ सो कल्याणमित्तानं अलाभो महादोसोयेव। तस्मा इमेसं अट्ठारसन्नं दोसानं अञ्ञतरेन समन्नागतं सेनासनं भावनाय अननुरूपन्ति वेदितब्बं। वुत्तम्पि चेतं अट्ठकथासु –
‘‘महावासं नवावासं, जरावासञ्च पन्थनिं।
सोण्डिं पण्णञ्च पुप्फञ्च, फलं पत्थितमेव च॥
‘‘नगरं दारुना खेत्तं, विसभागेन पट्टनं।
पच्चन्तसीमासप्पायं, यत्थ मित्तो न लब्भति॥
‘‘अट्ठारसेतानि ठानानि, इति विञ्ञाय पण्डितो।
आरका परिवज्जेय्य, मग्गं सप्पटिभयं यथा’’ति॥ (विसुद्धि॰ १.५२)।
पञ्चसेनासनङ्गसमन्नागतन्ति गामतो नातिदूरनाच्चासन्नतादीहि पञ्चहि सेनासनङ्गेहि समन्नागतं। वुत्तञ्हेतं भगवता –
‘‘कथञ्च, भिक्खवे, सेनासनं पञ्चङ्गसमन्नागतं होति? इध, भिक्खवे, सेनासनं नातिदूरं होति नाच्चासन्नं गमनागमनसम्पन्नं, दिवा अप्पाकिण्णं रत्तिं अप्पसद्दं अप्पनिग्घोसं, अप्पडंसमकसवातातपसरीसपसम्फस्सं, तस्मिं खो पन सेनासने विहरन्तस्स अप्पकसिरेन उप्पज्जन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारा, तस्मिं खो पन सेनासने थेरा भिक्खू विहरन्ति बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा, ते कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हति ‘इदं, भन्ते, कथं, इमस्स को अत्थो’ति। तस्स ते आयस्मन्तो अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानिं करोन्ति, अनेकविहितेसु च कङ्खाठानियेसु धम्मेसु कङ्खं पटिविनोदेन्ति। एवं खो, भिक्खवे, सेनासनं पञ्चङ्गसमन्नागतं होती’’ति (अ॰ नि॰ १०.११)।
एत्थ च नातिदूरं नाच्चासन्नं गमनागमनसम्पन्नन्ति एकं अङ्गं, दिवा अप्पाकिण्णं रत्तिं अप्पसद्दं अप्पनिग्घोसन्ति एकं, अप्पडंसमकसवातातपसरीसपसम्फस्सन्ति एकं, तस्मिं खो पन सेनासने विहरन्तस्स…पे॰… परिक्खाराति एकं, तस्मिं खो पन सेनासने थेरा…पे॰… कङ्खं पटिविनोदेन्तीति एकं। एवं पञ्चङ्गानि वेदितब्बानि।
उपच्छिन्नखुद्दकपलिबोधेनाति एत्थ पन खुद्दकपलिबोधे उपच्छिन्दन्तेन दीघानि केसनखलोमानि छिन्दितब्बानि, जिण्णचीवरेसु अग्गळअनुवातपरिभण्डदानादिना दळ्हीकम्मं वा तन्तुच्छेदादीसु तुन्नकम्मं वा कातब्बं, किलिट्ठानि वा रजितब्बानि। सचे पत्ते मलं होति, पत्तो पचितब्बो, मञ्चपीठादीनि सोधेतब्बानि। भत्तसम्मदं पटिविनोदेत्वाति भोजननिमित्तं परिस्समं विनोदेत्वा। आहारे हि आसयं पविट्ठमत्ते तस्स आगन्तुकताय येभुय्येन सिया सरीरस्स कोचि परिस्समो, तं वूपसमेत्वा। तस्मिञ्हि अवूपसन्ते सरीरखेदेन चित्तं एकग्गतं न लभेय्याति। उग्गहेतब्बतो उग्गहो, सब्बोपि कम्मट्ठानविधि, न पुब्बे वुत्तउग्गहमत्तं। आचरियतो उग्गहो आचरियुग्गहो, ततो। एकपदम्पीति एककोट्ठासम्पि।
अनुबन्धनाति अस्सासपस्सासानं अनुगमनवसेन सतिया निरन्तरं अनुपवत्तना। फुसनाति अस्सासपस्सासे गणेन्तस्स गणनं पटिसंहरित्वा ते सतिया अनुबन्धन्तस्स यथा अप्पना होति, तथा चित्तं ठपेन्तस्स च नासिकग्गादिट्ठानस्स नेसं फुसना। यस्मा पन गणनादिवसेन विय फुसनादिवसेन विसुं मनसिकारो नत्थि, फुट्ठफुट्ठट्ठानेयेव गणना कातब्बाति दस्सेतुं इध फुसनागहणन्ति दीपेन्तो ‘‘फुसनाति फुट्ठट्ठान’’न्ति आह। ठपनाति समाधानं। तञ्हि सम्मदेव आरम्मणे चित्तस्स आधानं ठपनं होति। तथा हि समाधि ‘‘चित्तस्स ठिति सण्ठिती’’ति निद्दिट्ठो। समाधिप्पधाना पन अप्पनाति आह ‘‘ठपनाति अप्पना’’ति। अनिच्चतादीनं संलक्खणतो सल्लक्खणा विपस्सना। पवत्ततो निमित्ततो च विनिवट्टनतो विनिवट्टना मग्गो। सकलसंकिलेसपटिप्पस्सद्धिभावतो सब्बसो सुद्धीति पारिसुद्धि फलं। तेसन्ति विवट्टनापारिसुद्धीनं। पटिपस्सनाति पति पति दस्सनं पेक्खनं। तेनाह ‘‘पच्चवेक्खणा’’ति।
खण्डन्ति एकं तीणि पञ्चाति एवं गणनाय खण्डनं। ओकासेति गणनाविधिं सन्धायाह, गणनानिस्सितोव न कम्मट्ठाननिस्सितो। सिखाप्पत्तं नु खोति इदं चिरतरं गणनाय मनसिकरोन्तस्स वसेन वुत्तं। सो हि तथा लद्धं अविक्खेपमत्तं निस्साय एवं मञ्ञेय्य। अस्सासपस्सासेसु यो उपट्ठाति, तं गहेत्वाति इदं अस्सासपस्सासेसु यस्स एकोव पठमं उपट्ठाति, तं सन्धाय वुत्तं। यस्स पन उभोपि उपट्ठहन्ति, तेन उभयम्पि गहेत्वा गणेतब्बं । यो उपट्ठातीति इमिना च द्वीसु नासापुटवातेसु यो पाकटतरो उपट्ठाति, सो गहेतब्बोति अयम्पि अत्थो दीपितोति दट्ठब्बं। पवत्तमानं पवत्तमानन्ति आमेडितवचनेन निरन्तरं अस्सासपस्सासानं उपलक्खणं दस्सेति। एवन्ति वुत्तप्पकारेन उपलक्खेत्वावाति अत्थो। पठमं एकेकस्मिं उपट्ठितेपि उपलक्खेत्वाव गणेन्तस्स कमेन उभोपि पाकटा होन्तीति आह – ‘‘अस्सासपस्सासा पाकटा होन्ती’’ति। तेन ‘‘उपलक्खेत्वाव गणेतब्ब’’न्ति इमस्स ‘‘तस्सेवं गणयतो…पे॰… पाकटा होन्ती’’ति इदं कारणवचनं दट्ठब्बं। तत्थ पाकटा होन्तीति गणनावसेन बहिद्धा विक्खेपाभावतो विभूता होन्ति।
पलिघाय परिवत्तनकं यत्थ निक्खिपन्ति, सो पलिघत्थम्भो। तियामरत्तिन्ति अच्चन्तसंयोगे उपयोगवचनं। पुरिमनयेनाति सीघगणनाय, गोपालकगणनायाति अत्थो। एको द्वे तीणि चत्तारि पञ्चाति गणनाविधिदस्सनं। तस्मा अट्ठातिआदीसुपि एकतो पट्ठायेव पच्चेकं अट्ठादीनि पापेतब्बानि। ‘‘सीघं सीघं गणेतब्बमेवा’’ति वत्वा तत्थ कारणं निदस्सनञ्च दस्सेति ‘‘गणनापटिबद्धे ही’’तिआदिना। तत्थ अरीयति तेन नावाति अरित्तं, पाजनदण्डो। अरित्तेन उपत्थम्भनं अरित्तुपत्थम्भनं, तस्स वसेन।
निप्परियायतो निरन्तरप्पवत्ति नाम ठपनायमेवाति आह ‘‘निरन्तरप्पवत्तं विया’’ति। अन्तो पविसन्तं मनसिकरोन्तो अन्तो चित्तं पवेसेति नाम। बहि चित्तनीहरणेपि एसेव नयो। वातब्भाहतन्ति अब्भन्तरगतवातं बहुलं मनसिकरोन्तस्स वातेन तं ठानं अब्भाहतं विय मेदेन पूरितं विय च होति, तथा उपट्ठाति। नीहरतोति फुट्ठोकासं मुञ्चित्वा नीहरतो। तथा पन नीहरतो वातस्स गतिसमन्वेसनमुखेन नानारम्मणेसु चित्तं विधावतीति आह ‘‘पुथुत्तारम्मणे चित्तं विक्खिपती’’ति।
एतन्ति एतं अस्सासपस्सासजातं। अनुगमनन्ति पवत्तपवत्तानं अस्सासपस्सासानं आरम्मणकरणवसेन सतिया अनु अनु पवत्तनं अनुगच्छनं। तेनेवाह – ‘‘तञ्च खो आदिमज्झपरियोसानानुगमनवसेना’’ति। नाभि आदि तत्थ पठमं उप्पज्जनतो। पठमुप्पत्तिवसेन हि इध आदिचिन्ता, न उप्पत्तिमत्तवसेन। तथा हि ते नाभितो पट्ठाय याव नासिकग्गा सब्बत्थ उप्पज्जन्तेव। यत्थ यत्थ च उप्पज्जन्ति, तत्थ तत्थेव भिज्जन्ति धम्मानं गमनाभावतो। यथापच्चयं पन देसन्तरप्पत्तियं गतिसमञ्ञा। हदयं मज्झन्ति हदयसमीपं तस्स उपरिभागो मज्झं। नासिकग्गं परियोसानन्ति नासिकट्ठानं तस्स परियोसानं अस्सासपस्सासानं समञ्ञाय तदवधिभावतो। तथा हेते चित्तसमुट्ठाना वुत्ता, न च बहिद्धा चित्तसमुट्ठानानं सम्भवो अत्थि। तेनाह ‘‘अब्भन्तरपविसनवातस्स नासिकग्गं आदी’’ति। पविसननिक्खमनपरियायो पन तंसदिसवसेनेव वुत्तोति वेदितब्बो। विक्खेपगतन्ति विक्खेपं उपगतं, विक्खित्तं असमाहितन्ति अत्थो। सारद्धायाति सदरथभावाय। इञ्जनायाति कम्मट्ठानमनसिकारस्स चलनाय। विक्खेपगतेन चित्तेनाति हेतुम्हि करणवचनं, इत्थम्भूतलक्खणे वा। सारद्धाति सदरथा। इञ्जिताति इञ्जनका चलनका, तथा फन्दिता।
आदिमज्झपरियोसानवसेनातिआदिमज्झपरियोसानानुगमनवसेन न मनसि कातब्बन्ति सम्बन्धो। ‘‘अनुबन्धनाय मनसिकरोन्तेन फुसनावसेन ठपनावसेन च मनसि कातब्ब’’न्ति येन अधिप्पायेन वुत्तं, तं विवरितुं ‘‘गणनानुबन्धनावसेन विया’’तिआदिमाह। तत्थ विसुं मनसिकारो नत्थीति गणनाय अनुबन्धनाय च विना यथाक्कमं केवलं फुसनावसेन ठपनावसेन च कम्मट्ठानमनसिकारो नत्थि। ननु फुसनाय विना ठपनाय विय फुसनाय विना गणनायपि मनसिकारो नत्थियेवाति? यदिपि नत्थि, गणना पन यथा कम्मट्ठानमनसिकारस्स मूलभावतो पधानभावेन गहेतब्बा, एवं अनुबन्धना ठपनाय ताय विना ठपनाय असम्भवतो। तस्मा सतिपि फुसनाय नानन्तरिकभावे गणनानुबन्धना एव मूलभावतो पधानभावेन गहेत्वा इतरासं तदभावं दस्सेन्तो आह – ‘‘गणनानुबन्धनावसेन विय हि फुसनाठपनावसेन विसुं मनसिकारो नत्थी’’ति। यदि एवं ता कस्मा उद्देसे विसुं गहिताति आह ‘‘फुट्ठफुट्ठट्ठानेयेवा’’तिआदि। तत्थ फुट्ठफुट्ठट्ठानेयेव गणेन्तोति इमिना गणनाय फुसना अङ्गन्ति दस्सेति। तेनाह – ‘‘गणनाय च फुसनाय च मनसि करोती’’ति। तत्थेवाति फुट्ठफुट्ठट्ठानेयेव। तेति अस्सासपस्सासे। सतिया अनुबन्धन्तोति गणनाविधिं अनुगन्त्वा सतिया निबन्धन्तो, फुट्ठोकासेयेव ते निरन्तरं उपधारेन्तोति अत्थो। अप्पनावसेन चित्तं ठपेन्तोति यथा अप्पना होति, एवं यथाउपट्ठिते निमित्ते चित्तं ठपेन्तो समादहन्तो। अनुबन्धनाय चातिआदीसु अनुबन्धनाय च फुसनाय च ठपनाय च मनसि करोतीति वुच्चतीति योजना। स्वायमत्थोति य्वायं ‘‘फुट्ठफुट्ठट्ठानेयेव गणेन्तो तत्थेव गणनं पटिसंहरित्वा ते सतिया अनुबन्धन्तो’’ति वुत्तो, सो अयमत्थो। या अच्चन्ताय न मिनोति न विनिच्छिनति, सा मानस्स समीपेति उपमा यथा गोणो विय गवयोति।
पङ्गुळोति पीठसप्पी। दोलाति पेङ्खोलो। कीळतन्ति कीळन्तानं। मातापुत्तानन्ति अत्तनो भरियाय पुत्तस्स च। उभो कोटियोति आगच्छन्तस्स पुरिमकोटिं, गच्छन्तस्स पच्छिमकोटिन्ति द्वेपि कोटियो। मज्झञ्चाति दोलाफलकस्सेव मज्झं। उपनिबन्धनत्थम्भो वियाति उपनिबन्धनत्थम्भो, नासिकग्गं मुखनिमित्तं वा, तस्स मूले समीपे ठत्वा। कथं ठत्वा ? सतिया वसेन। सतिञ्हि तत्थ सूपट्ठितं करोन्तो योगावचरो तत्थ ठितो नाम होति अवयवधम्मेन समुदायस्स अपदिसितब्बतो । निमित्तेति नासिकग्गादिनिमित्ते। सतिया निसिन्नोति सतिवसेन निसीदन्तो। ‘‘सतिञ्हि तत्था’’तिआदिना ठाने विय वत्तब्बं। तत्थाति फुट्ठट्ठाने। तेति नगरस्स अन्तो बहि च गता मनुस्सा तेसं सङ्गहा च हत्थगता। आदितो पभुतीति उपमेय्यत्थदस्सनतो पट्ठाय।
गाथायं निमित्तन्ति उपनिबन्धननिमित्तं। अनारम्मणमेकचित्तस्साति एकस्स चित्तस्स न आरम्मणं, आरम्मणं न होन्तीति अत्थो। अजानतो च तयो धम्मेति निमित्तं अस्सासो पस्सासोति इमे निमित्तादयो तयो धम्मे आरम्मणकरणवसेन अविन्दन्तस्स। च-सद्दो ब्यतिरेके। भावनाति आनापानस्सतिसमाधिभावना। नुपलब्भतीति न उपलब्भति न सिज्झतीति अयं चोदनागाथाय अत्थो। दुतिया पन परिहारगाथा सुविञ्ञेय्याव।
कथन्ति तासं चोदनापरिहारगाथानं अत्थं विवरितुं कथेतुकम्यतापुच्छा। इमे तयो धम्मातिआदीसु पदयोजनाय सद्धिं अयमत्थनिद्देसो – इमे निमित्तादयो तयो धम्मा एकचित्तस्स कथं आरम्मणं न होन्ति, असतिपि आरम्मणभावे न चिमे न च इमे तयो धम्मा अविदिता होन्ति, कथञ्च न होन्ति अविदिता, तेसञ्हि अविदितत्ते चित्तञ्च कथं विक्खेपं न गच्छति, पधानञ्च भावनाय निप्फादकं वीरियञ्च कथं पञ्ञायति, नीवरणानं विक्खम्भकं सम्मदेव समाधानावहं भावनानुयोगसङ्खातं पयोगञ्च योगी कथं साधेति, उपरूपरि लोकियलोकुत्तरञ्च विसेसं कथमधिगच्छतीति।
इदानि तमत्थं ककचोपमाय साधेतुं ‘‘सेय्यथापी’’तिआदि वुत्तं। भूमिभागस्स विसमताय चञ्चले रुक्खे छेदनकिरिया न सुकरा सिया, तथा च सति ककचदन्तगति दुविञ्ञेय्याति आह – ‘‘समे भूमिभागे’’ति। ककचेनाति खुद्दकेन खरपत्तेन। तेनाह ‘‘पुरिसो’’ति। फुट्ठककचदन्तानन्ति फुट्ठफुट्ठककचदन्तानं वसेन। तेन ककचदन्तेहि फुट्ठफुट्ठट्ठानेयेव पुरिसस्स सतिया उपट्ठानं दस्सेति। तेनाह – ‘‘न आगते वा गते वा ककचदन्ते मनसि करोती’’ति।
ककचस्स आकड्ढनकाले पुरिसाभिमुखं पवत्ता आगता, पेल्लनकाले ततो विगता गताति वुत्ता, न च आगता वा गता वा ककचदन्ता अविदिता होन्ति सब्बत्थ सतिया उपट्ठितत्ता छिन्दितब्बट्ठानं अफुसित्वा गच्छन्तानं आगच्छन्तानञ्च ककचदन्तानं अभावतो। पधानन्ति रुक्खस्स छेदनवीरियं। पयोगन्ति तस्सेव छेदनकिरियं। उपमायं ‘‘विसेसमधिगच्छती’’ति पदं पाळियं नत्थि, योजेत्वा पन दस्सेतब्बं। तेनेव विसुद्धिमग्गे (विसुद्धि॰ १.२२७) उपमायम्पि ‘‘विसेसमधिगच्छती’’ति पदं योजेत्वाव वुत्तं। तंसंवण्णनायञ्च ‘‘विसेसन्ति अनेकभावापादनं, तेन च साधेतब्बं पयोजनविसेस’’न्ति अत्थो वुत्तो।
यथा रुक्खोतिआदि उपमासंसन्दनं। उपनिबन्धति आरम्मणे चित्तं एतायाति सति उपनिबन्धना नाम, तस्सा अस्सासपस्सासानं सल्लक्खणस्स निमित्तन्ति उपनिबन्धनानिमित्तं, नासिकग्गं मुखनिमित्तं वा। एवमेवन्ति यथा सो पुरिसो ककचेन रुक्खं छिन्दन्तो आगतगते ककचदन्ते अमनसिकरोन्तोपि फुट्ठफुट्ठट्ठानेयेव सतिया उपट्ठपनेन आगतगते ककचदन्ते जानाति, सुत्तपदञ्च अविरज्झन्तो अत्थकिच्चं साधेति, एवमेवं। नासिकग्गे मुखनिमित्तेति दीघनासिको नासिकग्गे, इतरो मुखं असनं निमीयति छादीयति एतेनाति मुखनिमित्तन्ति लद्धनामे उत्तरोट्ठे।
इदं पधानन्ति येन वीरियारम्भेन आरद्धवीरियस्स योगिनो कायोपि चित्तम्पि कम्मनियं भावनाकम्मक्खमं भावनाकम्मयोग्गं होति, इदं वीरियं पधानन्ति फलेन हेतुं दस्सेति। उपक्किलेसा पहीयन्तीति चित्तस्स उपक्किलेसभूतानि नीवरणानि विक्खम्भनवसेन पहीयन्ति। वितक्का वूपसम्मन्तीति ततो एव कामवितक्कादयो मिच्छावितक्का उपसमं गच्छन्ति, नीवरणप्पहानेन वा पठमज्झानाधिगमं दस्सेत्वा वितक्कवूपसमापदेसेन दुतियज्झानादीनमधिगममाह। अयं पयोगोति अयं झानाधिगमस्स हेतुभूतो कम्मट्ठानानुयोगो पयोगो। संयोजना पहीयन्तीति दसपि संयोजनानि मग्गप्पटिपाटिया समुच्छेदवसेन पहीयन्ति। अनुसया ब्यन्ती होन्तीति तथा सत्तपि अनुसया अनुप्पत्तिधम्मतापादनेन भङ्गमत्तस्सपि अनवसेसतो विगतन्ता होन्ति। एत्थ च संयोजनप्पहानं नाम अनुसयनिरोधेनेव होति, पहीनेसु च संयोजनेसु अनुसयानं लेसोपि न भविस्सतीति च दस्सनत्थं ‘‘संयोजना पहीयन्ति, अनुसया ब्यन्ती होन्ती’’ति वुत्तं। अयं विसेसोति इमं समाधिं निस्साय अनुक्कमेन लब्भमानो अयं संयोजनप्पहानादिको इमस्स समाधिस्स विसेसोति अत्थो।
यस्साति येन। अनुपुब्बन्ति अनुक्कमेन। परिचिताति परिचिण्णा। अयञ्हेत्थ सङ्खेपत्थो – आनापानस्सति यथा बुद्धेन भगवता देसिता, तथा येन दीघरस्सपजआननादिविधिना अनुपुब्बं परिचिता सुट्ठु भाविता, ततो एव परिपुण्णा सोळसन्नं वत्थूनं पारिपूरिया सब्बसो पुण्णा, सो भिक्खु इमं अत्तनो खन्धादिलोकं पञ्ञोभासेन पभासेति। यथा किं? अब्भा मुत्तोव चन्दिमा अब्भादिउपक्किलेसविमुत्तो चन्दिमा तारकराजा वियाति। ‘‘अब्भा मुत्तोव चन्दिमा’’ति हि पदस्स निद्देसे महिकादीनम्पि वुत्तत्ता एत्थ आदि-सद्दलोपो कतोति वेदितब्बो।
इधाति ककचूपमाय। अस्साति योगिनो। इधाति वा इमस्मिं ठाने। अस्साति उपमाभूतस्स ककचस्स। आगतगतवसेन यथा तस्स पुरिसस्स अमनसिकारो, एवं अस्सासपस्सासानं आगतगतवसेन अमनसिकारमत्तमेव आनयनप्पयोजनं। न चिरेनेवाति इदं कताधिकारं सन्धाय वुत्तं। निमित्तन्ति पटिभागनिमित्तं। अवसेसज्झानङ्गपटिमण्डिताति वितक्कादिअवसेसज्झानङ्गपटिमण्डिताति वदन्ति, विचारादीति पन वत्तब्बं निप्परियायेन वितक्कस्स अप्पनाभावतो। सो हि पाळियं ‘‘अप्पना ब्यप्पना’’ति निद्दिट्ठो, तंसम्पयोगतो वा यस्मा झानं अप्पनाति अट्ठकथावोहारो, झानङ्गेसु च समाधि पधानं, तस्मा तं अप्पनाति दस्सेन्तो ‘‘अवसेसज्झानङ्गपटिमण्डिता अप्पनासङ्खाता ठपना च सम्पज्जती’’ति आह। कस्सचि पन गणनावसेनेव मनसिकारकालतो पभुतीति एत्थ ‘‘अनुक्कमतो…पे॰… पत्तं विय होती’’ति एत्तकोव गन्थो परिहीनो, पुराणपोत्थकेसु पन कत्थचि सो गन्थो लिखितोयेव तिट्ठति।
सारद्धकायस्स कस्सचि पुग्गलस्स। ओनमति वत्थिकादिपलम्बनेन। विकूजतीति सद्दं करोति। वलिं गण्हातीति। तत्थ तत्थ वलिनं होति। कस्मा? यस्मा सारद्धकायो गरुको होतीति। कायदरथवूपसमेन सद्धिं सिज्झमानो ओळारिकअस्सासपस्सासनिरोधो ब्यतिरेकमुखेन तस्स साधनं विय वुत्तो। ओळारिकअस्सासपस्सासनिरोधवसेनाति अन्वयवसेन तदत्थस्स साधनं। कायदरथे वूपसन्तेति चित्तजरूपानं लहुमुदुकम्मञ्ञभावेन यो सेसतिसन्ततिरूपानम्पि लहुआदिभावो, सो इध कायस्स लहुभावोति अधिप्पेतो। स्वायं यस्मा चित्तस्स लहुआदिभावेन विना नत्थि, तस्मा वुत्तं ‘‘कायोपि चित्तम्पि लहुकं होती’’ति।
ओळारिके अस्सासपस्सासे निरुद्धेतिआदि हेट्ठा वुत्तनयम्हि विचेतब्बाकारप्पत्तस्स कायसङ्खारस्स विचयनविधिं दस्सेतुं आनीतं।
उपरूपरि विभूतानीति भावनाबलेन उद्धं उद्धं पाकटानि होन्ति। देसतोति पकतिया फुसनदेसतो, पुब्बे अत्तनो फुसनवसेन उपधारितट्ठानतो।
‘‘कत्थ नत्थी’’ति ठानवसेन ‘‘कस्स नत्थी’’ति पुग्गलवसेन च वीमंसियमानमत्थं एकज्झं कत्वा विभावेतुं ‘‘अन्तोमातुकुच्छिय’’न्तिआदि वुत्तं। तत्थ ‘‘यथा उदके निमुग्गस्स निरुद्धोकासताय अस्सासपस्सासा न पवत्तन्ति, एवं अन्तोमातुकुच्छियं। यथा मतानं समुट्ठापकचित्ताभावतो, एवं असञ्ञीभूतानं मुच्छापरेतानं असञ्ञीसु वा जातानं, तथा निरोधसमापन्नान’’न्ति आचरियधम्मपालत्थेरेन वुत्तं। महागण्ठिपदे पन ‘‘मुच्छापरेतानं चित्तप्पवत्तिया दुब्बलभावतो’’ति कारणं वुत्तं। चतुत्थज्झानसमापन्नानं धम्मतावसेनेव नेसं अनुप्पज्जनं, तथा रूपारूपभवसमङ्गीनं। केचि पन ‘‘अनुपुब्बतो सुखुमभावप्पत्तिया चतुत्थज्झानसमापन्नस्स, रूपभवे रूपानं भवङ्गस्स च सुखुमभावतो रूपभवसमङ्गीनं नत्थी’’ति कारणं वदन्ति। अत्थियेव ते अस्सासपस्सासा पारिसेसतोति अधिप्पायो यथावुत्तसत्तट्ठानविनिमुत्तस्स अस्सासपस्सासानं अनुप्पज्जनट्ठानस्स अभावतो। पकतिफुट्ठवसेनाति पकतिया फुसनट्ठानवसेन। निमित्तं ठपेतब्बन्ति सतिया तत्थ सुखप्पवत्तनत्थं थिरतरं सञ्ञाणं पवत्तेतब्बं। थिरसञ्ञापदट्ठाना हि सति। इममेवाति इमं एव अनुपट्ठहन्तस्स कायसङ्खारस्स कण्टकुट्ठापनञायेन उपट्ठापनविधिमेव। अत्थवसन्ति हेतुं। अत्थो हि फलं। सो यस्स वसेन पवत्तति, सो अत्थवसोति। मुट्ठस्सतिस्साति विनट्ठस्सतिस्स। असम्पजानस्साति सम्पजञ्ञविरहितस्स, भावेन्तस्स अनुक्कमेन अनुपट्ठहन्ते अस्सासपस्सासे वीमंसित्वा ‘‘इमे ते’’ति उपधारेतुं सम्मदेव जानितुञ्च समत्थाहि सतिपञ्ञाहि विरहितस्साति अधिप्पायो। इतो अञ्ञं कम्मट्ठानं। गरुकन्ति भारियं। सा चस्स गरुकता भावनाय सुदुक्करभावेनाति आह ‘‘गरुकभावन’’न्ति।
उपरूपरि सन्तसुखुमभावापत्तितो ‘‘बलवती सुविसदा सूरा च सति पञ्ञा च इच्छितब्बा’’ति वत्वा सुखुमस्स नाम अत्थस्स साधनेनपि सुखुमेनेव भवितब्बन्ति दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तं। इदानि अनुपट्ठहन्तानं अस्सासपस्सासानं परियेसनुपायं दस्सेन्तो ‘‘ताहि च पना’’तिआदिमाह। तत्थ अनुपदन्ति पदानुपदं। चरित्वाति गोचरं गहेत्वा। तस्मिंयेव ठानेति उपनिबन्धननिमित्तसञ्ञिते ठाने। योजेत्वाति मनसिकारेन योजेत्वा। ‘‘सतिरस्मिया बन्धित्वा’’ति वा वुत्तमेवत्थमाह ‘‘तस्मिंयेव ठाने योजेत्वा’’ति। न हि उपमेय्ये बन्धनयोजनट्ठानानि विसुं लब्भन्ति। निमित्तन्ति उग्गहनिमित्तं पटिभागनिमित्तं वा। उभयम्पि हि इध एकज्झं वुत्तं। तथा हि तूलपिचुआदि उपमत्तयं उग्गहे युज्जति, सेसं उभयत्थ। एकच्चेति एके आचरिया।
तारकरूपं वियाति तारकाय पभारूपं विय। मणिगुळिकादिउपमा पटिभागे वट्टन्ति। कथं पनेतं एकंयेव कम्मट्ठानं अनेकाकारतो उपट्ठातीति आह ‘‘तञ्च पनेत’’न्तिआदि। सुत्तन्तन्ति एकं सुत्तं। पगुणप्पवत्तिभावेन अविच्छेदं महाविसयतञ्च सन्धायाह ‘‘महती पब्बतेय्या नदी विया’’ति। तत्थ ब्यञ्जनसम्पत्तिया समन्तभद्दकं सुत्तं सब्बभागमनोहरा सब्बपालिफुल्ला वनघटा वियाति आह ‘‘एका वनराजि विया’’ति। तेनाह भगवा ‘‘वनप्पगुम्बे यथ फुस्सितग्गे’’ति (खु॰ पा॰ ६.१३; सु॰ नि॰ २३६) नानानुसन्धियं नानापेय्यालं विविधनयनिपुणं बहुविधकम्मट्ठानमुखं सुत्तन्तं अत्थिकेहि सक्कच्चं समुपपज्जितब्बन्ति आह – ‘‘सीतच्छायो…पे॰… रुक्खो विया’’ति। सञ्ञानानतायाति निमित्तुपट्ठानतो पुब्बे पवत्तसञ्ञानं नानाविधभावतो। सञ्ञजन्ति भावनासञ्ञाजनितं भावनासञ्ञाय सञ्जाननमत्तं। न हि असभावस्स कुतोचि समुट्ठानं अत्थि। तेनाह – ‘‘नानतो उपट्ठाती’’ति, उपट्ठानाकारमत्तन्ति वुत्तं होति।
इमे तयो धम्माति अस्सासो पस्सासो निमित्तन्ति इमे तयो धम्मा। नत्थीति कम्मट्ठानवसेन मनसिकातब्बभावेन नत्थि न उपलब्भति। न उपचारन्ति उपचारम्पि न पापुणाति, पगेव अप्पनन्ति अधिप्पायो। यस्स पनाति विज्जमानपक्खो वुत्तनयानुसारेनेव वेदितब्बो।
इदानि वुत्तस्सेव अत्थस्स समत्थनत्थं ककचूपमायं आगता ‘‘निमित्त’’न्तिआदिका गाथा पच्चानीता। निमित्तेति यथावुत्ते पटिभागनिमित्ते। एवं होतीति भावनमनुयुत्तस्स एवं होति, तस्मा ‘‘पुनप्पुनं एवं मनसि करोही’’ति वत्तब्बो। वोसानं आपज्जेय्याति ‘‘निमित्तं नाम दुक्करं उप्पादेतुं, तयिदं लद्धं, हन्दाहं दानि यदा वा तदा वा विसेसं निब्बत्तेस्सामी’’ति सङ्कोचं आपज्जेय्य। विसीदेय्याति ‘‘एत्तकं कालं भावनमनुयुत्तस्स निमित्तम्पि न उप्पन्नं, अभब्बो मञ्ञे विसेसस्सा’’ति विसादं आपज्जेय्य। ‘‘इमाय पटिपदाय जरामरणतो मुच्चिस्सामीति पटिपन्नस्स निमित्त’’न्ति वुत्ते कथं सङ्कोचापत्ति, भिय्योसो मत्ताय उस्साहमेव करेय्याति ‘‘निमित्तमिदं…पे॰… वत्तब्बो’’ति मज्झिमभाणका आहु। एवन्ति वुत्तप्पकारेन पटिभागनिमित्तेयेव भावनाचित्तस्स ठपनेन। इतो पभुतीति इतो पटिभागनिमित्तुप्पत्तितो पट्ठाय। पुब्बे यं वुत्तं ‘‘अनुबन्धनाय फुसनाय ठपनाय च मनसि करोती’’ति (पारा॰ अट्ठ॰ २.आनापानस्सतिसमाधिकथा), तत्थ अनुबन्धनं फुसनञ्च विस्सज्जेत्वा ठपनावसेनेव भावेतब्बन्ति आह ‘‘ठपनावसेन भावना होती’’ति।
पोराणेहि वुत्तोवायमत्थोति दस्सेन्तो ‘‘निमित्ते’’ति गाथमाह। तत्थ निमित्तेति पटिभागनिमित्ते। ठपयं चित्तन्ति भावनाचित्तं ठपेन्तो, ठपनावसेन मनसिकरोन्तोति अत्थो। नानाकारन्ति ‘‘चत्तारो वण्णा’’ति एवं वुत्तं नानाकारं। आकारसामञ्ञवसेन हेतं एकवचनं। विभावयन्ति विभावेन्तो अन्तरधापेन्तो। निमित्तुप्पत्तितो पट्ठाय हि ते आकारा अमनसिकारतो अन्तरहिता विय होन्ति। अस्सासपस्सासेति अस्सासपस्सासे यो नानाकारो, तं विभावयं, अस्सासपस्साससम्भूते वा निमित्ते। सकं चित्तं निबन्धतीति ताय एव ठपनाय अत्तनो चित्तं उपनिबन्धति, अप्पेतीति अत्थो। केचि पन ‘‘विभावयन्ति विभावेन्तो, विदितं पाकटं करोन्तो’’ति अत्थं वदन्ति, तं पुब्बभागवसेन युज्जेय्य। अयञ्हेत्थ अत्थो – धितिसम्पन्नत्ता धीरो योगी अस्सासपस्सासे नानाकारं विभावेन्तो नानाकारतो ते पजानन्तो विदिते पाकटे करोन्तो नानाकारं वा ओळारिकोळारिके पस्सम्भेन्तो वूपसमेन्तो तत्थ यं लद्धं निमित्तं, तस्मिं चित्तं ठपेन्तो अनुक्कमेन सकं चित्तं निबन्धति अप्पेतीति।
यदा सद्धादीनि इन्द्रियानि सुविसदानि तिक्खानि पवत्तन्ति, तदा अस्सद्धियादीनं दूरीभावेन सातिसयं थामप्पत्तेहि सत्तहि बलेहि लद्धुपत्थम्भानि वितक्कादीनि कामावचरानेव झानङ्गानि बहूनि हुत्वा पातुभवन्ति। ततो एव तेसं उजुविपच्चनीकभूता कामच्छन्दादयो सद्धिं तदेकट्ठेहि पापधम्मेहि विदूरी भवन्ति पटिभागनिमित्तुप्पत्तिया सद्धिं, तं आरब्भ उपचारज्झानं उप्पज्जति। तेन वुत्तं ‘‘निमित्तुपट्ठानतो पभुति नीवरणानि विक्खम्भितानेव होन्ती’’तिआदि। तत्थ सन्निसिन्नावाति सम्मदेव निसीदिंसु एव, उपसन्तायेवाति अत्थो। विक्खम्भितानेव सन्निसिन्नावाति अवधारणेन पन तदत्थं उस्साहो कातब्बोति दस्सेति। द्वीहाकारेहीति झानधम्मानं पटिपक्खदूरीभावो थिरभावप्पत्ति चाति इमेहि द्वीहि कारणेहि। इदानि तानि कारणानि अवत्थामुखेन दस्सेतुं ‘‘उपचारभूमियं वा’’तिआदि वुत्तं। तत्थ उपचारभूमियन्ति उपचारावत्थायं। यदिपि हि तदा झानङ्गानि पटुतरानि महग्गतभावप्पत्तानि नुप्पज्जन्ति, तेसं पन पटिपक्खधम्मानं विक्खम्भनेन चित्तं समाधियति। तेनाह ‘‘नीवरणप्पहानेना’’ति। पटिलाभभूमियन्ति झानस्स अधिगमावत्थायं। तदा हि अप्पनाप्पत्तानं झानधम्मानं उप्पत्तिया चित्तं समाधियति। तेनाह ‘‘अङ्गपातुभावेना’’ति।
