१ वेरञ्जकण्डवण्णना

वेरञ्जकण्डवण्णना

. सेय्यथिदन्ति तं कतमं, तं कथन्ति वा अत्थो। अनियमनिद्देसवचनन्ति नत्थि एतस्स नियमोति अनियमो, निद्दिसीयति अत्थो एतेनाति निद्देसो, वुच्चति एतेनाति वचनं, निद्देसोयेव वचनं निद्देसवचनं, अनियमस्स निद्देसवचनं अनियमनिद्देसवचनं, पठमं अनियमितस्स समयस्स निद्देसवचनन्ति अत्थो। ‘‘येनाति अवत्वा तेनाति वुत्तत्ता अनियमं कत्वा निद्दिट्ठवचनं अनियमनिद्देसवचन’’न्तिपि वदन्ति। यंतंसद्दानं निच्चसम्बन्धभावतो आह ‘‘तस्स सरूपेन अवुत्तेनपी’’तिआदि। तत्थ तस्साति ‘‘तेना’’ति एतस्स। सरूपेन अवुत्तेनपीति ‘‘येना’’ति एवं सरूपतो पाळियं अवुत्तेनपि। अत्थतो सिद्धेनाति परभागे सारिपुत्तत्थेरस्स उप्पज्जनकपरिवितक्कसङ्खातअत्थतो सिद्धेन। परिवितक्के हि सिद्धे येन समयेन परिवितक्को उदपादीति इदं अत्थतो सिद्धमेव होति। तेनेवाह ‘‘अपरभागे हि विनयपञ्ञत्तियाचनहेतुभूतो आयस्मतो सारिपुत्तस्स परिवितक्को सिद्धो’’तिआदि। ‘‘तेना’’ति वत्वा ततो तदत्थमेव ‘‘येना’’ति अत्थतो वुच्चमानत्ता ‘‘येना’’ति अयं ‘‘तेना’’ति एतस्स पटिनिद्देसो नाम जातो। पटिनिद्देसोति च वित्थारनिद्देसोति अत्थो।
अपरभागे हीति एत्थ हि-सद्दो हेतुम्हि, यस्माति अत्थो। विनयपञ्ञत्तियाचनहेतुभूतोति ‘‘एतस्स भगवा कालो, एतस्स सुगत कालो, यं भगवा सावकानं सिक्खापदं पञ्ञपेय्य, उद्दिसेय्य पातिमोक्खम्। यथयिदं ब्रह्मचरियं अद्धनियं अस्स चिरट्ठितिक’’न्ति एवं पवत्तस्स विनयपञ्ञत्तियाचनस्स कारणभूतोति अत्थो। परिवितक्कोति ‘‘कतमेसानं खो बुद्धानं भगवन्तानं ब्रह्मचरियं न चिरट्ठितिकं अहोसि, कतमेसानं बुद्धानं भगवन्तानं ब्रह्मचरियं चिरट्ठितिकं अहोसी’’ति एवं पवत्तो परिवितक्को। यंतंसद्दानं निच्चसम्बन्धोति आह ‘‘तस्मा येन समयेना’’तिआदि। पुब्बे वा पच्छा वा अत्थतो सिद्धेनाति पुब्बे वा पच्छा वा उप्पन्नअत्थतो सिद्धेन। पटिनिद्देसो कत्तब्बोति एतस्स ‘‘यदिद’’न्ति इमिना सम्बन्धो। ‘‘पटिनिद्देसो कत्तब्बो’’ति यदिदं यं इदं विधानं, अयं सब्बस्मिं विनये युत्तीति अत्थो। अथ वा ‘‘पटिनिद्देसो कत्तब्बो’’ति यदिदं या अयं युत्ति, अयं सब्बस्मिं विनये युत्तीति अत्थो।
तत्रिदं मुखमत्तनिदस्सनन्ति तस्सा यथावुत्तयुत्तिया परिदीपने इदं मुखमत्तनिदस्सनं, उपायमत्तनिदस्सनन्ति अत्थो। मुखं द्वारं उपायोति हि अत्थतो एकम्। ‘‘तेन हि भिक्खवे भिक्खूनं सिक्खापदं पञ्ञपेस्सामी’’ति पाळिं दस्सेत्वा तत्थ पटिनिद्देसमाह ‘‘येन सुदिन्नो’’तिआदिना। तेनाति हेतुअत्थे करणवचनत्ता तस्स पटिनिद्देसोपि तादिसोयेवाति आह ‘‘यस्मा पटिसेवी’’ति। पुब्बे अत्थतो सिद्धेनाति पुब्बे उप्पन्नमेथुनधम्मपटिसेवनसङ्खातअत्थतो सिद्धेन। पच्छा अत्थतो सिद्धेनाति रञ्ञा अदिन्नं दारूनं आदियनसङ्खातपच्छाउप्पन्नअत्थतो सिद्धेन। समयसद्दोति एतस्स ‘‘दिस्सती’’ति इमिना सम्बन्धो।
समवायेति पच्चयसामग्गियं, कारणसमवायेति अत्थो। खणेति ओकासे। अस्साति अस्स समयसद्दस्स समवायो अत्थोति सम्बन्धो। अप्पेव नाम स्वेपि उपसङ्कमेय्याम कालञ्च समयञ्च उपादायाति एत्थ कालो नाम उपसङ्कमनस्स युत्तपयुत्तकालो। समयो नाम तस्सेव पच्चयसामग्गी, अत्थतो तदनुरूपं सरीरबलञ्चेव तप्पच्चयपरिस्सयाभावो च। उपादानं नाम ञाणेन तेसं गहणं सल्लक्खणं, तस्मा कालञ्च समयञ्च पञ्ञाय गहेत्वा उपधारेत्वाति अत्थो। इदं वुत्तं होति – सचे अम्हाकं स्वे गमनस्स युत्तकालो भविस्सति, काये बलमत्ता चेव फरिस्सति, गमनपच्चया च अञ्ञो अफासुविहारो न भविस्सति, अथेतं कालञ्च गमनकारणसमवायसङ्खातं समयञ्च उपधारेत्वा अपि एव नाम स्वे आगच्छेय्यामाति।
खणोति ओकासो। तथागतुप्पादादिको हि मग्गब्रह्मचरियस्स ओकासो तप्पच्चयपटिलाभहेतुत्ता, खणो एव च समयो। यो खणोति च समयोति च वुच्चति, सो एकोवाति हि अत्थो। महासमयोति महासमूहो। पवुद्धं वनं पवनं, तस्मिं पवनस्मिं, वनसण्डेति अत्थो। समयोपि खो ते भद्दालि अप्पटिविद्धो अहोसीति एत्थ समयोति सिक्खापदपूरणस्स हेतु। भद्दालीति तस्स भिक्खुनो नामम्। इदं वुत्तं होति – भद्दालि तया पटिविज्झितब्बयुत्तकं एतं कारणं अत्थि, तम्पि ते न पटिविद्धं न सल्लक्खितन्ति। किं तं कारणन्ति आह ‘‘भगवा खो’’तिआदि।
उग्गाहमानो तिआदीसु मानोति तस्स परिब्बाजकस्स पकतिनामं, किञ्चि किञ्चि पन उग्गहेतुं समत्थताय ‘‘उग्गाहमानो’’ति नं सञ्जानन्ति, तस्मा ‘‘उग्गाहमानो’’ति वुच्चति । समणमुण्डिकाय पुत्तो समणमुण्डिकापुत्तो। सो किर देवदत्तस्स उपट्ठाको। समयं दिट्ठिं पवदन्ति एत्थाति समयप्पवादको, तस्मिं समयप्पवादके, दिट्ठिप्पवादकेति अत्थो। तस्मिं किर ठाने चङ्कीतारुक्खपोक्खरसातिपभुतयो ब्राह्मणा निगण्ठाचेलकपरिब्बाजकादयो च परिब्बाजका सन्निपतित्वा अत्तनो अत्तनो समयं दिट्ठिं पवदन्ति कथेन्ति दीपेन्ति, तस्मा सो आरामो ‘‘समयप्पवादको’’ति वुच्चति, स्वेव तिन्दुकाचीरसङ्खाताय तिम्बरुरुक्खपन्तिया परिक्खित्तत्ता ‘‘तिन्दुकाचीर’’न्ति वुच्चति। एका साला एत्थाति एकसालको। यस्मा पनेत्थ पठमं एका साला कता अहोसि, पच्छा महापुञ्ञं पोट्ठपादपरिब्बाजकं निस्साय बहू साला कता, तस्मा तमेव एकं सालमुपादाय लद्धनामवसेन ‘‘एकसालको’’ति वुच्चति। मल्लिकाय पन पसेनदिरञ्ञो देविया उय्यानभूतो सो पुप्फफलसञ्छन्नो आरामोति कत्वा ‘‘मल्लिकाय आरामो’’ति सङ्ख्यं गतो। तस्मिं समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे। पटिवसतीति तस्मिं वासफासुताय वसति।
दिट्ठे धम्मेति पच्चक्खे अत्तभावे। अत्थोति वुड्ढि। सम्परायिकोति कम्मकिलेसवसेन सम्परेतब्बतो सम्पापुणितब्बतो सम्परायो, परलोको। तत्थ नियुत्तो सम्परायिको, परलोकत्थो। अत्थाभिसमयाति यथावुत्तउभयत्थसङ्खातहितपटिलाभा। सम्परायिकोपि हि अत्थो कारणस्स निप्फन्नत्ता पटिलद्धो नाम होतीति तमत्थद्वयं एकतो कत्वा ‘‘अत्थाभिसमया’’ति वुत्तम्। धिया पञ्ञाय राति गण्हातीति धीरो। अथ वा धी पञ्ञा एतस्स अत्थीति धीरो।
सम्मा मानाभिसमयाति मानस्स सम्मा पहानेन। सम्माति इमिना मानस्स अग्गमग्गञाणेन समुच्छेदप्पहानं वुत्तम्। दुक्खस्स पीळनट्ठोतिआदीसु दुक्खसच्चस्स पीळनं तंसमङ्गिनो हिंसनं अविप्फारिकताकरणं, पीळनमेव अत्थो पीळनट्ठो, त्थकारस्स ट्ठकारं कत्वा वुत्तम्। एवं सेसेसुपि। समेच्च पच्चयेहि कतभावो सङ्खतट्ठो। सन्तापो दुक्खदुक्खतादिवसेन सन्तापनं परिदहनम्। विपरिणामो जराय मरणेन चाति द्विधा विपरिणामेतब्बता। अभिसमेतब्बो पटिविज्झितब्बोति अभिसमयो, अभिसमयोव अत्थो अभिसमयट्ठो, पीळनादीनि। तानि हि अभिसमेतब्बभावेन एकीभावं उपनेत्वा ‘‘अभिसमयट्ठो’’ति वुत्तानि, अभिसमयस्स वा पटिवेधस्स विसयभूतो अत्थो अभिसमयट्ठोति तानेव पीळनादीनि अभिसमयस्स विसयभावूपगमनसामञ्ञतो एकत्तेन वुत्तानि।