उपचारे अङ्गानि न थामजातानि होन्ति अङ्गानं अथामजातत्ता। यथा नाम दहरो कुमारको उक्खिपित्वा ठपियमानो पुनप्पुनं भूमियं पतति, एवमेव उपचारे उप्पन्ने चित्तं कालेन निमित्तं आरम्मणं करोति, कालेन भवङ्गं ओतरति। तेन वुत्तं ‘‘उपचारसमाधि कुसलवीथियं जवित्वा भवङ्गं ओतरती’’ति। अप्पनायं पन अङ्गानि थामजातानि होन्ति तेसं थामजातत्ता। यथा नाम बलवा पुरिसो आसना वुट्ठाय दिवसम्पि तिट्ठेय्य, एवमेव अप्पनासमाधिम्हि उप्पन्ने चित्तं सकिं भवङ्गवारं छिन्दित्वा केवलम्पि रत्तिं केवलम्पि दिवसं तिट्ठति, कुसलजवनपटिपाटिवसेनेव पवत्तति। तेनाह – ‘‘अप्पनासमाधि…पे॰… न भवङ्गं ओतरती’’ति। वण्णतोति पिचुपिण्डतारकरूपादीसु विय उपट्ठितवण्णतो। लक्खणतोति खरभावादिसभावतो अनिच्चादिसभावतो वा। रक्खितब्बं तं निमित्तन्ति सम्बन्धो।
लद्धपरिहानीति लद्धउपचारज्झानपरिहानि। निमित्ते अविनस्सन्ते तदारम्मणं झानं अपरिहीनमेव होति, निमित्ते पन आरक्खाभावेन विनट्ठे लद्धं लद्धं झानम्पि विनस्सति तदायत्तवुत्तितो। तेनाह ‘‘आरक्खम्ही’’तिआदि।
इदानि तत्रायं रक्खणूपायोतिआदिना –
‘‘आवासो गोचरो भस्सं, पुग्गलो भोजनं उतु।
इरियापथोति सत्तेते, असप्पाये विवज्जये॥
‘‘सप्पाये सत्त सेवेथ, एवञ्हि पटिपज्जतो।
न चिरेनेव कालेन, होति कस्सचि अप्पना’’ति॥ (विसुद्धि॰ १.५९) –
एवं वुत्तं रक्खणविधिं सङ्खेपतो विभावेति। तत्रायं वित्थारो – यस्मिं आवासे वसन्तस्स अनुप्पन्नं वा निमित्तं नुप्पज्जति, उप्पन्नं वा विनस्सति, अनुपट्ठिता च सति न उपट्ठाति, असमाहितञ्च चित्तं न समाधियति, अयं असप्पायो। यत्थ निमित्तं उप्पज्जति चेव थावरञ्च होति, सति उपट्ठाति, चित्तं समाधियति, अयं सप्पायो। तस्मा यस्मिं विहारे बहू आवासा होन्ति, तत्थ एकमेकस्मिं तीणि तीणि दिवसानि वसित्वा यत्थस्स चित्तं एकग्गं होति, तत्थ वसितब्बं।
गोचरगामो पन यो सेनासनतो उत्तरेन वा दक्खिणेन वा नातिदूरे दियड्ढकोसब्भन्तरे होति सुलभसम्पन्नभिक्खो, सो सप्पायो, विपरीतो असप्पायो।
भस्सन्ति द्वत्तिंसतिरच्छानकथापरियापन्नं असप्पायं। तञ्हिस्स निमित्तन्तरधानाय संवत्तति। दसकथावत्थुनिस्सितं सप्पायं, तम्पिमत्ताय भासितब्बं।
पुग्गलोपि अतिरच्छानकथिको सीलादिगुणसम्पन्नो, यं निस्साय असमाहितं वा चित्तं समाधियति, समाहितं वा चित्तं थिरतरं होति, एवरूपो सप्पायो। कायदळ्हीबहुलो पन तिरच्छानकथिको असप्पायो। सो हि तं कद्दमोदकमिव अच्छं उदकं मलीनमेव करोति, तादिसञ्च आगम्म कोटपब्बतवासीदहरस्सेव समापत्ति विनस्सति, पगेव निमित्तं।
भोजनं पन कस्सचि मधुरं, कस्सचि अम्बिलं सप्पायं होति। उतुपि कस्सचि सीतो, कस्सचि उण्हो सप्पायो होति। तस्मा यं भोजनं वा उतुं वा सेवन्तस्स फासु होति, असमाहितं वा चित्तं समाधियति, समाहितं वा थिरतरं होति। तं भोजनं, सो च उतु सप्पायो। इतरं भोजनं, इतरो च उतु असप्पायो।
इरियापथेसुपि कस्सचि चङ्कमो सप्पायो होति, कस्सचि सयनट्ठाननिसज्जानं अञ्ञतरो। तस्मा तं आवासं विय तीणि दिवसानि उपपरिक्खित्वा यस्मिं इरियापथे असमाहितं चित्तं समाधियति, समाहितं वा थिरतरं होति, सो सप्पायो, इतरो असप्पायोति वेदितब्बो। इति इमं सत्तविधं असप्पायं वज्जेत्वा सप्पायं सेवितब्बं। एवं पटिपन्नस्स हि निमित्तासेवनबहुलस्स न चिरेनेव कालेन होति कस्सचि अप्पना।
यस्स पन एवम्पि पटिपज्जतो न होति, तेन दसविधं अप्पनाकोसल्लं सम्पादेतब्बन्ति दस्सेतुं ‘‘वत्थुविसदकिरिया’’तिआदिमाह। तत्थ (दी॰ नि॰ अट्ठ॰ २.३८५; म॰ नि॰ अट्ठ॰ १.११८; सं॰ नि॰ अट्ठ॰ ३.५.२३२; अ॰ नि॰ अट्ठ॰ १.१.४१८) वित्थुविसदकिरिया नाम अज्झत्तिकबाहिरानं वत्थूनं विसदभावकरणं। यदा हिस्स केसनखलोमानि दीघानि होन्ति, सरीरं वा सेदमलग्गहितं, तदा अज्झत्तिकं वत्थु अविसदं होति अपरिसुद्धं। यदा पनस्स चीवरं जिण्णं किलिट्ठं दुग्गन्धं होति, सेनासनं वा उक्लापं, तदा बाहिरं वत्थु अविसदं होति अपरिसुद्धं। अज्झत्तिकबाहिरे हि वत्थुम्हि अविसदे उप्पन्नेसु चित्तचेतसिकेसु ञाणम्पि अपरिसुद्धं होति अपरिसुद्धानि दीपकपल्लिकवट्टितेलानि निस्साय उप्पन्नदीपसिखाय ओभासो विय। अपरिसुद्धेन च ञाणेन सङ्खारे सम्मसतो सङ्खारापि अविभूता होन्ति, कम्मट्ठानमनुयुञ्जतो कम्मट्ठानम्पि वुद्धिं विरुळ्हिं वेपुल्लं न गच्छति। विसदे पन अज्झत्तिकबाहिरे वत्थुम्हि उप्पन्नेसु चित्तचेतसिकेसु ञाणम्पि विसदं होति परिसुद्धानि दीपकपल्लिकवट्टितेलानि निस्साय उप्पन्नदीपसिखाय ओभासो विय। परिसुद्धेन च ञाणेन सङ्खारे सम्मसतो सङ्खारापि विभूताहोन्ति, कम्मट्ठानमनुयुञ्जतो कम्मट्ठानम्पि वुद्धिं विरुळ्हिं वेपुल्लं गच्छति।
इन्द्रियसमत्तपटिपादनता नाम सद्धादीनं इन्द्रियानं समभावकरणं। सचे हिस्स सद्धिन्द्रियं बलवं होति, इतरानि मन्दानि, ततो वीरियिन्द्रियं पग्गहकिच्चं, सतिन्द्रियं उपट्ठानकिच्चं, समाधिन्द्रियं अविक्खेपकिच्चं, पञ्ञिन्द्रियं दस्सनकिच्चं कातुं न सक्कोति। तस्मा तं धम्मसभावपच्चवेक्खणेन वा यथा वा मनसिकरोतो बलवं जातं, तथा अमनसिकारेन हापेतब्बं। वक्कलित्थेरवत्थु चेत्थ निदस्सनं। सचे पन वीरियिन्द्रियं बलवं होति, अथ नेव सद्धिन्द्रियं अधिमोक्खकिच्चं कातुं सक्कोति, न इतरानि इतरकिच्चभेदं। तस्मा तं पस्सद्धादिभावनाय हापेतब्बं। तत्रापि सोणत्थेरवत्थु दस्सेतब्बं। एवं सेसेसुपि एकस्स बलवभावे सति इतरेसं अत्तनो किच्चेसु असमत्थता वेदितब्बा।
विसेसतो पनेत्थ सद्धापञ्ञानं समाधिवीरियानञ्च समतं पसंसन्ति। बलवसद्धो हि मन्दपञ्ञो मुधप्पसन्नो होति, अवत्थुस्मिं पसीदति। बलवपञ्ञो मन्दसद्धो केराटिकपक्खं भजति, भेसज्जसमुट्ठितो विय रोगो अतेकिच्छो होति। उभिन्नं समताय वत्थुस्मिंयेव पसीदति। बलवसमाधिं पन मन्दवीरियं समाधिस्स कोसज्जपक्खत्ता कोसज्जं अभिभवति, बलववीरियं मन्दसमाधिंवीरियस्स उद्धच्चपक्खत्ता उद्धच्चं अभिभवति। समाधि पन वीरियेन संयोजितो कोसज्जे पतितुं न लभति, वीरियं समाधिना संयोजितं उद्धच्चे पतितुं न लभति। तस्मा तदुभयं समं कातब्बं। उभयसमताय हि अप्पना होति। अपिच समाधिकम्मिकस्स बलवतीपि सद्धा वट्टति। एवञ्हि सद्दहन्तो ओकप्पेन्तो अप्पनं पापुणिस्सति, समाधिपञ्ञासु पन समाधिकम्मिकस्स एकग्गता बलवती वट्टति। एवञ्हि सो अप्पनं पापुणाति, विपस्सनाकम्मिकस्स पञ्ञा बलवती वट्टति । एवञ्हि सो लक्खणप्पटिवेधं पापुणाति, उभिन्नं पन समतायपि अप्पना होतियेव। सति पन सब्बत्थ बलवती वट्टति। सति हि चित्तं उद्धच्चपक्खिकानं सद्धावीरियपञ्ञानं वसेन उद्धच्चपाततो कोसज्जपक्खेन च समाधिना कोसज्जपाततो रक्खति। तस्मा सा लोणधूपनं विय सब्बब्यञ्जनेसु, सब्बकम्मिकअमच्चो विय च सब्बराजकिच्चेसु सब्बत्थ इच्छितब्बा।
निमित्तकुसलता नाम पथवीकसिणादिकस्स चित्तेकग्गतानिमित्तस्स अकतस्स करणकोसल्लं, कतस्स भावनाकोसल्लं, भावनाय लद्धस्स रक्खणकोसल्लञ्च, तं इध अधिप्पेतं।
कथं यस्मिं समये चित्तं निग्गहेतब्बं, तस्मिं समये चित्तं निग्गण्हाति? यदास्स अच्चारद्धवीरियतादीहि उद्धतं चित्तं होति, तदा धम्मविचयसम्बोज्झङ्गादयो तयो अभावेत्वा पस्सद्धिसम्बोज्झङ्गादयो भावेति। वुत्तञ्हेतं भगवता (सं॰ नि॰ ५.२३४) –
‘‘सेय्यथापि, भिक्खवे, पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुकामो अस्स, सो तत्थ सुक्खानि चेव तिणानि पक्खिपेय्य, सुक्खानि च गोमयानि पक्खिपेय्य, सुक्खानि च कट्ठानि पक्खिपेय्य, मुखवातञ्च ददेय्य, न च पंसुकेन ओकिरेय्य, भब्बो नु खो सो पुरिसो तं महन्तं अग्गिक्खन्धं निब्बापेतुन्ति। नो हेतं, भन्ते। एवमेव खो, भिक्खवे, यस्मिं समये उद्धतं चित्तं होति, अकालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाय। अकालो वीरिय…पे॰… अकालो पीतिसम्बोज्झङ्गस्स भावनाय। तं किस्स हेतु? उद्धतं, भिक्खवे, चित्तं, तं एतेहि धम्मेहि दुवूपसमयं होति।
‘‘यस्मिं खो, भिक्खवे, समये उद्धतं चित्तं होति, कालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाय। कालो समाधि…पे॰… कालो उपेक्खासम्बोज्झङ्गस्स भावनाय। तं किस्स हेतु? उद्धतं, भिक्खवे, चित्तं, तं एतेहि धम्मेहि सुवूपसमयं होति। सेय्यथापि, भिक्खवे, पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुकामो अस्स, सो तत्थ अल्लानि चेव तिणानि पक्खिपेय्य, अल्लानि च गोमयानि पक्खिपेय्य, अल्लानि च कट्ठानि पक्खिपेय्य, उदकवातञ्च ददेय्य, पंसुकेन च ओकिरेय्य, भब्बो नु खो सो पुरिसो तं महन्तं अग्गिक्खन्धं निब्बापेतुन्ति। एवं, भन्ते’’ति।
एत्थ च यथासकं आहारवसेन पस्सद्धिसम्बोज्झङ्गादीनं भावना वेदितब्बा। वुत्तञ्हेतं भगवता –
‘‘अत्थि, भिक्खवे, कायप्पस्सद्धि चित्तप्पस्सद्धि, तत्थ योनिसोमनसिकारबहुलीकारो अयमाहारो अनुप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय , उप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति। तथा अत्थि, भिक्खवे, समथनिमित्तं अब्यग्गनिमित्तं, तत्थ योनिसोमनसिकारबहुलीकारो अयमाहारो अनुप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति…पे॰… तथा अत्थि, भिक्खवे, उपेक्खासम्बोज्झङ्गट्ठानीया धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो अयमाहारो अनुप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति (सं॰ नि॰ ५.२३२)।
तत्थ यथास्स पस्सद्धिआदयो उप्पन्नपुब्बा, तं आकारं सल्लक्खेत्वा तेसं उप्पादनवसेन पवत्तमनसिकारोव तीसु पदेसुपि योनिसोमनसिकारो नाम। समथनिमित्तन्ति च समथस्सेवेतं अधिवचनं, अविक्खेपट्ठेन च तस्सेव अब्यग्गनिमित्तन्ति।
अपिच सत्त धम्मा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – पणीतभोजनसेवनता, उतुसुखसेवनता, इरियापथसुखसेवनता, मज्झत्तप्पयोगता, सारद्धकायपुग्गलपरिवज्जनता, पस्सद्धकायपुग्गलसेवनता, तदधिमुत्तताति।
एकादस धम्मा समाधिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – वत्थुविसदता, निमित्तकुसलता, इन्द्रियसमत्तपटिपादनता, समये चित्तस्स निग्गहणता, समये चित्तस्स पग्गहणता, निरस्सादस्स चित्तस्स सद्धासंवेगवसेन सम्पहंसनता, समप्पवत्तस्स अज्झुपेक्खनता, असमाहितपुग्गलपरिवज्जनता, समाहितपुग्गलसेवनता, झानविमोक्खपच्चवेक्खणता, तदधिमुत्तताति।
पञ्च धम्मा उपेक्खासम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – सत्तमज्झत्तता, सङ्खारमज्झत्तता, सत्तसङ्खारकेलायनपुग्गलपरिवज्जनता, सत्तसङ्खारमज्झत्तपुग्गलसेवनता, तदधिमुत्तताति। इति इमेहि आकारेहि एते धम्मे उप्पादेन्तो पस्सद्धिसम्बोज्झङ्गादयो भावेति नाम। एवं यस्मिं समये चित्तं निग्गहेतब्बं, तस्मिं समये चित्तं निग्गण्हाति।
कथञ्च यस्मिं समये चित्तं पग्गहेतब्बं, तस्मिं समये चित्तं पग्गण्हाति? यदास्स अतिसिथिलवीरियतादीहि चित्तं लीनं होति, तदा पस्सद्धिसम्बोज्झङ्गादयो तयो अभावेत्वा धम्मविचयसम्बोज्झङ्गादयो भावेति। वुत्तञ्हेतं भगवता (सं॰ नि॰ ५.२३४) –
‘‘सेय्यथापि, भिक्खवे, पुरिसो परित्तं अग्गिं उज्जालेतुकामो अस्स, सो तत्थ अल्लानि चेव तिणानि पक्खिपेय्य…पे॰… पंसुकेन च ओकिरेय्य, भब्बो नु खो सो पुरिसो तं परित्तं अग्गिं उज्जालेतुन्ति। नो हेतं, भन्ते। एवमेव खो, भिक्खवे, यस्मिं समये लीनं चित्तं होति। अकालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाय। अकालो समाधि…पे॰… अकालो उपेक्खासम्बोज्झङ्गस्स भावनाय। तं किस्स हेतु? लीनं, भिक्खवे, चित्तं, तं एतेहि धम्मेहि दुसमुट्ठापयं होति।
‘‘यस्मिञ्च खो, भिक्खवे, समये लीनं चित्तं होति, कालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाय, कालो वीरिय…पे॰… कालो पीतिसम्बोज्झङ्गस्स भावनाय। तं किस्स हेतु? लीनं, भिक्खवे, चित्तं, तं एतेहि धम्मेहि सुसमुट्ठापयं होति। सेय्यथापि, भिक्खवे, पुरिसो परित्तं अग्गिं उज्जालेतुकामो अस्स, सो तत्थ सुक्खानि चेव तिणानि पक्खिपेय्य…पे॰… न च पंसुकेन ओकिरेय्य, भब्बो नु खो सो पुरिसो तं परित्तं अग्गिं उज्जालेतुन्ति। एवं, भन्ते’’ति।
एत्थापि यथासकं आहारवसेन धम्मविचयसम्बोज्झङ्गादीनं भावना वेदितब्बा। वुत्तञ्हेतं भगवता (सं॰ नि॰ ५.२३२) –
‘‘अत्थि, भिक्खवे, कुसलाकुसला धम्मा सावज्जानवज्जा धम्मा हीनप्पणीता धम्मा कण्हसुक्कसप्पटिभागा धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो अयमाहारो अनुप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति। तथा अत्थि, भिक्खवे, आरम्भधातु निक्कमधातु परक्कमधातु, तत्थ योनिसोमनसिकारबहुलीकारो अयमाहारो अनुप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति। तथा अत्थि, भिक्खवे, पीतिसम्बोज्झङ्गट्ठानीया धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो अयमाहारो अनुप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति।
तत्थ सभावसामञ्ञलक्खणप्पटिवेधवसेन पवत्तमनसिकारो कुसलादीसु योनिसोमनसिकारो नाम। आरम्भधातुआदीनं उप्पादवसेन पवत्तमनसिकारो आरम्भधातुआदीसु योनिसोमनसिकारो नाम। तत्थ आरम्भधातूति पठमवीरियं वुच्चति। निक्कमधातूति कोसज्जतो निक्खन्तत्ता ततो बलवतरं। परक्कमधातूति परं परं ठानं अक्कमनतो ततोपि बलवतरं। पीतिसम्बोज्झङ्गट्ठानीया धम्माति पन पीतिया एवेतं नामं, तस्सापि उप्पादकमनसिकारो योनिसोमनसिकारो नाम।
अपिच सत्त धम्मा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – परिपुच्छकता, वत्थुविसदकिरिया, इन्द्रियसमत्तपटिपादना, दुप्पञ्ञपुग्गलपरिवज्जना, पञ्ञवन्तपुग्गलसेवना, गम्भीरञाणचरियपच्चवेक्खणा, तदधिमुत्तताति।
एकादस धम्मा वीरियसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – अपायादिभयपच्चवेक्खणता, वीरियायत्तलोकियलोकुत्तरविसेसाधिगमानिसंसदस्सिता, ‘‘बुद्धपच्चेकबुद्धमहआसावकेहि गतमग्गो मया गन्तब्बो, सो च न सक्का कुसीतेन गन्तु’’न्ति एवं गमनवीथिपच्चवेक्खणता, दायकानं महप्फलताकरणेन पिण्डापचायनता, ‘‘वीरियारम्भस्स वण्णवादी मे सत्था, सो च अनतिक्कमनीयसासनो, अम्हाकञ्च बहूपकारो, पटिपत्तिया च पूजियमानो पूजितो होति, न इतरथा’’ति एवं सत्थु महत्तपच्चवेक्खणता, ‘‘सद्धम्मसङ्खातं मे महादायज्जं गहेतब्बं, तञ्च न सक्का कुसीतेन गहेतु’’न्ति एवं दायज्जमहत्तपच्चवेक्खणता, आलोकसञ्ञामनसिकारइरियापथपरिवत्तनअब्भोकाससेवनादीहि थिनमिद्धविनोदनता, कुसीतपुग्गलपरिवज्जनता, आरद्धवीरियपुग्गलसेवनता, सम्मप्पधानपच्चवेक्खणता, तदधिमुत्तताति।
एकादस धम्मा पीतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – बुद्धानुस्सति, धम्मसङ्घसीलचागदेवतानुस्सति, उपसमानुस्सति, लूखपुग्गलपरिवज्जनता, सिनिद्धपुग्गलसेवनता, पसादनीयसुत्तन्तपच्चवेक्खणता, तदधिमुत्तताति। इति इमेहि आकारेहि एते धम्मे उप्पादेन्तो धम्मविचयसम्बोज्झङ्गादयो भावेति नाम। एवं यस्मिं समये चित्तं पग्गहेतब्बं, तस्मिं समये चित्तं पग्गण्हाति।
कथं यस्मिं समये चित्तं सम्पहंसेतब्बं, तस्मिं समये चित्तं सम्पहंसेति? यदास्स पञ्ञापयोगमन्दताय वा उपसमसुखानधिगमेन वा निरस्सादं चित्तं होति, तदा नं अट्ठसंवेगवत्थुपच्चवेक्खणेन संवेजेति। अट्ठ संवेगवत्थूनि नाम जातिजराब्याधिमरणानि चत्तारि, अपायदुक्खं पञ्चमं, अतीते वट्टमूलकं दुक्खं, अनागते वट्टमूलकं दुक्खं, पच्चुप्पन्ने आहारपरियेट्ठिमूलकं दुक्खन्ति। बुद्धधम्मसङ्घगुणानुस्सरणेन चस्स पसादं जनेति। एवं यस्मिं समये चित्तं सम्पहंसेतब्बं, तस्मिं समये चित्तं सम्पहंसेति।
कथं यस्मिं समये चित्तं अज्झुपेक्खितब्बं, तस्मिं समये चित्तं अज्झुपेक्खति? यदास्स एवं पटिपज्जतो अलीनं अनुद्धतं अनिरस्सादं आरम्मणे समप्पवत्तं समथवीथिप्पटिपन्नं चित्तं होति, तदा तस्स पग्गहनिग्गहसम्पहंसनेसु अब्यापारं आपज्जति सारथि विय च समप्पवत्तेसु अस्सेसु। एवं यस्मिं समये चित्तं अज्झुपेक्खितब्बं, तस्मिं समये चित्तं अज्झुपेक्खति।
असमाहितपुग्गलपरिवज्जना नाम नेक्खम्मपटिपदं अनारुळ्हपुब्बानं अनेककिच्चप्पसुतानं विक्खित्तहदयानं पुग्गलानं आरका परिच्चागो। समाहितपुग्गलसेवना नाम नेक्खम्मपटिपदं पटिपन्नानं समाधिलाभीनं पुग्गलानं कालेन कालं उपसङ्कमनं। तदधिमुत्तता नाम समाधिमुत्तता, समाधिगरुसमाधिनिन्नसमाधिपोणसमाधिपब्भारताति अत्थो। एवमेतं दसविधं अप्पनाकोसल्लं सम्पादेतब्बं। तेनाह – ‘‘इमानि दस अप्पनाकोसल्लानि अविजहन्तेना’’ति। तत्थ येन विधिना अप्पनाय कुसलो होति, सो दसविधोपि विधि अप्पनाकोसल्लं तन्निब्बत्तं वा ञाणं, एवमेतं दसविधं अप्पनाकोसल्लं सम्पादेन्तस्स पटिलद्धनिमित्तस्मिं अप्पना उप्पज्जति। वुत्तञ्हेतं –
‘‘एवञ्हि सम्पादयतो, अप्पनाकोसल्लं इमं।
पटिलद्धे निमित्तस्मिं, अप्पना सम्पवत्तती’’ति॥ (विसुद्धि॰ १.६७)।
योगो करणीयोति अप्पनाकोसल्लं सम्पादेन्तस्सपि यदि अप्पना न होति, तेन कम्मट्ठानानुयोगं अविजहित्वा रेणुआदीसु मधुकरादीनं पवत्ति आकारं सल्लक्खेत्वा लीनुद्धतभावेहि मानसं मोचेत्वा वीरियसमतं योजेन्तेन पुनप्पुनं योगो कातब्बो। वुत्तञ्हेतं –
‘‘एवञ्हि पटिपन्नस्स, सचे सा नप्पवत्तति।
तथापि न जहे योगं, वायमेथेव पण्डितो॥
‘‘हित्वा हि सम्मवायामं, विसेसं नाम माणवो।
अधिगच्छे परित्तम्पि, ठानमेतं न विज्जति॥
‘‘चित्तप्पवत्तिआकारं, तस्मा सल्लक्खयं बुधो।
समतं वीरियस्सेव, योजयेथ पुनप्पुनं॥
‘‘ईसकम्पि लयं यन्तं, पग्गण्हेथेव मानसं।
अच्चारद्धं निसेधेत्वा, सममेव पवत्तये॥
‘‘रेणुम्हि उप्पलदले, सुत्ते नावाय नाळिया।
यथा मधुकरादीनं, पवत्ति सम्मवण्णिता॥
‘‘लीनउद्धतभावेहि, मोचयित्वान सब्बसो।
एवं निमित्ताभिमुखं, मानसं पटिपादये’’ति॥ (विसुद्धि॰ १.६७)।
यथा हि अछेको मधुकरो ‘‘असुकस्मिं रुक्खे पुप्फं पुप्फित’’न्ति ञत्वा तिक्खेन वेगेन पक्खन्दो तं अतिक्कमित्वा पटिनिवत्तेन्तो खीणे रेणुम्हि सम्पापुणाति, अपरो अछेको मन्देन जवेन पक्खन्दो खीणेयेव सम्पापुणाति, छेको पन समेन जवेन पक्खन्दो सुखेन पुप्फरासिं सम्पत्वा यावदिच्छकं रेणुं आदाय मधुं सम्पादेत्वा मधुं अनुभवति, यथा च सल्लकत्तअन्तेवासिकेसु उदकथालगते उप्पलपत्ते सत्थकम्मं सिक्खन्तेसु एको अछेको वेगेन सत्थं पातेन्तो उप्पलपत्तं द्विधा वा छिन्दति, उदके वा पवेसेति, अपरो अछेको छिज्जनपवेसनभया सत्थकेन फुसितुम्पि न विसहति, छेको पन समेन पयोगेन तत्थ सत्थपदं दस्सेत्वा परियोदातसिप्पो हुत्वा तथारूपेसु ठानेसु कम्मं कत्वा लाभं लभति, यथा च ‘‘यो चतुब्यामप्पमाणं मक्कटकसुत्तं आहरति, सो चत्तारि सहस्सानि लभती’’ति रञ्ञा वुत्ते एको अछेकपुरिसो वेगेन मक्कटकसुत्तं आकड्ढन्तो तहिं तहिं छिन्दतियेव, अपरो अछेको छेदनभया हत्थेन फुसितुम्पि न विसहति, छेको पन कोटितो पट्ठाय समेन पयोगेन दण्डके वेठेत्वा आहरित्वा लाभं लभति, यथा च अछेको नियामको बलववाते लङ्कारं पूरेन्तो नावं विदेसं पक्खन्दापेति, अपरो अछेको मन्दवाते लङ्कारं ओरोपेन्तो नावं तत्थेव ठपेति, छेको पन मन्दवाते पूरेत्वा बलववाते अड्ढलङ्कारं कत्वा सोत्थिना इच्छितट्ठानं पापुणाति, यथा च ‘‘यो तेलेन अछड्डेन्तो नाळिं पूरेति, सो लाभं लभती’’ति आचरियेन अन्तेवासिकानं वुत्ते एको अछेको लाभलुद्धो वेगेन पूरेन्तो तेलं छड्डेति, अपरो अछेको तेलछड्डनभया आसिञ्चितुम्पि न विसहति, छेको पन समेन पयोगेन पूरेत्वा लाभं लभति, एवमेव एको भिक्खु उप्पन्ने निमित्ते ‘‘सीघमेव अप्पनं पापुणिस्सामी’’ति गाळ्हं वीरियं करोति, तस्स चित्तं अच्चारद्धवीरियत्ता उद्धच्चे पतति, सो न सक्कोति अप्पनं पापुणितुं। एको अच्चारद्धवीरियताय दोसं दिस्वा ‘‘किं दानि मे अप्पनाया’’ति वीरियं हापेति, तस्स चित्तं अतिलीनवीरियत्ता कोसज्जे पतति, सोपि न सक्कोति अप्पनं पापुणितुं। यो पन ईसकम्पि लीनं लीनभावतो, उद्धतं उद्धच्चतो मोचेत्वा समेन पयोगेन निमित्ताभिमुखं पवत्तेति, सो अप्पनं पापुणाति, तादिसेन भवितब्बं।
इदानि एवं पटिपन्नस्स अप्पनापवत्तिं दस्सेन्तो ‘‘तस्सेवं अनुयुत्तस्सा’’तिआदिमाह। तत्थ पठमं परिकम्मन्तिआदि अग्गहितग्गहणेन वुत्तं, गहितग्गहणेन पन अविसेसेन सब्बेसं सब्बा समञ्ञा। सब्बानिपि हि अप्पनाय परिकम्मत्ता पटिसङ्खारकत्ता ‘‘परिकम्मानी’’तिपि, यथा गामादीनं आसन्नप्पदेसो ‘‘गामूपचारो घरूपचारो’’ति वुच्चति, एवं अप्पनाय आसन्नत्ता समीपचारित्ता वा ‘‘उपचारानी’’तिपि, इतो पुब्बे परिकम्मानं उपरि अप्पनाय च अनुलोमनतो ‘‘अनुलोमानी’’तिपि वुच्चन्ति। यञ्चेत्थ सब्बन्तिमं, तं परित्तगोत्ताभिभवनतो महग्गतगोत्तभावनतो च ‘‘गोत्रभू’’तिपि वुच्चति। गं तायतीति हि गोत्तं, परित्तन्ति पवत्तमानं अभिधानं बुद्धिञ्च एकंसिकविसयताय रक्खतीति परित्तगोत्तं। यथा हि बुद्धि आरम्मणभूतेन अत्थेन विना न वत्तति, एवं अभिधानं अभिधेय्यभूतेन, तस्मा सो तानि तायति रक्खतीति वुच्चति। तं पन महग्गतानुत्तरविधुरं कामतण्हाय गोचरभूतं कामावचरधम्मानं आवेणिकरूपं दट्ठब्बं। महग्गतगोत्तेपि इमिना नयेन अत्थो वेदितब्बो। इति एवरूपस्स परित्तगोत्तस्स अभिभवनतो महग्गतगोत्तस्स च भावनतो उप्पादनतो अन्तिमं ‘‘गोत्रभू’’तिपि वुच्चति। चतुत्थमेव हि पञ्चमं वाति खिप्पाभिञ्ञदन्धाभिञ्ञानं वसेन वुत्तं। खिप्पाभिञ्ञस्स हि चतुत्थं अप्पेति, दन्धाभिञ्ञस्स पञ्चमं। कस्मा पन चतुत्थं पञ्चमं वा अप्पेति, न छट्ठं वा सत्तमं वाति आह ‘‘आसन्नभवङ्गपातत्ता’’ति। यथा हि पुरिसो छिन्नपपाताभिमुखो धावन्तो ठातुकामोपि परियन्ते पादं कत्वा ठातुं न सक्कोति, पपाते एव पतति, एवं छट्ठं वा सत्तमं वा अप्पेतुं न सक्कोति भवङ्गस्स आसन्नत्ता। तस्मा चतुत्थपञ्चमेसुयेव अप्पना होतीति वेदितब्बा।