एत्थ च उपसग्गानं जोतकमत्तत्ता तस्स तस्स अत्थस्स वाचको समयसद्दो एवाति समयसद्दस्स अत्थुद्धारेपि सउपसग्गो अभिसमयसद्दो वुत्तो। तत्थ सहकारीकारणसन्निज्झं समेति समवेतीति समयो, समवायो। समेति समागच्छति मग्गब्रह्मचरियं एत्थ तदाधारपुग्गलेहीति समयो, खणो। समेन्ति एत्थ, एतेन वा संगच्छन्ति धम्मा सहजातधम्मेहि उप्पादादीहि वाति समयो, कालो। धम्मप्पवत्तिमत्तताय अत्थतो अभूतोपि हि कालो धम्मप्पवत्तिया अधिकरणं कारणं विय च परिकप्पनामत्तसिद्धेन रूपेन वोहरीयति। समं, सह वा अवयवानं अयनं पवत्ति अवट्ठानन्ति समयो, समूहो यथा ‘‘समुदायो’’ति। अवयवेन सहावट्ठानमेव हि समूहो। पच्चयन्तरसमागमे एति फलं एतस्मा उप्पज्जति पवत्तति चाति समयो, हेतु यथा ‘‘समुदयो’’ति। समेति संयोजनभावतो सम्बन्धो एति अत्तनो विसये पवत्तति, दळ्हग्गहणभावतो वा तंसंयुत्ता अयन्ति पवत्तन्ति सत्ता यथाभिनिवेसं एतेनाति समयो, दिट्ठि। दिट्ठिसंयोजनेन हि सत्ता अतिविय बज्झन्ति। समिति सङ्गति समोधानन्ति समयो, पटिलाभो। समस्स निरोधस्स यानं, सम्मा वा यानं अपगमो अप्पवत्तीति समयो, पहानम्। ञाणेन अभिमुखं सम्मा एतब्बो अधिगन्तब्बोति अभिसमयो, धम्मानं अविपरीतो सभावो। अभिमुखभावेन सम्मा एति गच्छति बुज्झतीति अभिसमयो, धम्मानं यथाभूतसभावावबोधो। एवं तस्मिं तस्मिं अत्थे समयसद्दस्स पवत्ति वेदितब्बा।
ननु च अत्थमत्तं पटिच्च सद्दा अभिनिविसन्ति, न एकेन सद्देन अनेके अत्था अभिधीयन्तीति? सच्चमेतं सद्दविसेसे अपेक्खिते। सद्दविसेसे हि अपेक्खियमाने एकेन सद्देन अनेकत्थाभिधानं न सम्भवति। न हि यो कालत्थो समयसद्दो, सोयेव समूहादिअत्थं वदति। एत्थ पन तेसं तेसं अत्थानं समयसद्दवचनीयतासामञ्ञमुपादाय अनेकत्थता समयसद्दस्स वुत्ता। एवं सब्बत्थ अत्थुद्धारे अधिप्पायो वेदितब्बो। इध पनस्स कालो अत्थोति अस्स समयसद्दस्स इध कालो अत्थो समवायादीनं अत्थानं इध असम्भवतो देसदेसकादीनं विय निदानभावेन कालस्स अपदिसितब्बतो च।
उपयोगवचनेन भुम्मवचनेन च निद्देसमकत्वा इध करणवचनेन निद्देसे पयोजनं निद्धारेतुकामो परम्मुखेन चोदनं समुट्ठापेति ‘‘एत्थाहा’’तिआदि। एत्थ ‘‘तेन समयेना’’ति इमस्मिं ठाने वितण्डवादी आहाति अत्थो। अथाति चोदनाय कत्तुकामतं दीपेति, ननूति इमिना समानत्थो। कस्मा करणवचनेन निद्देसो कतोति सम्बन्धो। भुम्मवचनेन निद्देसो कतोति योजेतब्बम्। एत्थापि ‘‘यथा’’ति इदं आनेत्वा सम्बन्धितब्बम्। तत्थाति तेसु सुत्ताभिधम्मेसु। तथाति उपयोगभुम्मवचनेहि। इधाति इमस्मिं विनये। अञ्ञथाति करणवचनेन। अच्चन्तमेवाति आरम्भतो पट्ठाय याव देसनानिट्ठानं, ताव अच्चन्तमेव, निरन्तरमेवाति अत्थो। करुणाविहारेनाति परहितपटिपत्तिसङ्खातेन करुणाविहारेन। तथा हि करुणानिदानत्ता देसनाय इध परहितपटिपत्ति ‘‘करुणाविहारो’’ति वुत्ता, न पन करुणासमआपत्तिविहारो। न हि देसनाकाले देसेतब्बधम्मविसयस्स देसनाञाणस्स सत्तविसयाय महाकरुणाय सहुप्पत्ति सम्भवति भिन्नविसयत्ता, तस्मा करुणावसेन पवत्तो परहितपअपत्तिसङ्खातो विहारो इध करुणाविहारोति वेदितब्बो। तदत्थजोतनत्थन्ति अच्चन्तसंयोगत्थदीपनत्थं उपयोगनिद्देसो कतो यथा ‘‘मासं अज्झेती’’ति।
अधिकरणत्थोति आधारत्थो। भावो नाम किरिया, किरियाय किरियन्तरलक्खणं भावेनभावलक्खणं, सोयेवत्थो भावेनभावलक्खणत्थो। कथं पन अभिधम्मे यथावुत्तअत्थद्वयसम्भवोति आह ‘‘अधिकरणञ्ही’’तिआदि। तत्थ कालसङ्खातो अत्थो कालत्थो, समूहसङ्खातो अत्थो समूहत्थो। अथ वा कालसद्दस्स अत्थो कालत्थो, समूहसद्दस्स अत्थो समूहत्थो। को सो? समयो। इदं वुत्तं होति – कालत्थो समूहत्थो च समयो तत्थ अभिधम्मे वुत्तानं फस्सादिधम्मानं अधिकरणं आधारोति यस्मिं काले धम्मपुञ्जे वा कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिंयेव काले पुञ्जे च फस्सादयोपि होन्तीति अयञ्हि तत्थ अत्थो।
ननु चायं उपादाय पञ्ञत्तो कालो समूहो च वोहारमत्तको, सो कथं आधारो तत्थ वुत्तधम्मानन्ति? नायं दोसो। यथा हि कालो सभावधम्मपरिच्छिन्नो सयं परमत्थतो अविज्जमानोपि आधारभावेन पञ्ञत्तो तङ्खणप्पवत्तानं ततो पुब्बे परतो च अभावतो ‘‘पुब्बण्हे जातो सायन्हे गच्छती’’तिआदीसु, समूहो च अवयवविनिमुत्तो अविज्जमानोपि कप्पनामत्तसिद्धो अवयवानं आधारभावेन पञ्ञपीयति ‘‘रुक्खे साखा, यवरासिम्हि सम्भूतो’’तिआदीसु, एवमिधापीति दट्ठब्बम्।
अभिधम्मे आधारत्थसम्भवं दस्सेत्वा इदानि भावेनभावलक्खणत्थसम्भवं दस्सेन्तो आह ‘‘खणसमवायहेतुसङ्खातस्सा’’तिआदि। तत्थ खणो नाम अट्ठक्खणविनिमुत्तो नवमो बुद्धुप्पादसङ्खातो खणो, यानि वा पनेतानि ‘‘चत्तारिमानि, भिक्खवे, चक्कानि येहि समन्नागतानं देवमनुस्सानं चतुचक्कं पवत्तती’’ति (अ॰ नि॰ ४.३१) एत्थ पतिरूपदेसवासो, सप्पुरिसूपनिस्सयो, अत्तसम्मापणिधि, पुब्बे च कतपुञ्ञताति चत्तारि चक्कानि वुत्तानि, तानि एकज्झं कत्वा ओकासट्ठेन खणोति वेदितब्बो। तानि हि कुसलुप्पत्तिया ओकासभूतानि। समवायो नाम ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति (म॰ नि॰ १.२०४; ३.४२१; सं॰ नि॰ ४.६०) एवमादिना निद्दिट्ठा चक्खुविञ्ञाणादिसङ्खातसाधारणफलनिप्फादकत्तेन सण्ठिता चक्खुरूपादिपच्चयसामग्गी। चक्खुरूपादीनञ्हि चक्खुविञ्ञाणादिसाधारणफलम्। हेतूति जनकहेतु। यथावुत्तखणसङ्खआतस्स समवायसङ्खातस्स हेतुसङ्खातस्स च समयस्स भावेन सत्ताय तेसं फस्सादिधम्मानं भावो सत्ता लक्खीयति विञ्ञायतीति अत्थो। इदं वुत्तं होति – यथा ‘‘गावीसु दुय्हमानासु गतो, दुद्धासु आगतो’’ति दोहनकिरियाय गमनकिरिया लक्खीयति, एवमिधापि ‘‘यस्मिं समये, तस्मिं समये’’ति च वुत्ते ‘‘सती’’ति अयमत्थो विञ्ञायमानो एव होति अञ्ञकिरियाय सम्बन्धाभावे पदत्थस्स सत्ताविरहाभावतोति समयस्स सत्ताकिरियाय चित्तस्स उप्पादकिरिया फस्सादिभवनकिरिया च लक्खीयतीति। अयञ्हि तत्थ अत्थो यस्मिं यथावुत्ते खणे पच्चयसमवाये हेतुम्हि च सति कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिंयेव खणे पच्चयसमवाये हेतुम्हि च सति फस्सादयोपि होन्तीति । तदत्थजोतनत्थन्ति अधिकरणत्थस्स भावेनभावलक्खणत्थस्स च दीपनत्थम्।
इध पनाति इमस्मिं विनये। हेतुअत्थो करणत्थो च सम्भवतीति ‘‘अन्नेन वसति, विज्जाय वसती’’तिआदीसु विय हेतुअत्थो ‘‘फरसुना छिन्दति, कुदालेन खणती’’तिआदीसु विय करणत्थो च सम्भवति। कथं सम्भवतीति आह ‘‘यो हि सो’’तिआदि। तेन समयेन हेतुभूतेन करणभूतेनाति एत्थ पन तंतंवत्थुवीतिक्कमोव सिक्खापदपञ्ञत्तिया हेतु चेव करणञ्च। तथा हि यदा भगवा सिक्खापदपञ्ञत्तिया पठममेव तेसं तेसं तत्थ तत्थ तंतंसिक्खापदपञ्ञत्तिहेतुभूतं वीतिक्कमं अपेक्खमानो विहरति, तदा तं तं वीतिक्कमं अपेक्खित्वा तदत्थं वसतीति सिद्धो वत्थुवीतिक्कमस्स हेतुभावो ‘‘अन्नेन वसति, अन्नं अपेक्खित्वा तदत्थाय वसती’’तिआदीसु विय। सिक्खापदपञ्ञत्तिकाले पन तेनेव पुब्बसिद्धेन वीतिक्कमेन सिक्खापदं पञ्ञपेतीति सिक्खापदपञ्ञत्तिया साधकतमत्ता करणभावोपि वीतिक्कमस्सेव सिद्धो ‘‘असिना छिन्दती’’तिआदीसु विय। वीतिक्कमं पन अपेक्खमानो तेनेव सद्धिं तन्निस्सयकालम्पि अपेक्खित्वा विहरतीति कालस्सपि इध हेतुभावो वुत्तो, सिक्खापदं पञ्ञपेन्तो च तं तं वीतिक्कमकालं अनतिक्कमित्वा तेनेव कालेन सिक्खापदं पञ्ञपेतीति वीतिक्कमनिस्सयस्स कालस्सपि करणभावो वुत्तो, तस्मा इमिना परियायेन कालस्सपि हेतुभावो करणभावो च लब्भतीति वुत्तं ‘‘तेन समयेन हेतुभूतेन करणभूतेना’’ति। निप्परियायतो पन वीतिक्कमोयेव हेतुभूतो करणभूतो च। सो हि वीतिक्कमक्खणे हेतु हुत्वा पच्छा सिक्खापदपञ्ञापने करणम्पि होतीति।