‘‘पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं कुसलानं धम्मानं आसेवनपच्चयेन पच्चयो’’ति (पट्ठा॰ १.१.१२) वुत्तत्ता ‘‘आसेवनपच्चयेन कुसला धम्मा बलवन्तो होन्ती’’ति आह। यथा अलद्धासेवनं पठमं जवनं दुब्बलत्ता गोत्रभुं न उप्पादेति, लद्धासेवनं पन बलवभावतो दुतियं वा ततियं वा गोत्रभुं उप्पादेति, एवं लद्धासेवनताय बलवभावतो छट्ठम्पि सत्तमम्पि अप्पेतीति थेरस्स अधिप्पायो। तेनाह – ‘‘तस्मा छट्ठं सत्तमं वा अप्पेती’’ति। तन्ति थेरस्स वचनं। पटिक्खित्तन्ति सुत्तसुत्तानुलोमआचरियवादेहि अनुपत्थम्भितत्ता ‘‘अत्तनोमतिमत्तं थेरस्सेत’’न्ति वत्वा पटिक्खित्तं। ‘‘पुरिमा पुरिमा कुसला धम्मा’’ति पन सुत्तपदमकारणं आसेवनपच्चयलाभस्स बलवभावे अनेकन्तिकत्ता। तथा हि अलद्धासेवनापि पठमचेतना दिट्ठधम्मवेदनीया होति, लद्धासेवना दुतियचेतना याव छट्ठचेतना अपरापरियवेदनीया। यदि छट्ठं सत्तमञ्च परिक्खीणजवत्ता दुब्बलं, न आसेवनपच्चयेन बलवं, कथं सत्तमजवनचेतना उपपज्जवेदनीया आनन्तरिया च होतीति? नायं विसेसो आसेवनपच्चयलाभेन बलवप्पत्तिया किञ्चरहि किरियावत्थाविसेसतो। किरियावत्था हि आदिमज्झपरियोसानवसेन तिविधा। तत्थ परियोसानावत्थाय सन्निट्ठापकचेतनाभावेन उपपज्जवेदनीयादिता होति, न बलवभावेनाति दट्ठब्बं। ‘‘पटिसन्धिया अनन्तरपच्चयभाविनो विपाकसन्तानस्स अनन्तरपच्चयभावेन तथा अभिसङ्खतत्ता’’ति च वदन्ति, तस्मा छट्ठसत्तमानं पपाताभिमुखताय परिक्खीणजवता न सक्का निवारेतुं। पुब्बभागचित्तानीति तीणि चत्तारि वा चित्तानि।
एत्थाति एतिस्सं कायानुपस्सनायं। पारिसुद्धिं पत्तुकामोति अधिगन्तुकामो समापज्जितुकामो च। तत्थ सल्लक्खणाविवट्टनावसेन अधिगन्तुकामो, सल्लक्खणवसेन समापज्जितुकामोति योजेतब्बं। आवज्जनसमापज्जन…पे॰… वसिप्पत्तन्ति एत्थ एवं ताव पञ्च वसियो वेदितब्बा – पठमज्झानतो वुट्ठाय पठमं वितक्कं आवज्जयतो भवङ्गं उपच्छिन्दित्वा उप्पन्नावज्जनानन्तरं वितक्कारम्मणानेव चत्तारि पञ्च जवनानि जवन्ति, ततो द्वे भवङ्गानि, ततो पन विचारारम्मणं आवज्जनं वुत्तनयेनेव जवनानीति एवं पञ्चसु झानङ्गेसु यदा निरन्तरं चित्तं पेसेतुं सक्कोति, अथस्स आवज्जनवसी सिद्धा होति। अयं पन भवङ्गद्वयन्तरिता मत्थकप्पत्ता वसी भगवतो यमकपाटिहारिये लब्भति, अञ्ञेसं वा धम्मसेनापतिआदीनं एवरूपे उट्ठाय समुट्ठाय लहुतरं आवज्जनवसीनिब्बत्तनकाले। सा च खो इत्तरा परित्तकाला, न सत्थु यमकपाटिहारिये विय चिरतरप्पबन्धवती। तथा हि तं सावकेहि असाधारणं वुत्तं। इतो परं सीघतरा आवज्जनवसी नाम नत्थि।
आयस्मतो पन महामोग्गल्लानस्स नन्दोपनन्दनागराजदमने विय सीघं समापज्जनसमत्थता समापज्जनवसी नाम। एत्थ च समापज्जितुकामतानन्तरं द्वीसु भवङ्गेसु उप्पन्नेसु भवङ्गं उपच्छिन्दित्वा उप्पन्नावज्जनानन्तरं समापज्जनं सीघं समापज्जनसमत्थता। अयञ्च मत्थकप्पत्ता समापज्जनवसी सत्थु धम्मदेसनायं लब्भति, तं सन्धाय वुत्तं ‘‘सो खो अहं, अग्गिवेस्सन, तस्सायेव कथाय परियोसाने तस्मिंयेव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सण्ठपेमि सन्निसादेमि एकोदिं करोमि समादहामि, येन सुदं निच्चकप्पं विहरामी’’ति (म॰ नि॰ १.३८७)। इतो सीघतरा हि समापज्जनवसी नाम नत्थि।
अच्छरामत्तं वा दसच्छरामत्तं वा खणं झानं ठपेतुं समत्थता अधिट्ठानवसी नाम। तथेव अच्छरामत्तं वा दसच्छरामत्तं वा लहुकं खणं झानसमङ्गी हुत्वा झानतो वुट्ठातुं समत्थता वुट्ठानवसी नाम। भवङ्गचित्तप्पवत्तियेव हेत्थ झानतो वुट्ठानं नाम। एत्थ च यथा ‘‘एत्तकमेव खणं झानं ठपेस्सामी’’ति पुब्बपरिकम्मवसेन अधिट्ठानसमत्थता अधिट्ठानवसी, एवं ‘‘एत्तकमेव खणं झानसमङ्गी हुत्वा झानतो वुट्ठहिस्सामी’’ति पुब्बपरिकम्मवसेन वुट्ठानसमत्थता वुट्ठानवसीति वेदितब्बा, या समापत्तिवुट्ठानकुसलताति वुच्चति। पच्चवेक्खणवसी पन आवज्जनवसिया एव वुत्ता। पच्चवेक्खणजवनानेव हि तत्थ आवज्जनानन्तरानि। यदग्गेन हि आवज्जनवसीसिद्धि, तदग्गेन पच्चवेक्खणवसीसिद्धि वेदितब्बा।
अरूपपुब्बङ्गमं वा…पे॰… विपस्सनं पट्ठपेतीति सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘कथ’’न्तिआदि वुत्तं। तत्थ झानङ्गानि परिग्गहेत्वाति वितक्कादीनि झानङ्गानि तंसम्पयुत्ते च धम्मे सलक्खणरसादिवसेन परिग्गहेत्वा। ‘‘झानङ्गानी’’ति हि इदं निदस्सनमत्तं, झानङ्गानि पन पस्सन्तो तंसम्पयुत्ते च धम्मे पस्सति। तेसं निस्सयं हदयवत्थुन्ति यथा नाम पुरिसो अन्तोगेहे सप्पं दिस्वा अनुबन्धमानो तस्स आसयं पस्सति, एवमेव खो अयम्पि योगावचरो ते अरूपधम्मे उपपरिक्खन्तो ‘‘इमे धम्मा किं निस्साय पवत्तन्ती’’ति परियेसमानो तेसं निस्सयं हदयवत्थुं पस्सति। झानङ्गानि अरूपन्ति एत्थ तंसम्पयुत्तधम्मानम्पि गहणं वेदितब्बं।
अरूपपुब्बङ्गमं रूपपरिग्गहं दस्सेत्वा इदानि रूपपुब्बङ्गमं अरूपपरिग्गहं दस्सेन्तो ‘‘अथ वा’’तिआदिमाह। केसादीसु कोट्ठासेसु…पे॰… तंनिस्सितरूपानि च परिग्गहेत्वाति एत्थ पन केसे ताव थद्धलक्खणं पथवीधातूति परिग्गहेतब्बं, तत्थेव आबन्धनलक्खणं आपोधातूति, परिपाचनलक्खणं तेजोधातूति, वित्थम्भनलक्खणं वायोधातूति एवं सब्बकोट्ठासेसु एकेकस्मिं कोट्ठासे चत्तारि चत्तारि महाभूतानि परिग्गहेतब्बानि। अथानेन याथावतो सरसलक्खणतो आविभूतासु धातूसु कम्मसमुट्ठानम्हि ताव केसे वुत्तलक्खणा ता चतस्सो च धातुयो तंनिस्सितो च वण्णो गन्धो रसो ओजा जीवितं कायपसादोति एवं कायदसकवसेन दस रूपानि, तत्थेव भावस्स अत्थिताय भावदसकवसेन दस रूपानि, आहारसमुट्ठानं ओजट्ठमकं, उतुसमुट्ठानं चित्तसमुट्ठानन्ति अपरानिपि चतुवीसतीति एवं चतुसमुट्ठानेसु चतुवीसतिकोट्ठासेसु चतुचत्तालीस रूपानि परिग्गहेतब्बानि। सेदो अस्सु खेळो सिङ्घाणिकाति इमे पन चतूसु उतुचित्तसमुट्ठानेसु द्विन्नं ओजट्ठमकानं वसेन सोळस सोळस रूपानि। उदरियं करीसं पुब्बं मुत्तन्ति इमेसु चतूसु उतुसमुट्ठानेसु उतुसमुट्ठानस्सेव ओजट्ठमकस्स वसेन अट्ठ अट्ठ रूपानि परिग्गहेतब्बानि। एस ताव द्वत्तिंसाकारे नयो।
ये पन इमस्मिं द्वत्तिंसाकारे आविभूते अपरे चत्तारो तेजोकोट्ठासा, छ वायोकोट्ठासाति दस आकारा आवि भवन्ति, तत्थ असितादिपरिपाचके ताव कम्मजतेजोकोट्ठासम्हि ओजट्ठमकञ्चेव जीवितञ्चाति नव रूपानि, तथा चित्तजे अस्सासपस्सासकोट्ठासे ओजट्ठमकञ्चेव सद्दो चाति नव, सेसेसु चतुसमुट्ठानेसु अट्ठसु जीवितनवकञ्चेव तीणि च ओजट्ठमकानीति तेत्तिंस तेत्तिंस रूपानि परिग्गहेतब्बानि। एवं वित्थारतो द्वाचत्तालीसाकारवसेन इमेसु भूतुपादायरूपेसु पाकटेसु जातेसु वत्थुद्वारवसेन पञ्च चक्खुदसकादयो हदयवत्थुदसकञ्चाति अपरानिपि सट्ठि रूपानि परिग्गहेतब्बानि। सचे पनस्स तेन तेन मुखेन रूपं परिग्गहेत्वा अरूपं परिग्गण्हतो सुखुमत्ता अरूपं न उपट्ठाति, तेन धुरनिक्खेपं अकत्वा रूपमेव पुनप्पुनं सम्मसितब्बं मनसि कातब्बं परिग्गहेतब्बं ववत्थपेतब्बं। यथा यथा हिस्स रूपं सुविक्खालितं होति निज्जटं सुपरिसुद्धं, तथा तथा तदारम्मणा अरूपधम्मा सयमेव पाकटा होन्ति।
यथा हि चक्खुमतो पुरिसस्स अपरिसुद्धे आदासे मुखनिमित्तं ओलोकेन्तस्स निमित्तं न पञ्ञायतीति न आदासं छड्डेति, अथ खो नं पुनप्पुनं परिमज्जति, तस्स परिसुद्धे आदासे निमित्तं सयमेव पाकटं होति, एवमेव तेन भिक्खुना धुरनिक्खेपं अकत्वा रूपमेव पुनप्पुनं सम्मसितब्बं मनसि कातब्बं परिग्गहेतब्बं ववत्थपेतब्बं। यथा यथा हिस्स रूपं सुविक्खालितं होति निज्जटं सुपरिसुद्धं, तथा तथा तदारम्मणा अरूपधम्मा सयमेव पाकटा होन्ति। एवं सुविसुद्धरूपपरिग्गहस्स पनस्स अरूपधम्मा तीहाकारेहि उपट्ठहन्ति फस्सवसेन वा वेदनावसेन वा विञ्ञाणवसेन वा।
कथं ? एकस्स ताव ‘‘केसे पथवीधातु कक्खळलक्खणा…पे॰… अस्सासपस्सासे पथवीधातु कक्खळलक्खणा’’तिआदिना नयेन धातुयो परिग्गण्हन्तस्स पठमाभिनिपातो फस्सो, तंसम्पयुत्ता वेदना वेदनाक्खन्धो, सञ्ञा सञ्ञाक्खन्धो, सद्धिं फस्सेन चेतना सङ्खारक्खन्धो, चित्तं विञ्ञाणक्खन्धोति उपट्ठाति। एवं अरूपधम्मा फस्सवसेन उपट्ठहन्ति। एकस्स ‘‘केसे पथवीधातु कक्खळलक्खणा…पे॰… अस्सासपस्सासे पथवीधातु कक्खळलक्खणा’’ति तदारम्मणरसानुभवनकवेदना वेदनाक्खन्धो, तंसम्पयुत्ता सञ्ञा सञ्ञाक्खन्धो, तंसम्पयुत्तो फस्सो च चेतना च सङ्खारक्खन्धो, तंसम्पयुत्तं चित्तं विञ्ञाणक्खन्धोति उपट्ठाति। एवं वेदनावसेन अरूपधम्मा उपट्ठहन्ति। अपरस्स ‘‘केसे पथवीधातु कक्खळलक्खणा…पे॰… अस्सासपस्सासे पथवीधातु कक्खळलक्खणा’’ति आरम्मणपटिविजाननं विञ्ञाणक्खन्धो, तंसम्पयुत्ता वेदना वेदनाक्खन्धो, सञ्ञा सञ्ञाक्खन्धो, फस्सो च चेतना च सङ्खारक्खन्धोति उपट्ठाति। एवं विञ्ञाणवसेन अरूपधम्मा उपट्ठहन्ति। एतेनेवुपायेन ‘‘कम्मसमुट्ठाने केसे पथवीधातु कक्खळलक्खणा’’तिआदिना नयेन द्वाचत्तालीसाय धातुकोट्ठासेसु चतुन्नं चतुन्नं धातूनं वसेन सेसेसुपि वत्थु चक्खादीसु दसकेसु मनोधातुमनोविञ्ञाणधातूनं निस्सयलक्खणं हदयवत्थु रूपाभिघातारहभूतप्पसादलक्खणं चक्खूतिआदिना वत्थुद्वारवसेन परिग्गण्हन्तस्स पठमाभिनिपातो फस्सो, तंसम्पयुत्ता वेदना वेदनाक्खन्धोतिआदिना फस्सादिवसेन तीहि आकारेहि अरूपधम्मा उपट्ठहन्ति। तेन वुत्तं ‘‘यथापरिग्गहितरूपारम्मणं यथापरिग्गहितरूपवत्थुद्वारारम्मणं वा ससम्पयुत्तधम्मं विञ्ञाणञ्च पस्सती’’ति।
इदानि अञ्ञथापि रूपपुब्बङ्गमं अरूपपरिग्गहं दस्सेन्तो ‘‘अथ वा’’तिआदिमाह। तत्थ यथा हीतिआदि कायस्स चित्तस्स च अस्सासपस्सासानं समुदयभावदस्सनं। कम्मारगग्गरीति कम्मारानं उक्काय अग्गिधमनभस्ता। धममानायाति धूमायन्तिया, वातं गाहापेन्तियाति अत्थो। तज्जन्ति तदनुरूपं। एवमेवन्ति एत्थ कम्मारगग्गरी विय करजकायो, वायामो विय चित्तं दट्ठब्बं। किञ्चापि अस्सासपस्सासा चित्तसमुट्ठाना, करजकायं पन विना तेसं अप्पवत्तनतो ‘‘कायञ्च चित्तञ्च पटिच्च अस्सासपस्सासा’’ति वुत्तं।
तस्साति नामरूपस्स। पच्चयं परियेसतीति ‘‘अविज्जासमुदया रूपसमुदयो’’तिआदिना अविज्जादिकं पच्चयं परियेसति वीमंसति परिग्गण्हाति। कङ्खं वितरतीति ‘‘अहोसिं नु खो अहं अतीतमद्धान’’न्तिआदिनयप्पवत्तं सोळसवत्थुकं विचिकिच्छं अतिक्कमति पजहति। ‘‘यं किञ्चि रूपं अतीतानागतपच्चुप्पन्न’’न्तिआदिनयप्पवत्तं कलापसम्मसनं। पुब्बभागेति पटिपदाञाणदस्सनविसुद्धिपरियापन्नाय उदयब्बयानुपस्सनाय पुब्बभागे उप्पन्ने। ओभासादयोति ओभासो ञाणं पीति पस्सद्धि सुखं अधिमोक्खो पग्गहो उपेक्खा उपट्ठानं निकन्तीति इमे ओभासादयो दस।
तत्थ (विसुद्धि॰ २.७३३; पटि॰ म॰ अट्ठ॰ २.२.६) ओभासोति विपस्सनोभासो, सो च विपस्सनाचित्तसमुट्ठितं सन्ततिपतितं उतुसमुट्ठानञ्च पभस्सररूपं। तत्थ विपस्सनाचित्तसमुट्ठितं योगिनो सरीरट्ठमेव पभस्सरं हुत्वा तिट्ठति चित्तजरूपानं सरीरं मुञ्चित्वा बहि अप्पवत्तनतो, इतरं सरीरं मुञ्चित्वा ञाणानुभावानुरूपं समन्ततो पत्थरति, तं तस्सेव पञ्ञायति। तेन फुट्ठोकासे रूपगतम्पि पस्सति, पस्सन्तो च चक्खुविञ्ञाणेन पस्सति, उदाहु मनोविञ्ञाणेनाति वीमंसितब्बन्ति वदन्ति। दिब्बचक्खुलाभिनो विय तं मनोविञ्ञाणविञ्ञेय्यमेवाति वत्तुं युत्तं विय दिस्सति। सो खो पनायं ओभासो कस्सचि भिक्खुनो पल्लङ्कट्ठानमत्तमेव ओभासेन्तो उप्पज्जति, कस्सचि अन्तोगब्भं, कस्सचि बहिगब्भम्पि, कस्सचि सकलविहारं, गावुतं, अड्ढयोजनं, योजनं, द्वियोजनं, तियोजनं, कस्सचि पथवीतलतो याव अकनिट्ठब्रह्मलोका एकालोकं कुरुमानो। भगवतो पन दससहस्सिलोकधातुं ओभासेन्तो उदपादि। तस्मिं पन उप्पन्ने योगावचरो ‘‘न वत मे इतो पुब्बे एवरूपो ओभासो उप्पन्नपुब्बो, अद्धा मग्गप्पत्तोस्मि फलप्पत्तोस्मी’’ति अमग्गमेव ‘‘मग्गो’’ति, अफलमेव च ‘‘फल’’न्ति गण्हाति। तस्स अमग्गं ‘‘मग्गो’’ति अफलं वा ‘‘फल’’न्ति गण्हतो विपस्सनावीथि उक्कन्ता नाम होति। सो अत्तनो मूलकम्मट्ठानं विस्सज्जेत्वा ओभासमेव अस्सादेन्तो निसीदति।
ञाणन्ति विपस्सनाञाणं। तस्स किर रूपारूपधम्मे तुलयन्तस्स तीरयन्तस्स विस्सट्ठइन्दवजिरमिव अविहतवेगं तिखिणं सूरं अतिविसदं ञाणं उप्पज्जति।
पीतीति विपस्सनापीति। तस्स किर तस्मिं समये खुद्दिका पीति खणिका पीति ओक्कन्तिका पीति उब्बेगा पीति फरणा पीतीति अयं पञ्चविधा पीति सकलसरीरं पूरयमाना उप्पज्जति।
पस्सद्धीति विपस्सनापस्सद्धि। तस्स किर तस्मिं समये रत्तिट्ठाने वा दिवाट्ठाने वा निसिन्नस्स कायचित्तानं नेव दरथो, न गारवं, न कक्खळता, न अकम्मञ्ञता, न गेलञ्ञं, न वङ्कता होति, अथ खो पनस्स कायचित्तानि पस्सद्धानि लहूनि मुदूनि कम्मञ्ञानि सुविसदानि उजुकानियेव होन्ति। सो इमेहि पस्सद्धादीहि अनुग्गहितकायचित्तो तस्मिं समये अमानुसिं नाम रतिं अनुभवति। यं सन्धाय वुत्तं –
‘‘सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो।
अमानुसी रती होति, सम्मा धम्मं विपस्सतो॥
‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं।
लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति॥ (ध॰ प॰ ३७३-३७४)।
एवमस्स इमं अमानुसिं रतिं साधयमाना लहुतादिसम्पयुत्ता पस्सद्धि उप्पज्जति।
सुखन्ति विपस्सनासुखं। तस्स किर तस्मिं समये सकलसरीरं अभिसन्दयमानं अतिपणीतं सुखमुप्पज्जति।
अधिमोक्खोति सद्धा। विपस्सनासम्पयुत्तायेव हिस्स चित्तचेतसिकानं अतिसयप्पसादभूता बलवती सद्धा उप्पज्जति।
पग्गहोति वीरियं। विपस्सनासम्पयुत्तमेव हिस्स असिथिलमनच्चारद्धं सुपग्गहितं वीरियं उप्पज्जति।
उपट्ठानन्ति सति। विपस्सनासम्पयुत्तायेव हिस्स सूपट्ठिता सुप्पतिट्ठिता निखाता अचला पब्बतराजसदिसा सति उप्पज्जति। सो यं यं ठानं आवज्जति समन्नाहरति मनसि करोति पच्चवेक्खति, तं तं ठानमस्स ओक्कन्तित्वा पक्खन्दित्वा दिब्बचक्खुनो परलोको विय सतिया उपट्ठाति।
उपेक्खाति विपस्सनुपेक्खा चेव आवज्जनुपेक्खा च। तस्मिञ्हिस्स समये सब्बसङ्खारेसु मज्झत्तभूता विपस्सनुपेक्खा बलवती उप्पज्जति, मनोद्वारे आवज्जनुपेक्खापि। सा हिस्स तं तं ठानं आवज्जेन्तस्स विस्सट्ठइन्दवजिरमिव पत्तपुटे पक्खन्दतत्तनाराचो विय च सूरा तिखिणा हुत्वा वहति।
निकन्तीति विपस्सनानिकन्ति। एवं ओभासादिपटिमण्डिताय हिस्स विपस्सनाय आलयं कुरुमाना सुखुमा सन्ताकारा निकन्ति उप्पज्जति, या ‘‘किलेसो’’ति परिग्गहेतुम्पि न सक्का होति।
यथा च ओभासे, एवं एतेसुपि अञ्ञतरस्मिं उप्पन्ने योगावचरो ‘‘न वत मे इतो पुब्बे एवरूपं ञाणं उप्पन्नपुब्बं, एवरूपा पीति, पस्सद्धि, सुखं, अधिमोक्खो, पग्गहो, उपट्ठानं, उपेक्खा, निकन्ति उप्पन्नपुब्बा, अद्धा मग्गप्पत्तोस्मि फलप्पत्तोस्मी’’ति अमग्गमेव ‘‘मग्गो’’ति अफलमेव च ‘‘फल’’न्ति गण्हाति, तस्स अमग्गं ‘‘मग्गो’’ति अफलं ‘‘फल’’न्ति गण्हतो विपस्सनावीथि उक्कन्ता नाम होति। सो अत्तनो मूलकम्मट्ठानं विस्सज्जेत्वा निकन्तिमेव अस्सादेन्तो निसीदति।
एत्थ च ओभासादयो उपक्किलेसवत्थुताय ‘‘उपक्किलेसा’’ति वुत्ता, न अकुसलत्ता, निकन्ति पन उपक्किलेसो चेव उपक्किलेसवत्थु च । वत्थुवसेनेव चेते दस, गाहवसेन पन समतिंस होन्ति। कथं? ‘‘मम ओभासो उप्पन्नो’’ति गण्हतो हि दिट्ठिग्गाहो होति, ‘‘मनापो वत ओभासो उप्पन्नो’’ति गण्हतो मानग्गाहो, ओभासं अस्सादयतो तण्हागाहो। इति ओभासे दिट्ठिमानतण्हावसेन तयो गाहा। तथा सेसेसुपीति एवं गाहवसेन समतिंस उपक्किलेसा होन्ति। तेसं वसेन अकुसलो अब्यत्तो योगावचरो ओभासादीसु कम्पति विक्खिपति, ओभासादीसु एकेकं ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति समनुपस्सति। तेनाहु पोराणा –
‘‘ओभासे चेव ञाणे च, पीतिया च विकम्पति।
पस्सद्धिया सुखे चेव, येहि चित्तं पवेधति॥
‘‘अधिमोक्खे च पग्गाहे, उपट्ठाने च कम्पति।
उपेक्खावज्जनाय चेव, उपेक्खाय च निकन्तिया’’ति॥ (पटि॰ म॰ २.७)
कुसलो पण्डितो ब्यत्तो बुद्धिसम्पन्नो योगावचरो ओभासादीसु उप्पन्नेसु ‘‘अयं खो मे ओभासो उप्पन्नो, सो खो पनायं अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो’’ति इति वा तं पञ्ञाय परिच्छिन्दति उपपरिक्खति। अथ वा पनस्स एवं होति – सचे ओभासो अत्ता भवेय्य, अत्ताति गहेतुं वट्टेय्य, अनत्ताव पनायं ‘‘अत्ता’’ति गहितो। तस्मा सो अवसवत्तनट्ठेन अनत्ता, हुत्वा अभावट्ठेन अनिच्चो, उप्पादवयपटिपीळनट्ठेन दुक्खोति उपपरिक्खति। यथा च ओभासे, एवं सेसेसुपि। सो एवं उपपरिक्खित्वा ओभासं ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति समनुपस्सति। ञाणं…पे॰… निकन्तिं ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति समनुपस्सति। एवं समनुपस्सन्तो ओभासादीसु न कम्पति न वेधति। तेनाहु पोराणा –
‘‘इमानि दस ठानानि, पञ्ञा यस्स परिच्चिता।
धम्मुद्धच्चकुसलो होति, न च विक्खेप गच्छती’’ति॥ (पटि॰ म॰ २.७)।
सो एवं विक्खेपं अगच्छन्तो तं समतिंसविधं उपक्किलेसजटं विजटेत्वा ‘‘ओभासादयो धम्मा न मग्गो, उपक्किलेसविमुत्तं पन वीथिप्पटिपन्नं विपस्सनाञाणं मग्गो’’ति अमग्गं मग्गञ्च ववत्थपेति। यं सन्धायेतं वुत्तं ‘‘ओभासादयो दस विपस्सनुपक्किलेसे पहाय उपक्किलेसविमुत्तं पटिपदाञाणं मग्गोति ववत्थपेत्वा’’ति। उदयं पहायाति उदयब्बयानुपस्सनाय गहितं सङ्खारानं उदयं विस्सज्जेत्वा तेसं भङ्गस्सेव अनुपस्सनतो भङ्गानुपस्सनाञाणं पत्वा आदीनवानुपस्सनापुब्बङ्गमाय निब्बिदानुपस्सनाय निब्बिन्दन्तो मुञ्चितुकम्यतापटिसङ्खानुपस्सनासङ्खारुपेक्खानुलोमञाणानं चिण्णपरियन्ते उप्पन्नगोत्रभुञाणानन्तरं उप्पन्नेन मग्गञाणेन सब्बसङ्खारेसु विरज्जन्तो विमुच्चन्तो। मग्गक्खणे हि अरियो विरज्जति विमुच्चतीति च वुच्चति। तेनाह – ‘‘यथाक्कमं चत्तारो अरियमग्गे पापुणित्वा’’ति। मग्गफलनिब्बानपहीनावसिट्ठकिलेससङ्खातस्स पच्चवेक्खितब्बस्स पभेदेन एकूनवीसतिभेदस्स। अरहतो हि अवसिट्ठकिलेसाभावेन एकूनवीसति पच्चवेक्खणञाणानि। अस्साति आनापानस्सतिकम्मट्ठानिकस्स।
विसुं कम्मट्ठानभावनानयो नाम नत्थीति पठमचतुक्कवसेन अधिगतज्झानस्स वेदनाचित्तधम्मानुपस्सनावसेन देसितत्ता वुत्तं। तेसन्ति तिण्णं चतुक्कानं। पीतिप्पटिसंवेदीति पीतिया पटि पटि सम्मदेव वेदनसीलो, तस्सा वा पटि पटि सम्मदेव वेदो एतस्स अत्थि, तं वा पटि पटि सम्मदेव वेदयमानो। तत्थ कामं संवेदनग्गहणेनेव पीतिया सक्कच्चं विदितभावो बोधितो होति, येहि पन पकारेहि तस्सा संवेदनं इच्छितं, तं दस्सेतुं पटि-सद्दग्गहणं ‘‘पटि पटि संवेदीति पटिसंवेदी’’ति। तेनाह ‘‘द्वीहाकारेही’’तिआदि।
तत्थ कथं आरम्मणतो पीति पटिसंविदिता होतीति पुच्छावचनं। सप्पीतिके द्वे झाने समापज्जती’’ति पीतिसहगतानि द्वे पठमदुतियज्झानानि पटिपाटिया समापज्जति। तस्साति तेन। ‘‘पटिसंविदिता’’ति हि पदं अपेक्खित्वा कत्तुअत्थे एतं सामिवचनं। समापत्तिक्खणेति समापन्नक्खणे। झानपटिलाभेनाति झानेन समङ्गिभावेन। आरम्मणतोति आरम्मणमुखेन, तदारम्मणज्झानपरियापन्ना पीति पटिसंविदिता होति आरम्मणस्स पटिसंविदितत्ता। किं वुत्तं होति? यथा नाम सप्पपरियेसनं चरन्तेन तस्स आसये पटिसंविदिते सोपि पटिसंविदितो एव होति मन्तागदबलेन तस्स गहणस्स सुकरत्ता, एवं पीतिया आसयभूते आरम्मणे पटिसंविदिते सा पीति पटिसंविदिता एव होति सलक्खणतो सामञ्ञलक्खणतो च तस्सा गहणस्स सुकरत्ताति।
कथं असम्मोहतो पीति पटिसंविदिता होतीति आनेत्वा सम्बन्धितब्बं। विपस्सनाक्खणेति विपस्सनापञ्ञाय तिक्खविसदप्पवत्ताय विसयतो दस्सनक्खणे। लक्खणपटिवेधेनाति पीतिया सलक्खणस्स सामञ्ञलक्खणस्स च पटिविज्झनेन। यञ्हि यस्स विसेसतो सामञ्ञतो च लक्खणं, तस्मिं विदिते सो याथावतो विदितो एव होति। तेनाह – ‘‘असम्मोहतो पीति पटिसंविदिता होती’’ति।
इदानि तमत्थं पाळिया एव विभावेतुं ‘‘वुत्तञ्हेत’’न्तिआदिमाह। तत्थ दीघंअस्सासवसेनातिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव। तत्थ पन सतोकारितादस्सनवसेन पाळि आगता, इध पीतिप्पटिसंविदितावसेन। पीतिप्पटिसंविदिता च अत्थतो विभत्ता एव। अपिच अयमेत्थ सङ्खेपत्थो – दीघंअस्सासवसेनाति दीघस्स अस्सासस्स आरम्मणभूतस्स वसेन पजानतो सा पीति पटिसंविदिता होतीति सम्बन्धो। चित्तस्स एकग्गतं अविक्खेपं पजानतोति झानपरियापन्नं अविक्खेपोति लद्धनामं चित्तस्सेकग्गतं तंसम्पयुत्ताय पञ्ञाय पजानतो। यथेव हि आरम्मणमुखेन पीति पटिसंविदिता होति, एवं तंसम्पयुत्तधम्मापि आरम्मणमुखेन पटिसंविदिता एव होन्तीति। सति उपट्ठिता होतीति दीघंअस्सासवसेन झानसम्पयुत्ता सति तस्स आरम्मणे उपट्ठिता आरम्मणमुखेन झानेपि उपट्ठिता नाम होति। ताय सतियाति एवं उपट्ठिताय ताय सतिया यथावुत्तेन तेन ञाणेन सुप्पटिविदितत्ता आरम्मणस्स तस्स वसेन तदारम्मणा सा पीति पटिसंविदिता होति। दीघंपस्सासवसेनातिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो।
एवं पठमचतुक्कवसेन दस्सितं पीतिप्पटिसंवेदनं आरम्मणतो असम्मोहतो च विभागसो दस्सेतुं ‘‘आवज्जतो’’तिआदि वुत्तं। तत्थ आवज्जतोति झानं आवज्जेन्तस्स। सा पीतीति सा झानपरियापन्ना पीति। जानतोति समापन्नक्खणे आरम्मणमुखेन जानतो। तस्स सा पीति पटिसंविदिता होतीति सम्बन्धो। पस्सतोति दस्सनभूतेन ञाणेन झानतो वुट्ठाय पस्सन्तस्स। पच्चवेक्खतोति झानं पच्चवेक्खन्तस्स। चित्तं अधिट्ठहतोति ‘‘एत्तकं वेलं झानसमङ्गी भविस्सामी’’ति झानचित्तं अधिट्ठहन्तस्स। एवं पञ्चन्नं वसीभावानं वसेन झानस्स पजाननमुखेन आरम्मणतो पीतिया पटिसंवेदना दस्सिता।
इदानि येहि धम्मेहि झानं विपस्सना च सिज्झन्ति, तेसं झानपरियापन्नानं विपस्सनामग्गपरियापन्नानञ्च सद्धादीनं वसेन पीतिप्पटिसंवेदनं दस्सेतुं ‘‘सद्धाय अधिमुच्चतो’’तिआदि वुत्तं। तत्थ अधिमुच्चतोति सद्दहन्तस्स, समथविपस्सनावसेनाति अधिप्पायो। वीरियं पग्गण्हतोतिआदीसुपि एसेव नयो। अभिञ्ञेय्यन्ति अभिविसिट्ठाय पञ्ञाय जानितब्बं। अभिजानतोति विपस्सनापञ्ञापुब्बङ्गमाय मग्गपञ्ञाय जानतो। परिञ्ञेय्यन्ति दुक्खसच्चं तीरणपरिञ्ञाय मग्गपञ्ञाय च परिजानतो। पहातब्बन्ति समुदयसच्चं पहानपरिञ्ञाय मग्गपञ्ञाय च पजहतो। भावयतो सच्छिकरोतो भावेतब्बं मग्गसच्चं, सच्छिकातब्बं निरोधसच्चं। केचि पनेत्थ पीतिया एव वसेन अभिञ्ञेय्यादीनि उद्धरन्ति, तं अयुत्तं झानादिसमुदायं उद्धरित्वा ततो पीतिया निद्धारणस्स अधिप्पेतत्ता।
एत्थ च ‘‘दीघंअस्सासवसेना’’तिआदिना पठमचतुक्कवसेन आरम्मणतो पीतिप्पटिसंवेदनं वुत्तं, तथा ‘‘आवज्जतो’’तिआदीहि पञ्चहि पदेहि। ‘‘अभिञ्ञेय्यं अभिजानतो’’तिआदीहि पन असम्मोहतो, ‘‘सद्धाय अधिमुच्चतो’’तिआदीहि उभयथापि सङ्खेपतो समथवसेन आरम्मणतो विपस्सनावसेन असम्मोहतो पीतिप्पटिसंवेदनं वुत्तन्ति दट्ठब्बं। कस्मा पनेत्थ वेदनानुपस्सनायं पीतिसीसेन वेदना गहिता, न सरूपतो एवाति? भूमिविभागादिवसेन वेदनं भिन्दित्वा चतुधा वेदनानुपस्सनं दस्सेतुं। अपिच वेदनाकम्मट्ठानं दस्सेन्तो भगवा पीतिया ओळारिकत्ता तंसम्पयुत्तसुखं सुखग्गहणत्थं पीतिसीसेन दस्सेति।
एतेनेव नयेन अवसेसपदानीति सुखप्पटिसंवेदी चित्तसङ्खारप्पटिसंवेदीति पदानि पीतिप्पटिसंवेदी-पदे आगतनयेनेव अत्थतो वेदितब्बानि। सक्का हि ‘‘द्वीहाकारेहि सुखप्पटिसंविदिता होति, चित्तसङ्खारप्पटिसंविदिता होति आरम्मणतो’’तिआदिना पीतिट्ठाने सुखादिपदानि पक्खिपित्वा ‘‘सुखसहगतानि तीणि झानानि चत्तारि वा झानानि समापज्जती’’तिआदिना अत्थं विञ्ञातुं। तेनाह ‘‘तिण्णं झानानं वसेना’’तिआदि। वेदनादयोति आदि-सद्देन सञ्ञा गहिता। तेनाह ‘‘द्वे खन्धा’’ति। विपस्सनाभूमिदस्सनत्थन्ति पकिण्णकसङ्खारसम्मसनवसेन विपस्सनाय भूमिदस्सनत्थं ‘‘सुखन्ति द्वे सुखानी’’तिआदि वुत्तं समथे कायिकसुखाभावतो। सोति सो पस्सम्भनपरियायेन वुत्तो निरोधो। ‘‘इमस्स हि भिक्खुनो अपरिग्गहितकाले’’तिआदिना वित्थारतो कायसङ्खारे वुत्तो, तस्मा तत्थ वुत्तनयेनेव वेदितब्बो। तत्थ कायसङ्खारवसेन आगतो, इध चित्तसङ्खारवसेनाति अयमेव विसेसो।