सिक्खापदानि पञ्ञापयन्तोति वीतिक्कमं पुच्छित्वा भिक्खुसङ्घं सन्निपातापेत्वा ओतिण्णवत्थुकं पुग्गलं पटिपुच्छित्वा विगरहित्वा च तं तं वत्थुं ओतिण्णकालं अनतिक्कमित्वा तेनेव कालेन करणभूतेन सिक्खापदानि पञ्ञापयन्तो। सिक्खापदपञ्ञत्तिहेतुञ्च अपेक्खमानोति ततियपाराजिकादीसु विय सिक्खापदपञ्ञत्तिया हेतुभूतं तं तं वत्थुं वीतिक्कमसमयं अपेक्खमानो तेन समयेन हेतुभूतेन भगवा तत्थ तत्थ विहासीति अत्थो। ‘‘सिक्खापदानि पञ्ञापयन्तो सिक्खापदपञ्ञत्तिहेतुञ्च अपेक्खमानो’’ति वचनतो ‘‘तेन समयेन करणभूतेन हेतुभूतेना’’ति एवं वत्तब्बेपि पठमं ‘‘हेतुभूतेना’’ति वचनं इध हेतुअत्थस्स अधिप्पेतत्ता वुत्तम्। भगवा हि वेरञ्जायं विहरन्तो थेरस्स सिक्खापदपञ्ञत्तियाचनहेतुभूतं परिवितक्कसमयं अपेक्खमानो तेन समयेन हेतुभूतेन विहासीति तीसुपि गण्ठिपदेसु वुत्तम्। किं पनेत्थ युत्तिचिन्ताय, आचरियस्स इध कमवचनिच्छा नत्थीति एवमेतं गहेतब्बम्। तेनेव दीघनिकायट्ठकथायम्पि (दी॰ नि॰ अट्ठ॰ १.परिब्बाजककथावण्णना) ‘‘तेन समयेन हेतुभूतेन करणभूतेना’’तिआदिना अयमेव अनुक्कमो वुत्तो। न हि तत्थ पठमं ‘‘हेतुभूतेना’’ति वचनं इध ‘‘तेन समयेन वेरञ्जायं विहरती’’ति एत्थ हेतुअत्थस्स अधिप्पेतभावदीपनत्थं वुत्तम्। ‘‘सिक्खापदानि पञ्ञापयन्तो हेतुभूतेन करणभूतेन समयेन विहासि, सिक्खापदपञ्ञत्तिहेतुञ्च अपेक्खमानो हेतुभूतेन समयेन विहासीति एवमेत्थ सम्बन्धो कातब्बो’’तिपि वदन्ति। तदत्थजोतनत्थन्ति हेतुअत्थस्स करणत्थस्स वा दीपनत्थम्। इधाति इमस्मिं विनये। होति चेत्थाति एत्थ इमस्मिं पदेसे यथावुत्तत्थसङ्गहवसेन अयं गाथा होति। अञ्ञत्राति सुत्ताभिधम्मेसु।
पोराणाति अट्ठकथाचरिया। अभिलापमत्तभेदोति वचनमत्तेन विसेसो। तेन सुत्तविनयेसु विभत्तिविपरिणामो कतोति दस्सेति। परतो अत्थं वण्णयिस्सामाति परतो ‘‘इतिपि सो भगवा’’तिआदिना आगतट्ठाने वण्णयिस्साम। वेरञ्जायन्ति एत्थ ‘‘बलिकरग्गहणेन जनस्स पीळाभावतो निद्दोसत्ता विगतो रजो अस्साति वेरञ्जा, सेरिवाणिजजातके देवदत्तस्स वेरुप्पन्नपदेसे कतत्ता वेरं एत्थ जातन्ति वेरञ्जा, पविट्ठपविट्ठे नटसमज्जादीहि खादनीयभोजनीयालङ्कारादीहि च विविधेहि उपकरणेहि रञ्जनतो विविधेहि रञ्जयतीति वेरञ्जा, पटिपक्खे अभिभवित्वा कतभावतो वेरं अभिभवित्वा जाताति वेरञ्जा, वेरञ्जस्स नाम इसिनो अस्समट्ठाने कतत्ता वेरञ्जा’’ति एवमादिना केचि वण्णयन्ति। किं इमिना, नाममत्तमेतं तस्स नगरस्साति दस्सेन्तो आह ‘‘वेरञ्जाति अञ्ञतरस्स नगरस्सेतं अधिवचन’’न्ति। समीपत्थे भुम्मवचनन्ति ‘‘गङ्गायं गावो चरन्ति, कूपे गग्गकुल’’न्तिआदीसु विय। अविसेसेनाति ‘‘पातिमोक्खसंवरसंवुतो विहरति। पठमं झानं उपसम्पज्ज विहरति। मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति। सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं समापज्जित्वा विहरती’’तिआदीसु विय सद्दन्तरसन्निधानसिद्धेन विसेसपरामसनेन विना। अथ वा अविसेसेनाति न विसेसेन, विहारभावसामञ्ञेनाति अत्थो।
इरियापथ…पे॰… विहारेसूति इरियापथविहारो दिब्बविहारो ब्रह्मविहारो अरियविहारोति एतेसु चतूसु विहारेसु। तत्थ इरियनं पवत्तनं इरिया, कायप्पयोगो कायिककिरिया। तस्सा पवत्तनुपायभावतो इरियाय पथोति इरियापथो, ठाननिसज्जादि। न हि ठाननिसज्जादीहि अवत्थाहि विना कञ्चि कायिककिरियं पवत्तेतुं सक्का। ठानसमङ्गी वा हि कायेन किञ्चि करेय्य गमनादीसु अञ्ञतरसमङ्गी वाति। विहरणं, विहरति एतेनाति वा विहारो, इरियापथोव विहारो इरियापथविहारो, सो च अत्थतो ठाननिसज्जादिआकारप्पवत्तो चतुसन्ततिरूपप्पबन्धोव। दिवि भवो दिब्बो, तत्थ बहुलप्पवत्तिया ब्रह्मपारिसज्जादिदेवलोकभवोति अत्थो। तत्थ यो दिब्बानुभावो तदत्थाय संवत्ततीति वा दिब्बो, अभिञ्ञाभिनीहारवसेन महागतिकत्ता वा दिब्बो, दिब्बो च सो विहारो चाति दिब्बविहारो, दिब्बभावावहो वा विहारो दिब्बविहारो, महग्गतज्झानानि। आरुप्पसमापत्तियोपि हि एत्थेव सङ्गहं गच्छन्ति। नेत्तियं पन ‘‘चतस्सो आरुप्पसमापत्तियो आनेञ्जविहारो’’ति वुत्तं, तं मेत्ताझानादीनं ब्रह्मविहारता विय तासं भावनाविसेसभावं सन्धाय वुत्तम्। अट्ठकथासु पन दिब्बभावावहसामञ्ञतो तापि ‘‘दिब्बविहारा’’त्वेव वुत्ता। ब्रह्मानं विहारा ब्रह्मविहारा, ब्रह्मानो वा विहारा ब्रह्मविहारा, हितूपसंहरादिवसेन पवत्तिया ब्रह्मभूता सेट्ठभूता विहाराति अत्थो, मेत्ताझानादिका चतस्सो अप्पमञ्ञायो। अरिया उत्तमा विहाराति अरियविहारा, अनञ्ञसाधारणत्ता अरियानं वा विहारा अरियविहारा, चतस्सो फलसमापत्तियो। विसेसतो पन रूपावचरचतुत्थज्झानं चतस्सो अप्पमञ्ञायो चतुत्थज्झानिकफलसमापत्ति च भगवतो दिब्बब्रह्मअरियविहारा।
अञ्ञतरविहारसमङ्गीपरिदीपनन्ति यथावुत्तविहारेसु अञ्ञतरविहारसमङ्गीभावपरिदीपनम्। भगवा हि लोभदोसमोहुस्सन्नकाले लोके तस्स सकाय पटिपत्तिया विनयनत्थं दिब्बब्रह्मअअयविहारे उपसम्पज्ज विहरति। तथा हि यदा सत्ता कामेसु विप्पटिपज्जन्ति, तदा किर भगवा दिब्बेन विहारेन विहरति तेसं अलोभकुसलमूलुप्पादनत्थं ‘‘अप्पेव नाम इमं पटिपत्तिं दिस्वा एत्थ रुचिं उप्पादेन्ता कामेसु विरज्जेय्यु’’न्ति। यदा पन इस्सरियत्थं सत्तेसु विप्पटिपज्जन्ति, तदा पन ब्रह्मविहारेन विहरति तेसं अदोसकुसलमूलुप्पादनत्थं ‘‘अप्पेव नाम इमं पटिपत्तिं दिस्वा एत्थ रुचिं उप्पादेत्वा अदोसेन दोसं वूपसमेय्यु’’न्ति। यदा पन पब्बजिता धम्माधिकरणं विवदन्ति, तदा अरियविहारेन विहरति तेसं अमोहकुसलमूलुप्पादनत्थं ‘‘अप्पेव नाम इमं पटिपत्तिं दिस्वा तत्थ रुचिं उप्पादेत्वा अमोहेन मोहं वूपसमेय्यु’’न्ति। एवञ्च कत्वा इमेहि दिब्बब्रह्मअरियविहारेहि सत्तानं विविधं हितसुखं हरति उपहरति उपनेति जनेति उप्पादेतीति ‘‘विहरती’’ति वुच्चति।
इरियापथविहारेन पन न कदाचि न विहरति तं विना अत्तभावपरिहरणाभावतो, ततोयेव च दिब्बविहारादीनम्पि साधारणो इरियापथविहारोति आह ‘‘इध पना’’तिआदि। इरियापथसमायोगपरिदीपनन्ति इतरविहारसमायोगपरिदीपनस्स विसेसवचनस्स अभावतो इरियापथसमायोगपरिदीपनस्स च अत्थसिद्धत्ता वुत्तम्। अस्मिं पन पक्खे विहरतीति एत्थ वि-सद्दो विच्छेदत्थजोतनो, हरतीति नेति पवत्तेतीति अत्थो, विच्छिन्दित्वा हरतीति वुत्तं होति। तत्थ कस्स केन विच्छिन्दनं, कथं कस्स पवत्तनन्ति अन्तोलीनचोदनं सन्धायाह ‘‘सो ही’’तिआदि। सोति भगवा। यदिपि भगवा एकेनपि इरियापथेन चिरतरं कालं अत्तभावं पवत्तेतुं सक्कोति, तथापि उपादिन्नकसरीरस्स नाम अयं सभावोति दस्सेतुं ‘‘एकं इरियापथबाधन’’न्तिआदि वुत्तम्। अपरिपतन्तन्ति अपतन्तम्। यस्मा पन भगवा यत्थ कत्थचि वसन्तो विनेय्यानं धम्मं देसेन्तो नानासमापत्तीहि च कालं वीतिनामेन्तो वसतीति सत्तानं अत्तनो च विविधं हितसुखं हरति उपनेति, तस्मा विविधं हरतीति विहरतीति एवम्पेत्थ अत्थो वेदितब्बो।
नळेरुपुचिमन्दमूलेति एत्थ वण्णयन्ति – नळेरूति तस्मिं रुक्खे अधिवत्थयक्खस्सेतं अधिवचनं, तस्मा तेन अधिवत्थो पुचिमन्दो ‘‘नळेरुस्स पुचिमन्दो नळेरुपुचिमन्दो’’ति वुच्चति। अथ वा नळे रुहत्ता जातत्ता नळेरु। सुसिरमेत्थ नळसद्देन वुच्चति, तस्मा रुक्खसुसिरे जातत्ता नळेरु च सो पुचिमन्दो चाति नळेरुपुचिमन्दोति वुच्चति। नळवने रुहत्ता जातत्ता वा नळेरु। नळवने किर सो पुचिमन्दरुक्खो जातो। उरुनळो पुचिमन्दो नळेरुपुचिमन्दो। उरुसद्दो चेत्थ महन्तपरियायो, नळसद्दो सुसिरपरियायो, तस्मा महन्तेन सुसिरेन समन्नागतो पुचिमन्दो नळेरुपुचिमन्दोति वुच्चतीति। आचरियो पन किमेत्थ बहुभासितेनाति एकमेवत्थं दस्सेन्तो ‘‘नळेरु नाम यक्खो’’तिआदिमाह।
मूल-सद्दो एत्थ समीपवचनो अधिप्पेतो, न मूलमूलादीसु वत्तमानोति दस्सेन्तो आह ‘‘मूलन्ति समीप’’न्तिआदि। निप्परियायेन साखादिमतो सङ्घातस्स सुप्पतिट्ठितभावसाधने अवयवविसेसे पवत्तमानो मूलसद्दो यस्मा तंसदिसेसु तन्निस्सये पदेसे च रुळ्हीवसेन परियायतो पवत्तति, तस्मा ‘‘मूलानि उद्धरेय्या’’ति एत्थ निप्परियायतो मूलं अधिप्पेतन्ति एकेन मूलसद्देन विसेसेत्वा आह ‘‘मूलमूले दिस्सती’’ति यथा ‘‘दुक्खदुक्खं, रूपरूप’’न्ति च। असाधारणहेतुम्हीति असाधारणकारणे। लोभो हि लोभसहगतअकुसलचित्तुप्पादस्सेव हेतुत्ता असाधारणो, तस्मा लोभसहगतचित्तुप्पादानमेव आवेणिके नेसं सुप्पतिट्ठितभावसाधनतो मूलट्ठेन उपकारके पच्चयधम्मविसेसेति अत्थो। अथ वा यथा अलोभादयो कुसलाब्याकतसाधारणा, लोभादयो पन तथा न होन्ति अकुसलस्सेव साधारणत्ताति असाधारणकारणम्। अथ वा आदीसूति एत्थ आदि-सद्देन अलोभादीनम्पि कुसलाब्याकतमूलानं सङ्गहो दट्ठब्बो। तेसुपि हि अलोभादिकुसलमूलं अकुसलाब्याकतेहि असाधारणत्ता असाधारणकारणं, तथा अलोभादिअब्याकतमूलम्पि इतरद्वयेहि असाधारणत्ताति। निवातेति वातरहिते पदेसे, वातस्स अभावे वा। पतन्तीति निपतन्ति, अयमेव वा पाठो। रमणीयोति मनुञ्ञो। पासादिकोति पसादावहो, पसादजनकोति अत्थो। आधिपच्चं कुरुमानो वियाति सम्बन्धो।
तत्थाति ‘‘तेन समयेन बुद्धो भगवा वेरञ्जायं विहरति नळेरुपुचिमन्दमूले’’ति यं वुत्तं, तत्थ। सियाति कस्सचि एवं परिवितक्को सिया, वक्खमानाकारेन कदाचि चोदेय्य वाति अत्थो। यदि ताव भगवातिआदीसु चोदकस्सायमधिप्पायो – ‘‘पाटलिपुत्ते पासादे वसती’’तिआदीसु विय अधिकरणाधिकरणं यदि भवेय्य, तदा ‘‘वेरञ्जायं विहरति नळेरुपुचिमन्दमूले’’ति अधिकरणद्वयनिद्देसो युत्तो सिया, इमेसं पन भिन्नदेसत्ता न युत्तो उभयनिद्देसोति। अथ तत्थ विहरतीति यदि नळेरुपुचिमन्दमूले विहरति। न वत्तब्बन्ति नानाठानभूतत्ता वेरञ्जानळेरुपुचिमन्दमूलानं ‘‘तेन समयेना’’ति च वुत्तत्ताति अधिप्पायो। इदानि चोदको तमेव अत्तनो अधिप्पायं ‘‘न हि सक्का’’तिआदिना विवरति। वेरञ्जानळेरुपुचिमन्दमूलानं भूमिभागवसेन भिन्नत्तायेव हि न सक्का उभयत्थ तेनेव समयेन विहरितुं, ‘‘उभयत्थ तेनेव समयेना’’ति च वुत्तत्ता नानासमये विहारो अवारितोति वेदितब्बो।
इतरो सब्बमेतं अविपरीतमत्थं अजानन्तेन तया वुत्तन्ति दस्सेन्तो ‘‘न खो पनेतं एवं दट्ठब्ब’’न्तिआदिमाह। तत्थ एतन्ति ‘‘वेरञ्जायं विहरति नळेरुपुचिमन्दमूले’’ति एतं वचनम्। एवन्ति ‘‘यदि ताव भगवा’’तिआदिना यं तं भवता चोदितं, तं अत्थतो एवं न खो पन दट्ठब्बं, न उभयत्थ अपुब्बं अचरिमं विहारदस्सनत्थन्ति अत्थो। इदानि अत्तना यथाधिप्पेतं अविपरीतमत्थं तस्स च पटिकच्चेव वुत्तभावं तेन च अप्पटिविद्धतं पकासेन्तो ‘‘ननु अवोचुम्ह समीपत्थे भुम्मवचन’’न्तिआदिमाह। गोयूथानीति गोमण्डलानि। एवम्पि नळेरुपुचिमन्दमूले विहरतिच्चेव वत्तब्बं, न वेरञ्जायन्ति, तस्मा समीपाधिकरणत्थवसेन उभयथा निदानकित्तने किं पयोजनन्ति चोदनं मनसि निधायाह ‘‘गोचरगामनिदस्सनत्थ’’न्तिआदि। अस्साति भगवतो।
अवस्सञ्चेत्थ गोचरगामकित्तनं कत्तब्बम्। यथा हि नळेरुपुचिमन्दमूलकित्तनं पब्बजितानुग्गहकरणादिअनेकप्पयोजनं, एवं गोचरगामकित्तनम्पि गहट्ठानुग्गहकरणादिविविधप्पयोजनन्ति दस्सेन्तो ‘‘वेरञ्जाकित्तनेना’’तिआदिमाह। तत्थ गहट्ठानुग्गहकरणन्ति तेसं तत्थ पच्चयग्गहणेन उपसङ्कमनपयिरुपासनादीनं ओकासदानेन धम्मदेसनाय सरणेसु सीलेसु च पतिट्ठापनेन यथूपनिस्सयं उपरिविसेसाधिगमावहनेन च गहट्ठानं अनुग्गहकरणम्। पब्बजितानुग्गहकरणन्ति उग्गहपरिपुच्छानं कम्मट्ठानानुयोगस्स च अनुरूपवसनट्ठानपरिग्गहेनेत्थ पब्बजितानं अनुग्गहकरणम्।
पच्चयग्गहणेनेव पच्चयपरिभोगसिद्धितो आह ‘‘तथा पुरिमेन…पे॰… विवज्जनन्ति। तत्थ पुरिमेनाति वेरञ्जावचनेन। आहितो अहंमानो एत्थाति अत्ता, अत्तभावो। तस्स किलमथो किलन्तभावो अत्तकिलमथो, अत्तपीळा अत्तदुक्खन्ति वुत्तं होति, तस्स अनुयोगो करणं अत्तकिलमथानुयोगो, उपवासकण्टकापस्सयसेय्यादिना अत्तनो दुक्खुप्पादनन्ति वुत्तं होति। तस्स विवज्जनं अत्तकिलमथानुयोगविवज्जनम्। अन्तोगामे वसन्तानं अनिच्छन्तानम्पि विसभागरूपादिआरम्मणदस्सनादिसम्भवतो बहिगामे पतिरूपट्ठाने वसन्तानं तदभावतो आह ‘‘पच्छिमेन वत्थुकामप्पहानतो’’तिआदि। तत्थ पच्छिमेनाति नळेरुपुचिमन्दमूलवचनेन। किलेसकामस्स वत्थुभूतत्ता रूपादयो पञ्च कामगुणा वत्थुकामो, तस्स पहानं वत्थुकामप्पहानम्। कामसुखल्लिकानुयोगविवज्जनुपायदस्सनन्ति वत्थुकामेसु किलेसकामसंयुत्तस्स सुखस्स योगो अनुयोगो अनुभवो, तस्स परिवज्जने उपायदस्सनम्।
सयमेव गोचरगामं उपसङ्कमित्वा अत्तनो धम्मस्सवनानुरूपभब्बपुग्गलानं दस्सनतो धम्मदेसनाय कालो सम्पत्तो नाम होतीति धम्मदेसनाय अभियोगो विञ्ञायतीति आह ‘‘पुरिमेन च धम्मदेसनाभियोग’’न्ति। धम्मदेसनाय सउस्साहभावो धम्मदेसनाभियोगो। बहिगामे विवित्तोकासे वसन्तस्स आकिण्णविहाराभावतो कायविवेकादीसु अधिमुत्ति तप्पोणता विञ्ञायतीति आह ‘‘पच्छिमेन विवेकाधिमुत्ति’’न्ति।
धम्मदेसनाभियोगविवेकाधिमुत्तीनं हेतुभूता एव करुणापञ्ञा धम्मदेसनाय उपगमनस्स ततो अपगमनस्स कारणभूता होन्तीति आह ‘‘पुरिमेन करुणाय उपगमन’’न्तिआदि। करुणापञ्ञायेव हि अनन्तरदुकस्स हेतू होन्ति। एतेन च करुणाय उपगमनं न लाभादिनिमित्तं , पञ्ञाय अपगमनं न विरोधादिनिमित्तन्ति उपगमनापगमनानं निरुपक्किलेसतं विभाविभन्ति दट्ठब्बम्। अधिमुत्ततन्ति तन्निन्नभावम्। निरुपलेपनन्ति अनुपलेपनं अनल्लीयनम्।
धम्मिकसुखापरिच्चागनिमित्तन्ति एत्थ धम्मिकसुखं नाम अनवज्जसुखम्। तञ्हि धम्मिकं लाभं पटिच्च उप्पन्नत्ता ‘‘धम्मिकसुख’’न्ति वुच्चति। उत्तरिमनुस्सधम्माभियोगनिमित्तं फासुविहारन्ति सम्बन्धो। मनुस्सानं उपकारबहुलतन्ति पच्चयपटिग्गहणधम्मदेसनादिवसेन उपकारबहुलतम्। देवतानं उपकारबहुलतं जनविवित्तताय। पचुरजनविवित्तञ्हि ठानं देवा उपसङ्कमितब्बं मञ्ञन्ति। लोके संवड्ढभावन्ति आमिसोपभोगेन संवड्ढितभावम्।
एकपुग्गलोति एत्थ (अ॰ नि॰ अट्ठ॰ १.१.१७०) एकोति दुतियादिपटिक्खेपत्थो गणनपरिच्छेदो। पुग्गलोति सम्मुतिकथा, न परमत्थकथा। बुद्धस्स हि भगवतो दुविधा देसना सम्मुतिदेसना परमत्थदेसना चाति। अयमत्थो पन हेट्ठा वित्थारितोवाति इध न वुच्चति। एको च सो पुग्गलो चाति एकपुग्गलो। केनट्ठेन एकपुग्गलो? असदिसट्ठेन गुणविसिट्ठट्ठेन असमसमट्ठेन। सो हि दसन्नं पारमीनं पटिपाटिया आवज्जनं आदिं कत्वा बोधिसम्भारगुणेहि चेव बुद्धगुणेहि च सेसमहाजनेन असदिसोति असदिसट्ठेनपि एकपुग्गलो। ये चस्स ते गुणा, तेपि अञ्ञसत्तानं गुणेहि विसिट्ठाति गुणविसिट्ठट्ठेनपि एकपुग्गलो। पुरिमका सम्मासम्बुद्धा सब्बसत्तेहि असमा, तेहि सद्धिं अयमेव एको रूपकायगुणेहि चेव नामकायगुणेहि च समोति असमसमट्ठेनपि एकपुग्गलो। लोकेति सत्तलोके।