एवं चित्तसङ्खारस्स पस्सम्भनं अतिदेसेन दस्सेत्वा यदञ्ञं इमस्मिं चतुक्के वत्तब्बं, तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं। तत्थ पीतिपदेति ‘‘पीतिप्पटिसंवेदी’’तिआदिना देसितकोट्ठासे। पीतिसीसेन वेदना वुत्ताति पीतिअपदेसेन तंसम्पयुत्ता वेदना वुत्ता, न पीतीति अधिप्पायो। तत्थ कारणं हेट्ठा वुत्तमेव। द्वीसु चित्तसङ्खारपदेसूति ‘‘चित्तसङ्खारप्पटिसंवेदी पस्सम्भयं चित्तसङ्खार’’न्ति चित्तसङ्खारपटिसंयुत्तेसु द्वीसु पदेसु। ‘‘विञ्ञाणपच्चया नामरूप’’न्ति वचनतो चित्तेन पटिबद्धाति चित्तपटिबद्धा। ततो एव कामं चित्तेन सङ्खरीयन्तीति चित्तसङ्खारा, सञ्ञावेदनादयो, इध पन उपलक्खणमत्तं, सञ्ञावेदनाव अधिप्पेताति आह ‘‘सञ्ञासम्पयुत्ता वेदना’’ति।
चित्तप्पटिसंवेदीति एत्थ द्वीहाकारेहि चित्तपटिसंविदिता होति आरम्मणतो असम्मोहतो च। कथं आरम्मणतो? चत्तारि झानानि समापज्जति, तस्स समापत्तिक्खणे झानपटिलाभेनातिआदिना वुत्तनयानुसारेन सब्बं सुविञ्ञेय्यन्ति आह – ‘‘चतुन्नं झानानं वसेन चित्तपटिसंविदिता वेदितब्बा’’ति। चित्तं मोदेन्तोति झानसम्पयुत्तं चित्तं सम्पयुत्ताय पीतिया मोदयमानो, तं वा पीतिं आरम्मणं कत्वा पवत्तं विपस्सनाचित्तं ताय एव आरम्मणभूताय पीतियामोदयमानो। पमोदेन्तोतिआदीनि पदानि तस्सेव वेवचनानि पीतिपरियायभावतो।
सम्पयुत्ताय पीतिया चित्तं आमोदेतीति झानचित्तसम्पयुत्ताय पीतिसम्बोज्झङ्गभूताय ओदग्यलक्खणाय झानपीतिया तमेव झानचित्तं सहजातादिपच्चयवसेन चेव झानपच्चयवसेन च परिब्रूहेन्तो हट्ठप्पहट्ठाकारं पापेन्तो आमोदेति पमोदेति च। आरम्मणं कत्वाति उळारं झानसम्पयुत्तं पीतिं आरम्मणं कत्वा पवत्तमानं विपस्सनाचित्तं ताय एव आरम्मणभूताय पीतिया योगावचरो हट्ठप्पहट्ठाकारं पापेन्तो ‘‘आमोदेति पमोदेती’’ति वुच्चति।
समं ठपेन्तोति यथा ईसकम्पि लीनपक्खं उद्धच्चपक्खञ्च अनुपग्गम्म अनोनतं अनुन्नतं यथा इन्द्रियानं समत्तपटिपत्तिया अविसमं, समाधिस्स वा उक्कंसगमनेन आनेञ्जप्पत्तिया सम्मदेव ठितं होति, एवं अप्पनावसेन ठपेन्तो। लक्खणप्पटिवेधेनाति अनिच्चादिकस्स लक्खणस्स पटि पटि विज्झनेन खणे खणे अवबोधेन। खणिकचित्तेकग्गताति खणमत्तट्ठितिको समाधि। सोपि हि आरम्मणे निरन्तरं एकाकारेन पवत्तमानो पटिपक्खेन अनभिभूतो अप्पितो विय चित्तं निच्चलं ठपेति। तेन वुत्तं ‘‘एवं उप्पन्नाया’’तिआदि।
मोचेन्तोति विक्खम्भनविमुत्तिवसेन विवेचेन्तो विसुं करोन्तो, नीवरणानि पजहन्तोति अत्थो। विपस्सनाक्खणेति भङ्गानुपस्सनाक्खणे। भङ्गो हि नाम अनिच्चताय परमा कोटि, तस्मा ताय भङ्गानुपस्सको योगावचरो चित्तमुखेन सब्बं सङ्खारगतं अनिच्चतो पस्सति, नो निच्चतो, अनिच्चस्स दुक्खत्ता दुक्खस्स च अनत्तत्ता तदेव दुक्खतो अनुपस्सति, नो सुखतो, अनत्ततो अनुपस्सति, नो अत्ततो। यस्मा पन यं अनिच्चं दुक्खं अनत्ता, न तं अभिनन्दितब्बं, यञ्च न अभिनन्दितब्बं, न तं रञ्जितब्बं, तस्मा भङ्गदस्सनानुसारेन ‘‘अनिच्चं दुक्खं अनत्ता’’ति सङ्खारगते दिट्ठे तस्मिं निब्बिन्दति, नो नन्दति, विरज्जति, नो रज्जति, सो एवं निब्बिन्दन्तो विरज्जन्तो लोकियेनेव ताव ञाणेन रागं निरोधेति नो समुदेति, नास्स समुदयं करोतीति अत्थो। अथ वा सो एवं विरत्तो यथा दिट्ठं सङ्खारगतं, तं तथा दिट्ठं अत्तनो ञाणेन निरोधेति नो समुदेति, निरोधमेवस्स मनसि करोति, नो समुदयन्ति अत्थो, सो एवं पटिपन्नो पटिनिस्सज्जति, नो आदियतीति वुत्तं होति। अयञ्हि अनिच्चादिअनुपस्सना सद्धिं खन्धाभिसङ्खारेहि किलेसानं परिच्चजनतो सङ्खतदोसदस्सनेन तब्बिपरीते निब्बाने तन्निन्नताय पक्खन्दनतो च परिच्चागपटिनिस्सग्गो चेव पक्खन्दनपटिनिस्सग्गो चाति वुच्चति। तस्मा ताय समन्नागतो योगावचरो वुत्तनयेन किलेसे च परिच्चजति, निब्बाने च पक्खन्दति। तेन वुत्तं ‘‘सो विपस्सनाक्खणे अनिच्चानुपस्सनाय निच्चसञ्ञातो चित्तं मोचेन्तो विमोचेन्तो…पे॰… पटिनिस्सग्गानुपस्सनाय आदानतो चित्तं मोचेन्तो विमोचेन्तो अस्ससति चेव पस्ससति चा’’ति।
तत्थ अनिच्चस्स, अनिच्चन्ति वा अनुपस्सना अनिच्चानुपस्सना। तेभूमकधम्मानं अनिच्चतं गहेत्वा पवत्ताय विपस्सनाय एतं नामं। निच्चसञ्ञातोति सङ्खतधम्मे ‘‘निच्चा सस्सता’’ति पवत्ताय मिच्छासञ्ञाय। सञ्ञासीसेन चित्तदिट्ठीनम्पि गहणं दट्ठब्बं। एस नयो सुखसञ्ञादीसुपि। निब्बिदानुपस्सनायाति सङ्खारेसु निब्बिन्दनाकारेन पवत्ताय अनुपस्सनाय । नन्दितोति सप्पीतिकतण्हातो। विरागानुपस्सनायाति तथा विरज्जनाकारेन पवत्ताय अनुपस्सनाय। तेन वुत्तं ‘‘रागतो मोचेन्तो’’ति। निरोधानुपस्सनायाति सङ्खारानं निरोधस्स अनुपस्सनाय। यथा सङ्खारा निरुज्झन्तियेव आयतिं पुनब्भववसेन नुप्पज्जन्ति, एवं वा अनुपस्सना निरोधानुपस्सना। मुञ्चितुकम्यता हि अयं बलप्पत्ता। तेनाह ‘‘समुदयतो मोचेन्तो’’ति। पटिनिस्सज्जनाकारेन पवत्ता अनुपस्सना पटिनिस्सग्गानुपस्सना। आदानतोति निच्चादिवसेन गहणतो, पटिसन्धिग्गहणतो वाति एवमेत्थ अत्थो दट्ठब्बो।
अनिच्चन्ति अनुपस्सी, अनिच्चस्स वा अनुपस्सनसीलो अनिच्चानुपस्सीति एत्थ किं पन तं अनिच्चं, कथं वा अनिच्चं, का वा अनिच्चानुपस्सना, कस्स वा अनिच्चानुपस्सनाति चतुक्कं विभावेतब्बन्ति तं दस्सेन्तो ‘‘अनिच्चं वेदितब्ब’’न्तिआदिमाह। तत्थ निच्चं नाम धुवं सस्सतं यथा तं निब्बानं, न निच्चन्ति अनिच्चं, उदयब्बयवन्तं, अत्थतो सङ्खता धम्माति आह अनिच्चन्ति पञ्चक्खन्धा। कस्मा? उप्पादवयञ्ञथत्तभावाति, उप्पादवयञ्ञथत्तसब्भावाति अत्थो। तत्थ सङ्खतधम्मानं हेतुपच्चयेहि उप्पज्जनं अहुत्वा सम्भवो अत्तलाभो उप्पादो, उप्पन्नानं तेसं खणनिरोधो विनासो वयो, जराय अञ्ञथाभावो अञ्ञथत्तं। यथा हि उप्पादावत्थाय भिन्नाय भङ्गावत्थायं वत्थुभेदो नत्थि, एवं ठितिसङ्खातायं भङ्गाभिमुखावत्थायम्पि वत्थुभेदो नत्थि। यत्थ जरावोहारो, तस्मा एकस्सपि धम्मस्स जरा युज्जति, या खणिकजराति वुच्चति। एकंसेन च उप्पादभङ्गावत्थासु वत्थुनो अभेदो इच्छितब्बो, अञ्ञथा ‘‘अञ्ञो उप्पज्जति, अञ्ञो भिज्जती’’ति आपज्जेय्य। तयिदं खणिकजरं सन्धायाह ‘‘अञ्ञथत्त’’न्ति।
यस्स लक्खणत्तयस्स भावा खन्धेसु अनिच्चसमञ्ञा, तस्मिं लक्खणत्तये अनिच्चता समञ्ञाति ‘‘अनिच्चताति तेसंयेव उप्पादवयञ्ञथत्त’’न्ति वत्वा विसेसतो धम्मानं खणिकनिरोधे अनिच्चतावोहारोति दस्सेन्तो ‘‘हुत्वा अभावो वा’’तिआदिमाह। तत्थ उप्पादपुब्बकत्ता अभावस्स हुत्वा-गहणं। तेन पाकटभावपुब्बकत्तं विनासभावस्स दस्सेति। तेनेवाकारेनाति निब्बत्तनाकारेन। खणभङ्गेनाति खणिकनिरोधेन। तस्सा अनिच्चतायाति खणिकभङ्गसङ्खाताय अनिच्चताय। ताय अनुपस्सनायाति यथावुत्ताय अनिच्चानुपस्सनाय। समन्नागतोति समङ्गिभूतो योगावचरो।
खयोति सङ्खारानं विनासो। विरज्जनं तेसंयेव विलुज्जनं विरागो, खयो एव विरागो खयविरागो, खणिकनिरोधो। अच्चन्तमेत्थ एतस्मिं अधिगते सङ्खारा विरज्जन्ति निरुज्झन्तीति अच्चन्तविरागो, निब्बानं। तेनाह ‘‘खयविरागोति सङ्खारानं खणभङ्गो। अच्चन्तविरागोति निब्बान’’न्ति। तदुभयदस्सनवसेन पवत्ताति खयविरागानुपस्सनावसेन विपस्सनाय, अच्चन्तविरागानुपस्सनावसेन मग्गस्स पवत्ति योजेतब्बा। आरम्मणतो वा विपस्सनाय खयविरागानुपस्सनावसेन पवत्ति, तन्निन्नभावतो अच्चन्तविरागानुपस्सनावसेन, मग्गस्स पन असम्मोहतो खयविरागानुपस्सनावसेन, आरम्मणतो अच्चन्तविरागानुपस्सनावसेन पवत्ति वेदितब्बा। एसेव नयोति इमिना यस्मा विरागानुपस्सीपदे वुत्तनयानुसारेन ‘‘द्वे निरोधा खयनिरोधो च अच्चन्तनिरोधो चा’’ति एवमादिअत्थवण्णनं अतिदिस्सति, तस्मा विरागट्ठाने निरोधपदं पक्खिपित्वा ‘‘खयो सङ्खारानं विनासो’’तिआदिना इध वुत्तनयेन तस्स अत्थवण्णना वेदितब्बा।
पटिनिस्सज्जनं पहातब्बस्स तदङ्गवसेन वा समुच्छेदवसेन वा परिच्चजनं परिच्चागपटिनिस्सग्गो। तथा सब्बुपधीनं पटिनिस्सग्गभूते विसङ्खारे अत्तनो निस्सज्जनं तन्निन्नताय वा तदारम्मणताय वा तत्थ पक्खन्दनं पक्खन्दनपटिनिस्सग्गो। तदङ्गवसेनाति एत्थ अनिच्चानुपस्सना ताव तदङ्गप्पहानवसेन निच्चसञ्ञं परिच्चजति, परिच्चजन्ती च तस्सा तथा अप्पवत्तियं ये ‘‘निच्च’’न्ति गहणवसेन किलेसा तम्मूलका च अभिसङ्खारा तदुभयमूलका च विपाकक्खन्धा अनागते उप्पज्जेय्युं, ते सब्बेपि अप्पवत्तिकरणवसेन परिच्चजति, तथा दुक्खसञ्ञादयो। तेनाह – ‘‘विपस्सना हि तदङ्गवसेन सद्धिं खन्धाभिसङ्खारेहि किलेसे परिच्चजती’’ति। सङ्खतदोसदस्सनेनाति सङ्खते तेभूमकसङ्खारगते अनिच्चतादिदोसदस्सनेन। निच्चादिभावेन तब्बिपरीते। तन्निन्नतायाति तदधिमुत्तताय। पक्खन्दतीति अनुपविसति अनुपविसन्तं विय होति। सद्धिं खन्धाभिसङ्खारेहि किलेसे परिच्चजतीति मग्गेन किलेसेसु परिच्चत्तेसु अविपाकधम्मतापादनेन अभिसङ्खारा तम्मूलका च खन्धा अनुप्पत्तिरहभावेन परिच्चत्ता नाम होन्तीति सब्बेपि ते मग्गो परिच्चजतीति वुत्तं। उभयन्ति विपस्सनाञाणं मग्गञाणञ्च। मग्गञाणम्पि हि गोत्रभुञाणस्स अनु पच्छा निब्बानदस्सनतो अनुपस्सनाति वुच्चति।
इदञ्च चतुत्थचतुक्कं सुद्धविपस्सनावसेनेव वुत्तं, पुरिमानि पन तीणि समथविपस्सनावसेन। एवं चतुन्नं चतुक्कानं वसेन सोळसवत्थुकाय आनापानस्सतिया भावना वेदितब्बा। एवं सोळसवत्थुवसेन च अयं आनापानस्सति भाविता महप्फला होति महानिसंसाति वेदितब्बा। ‘‘एवं भावितो खो, भिक्खवे, आनापानस्सतिसमाधी’’तिआदिना पन सन्तभावादिवसेन महानिसंसता दस्सिता। वितक्कुपच्छेदसमत्थतायपि चस्स महानिसंसता दट्ठब्बा। अयञ्हि सन्तपणीतअसेचनकसुखविहारत्ता समाधिअन्तरायकरानं वितक्कानं वसेन इतो चितो च चित्तस्स विधावनं उपच्छिन्दित्वा आनापानारम्मणाभिमुखमेव चित्तं करोति। तेनेव वुत्तं – ‘‘आनापानस्सति भावेतब्बा वितक्कुपच्छेदाया’’ति (अ॰ नि॰ ९.१; उदा॰ ३१)। विज्जाविमुत्तिपारिपूरिया मूलभावेनपि चस्सा महानिसंसता वेदितब्बा। वुत्तञ्हेतं भगवता –
‘‘आनापानस्सति, भिक्खवे, भाविता बहुलीकता चत्तारो सतिपट्ठाने परिपूरेति, चत्तारो सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ति, सत्त बोज्झङ्गा भाविता बहुलीकता विज्जाविमुत्तिं परिपूरेन्ती’’ति (म॰ नि॰ ३.१४७)।
अपिच चरिमकानं अस्सासपस्सासानं विदितभावकरणतोपिस्सा महानिसंसता वेदितब्बा। वुत्तञ्हेतं भगवता –
‘‘एवं भाविताय, राहुल, आनापानस्सतिया एवं बहुलीकताय येपि ते चरिमका अस्सासपस्सासा, तेपि विदिताव निरुज्झन्ति, नो अविदिता’’ति (म॰ नि॰ २.१२१)।
तत्थ निरोधवसेन तयो चरिमका भवचरिमका झानचरिमका चुतिचरिमकाति। भवेसु हि कामभवे अस्सासपस्सासा पवत्तन्ति, रूपारूपभवेसु न पवत्तन्ति, तस्मा ते भवचरिमका। झानेसु पुरिमे झानत्तये पवत्तन्ति, चतुत्थे नप्पवत्तन्ति, तस्मा ते झानचरिमका। ये पन चुतिचित्तस्स पुरतो सोळसमेन चित्तेन सद्धिं उप्पज्जित्वा चुतिचित्तेन सह निरुज्झन्ति, इमे चुतिचरिमका नाम। इमे इध चरिमकाति अधिप्पेता।
इमे किर इमं कम्मट्ठानमनुयुत्तस्स भिक्खुनो पाकटा होन्ति आनापानारम्मणस्स सुट्ठु परिग्गहितत्ता। चुतिचित्तस्स हि पुरतो सोळसमचित्तस्स उप्पादक्खणे उप्पादं आवज्जयतो उप्पादोपि नेसं पाकटो होति, ठितिं आवज्जयतो ठितिपि नेसं पाकटा होति, भङ्गं आवज्जयतो भङ्गोपि नेसं पाकटो होति। इतो अञ्ञं कम्मट्ठानं भावेत्वा अरहत्तप्पत्तस्स भिक्खुनो हि आयुअन्तरं परिच्छिन्नं वा होति अपरिच्छिन्नं वा, इमं पन सोळसवत्थुकं आनापानस्सतिं भावेत्वा अरहत्तप्पत्तस्स आयुअन्तरं परिच्छिन्नमेव होति। सो ‘‘एत्तकं दानि मे आयुसङ्खारा पवत्तिस्सन्ति, न इतो पर’’न्ति ञत्वा अत्तनो धम्मताय एव सरीरपटिजग्गननिवासनपारुपनादीनि सब्बकिच्चानि कत्वा अक्खीनि निमीलेति कोटपब्बतविहारवासितिस्सत्थेरो विय, महाकरञ्जियविहारवासिमहातिस्सत्थेरो विय, देवपुत्तरट्ठे पिण्डपातिकत्थेरो विय, चित्तलपब्बतविहारवासिनो द्वेभातिकत्थेरा विय च।
तत्रिदं एकवत्थुपरिदीपनं – द्वेभातिकत्थेरानं किरेको पुण्णमुपोसथदिवसे पातिमोक्खं ओसारेत्वा भिक्खुसङ्घपरिवुतो अत्तनो वसनट्ठानं गन्त्वा चङ्कमे ठितो जुण्हपक्खे पदोसवेलायं चन्दालोकेन समन्ततो आसिञ्चमानखीरधारं विय गगनतलं रजतपट्टसदिसं वालिकासन्थतञ्च भूमिभागं दिस्वा ‘‘रमणीयो वतायं कालो, देसो च मम अज्झासयसदिसो, कीव चिरं नु खो अयं दुक्खभारो वहितब्बो’’ति अत्तनो आयुसङ्खारे उपधारेत्वा भिक्खुसङ्घं आह – ‘‘तुम्हेहि कथं परिनिब्बायन्ता भिक्खू दिट्ठपुब्बा’’ति। तत्र केचि आहंसु – ‘‘अम्हेहि आसने निसिन्नकाव परिनिब्बायन्ता दिट्ठपुब्बा’’ति। केचि ‘‘अम्हेहि आकासे पल्लङ्कं आभुजित्वा निसिन्नका’’ति। थेरो आह – ‘‘अहं दानि वो चङ्कमन्तमेव परिनिब्बायमानं दस्सयिस्सामी’’ति। ततो चङ्कमे तिरियं लेखं कत्वा ‘‘अहं इतो चङ्कमकोटितो परकोटिं गन्त्वा निवत्तमानो इमं लेखं पत्वा परिनिब्बायिस्सामी’’ति वत्वा चङ्कमं ओरुय्ह परभागं गन्त्वा निवत्तमानो एकेन पादेन लेखं अक्कन्तक्खणेयेव परिनिब्बायीति।
आनापानस्सतिसमाधिकथावण्णना निट्ठिता।
पठमपञ्ञत्तिकथावण्णना
१६७. यदिपि अरिया नेव अत्तनाव अत्तानं जीविता वोरोपेसुं, नाञ्ञमञ्ञम्पि जीविता वोरोपेसुं, नापि मिगलण्डिकं समणकुत्तकं उपसङ्कमित्वा समादपेसुं, तथापि यथावुत्तेहि तीहि पकारेहि मतानं अन्तरे अरियानम्पि सब्भावतो ‘‘अरियपुग्गलमिस्सकत्ता’’ति वुत्तं। न हि अरिया पाणातिपातं करिंसु न समादपेसुं, नापि समनुञ्ञा अहेसुं। अथ वा पुथुज्जनकाले अत्तनाव अत्तानं घातेत्वा मरणसमये विपस्सनं वड्ढेत्वा अरियमग्गं पटिलभित्वा मतानम्पि अरियानं सब्भावतो इमिनाव नयेन अत्तनाव अत्तानं जीविता वोरोपनस्स अरियानम्पि सब्भावतो अरियपुग्गलमिस्सकत्ता ‘‘मोघपुरिसा’’ति न वुत्तं। ‘‘ते भिक्खू’’ति वुत्तन्ति ‘‘कथञ्हि नाम ते, भिक्खवे, भिक्खू अत्तनापि अत्तानं जीविता वोरोपेस्सन्ती’’ति एत्थ ‘‘मोघपुरिसा’’ति अवत्वा ‘‘ते भिक्खू’’ति वुत्तं।
अनुपञ्ञत्तिकथावण्णना
१६८. इत्थीसु पटिबद्धचित्तता नाम छन्दरागेन सारत्तता सापेक्खभावोति आह ‘‘सारत्ता अपेक्खवन्तो’’ति। मरणस्स गुणकित्तनं जीविते आदीनवदस्सनपुब्बङ्गमन्ति आह ‘‘जीविते आदीनवं दस्सेत्वा’’ति। ‘‘किं तुय्हिमिना पापकेन दुज्जीवितेना’’ति इदं जीविते आदीनवदस्सनं। ‘‘मतं ते जीविता सेय्यो’’तिआदि पन मरणगुणकित्तनन्ति दट्ठब्बं। लोभादीनं अतिविय उस्सन्नत्ता अनुपपरिक्खित्वा कतं साहसिककम्मं किब्बिसन्ति वुच्चतीति आह – ‘‘किब्बिसं साहसिककम्मं लोभादिकिलेसुस्सद’’न्ति। कस्मा इदं वुच्चतीति छब्बग्गियानंयेवेदं वचनं। मत-सद्दो ‘‘गत’’न्तिआदीसु विय भाववचनोति आह ‘‘तव मरण’’न्ति। कतकालोति कतमरणकालो। अथ वा कालोति मरणस्सेतं अधिवचनं, तस्मा कतकालोति कतमरणोति अत्थो। तेनेवाह ‘‘कालं कत्वा, मरित्वा’’ति। दिवि भवा दिब्बाति आह ‘‘देवलोके उप्पन्नेही’’ति। समप्पितोति युत्तो। समङ्गीभूतोति सम्मदेव एकीभावं गतो।
पदभाजनीयवण्णना
१७२. उस्सुक्कवचनन्ति पुब्बकालकिरियावचनं। अयञ्हि समानकत्तुकेसु पुब्बापरकालकिरियावचनेसु पुब्बकालकिरियावचनस्स निरुत्तिवोहारो। सञ्चिच्चाति इमस्स पदस्स ‘‘जानित्वा सञ्जानित्वा चेच्च अभिवितरित्वा’’ति एवं पुब्बकालकिरियावसेन ब्यञ्जनानुरूपं कत्वा पदभाजने वत्तब्बे तथा अवत्वा ‘‘जानन्तो सञ्जानन्तो’’ति पुग्गलाधिट्ठानं कत्वा ‘‘चेच्च अभिवितरित्वा वीतिक्कमो’’ति जीविता वोरोपनस्स च तदत्थवसेन निद्दिट्ठत्ता वुत्तं ‘‘ब्यञ्जने आदरं अकत्वा’’ति। ‘‘जानन्तो’’ति अविसेसेन वुत्तेपि ‘‘सञ्चिच्च मनुस्सविग्गहं जीविता वोरोपेय्या’’ति वुत्तत्ता पाणविसयमेत्थ जाननन्ति आह ‘‘पाणोति जानन्तो’’ति, सत्तो अयन्ति जानन्तोति अत्थो। पाणोति हि वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं वुच्चति। ‘‘मनुस्सविग्गहोति जानन्तो’’ति अवत्वा ‘‘पाणोति जानन्तो’’ति वचनं ‘‘मनुस्सो अय’’न्ति अजानित्वा केवलं सत्तसञ्ञाय घातेन्तस्सपि पाराजिकभावदस्सनत्थं वुत्तं। तेनेव एळकचतुक्के (पारा॰ अट्ठ॰ २.१७४) एळकसञ्ञाय मनुस्सपाणं वधन्तस्स पाराजिकापत्ति दस्सिता। तस्मा ‘‘मनुस्सविग्गहो’’ति अवत्वा ‘‘पाणोति जानन्तो’’ति अविसेसेन वुत्तं।
सञ्जानन्तोति एत्थ सह-सद्देन समानत्थो सं-सद्दोति आह – ‘‘तेनेव पाणजाननाकारेन सद्धिं जानन्तो’’ति, तेनेव पाणजाननाकारेन सद्धिं जीविता वोरोपेमीति जानन्तोति अत्थो। यदिपि एकस्सेव चित्तस्स उभयारम्मणभावासम्भवतो पाणोति जाननेन सद्धिं जीविता वोरोपेमीति जाननं एकक्खणे न सम्भवति, पाणोतिसञ्ञं पन अविजहित्वा मारेमीति जाननं सन्धाय ‘‘तेनेव…पे॰… सद्धिं जानन्तो’’ति वुत्तं। तस्मा सद्धिन्ति अविजहित्वाति वुत्तं होति। केचि पन ‘‘ञातपरिञ्ञाय दिट्ठसभावेसु धम्मेसु तीरणपरिञ्ञाय तिलक्खणं आरोपेत्वा ‘रूपं अनिच्च’न्तिआदिना सभावेन सद्धिं एकक्खणे अनिच्चादिलक्खणजाननं विय ‘इमं पाणं मारेमी’ति अत्तनो किरियाय सद्धिंयेव जानाती’’ति वदन्ति। अपरे पन आचरिया तत्थापि एवं न कथेन्ति।
वधकचेतनावसेन चेतेत्वाति ‘‘इमं मारेमी’’ति वधकचेतनाय चिन्तेत्वा। पकप्पेत्वाति ‘‘वधामि न’’न्ति एवं चित्तेन परिच्छिन्दित्वा। अभिवितरित्वाति सन्निट्ठानं कत्वा। तेनेवाह ‘‘निरासङ्कचित्तं पेसेत्वा’’ति। उपक्कमवसेनाति साहत्थिकादिउपक्कमवसेन। एवं पवत्तस्साति एवं यथावुत्तविधिना पवत्तस्स। किञ्चापि ‘‘सञ्चिच्चा’’ति इमस्स विप्पकतवचनत्ता ‘‘जीविता वोरोपेय्या’’ति इमिनाव अपरकालकिरियावचनेन सब्बथा परिनिट्ठितवीतिक्कमो वुत्तो, तथापि ‘‘सञ्चिच्चा’’ति इमिना वुच्चमानं अपरियोसितवीतिक्कमम्पि अवसानं पापेत्वा दस्सेतुं ‘‘वीतिक्कमो’’ति पदभाजनं वुत्तं। तेनेवाह ‘‘अयं सञ्चिच्चसद्दस्स सिखाप्पत्तो अत्थोति वुत्तं होती’’ति।
आदितो पट्ठायाति पटिसन्धिविञ्ञाणेन सद्धिं उप्पन्नकललरूपतो पट्ठाय। सयन्ति एत्थाति सेय्या, मातुकुच्छिसङ्खातो गब्भो सेय्या एतेसन्ति गब्भसेय्यका, अण्डजा जलाबुजा च। तेसं गब्भसेय्यकानं वसेन सब्बसुखुमत्तभावदस्सनत्थं ‘‘यं मातुकुच्छिस्मि’’न्तिआदि वुत्तं, न पाराजिकवत्थुनियमनत्थं। ओपपातिकसंसेदजापि हि मनुस्सा पाराजिकवत्थुमेव। न चेविमं सब्बपठमं मनुस्सविग्गहं जीविता वोरोपेतुं सक्का। पटिसन्धिचित्तेन हि सद्धिं तिंस कम्मजरूपानि निब्बत्तन्ति, तेसु पन ठितेसुयेव सोळस भवङ्गचित्तानि उप्पज्जित्वा निरुज्झन्ति। एतस्मिं अन्तरे गहितपटिसन्धिकस्स दारकस्स वा मातुया वा पनस्स अन्तरायो नत्थि। अयञ्हि मरणस्स अनोकासो नाम। एकस्मिञ्हि सोळसचित्तक्खणे काले दारकस्स मरणं नत्थि तदा चुतिचित्तस्स असम्भवतो, मातुयापि तत्तकं कालं अनतिक्कमित्वा तदनन्तरेयेव चवनधम्माय गब्भग्गहणस्सेव असम्भवतो। चित्तग्गहणेनेव अविनाभावतो सेसअरूपधम्मानम्पि गहितत्ता रूपकायुपत्थम्भितस्सेव च नामकायस्स पञ्चवोकारे पवत्तिसब्भावतो वुत्तं ‘‘सकलापि पञ्चवोकारपटिसन्धि दस्सिता होती’’ति। तत्थ सकलापि पञ्चवोकारपटिसन्धीति परिपुण्णा अनूना रूपादिपञ्चक्खन्धानं पटिसन्धीति एवमत्थो गहेतब्बो, न पन सकलापि पञ्चवोकारभवे पटिसन्धीति। तेनेवाह ‘‘तस्मा तञ्च पठमं चित्तं…पे॰… कललरूपन्ति अयं सब्बपठमो मनुस्सविग्गहो’’ति। ‘‘तदहुजातस्स एळकस्स लोमं जातिउण्णा’’ति केचि। ‘‘हिमवन्तप्पदेसे जातिमन्तएळकलोमं जातिउण्णा’’ति अपरे। सुखुमजातिलोमा एव किर केचि एळका हिमवन्ते विज्जन्ति। ‘‘गब्भं फालेत्वा गहितएळकलोमं जातिउण्णा’’ति अञ्ञे।
एकेन अंसुनाति खुद्दकभाणकानं मतेन वुत्तं। तथा हि ‘‘गब्भसेय्यकसत्तानं पटिसन्धिक्खणे पञ्चक्खन्धा अपच्छा अपुरे एकतो पातुभवन्ति। तस्मिं खणे पातुभूता कललसङ्खाता रूपसन्तति परित्ता होति खुद्दकमक्खिकाय एकवायामेन पातब्बमत्ता’’ति वत्वा पुन ‘‘अतिबहुं एतं, सण्हसूचिया तेले पक्खिपित्वा उक्खित्ताय पग्घरित्वा अग्गे ठितबिन्दुमत्त’’न्ति वुत्तं। तम्पि पटिक्खिपित्वा ‘‘एककेसे तेलतो उद्धरित्वा गहिते तस्स पग्घरित्वा अग्गे ठितबिन्दुमत्त’’न्ति वुत्तं। तम्पि पटिक्खिपित्वा ‘‘इमस्मिं जनपदे मनुस्सानं केसे अट्ठधा फालिते ततो एककोट्ठासप्पमाणो उत्तरकुरुकानं केसो, तस्स पसन्नतिलतेलतो उद्धटस्स अग्गे ठितबिन्दुमत्त’’न्ति वुत्तं। तम्पि पटिक्खिपित्वा ‘‘जातिउण्णा नाम सुखुमा, तस्सा एकअंसुनो पसन्नतिलतेले पक्खिपित्वा उद्धटस्स पग्घरित्वा अग्गे ठितबिन्दुमत्त’’न्ति (विभ॰ अट्ठ॰ २६) खुद्दकभाणकेहि वुत्तं। संयुत्तभाणका पन ‘‘तीहि जातिउण्णंसूहि कतसुत्तग्गे सण्ठिततेलबिन्दुप्पमाणं कललं होती’’ति (सं॰ नि॰ अट्ठ॰ १.१.२३५) वदन्ति। ‘‘अच्छ’’न्ति वुत्तमत्थं परियायन्तरेन विभावेति ‘‘विप्पसन्न’’न्ति।
सप्पिमण्डोति पसन्नसप्पि। यथाति इदं आनेत्वा एत्थापि सम्बन्धितब्बं, सप्पिमण्डोपि वुत्तबिन्दुप्पमाणोव इध अधिप्पेतो। एवंवण्णप्पटिभागन्ति वुत्तप्पमाणसण्ठानपरिच्छिन्नं । अथ वा एवंवण्णप्पटिभागन्ति एवंवण्णं एवंसण्ठानञ्च। पटिभजनं वा पटिभागो, सदिसताभजनं सदिसतापत्तीति अत्थो। एवंविधो वण्णप्पटिभागो रूपतो सण्ठानतो च सदिसतापत्ति एतस्साति एवंवण्णप्पटिभागं। कललन्ति पवुच्चतीति भूतुपादारूपसङ्खातो सन्तानवसेन पवत्तमानो अत्तभावो कललं नामाति कथीयति। वीसवस्ससतायुकस्साति निदस्सनमत्तं ततो ऊनाधिकायुकमनुस्सानम्पि सब्भावतो।
कललकालेपीति पठमसत्ताहब्भन्तरे यं सन्ततिवसेन पवत्तमानं कललसङ्खातं अत्तभावं जीविता वोरोपेतुं सक्का, तं सन्धाय वदति। ततो वा उद्धन्ति दुतियसत्ताहादीसु अब्बुदादिभावप्पत्तं सन्धाय वुत्तं। ननु च उप्पन्नानं धम्मानं सरसनिरोधेनेव निरुज्झनतो अन्तरा उपच्छेदो न सक्का कातुं, ‘‘तस्मा…पे॰… जीवितिन्द्रियं उपच्छिन्दति उपरोधेती’’ति कस्मा वुत्तन्ति आह – ‘‘जीवितिन्द्रियस्स पवेणीघटनं…पे॰… उपरोधेतीति वुच्चती’’ति। कथञ्चायमत्थो विञ्ञायतीति आह ‘‘स्वायमत्थो’’तिआदि।
एत्थाह (सारत्थ॰ टी॰ १.५; इतिवु॰ अट्ठ॰ ७४) – खणे खणे निरुज्झनसभावेसु सङ्खारेसु को हन्ति, को वा हञ्ञति, यदि चित्तचेतसिकसन्तानो, सो अरूपताय न छेदनभेदनादिवसेन विकोपनसमत्थो, नपि विकोपनीयो। अथ रूपसन्तानो, सो अचेतनताय कट्ठकलिङ्गरूपमोति न तत्थ छेदनादिना पाणातिपातो लब्भति यथा मतसरीरे। पयोगोपि पाणातिपातस्स यथावुत्तो पहरणप्पहारादिको अतीतेसु वा सङ्खारेसु भवेय्य अनागतेसु वा पच्चुप्पन्नेसु वा, तत्थ न ताव अतीतानागतेसु सम्भवति तेसं अभावतो, पच्चुप्पन्नेसु च सङ्खारानं खणिकत्ता सरसेनेव निरुज्झनसभावताय विनासाभिमुखेसु निप्पयोजनो पयोगो सिया, विनासस्स च कारणरहितत्ता न पहरणप्पहारादिप्पयोगहेतुकं मरणं, निरीहकताय च सङ्खारानं कस्स सो पयोगो, खणिकत्ता वधाधिप्पायसमकालभिज्जनकस्स किरियापरियोसानकआलानवट्ठानतो कस्स वा पाणातिपातकम्मबद्धोति?