उप्पज्जमानो उप्पज्जतीति इदं पन उभयम्पि विप्पकतवचनमेव। उप्पज्जन्तो बहुजनहितत्थाय उप्पज्जति, न अञ्ञेन कारणेनाति एवं पनेत्थ अत्थो वेदितब्बो। एवरूपञ्चेत्थ लक्खणं न सक्का एतं अञ्ञेन सद्दलक्खणेन पटिबाहितुम्। अपिच उप्पज्जमानो नाम, उप्पज्जति नाम, उप्पन्नो नामाति अयमेत्थ भेदो वेदितब्बो। एस हि दीपङ्करपादमूलतो लद्धब्याकरणो बुद्धकारकधम्मे परियेसन्तो दस पारमियो दिस्वा ‘‘इमे धम्मा मया पूरेतब्बा’’ति कतसन्निट्ठानो दानपारमिं पूरेन्तोपि उप्पज्जमानो नाम। सीलपारमिं…पे॰… उपेक्खापारमिन्ति इमा दस पारमियो पूरेन्तोपि, दस उपपारमियो पूरेन्तोपि उप्पज्जमानो नाम। दस परमत्थपारमियो पूरेन्तोपि उप्पज्जमानो नाम। पञ्च महापरिच्चागे परिच्चजन्तोपि उप्पज्जमानो नाम। ञातत्थचरियं लोकत्थचरियं बुद्धत्थचरियं पूरयमानोपि उप्पज्जमानो नाम। कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि बुद्धकारके धम्मे मत्थकं पापेन्तोपि उप्पज्जमानो नाम। वेस्सन्तरत्तभावं पहाय तुसितपुरे पटिसन्धिं गहेत्वा सट्ठिवस्ससतसहस्साधिका सत्तपण्णास वस्सकोटियो तिट्ठन्तोपि उप्पज्जमानो नाम। देवताहि याचितो पञ्च महाविलोकनानि विलोकेत्वा मायादेविया कुच्छिस्मिं पटिसन्धिं गण्हन्तोपि, अनूनाधिके दस मासे गब्भवासं वसन्तोपि उप्पज्जमानो नाम। एकूनतिंस वस्सानि अगारमज्झे तिट्ठन्तोपि उप्पज्जमानो नाम। कामेसु आदीनवं नेक्खम्मे च आनिसंसं दिस्वा राहुलभद्दस्स जातदिवसे छन्नसहायो कण्डकं अस्सवरमारुय्ह निक्खमन्तोपि उप्पज्जमानो नाम। तीणि रज्जानि अतिक्कमन्तो अनोमनदितीरे पब्बजन्तोपि उप्पज्जमानो नाम। छब्बस्सानि महापधानं करोन्तोपि उप्पज्जमानो नाम। परिपाकगते ञाणे ओळारिकं आहारं आहरन्तोपि उप्पज्जमानो नाम। सायन्हसमये विसाखपुण्णमायं महाबोधिमण्डं आरुय्ह मारबलं विधमेत्वा पठमयामे पुब्बेनिवासं अनुस्सरित्वा मज्झिमयामे दिब्बचक्खुं परिसोधेत्वा पच्छिमयामसमनन्तरे द्वादसङ्गं पटिच्चसमुप्पादं अनुलोमपटिलोमतो सम्मसित्वा सोतापत्तिमग्गं पटिविज्झन्तोपि उप्पज्जमानो नाम। सोतापत्तिफलक्खणेपि सकदागामिफलक्खणेपि अनागामिफलक्खणेपि उप्पज्जमानो नाम। अरहत्तमग्गक्खणे पन उप्पज्जति नाम। अरहत्तफलक्खणे उप्पन्नो नाम। बुद्धानञ्हि सावकानं विय न पटिपाटिया इद्धिविधञाणादीनि उप्पज्जन्ति, सहेव पन अरहत्तमग्गेन सकलोपि सब्बञ्ञुतञ्ञाणादि गुणरासि आगतोव नाम होति, तस्मा निब्बत्तसब्बकिच्चत्ता अरहत्तफलक्खणे उप्पन्नो नाम होति। इमस्मिम्पि सुत्ते अरहत्तफलक्खणंयेव सन्धाय ‘‘उप्पज्जती’’ति वुत्तम्। उप्पन्नो होतीति अयञ्हेत्थ अत्थो।
बहुजनहितायाति महाजनस्स हितत्थाय उप्पज्जति। बहुजनसुखायाति महाजनस्स सुखत्थाय उप्पज्जति। लोकानुकम्पायाति सत्तलोकस्स अनुकम्पं पटिच्च उप्पज्जति। कतरसत्तलोकस्साति? यो तथागतस्स धम्मदेसनं सुत्वा अमतपानं पिवि, धम्मं पटिविज्झि, तस्स। भगवता हि महाबोधिमण्डे सत्तसत्ताहं वीतिनामेत्वा बोधिमण्डा इसिपतनं आगम्म ‘‘द्वेमे, भिक्खवे, अन्ता पब्बजितेन न सेवितब्बा’’ति धम्मचक्कप्पवत्तनसुत्तन्ते (सं॰ नि॰ ३.५; महाव॰ १३) देसिते आयस्मता अञ्ञासिकोण्डञ्ञत्थेरेन सद्धिं अट्ठारसकोटिसङ्खा ब्रह्मानो अमतपानं पिविंसु, एतस्स सत्तलोकस्स अनुकम्पाय उप्पन्नो। पञ्चमदिवसे अनत्तलक्खणसुत्तन्तपरियोसाने पञ्चवग्गियत्थेरा अरहत्ते पतिट्ठहिंसु, एतस्सपि सत्तलोकस्स अनुकम्पाय उप्पन्नो। ततो यसदारकप्पमुखे पञ्चपण्णास पुरिसे अरहत्ते पतिट्ठापेसि, ततो कप्पासिकवनसण्डे तिंस भद्दवग्गिये तयो मग्गे च फलानि च सम्पापेसि, एतस्सपि सत्तलोकस्स अनुकम्पाय उप्पन्नो। गयासीसे आदित्तपरियायपरियोसाने (सं॰ नि॰ ४.२८; महाव॰ ५४) जटिलसहस्सं अरहत्ते पतिट्ठापेसि, ततो लट्ठिवने बिम्बिसारप्पमुखा एकादस नहुता ब्राह्मणगहपतिका सत्थु धम्मदेसनं सुत्वा सोतापत्तिफले पतिट्ठहिंसु, एकं नहुतं सरणेसु पतिट्ठितम्। तिरोकुट्टअनुमोदनावसाने (खु॰ पा॰ ७. १ आदयो) चतुरासीतिया पाणसहस्सेहि अमतपानं पीतम्। सुमनमालाकारसमागमे चतुरासीतिया, धनपालसमागमे दसहि पाणसहस्सेहि, खदिरङ्गारजातकसमागमे चतुरासीतिया पाणसहस्सेहि, जम्बुकआजीवकसमागमे चतुरासीतियाव, आनन्दसेट्ठिसमागमे चतुरासीतियाव पाणसहस्सेहि अमतपानं पीतम्। पासाणकचेतिये पारायनसुत्तकथादिवसे (सु॰ नि॰ ९८२ आदयो) चुद्दस कोटियो अमतपानं पिविंसु। यमकपाटिहारियदिवसे वीसति पाणकोटियो, तावतिंसभवने पण्डुकम्बलसिलायं निसीदित्वा मातरं कायसक्खिं कत्वा सत्तप्पकरणं अभिधम्मं देसेन्तस्स असीति पाणकोटियो, देवोरोहणे तिंस पाणकोटियो, सक्कपञ्हसुत्तन्ते (दी॰ नि॰ २.३४४ आदयो) असीति देवसहस्सानि अमतपानं पिविंसु। महासमयसुत्तन्ते (दी॰ नि॰ २.३३१ आदयो) मङ्गलसुत्ते (खु॰ पा॰ ५.१ आदयो; सु॰ नि॰ मङ्गलसुत्त) चूळराहुलोवादे (म॰ नि॰ ३.४१६ आदयो) समचित्तपटिपदायाति (अ॰ नि॰ २.३३) इमेसु चतूसु ठानेसु अभिसमयप्पत्तसत्तानं परिच्छेदो नत्थि, एतस्सपि सत्तलोकस्स अनुकम्पाय उप्पन्नोति। यावज्जदिवसा इतो परम्पि अनागते इमं सासनं निस्साय सग्गमोक्खमग्गे पतिट्ठहन्तानं वसेनपि अयमत्थो वेदितब्बो।
देवमनुस्सानन्ति न केवलं देवमनुस्सानंयेव, अवसेसानं नागसुपण्णादीनम्पि अत्थाय हिताय सुखायेव उप्पन्नो। सहेतुकपटिसन्धिके पन मग्गफलसच्छिकिरियाय भब्बे पुग्गले दस्सेतुं एवं वुत्तम्। तस्मा एतेसम्पि अत्थत्थाय हितत्थाय सुखत्थायेव उप्पन्नोति वेदितब्बो।
कतमो एकपुग्गलोति कथेतुकम्यतापुच्छा। इदानि ताय पुच्छाय पुट्ठं एकपुग्गलं विभावेन्तो ‘‘तथागतो अरहं सम्मासम्बुद्धो’’ति आह। तदत्थपरिनिप्फादनन्ति लोकत्थनिप्फादनं, बुद्धकिच्चसम्पादनन्ति अत्थो। पठमं लुम्बिनीवने दुतियं बोधिमण्डेति लुम्बिनीवने रूपकायेन जातो, बोधिमण्डे धम्मकायेन। एवमादिनाति आदि-सद्देन वेरञ्जाकित्तनतो रूपकायस्स अनुग्गण्हनं दस्सेति, नळेरुपुचिमन्दमूलकित्तनतो धम्मकायस्स। तथा पुरिमेन पराधीनकिरियाकरणं, दुतियेन अत्ताधीनकिरियाकरणम्। पुरिमेन वा करुणाकिच्चं, इतरेन पञ्ञाकिच्चं , पुरिमेन चस्स परमाय अनुकम्पाय समन्नागमं, पच्छिमेन परमाय उपेक्खाय समन्नागमन्ति एवमादिं सङ्गण्हाति।
पच्छिमकोति गुणेन पच्छिमको। आनन्दत्थेरं सन्धायेतं वुत्तम्। सङ्ख्यायपीति गणनतोपि। दिट्ठिसीलसामञ्ञेन संहतत्ता सङ्घोति इममत्थं विभावेन्तो आह ‘‘दिट्ठिसीलसामञ्ञसङ्खातसङ्घातेन समणगणेना’’ति। एत्थ पन ‘‘यायं दिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयाय, तथारूपाय दिट्ठिया दिट्ठिसामञ्ञगतो विहरती’’ति (दी॰ नि॰ ३.३२४, ३५६, म॰ नि॰ १.४९२; ३.५४) एवं वुत्ताय दिट्ठिया, ‘‘यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि, तथारूपेसु सीलेसु सीलसामञ्ञगतो विहरती’’ति (दी॰ नि॰ ३.३२४; ३५६; म॰ नि॰ १.४९२; ३.५४) एवं वुत्तानञ्च सीलानं सामञ्ञसङ्खातेन सङ्घतो सङ्घटितो समेतोति दिट्ठिसीलसामञ्ञसङ्खातसङ्घातो, समणगणो। दिट्ठिसीलसामञ्ञेन संहतोति वुत्तं होति। तथा हि ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो सञ्चिच्च पाणं जीविता वोरोपेय्य, नेतं ठानं विज्जती’’ति आदिवचनतो दिट्ठिसीलानं नियतसभावत्ता सोतापन्नापि अञ्ञमञ्ञं दिट्ठिसीलसामञ्ञेन संहता, पगेव सकदागामिआदयो। अरियपुग्गला हि यत्थ कत्थचि दूरे ठितापि अत्तनो गुणसामग्गिया संहतायेव। ‘‘तथारूपाय दिट्ठिया दिट्ठिसामञ्ञगतो विहरति (दी॰ नि॰ ३.३२४, ३५६; म॰ नि॰ १.४९२; ३.५४), तथारूपेसु सीलेसु सीलसामञ्ञगतो विहरती’’ति (दी॰ नि॰ ३.३२४, ३५६; म॰ नि॰ १.४९२; ३.५४) वचनतो पुथुज्जनानम्पि दिट्ठिसीलसामञ्ञेन संहतभावो लब्भतियेव, इध पन अरियसङ्घोयेव अधिप्पेतो ‘‘यो तत्थ पच्छिमको, सो सोतापन्नो’’ति वचनतो। एतेनाति ‘‘पञ्चमत्तेहि भिक्खुसतेही’’ति एतेन वचनेन। अस्साति पञ्चमत्तस्स भिक्खुसतस्स। निरब्बुदोतिआदीनं वचनत्थो परतो एव आवि भविस्सति।
अस्सोसीति एत्थ सवनमुपलब्भोति आह ‘‘अस्सोसीति सुणि उपलभी’’ति, अञ्ञासीति अत्थो। सो चायमुपलब्भो सवनवसेनेवाति इममत्थं दस्सेन्तो आह ‘‘सोतद्वारसम्पत्तवचननिग्घोसानुसारेन अञ्ञासी’’ति। अवधारणफलत्ता सद्दप्पयोगस्स सब्बम्पि वाक्यं अन्तोगधावधारणन्ति आह ‘‘खोति पदपूरणमत्ते निपातो’’ति। अवधारणत्थेति पन इमिना अन्तोगधावधारणेपि सब्बस्मिं वाक्ये इट्ठतोवधारणत्थं खोसद्दग्गहणन्ति दस्सेति। तमेव इट्ठतोवधारणं दस्सेन्तो आह ‘‘तत्थ अवधारणत्थेना’’तिआदि। अथ पदपूरणत्थेन खोसद्देन किंपयोजनन्ति आह ‘‘पदपूरणेन पन ब्यञ्जनसिलिट्ठतामत्तमेवा’’ति। ‘‘अस्सोसी’’ति हि पदं खोसद्दे गहिते तेन फुल्लितमण्डितविभूसितं विय होन्तं पूरितं नाम होति, तेन च पुरिमपच्छिमपदानि सिलिट्ठानि होन्ति, न तस्मिं अग्गहिते, तस्मा पदपूरणेन ब्यञ्जनसिलिट्ठतामत्तमेव पयोजनम्। मत्त-सद्दो चेत्थ विसेसनिवत्तिअत्थो, तेनस्स अनत्थन्तरदीपनतं दस्सेति, एव-सद्देन पन ब्यञ्जनसिलिट्ठताय एकन्तिकतम्।
वेरञ्जोति एत्थ सद्दलक्खणानुसारेन अत्थं दस्सेन्तो आह ‘‘वेरञ्जायं जातो’’तिआदि। ब्रह्मं अणतीति एत्थ ब्रह्मन्ति वेदो वुच्चति, सो पन मन्तब्रह्मकप्पवसेन तिविधो। तत्थ मन्ता पधानमूलभावतोयेव अट्ठकादीहि पवुत्ता, इतरे पन तन्निस्सयेन जाता, तेन पधानस्सेव गहणम्। मन्ते सज्झायतीति इरुवेदादिके मन्तसत्थे सज्झायतीति अत्थो। इरुवेदादयो हि गुत्तभासितब्बताय ‘‘मन्ता’’ति वुच्चन्ति। इदमेव हीति अवधारणेन ब्रह्मतो जातोतिआदिकं निरुत्तिं पटिक्खिपति। जातिब्राह्मणानन्ति इमिना अञ्ञेपि ब्राह्मणा अत्थीति दस्सेति। दुविधा हि ब्राह्मणा जातिब्राह्मणा विसुद्धिब्राह्मणा चाति। इदानि तत्थ विसुद्धिब्राह्मणानं निरुत्तिं दस्सेन्तो आह ‘‘अरिया पना’’तिआदि।
समितपापत्ताति अच्चन्तं अनवसेसतो सवासनं समितपापत्ता। एवञ्हि बाहिरकअवीतरागसेक्खासेक्खपापसमणतो भगवतो पापसमणं विसेसितं होति। वुत्तमेवत्थं उदाहरणेन विभावेन्तो आह ‘‘वुत्तञ्हेत’’न्तिआदि। एत्थ पन ‘‘बाहितपापोति ब्राह्मणो, समितपापत्ता समणोति वुच्चतीति इदं भिन्नगाथासन्निस्सितपदद्वयं एकतो गहेत्वा वुत्त’’न्ति वदन्ति। वुत्तञ्हेतं तीसुपि गण्ठिपदेसु ‘‘समितत्ता हि पापानं, समणोति पवुच्चतीति इदं वचनं गहेत्वा ‘समितत्ता समणोति वुच्चती’ति वुत्तम्। बाहितपापोति ब्राह्मणोति इदं पन अञ्ञस्मिं गाथाबन्धे वुत्तवचन’’न्ति। अनेकत्थत्ता निपातानं इध अनुस्सवनत्थे अधिप्पेतोति आह ‘‘खलूति अनुस्सवनत्थे निपातो’’ति। जातिसमुदागतन्ति जातिया आगतं, जातिसिद्धन्ति वुत्तं होति। आलपनमत्तन्ति पियालापवचनमत्तम्। पियसमुदाहारा हेते भोति वा आवुसोति वा देवानम्पियाति वा। भोवादी नाम सो होतीति यो आमन्तनादीसु ‘‘भो भो’’ति वदन्तो विचरति, सो भोवादी नाम होतीति अत्थो। सकिञ्चनोति रागादीहि किञ्चनेहि सकिञ्चनो। रागादयो हि सत्ते किञ्चेन्ति मद्दन्ति पलिबुन्धन्तीति ‘‘किञ्चनानी’’ति वुच्चन्ति। मनुस्सा किर गोणेहि खलं मद्दापेन्ता ‘‘किञ्चेहि कपिल, किञ्चेहि काळका’’ति वदन्ति, तस्मा मद्दनट्ठो किञ्चनट्ठोति वेदितब्बो।
गोत्तवसेनाति एत्थ गं तायतीति गोत्तम्। गोसद्देन चेत्थ अभिधानं बुद्धि च वुच्चति, तस्मा एवमेत्थ अत्थो दट्ठब्बो। गोतमोति पवत्तमानं अभिधानं बुद्धिञ्च एकंसिकविसयताय तायति रक्खतीति गोत्तम्। यथा हि बुद्धि आरम्मणभूतेन अत्थेन विना न वत्तति, एवं अभिधानं अभिधेय्यभूतेन, तस्मा सो गोत्तसङ्खातो अत्थो तानि बुद्धिअभिधानानि तायति रक्खतीति वुच्चति। सो पन अञ्ञकुलपरम्पराय असाधारणं तस्स कुलस्स आदिपुरिससमुदागतं तंकुलपरियापन्नसाधारणं सामञ्ञरूपन्ति दट्ठब्बम्। एत्थ च समणोति इमिना सरिक्खकजनेहि भगवतो बहुमतभावो दस्सितो समितपापताकित्तनतो, गोतमोति इमिना लोकियजनेहि उळारकुलसम्भूततादीपनतो। सक्यस्स सुद्धोदनमहाराजस्स पुत्तो सक्यपुत्तो। इमिना च उदितोदितविपुलखत्तियकुलविभावनतो वुत्तं ‘‘इदं पन भगवतो उच्चाकुलपअदीपन’’न्ति। सब्बखत्तियानञ्हि आदिभूतमहासम्मतमहाराजतो पट्ठाय असम्भिन्नं उळारतमं सक्यराजकुलम्। केनचि पारिजुञ्ञेन अनभिभूतोति ञातिपारिजुञ्ञभोगपारिजुञ्ञादिना केनचि पारिजुञ्ञेन परिहानिया अनभिभूतो अनज्झोत्थटो। तथा हि लोकनाथस्स अभिजातियं तस्स कुलस्स न किञ्चि पारिजुञ्ञं, अथ खो वड्ढियेव। अभिनिक्खमने च ततो समिद्धतमभावो लोके पाकटो पञ्ञातो। तेन ‘‘सक्यकुला पब्बजितो’’ति इदं वचनं भगवतो सद्धापब्बजितभावपरिदीपनत्थं वुत्तं महन्तं ञातिपरिवट्टं महन्तञ्च भोगक्खन्धं पहाय पब्बजितभावसिद्धितो। ततो परन्ति ‘‘वेरञ्जायं विहरती’’तिआदि।
इत्थम्भूताख्यानत्थे उपयोगवचनन्ति इत्थं इमं पकारं भूतो आपन्नोति इत्तम्भूतो, तस्स आख्यानं इत्थम्भूताख्यानं, सोयेव अत्थो इत्थम्भूताख्यानत्थो। अथ वा इत्थं एवं पकारो भूतो जातोति एवं कथनत्थो इत्थम्भूताख्यानत्थो, तस्मिं उपयोगवचनन्ति अत्थो। एत्थ च अब्भुग्गतोति एत्थ अभि-सद्दो इत्थम्भूताख्यानत्थजोतको अभिभवित्वा उग्गमनप्पकारस्स दीपनतो। तेन योगतो ‘‘तं खो पन भवन्तं गोतम’’न्ति इदं उपयोगवचनं सामिअत्थेपि समानं इत्थम्भूताख्यानदीपनतो ‘‘इत्थम्भूताख्यानत्थे’’ति वुत्तम्। तेनेवाह ‘‘तस्स खो पन भोतो गोतमस्साति अत्थो’’ति। इदं वुत्तं होति – यथा ‘‘साधु देवदत्तो मातरमभी’’ति एत्थ अभिसद्दयोगतो इत्थम्भूताख्याने उपयोगवचनं कतं, एवमिधापि तं खो पन भवन्तं गोतमं अभि एवं कल्याणो कित्तिसद्दो उग्गतोति अभिसद्दयोगतो इत्थम्भूताख्याने उपयोगवचनन्ति। ‘‘साधु देवदत्तो मातरमभी’’ति एत्थ हि ‘‘देवदत्तो मातरमभि मातरि विसये मातुया वा साधू’’ति एवं अधिकरणत्थे सामिअत्थे वा भुम्मवचनस्स वा सामिवचनस्स वा पसङ्गे इत्थम्भूताख्यानत्थजोतकेन अभिसद्देन योगे उपयोगवचनं कतम्। यथा चेत्थ ‘‘देवदत्तो मातु विसये मातुसम्बन्धी वा साधुत्तप्पकारप्पत्तो’’ति अयमत्थो विञ्ञायति , एवमिधापि ‘‘भोतो गोतमस्स सम्बन्धी कित्तिसद्दो अब्भुग्गतो अभिभवित्वा उग्गमनप्पकारप्पत्तो’’ति अयमत्थो विञ्ञायति। तत्थ हि देवदत्तग्गहणं विय इध कित्तिसद्दग्गहणं, तथा तत्थ ‘‘मातर’’न्ति वचनं विय इध ‘‘तं खो पन भवन्तं गोतम’’न्ति वचनं, तत्थ साधुसद्दग्गहणं विय इध उग्गतसद्दग्गहणं वेदितब्बम्।
कल्याणोति भद्दको। कल्याणभावो चस्स कल्याणगुणविसयतायाति आह ‘‘कल्याणगुणसमन्नागतो’’ति, कल्याणेहि गुणेहि समन्नागतो तंविसयताय युत्तोति अत्थो। तंविसयता हेत्थ समन्नागमो कल्याणगुणविसयताय तन्निस्सितोति अधिप्पायो। सेट्ठोति एत्थापि एसेव नयो। सेट्ठगुणविसयताय एव हि कित्तिसद्दस्स सेट्ठता ‘‘भगवाति वचनं सेट्ठ’’न्तिआदीसु विय। ‘‘भगवा अरह’’न्तिआदिना गुणानं संकित्तनतो सद्दनीयतो च कित्तिसद्दो वण्णोति आह ‘‘कित्तिसद्दोति कित्ति एवा’’ति। वण्णोयेव हि कित्तेतब्बतो कित्तिसद्दनीयतो सद्दोति च वुच्चति। कित्तिपरियायो हि सद्दसद्दो यथा ‘‘उळारसद्दा इसयो, गुणवन्तो तपस्सिनो’’ति। अभित्थवनवसेन पवत्तो सद्दो थुतिघोसो, अभित्थवुदाहारो।