वुच्चते – वधकचेतनासहितो सङ्खारानं पुञ्जो सत्तसङ्खातो हन्ति। तेन पवत्तितवधप्पयोगनिमित्तं अपगतुस्माविञ्ञाणजीवितिन्द्रियो मतवोहारप्पवत्तिनिबन्धनो यथावुत्तवधप्पयोगाकरणे उप्पज्जनारहो रूपारूपधम्मसमूहो हञ्ञति, केवलो वा चित्तचेतसिकसन्तानो वधप्पयोगाविसयभावेपि तस्स पञ्चवोकारभवे रूपसन्तानाधीनवुत्तिताय रूपसन्ताने परेन पयोजितजीवितिन्द्रियुपच्छेदकपयोगवसेन तन्निब्बत्तिविनिबन्धकविसदिसरूपुप्पत्तिया विहते विच्छेदो होतीति न पाणातिपातस्स असम्भवो, नपि अहेतुको पाणातिपातो, न च पयोगो निप्पयोजनो पच्चुप्पन्नेसु सङ्खारेसु कतप्पयोगवसेन तदनन्तरं उप्पज्जनारहस्स सङ्खारकलापस्स तथा अनुप्पत्तितो। खणिकानं सङ्खारानं खणिकमरणस्स इध मरणभावेन अनधिप्पेतत्ता सन्ततिमरणस्स च यथावुत्तनयेन सहेतुकभावतो न अहेतुकं मरणं, न च कत्तुरहितो पाणातिपातप्पयोगो निरीहकेसुपि सङ्खारेसु सन्निहिततामत्तेन उपकारकेसु अत्तनो अत्तनो अनुरूपफलुप्पादने नियतेसु कारणेसु कत्तुवोहारसिद्धितो यथा ‘‘पदीपो पकासेति, निसाकरो चन्दिमा’’ति। न च केवलस्स वधाधिप्पायसहभुनो चित्तचेतसिककलापस्स पाणातिपातो इच्छितो सन्तानवसेन अवट्ठितस्सेव पटिजाननतो, सन्तानवसेन पवत्तमानानञ्च पदीपादीनं अत्थकिरियासिद्धि दिस्सतीति अत्थेव पाणातिपातेन कम्मुना बद्धो। अयञ्च विचारो अदिन्नादानादीसुपि यथासम्भवं विभावेतब्बो।
वोरोपेतुं न सक्काति उपक्कमेन वोरोपेतुं न सक्का। सत्तट्ठजवनवारमत्तन्ति खुद्दकभाणकानं मतेन वुत्तं। संयुत्तभाणका पन ‘‘रूपसन्तति अरूपसन्तती’’ति द्वे सन्ततियो वत्वा ‘‘उदकं अक्कमित्वा गतस्स याव तीरे अक्कन्तउदकलेखा न विप्पसीदति, अद्धानतो आगतस्स याव काये उसुमभावो न वूपसम्मति, आतपा आगन्त्वा गब्भं पविट्ठस्स याव अन्धकारभावो न विगच्छति, अन्तोगब्भे कम्मट्ठानं मनसि करित्वा दिवा वातपानं विवरित्वा ओलोकेन्तस्स याव अक्खीनं फन्दनभावो न वूपसम्मति, अयं रूपसन्तति नाम। द्वे तयो जवनवारा अरूपसन्तति नामा’’ति वत्वा ‘‘तदुभयम्पि सन्ततिपच्चुप्पन्नं नामा’’ति वदन्ति । मज्झिमभाणका पन वदन्ति ‘‘एकद्वेसन्ततिवारपरियापन्नं सन्ततिपच्चुप्पन्नं। तत्थ अन्धकारे निसीदित्वा आलोकट्ठानं गतस्स न च ताव आरम्मणं पाकटं होति। याव पन तं पाकटं होति, एत्थन्तरे पवत्ता रूपसन्तति अरूपसन्तति वा एकद्वेसन्ततिवारा नामाति वेदितब्बा। आलोकट्ठाने चरित्वा ओवरकं पविट्ठस्सपि न ताव सहसा रूपं पाकटं होति। याव पन तं पाकटं होति, एत्थन्तरे पवत्ता रूपसन्तति अरूपसन्तति वा एकद्वेसन्ततिवारा वेदितब्बा। दूरे ठत्वा पन रजकानं हत्थविकारं घण्टिभेरिआकोटनविकारञ्च दिस्वापि न ताव सद्दं सुणाति। याव पन तं सुणाति, एतस्मिम्पि अन्तरे एकद्वेसन्ततिवारा वेदितब्बा’’ति। एत्थ च आलोकट्ठानतो ओवरकं पविट्ठस्स पगेव तत्थ निसिन्नस्स याव रूपगतं पाकटं होति, तत्थ उपड्ढवेला अविभूतप्पाया, उपड्ढवेला विभूतप्पाया तदुभयं गहेत्वा ‘‘द्वेसन्ततिवारा’’ति वुत्तं, तयिदं न सब्बसाधारणं, एकच्चस्स सीघम्पि पाकटं होतीति ‘‘एकद्वेसन्ततिवारा’’ति एकग्गहणम्पि कतं।
सभागसन्ततिवसेनाति कुसलाकुसलसोमनस्सुपेक्खादिना सभागसन्ततिवसेन। इमिना अरूपसन्तति दस्सिता। सत्तट्ठजवनवारमत्तन्ति च कामावचरजवनवसेनेव वेदितब्बं, न इतरजवनवसेन। न हि ते परिमितकाला, अन्तरा पवत्तभवङ्गादयोपि तदन्तोगधाति दट्ठब्बा। याव वा उण्हतो आगन्त्वातिआदिना पन रूपसन्ततिं दस्सेति। अन्धकारं होतीति अन्धकारं न विगच्छति। सन्ततिपच्चुप्पन्नञ्चेत्थ अट्ठकथासु आगतं, अद्धापच्चुप्पन्नं सुत्ते। तथा हि भद्देकरत्तसुत्ते अद्धापच्चुप्पन्नं सन्धाय ‘‘यो चावुसो मनो, ये च धम्मा, उभयमेतं पच्चुप्पन्नं, तस्मिं चे पच्चुप्पन्ने छन्दरागपटिबद्धं होति विञ्ञाणं, छन्दरागपटिबद्धत्ता विञ्ञाणस्स तदभिनन्दति, तदभिनन्दन्तो पच्चुप्पन्नेसु धम्मेसु संहीरती’’ति (म॰ नि॰ ३.२८४) वुत्तं। एत्थ हि मनोति ससम्पयुत्तं विञ्ञाणमाह। धम्माति आरम्मणधम्मा। मनोति वा मनायतनं। धम्माति वेदनादयो अरूपक्खन्धा। उभयमेतं पच्चुप्पन्नन्ति अद्धापच्चुप्पन्नं एतं उभयं होतीति अत्थो। विञ्ञाणन्ति निकन्तिविञ्ञाणं। तञ्हि तस्मिं पच्चुप्पन्ने छन्दरागवसेन पटिबद्धं होति। अभिनन्दतीति तण्हादिट्ठाभिनन्दनाहि अभिनन्दति । तथाभूतो च वत्थुपरिञ्ञाय अभावतो तेसु पच्चुप्पन्नेसु धम्मेसु संहीरति, तण्हादिट्ठीहि आकड्ढीयतीति अत्थो। एत्थ च ‘‘द्वादसायतनानि एकं पच्चुप्पन्न’’न्ति आगतत्ता तत्थ पवत्तो छन्दरागो अद्धापच्चुप्पन्नारम्मणो, न खणपच्चुप्पन्नारम्मणोति विञ्ञायति।
सत्तोति खन्धसन्तानो। तत्थ हि सत्तपञ्ञत्ति। जीवितिन्द्रियन्ति रूपारूपजीवितिन्द्रियं। रूपजीवितिन्द्रिये हि विकोपिते इतरम्पि तंसम्बन्धताय विनस्सतीति। तं वुत्तप्पकारमेवाति तं जीवितिन्द्रियातिपातनविधानं हेट्ठा वुत्तप्पकारमेव। सरसेनेव पतनसभावस्स अन्तरा एव अतीव पातनं अतिपातो, सणिकं पतितुं अदत्वा सीघपातनन्ति अत्थो। अतिक्कम्म वा सत्थादीहि अभिभवित्वा पातनं अतिपातो, पाणस्स अतिपातो पाणातिपातो। याय चेतनाय पवत्तमानस्स जीवितिन्द्रियस्स निस्सयभूतेसु महाभूतेसु उपक्कमकरणहेतु तंमहाभूतपच्चया उप्पज्जनमहाभूता नुप्पज्जिस्सन्ति, सा तादिसप्पयोगसमुट्ठापिका वधकचेतना पाणातिपातो। तेनाह ‘‘याय चेतनाया’’तिआदि।
पहरणन्ति कायविञ्ञत्तिसहिताय वधकचेतनाय अधिप्पेतत्थसाधनं। आणापनन्ति वचीविञ्ञत्तिसहिताय वधकचेतनाय अधिप्पेतत्थसाधनं। तेनेव ‘‘सावेतुकामो न सावेती’’तिआदि वुत्तं। उपनिक्खिपनन्ति असिआदीनं तस्स उपनिक्खिपनं।
अट्ठकथासु वुत्तमत्थं सङ्खिपित्वा दस्सेन्तो ‘‘सङ्खेपतो’’तिआदिमाह। तत्थ विज्जापरिजप्पनन्ति मन्तपरिजप्पनं। इदानि अट्ठकथासु वित्थारितमत्थं दस्सेन्तो आह ‘‘अट्ठकथासु पना’’तिआदि। तत्थ आथब्बणिकाति आथब्बणवेदवेदिनो। आथब्बणं पयोजेन्तीति आथब्बणवेदविहितं मन्तं तत्थ वुत्तविधिना पयोजेन्ति। आथब्बणिका हि सत्ताहं अलोणकं भुञ्जित्वा दब्बे अत्थरित्वा पथवियं सयमाना तपं चरित्वा सत्तमे दिवसे सुसानभूमिं सज्जेत्वा सत्तमे पदे ठत्वा हत्थं वट्टेत्वा वट्टेत्वा मुखेन विज्जं परिजप्पन्ति, अथ नेसं कम्मं समिज्झति। पटिसेनायाति इदं हेट्ठा उपरि वा पदद्वयेन सम्बन्धमुपगच्छति। ईतिं उप्पादेन्तीति डंसित्वा मारणत्थाय विच्छिकादीनं विस्सज्जनवसेन पीळं उप्पादेन्ति । एतीति ईति। उपद्दवन्ति ततो अधिकतरपीळं। पज्जरकन्ति विसमज्जरं। सूचिकन्ति अङ्गपच्चङ्गानि सूचीहि विय विज्झित्वा पवत्तमानं सूलं। विसूचिकन्ति ससूलं आमातिसारं। पक्खन्दियन्ति रत्तातिसारं। विज्जं परिवत्तेत्वाति गन्धारविज्जादिकं अत्तनो विज्जं कतुपचारं परिजप्पित्वा मन्तपठनक्कमेन पठित्वा। तेहीति तेहि वत्थूहि।
पयोजनन्ति पवत्तमानं। दिस्वातिआदि दिट्ठविसादीनं यथाक्कमेन वुत्तं। द्वत्तिब्यामसतप्पमाणनागुद्धरणेति द्वत्तिब्यामसतप्पमाणे महाकाये निम्मिनित्वा ठितानं नागानं उद्धरणे। कुम्भण्डानन्ति कुम्भण्डदेवानं। ते किर देवा महोदरा होन्ति, रहस्सङ्गम्पि च नेसं कुम्भो विय महन्तं होति, तस्मा ‘‘कुम्भण्डा’’ति वुच्चन्ति। वेस्सवणस्स यक्खाधिपतिभावेपि नयनावुधेन कुम्भण्डानं मरणस्स इध वुत्तत्ता तेसुपि तस्स आणापवत्ति वेदितब्बा।
केचीति महासङ्घिका। ‘‘अहो वत यं तं कुच्छिगतं गब्भं न सोत्थिना अभिनिक्खमेय्या’’ति पाठो सुन्दरतरो। ‘‘अहो वतायं त’’न्तिपि पाठो। ‘‘अयं इत्थी तं कुच्छिगतं गब्भं न सोत्थिना अभिनिक्खामेय्या’’ति वत्तब्बं। कुलुम्बस्साति गब्भस्स कुलस्सेव वा, कुटुम्बस्साति वुत्तं होति। भावनामयिद्धियाति अधिट्ठानिद्धिं सन्धाय वदन्ति। घटभेदनं विय इद्धिविनासो, अग्गिनिब्बापनं विय परूपघातोति उपमासंसन्दनं। तं तेसं इच्छामत्तमेवाति एत्थायं विचारणा – तुम्हे इद्धिया परूपघातं वदेथ, इद्धि नाम चेसा अधिट्ठानिद्धि विकुब्बनिद्धि मनोमयिद्धि ञाणविप्फारिद्धि समाधिविप्फारिद्धि अरियिद्धि कम्मविपाकजिद्धि पुञ्ञवतोइद्धि विज्जामयिद्धि तत्थ तत्थ सम्मापयोगपच्चया इज्झनट्ठेन इद्धीति दसविधा। तत्थ कतरं इद्धिं वदेथाति? भावनामयन्ति। किं पन भावनामयिद्धिया परूपघातकम्मं होतीति? आम एकवारं होति। यथा हि आदित्तघरस्स उपरि उदकभरिते घटे खित्ते घटोपि भिज्जति, अग्गिपि निब्बायति, एवमेव भावनामयिद्धिया एकवारं परूपघातकम्मं होति, ततो पट्ठाय पन सा नस्सतीति। अथ ने ‘‘भावनामयिद्धिया नेव एकवारं, न द्वे वारे परूपघातकम्मं होती’’ति वत्वा सञ्ञत्तिं आगच्छन्ता पुच्छितब्बा ‘‘भावनामयिद्धि किं कुसला, अकुसला, अब्याकता, सुखाय वेदनाय सम्पयुत्ता, दुक्खाय , अदुक्खमसुखाय, सवितक्कसविचारा, अवितक्कविचारमत्ता, अवितक्कअविचारा, कामावचरा, रूपावचरा, अरूपावचरा’’ति।
इमं पन पञ्हं ये जानन्ति, ते एवं वक्खन्ति ‘‘भावनामयिद्धि कुसला वा होति अब्याकता वा, अदुक्खमसुखवेदनीया एव, अवितक्कअविचारा एव, रूपावचरा एवा’’ति। ते वत्तब्बा ‘‘पाणातिपातचेतना कुसलाकुसलादीसु कतरं कोट्ठासं भजती’’ति। जानन्ता वक्खन्ति ‘‘पाणातिपातचेतना अकुसलाव, दुक्खवेदनीयाव, सवितक्कसविचाराव, कामावचरा एवा’’ति। एवं सन्ते ‘‘तुम्हाकं कथा नेव कुसलत्तिकेन समेति, न वेदनात्तिकेन, न वितक्कत्तिकेन, न परित्तत्तिकेना’’ति। किं पन एवं महन्तं सुत्तं निरत्थकन्ति? नो निरत्थकं, तुम्हे पनस्स अत्थं न जानाथ। इद्धिमा चेतोवसिप्पत्तोति एत्थ हि न भावनामयिद्धि अधिप्पेता, आथब्बणिद्धि पन अधिप्पेता। सा हि एत्थ लब्भमाना लब्भतीति।
हरितब्बं उपनिक्खिपितब्बन्ति हारं, हारमेव हारकन्ति आह ‘‘अथ वा’’तिआदि। जीवितहरणकं उपनिक्खिपितब्बं वा सत्थं सत्थहारकन्ति विकप्पद्वयेनाह। ‘‘हारकसत्थ’’न्ति च वत्तब्बे सत्थहारकन्ति विसेसनस्स परनिपातं कत्वा वुत्तं। यथा लभति, तथा करेय्याति अधिप्पायत्थमाह। उपनिक्खिपेय्याति ‘‘परियेसेय्या’’ति इमस्स सिखाप्पत्तमत्थं दस्सेति। इतरथाति ‘‘परियेसेय्या’’ति इमस्स उपनिक्खिपेय्याति एवमत्थं अग्गहेत्वा यदि परियेसनमत्तमेव अधिप्पेतं सियाति अत्थो। परियिट्ठमत्तेनाति परियेसितमत्तेन। ‘‘सत्थहारकं वास्स परियेसेय्या’’ति इमिना वुच्चमानस्स अत्थस्स ब्यञ्जनानुरूपतो परिपुण्णं कत्वा अवुत्तत्ता आह ‘‘ब्यञ्जनं अनादियित्वा’’ति। ससति हिंसतीति सत्थं, ससन्ति हिंसन्ति तेनाति वा सत्थन्ति लगुळपासाणादीनम्पि सत्थसङ्गहितत्ता आह – ‘‘यं एत्थ थावरप्पयोगसङ्गहितं सत्थं, तदेव दस्सेतु’’न्ति।
वुत्तावसेसन्ति वुत्तअसिआदीहि अवसिट्ठं। लगुळन्ति मुग्गरस्सेतं अधिवचनं। सत्थसङ्गहोति मातिकायं ‘‘सत्थहारक’’न्ति एत्थ वुत्तसत्थसङ्गहो। यस्मा…पे॰… तस्मा द्विधा भिन्दित्वा पदभाजनं वुत्तन्ति ईदिसं हेट्ठा वुत्तविभङ्गनयभेददस्सनन्ति वेदितब्बं। नरके वा पपतातिआदीति एत्थ आदि-सद्देन ‘‘पपाते वा पपता’’ति परतो वुत्तं अवुत्तञ्च ‘‘रुक्खतो वा पपता’’तिआदि सब्बं मरणूपायं सङ्गण्हाति। तेनेवाह ‘‘न हि सक्का सब्बं सरूपेनेव वत्तु’’न्ति। परतो वुत्तनयत्ताति परतो निगमनवसेन वुत्तस्स दुतियपदस्स पदभाजने वुत्तनयत्ता। अत्थतो वुत्तमेवाति मरणूपायस्स बहुविधतानिदस्सनत्थं, ततो एकदेसे दस्सिते सब्बं वुत्तमेव होतीति अधिप्पायो। न हि सक्का…पे॰… वत्तुन्ति ‘‘रुक्खतो वा पपता’’तिआदिना सरूपतो सब्बं मरणूपायं परियोसानं पापेत्वा न सक्का वत्तुन्ति अत्थो।
मतं ते जीविता सेय्योति एत्थ वुत्तमरणं यस्मा इति-सद्दो निदस्सेति, तस्मा तत्थ वुत्तमरणं इति-सद्दस्स अत्थोति तम्पि गहेत्वा अत्थं दस्सेन्तो आह – ‘‘मरणचित्तो मरणमनोति अत्थो’’ति। चित्तस्स अत्थदीपनत्थं वुत्तोति चित्त-सद्दस्स विचित्तादिअनेकत्थविसयत्ता नायं चित्त-सद्दो इध अञ्ञस्मिं अत्थे वत्तमानो दट्ठब्बो, अपि तु विञ्ञाणस्मिंयेव वत्तमानो वेदितब्बोति तस्स अत्थस्स नियमनत्थं वुत्तो। इमिना पुनरुत्तिदोसस्सपि इध अनवकासोति दस्सेति। न ताव अत्थो वुत्तोति ‘‘इति चित्तमनो’’ति उद्धरित्वापि इति-सद्दनिदस्सितस्स मरणस्स अपरामट्ठभावतो वुत्तं। ताव-सद्देन पन परतो ‘‘चित्तसङ्कप्पो’’ति इमस्स पदभाजने ‘‘मरणसञ्ञी’’तिआदिना इतिसद्दत्थस्स वक्खमानतं विभावेति। तत्थ हि इति-सद्दनिदस्सितं मरणसङ्खातमत्थं गहेत्वा ‘‘मरणसञ्ञी मरणचेतनो मरणाधिप्पायो’’ति वुत्तं। तेनेवाह – ‘‘चित्तसङ्कप्पोति इमस्मिं पदे अधिकारवसेन इतिसद्दो आहरितब्बो’’ति। कस्मा आहरितब्बोति आह ‘‘इदञ्ही’’तिआदि। कथं पनेतं विञ्ञायतीति आह ‘‘तथा हिस्सा’’तिआदि। अस्साति इति-सद्दस्स। तमेव अत्थन्ति मरणसङ्खातमत्थं। ‘‘मरणसञ्ञी’’तिआदीसु हि मरणं इति-सद्दस्स अत्थो, ‘‘सञ्ञी’’तिआदि सङ्कप्पसद्दस्स। चित्तसद्दस्स पनेत्थ विचित्तवचनता सङ्कप्पसद्दस्स सञ्ञाचेतनाधिप्पायवसेन तिधा अत्थं दस्सेन्तेन विभाविताति दट्ठब्बं। तेनेवाह – ‘‘चित्तो नानप्पकारको सङ्कप्पो’’तिआदि। अधिप्पायसद्देन किमेत्थ वुत्तन्ति आह – ‘‘अधिप्पायोति वितक्को वेदितब्बो’’ति। न इदं वितक्कस्स नामन्ति इदं पन न केवलं वितक्कस्सेव नामन्ति दस्सेतुं वुत्तं। पाकटत्ता ओळारिकत्ता च उच्चाकारता वेदितब्बा, अपाकटत्ता अनोळारिकत्ता च अवचाकारता।
१७४. कायेकदेसेपि काय-सद्दो वत्ततीति आह ‘‘हत्थेन वा’’तिआदि। पहरणेनाति सत्थेन। सत्थञ्हि पहरन्ति एतेनाति पहरणन्ति वुच्चति। कम्मुना बज्झतीति पाणातिपातकम्मुना बज्झति, पाणातिपातकम्मस्स सिद्धन्ति वुत्तं होति। यो कोचि मरतूति एत्थ यस्स कस्सचि एकस्सेव जीवितिन्द्रियविसया वधकचेतना पवत्तति, न पहारपच्चया मरन्तस्सेव जीवितिन्द्रियविसया, नापि समूहस्साति वेदितब्बा। उभयथापीति उद्देसानुद्देसानं वसेन। वधकचित्तं पच्चुप्पन्नारम्मणम्पि जीवितिन्द्रियं पबन्धविच्छेदनवसेन आरम्मणं कत्वा पवत्ततीति आह ‘‘पच्छा वा तेनेव रोगेना’’तिआदि। येन हि पबन्धो विच्छिज्जति, तादिसं पयोगं निब्बत्तेन्तं तदा वधकचित्तं पवत्तन्तं पहरितमत्तेयेव कम्मुना बज्झति। मनुस्सअरहन्तस्स च पुथुज्जनकालेयेव सत्थप्पहारे वा विसे वा दिन्नेपि यदि सो अरहत्तं पत्वा तेनेव मरति, अरहन्तघातको होतियेव। यं पन पुथुज्जनकाले दिन्नं दानं अरहत्तं पत्वा परिभुञ्जति, पुथुज्जनस्सेव तं दिन्नं होति।
ननु च यथा अरहत्तं पत्वा परिभुत्तम्पि पुथुज्जनकाले दिन्नं पुथुज्जनदानमेव होति, एवं मरणाधिप्पायेन पुथुज्जनकाले पहारे दिन्ने अरहत्तं पत्वा तेनेव पहारेन मते कस्मा अरहन्तघातकोयेव होति, न पुथुज्जनघातकोति? विसेससब्भावतो। दानञ्हि देय्यधम्मस्स परिच्चागमत्तेन होति। तथा हि दानचेतना चजितब्बं वत्थुं आरम्मणं कत्वा चजनमत्तमेव होति, अञ्ञसन्तककरणंव तस्स चजनं, तस्मा यस्स तं सन्तकं कतं, तस्सेव तं दिन्नं होति, न एवं वधो। सो हि पाणो पाणसञ्ञिता वधकचेतना उपक्कमो तेन मरणन्ति इमेसं पञ्चन्नं अङ्गानं पारिपूरियाव होति, न अपारिपूरिया। तस्मा अरहत्तं पत्तस्सेव मरणन्ति अरहन्तघातकोयेव होति, न पुथुज्जनघातको। यस्मा पन ‘‘इमं मारेमी’’ति यं सन्तानं आरब्भ मारणिच्छा, तस्स पुथुज्जनखीणासवभावेन पयोगमरणक्खणानं वसेन सतिपि सन्तानभेदे अभेदोयेव, यदा च अत्थसिद्धि, तदा खीणासवभावो, तस्मा अरहन्तघातकोयेव होतीति निट्ठमेत्थ गन्तब्बं।
अञ्ञचित्तेनाति अवधाधिप्पायेन अमारेतुकामताचित्तेन। नत्थि पाणातिपातोति अमारेतुकामताचित्तेन पहटत्ता। किञ्चापि पठमप्पहारो न सयमेव सक्कोति मारेतुं, दुतियं पन लभित्वा सक्कोन्तो जीवितविनासनहेतु होति, तस्मा ‘‘पयोगो तेन च मरण’’न्ति इमिना संसन्दनतो पठमप्पहारेनेव कम्मबद्धो युत्तो, न दुतियेन तस्स अञ्ञचित्तेन दिन्नत्ता। तेन वुत्तं ‘‘उभयेहि मतेपि पठमप्पहारेनेव कम्मुना बद्धो’’ति।
कम्मापत्तिब्यत्तिभावत्थन्ति आनन्तरियादिकम्मविभागस्स पाराजिकादिआपत्तिविभागस्स च विभावनत्थं। ‘‘एळकं मारेमी’’ति पवत्तचेतनाय पुब्बभागत्ता ‘‘इमं मारेमी’’ति सन्निट्ठापकचेतनाय तदा सन्निहितत्ता यथावत्थुकं कम्मबद्धो होतियेवाति आह ‘‘इमं वत्थुं मारेमीति चेतनाय अत्थिभावतो’’तिआदि। सब्बत्थ हि पुरिमं अभिसन्धिचित्तं अप्पमाणं तेन अत्थसिद्धिया अभावतो, वधकचित्तं पन तदारम्मणञ्च जीवितिन्द्रियं अनन्तरियादिभावे पमाणन्ति दट्ठब्बं। घातको च होतीति पाणघातको होति, पाणातिपातकम्मुनाव बद्धो होतीति अत्थो। पुब्बे वुत्तनयेनेव वेदितब्बन्ति यथाक्कमं पाराजिकथुल्लच्चयपाचित्तियानि वेदितब्बानि। ‘‘मातापितुअरहन्तानं अञ्ञतरं मारेमी’’ति गुणमहन्तेसु पवत्तपुब्बभागचेतनाय दारुणभावतो तथाविधपुब्बभागचेतनापरिवारा सन्निट्ठापकचेतना दारुणाव होतीति आह – ‘‘इध पन चेतना दारुणा होती’’ति। इमिना च ‘‘एळकं मारेस्सामी’’ति मातापितुआदीनं मारणेपि पुब्बभागचेतनाय अदारुणत्ता अञ्ञथा पवत्तआनन्तरियकम्मतो एवं पवत्तानन्तरियस्स नातिदारुणता वुत्ताव होतीति दट्ठब्बा।
लोहितकन्ति लोहितमक्खितं। कम्मं करोन्तेति युद्धकम्मं करोन्ते। यथाधिप्पायं गतेति योधं विज्झित्वा पितरि विद्धे। इदञ्च यथाधिप्पायं तेन तथाविद्धभावदस्सनत्थं वुत्तं। अयथाधिप्पायं पन उजुकमेव गन्त्वा पितरि विद्धेपि मरणाधिप्पायेन अत्तनाव कतप्पयोगत्ता नेवत्थि विसङ्केतोति वदन्ति। आनन्तरियं पन नत्थीति पितरं उद्दिस्स कतप्पयोगाभावतो।
अधिट्ठायाति मातिकावसेन आणत्तिकपयोगकथावण्णना
एवं विज्झाति एवं धनुं कड्ढेत्वा विज्झ। एवं पहराति एवं दळ्हं असिं गहेत्वा पहर। एवं घातेहीति एवं कम्मकारणं कत्वा मारेहि। मज्झेति हत्थिनो पिट्ठिमज्झे। एतेनाति ‘‘अधिट्ठहित्वा आणापेती’’तिआदिना। तत्थाति आणत्तिकप्पयोगे।
किञ्चापि किरियविसेसो अट्ठकथासु अनागतो, पाळियं पन ‘‘एवं विज्झ, एवं पहर, एवं घातेही’’ति किरियाविसेसस्स परामट्ठत्ता आचरियपरम्पराय आभतं किरियाविसेसं पाळिया संसन्दनतो गहेत्वा दस्सेन्तो ‘‘अपरो नयो’’तिआदिमाह। छेदनन्ति हत्थादिछेदनं। भेदनन्ति कुच्छिआदिफालनं। अथ वा उसुना विज्झनं, असिना छेदनं, मुग्गरादीहि सीसादिभेदनन्ति एवमेत्थ अत्थो दट्ठब्बो। सङ्खमुण्डकन्ति सङ्खमुण्डकम्मकारणं। तं करोन्ता उत्तरोट्ठउभतोकण्णचूळिकगलवाटकपरिच्छेदेन चम्मं छिन्दित्वा सब्बकेसे एकतो गण्ठिं कत्वा दण्डकेन पलिवेठेत्वा उप्पाटेन्ति, सह केसेहि चम्मं उट्ठहति, ततो सीसकटाहं थूलसक्खराहि घंसित्वा धोवन्ता सङ्खवण्णं करोन्ति। एवमादीति आदि-सद्देन बिलङ्गथालिकं राहुमुखं जोतिमालिकं हत्थपज्जोतिकं एरकवत्तिकं चीरकवासिकं एणेय्यकं बळिसमंसिकं कहापणिकं खारापतच्छिकं पलिघपरिवत्तिकं पलालपीठकन्ति एवमादिं सब्बं कम्मकारणं सङ्गण्हाति।
तत्थ (अ॰ नि॰ अट्ठ॰ २.२.१) बिलङ्गथालिकन्ति कञ्जियउक्खलिककम्मकारणं। तं कम्मं करोन्ता सीसकपालं उप्पाटेत्वा तत्तं अयोगुळं सण्डासेन गहेत्वा तत्थ पक्खिपन्ति, तेन मत्थलुङ्गं पक्कुथित्वा उपरि उत्तरति। राहुमुखन्ति राहुमुखकम्मकारणं। तं करोन्तो सङ्कुना मुखं विवरित्वा अन्तोमुखे दीपं जालेन्ति, कण्णचूळिकाहि वा पट्ठाय मुखं निखादनेन खणन्ति, लोहितं पग्घरित्वा मुखं पूरेति। जोतिमालिकन्ति सकलसरीरं तेलपिलोतिकाय वेठेत्वा आलिम्पेन्ति। हत्थपज्जोतिकन्ति हत्थे तेलपिलोतिकाय वेठेत्वा दीपं विय पज्जालेन्ति। एरकवत्तिकन्ति एरकवत्तकम्मकारणं। तं करोन्ता हेट्ठागीवतो पट्ठाय चम्मवट्टे कन्तित्वा गोप्फके पातेन्ति, अथ नं योत्तेहि बन्धित्वा कड्ढन्ति, सो अत्तनोव चम्मवट्टे अक्कमित्वा पतति। चीरकवासिकन्ति चीरकवासिककम्मकारणं। तं करोन्ता तथेव चम्मवट्टे कन्तित्वा कटियं ठपेन्ति, कटितो पट्ठाय कन्तित्वा गोप्फकेसु ठपेन्ति, उपरिमेहि हेट्ठिमसरीरं चीरकनिवासननिवत्थं विय होति। एणेय्यकन्ति एणेय्यकम्मकारणं। तं करोन्ता उभोसु कप्परेसु च जण्णुकेसु च अयवलयानि दत्वा अयसूलानि कोट्टेन्ति, सो चतूहि अयसूलेहि भूमियं पतिट्ठहति, अथ नं परिवारेत्वा अग्गिं करोन्ति, तं कालेन कालं सन्धितो सूलानि अपनेत्वा चतूहि अट्ठिकोटीहियेव ठपेन्ति।
बळिसमंसिकन्ति उभतोमुखेहि बळिसेहि पहरित्वा चम्ममंसनहारूनि उप्पाटेन्ति। कहापणिकन्ति सकलसरीरं तिखिणाहि वासीहि कोटितो पट्ठाय कहापणमत्तं कहापणमत्तं पातेन्ता कोट्टेन्ति। खारापतच्छिकन्ति सरीरं तत्थ तत्थ आवुधेहि पहरित्वा कोच्छेहि खारं घंसन्ति, चम्ममंसनहारूनि पग्घरित्वा अट्ठिकसङ्खलिकाव तिट्ठति। पलिघपरिवत्तिकन्ति एकेन पस्सेन निपज्जापेत्वा कण्णछिद्दे अयसूलं कोट्टेत्वा पथविया एकाबद्धं करोन्ति, अथ नं पादे गहेत्वा आविञ्छन्ति। पलालपीठकन्ति छेको कारणिको छविचम्मं अच्छिन्दित्वा निसदपोतेहि अट्ठीनि भिन्दित्वा केसेसु गहेत्वा उक्खिपति, मंसरासियेव होति, अथ नं केसेहेव परियोनन्धित्वा गण्हन्ता पलालवट्टिं विय कत्वा पलिवेठेन्ति।
वत्थुं विसंवादेत्वा ततो अञ्ञं मारेतीति सम्बन्धो। पुरिमपस्सादीनम्पि वत्थुसभागतो वत्थुग्गहणेनेव गहणन्ति आह ‘‘पुरतो पहरित्वा’’तिआदि। चित्तेन ‘‘पुरतो वा’’ति नियमं कत्वा वा अकत्वा वा ‘‘पुरतो पहरित्वा मारेही’’ति वुत्ते सचे अञ्ञत्थ पहरित्वा मारेति, लेसं ओड्डेत्वा अवुत्तत्ता विसङ्केतोव होति। चित्तेन पन यत्थ कत्थचि पहरित्वा मारणं इच्छन्तोपि सचे ‘‘पुरतो पहरित्वा मारेही’’ति वदति, तस्स लेसं ओड्डेत्वा तथा वुत्तमत्थं ठपेत्वा तेनेव चित्तेन समुट्ठापितविञ्ञत्तिकत्ता मनुस्सविग्गहपाराजिकतो परियायेन अमुच्चनतो ‘‘अञ्ञत्थ पहरित्वा मारितेपि नेवत्थि विसङ्केतो’’ति वदन्ति, केचि पन तं न इच्छन्ति। वत्थुविसेसेनाति मातुआदिवत्थुविसेसेन । कम्मविसेसोति आनन्तरियादिकम्मविसेसो। आपत्तिविसेसोति पाराजिकादिआपत्तिविसेसो।
‘‘एतं गामे ठित’’न्ति गामो पुग्गलनियमनत्थं वुत्तो, न ओकासनियमनत्थं, तस्मा ओकासं अनियमेत्वा पुग्गलस्सेव नियमितत्ता नत्थि विसङ्केतो। ‘‘गामेये वा’’तिआदीसु पन ओकासस्स नियमितत्ता अञ्ञत्थ मारिते विसङ्केतो वुत्तो।
तुण्डेनाति खग्गकोटिया। थरुनाति खग्गमुट्ठिना।
‘‘एतं गच्छन्त’’न्ति गमनेन पुग्गलोव नियमितो, न इरियापथो। तेनाह ‘‘नत्थि विसङ्केतो’’ति। ‘‘गच्छन्तमेवा’’तिआदिना इरियापथो नियमितो। तेनाह ‘‘विसङ्केतो होती’’ति।
‘‘दीघं मारेही’’ति वुत्तेपि दीघसण्ठानानं बहुभावतो इत्थन्नामं एवरूपञ्च दीघन्ति अञ्ञेसं असाधारणलक्खणेन अनिद्दिट्ठत्ता ‘‘अनियमेत्वा आणापेती’’ति वुत्तं। तेनेवाह ‘‘यं किञ्चि तादिसं मारेती’’ति। एत्थ च ‘‘चित्तेन बहूसु दीघसण्ठानेसु एकं नियमेत्वा वुत्तेपि वाचाय अनियमितत्ता अञ्ञस्मिं तादिसे मारिते नत्थि विसङ्केतो’’ति वदन्ति। परपाणिम्हि पाणसञ्ञितालक्खणस्स अङ्गस्स अभावतो नेवत्थि पाणातिपातोति आह ‘‘आणापको मुच्चती’’ति। यदि एवं ओकासनियमे सति कथं पाणातिपातोति? ओकासं नियमेन्तस्स तस्मिं ओकासे निसिन्नस्स जीवितिन्द्रियं आरम्मणं होतीति गहेतब्बं। ओकासञ्हि नियमेत्वा निद्दिसन्तो तस्मिं ओकासे निसिन्नं मारापेतुकामो होति, सयं पन तदा तत्थ नत्थि, तस्मा ओकासेन सह अत्तनो जीवितिन्द्रियं आरम्मणं न होतीति वदन्ति।
अधिट्ठायाति मातिकावसेन आणत्तिकपयोगकथावण्णना निट्ठिता।
दूतकथावण्णना