‘‘अब्भुग्गतो’’ति पन एतस्स अत्थो अट्ठकथायं न दस्सितो, तस्मा तस्सत्थो एवं वेदितब्बो – अब्भुग्गतोति अभिभवित्वा उग्गतो, अनञ्ञसाधारणगुणे आरब्भ पवत्तत्ता सदेवकं लोकं अज्झोत्थरित्वा पवत्तोति वुत्तं होति। किन्ति सद्दो अब्भुग्गतोति आह ‘‘इतिपि सो भगवा’’तिआदि। इतो परं पन ईदिसेसु ठानेसु यत्थ यत्थ पाळिपाठस्स अत्थो वत्तब्बो सिया, तत्थ तत्थ ‘‘पाळियं पना’’ति वत्वा अत्थं दस्सयिस्साम, इदानि तत्थ पदयोजनापुब्बकं अत्थं दस्सेन्तो आह ‘‘इतिपि सो भगवातिआदीसु पन अयं ताव योजना’’तिआदि। सो भगवाति यो सो समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो देवानं अतिदेवो सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा लोकनाथो भाग्यवन्ततादीहि कारणेहि भगवाति लद्धनामो, सो भगवा। भगवाति हि इदं सत्थु नामकित्तनम्। तेनाह आयस्मा धम्मसेनापति ‘‘भगवाति नेतं नामं मातरा कत’’न्तिआदि (महानि॰ ८४)। परतो पन भगवाति गुणकित्तनमेव। यथा कम्मट्ठानिकेन ‘‘अरह’’न्तिआदीसु नवसु ठानेसु पच्चेकं इतिपिसद्दं योजेत्वा बुद्धगुणा अनुस्सरीयन्ति, एवं बुद्धगुणसंकित्तकेनपीति दस्सेन्तो ‘‘इतिपि अरहं इतिपि सम्मासम्बुद्धो…पे॰… इतिपि भगवा’’ति आह। एवञ्हि सति ‘‘अरह’’न्तिआदीहि नवहि पदेहि ये सदेवके लोके अतिविय पाकटा पञ्ञाता बुद्धगुणा, ते नानप्पकारतो विभाविता होन्ति। ‘‘इतिपेतं भूतं, इतिपेतं तच्छ’’न्तिआदीसु (दी॰ नि॰ १.६) विय हि इध इति-सद्दो आसन्नपच्चक्खकारणत्थो , पि-सद्दो सम्पिण्डनत्थो, तेन च तेसं गुणानं बहुभावो दीपितो, तानि च गुणसल्लक्खणकारणानि सद्धासम्पन्नानं विञ्ञुजातिकानं पच्चक्खानि होन्तीति तानि संकित्तेन्तेन विञ्ञुना चित्तस्स सम्मुखीभूतानेव कत्वा संकित्तेतब्बानीति दस्सेन्तो ‘‘इमिना च इमिना च कारणेनाति वुत्तं होती’’ति आह।
‘‘सुत्तन्तिकानं वचनानमत्थं, सुत्तानुरूपं परिदीपयन्ती’’ति हेट्ठा वुत्तत्ता विसुद्धिमग्गे (विसुद्धि॰ १.१२५-१२८) सब्बाकारतो संवण्णितम्पि अत्थं इधापि वित्थारेत्वा दस्सेतुकामो तत्थ पयोजनमाह ‘‘इदानि विनयधरान’’न्तिआदि। तत्थ चित्तसम्पहंसनत्थन्ति चित्तसन्तोसनत्थं, चित्तप्पसादजननत्थन्ति वुत्तं होति। ‘‘आरकत्ता’’तिआदीसु आरकत्ताति सुविदूरत्ता। अरीनन्ति किलेसारीनम्। अरानन्ति संसारचक्कस्स अरानम्। हतत्ताति विद्धंसितत्ता। पच्चयादीनन्ति चीवरादिपच्चयानञ्चेव पूजाविसेसानञ्च।
इदानि यथावुत्तमेवत्थं विभावेन्तो आह ‘‘आरका हि सो’’तिआदि। दूरता नाम आसन्नता विय उपादायुपादाय वुच्चतीति परमुक्कंसगतं दूरभावं दस्सेन्तो ‘‘सुविदूरविदूरे ठितो’’ति आह, सुट्ठु विदूरभावेनेव विदूरे ठितोति अत्थो। सो पनस्स किलेसेहि दूरे ठितभावो, न पदेसवसेन, अथ खो तेसं सब्बसो पहीनत्ताति दस्सेन्तो आह ‘‘मग्गेन किलेसानं विद्धंसितत्ता’’ति। ननु अञ्ञेसम्पि खीणासवानं ते पहीना एवाति अनुयोगं मनसि कत्वा वुत्तं ‘‘सवासनान’’न्ति। न हि ठपेत्वा भगवन्तं अञ्ञे सह वासनाय किलेसे पहातुं सक्कोन्ति। एतेन अञ्ञेहि असाधारणं भगवतो अरहत्तन्ति दस्सितं होति। का पनायं वासना नाम? पहीनकिलेसस्सपि अप्पहीनकिलेसस्स पयोगसदिसपयोगहेतुभूतो किलेसनिस्सितो सामत्थियविसेसो आयस्मतो पिलिन्दवच्छस्स वसलसमुदाचारनिमित्तं विय। कथं पन ‘‘आरका’’ति वुत्ते ‘‘किलेसेही’’ति अयमत्थो लब्भतीति सामञ्ञचोदनाय विसेसे अवट्ठानतो विसेसत्थिना च विसेसस्स अनुपयुज्जितब्बतो ‘‘आरकास्स होन्ति पापका अकुसला धम्मा’’तिआदीनि (म॰ नि॰ १.४३४) सुत्तपदानेत्थ उदाहरितब्बानि। आरकाति चेत्थ आ-कारस्स रस्सत्तं, क-कारस्स च हकारं सानुसारं कत्वा निरुत्तिनयेन ‘‘अरह’’न्ति पदसिद्धि वेदितब्बा। यथावुत्तस्सेवत्थस्स सुखग्गहणत्थं इदमेत्थ वुच्चति –
‘‘सो ततो आरका नाम, यस्स येनासमङ्गिता।
असमङ्गी च दोसेहि, नाथो तेनारहं मतो’’ति॥ (विसुद्धि॰ १.१२५)।
अनत्थचरणेन किलेसा एव अरयोति किलेसारयो। अरीनं हतत्ता अरिहाति वत्तब्बे निरुत्तिनयेन ‘‘अरह’’न्ति वुत्तम्। एत्थापि यथावुत्तस्सत्थस्स सुखग्गहणत्थं इदं वेदितब्बं –
‘‘यस्मा रागादिसङ्खाता, सब्बेपि अरयो हता।
पञ्ञासत्थेन नाथेन, तस्मापि अरहं मतो’’ति॥ (विसुद्धि॰ १.१२६)।
यञ्चेतं संसारचक्कन्ति सम्बन्धो। रथचक्कस्स नाभि विय मूलावयवभूतं अन्तो बहि च समवट्ठितं अविज्जाभवतण्हाद्वयन्ति वुत्तं ‘‘अविज्जाभवतण्हामयनाभी’’ति। नाभिया नेमिया च सम्बद्धअरसदिसा पच्चयफलभूतेहि अविज्जातण्हाजरामरणेहि सम्बद्धा पुञ्ञाभिसङ्खारअपुञ्ञाभिसङ्खारआनेञ्जाभिसङ्खाराति वुत्तं ‘‘पुञ्ञादिअभिसङ्खारार’’न्ति। तत्थ तत्थ भवे परियन्तभावेन पाकटं जरामरणन्ति तं नेमिट्ठानियं कत्वा आह ‘‘जरामरणनेमी’’ति। यथा रथचक्कप्पवत्तिया पधानकारणं अक्खो, एवं संसारचक्कप्पवत्तिया आसवसमुदयोति आह ‘‘आसवसमुदयमयेन अक्खेन विज्झित्वा’’ति। आसवा एव अविज्जादीनं कारणत्ता आसवसमुदयो। यथाह ‘‘आसवसमुदया अविज्जासमुदयो’’ति (म॰ नि॰ १.१०३)। विपाककटत्तारूपप्पभेदो कामभवादिको तिभवो एव रथो, तस्मिं तिभवरथे। अत्तनो पच्चयेहि समं, सब्बसो वा आदितो पट्ठाय योजितन्ति समायोजितम्। आदिरहितं कालं पवत्ततीति कत्वा अनादिकालप्पवत्तम्।
‘‘खन्धानञ्च पटिपाटि, धातुआयतनान च।
अब्बोच्छिन्नं वत्तमाना, संसारोति पवुच्चती’’ति॥ (विसुद्धि॰ २.६१९; दी॰ नि॰ अट्ठ॰ २.९५ अपसादनावण्णना; सं॰ नि॰ अट्ठ॰ २.२.६०; अ॰ नि॰ अट्ठ॰ २.४.१९९) –
एवं वुत्तसंसारोव संसारचक्कम्। अनेनाति भगवता। बोधिमण्डेति बोधिसङ्खातस्स ञाणस्स मण्डभावप्पत्ते ठाने काले वा। बोधीति पञ्ञा, सा एत्थ मण्डा पसन्ना जाताति बोधिमण्डो। वीरियपादेहीति संकिलेसवोदानपक्खियेसु सन्निरुम्भनसन्निक्खिपनकिच्चताय द्विधा पवत्तेति अत्तनो वीरियसङ्खातेहि पादेहि। सीलपथवियन्ति पतिट्ठानट्ठेन सीलमेव पथवी, तस्सम्। पतिट्ठायाति सम्पादनवसेन पतिट्ठहित्वा। सद्धाहत्थेनाति अनवज्जधम्मादानसाधनतो सद्धाव हत्थो, तेन। कम्मक्खयकरन्ति कायकम्मादिभेदस्स सब्बस्सपि कम्मस्स खयकरणतो कम्मक्खयकरम्। ञाणफरसुन्ति समाधिसिलायं सुनिसितं मग्गञाणफरसुं गहेत्वा।
एवं ‘‘अरानं हतत्ता’’ति एत्थ वुत्तं अरसङ्खातं संसारं चक्कं विय चक्कन्ति गहेत्वा अत्थयोजनं कत्वा इदानि पटिच्चसमुप्पाददेसनाक्कमेनपि तं दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तम्। तत्थ अनमतग्गसंसारवट्टन्ति अनु अनु अमतग्गं अविञ्ञातपुब्बकोटिकं संसारमण्डलम्। सेसा दस धम्माति सङ्खारादयो जातिपरियोसाना दस धम्मा। कथं तेसं सङ्खारादीनं अरभावोति आह ‘‘अविज्जामूलकत्ता जरामरणपरियन्तत्ता चा’’ति। तत्थ अविज्जा मूलं पधानकारणं येसं सङ्खारादीनं ते अविज्जामूलका, तेसं भावो अविज्जामूलकत्तम्। जरामरणं परियन्तं परियोसानभूतं एतेसन्ति जरामरणपरियन्ता, सङ्खारादयो दस धम्मा। तेसं भावो जरामरणपरियन्तत्तम्। सङ्खारादिजातिपरियोसानानं दसधम्मानं अविज्जामूलकत्ता जरामरणपरियोसानत्ता चाति अत्थो, नाभिभूताय अविज्जाय मूलतो नेमिभूतेन जरामरणेन अन्ततो सङ्खारादीनं सम्बन्धत्ताति अधिप्पायो।
दुक्खादीसूति दुक्खसमुदयनिरोधमग्गेसु। अञ्ञाणन्ति ञाणप्पटिपक्खत्ता मोहो अञ्ञाणं, न पन ञाणतो अञ्ञं, नपि ञाणस्स अभावमत्तम्। तत्थ दुक्खादीसु अञ्ञाणं यथासभावप्पटिवेधाप्पदानतो तप्पटिच्छादनवसेनेव। एत्थ हि किञ्चापि ठपेत्वा लोकुत्तरसच्चद्वयं सेसट्ठानेसु आरम्मणवसेनपि अविज्जा उप्पज्जति, एवं सन्तेपि पटिच्छादनवसेनेव इध अधिप्पेता। सा हि उप्पन्ना दुक्खसच्चं पटिच्छादेत्वा तिट्ठति, याथावसरसलक्खणं पटिविज्झितुं न देति, तथा समुदयं निरोधं मग्गन्ति।