एवं आणापेन्तस्स आचरियस्स ताव दुक्कटन्ति सचे सा आणत्ति यथाधिप्पायं न गच्छति, आचरियस्स आणत्तिक्खणे दुक्कटं। सचे पन सा आणत्ति यथाधिप्पायं गच्छति, यं परतो थुल्लच्चयं वुत्तं, आणत्तिक्खणे तदेव होति। अथ सो तं अवस्सं घातेति, यं परतो ‘‘सब्बेसं आपत्ति पाराजिकस्सा’’ति वुत्तं, ततो इमस्स तङ्खणेयेव पाराजिकं होतीति एवमेत्थ अत्थो गहेतब्बो। आचरियेन पन हेट्ठा अदिन्नादानकथायं (पारा॰ १२१) वुत्तनयेनेव अयमत्थो सक्का विञ्ञातुन्ति इध न वुत्तो। वुत्तञ्हि तत्थ ‘‘आपत्ति दुक्कटस्साति एवं आणापेन्तस्स आचरियस्स ताव दुक्कटं। सचे पन सा आणत्ति यथाधिप्पायं गच्छति, यं परतो थुल्लच्चयं वुत्तं, आणत्तिक्खणे तदेव होति। अथ तं भण्डं अवस्सं हारियं होति, यं परतो ‘सब्बेसं आपत्ति पाराजिकस्सा’ति वुत्तं, ततो इमस्स तङ्खणेयेव पाराजिकं होतीति अयं युत्ति सब्बत्थ वेदितब्बा’’ति। तेसम्पि दुक्कटन्ति आरोचनपच्चया दुक्कटं। पटिग्गहितमत्तेति एत्थ अवस्सं चे पटिग्गण्हाति, ततो पुब्बेव आचरियस्स थुल्लच्चयं, न पन पटिग्गहितेति दट्ठब्बं। कस्मा पनस्स थुल्लच्चयन्ति आह ‘‘महाजनो हि तेन पापे नियोजितो’’ति।
मूलट्ठस्सेव दुक्कटन्ति इदं महाअट्ठकथायं आगतनयदस्सनमत्तं, न पन तं आचरियस्स अधिप्पेतं। तेनाह ‘‘एवं सन्ते’’तिआदि, एवं महाअट्ठकथायं वुत्तनयेन अत्थे सतीति अत्थो। पटिग्गहणे आपत्तियेव न सियाति वधकस्स ‘‘साधु सुट्ठू’’ति मारणपटिग्गहणे दुक्कटापत्ति न सिया, एवं अनोळारिकविसयेपि ताव दुक्कटं होति, किमङ्गं पन मारणपटिग्गहणेति दस्सनत्थं सञ्चरित्तपटिग्गहणादि निदस्सितं। ‘‘अहो वत इत्थन्नामो हतो अस्सा’’ति एवं मरणाभिनन्दनेपि दुक्कटे सति पगेव मारणपटिग्गहणेति अधिप्पायो। पटिग्गण्हन्तस्सेवेतं दुक्कटन्ति अवधारणेन विसङ्केतत्ता इमस्स पटिग्गहणपच्चया मूलट्ठस्स नत्थेव आपत्तीति दस्सेति। केचि पन ‘‘इध वुत्तदुक्कटं पटिग्गण्हन्तस्सेवाति एत्तकमेव अवधारणेन दस्सितं, न पन मूलट्ठस्स महाअट्ठकथायं वुत्तदुक्कटं पटिक्खित्त’’न्ति वदन्ति। पुरिमनयेति समनन्तरातीते अविसक्कियदूतनिद्देसे। एतन्ति दुक्कटं। यदि एवं कस्मा पाळियं न वुत्तन्ति आह ‘‘ओकासाभावेना’’ति। तत्थ मूलट्ठस्स थुल्लच्चयवचनतो पटिग्गण्हन्तस्स दुक्कटं वत्तुं ओकासो नत्थीति ओकासाभावेन न वुत्तं, न पन अभावतोति अधिप्पायो।
आणत्तिक्खणे पुथुज्जनोति एत्थ अनागते वोरोपेतब्बजीवितिन्द्रियवसेन अत्थसाधिकचेतनाय पवत्तत्ता अरहन्तघातको जातोति दट्ठब्बं।
दूतकथावण्णना निट्ठिता।
१७५. सयं सङ्घत्थेरत्ता ‘‘उपट्ठानकाले’’ति वुत्तं। वाचाय वाचाय दुक्कटन्ति ‘‘यो कोचि मम वचनं सुत्वा इमं धारेतू’’ति इमिना अधिप्पायेन अवत्वा केवलं मरणाभिनन्दनवसेनेव वुत्तत्ता ‘‘चोरापि नाम तं न हनन्ती’’तिआदिवाचासुपि दुक्कटमेव वुत्तं। अयमत्थो एतेन वुत्तोति यथा सो जानातीति सम्बन्धो। वाक्यभेदन्ति वचीभेदं। द्विन्नं उद्दिस्साति द्वे उद्दिस्स, द्विन्नं वा मरणं उद्दिस्स। उभो उद्दिस्स मरणं संवण्णेन्तस्स चेतनाय एकत्तेपि ‘‘द्वे पाणातिपाता’’ति वत्तब्बभावतो बलवभावं आपज्जित्वा पटिसन्धिविपाकसमनन्तरं पवत्तियं अनेकासुपि जातीसु अपरापरियचेतनावसेन दुक्खुप्पादनतो महाविपाकत्ता ‘‘अकुसलरासी’’ति वुत्तं। बहू उद्दिस्स मरणसंवण्णनेपि एसेव नयो।
एवन्ति ‘‘सीसं वा छिन्दित्वा पपाते वा पपतित्वा’’तिआदिना। आरोचितमत्तेति वुत्तमत्ते। यथा अरियमग्गक्खणे चत्तारो सतिपट्ठाना चत्तारो सम्मप्पधाना च किच्चवसेन इज्झन्ति, एवं चेतनाय एकत्तेपि किच्चवसेन अनेका पाणातिपाता इज्झन्तीति आह ‘‘तत्तका पाणातिपाता’’ति। यथा हि अत्तानं सतं कत्वा दस्सेतुकामस्स ‘‘सतं होमि सतं होमी’’ति कतपरिकम्मवसेन लद्धपच्चुप्पन्नपरित्तारम्मणं अभिञ्ञाचित्तं सतन्तोगधानं वण्णेसु एकस्स वण्णं आरम्मणं कत्वापि सतं निप्फादेति, यथा च एकस्स मरणे पवत्तमानापि वधकचेतना सकलसरीरे उप्पज्जमानं निरुज्झमानञ्च सकलम्पि जीवितिन्द्रियं एकप्पहारेनेव आलम्बितुमसक्कुणेय्यत्ता ठानप्पत्तं एकदेसप्पवत्तं जीवितिन्द्रियं आरम्मणं कत्वा आरम्मणभूतं सकलम्पि जीवितिन्द्रियं विनासेति, एवमेव पच्चुप्पन्नपरित्तारम्मणाय वधकचेतनाय मारेतुकामताय परिग्गहितसत्तेसु एकस्सेव जीवितिन्द्रिये आरम्मणे कतेपि किच्चनिप्फत्तिवसेन सब्बेपि मारिताव होन्ति।
१७६. येसं हत्थतोति येसं ञातकपवारितानं हत्थतो। तेसं मूलं दत्वा मुच्चतीति इदं तेन कतपयोगस्स पुन पाकतिकभावापादनं अवसानं पापेत्वा दस्सेतुं वुत्तं। ‘‘मूलेन कीतं पन पोत्थकं पोत्थकसामिकानं दत्वा मुच्चतियेवा’’ति तीसुपि गण्ठिपदेसु वुत्तं। केनचि पन ‘‘सचे पोत्थकं सामिकानं दत्वा मूलं न गण्हाति, न मुच्चति अत्तनियभावतो अमोचितत्ता’’ति वत्वा बहुधा पपञ्चितं, न तं सारतो पच्चेतब्बं। पोत्थकसामिकानञ्हि पोत्थके दिन्ने अञ्ञेन कतं पटिलभित्वा अत्तना कतपयोगस्स नासितत्ता कथं सो न मुच्चेय्य, न च परिच्चत्तस्स अत्तनियभावो दिट्ठोति। गण्ठिपदे पन ‘‘सचे मूलेन कीतो होति, पोत्थकसामिकानं पोत्थकं, येसं हत्थतो मूलं गहितं, तेसं मूलं दत्वा मुच्चतीति कस्मा वुत्तं। पोत्थकनिमित्तं मूलस्स गहितत्ता अकप्पियमेतं। यदि हि पोत्थकसामिकस्स पोत्थकं दत्वा सयमेव मूलं गण्हेय्य, अकप्पियमेव तं। अथापि पोत्थकसामिकस्स सन्तिका मूलं अग्गहेत्वा सयमेव तं पोत्थकं झापेय्य, तथापि अञ्ञा येन सद्धादेय्यविनिपातने आपत्ति, तस्मा एवमाहा’’ति वुत्तं, तम्पि न सारतो पच्चेतब्बं। तस्मा गण्ठिपदेसु वुत्तनयोवेत्थ सारतो दट्ठब्बो। ‘‘मरणवण्णं लिखिस्सामा’’ति एकज्झासया हुत्वाति इदं तथा करोन्ते सन्धाय वुत्तं, एवं पन असंविदहित्वापि मरणाधिप्पायेन तस्मिं पोत्थके वुत्तविधिं करोन्तस्स पाराजिकमेव।
पमाणेति अत्तना सल्लक्खिते पमाणे। तच्छेत्वाति उन्नतप्पदेसं तच्छेत्वा। पंसुपच्छिन्ति सब्बन्तिमं पंसुपच्छिं। ‘‘एत्तकं अल’’न्ति निट्ठापेतुकामताय सब्बन्तिमपयोगसाधिका चेतना सन्निट्ठापकचेतना । सुत्तन्तिकत्थेराति विनये अपकतञ्ञुनो सुत्तन्तभाणका। महाअट्ठकथाचरियत्थेरेयेव सन्धाय ‘‘विनयं ते न जानन्तीति उपहासवसेन सुत्तन्तिकत्थेराति वुत्त’’न्तिपि वदन्ति। एत्थ च महाअट्ठकथायं ‘‘आवाटे निट्ठिते पतित्वा मरन्तु, अनिट्ठिते मा मरन्तू’’ति इमिना अधिप्पायेन करोन्तं सन्धाय सब्बन्तिमा सन्निट्ठापकचेतना वुत्ता, महापच्चरिसङ्खेपट्ठकथासु पन पठमप्पहारतो पट्ठाय ‘‘इमस्मिं आवाटे पतित्वा मरन्तू’’ति इमिना अधिप्पायेन करोन्तस्स यस्मिं यस्मिं पयोगे कते तत्थ पतिता मरन्ति, तंतंपयोगसाधिकं सन्निट्ठापकचेतनं सन्धाय ‘‘एकस्मिम्पि कुदालप्पहारे दिन्ने’’तिआदि वुत्तन्ति तीसुपि गण्ठिपदेसु वुत्तं। तस्मा तेन तेन परियायेन अट्ठकथावादानं अञ्ञमञ्ञाविरोधो युत्तो। अथ वा महाअट्ठकथायं एकस्मिंयेव दिवसे अवूपसन्तेनेव पयोगेन खणित्वा निट्ठापेन्तं सन्धाय सब्बन्तिमा सन्निट्ठापकचेतना वुत्ता, इतरासु पन ‘‘इमस्मिं पतित्वा मरन्तू’’ति अधिप्पायेन एकस्मिं दिवसे किञ्चि खणित्वा अपरस्मिम्पि दिवसे तथेव किञ्चि किञ्चि खणित्वा निट्ठापेन्तं सन्धाय वुत्तन्ति। एवम्पि अट्ठकथानं अञ्ञमञ्ञाविरोधो युत्तोति अम्हाकं खन्ति।
अत्तनो धम्मतायाति अजानित्वा पक्खलित्वा वा। अरहन्तापि सङ्गहं गच्छन्तीति अञ्ञेहि पातियमानानं अमरितुकामानम्पि अरहन्तानं मरणं सम्भवतीति वुत्तं। पुरिमनयेति ‘‘मरितुकामा इध मरिस्सन्ती’’ति वुत्तनये। तत्थ पतितं बहि नीहरित्वाति एत्थ ‘‘इमस्मिं आवाटेयेव मरन्तूति नियमाभावतो बहि नीहरित्वा मारितेपि पाराजिकं वुत्तं। आवाटे पतित्वा थोकं चिरायित्वा गच्छन्तं गहेत्वा मारिते आवाटस्मिंयेव अग्गहितत्ता पाराजिकं न होती’’ति वदन्ति, तं पन अट्ठकथायं ‘‘पतितप्पयोगेन गहितत्ता’’ति वुत्तहेतुस्स इधापि सम्भवतो वीमंसित्वा गहेतब्बं। अमरितुकामा वातिपि अधिप्पायस्स सम्भवतो ओपपातिके उत्तरितुं असक्कुणित्वा मतेपि पाराजिकं वुत्तं। निब्बत्तित्वाति वुत्तत्ता पतनं न दिस्सतीति चे? ओपपातिकस्स तत्थ निब्बत्तियेव पतनन्ति नत्थि विरोधो। यस्मा मातुया पतित्वा परिवत्तितलिङ्गाय मताय सो मातुघातको होति, न केवलं मनुस्सपुरिसघातको, तस्मा पतितस्सेव वसेन आपत्तीति अधिप्पायेन ‘‘पतनरूपं पमाण’’न्ति वुत्तं। इदं पन अकारणं। ‘‘मनुस्सभूतं मातरं वा पितरं वा अपि परिवत्तलिङ्गं जीविता वोरोपेन्तस्स कम्मं आनन्तरियं होती’’ति एत्तकमेव हि अट्ठकथायं वुत्तं।
तत्थ च लिङ्गे परिवत्तेपि सो एव एककम्मनिब्बत्तो भवङ्गप्पबन्धो जीवितिन्द्रियप्पबन्धो च, न अञ्ञोति ‘‘अपि परिवत्तलिङ्ग’’न्ति वुत्तं। यो हि लिङ्गे अपरिवत्ते तस्मिं अत्तभावे भवङ्गजीवितिन्द्रियप्पबन्धो , सो एव परिवत्तेपि लिङ्गे तंयेव च उपादाय एकजातिसमञ्ञा। न चेत्थ भावकलापगतजीवितिन्द्रियस्स वसेन चोदना कातब्बा तदञ्ञस्सेव अधिप्पेतत्ता। तञ्हि तत्थ अविच्छेदवुत्तिया पबन्धवोहारं लभति, इतरम्पि वा भावानुपालतासामञ्ञेनाति अनोकासाव चोदना। तस्मा परिवत्तेपि लिङ्गे तस्सेव एककम्मनिब्बत्तस्स सन्तानस्स जीविता वोरोपनतो वोहारभेदतो सो इत्थिघातको वा होतु पुरिसघातको वा, आनन्तरियकम्मतो न मुच्चतीति एत्तकमेव तत्थ वत्तब्बं। इध पन यंयंजातिका सत्ता होन्ति, ते मरणसमये अत्तनो अत्तनो जातिरूपेनेव मरन्ति, नाञ्ञरूपेन, जातिवसेनेव च पाचित्तियथुल्लच्चयपाराजिकेहि भवितब्बं। तस्मा नागो वा सुपण्णो वा यक्खरूपेन वा पेतरूपेन वा पतित्वा अत्तनो तिरच्छानरूपेन मरति, तत्थ पाचित्तियमेव युत्तं, न थुल्लच्चयं तिरच्छानगतस्सेव मतत्ता। तेनेव दुतियत्थेरवादे मरणरूपं पमाणं, तस्मा पाचित्तियन्ति वुत्तं। अयमेव च वादो युत्ततरो, तेनेव सो पच्छा वुत्तो।
इमिनाव नयेन मनुस्सविग्गहे नागसुपण्णसदिसे तिरच्छानगते पतित्वा अत्तनो रूपेन मते पाचित्तियेन भवितब्बं। एवं सन्ते पाळियं ‘‘यक्खो वा पेतो वा तिरच्छानगतमनुस्सविग्गहो वा तस्मिं पतति, आपत्ति दुक्कटस्स। पतिते दुक्खा वेदना उप्पज्जति, आपत्ति दुक्कटस्स। मरति, आपत्ति थुल्लच्चयस्सा’’ति कस्मा वुत्तन्ति चे? तत्थ केचि वदन्ति – यक्खो वा पेतो वाति पठमं सकरूपेनेव ठिते यक्खपेते दस्सेत्वा पुन अञ्ञरूपेनपि ठिते तेयेव यक्खपेते दस्सेतुं ‘‘तिरच्छानगतमनुस्सविग्गहो वा’’ति वुत्तं, न पन तादिसं तिरच्छानगतं विसुं दस्सेतुं। तस्मा तिरच्छानगतविग्गहो वा मनुस्सविग्गहो वा यक्खो वा पेतो वाति एवमेत्थ योजना कातब्बाति। गण्ठिपदेसु पन तीसुपि ‘‘पाळियं मनुस्सविग्गहेन ठिततिरच्छानगतानं आवेणिकं कत्वा थुल्लच्चयं वुत्तं विय दिस्सती’’ति कथितं। यक्खरूपपेतरूपेन मतेपि एसेव नयोति इमिना मरणरूपस्सेव पमाणत्ता थुल्लच्चयं अतिदिस्सति।
मुधाति अमूलेन, किञ्चि मूलं अग्गहेत्वाति वुत्तं होति। सो निद्दोसोति तेन तत्थ कतपयोगस्स अभावतो। यदि पन सोपि तत्थ किञ्चि किञ्चि करोति, न मुच्चतियेवाति दस्सेन्तो आह ‘‘एवं पतिता’’तिआदि। तत्थ एवन्ति एवं मया कतेति अत्थो। न नस्सिस्सन्तीति अदस्सनं न गमिस्सन्ति, न पलायिस्सन्तीति अधिप्पायो। विप्पटिसारे उप्पन्नेति मूलट्ठं सन्धाय वुत्तं। यदि पन पच्छिमोपि लभित्वा तत्थ वुत्तप्पकारं किञ्चि कत्वा पुन विप्पटिसारे उप्पन्ने एवं करोति, तस्सपि एसेव नयो। पंसुम्हि पतित्वा मरतीति अभिनवपूरिते पंसुम्हि पादे पवेसेत्वा उद्धरितुं असक्कोन्तो तत्थेव पतित्वा मरति। जातपथवी जाताति इदं सब्बथा मत्थकप्पत्तं थिरभावं दस्सेतुं वुत्तं। पंसुना पूरेन्तेन पन पाददण्डादीहि मद्दनताळनादिना सुट्ठुतरं थिरभावं आपादेत्वा पकतिपथविया निब्बिसेसे कते जातपथवीलक्खणं अप्पत्तेपि मुच्चतियेव। ओपातं हरतीति एत्थ पोक्खरणीसदिसत्ता मुच्चति।
हत्था मुत्तमत्तेति ओड्डेत्वा हत्थतो मुत्तमत्ते। वतिं कत्वाति एत्थ यदि सो पासे वुत्तप्पकारं कञ्चि विसेसं न करोति, अत्तना कतवतिया विद्धंसिताय मुच्चति। थद्धतरं वा पासयट्ठिं ठपेतीति थिरभावत्थं अपराय पासयट्ठिया सद्धिं बन्धित्वा वा तमेव वा सिथिलभूतं थद्धतरं बन्धित्वा ठपेति। दळ्हतरं वा थिरतरं वाति एत्थापि एसेव नयो। खाणुकन्ति पासयट्ठिबन्धनखाणुकं। सब्बत्थेव मारणत्थाय कतप्पयोगत्ता न मुच्चति। विप्पटिसारे उप्पन्नेति मूलट्ठस्सेव विप्पटिसारे उप्पन्ने।
तेन अलातेन…पे॰… न मुच्चतीति एत्थ ‘‘पुब्बे कतप्पयोगं विनासेत्वा पच्छा कुसलचित्तेन पयोगे कतेपि न मुच्चतीति इदं सन्धाय गन्तब्ब’’न्ति तीसुपि गण्ठिपदेसु वुत्तं। अयं पनेत्थ अधिप्पायो युत्तो सिया – आदितोयेव मारणत्थाय कतप्पयोगत्ता कतपरियोसिताय पासयट्ठिया तप्पच्चया ये ये सत्ता मरिस्सन्ति, तेसं तेसं वसेन पठमतरंयेव पाणातिपातकम्मसिद्धितो पच्छा कुसलचित्तेन अञ्ञथा कतेपि न मुच्चतीति। रज्जुकेति खुद्दकरज्जुके। सयं वट्टितन्ति बहुरज्जुके एकतो कत्वा अत्तना वट्टितं। उब्बट्टेत्वाति ते रज्जुके विसुं विसुं कत्वा। गरुकतरं करोतीति अतिभारियं करोति। परियेसित्वा कतन्ति अरञ्ञं गन्त्वा रुक्खं छिन्दित्वा तच्छेत्वा कतं।
१७७. आलम्बनरुक्खो वाति तत्थजातकं सन्धाय वुत्तं। तदत्थमेवाति मारणत्थमेव। विसमण्डलन्ति मञ्चपीठादीसु आलित्तं विसमण्डलं। वत्वा असिं उपनिक्खिपतीति एत्थ मुखेन अवत्वा वुत्तप्पकारं मनसा चिन्तेत्वा उपनिक्खिपनेपि एसेव नयो। पुरिमनयेनाति ‘‘येसं हत्थतो मूलं गहित’’न्तिआदिना। सरीरस्स विरूपभावकरणतो कुट्ठादि विसभागरोगो नाम, जीवितप्पवत्तिया वा असभागत्ता अननुकूलत्ता गण्डपिळकादि यो कोचि जीवितप्पवत्तिपच्चनीको विसभागरोगो।
१७८. परं वा अमनापरूपन्ति एत्थ अमनापं रूपं एतस्साति अमनापरूपोति बाहिरत्थसमासो दट्ठब्बो। मनापियेपि एसेव नयोति एतेन मनापिकं रूपं उपसंहरतीति एत्थ परं वा मनापरूपं तस्स समीपे ठपेति, अत्तना वा मनापियेन रूपेन समन्नागतो तिट्ठतीतिआदि योजेतब्बन्ति दस्सेति। तेनेव अञ्ञतरस्मिं गण्ठिपदे वुत्तं –
‘‘ममालाभेन एसित्थी, मरतूति समीपगो।
दुट्ठचित्तो सचे याति, होति सो इत्थिमारको॥
‘‘भिक्खत्थाय सचे याति, जानन्तोपि न मारको।
अनत्थिको हि सो तस्सा, मरणेन उपेक्खको’’ति॥
अपरम्पि तत्थेव वुत्तं –
‘‘वियोगेन च मे जाया, जननी च न जीवति।
इति जानं वियुञ्जन्तो, तदत्थी होति मारको॥
‘‘पब्बज्जादिनिमित्तञ्चे, याति जानं न मारको।
अनत्थिको हि सो तेसं, मरणेन उपेक्खको’’ति॥
अलङ्करित्वा उपसंहरतीति ‘‘अलाभकेन सुस्सित्वा मरतू’’ति इमिना अधिप्पायेन उपसंहरति। तेनेव ‘‘सचे उत्तसित्वा मरति, विसङ्केतो’’ति वुत्तं। अलाभकेन सुस्सित्वा मरतीति एत्थ च पाराजिकन्ति पाठसेसो दट्ठब्बो। कुणपगन्धा चाति अहिआदिकुणपानं गन्धा। हंसपुप्फन्ति हंसादीनं पक्खलोमं सन्धाय वदति।
१७९. असञ्चिच्चाति इदं मरणसंवत्तनिकउपक्कमस्स असल्लक्खणं सन्धाय वुत्तन्ति आह ‘‘इमिना उपक्कमेना’’तिआदि। अजानन्तस्साति इदं पन मरणसंवत्तनिकउपक्कमकरणस्स अजाननं सन्धाय वुत्तन्ति आह ‘‘इमिना अयं मरिस्सती’’तिआदि। नमरणाधिप्पायस्साति इदं उपक्कमं जानन्तस्सपि मरणाधिप्पायस्स अभावं सन्धाय वुत्तन्ति आह ‘‘मरणं अनिच्छन्तस्सा’’तिआदि।
पदभाजनीयवण्णना निट्ठिता।
पकिण्णककथावण्णना
दोमनस्सचित्तेनेव भणतीति इमिना सन्निट्ठापकचेतना दुक्खवेदनाय सम्पयुत्ता एवाति दस्सेति। सुखबहुलताय हि राजानो हसमानापि ‘‘घातेथा’’ति वदन्ति, हासो पन नेसं अनत्थवूपसमादिअञ्ञविसयोति सन्निट्ठापकचेतना दुक्खवेदनाय सम्पयुत्ता एव। सति पन दोमनस्से कथं तं नप्पकासतीति आह ‘‘सुखवोकिण्णत्ता’’तिआदि, पुब्बापरियवसेन उभोसु पस्सेसु उप्पज्जनकसुखेहि आकिण्णत्ता उप्पन्नस्स च दोमनस्सस्स अनुप्पबन्धनेन पवत्तिया अभावतो तदा उप्पन्नम्पि दोमनस्सं नप्पकासतीति अत्थो।
विनीतवत्थुवण्णना
१८०. मरणत्थिकाव हुत्वाति इमस्स कायस्स भेदेन सग्गपापनाधिप्पायत्ता अत्थतो मरणत्थिकाव हुत्वा। मरणत्थिकभावं अजानन्ताति एवं अधिप्पायिनो मरणत्थिका नाम होन्तीति अत्तनो मरणत्थिकभावं अजानन्ता। न हि ते अत्तनो चित्तप्पवत्तिं न जानन्ति। वोहारवसेनाति पुब्बभागवोहारवसेन, मरणाधिप्पायस्स सन्निट्ठापकचेतनाक्खणे करुणाय अभावतो कारुञ्ञेन पासे बद्धसूकरमोचनं विय न होतीति अधिप्पायो। यथायुनाति वुत्तमेवत्थं यथानुसन्धिनाति परियायन्तरेन वुत्तं, यथानुसन्धिना यथायुपरिच्छेदेनाति वुत्तं होति। अथ वा यथानुसन्धिनाति यथानुप्पबन्धेन, याव तस्मिं भवे सन्तानस्स अनुप्पबन्धो अविच्छिन्नप्पवत्ति होति, ताव ठत्वाति वुत्तं होति।
अप्पटिवेक्खित्वाति अनुपपरिक्खित्वा। उद्धं वा अधो वा सङ्कमन्तीति पच्छा आगतानं ओकासदानत्थं निसिन्नपाळिया उद्धं वा अधो वा गच्छन्ति। पच्चवेक्खणकिच्चं नत्थीति पच्छा आगतेहि उपपरिक्खणकिच्चं नत्थि। हेट्ठा किस्मिञ्चि विज्जमाने साटकं वलि न गण्हातीति आह ‘‘तस्मिं वलि न पञ्ञायती’’ति। पटिवेक्खणञ्चेदं गिहीनं सन्तकेयेवाति दट्ठब्बं।
पाळियं मुसले उस्सितेति अञ्ञमञ्ञं उपत्थम्भेत्वा द्वीसु मुसलेसु उस्सितेसूति अत्थो। उदुक्खलभण्डिकन्ति उदुक्खलत्थाय आनीतं दारुभण्डं। पटिबद्धन्ति भोजनपटिबद्धं, भोजनन्तरायन्ति वुत्तं होति।
१८१. अग्गकारिकन्ति एत्थ कारिका-सद्दस्स भाववचनत्ता ‘‘अग्गकिरिय’’न्ति अत्थं वत्वापि यस्मा किरियं दातुं न सक्का, तस्मा दानसङ्खाताय अग्गकिरियाय युत्तं पिण्डपातमेव इध उपचारवुत्तिया ‘‘अग्गकिरिया’’ति गहेतब्बन्ति आह ‘‘पठमं लद्धपिण्डपात’’न्तिआदि।
१८२-१८३. दण्डमुग्गरन्ति निखादनमुग्गरं। विभत्तिब्यत्तयेनाति विभत्तिविपरिणामेन। विसेसाधिगमोति समाधि विपस्सना च अतिविय पाकटत्ता ‘‘हत्थप्पत्तो विय दिस्सती’’ति वुत्तं। उपच्छिन्दतीति ‘‘विसेसाधिगमस्स विक्खेपो मा होतू’’ति आहारं उपच्छिन्दति। विसेसाधिगमन्ति लोकुत्तरधम्मपटिलाभं। ब्याकरित्वाति आरोचेत्वा। उपच्छिन्दति, न वट्टतीति यस्मा सभागानं लज्जिभिक्खूनंयेव अरिया अत्तना अधिगतविसेसं तादिसे कारणे सति आरोचेन्ति, ते च भिक्खू अप्पतिरूपाय अनेसनाय पच्चयं न परियेसन्ति, तस्मा तेहि परियेसितपच्चये कुक्कुच्चं उप्पादेत्वा आहारं उपच्छिन्दितुं न वट्टतीति अत्थो। सभागानञ्हि ब्याकतत्ता उपच्छिन्दितुं न लभति। ते हि कप्पियखेत्तं। तेनेव ‘‘सभागानञ्हि लज्जिभिक्खूनं कथेतुं वट्टती’’ति इदं ‘‘उपच्छिन्दति, न वट्टती’’ति इमस्स कारणं दस्सेन्तेन वुत्तन्ति तीसुपि गण्ठिपदेसु वुत्तं।
अथ वा विसेसाधिगमं ब्याकरित्वाति इदं विसेसस्स अधिगतभावदस्सनत्थं वुत्तं। अधिगमन्तरायं असङ्कन्तेनेव च आहारुपच्छेदो कातब्बोति अनुञ्ञातत्ता अधिगतेन न कातब्बोति दस्सेतुं ‘‘विसेसाधिगमं ब्याकरित्वा आहारं उपच्छिन्दति, न वट्टती’’ति वुत्तं। किं पन अरिया अत्तना अधिगतविसेसं अञ्ञेसं आरोचेन्तीति इमिस्सा चोदनाय ‘‘सभागानञ्हि लज्जिभिक्खूनं कथेतुं वट्टती’’ति वुत्तं। अयमेत्थ युत्ततरोति अम्हाकं खन्ति, गण्ठिपदेपि अयमत्थो दस्सितोयेवाति। भण्डकं धोवन्ताति चीवरं धोवन्ता। धोवनदण्डकन्ति भण्डधोवनदण्डं।
१८४. अहं कुक्कुच्चकोति ‘‘मम किरियाय मरेय्य नु खो, नो वा’’ति एवं जातकुक्कुच्चको। सब्बत्थापि पनेत्थ एवरूपेसु वत्थूसु अमते थुल्लच्चयस्स वुत्तत्ता तेन कतप्पयोगेन दुक्खवेदना उप्पज्जतु वा मा वा, पाराजिकाय अभावतो भगवतो वचनेन थुल्लच्चयमेवाति वदन्ति।
१८५. गब्भो पतति एतेनाति गब्भपातनं, तादिसं भेसज्जं। तेनाह ‘‘येन परिभुत्तेना’’तिआदि । ‘‘मरणवण्णं वा संवण्णेय्या’’ति वुत्तत्ता परियायतो आपत्तिमोक्खो न होतीति आह ‘‘परियायो नाम नत्थी’’ति।
गब्भं न गण्हातीति गब्भं न धारेति। वातेन पाणकेहि वा गब्भो विनस्सन्तो कम्मं विना न नस्सतीति अधिप्पायेन ‘‘द्वीहाकारेही’’ति वुत्तं। दीघनिकायट्ठकथायं (दी॰ नि॰ अट्ठ॰ १.२६) पन ‘‘गब्भो हि वातेन पाणकेहि कम्मुना चाति तीहि कारणेहि विनस्सती’’ति वत्वा ‘‘कम्मुना विनस्सन्ते पन बुद्धापि पटिबाहितुं न सक्कोन्ती’’ति वुत्तं। तत्थ वातेन पाणकेहि वा गब्भे विनस्सन्ते न पुरिमकम्मुना ओकासो कतो, अपिच तप्पच्चया कम्मं विपच्चति, सयमेव पन कम्मुना ओकासे कते न एकन्तेन वातो पाणका वा अपेक्खितब्बाति इमिना अधिप्पायेन कम्मस्स विसुं कारणभावो वुत्तोति दट्ठब्बं। पाणका खादित्वा अन्तरधापेन्तीति योजेतब्बं। अविजायनत्थाय भेसज्जं देन्तस्स कुच्छियं उप्पज्जित्वा विनस्सिस्सन्तीति इमिना अधिप्पायेन दिन्ने ओपातक्खणनादीसु विय कम्मबद्धो, कुच्छियं न उप्पज्जिस्सन्तीति इमिना पन अधिप्पायेन दिन्ने नेवत्थि कम्मबद्धो।
सहधम्मिकानन्ति एकस्स सत्थुनो सासने सहसिक्खमानधम्मानं। पञ्चन्नम्पि विवट्टनिस्सितसीलत्ता ‘‘समसीलसद्धापञ्ञान’’न्ति वुत्तं। ञातकपवारितट्ठानतोति अत्तनो तेसं वा ञातकपवारितट्ठानतो। गिलानस्सत्थाय अप्पवारितट्ठानतोपि विञ्ञत्तिया अनुञ्ञातत्ता कतापि अकता वियाति अकतविञ्ञत्ति, ‘‘वद, भन्ते, पच्चयेना’’ति एवं अकतपवारणट्ठाने च विञ्ञत्ति अकतविञ्ञत्ति।
पटियादियतीति सम्पादेति। अकातुं न वट्टतीति एत्थ दुक्कटं वदन्ति। सहधम्मिकेसु वुत्तनयेनेवाति ‘‘इमेसम्पि पञ्चन्नं अकतविञ्ञत्तियापि भेसज्जं कातुं वट्टती’’ति कुरुन्दट्ठकथायं वुत्तत्ता कथितं। याव ञातका पस्सन्तीति याव तस्स ञातका पस्सन्ति। पितु भगिनी पितुच्छा। मातु भाता मातुलो। नप्पहोन्तीति कातुं न सक्कोन्ति। सचेपि न याचन्तीति ‘‘याचितुं दुक्ख’’न्ति अधिप्पायेन यदि न याचन्ति। आभोगं कत्वाति इदं कत्तब्बतादस्सनवसेन वुत्तं, ‘‘आभोगं पन अकत्वापि दातुं वट्टती’’ति तीसुपि गण्ठिपदेसु लिखितं। एते दस ञातके ठपेत्वाति तेसं पुत्तनत्तादयोपि तप्पटिबद्धत्ता ञातका एवाति तेपि एत्थेव सङ्गहिता। तेन अञ्ञेसन्ति इमिना अञ्ञातकानं गहणं वेदितब्बं। तेनेवाह ‘‘एतेसं पुत्तपरम्पराया’’तिआदि। कुलपरिवट्टोति कुलानं पटिपाटि, कुलपरम्पराति वुत्तं होति। ‘‘मय्हं दस्सन्ति करिस्सन्ती’’ति पच्चासाय करोन्तस्सपि याचित्वापि गहेतब्बट्ठानताय ञातकेसु वेज्जकम्मं वा कुलदूसकापत्ति वा न होतीति वदन्ति। सब्बपदेसुपि विनिच्छयो वेदितब्बोति चूळमातुयातिआदीसु सब्बपदेसु ‘‘चूळमातुया सामिको’’तिआदिना योजेत्वा हेट्ठा वुत्तनयेन विनिच्छयो वेदितब्बो।
वुत्तनयेन परियेसित्वाति इमिना ‘‘ञातिसामणेरेहि वा’’तिआदिना वुत्तमत्थं अतिदिस्सति। अपच्चासीसन्तेनाति ‘‘मय्हं दस्सन्ति करिस्सन्ती’’ति एवं अत्तनो अत्थाय अपच्चासीसन्तेन। भिक्खुसङ्घस्स पन उपकारकत्तं पच्चासीसन्तेन कातुं वट्टति। ‘‘भेसज्जं आचिक्खथा’’ति वुत्तेपि यथा ‘‘अञ्ञमञ्ञं पन कथा कातब्बा’’ति इदं परियायत्ता वट्टति, एवं हेट्ठा वुत्तनयेन ‘‘इदञ्चिदञ्च गहेत्वा करोन्ती’’ति इमिना परियायेन कथेन्तस्सपि नेवत्थि दोसोति आचरिया।
विनयलक्खणं अजानन्तस्स अनाचरियस्स तदनुरूपवोहारासम्भवतो ईदिसस्स लाभस्स उप्पत्ति नाम नत्थीति ‘‘आचरियभागो नामाय’’न्ति वुत्तं, विनये पकतञ्ञुना आचरियेन लभितब्बभागो अयन्ति वुत्तं होति। पुप्फपूजनत्थाय दिन्नेपि अकप्पियवोहारेन विधानस्स अयुत्तत्ता ‘‘कप्पियवसेना’’ति वुत्तं, ‘‘पुप्फं आहरथा’’तिआदिना कप्पियवोहारवसेनाति अत्थो।
यदि ‘‘परित्तं करोथा’’ति वुत्ते करोन्ति, गिहिवेय्यावच्चकरणट्ठाने तिट्ठतीति ‘‘परित्तं करोथ, भन्तेति वुत्ते न कातब्ब’’न्ति वुत्तं, ‘‘भणथा’’ति वुत्ते पन धम्मकथाय अज्झेसनट्ठाने ठितत्ता ‘‘कातब्ब’’न्ति वुत्तं। धम्मञ्हि अनज्झिट्ठेनपि कथेतुं वट्टति, पगेव अज्झिट्ठेन। चालेत्वा सुत्तं परिमज्जित्वाति परित्तं करोन्तेन कातब्बविधिं दस्सेति। विहारतो…पे॰… दुक्कटन्ति अञ्ञातकानंयेव ददतो दुक्कटं। नो चे जानन्तीति यदि एवं वत्तुं न जानन्ति। उदकन्ति दक्खिणोदकं। पादेसु अपनीतेसु अवमङ्गलसञ्ञिनो होन्तीति आह ‘‘न पादा अपनेतब्बा’’ति । गन्तुं वट्टतीति ‘‘परिवारत्थाय आगच्छन्तू’’ति वुत्तेपि एवं सल्लक्खेत्वा गन्तुं वट्टति।
अनामट्ठपिण्डपातोति अपब्बजितस्स हत्थतो लद्धो अत्तना अञ्ञेन वा पब्बजितेन अग्गहितअग्गो पिण्डपातो। थालकेति इमिना पत्तोपि गहितोयेवाति दट्ठब्बं। दामरिकचोरस्साति रज्जं पत्थयमानस्स पाकटचोरस्स। चोरनागवत्थूति एत्थ ‘‘चोरनागस्स किर आमट्ठं देन्तो कुज्झिस्सति, अनामट्ठं न वट्टतीति थेरो पत्तग्गहणहत्थेनेव अग्गं गहेत्वा पत्ते भत्तं सब्बमदासि, सो तेन तुस्सि। ‘एत्तकं मय्ह’न्ति भत्तस्स एकपस्सेयेव थोकं ठपेत्वापि पुन तेन सद्धिं सब्बम्पि दातुं वट्टती’’ति चूळगण्ठिपदे वुत्तं।
आमिसस्स धम्मस्स च अलाभेन अत्तनो परस्स च अन्तरे सम्भवन्तस्स छिद्दस्स विवरस्स भेदस्स पटिसन्थरणं पिदहनं गण्हनं पटिसन्थारो। अयञ्हि लोकसन्निवासो अलब्भमानेन आमिसेन च धम्मेन चाति द्वीहि छिद्दो, तस्स तं छिद्दं यथा न पञ्ञायति, एवं पीठस्स विय पच्चत्थरणेन आमिसेन च धम्मेन च पटिसन्थरणं आमिसपटिसन्थारो धम्मपटिसन्थारो चाति वुच्चति। तत्थ धम्मपटिसन्थारो कस्सचि न कातब्बो नत्थि। यस्स कस्सचि हि गहट्ठस्स वा पब्बजितस्स वा धम्मेन सङ्गहो कातब्बोयेव। ‘‘पटिसन्थारो पन कस्स कातब्बो, कस्स न कातब्बो’’ति इदं पन आमिसपटिसन्थारं सन्धाय वुत्तं। उब्बासेत्वाति समन्ततो तियोजनं विलुम्पन्तो मनुस्से पलापेत्वा अञ्ञेसं अवासं कत्वा। सङ्घस्सत्थाय आहटाति पाकवट्टतो तंदिवसस्सत्थाय आहटा। वरपोत्थचित्तत्थरणन्ति अनेकप्पकारउत्तमरूपविचित्तत्थरणं।
१८७. सत्तरसवग्गियेसु पुब्बे एकस्स अङ्गुलिपतोदेन मारितत्ता सेससोळसजनेसु उदरं आरुहित्वा निसिन्नमेकं ठपेत्वा ‘‘सेसापि पन्नरस जना’’ति वुत्तं। अदूहलपासाणा वियाति अदूहले आरोपितपासाणा विय। कम्माधिप्पायाति तज्जनीयादिकम्मकरणाधिप्पाया। आवाहेत्वाति आविसापेत्वा। वाळविहारन्ति चण्डसत्तेहि अधिट्ठितविहारं।
१८९. यो रुक्खेन ओत्थतोपि न मरतीतिआदीसु यं वत्तब्बं, तं भूतगामसिक्खापदट्ठकथायं सयमेव वक्खति। एवञ्हि तत्थ वुत्तं (पाचि॰ अट्ठ॰ ९२) –
‘‘मनुस्सविग्गहपाराजिकवण्णनायं पन सब्बअट्ठकथासु ‘सचे भिक्खु रुक्खेन वा अज्झोत्थतो होति ओपाते वा पतितो, सक्का च होति एकेन पस्सेन रुक्खं छिन्दित्वा भूमिं वा खणित्वा निक्खमितुं, जीवितहेतुपि अत्तना न कातब्बं, अञ्ञेन पन भिक्खुना भूमिं वा खणित्वा रुक्खं वा छिन्दित्वा अल्लरुक्खतो वा दण्डकं छिन्दित्वा तं रुक्खं पवट्टेत्वा निक्खमापेतुं वट्टति, अनापत्ती’ति वुत्तं। तत्थ कारणं न दिस्सति, ‘अनुजानामि, भिक्खवे, दवडाहे डय्हमाने पटग्गिं दातुं परित्तं कातु’न्ति (चूळव॰ २८३) इदं पन एकमेव सुत्तं दिस्सति। सचे एतस्स अनुलोमं, अत्तनो न वट्टति, अञ्ञस्स वट्टतीति इदं नानाकरणं न सक्का लद्धुं। अत्तनो अत्थाय करोन्तो अत्तसिनेहेन अकुसलचित्तेनेव करोति, परो पन कारुञ्ञेन। तस्मा अनापत्तीति चे, एतम्पि अकारणं। कुसलचित्तेनपि हि इमं आपत्तिं आपज्जति, सब्बट्ठकथासु पन वुत्तत्ता न सक्का पटिसेधेतुं, गवेसितब्बा एत्थ युत्ति, अट्ठकथाचरियानं वा सद्धाय गन्तब्ब’’न्ति।
तस्मा यं एत्थ इतो अञ्ञथा केनचि पपञ्चितं, गण्ठिपदेसु च कारणं वुत्तं, तं न सारतो पच्चेतब्बं।
१९०. अल्ल…पे॰… पाचित्तियन्ति सुक्खट्ठानेपि अग्गिं पातेत्वा इमिना अधिप्पायेन आलिम्पेन्तस्स पाचित्तियमेव। दुक्कटन्ति सुक्खट्ठाने वा सुक्खं ‘‘असुक्ख’’न्ति अववत्थपेत्वा वा अग्गिं पातेन्तस्स दुक्कटं। कीळाधिप्पायेपि एसेव नयो। कीळाधिप्पायो च पटपटायमानसद्दस्सादवसेनेव वेदितब्बो। पटिपक्खभूतो अग्गि पटग्गि। परित्तकरणन्ति आरक्खकरणं। सयं वा उट्ठितन्ति वातेरितानं वेळुआदीनं अञ्ञमञ्ञसङ्घट्टनेन समुट्ठितं। निरुपादानोति इन्धनरहितो।
१९१-१९२. खेत्तमेव ओतिण्णत्ता पाराजिकन्ति ‘‘द्वीही’’ति वुत्ते द्वीहिपि पहारेहि मरणस्स पच्चासीसनतो एकेन विना द्विन्नं अभावतो च पाराजिकं। ‘‘द्वीहियेवाति नियमिते पन एकेन पहारेन मारिते नत्थि पाराजिक’’न्ति वदन्ति। पठमं आहितबलवेगस्स पुब्बानुचिण्णवसेन धम्मानं देसन्तरुप्पत्तिया गमनमत्तं ठपेत्वा जीवितिन्द्रियस्स तत्थ अविज्जमानत्ता ‘‘सीसच्छेदकस्सा’’ति वुत्तं। इमस्स वत्थुस्साति आघातनवत्थुस्स। ‘‘पानपरिभोगेनाति वुत्तत्ता लोणसोवीरकं यामकालिक’’न्ति वदन्ति।
विनीतवत्थुवण्णना निट्ठिता।
इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियम्
ततियपाराजिकवण्णना निट्ठिता।
४. चतुत्थपाराजिकम्
चतुसच्चविदूति चत्तारि सच्चानि समाहटानि चतुसच्चं, तं अवेदि पटिविज्झीति चतुसच्चविदू। सतिपि सावकानं पच्चेकबुद्धानञ्च चतुसच्चविदुभावे अनञ्ञपुब्बकत्ता भगवतो चतुसच्चदस्सनस्स तत्थ च सब्बञ्ञुताय बलेसु च वसीभावस्स पत्तितो परसन्तानेसु पसारितभावेन पाकटत्ता च भगवाव विसेसेन ‘‘चतुसच्चविदू’’ति थोमनं अरहति।
वग्गुमुदातीरियभिक्खुवत्थुवण्णना
१९३. अधिट्ठेमाति संविदहाम। दूतकम्मन्ति गिहीनं पण्णं वा सासनं वा गहेत्वा तत्थ तत्थ गमनं। इरियापथं सण्ठपेत्वाति पधानानुरूपं कत्वा। पुच्छन्तानं वाति ‘‘अय्या सन्तइरियापथा अतिविय उपसन्ता, कतरं विसेसमधिगच्छिंसू’’ति पुच्छन्तानं। अनागतसम्बन्धे पन असतीति ‘‘भासितो भविस्सती’’ति पाठसेसं कत्वा अनागतसम्बन्धे असति। ‘‘भासितो’’ति अतीतवचनं कथं अनागतवचनेन सम्बन्धमुपगच्छतीति आह ‘‘लक्खणं पन सद्दसत्थतो परियेसितब्ब’’न्ति। ईदिसे हि ठाने ‘‘धातुसम्बन्धे पच्चया’’ति इमिना लक्खणेन धात्वत्थसम्बन्धे सति अयथाकालविहितापि पच्चया साधवो भवन्तीति सद्दसत्थविदू वदन्ति।
१९४. वण्णवाति इमिना सकलसरीरानुगतवण्णस्स मनापता वुत्ता। पसन्नमुखवण्णाति इमिना सकलसरीरवण्णतोपि अधिकतरं मुखवण्णस्स मनापता वुत्ता। विप्पसन्नछविवण्णाति इमिना पन विज्जमानस्सेव सरीरवण्णस्स अतिविय पसन्नता वुत्ता। यस्मा इन्द्रियानं ऊनत्तं वा पूरणत्तं वा नत्थि, तस्मा ‘‘अभिनिविट्ठोकासस्स परिपुण्णत्ता’’ति वुत्तं। छट्ठस्स अभिनिविट्ठोकासो हदयवत्थु, पञ्चपसादानं अभिनिविट्ठोकासस्स परिपुण्णतावचनेनेव हदयवत्थुआदिसकलसरीरस्स परिपुण्णता दस्सितायेव होतीति आह – ‘‘मनच्छट्ठानं इन्द्रियान’’न्ति। यथा तन्ति एत्थ तन्ति निपातमत्तं। भन्तमिगप्पटिभागाति कत्तब्बाकत्तब्बस्स अजाननतो भन्तमिगसदिसा। चतुचक्कन्ति चतुइरियापथं। इरियापथो हि इध पवत्तनट्ठेन ‘‘चक्क’’न्ति अधिप्पेतो। नवद्वारन्ति नवहि वणमुखेहि नवद्वारं। दुक्खन्ति सीसरोगादिदुक्खं। सब्बकिच्चेसूति पत्तपचनचीवररजनयोगट्ठानादिकिच्चेसु। यापेतुन्ति वहितुं पवत्तेतुं। तेनाह ‘‘गमेतु’’न्ति।
१९५. सन्तोति इमिना तेसं विज्जमानतं दस्सेति, संविज्जमानाति इमिना पन तेसं उपलब्भमानतं दस्सेति। तेनाह – ‘‘अत्थि चेव उपलब्भन्ति चा’’ति। उपलब्भन्तीति दिस्सन्ति, ञायन्तीति अत्थो। पन्थदूहनकम्मन्ति पन्थघातनकम्मं। हनन्तोति मारेन्तो। घातेन्तोति मारापेन्तो। अथ वा हनन्तोति बन्धनताळनादीहि हिंसन्तो। घातेन्तोति मारेन्तो। छिन्दन्तोति परेसं हत्थादीनि छिन्दन्तो। पचन्तोति दण्डेन उप्पीळेन्तो। पचनञ्हेत्थ दहनं विबाधनं अधिप्पेतं। पचन्तोति वा तज्जेन्तो तासेन्तो। अथ वा पचन्तोति गामेसु अग्गिपातनवसेन गेहादीनि झापेत्वा तत्थ अजेळकादीनि पचन्तो।
ये सिक्खापदेसु बहुलगारवा न होन्ति आपत्तिवीतिक्कमबहुला, ते सिक्खापदेसु अतिब्बगारवा। उद्धतेति अकप्पिये कप्पियसञ्ञिताय कप्पिये अकप्पियसञ्ञिताय अवज्जे वज्जसञ्ञिताय वज्जे अवज्जसञ्ञिताय च उद्धच्चपकतिके। उन्नळेति उग्गतनळे, उट्ठिततुच्छमानेति वुत्तं होति। चपलेति पत्तचीवरमण्डनादिना चापल्लेन युत्ते। मुखरेति मुखखरे , खरवचनेति वुत्तं होति। विकिण्णवाचेति असंयतवचने दिवसम्पि निरत्थकवचनप्पलापिने। मुट्ठा नट्ठा सति एतेसन्ति मुट्ठस्सती, सतिविरहितेति वुत्तं होति। असम्पजानेति निप्पञ्ञे। पाकतिन्द्रियेति संवराभावेन गिहिकाले विय विवटइन्द्रिये। आचरियुपज्झायेहि परिच्चत्तकेति धम्मेन आमिसेन च असङ्गहेत्वा आचरियुपज्झायेहि परिच्चत्ते अनाथे अप्पतिट्ठे। लाभगरुकेति पच्चयगरुके।
इरियापथसण्ठपनादीनीति आदि-सद्देन पच्चयपटिसेवनसामन्तजप्पानं गहणं वेदितब्बं। महानिद्देसे (महानि॰ ८७) हि इरियापथसण्ठपनपच्चयपटिसेवनसामन्तजप्पनवसेन तिविधं कुहकवत्थु आगतं। तत्थ पापिच्छस्सेव सतो सम्भावनाधिप्पायकतेन इरियापथेन विम्हापनं इरियापथसण्ठपनसङ्खातं कुहकवत्थु। तथा चीवरादीहि निमन्तितस्स तदत्थिकस्सेव सतो पापिच्छतं निस्साय पटिक्खेपनेन ते च गहपतिके अत्तनि सुप्पतिट्ठितसद्धे ञत्वा पुन तेसं ‘‘अहो अय्यो अप्पिच्छो, न किञ्चि पटिग्गण्हितुं इच्छति, सुलद्धं वत नो अस्स, सचे अप्पमत्तकम्पि किञ्चि पटिग्गण्हेय्या’’ति नानाविधेहि उपायेहि पणीतानि चीवरादीनि उपनेन्तानं तदनुग्गहकामतंयेव आविकत्वा पटिग्गहणेन च ततो पभुति असीतिसकटभारेहि उपनामनहेतुभूतं विम्हापनं पच्चयपटिसेवनसङ्खातं कुहकवत्थूति वेदितब्बं। पापिच्छस्सेव पन सतो उत्तरिमनुस्सधम्माधिगमपरिदीपनवाचाय तथा तथा विम्हापनं सामन्तजप्पनसङ्खातं कुहकवत्थूति वेदितब्बं। चित्तलपब्बतादिविहारो लोकसम्मतसेनासनं नाम। लोकसम्मत …पे॰… उपायेहि संवण्णियमानगुणोति सम्बन्धो। परिपाचेतुन्ति परिणामेतुं। सुद्धचित्तेन अत्तनो गन्थधुरादिकम्मं कत्वा विचरन्तानं तम्मूलकपच्चयपरिभोगे दोसाभावं दस्सेतुं ‘‘ये पना’’तिआदि वुत्तं। भिक्खाचारे असम्पज्जमानेति गोचरगामे भिक्खाय चरित्वा लभितब्बपिण्डपाते असम्पज्जन्ते। ते च वत्तसीसेन सब्बम्पेतं करोन्ति, न लाभनिमित्तं। तेन वुत्तं ‘‘तन्तिपवेणिघटनका सासनजोतका’’ति।
किच्छेनाति न दुक्खाय पटिपदाय। बुद्धानञ्हि चत्तारोपि मग्गा सुखापटिपदाव होन्ति, पारमीपूरणकाले पन सरागदोसमोहस्सेव सतो आगतानं याचकानं अलङ्कतप्पटियत्तं सीसं कन्तित्वा गललोहितं नीहरित्वा सुअञ्जितानि अक्खीनि उप्पाटेत्वा कुलवंसप्पतिट्ठापकं पुत्तं मनापचारिनिं भरियन्ति एवमादीनि देन्तस्स अञ्ञानिपि खन्तिवादीसदिसेसु अत्तभावेसु छेज्जभेज्जादीनि पापुणन्तस्स आगमनीयपटिपदं सन्धायेतं वुत्तं। कसिरेनाति तस्सेव वेवचनं।
एकस्सेव दातुं असक्कुणेय्यताय गरुभावतो ‘‘गरुभण्डानी’’ति वुत्तं, सब्बेसं भाजेत्वापि गहेतुं असक्कुणेय्यताय ‘‘गरुपरिक्खारानी’’ति वुत्तं। साधारणपरिक्खारभावेनाति सङ्घिकत्ता सब्बभिक्खुसाधारणपरिक्खारभावेन। सङ्गण्हाति उपलापेतीति इदं अथेय्यचित्तं सन्धाय वुत्तं। तेनेवाह – ‘‘तथाभावतो थेनेत्वा’’ति, अविस्सज्जियअवेभङ्गियभावतो थेनेत्वाति अत्थो। गरुभण्डञ्हि कुलसङ्गहत्थाय विस्सज्जेन्तो विभजन्तो च तस्स अविस्सज्जियअवएभङ्गियभावं थेनेति। कुलदूसकदुक्कटं आपज्जतीति एत्थ ‘‘यो विस्सज्जेय्य, आपत्ति थुल्लच्चयस्सा’’ति वुत्तत्ता विस्सज्जनपच्चया थुल्लच्चयेनपि न मुच्चति।
असन्तन्ति अविज्जमानं। अभूतन्ति अनुप्पन्नं। अनुप्पन्नत्ता हि तस्स तं असन्तन्ति। पुरिमस्स पच्छिमं कारणवचनं। उल्लपतीति उग्गतायुको लपति। सीलञ्हि भिक्खुनो आयु, तं तस्स तथालपनसमकालमेव विगच्छति। असन्तसम्भावनायाति अत्तनो अविज्जमानगुणेहि सम्भावनाय। एवञ्हि गण्हता…पे॰… थेनेत्वा गहिता होन्तीति एत्थ असन्तसम्भावनाय रट्ठपिण्डस्स थेनेत्वा गहितत्ता लोकुत्तरधम्मोपि थेनितोयेव होति। कितवस्सेवाति कितवस्स सकुणग्गहणमिव। केराटिकस्साति सठस्स। गोत्तं वुच्चति साधारणनामं, मत्त-सद्दो लुत्तनिद्दिट्ठो, तस्मा समणाति गोत्तमत्तं अनुभवन्ति धारेन्तीति गोत्रभुनो, नाममत्तसमणाति वुत्तं होति।
वग्गुमुदातीरियभिक्खुवत्थुवण्णना निट्ठिता।
अधिमानवत्थुवण्णना
१९६. हेट्ठिममग्गेहि ञातमरियादाय एव जाननतो अञ्ञा अग्गमग्गपञ्ञा, तस्सा फलभावतो अग्गफलपञ्ञा तंसहगता सम्मासङ्कप्पादयो च अञ्ञाति वुत्ताति आह ‘‘अञ्ञं ब्याकरिंसूति अरहत्तं ब्याकरिंसू’’ति। अरियसावकस्स ताव नुप्पज्जतीति पहीनाधिमानपच्चयत्ता नुप्पज्जति । सीलवतोपि…पे॰… नुप्पज्जति अकारकभावतो। तिलक्खणं आरोपेत्वाति कलापसम्मसनवसेन तिलक्खणं आरोपेत्वा। आरद्धविपस्सकस्साति उदयब्बयानुपस्सनाय आरद्धविपस्सकस्स। सुद्धसमथलाभी विपस्सनाय कम्मं अकत्वापि किलेससमुदाचारं अपस्सन्तो केवलं अञ्ञाणबलेन ‘‘अरियोहमस्मी’’ति मञ्ञतीति आह ‘‘सुद्धसमथलाभिं वा’’ति। ‘‘अरहा अह’’न्ति मञ्ञति उच्चवालङ्कवासी महानागत्थेरो विय।
तलङ्गरवासी धम्मदिन्नत्थेरो किर नाम एको पभिन्नप्पटिसम्भिदो महाखीणासवो महतो भिक्खुसङ्घस्स ओवाददायको अहोसि। सो एकदिवसं अत्तनो दिवाट्ठाने निसीदित्वा ‘‘किन्नु खो अम्हाकं आचरियस्स उच्चवालङ्कवासीमहानागत्थेरस्स समणभावकिच्चं मत्थकप्पत्तं, नो’’ति आवज्जेन्तो पुथुज्जनभावमेवस्स दिस्वा ‘‘मयि अगच्छन्ते पुथुज्जनकालकिरियमेव करिस्सती’’ति च ञत्वा इद्धिया वेहासं उप्पतित्वा दिवाट्ठाने निसिन्नस्स थेरस्स समीपे ओरोहित्वा वन्दित्वा वत्तं दस्सेत्वा एकमन्तं निसीदि। ‘‘किं, आवुसो धम्मदिन्न, अकाले आगतोसी’’ति च वुत्तो ‘‘पञ्हं, भन्ते, पुच्छितुं आगतोम्ही’’ति आह। ततो ‘‘पुच्छावुसो, जानमाना कथयिस्सामा’’ति वुत्तो पञ्हसहस्सं पुच्छि। थेरो पुच्छितं पुच्छितं पञ्हं असज्जमानोव कथेसि। ततो ‘‘अतितिक्खं वो, भन्ते, ञाणं, कदा तुम्हेहि अयं धम्मो अधिगतो’’ति वुत्तो ‘‘इतो सट्ठिवस्सकाले, आवुसो’’ति आह। समाधिम्हि, भन्ते, वळञ्जेथाति। न इदं, आवुसो, भारियन्ति। तेन हि, भन्ते, एकं हत्थिं मापेथाति। थेरो सब्बसेतं हत्थिं मापेसि। इदानि, भन्ते, यथा अयं हत्थी अञ्जितकण्णो पसारितनङ्गुट्ठो सोण्डं मुखे पक्खिपित्वा भेरवं कोञ्चनादं करोन्तो तुम्हाकं अभिमुखं आगच्छति, तथा नं करोथाति। थेरो तथा कत्वा वेगेन आगच्छतो हत्थिस्स भेरवं आकारं दिस्वा उट्ठाय पलायितुं आरद्धो। तमेनं खीणासवत्थेरो हत्थं पसारेत्वा चीवरकण्णे गहेत्वा ‘‘भन्ते, खीणासवस्स सारज्जं नाम होती’’ति आह। सो तस्मिं काले अत्तनो पुथुज्जनभावं ञत्वा ‘‘अवस्सयो मे, आवुसो, धम्मदिन्न होही’’ति वत्वा पादमूले उक्कुटिकं निसीदि। ‘‘भन्ते, तुम्हाकं अवस्सयो भविस्सामिच्चेवाहं आगतो, मा चिन्तयित्था’’ति कम्मट्ठानं कथेसि। थेरो कम्मट्ठानं गहेत्वा चङ्कमं ओरुय्ह ततिये पदवारे अग्गफलं अरहत्तं पापुणि। थेरो किर दोसचरितो अहोसि।
अधिमानवत्थुवण्णना निट्ठिता।
सविभङ्गसिक्खापदवण्णना
१९७-१९८. यस्मा पनातिआदि ‘‘असन्तं अभूतं असंविज्जमान’’न्ति एतेसं कारणवचनं। तत्थ यन्ति यं उत्तरिमनुस्सधम्मं। अनभिजानन्ति अत्तनि अत्थिभावं अजानन्तो। समुदाचरतीति ‘‘अत्थि मय्हं एस धम्मो’’ति कथेति जानापेति वा। ‘‘असन्तं अभूत’’न्ति इमस्स कारणवचनं सन्ताने अनुप्पन्नोति। ञाणेन च असच्छिकतोति इदं पन ‘‘असंविज्जमान’’न्ति एतस्स कारणवचनं। पकतिमनुस्सेहि उत्तरितरानं बुद्धादिउत्तमपुरिसानं अधिगमधम्मो उत्तरिमनुस्सधम्मोति आह ‘‘उत्तरिमनुस्सान’’न्तिआदि। तन्ति उत्तरिमनुस्सधम्मं। अथ पदभाजने बहुवचननिद्देसो कस्मा कतोति आह ‘‘पदभाजने पना’’तिआदि। किञ्चापि उत्तरिमनुस्सधम्मो अब्याकतोपि होति, आरोग्यट्ठेन पन बाहितिकसुत्ते विय ‘‘कुसले धम्मे’’ति वुत्तं। अस्साति उत्तरिमनुस्सधम्मस्स। खणलयमुहुत्त-सद्दा अञ्ञत्थ भिन्नत्थापि होन्ति, इध पन खणपरियायवसेनेव ‘‘तं खणं तं लयं तं मुहुत्त’’न्ति पाळियं वुत्तं।
अधिगन्तब्बतो अधिगमो, झानादि, अधिगमस्स पुच्छा अधिगमपुच्छा। तेनाह ‘‘झानविमोक्खादीसू’’तिआदि। उपायपुच्छाति अधिगमुपायपुच्छा। किन्तीति केन पकारेन, केन विधिनाति अत्थो। कतमेसं त्वं धम्मानं लाभीति इदं पन पुब्बे ‘‘किं ते अधिगत’’न्ति अनिद्धारितभेदा झानादिविसेसा पुच्छिताति इदानि तेसं निद्धारेत्वा पुच्छनाकारदस्सनं।
तस्माति यस्मा यथावुत्तेहि छहाकारेहि अधिगमब्याकरणं सोधेतब्बं, तस्मा। एत्तावतावाति एत्तकेन ब्याकरणमत्तेनेव न सक्कातब्बो। ब्याकरणञ्हि एकच्चस्स अयाथावतोपि होतीति। इमेसु पन छसु ठानेसु सोधनत्थं वत्तब्बोति यथा नाम जातरूपपतिरूपकम्पि जातरूपं विय खायतीति जातरूपं निघंसनतापनच्छेदनेहि सोधेतब्बं, एवमेव इमेसु इदानेव वुत्तेसु छसु ठानेसु पक्खिपित्वा सोधनत्थं वत्तब्बो। विमोक्खादीसूति आदि-सद्देन समाधिसमापत्तिञाणदस्सनमग्गभावनाफलसच्छिकिरियादिं सङ्गण्हाति। पाकटो होतीति अधिगतविसेसस्स सतिसम्मोसाभावतो। सेसपुच्छासुपि पाकटो होतीति पदे एसेव नयो।
सब्बेसञ्हि अत्तना अधिगतमग्गेन पहीनकिलेसा पाकटा होन्तीति इदं येभुय्यवसेन वुत्तं। कस्सचि हि अत्तना अधिगतमग्गवज्झकिलेसेसु सन्देहो उप्पज्जतियेव महानामस्स सक्कस्स विय। सो हि सकदागामी समानोपि ‘‘तस्स मय्हं, भन्ते, एवं होति ‘को सु नाम मे धम्मो अज्झत्तं अप्पहीनो, येन मे एकदा लोभधम्मापि चित्तं परियादाय तिट्ठन्ति, दोसधम्मापि चित्तं परियादाय तिट्ठन्ति, मोहधम्मापि चित्तं परियादाय तिट्ठन्ती’’’ति (म॰ नि॰ १.१७५) भगवन्तं पुच्छि। अयं किर राजा सकदागामिमग्गेन लोभदोसमोहा निरवसेसा पहीयन्तीति सञ्ञी अहोसि। किं अरियसावकस्स एवं सन्देहो उप्पज्जतीति? आम उप्पज्जति। कस्मा? पण्णत्तियं अकोविदत्ता। ‘‘अयं किलेसो असुकमग्गवज्झो’’ति इमिस्सा पण्णत्तिया अकोविदस्स हि अरियसावकस्स एवं होति। किं तस्स पच्चवेक्खणा नत्थीति? अत्थि, सा पन न सब्बेसं परिपुण्णा होति। एको हि पहीनकिलेसमेव पच्चवेक्खति, एको अवसिट्ठकिलेसमेव, एको मग्गमेव, एको फलमेव, एको निब्बानमेव। इमासु पन पञ्चसु पच्चवेक्खणासु एकं वा द्वे वा नो लद्धुं न वट्टति। इति यस्स पच्चवेक्खणा न परिपुण्णा, तस्स मग्गवज्झकिलेसपण्णत्तियं अकोविदत्ता एवं होति। उग्गहपरिपुच्छाकुसलाति सज्झायमग्गसंवण्णनासु निपुणा।
याय पटिपदाय यस्स अरियमग्गो आगच्छति, सा पुब्बभागपटिपत्ति आगमनपटिपदा। सोधेतब्बाति सुद्धा उदाहु न सुद्धाति विचारणवसेन सोधेतब्बा। न सुज्झतीति तत्थ तत्थ पमादपटिपत्तिसब्भावतो। अपनेतब्बोति अत्तनो पटिञ्ञाय अपनेतब्बो। ‘‘सुज्झती’’ति वत्वा सुज्झनाकारं दस्सेतुं ‘‘दीघरत्त’’न्तिआदि वुत्तं। पञ्ञायतीति एत्थापि ‘‘यदी’’ति पदं आनेत्वा यदि सो भिक्खु ताय पटिपदाय पञ्ञायतीति सम्बन्धो । चतूसु पच्चयेसु अलग्गत्ता ‘‘आकासे पाणिसमेन चेतसा’’ति वुत्तं। वुत्तसदिसन्ति तस्स भिक्खुनो ब्याकरणं इमस्मिं सुत्ते वुत्तेन सदिसं, समन्ति अत्थो।
खीणासवपटिपत्तिसदिसा पटिपदा होतीति दीघरत्तं सुविक्खम्भितकिलेसत्ता। खीणासवस्स नाम…पे॰… न होतीति पहीनविपल्लासत्ता जीवितनिकन्तिया च अभावतो न होति। पुथुज्जनस्स पन अप्पहीनविपल्लासत्ता जीवितनिकन्तिसब्भावतो च अप्पमत्तकेनपि होति।
तत्रिमानि वत्थूनि – दीघभाणकअभयत्थेरो किर एकं पिण्डपातिकं परिग्गहेतुं असक्कोन्तो दहरस्स सञ्ञं अदासि। सो तं नहायमानं कल्याणीनदीमुखद्वारे निमुज्जित्वा पादे अग्गहेसि। पिण्डपातिको ‘‘कुम्भीलो’’ति सञ्ञाय महासद्दं अकासि, तदा नं ‘‘पुथुज्जनो’’ति जानिंसु। चन्दमुखतिस्सराजकाले पन महाविहारे सङ्घत्थेरो खीणासवो दुब्बलचक्खुको विहारेयेव अच्छति। तं राजा ‘‘थेरं परिग्गण्हिस्सामी’’ति भिक्खूसु भिक्खाचारं गतेसु अप्पसद्दो उपसङ्कमित्वा सप्पो विय पादे अग्गहेसि। थेरो सिलाथम्भो विय निच्चलो हुत्वा ‘‘को एत्था’’ति आह। अहं, भन्ते, तिस्सोति। सुगन्धं वायसि नो तिस्साति। एवं खीणासवस्स भयं नाम नत्थि। एकच्चो पन पुथुज्जनोपि अतिसूरो होति निब्भयो, सो रजनीयेन आरम्मणेन परिग्गण्हितब्बो। वसभराजापि हि एकं थेरं परिग्गण्हमानो घरे निसीदापेत्वा तस्स सन्तिके बदरसाळवं मद्दमानो निसीदि। महाथेरस्स खेळो चलितो, थेरस्स पुथुज्जनभावो आविभूतो। खीणासवस्स हि रसतण्हा नाम सुप्पहीना, दिब्बेसुपि रसेसु निकन्ति नाम न होति। तस्मा इमेहि उपायेहि परिग्गहेत्वा सचस्स भयं वा छम्भितत्तं वा रसतण्हा वा उप्पज्जति, ‘‘न त्वं अरहा’’ति अपनेतब्बो।
असन्तगुणसम्भावनलक्खणा पापिच्छाति आह – ‘‘या सा इधेकच्चो…पे॰… आदिना नयेना’’ति। आदि-सद्देन ‘‘अस्सद्धो समानो ‘सद्धोति मं जनो जानातू’ति इच्छति, अप्पस्सुतोव समानो ‘बहुस्सुतोति मं जनो जानातू’ति इच्छति, सङ्गणिकारामोव समानो ‘पविवित्तोति मं जनो जानातू’ति इच्छति, कुसीतोव समानो ‘आरद्धवीरियोति मं जनो जानातू’ति इच्छति, मुट्ठस्सतीव समानो ‘उपट्ठितस्सतीति मं जनो जानातू’ति इच्छति, असमाहितोव समानो ‘समाहितोति मं जनो जानातू’ति इच्छति, दुप्पञ्ञोव समानो ‘पञ्ञवाति मं जनो जानातू’ति इच्छति, अखीणासवोव समानो ‘खीणासवोति मं जनो जानातू’ति इच्छति, या एवरूपा इच्छा इच्छागता पापिच्छता रागो सारागो चित्तस्स सारागो, अयं वुच्चति पापिच्छता’’ति (विभ॰ ८५१) एवं वुत्तं पाळिपदेसं सङ्गण्हाति। पापिकायाति लामिकाय इच्छाय। अपकतोति पापिकाय इच्छाय सम्माआजीवतो अपेतो कतोति इच्छाय अपकतो। तथाभूतो च मिच्छाजीवेन अभिभूतो पराजितो नाम होतीति आह ‘‘अभिभूतो पराजितो’’ति।
सामञ्ञं दुप्परामट्ठं निरयायुपकड्ढतीति यथा कुसो येन दुग्गहितो, तस्स हत्थं अनुकन्तति फालेति, एवमेव समणधम्मसङ्खातं सामञ्ञम्पि खण्डसीलादिताय दुप्परामट्ठं निरयाय उपकड्ढति, निरये निब्बत्तापेतीति अत्थो। सिथिलोति ओलीयित्वा करणेन सिथिलग्गाहेन कतो। परिब्बाजोति खण्डादिभावप्पत्तो समणधम्मो। भिय्यो आकिरते रजन्ति अब्भन्तरे विज्जमानं रागरजादिं एवरूपो समणधम्मो अपनेतुं न सक्कोति, अथ खो तस्स उपरि अपरम्पि रागरजादिं आकिरतीति अत्थो। भिक्खुभावोति पाराजिकं आपज्जित्वा ‘‘समणो अह’’न्ति पटिजाननतो वोहारमत्तसिद्धो भिक्खुभावो। अजानमेवाति पाठे एवाति अवधारणत्थे निपातो। अजानमेवन्ति पाठे पन एवं जानामि एवं पस्सामीति अवचन्ति योजेतब्बं।
पदभाजनीयवण्णना
१९९. असुभज्झानादीनीति आदि-सद्देन कायगतासतिज्झानञ्च कसिणज्झानञ्च सङ्गण्हाति। तेन ‘‘कायगतासतिज्झानं पथवीकसिणज्झानं समापज्जि’’न्तिआदिं वदन्तोपि पाराजिकोव होतीति वेदितब्बं। विमोक्खोति एत्थ वि-सद्दो विसेसत्थो विविधत्थो वाति दस्सेन्तो आह ‘‘सुट्ठु मुत्तो’’तिआदि। विमोक्खोति चत्तारो अरियमग्गा। तस्स सगुणतो सुञ्ञतादिनामलाभं दस्सेन्तो आह ‘‘सो पनाय’’ न्तिआदि। मग्गो हि नाम पञ्चहि कारणेहि नामं लभति सरसेन वा पच्चनीकेन वा सगुणेन वा आरम्मणेन वा आगमनेन वा। सचे हि सङ्खारुपेक्खा अनिच्चतो सङ्खारे सम्मसित्वा वुट्ठाति, अनिमित्तविमोक्खेन विमुच्चति, सचे दुक्खतो सम्मसित्वा वुट्ठाति, अप्पणिहितविमोक्खेन विमुच्चति, सचे अनत्ततो सम्मसित्वा वुट्ठाति, सुञ्ञतविमोक्खेन विमुच्चति, इदं सरसतो नामं नाम। यस्मा पनेस अनिच्चानुपस्सनाय सङ्खारानं घनविनिब्भोगं कत्वा निच्चनिमित्तधुवनिमित्तसस्सतनिमित्तानि पजहन्तो आगतो, तस्मा अनिमित्तो। दुक्खानुपस्सनाय पन सुखसञ्ञं पहाय पणिधिं पत्थनं सुक्खापेत्वा आगतत्ता अप्पणिहितो। अनत्तानुपस्सनाय अत्तसत्तपुग्गलसञ्ञं पहाय सङ्खारानं सुञ्ञतो दिट्ठत्ता सुञ्ञतोति इदं पच्चनीकतो नामं नाम।
रागादीहि पनेस सुञ्ञतत्ता सुञ्ञतो। रूपनिमित्तादीनं रागनिमित्तादीनंयेव वा अभावेन अनिमित्तो। रागादिपणिधिआदीनं अभावतो अप्पणिहितोति इदमस्स सगुणतो नामं। स्वायं सुञ्ञतं अनिमित्तं अप्पणिहितञ्च निब्बानं आरम्मणं करोतीति सुञ्ञतो अनिमित्तो अप्पणिहितोति वुच्चति, इदमस्स आरम्मणतो नामं। आगमनं पन दुविधं विपस्सनागमनं मग्गागमनञ्च। तत्थ मग्गे विपस्सनागमनं लब्भति, फले मग्गागमनं। अनत्तानुपस्सना हि सुञ्ञता नाम, सुञ्ञतविपस्सनाय मग्गो सुञ्ञतो। अनिच्चानुपस्सना अनिमित्ता नाम, अनिमित्तविपस्सनाय मग्गो अनिमित्तो। इदं पन नामं न अभिधम्मपरियायेन लब्भति। तथा हि तं सङ्खारनिमित्तस्स अविजहनतो न निप्परियायेन अनिमित्तं, सुत्तन्तपरियायेन पन लब्भति। तत्र हि गोत्रभुञाणं अनिमित्तं निब्बानं आरम्मणं कत्वा अनिमित्तनामकं हुत्वा सयं आगमनियट्ठाने ठत्वा मग्गस्स नामं देतीति वदन्ति, तेन मग्गो अनिमित्तोति वुत्तो। मग्गागमनेन पन फलं अनिमित्तन्ति युज्जतियेव। दुक्खानुपस्सना सङ्खारेसु पणिधिं सुक्खापेत्वा आगतत्ता अप्पणिहिता नाम, अप्पणिहितविपस्सनाय मग्गो अप्पणिहितो, अप्पणिहितमग्गस्स फलं अप्पणिहितं। एवं विपस्सना अत्तनो नामं मग्गस्स देति, मग्गो फलस्साति इदं आगमनतो नामं। सुञ्ञत्ताति विवित्तत्ता। न हि मग्गे रागादयो सन्ति, उपरूपरि उप्पज्जनकरागादीनं कारणत्ता रागादयो निमित्तन्ति आह ‘‘रागदोसमोहनिमित्तेही’’ति। सविग्गहानं विय उपट्ठानम्पेत्थ निमित्तन्ति वदन्ति। रागादयोव पवत्तिट्ठानट्ठेन पणिधीति आह ‘‘रागदोसमोहपणिधीन’’न्ति।
वत्थुविज्जादिं सन्धाय अवचनतो ‘‘विज्जानं लाभीम्ही’’ति वुत्तेपि होति। एकेककोट्ठासवसेनाति सतिपट्ठानचतुक्कादिएकेककोट्ठासवसेन। किञ्चापि महाअट्ठकथायम्पि एकेककोट्ठासवसेनेव दस्सितं, तत्थ पन ‘‘लोकुत्तरानं सतिपट्ठानान’’न्तिआदिना पच्चेकं लोकुत्तर-सद्दं योजेत्वा एकेककोट्ठासवसेनेव वुत्तं, इध लोकुत्तर-सद्देन विनाति अयमेत्थ विसेसो। तत्थाति तेसु कोट्ठासेसु।
ननु च ‘‘किलेसप्पहानमेवा’’ति कस्मा वुत्तं। न हि किलेसानं पहानमत्तं उत्तरिमनुस्सधम्मो होतीति यो वदेय्य, तं सन्धाय किलेसप्पहानस्स मग्गकिच्चत्ता किच्चवसेन मग्गो दीपितोति दस्सेतुं ‘‘तं पना’’तिआदि वुत्तं। कामरागं सन्धाय ‘‘ततियमग्गेन हि रागदोसानं पहान’’न्ति वुत्तं, न पन रूपरागअरूपरागे सन्धाय। न हि ते तेन पहीयन्ति चतुत्थमग्गेन पहातब्बत्ता।
रागा चित्तं विनीवरणताति रागा चित्तस्स विनीवरणताति वुत्तं होति। रागा विमुत्तस्स चित्तस्स तस्सेव रागनीवरणस्स अभावेन विगतनीवरणत्ता विनीवरणताति अत्थो वेदितब्बो। एस नयो सेसेसुपि।
या च पञ्च विज्जाति योजेतब्बं। निब्बट्टितलोकुत्तरत्ताति विसुंयेव लोकतो अपगतलोकुत्तरत्ता। यथा विना लोकुत्तर-सद्देन ‘‘सतिपट्ठानादीनं लाभीम्ही’’ति वुत्तेपि पाराजिकं होति, एवमिधापि ‘‘अत्थपटिसम्भिदाय लाभीम्हीति वुत्तेपि होतियेवा’’ति वत्तुं युज्जति। किञ्चापि युज्जति, अथ खो महाअट्ठकथायं विभागेन वुत्तत्ता न सक्का एवमिदं वत्तुन्ति दस्सेतुं ‘‘महाअट्ठकथायं पन…पे॰… न सक्का अञ्ञं पमाणं कातु’’न्ति वुत्तं। तम्पि तत्थेव पटिक्खित्तन्ति सम्बन्धो।
सुद्धिकवारकथावण्णना
२००. उल्लपनाकारन्ति समापज्जिन्तिआदिउल्लपनाकारं। आपत्तिभेदन्ति ‘‘न पटिविजानन्तस्स आपत्ति थुल्लच्चयस्सा’’तिआदिआपत्तिभेदं। पुन आनेत्वा पठमज्झानादीहि न योजितन्ति एत्थ ‘‘पठमज्झानेना’’ति पाठोति गण्ठिपदे वुत्तं, तदेव युत्तं।
कत्तुसाधनोपि भणित-सद्दो होतीति आह ‘‘अथ वा’’तिआदि। येन चित्तेन मुसा भणति, तेनेव चित्तेन न सक्का ‘‘मुसा भणामी’’ति जानितुं, अन्तरन्तरा पन अञ्ञेन चित्तेन ‘‘मुसा भणामी’’ति जानातीति वुत्तं ‘‘भणन्तस्स होति मुसा भणामी’’ति। अयमेत्थ अत्थो दस्सितोति तीहि अङ्गेहि समन्नागतो मुसावादोति अयमेत्थ अत्थो दस्सितो। न सक्का न भवितुन्ति पुब्बभागतो पट्ठाय आभोगं कत्वा भणितत्ता न सक्का न भवितुं। आपत्तिया न कारेतब्बोति पुब्बभागक्खणे ‘‘मुसा भणिस्सामी’’ति आभोगं विना सहसा भणन्तस्स वचनक्खणे ‘‘मुसा एत’’न्ति उपट्ठितेपि निवत्तेतुमसक्कुणेय्यताय अविसयभावतो आपत्तिया न कारेतब्बो। दवाति सहसा। रवाति अञ्ञं वत्तुकामस्स खलित्वा अञ्ञभणनं।
तं जानातीति तंञाणं, तस्स भावो तंञाणता, ञाणस्स अत्थसंवेदनन्ति अत्थो। ञाणसमोधानन्ति ञाणस्स बहुभावो, एकचित्तुप्पादे अनेकञाणताति अत्थो। न हि सक्का…पे॰… जानितुन्ति आरम्मणकरणस्स अभावतो वुत्तं। असम्मोहावबोधो च ईदिसस्स ञाणस्स नत्थि, ‘‘भणिस्सामी’’ति पवत्तचित्तं ‘‘भणामी’’ति पवत्तचित्तस्स पच्चयो हुत्वा निरुज्झति, तञ्च ‘‘भणित’’न्ति पवत्तचित्तस्स पच्चयो हुत्वाति आह – ‘‘पुरिमं पुरिमं पन…पे॰… निरुज्झती’’ति। तस्मिं पुब्बभागे सति ‘‘सेसद्वयं न हेस्सती’’ति एतं नत्थि, अवस्सं होतियेवाति वुत्तं होति, भणिस्सामीति पुब्बभागे सति ‘‘भणामि भणित’’न्ति एतं द्वयं न न होति, होतियेवाति अधिप्पायो। एकं विय पकासतीति अनेकक्खणे उप्पन्नम्पि चित्तं एकक्खणे उप्पन्नसदिसं हुत्वा पकासति। समापज्जिन्तिआदीनीति आदि-सद्देन समापज्जामि, समापन्नोति इमानि द्वे सङ्गण्हाति। तत्थ समापज्जिं, समापन्नोति इमेसं असतिपि कालनानत्ते वचनविसेसं सन्धाय विसुं गहणं।
२०७. सकभावपरिच्चजनवसेनाति अत्तनो सन्तकभावस्स परिच्चजनवसेन। मग्गुप्पत्तितो पुब्बे विय ‘‘सरागो सदोसो’’ति वत्तब्बताभावतो चत्तम्पि केचि गण्हन्ति, नयिदमेवन्ति दस्सनत्थं ‘‘वन्तो’’ति वुत्तं। न हि यं येन वन्तं, सो पुन तं आदियति। तेनाह ‘‘अनादियनभावदस्सनवसेना’’ति। वन्तम्पि किञ्चि सन्ततिलग्गं सिया, नयिदमेवन्ति दस्सनत्थं ‘‘मुत्तो’’ति वुत्तं। तेनाह ‘‘सन्ततितो विमोचनवसेना’’ति। मुत्तम्पि किञ्चि मुत्तबन्धनं विय फलं कुहिञ्चि तिट्ठति, न एवमिदन्ति दस्सनत्थं ‘‘पहीनो’’ति वुत्तं। तेनाह ‘‘क्वचि अनवट्ठानदस्सनवसेना’’ति। यथा किञ्चि दुन्निस्सट्ठं पुन आदाय सम्मदेव निस्सट्ठं पटिनिस्सट्ठन्ति वुच्चति, एवं विपस्सनाय निस्सट्ठं आदिन्नसदिसं मग्गेन पहीनं पटिनिस्सट्ठं नाम होतीति दस्सनत्थं ‘‘पटिनिस्सट्ठो’’ति वुत्तं। तेनाह ‘‘आदिन्नपुब्बस्स पटिनिस्सग्गदस्सनवसेना’’ति। उक्खेटितोति उत्तासितो, उत्तासेत्वा पलापितोति वुत्तं होति। यो च उत्तासेत्वा पलापितो, न पुन सो तं ठानं आगच्छतीति आह ‘‘पुन अनल्लीयनभावदस्सनवसेना’’ति, पुन आगन्त्वा सन्ताने अनुप्पत्तिभावदस्सनवसेनाति अत्थो। खिट-सद्दं सद्दसत्थविदू उत्तासत्थे पठन्तीति आह – ‘‘स्वायमत्थो सद्दसत्थतो परियेसितब्बो’’ति। अणुयेव अणुसहगतं, अतिखुद्दकन्ति वुत्तं होति।
सुद्धिकवारकथावण्णना निट्ठिता।
वत्तुकामवारकथावण्णना
२१५. केवलञ्हियन्ति केवलञ्हि अयं। ‘‘वारो’’ति अज्झाहरितब्बं। तङ्खणञ्ञेव जानातीति ‘‘पठमज्झानं समापज्जि’’न्तिआदिम्हि वुत्ते तदत्थस्स पकतिया विजाननलक्खणं सन्धाय वुत्तं। एवं पन वचीभेदं अकत्वा पक्कमनादीसु अञ्ञतरो भिक्खु ‘‘मं अरहाति जानातू’’ति तम्हा आवासा पठमं पक्कमतीति आगतवत्थुम्हि विय तस्मिं खणे अविदितेपि निक्खन्तमत्ते पाराजिकं। जाननलक्खणन्ति ‘‘तङ्खणे जाननं नाम ईदिस’’न्ति वुत्तलक्खणं । विञ्ञत्तिपथेति कायवचीविञ्ञत्तीनं गहणयोग्गे पदेसे, पकतिचक्खुना पकतिसोतेन च दट्ठुं सोतुञ्च अरहट्ठानेति वुत्तं होति। तेन विञ्ञत्तिपथं अतिक्कमित्वा ठितो चे कोचि दिब्बेन चक्खुना दिब्बाय च सोतधातुया दिस्वा सुत्वा च जानाति, न पाराजिकन्ति दीपेति। अस्सुतपुब्बस्स ‘‘किमिदं वुत्त’’न्ति संसयुप्पत्तिसब्भावतो ‘‘सुतं होती’’ति वुत्तं। पठमं वचनमत्तं अस्सुतपुब्बेनपि ‘‘पठमज्झानं समापज्जि’’न्ति वुत्ते ‘‘किमिद’’न्ति सन्देहं अनुप्पादेत्वा ‘‘झानं नाम किरेस समापज्जी’’ति एत्तकमत्तेपि ञाते पाराजिकं होतियेव।
अनापत्तिभेदकथावण्णना
२२२. अनुल्लपनाधिप्पायस्साति अतिक्कमित्वा अवत्तुकामस्स, ‘‘उत्तरिमनुस्सधम्मो अय’’न्ति असल्लक्खेन्तस्साति अधिप्पायो। सरूपतो पन ‘‘अनापत्ति भिक्खु अनुल्लपनाधिप्पायस्सा’’ति विनीतवत्थूसु तत्थ तत्थ आगतवत्थुवसेन वेदितब्बो। ‘‘उत्तरिमनुस्सधम्मो अय’’न्ति असल्लक्खेत्वा वदन्तोपि वोहारतो अञ्ञं ब्याकरोन्तो नाम होतीति वुत्तं ‘‘अञ्ञं ब्याकरोन्तस्सा’’ति।
पदभाजनीयवण्णना निट्ठिता।
भायन्तोपीति ‘‘इमस्स मयि नत्थिभावं अञ्ञेपि जानन्ता अत्थि नु खो’’ति भायन्तोपि।
विनीतवत्थुवण्णना
२२३. सेक्खभूमियन्ति इमिना झानभूमिम्पि सङ्गण्हाति। तिण्णं विवेकानन्ति कायचित्तउपधिविवेकानं।
पिण्डाय चरणस्स भोजनपरियोसानत्ता वुत्तं ‘‘याव भोजनपरियोसान’’न्ति। भुत्वा आगच्छन्तस्सपि पुन वुत्तनयेनेव सम्भावनिच्छाय चीवरसण्ठपनादीनि करोन्तस्स दुक्कटमेव।
२२५. आराधनीयो, आवुसो, धम्मो आरद्धवीरियेनाति वत्थुद्वयं एकसदिसम्पि द्वीहि भिक्खूहि विसुं विसुं आरोचितत्ता भगवता विनिच्छिनितं सब्बम्पि विनीतवत्थूसु आरोपेतब्बन्ति पाळियं आरोपितं।
२२६. पसादभञ्ञन्ति केवलं पसादमत्तेन भणनं, न पन ‘‘सभावतो एते अरहन्तोयेवा’’ति चिन्तेत्वा। तेनेवेत्थ अनापत्ति वुत्ता। यदि पन ‘‘एते सभावतो अरहन्तोयेवा’’ति मञ्ञमानो ‘‘आयन्तु भोन्तो अरहन्तो’’तिआदीनि वदति, न सम्पटिच्छितब्बं।
२२७. पदसा गमनं सन्धाय कतिकाय कतत्ता ‘‘यानेन वा’’तिआदिमाह। तत्थ विज्जामयिद्धिं सन्धाय ‘‘इद्धिया’’ति वुत्तं। अञ्ञमञ्ञं रक्खन्तीति ‘‘यो इमम्हा आवासा पठमं पक्कमिस्सति, तं मयं ‘अरहा’ति जानिस्सामा’’ति एवं कतिकाय कतत्ता अपुब्बाचरिमं असुद्धचित्तेन गच्छन्तापि सह निक्खन्तभावतो अञ्ञमञ्ञं रक्खन्ति। केचि पन ‘‘हत्थपासं अविजहित्वा अञ्ञमञ्ञस्स हत्थं गण्हन्तो विय गच्छन्तोपि ‘उट्ठेथ गच्छाम, एथ गच्छामा’ति एवं संविदहित्वा गमने पुब्बापरं गच्छन्तोपि नापज्जती’’ति वदन्ति। एतं पन अधम्मिकं कतिकवत्तन्ति ‘‘इध अरहन्तोयेव वसन्तूति यदि भिक्खू कतिकं करोन्ति, एतं अधम्मिकं कतिकवत्त’’न्ति चूळगण्ठिपदे वुत्तं। हेट्ठा वुत्तं पन सब्बम्पि कतिकवत्तं सन्धाय एतं वुत्तन्ति अम्हाकं खन्ति, वीमंसित्वा गहेतब्बं। नानावेरज्जकाति नानाजनपदवासिनो। सङ्घलाभोति यथावुड्ढं अत्तनो पापुणनकोट्ठासो। अयञ्च पटिक्खेपो इमिनाव नीहारेन बहिसीमट्ठानं अविसेसेन सङ्घलाभस्स सामिभावापादनं सन्धाय कतो। विसेसतो पन बहिसीमट्ठानम्पि परिच्छिन्दित्वा एकेककोट्ठासतो ‘‘एत्तकं दातुं, ईदिसं वा दातुं, एत्तकानं वा दातुं, ईदिसस्स वा दातुं रुच्चति सङ्घस्सा’’ति अपलोकनकम्मं कत्वा दातुं वट्टति।
२२८. आयस्मा च लक्खणोतिआदीसु को पनायस्मा लक्खणो, कस्मा चस्स लक्खणोति नामं अहोसि, को चायस्मा महामोग्गल्लानो, कस्मा च सितं पात्वाकासीति तं सब्बं पकासेतुं ‘‘य्वाय’’न्तिआदि आरद्धं। लक्खणसम्पन्नेनाति पुरिसलक्खणसम्पन्नेन। ब्रह्मसमेनाति ब्रह्मत्तभावसमेन। ईसकं हसितं सितन्ति वुच्चतीति आह ‘‘मन्दहसित’’न्ति। अट्ठिकसङ्खलिकन्ति नयिदं अविञ्ञाणकं अट्ठिसङ्खलिकमत्तं, अथ खो एको पेतोति आह ‘‘पेतलोके निब्बत्तं सत्त’’न्ति। एते अत्तभावाति पेतत्तभावा। न आपाथं आगच्छन्तीति देवत्तभावा विय पकतिया आपाथं न आगच्छन्ति। तेसं पन रुचिया आपाथं आगच्छेय्युं। मनुस्सानं दुक्खाभिभूतानं अनाथभावदस्सनपदट्ठाना करुणाति आह ‘‘कारुञ्ञे कत्तब्बे’’ति। अत्तनो च सम्पत्तिं बुद्धञाणस्स च सम्पत्तिन्ति पच्चेकं सम्पत्ति-सद्दो योजेतब्बो। तदुभयं विभावेतुं ‘‘तञ्ही’’तिआदि वुत्तं। तत्थ ‘‘अत्तनो च सम्पत्तिं अनुस्सरित्वा सितं पात्वाकासी’’ति पदं आनेत्वा सम्बन्धितब्बं। धम्मधातूति सब्बञ्ञुतञ्ञाणं सन्धाय वदति, धम्मधातूति वा धम्मानं सभावो। उपपत्तीति जाति। उपपत्तिसीसेन हि तथारूपं अत्तभावं वदति। दुस्सद्धापया होन्ति, तदस्स तेसं दीघरत्तं अहिताय दुक्खाय। दुस्सद्धापयाति इदञ्च न लक्खणत्थेरं सन्धाय वुत्तं, ये पन सुणन्ति ‘‘एवं किर वुत्त’’न्ति, ते सन्धाय। अथ लक्खणत्थेरो कस्मा न अद्दस, किमस्स दिब्बचक्खु नत्थीति? नो नत्थि, महामोग्गल्लानो पन आवज्जेन्तो अद्दस, इतरो अनावज्जनेन न अद्दस।
वितुडेन्तीति विनिविज्झित्वा डेन्ति, असिधारूपमेहि तिखिणेहि लोहतुण्डकेहि विज्झित्वा विज्झित्वा इतो चितो च गच्छन्तीति अत्थो। तेनाह ‘‘विनिविज्झित्वा गच्छन्ती’’ति। ‘‘वितुदन्ती’’ति वा पाठो। फासुळन्तरिकाहीति भुम्मत्थे निस्सक्कवचनं। लोहतुण्डकेहीति लोहसलाकासदिसेहि, काळलोहमयेहेव वा तुण्डकेहि। पसादुस्सदाति इमिना अट्ठिसङ्घातमत्तं हुत्वा पञ्ञायमानानम्पि कायप्पसादस्स बलवभावं दस्सेति। पक्कगण्डसदिसाति इमिना पन अतिविय मुदुसभावतं दस्सेति। अच्छरियं वताति गरहनच्छरियं नामेतं।
चक्खुभूताति सम्पत्तदिब्बचक्खुका, लोकस्स चक्खुभूताति एवं वा एत्थ अत्थो दट्ठब्बो। यत्राति हेतुअत्थे निपातोति आह ‘‘यत्राति कारणवचन’’न्ति। अप्पमाणे सत्तनिकाये, ते च खो विभागेन कामभवादिभेदे भवे, निरयादिभेदा गतियो, नानत्तकायनानत्तसञ्ञीआदिविञ्ञाणट्ठितियो, तथारूपे सत्तावासे च सब्बञ्ञुतञ्ञाणञ्च मे उपनेतुं पच्चक्खं करोन्तेन।
गोघातकोति गुन्नं अभिण्हं हननको। तेनाह ‘‘वधित्वा वधित्वा’’ति। तस्साति गुन्नं हननकम्मस्स। अपरापरियकम्मस्साति अपरापरियवेदनीयकम्मस्स। बलवता गोघातककम्मेन विपाके दीयमाने अलद्धोकासं अपरापरियवेदनीयं, तस्मिं विपक्कविपाके इदानि लद्धोकासं ‘‘अवसेसकम्म’’न्ति वुत्तं। कम्मसभागतायाति कम्मस्स सभागभावेन सदिसभावेन। आरम्मणसभागतायाति आरम्मणस्स सभागभावेन सदिसभावेन। यादिसे हि आरम्मणे पुब्बे तं कम्मं तस्स च विपाको पवत्तो, तादिसेयेव आरम्मणे इदं कम्मं इमस्स विपाको च पवत्तोति कत्वा वुत्तं ‘‘तस्सेव कम्मस्स विपाकावसेसेना’’ति। भवति हि तंसदिसेपि तब्बोहारो यथा सो एव तित्तिरो, तानियेव ओसधानीति। यस्मा कम्मसरिक्खकविसये ‘‘कम्मं वा कम्मनिमित्तं वा’’ति द्वयमेव वुत्तं, यस्मा च गतिनिमित्तं विय कम्मं कम्मनिमित्तञ्च कम्मतो भिन्नं विसुं हुत्वा न तिट्ठति, तस्मा सरिक्खकविपाकदानस्स कारणभावतो यत्थ कम्मसरिक्खकेन विपाकेन भवितब्बं, तत्थ कम्मं वा कम्मनिमित्तं वा गहेत्वा पटिसन्धि होतीति वदन्ति। तेनेवाह – ‘‘तस्स किर…पे॰… निमित्तं अहोसी’’ति। तत्थ निमित्तं अहोसीति पुब्बे कतूपचितस्स पेतूपपत्तिनिब्बत्तनवसेन कतोकासस्स तस्स कम्मस्स निमित्तभूतं इदानि तथा उपट्ठहन्तं तस्स विपाकस्स निमित्तं आरम्मणं अहोसि। सोति गोघातको। अट्ठिकसङ्खलिकपेतो जातो कम्मसरिक्खकविपाकवसेन।
२२९. पेसियो कत्वाति गाविं वधित्वा वधित्वा गोमंसं फालेत्वा पेसियो कत्वा। सुक्खापेत्वाति कालन्तरं ठपनत्थं सुक्खापेत्वा। सुक्खापितमंसपेसीनञ्हि वल्लूरसमञ्ञाति। निप्पक्खचम्मेति विगतपक्खचम्मे। उरब्भे हन्तीति ओरब्भिको। एळकेति अजे। निवापपुट्ठेति अत्तना दिन्ननिवापेन पोसिते असिना वधित्वा वधित्वा विक्किणन्तो। एकं मिगन्ति दीपकमिगं। कारणाहीति यातनाहि। ञत्वाति कम्मट्ठानं ञत्वा। पेसुञ्ञुपसंहारवसेन इतो सुतं अमुत्र, अमुत्र वा सुतं इध सूचेतीति सूचको। अनयब्यसनं पापेसि मनुस्सेति सम्बन्धो।
विनिच्छयामच्चोति रञ्ञा अड्डकरणे ठपितो विनिच्छयमहामत्तो। सो हि गामजनकायं कूटट्ठेन वञ्चेतीति ‘‘गामकूटो’’ति वुच्चति। केचि ‘‘तादिसोयेव गामजेट्ठको गामकूटो’’ति वदन्ति। समेन भवितब्बं धम्मट्ठोति वत्तब्बतो। रहस्सङ्गे निसीदनवसेन विसमा निसज्जा अहोसि। फुसन्तोति थेय्याय फुसन्तो।
२३०. अनिस्सरोति मातुगामो ससामिको अत्तनो फस्से अनिस्सरो। धंसित्वाति भस्सित्वा अपगन्त्वा। मङ्गनवसेन उलतीति मङ्गुलि, विरूपबीभच्छभावेन पवत्ततीति अत्थो। तेनाह ‘‘विरूपं दुद्दसिकं बीभच्छ’’न्ति।
उद्धं उद्धं अग्गिना पक्कसरीरताय उप्पक्कं, हेट्ठतो पग्घरणवसेन किलिन्नसरीरताय ओकिलिनी, इतो चितो च अङ्गारसम्परिकिण्णताय ओकिरिनी। तेनाह ‘‘सा किरा’’तिआदि। अङ्गारचितकेति अङ्गारसञ्चये। सरीरतो पग्घरन्ति असुचिदुग्गन्धजेगुच्छानि सेदगतानि। तस्स किर रञ्ञोति कालिङ्गस्स रञ्ञो। नाटकिनीति नच्चनकिच्चे अधिगता इत्थी। सेदन्ति सेदनं, तापनन्ति अत्थो।
असीसकं कबन्धं हुत्वा निब्बत्ति कम्मायूहनकाले तथा निमित्तग्गहणपरिचयतो। लामकभिक्खूति हीनाचारताय लामको, भिक्खुवेसताय भिक्खाहारेन जीवनतो च भिक्खु। चित्तकेळिन्ति चित्तरुचियं तं तं कीळन्तो। अयमेवाति भिक्खुवत्थुस्मिं वुत्तनयो एव।
२३१. निस्सेवालपणककद्दमोति तिलबीजकादिभेदेन सेवालेन नीलमण्डूकपिट्ठिवण्णेन उदकपिट्ठं छादेत्वा निब्बत्तपणकेन कद्दमेन च विरहितो। सुन्दरेहि तित्थेहीति सुखावगाहणट्ठानताय कद्दमादिदोसविरहतो च सुन्दरेहि तित्थेहि। ततो उदकदहतो तंहेतु, तं उपनिस्सायाति अत्थो। नागभवनगतोपि हि सो रहदो ततो उपरिमनुस्सलोके जलासयेन सम्बन्धो होति। तेन वुत्तं ‘‘ततो अयं तपोदा सन्दती’’ति। अथ वा ततोति नागभवने उदकदहतो अयं तपोदा सन्दति। तञ्हि उपरिभूमितलं आरोहति, उण्हभावेन तपनतो तपं उदकं एतिस्साति अन्वत्थनामवसेन तपोदाति वुच्चति। पेतलोकोति पेतानं आवासट्ठानं। केचि पन ‘‘पेतलोकोति लोहकुम्भीनिरया इधाधिप्पेता’’ति वदन्ति, नगरस्स पन परितो पब्बतपादवनन्तरेसु बहू पेतावासापि सन्तेव। स्वायमत्थो पेतवत्थुपाळिया लक्खणसंयुत्तेन इमाय च विनीतवत्थुपाळिया दीपेतब्बो।
कतहत्थाति थिरतरं लक्खेसु अविरज्झनसरक्खेपा। ईदिसा पन तत्थ वसीभूता कतहत्था नाम होन्ति, तस्मा यो सिप्पमेव उग्गण्हाति, सो कतहत्थो नाम न होति, इमे पन कतहत्था, चिण्णवसीभावाति वुत्तं होति। सिप्पदस्सनवसेन कतं राजकुलानि उपेच्च असनं सरक्खेपो एतेहीति कतुपासना, राजकुलादीसु दस्सितसिप्पाति वुत्तं होति। पभग्गोति पराजितो।
२३२. दोसदस्सन पुब्बक रूप विराग भावना सङ्खात पटिपक्ख भावनावसेन पटिघसञ्ञानं सुप्पहीनत्ता महतापि सद्देन अरूपसमापत्तितो न वुट्ठाति, तथा पन न सुप्पहीनत्ता सब्बरूपावचरसमापत्तितो वुट्ठानं सियाति इध आनेञ्जसमाधीति चतुत्थज्झानसमापत्ति अधिप्पेताति आह ‘‘अनेजं अचलं कायवाचाविप्फन्दविरहितं चतुत्थज्झानसमाधि’’न्ति। अञ्ञत्थ पन समाधिपच्चनीकानं अतिदूरताय न इञ्जतीति आनेञ्जोति अरूपावचरसमाधि वुच्चति। समाधिपरिपन्थके धम्मेति वितक्कविचारादिके सन्धाय वदति। वितक्कादीसु आदीनवसल्लक्खणस्स न सुट्ठुकतभावं सन्धायाह ‘‘न सुट्ठु परिसोधेत्वा’’ति।
ननु चायमायस्मा महामोग्गल्लानो भगवतो पठमवस्सेव अभिनवप्पत्तअरहत्तो, इदञ्च उत्तरिमनुस्सधम्मपाराजिकं वीसतिमवस्सतो उपरि पञ्ञत्तं, कथं इमस्स वत्थुनो इमस्मिं पाराजिके भगवता विनिच्छितभावो वुत्तोति? नायं दोसो। अयञ्हेत्थ आचरियानं कथामग्गो – अपञ्ञत्तेपि सिक्खापदे थेरस्स वचनं सुत्वा ‘‘अत्तनो अप्पतिरूपं उत्तरिमनुस्सधम्मं एस वदती’’ति मञ्ञमाना भिक्खू थेरस्स दोसं आरोपेन्ता उज्झायिंसु। भगवा च थेरस्स तथावचने कारणं दस्सेत्वा निद्दोसभावं करोन्तो ‘‘अनापत्ति, भिक्खवे, मोग्गल्लानस्सा’’ति आह। सङ्गीतिकारका पन उत्तरिमनुस्सधम्माधिकारत्ता तम्पि वत्थुं आनेत्वा इध आरोपेसुन्ति।
सावकानं उप्पटिपाटिया अनुस्सरणं नत्थीति दस्सेतुं ‘‘न उप्पटिपाटिया’’ति आह। असञ्ञसमापत्तिन्ति सञ्ञाविरागभावनाय वायोकसिणनिब्बत्तितं चतुत्थज्झानसमापत्तिं वदति। पुब्बेनिवासञाणं चुतिपटिसन्धिं गण्हन्तम्पि अनन्तरपच्चयक्कमवन्तानं अरूपधम्मानं वसेनेव गण्हातीति आह – ‘‘ततिये अत्तभावे चुतिमेव अद्दसा’’ति। नयतो सल्लक्खेसीति वट्टे संसरणकसत्तानं खन्धानं अभावकालो नाम नत्थि, असञ्ञभवे पन अचित्तका हुत्वा पञ्च कप्पसतानि पवत्तन्ति, इमिना नयेन सल्लक्खेसि। दुक्करं कतन्ति खन्धविकलस्स पुब्बेनिवासस्स अनुस्सरणं ठपेत्वा सम्मासम्बुद्धं न सक्का अञ्ञेहि कातुन्ति नयतो सल्लक्खेन्तेनपि दुक्करं कतन्ति अधिप्पायो। पटिविद्धाति पटिविद्धसदिसा। यथा नाम कोचि धनुसिप्पे कतहत्थो एकं केससङ्खातं वालं सतक्खत्तुं विदालेत्वा ततो एकं अंसुं गहेत्वा वातिङ्गणफलस्स मज्झट्ठाने बन्धित्वा अपरं अंसुं कण्डस्स अग्गकोटियं यथा तस्स अंसुस्स ऊकामत्तं वा लिक्खामत्तं वा कण्डस्स अग्गकोटितो अधिकं हुत्वा तिट्ठति, एवं बन्धित्वा उसभमत्ते ठाने ठितो कण्डबद्धाय वालकोटिया वातिङ्गणबद्धं वालस्स कोटिं पटिविज्झेय्य , एवमेव इमिनापि कतं दुक्करन्ति वुत्तं होति। एतदग्गन्ति एसो अग्गो। यदिदन्ति यो अयं। लिङ्गविपल्लासवसेनेतं वुत्तं।
विनीतवत्थुवण्णना निट्ठिता।
निगमनवण्णना
२३३. इधाति इमस्मिं भिक्खुविभङ्गे। उद्दिट्ठाति इध पातिमोक्खवसेन अनोसारितत्ता चत्तारो पाराजिकाव उद्दिट्ठा कथिताति अत्थो गहेतब्बो। यदि एवं हेट्ठा थुल्लच्चयदुक्कटानम्पि वुत्तत्ता पाराजिकाव उद्दिट्ठाति कस्मा वुत्ताति? पाराजिकाधिकारत्ता सन्तेसुपि थुल्लच्चयदुक्कटेसु इध पाराजिकाव वुत्ता। येसं…पे॰… असंवासोति इममत्थं वा दीपेतुकामो तंसम्बन्धेन ‘‘उद्दिट्ठा चत्तारो पाराजिका’’ति आह। तत्थायस्मन्तेतिआदिकं पन अनुञ्ञातपातिमोक्खुद्देसक्कमोपि अयमेव, नाञ्ञोति दस्सनत्थं वुत्तं। भिक्खुनीनं असाधारणानि चत्तारीति उब्भजाणुमण्डलिका वज्जपटिच्छादिका उक्खित्तानुवत्तिका अट्ठवत्थुकाति इमानि चत्तारि भिक्खुनीनं भिक्खूहि असाधारणानि नाम। एतेसु उब्भजाणुमण्डलिका नाम या कायसंसग्गरागेन अवस्सुता तेनेव रागेन अवस्सुतस्स मनुस्सपुरिसस्स अक्खकानं अधो जाणुमण्डलानं कप्परानञ्च उपरि येन केनचि सरीरावयवेन आमसनादिं सादियति, तस्सा अधिवचनं। या पन भिक्खुनी अञ्ञिस्सा भिक्खुनिया पाराजिकसङ्खातं वज्जं जानं पटिच्छादेति, सा वज्जपटिच्छादिका नाम। समग्गेन पन सङ्घेन उक्खित्तं भिक्खुं या भिक्खुनी यंदिट्ठिको सो होति, तस्सा दिट्ठिया गहणवसेन अनुवत्तति, सा उक्खित्तानुवत्तिका नाम। या पन कायसंसग्गरागेन तिन्ता तथाविधस्सेव पुरिसस्स हत्थग्गहणं वा सङ्घाटिकण्णग्गहणं वा सादियति, कायसंसग्गसङ्खातस्स असद्धम्मस्स पटिसेवनत्थाय पुरिसस्स हत्थपासे सन्तिट्ठति वा, तत्थ ठत्वा सल्लपति वा, सङ्केतं वा गच्छति, पुरिसस्स आगमनं वा सादियति, केनचि वा पटिच्छन्नोकासं पविसति, हत्थपासे वा ठत्वा कायं उपसंहरति, अयं अट्ठवत्थुका नामाति वेदितब्बं।
वत्थुविपन्नाति पब्बज्जुपसम्पदाय अवत्थुभावतो वत्थुविपन्ना। नेसञ्हि ‘‘न, भिक्खवे, पण्डको पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्सा’’तिआदिना पब्बज्जा उपसम्पदा च पटिक्खित्ता। तस्मा ते भिक्खुभावाय अभब्बत्ता पाराजिकापन्नसदिसताय ‘‘पाराजिका’’ति वुत्ता। तब्भावभाविताय भिक्खुभावो वसति एत्थाति वत्थु, पुग्गलानं भिक्खुभावारहता। सा पन पब्बज्जक्खन्धकागतसब्बदोसविरहितसम्पत्तियुत्तता। तं विपन्नं पण्डकभावादियोगेन येसं ते वत्थुविपन्ना। अहेतुकपटिसन्धिकाति इमिना तेसं विपाकावरणेन समन्नागतभावं दस्सेन्तो मग्गावरणे कारणमाह। पाराजिकापन्नसदिसत्ता पाराजिका। थेय्यसंवासकादिकम्मं मातुघातादिकं विय आनन्तरियं न होतीति आह ‘‘इमेसं तिण्णं सग्गो अवारितो’’ति।
दीघताय लम्बमानं अङ्गजातमेतस्साति लम्बी। सो एत्तावता न पाराजिको, अथ खो यदा अनभिरतिया पीळितो अत्तनो अङ्गजातं मुखे वा वच्चमग्गे वा पवेसेति, तदा पाराजिको होति। मुदु पिट्ठि एतस्साति मुदुपिट्ठिको, कतपरिकम्माय मुदुकाय पिट्ठिया समन्नागतो। सोपि यदा अनभिरतिया पीळितो अत्तनो अङ्गजातं अत्तनो मुखवच्चमग्गेसु अञ्ञतरं पवेसेति, तदा पाराजिको होति। परस्स अङ्गजातं अत्तनो मुखेन गण्हातीति यो अनभिरतिया पीळितो परस्स सुत्तस्स वा पमत्तस्स वा अङ्गजातं अत्तनो मुखेन गण्हाति। परस्स अङ्गजाते अभिनिसीदतीति यो अनभिरतिया पीळितो परस्स अङ्गजातं कम्मनियं दिस्वा अत्तनो वच्चमग्गेन तस्सूपरि निसीदति, तं अत्तनो वच्चमग्गं पवेसेतीति अत्थो।
एत्थाह – मातुघातकपितुघातकअरहन्तघातका ततियपाराजिकं आपन्ना, भिक्खुनीदूसको लम्बीआदयो चत्तारो पठमपाराजिकं आपन्ना एवाति कथं चतुवीसतीति? वुच्चते – मातुघातकादयो हि चत्तारो इध अनुपसम्पन्ना एव अधिप्पेता, लम्बीआदयो चत्तारो किञ्चापि पठमपाराजिकेन सङ्गहिता, यस्मा पन एतेन परियायेन मेथुनं धम्मं अप्पटिसेविनो होन्ति, तस्मा विसुं वुत्ताति। एतेन परियायेनाति उभिन्नं रागपरियुट्ठानसङ्खातेन परियायेन। दुतियविकप्पे कच्चित्थाति एत्थ कच्चि अत्थाति पदच्छेदो वेदितब्बो।
निगमनवण्णना निट्ठिता।
इति समन्तपासादिकाय विनयसंवण्णनाय सारत्थदीपनियम्
चतुत्थपाराजिकवण्णना निट्ठिता।