दुक्खन्ति चेत्थ दुक्खं अरियसच्चं अधिप्पेतन्ति तं कामभवादिवसेन तिधा भिन्दित्वा तथा तप्पटिच्छादिकञ्च अविज्जं तिधा कत्वा अविज्जादिपच्चये तीसु भवेसु सङ्खारादिके पटिपाटिया दस्सेन्तो ‘‘कामभवे च अविज्जा’’तिआदिमाह। तत्थ कामभवे च अविज्जाति कामभवे आदीनवपटिच्छादिका अविज्जा। रूपभवे अविज्जा अरूपभवे अविज्जाति एत्थापि एसेव नयो। कामभवे सङ्खारानन्ति कामभूमिपरियापन्नानं पुञ्ञापुञ्ञसङ्खारानं, कामभवे वा निप्फादेतब्बा ये पुञ्ञापुञ्ञसङ्खारा, तेसं कामभवूपपत्तिनिब्बत्तकसङ्खारानन्ति अत्थो। सङ्खाराति चेत्थ लोकियकुसलाकुसलचेतना वेदितब्बा। पच्चयो होतीति पुञ्ञाभिसङ्खारानं ताव आरम्मणपच्चयेन चेव उपनिस्सयपच्चयेन चाति द्विधा पच्चयो होति, अपुञ्ञाभिसङ्खारेसु सहजातस्स सहजातादिवसेन, असहजातस्स अनन्तरसमनन्तरादिवसेन, अनानन्तरस्स पन आरम्मणवसेन चेव उपनिस्सयवसेन च पच्चयो होति। अरूपभवे सङ्खारानन्ति आनेञ्जाभिसङ्खारानम्। पच्चयो होतीति उपनिस्सयपच्चयवसेनेव। इमस्मिञ्च पनत्थे एत्थ वित्थारियमाने अतिप्पपञ्चो होति, तस्मा तं नयिध वित्थारयिस्साम। इतरेसूति रूपारूपभवेसु।
तिण्णं आयतनानन्ति चक्खुसोतमनायतनानं घानादित्तयस्स तत्थ असम्भवतो। एकस्साति मनायतनस्स इतरेसं तत्थ असम्भवतो। इमिना नयेन तिण्णं फस्सानन्तिआदीसुपि अत्थो वेदितब्बो। छब्बिधस्स फस्सस्साति चक्खुसम्फस्ससोतसम्फस्सघानसम्फस्सजिव्हासम्फस्सकायसम्फस्समनोसम्फस्सानं वसेन छब्बिधस्स फस्सस्स। छन्नं वेदनानन्ति चक्खुसम्फस्सजा वेदना, तथा सोतसम्फस्सजा घानसम्फस्सजा जिव्हासम्फस्सजा कायसम्फस्सजा मनोसम्फस्सजा वेदनाति इमासं छन्नं वेदनानम्। छन्नं तण्हाकायानन्ति रूपतण्हा सद्दतण्हा गन्धतण्हा रसतण्हा फोट्ठब्बतण्हा धम्मतण्हाति इमेसं छन्नं तण्हाकायानम्। तत्थ तत्थ सा सा तण्हाति रूपतण्हादिभेदा तत्थ तत्थ कामभवादीसु उप्पज्जनकतण्हा।
सा तण्हादिमूलिका कथा अतिसंखित्ताति तं उपादानभवे च विभजित्वा वित्थारेत्वा दस्सेतुं ‘‘कथ’’न्तिआदि वुत्तम्। तत्थ कामे परिभुञ्जिस्सामीति इमिना कामतण्हापवत्तिमाह, तथा सग्गसम्पत्तिं अनुभविस्सामीतिआदीहि। सा पन तण्हा यस्मा भुसमादानवसेन पवत्तमाना कामुपादानं नाम होति, तस्मा वुत्तं ‘‘कामुपादानपच्चया’’ति। तथेवाति कामुपादानपच्चया एव। ब्रह्मलोकसम्पत्तिन्ति रूपीब्रह्मलोके सम्पत्तिम्। ‘‘सब्बेपि तेभूमका धम्मा कामनीयट्ठेन कामा’’ति वचनतो भवरागोपि कामुपादानमेवाति कत्वा ‘‘कामुपादानपच्चया एव मेत्तं भावेती’’तिआदि वुत्तम्। तत्थ मेत्तं भावेतीति मिज्जति सिनिय्हतीति मेत्ता, तं भावेति वड्ढेतीति अत्थो। अथ वा मेत्ता एतस्स अत्थीति मेत्तं, चित्तं, तंसम्पयुत्तं झानं वा, तं भावेति वड्ढेति उप्पादेति वाति अत्थो। करुणं भावेतीतिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो।
सेसुपादानमूलिकासुपीति दिट्ठुपादानसीलब्बतुपादानअत्तवादुपादानमूलिकासुपि योजनासु एसेव नयोति अत्थो। तत्थायं योजना – इधेकच्चो ‘‘नत्थि परलोको’’ति नत्थिकदिट्ठिं गण्हाति, सो दिट्ठुपादानपच्चया कायेन दुच्चरितं चरतीतिआदि वुत्तनयेन योजेतब्बम्। अपरो ‘‘असुकस्मिं सम्पत्तिभवे अत्ता उच्छिज्जती’’ति उच्छेददिट्ठिं गण्हाति, सो तत्रूपपत्तिया कायेन सुचरितं चरतीतिआदि वुत्तनयेनेव योजेतब्बम्। अपरो ‘‘रूपी मनोमयो हुत्वा अत्ता उच्छिज्जती’’ति रूपूपपत्तिया मग्गं भावेति भावनापारिपूरियाति सब्बं वुत्तनयेनेव वेदितब्बम्। अपरोपि ‘‘अरूपभवे उप्पज्जित्वा अत्ता उच्छिज्जती’’ति अरूपूपपत्तिया मग्गं भावेति भावनापारिपूरियाति सब्बं वुत्तनयेनेव वेदितब्बम्। एताहियेव अत्तवादुपादानमूलिकापि योजना संवण्णिताति दट्ठब्बम्। एवं दिट्ठधम्मनिब्बानवादवसेनपि योजना वेदितब्बा। अपरो ‘‘सीलेन सुद्धि, वतेन सुद्धी’’ति असुद्धिमग्गं ‘‘सुद्धिमग्गो’’ति परामसन्तो सीलब्बतुपादानपच्चया कायेन दुच्चरितं चरतीतिआदि सब्बं वुत्तनयेनेव योजेतब्बम्।
इदानि य्वायं संसारचक्कं दस्सेन्तेन ‘‘कामभवे अविज्जा कामभवे सङ्खारानं पच्चयो होती’’तिआदिना अविज्जादीनं पच्चयभावो सङ्खारादीनं पच्चयुप्पन्नभावो च दस्सितो, तमेव पटिसम्भिदामग्गपाळिं आनेत्वा निगमनवसेन दस्सेन्तो ‘‘एवमय’’न्तिआदिमाह। तत्थ यथा सङ्खारा हेतुनिब्बत्ता, एवं अविज्जापि कामासवादिना सहेतुका एवाति आह ‘‘उभोपेते हेतुसमुप्पन्ना’’ति। पच्चयपरिग्गहेति नामरूपस्स पच्चयानं अविज्जादीनं परिच्छिज्ज गहणे। निप्फादेतब्बे भुम्मम्। पञ्ञाति कङ्खावितरणविसुद्धिसङ्खाता पकारतो जानना। धम्मट्ठितिञाणन्ति तिट्ठन्ति एत्थ फलधम्मा तदायत्तवुत्तितायाति ठिति, कारणं, धम्मानं ठिति धम्मट्ठिति, धम्मट्ठितिया ञाणं धम्मट्ठितिञाणं, पच्चयञाणन्ति अत्थो, पटिच्चसमुप्पादावबोधोति वुत्तं होति। कामञ्चेत्थ पच्चयपरिग्गहे पञ्ञायेव धम्मट्ठितिञाणं, सङ्खारेसु पन अदिट्ठेसु अविज्जाय सङ्खारानं पच्चयभावो न सक्का दट्ठुन्ति ‘‘सङ्खारा हेतुसमुप्पन्ना’’ति पच्चयुप्पन्नधम्मानम्पि गहणं कतन्ति वेदितब्बम्। उभोपेते हेतुसमुप्पन्नाति इदं पन उभिन्नम्पि पच्चयुप्पन्नभावं दस्सेतुकामताय वुत्तम्। इदञ्च धम्मट्ठितिञाणं यस्मा अद्धत्तये कङ्खामलवितरणवसेन पवत्तति, तस्मा ‘‘अतीतम्पि अद्धान’’न्तिआदि वुत्तम्। एतेन नयेन सब्बपदानि वित्थारेतब्बानीति एतेन नयेन ‘‘अविज्जा हेतू’’तिआदिना अविज्जायं वुत्तनयेन ‘‘सङ्खारा हेतु, विञ्ञाणं हेतुसमुप्पन्न’’न्तिआदिना सब्बपदानि वित्थारेतब्बानि।
संखिप्पन्ति एत्थ अविज्जादयो विञ्ञाणादयो चाति सङ्खेपो, हेतु विपाको च। अथ वा हेतुविपाकोति संखिप्पतीति सङ्खेपो, अविज्जादयो विञ्ञाणादयो च। सङ्खेपभावसामञ्ञेन पन एकवचनं कतन्ति दट्ठब्बम्। ते पन सङ्खेपा अतीते हेतु, एतरहि विपाको, एतरहि हेतु, आयतिं विपाकोति एवं कालविभागेन चत्तारो जाता, तेनाह ‘‘पुरिमसङ्खेपो चेत्थ अतीतो अद्धा’’तिआदि। पच्चुप्पन्नो अद्धाति सम्बन्धो। तण्हुपादानभवा गहिताव होन्तीति एत्थ अविज्जागहणेन किलेसभावसामञ्ञतो तण्हुपादाना गहिता, सङ्खारग्गहणेन कम्मभावसामञ्ञतो भवो गहितो, अविज्जासङ्खारानं तेहि विना सकिच्चाकरणतो च तण्हुपादानभवा गहिताव होन्ति। अथ वा अविद्वा परितस्सति, परितसितो उपादियति, तस्सुपादानपच्चया भवो, तस्मा तण्हुपादानभवापि गहिता होन्ति। तथा च वुत्तं –
‘‘पुरिमकम्मभवस्मिं मोहो अविज्जा, आयूहना सङ्खारा। निकन्ति तण्हा, उपगमनं उपादानं, चेतना भवो, इति इमे पञ्च धम्मा पुरिमकम्मभवस्मिं इध पटिसन्धिया पच्चया’’ति (पटि॰ म॰ १.४७)।
तत्थ (विभ॰ अट्ठ॰ २४२; पटि॰ म॰ अट्ठ॰ १.१.४७) पुरिमकम्मभवस्मिन्ति पुरिमे कम्मभवे, अतीतजातियं कम्मभवे करियमानेति अत्थो। मोहो अविज्जाति यो तदा दुक्खादीसु मोहो येन मूळ्हो कम्मं करोति, सा अविज्जा। आयूहना सङ्खाराति तं कम्मं करोतो या पुरिमचेतनायो, यथा ‘‘दानं दस्सामी’’ति चित्तं उप्पादेत्वा मासम्पि संवच्छरम्पि दानूपकरणानि सज्जेन्तस्स उप्पन्ना पुरिमचेतनायो, पटिग्गाहकानं पन हत्थे दक्खिणं पतिट्ठापयतो चेतना भवोति वुच्चति। एकावज्जनेसु वा छसु जवनेसु चेतना आयूहनसङ्खारा नाम, सत्तमा भवो। या काचि वा पन चेतना भवो, सम्पयुत्ता आयूहनसङ्खारा नाम। निकन्ति तण्हाति या कम्मं करोन्तस्स तस्स फले उपपत्तिभवे निकामना पत्थना, सा तण्हा नाम। उपगमनं उपादानन्ति यं कम्मभवस्स पच्चयभूतं ‘‘इदं कत्वा असुकस्मिं नाम ठाने कामे सेविस्सामि उच्छिज्जिस्सामी’’तिआदिना नयेन पवत्तं उपगमनं गहणं परामसनं, इदं उपादानं नाम। चेतना भवोति ‘‘तं कम्मं करोतो या पुरिमा चेतनायो’’तिआदिना हेट्ठा वुत्तेसु तीसु अत्थविकप्पेसु या चेतना भवोति वुत्ता, सा चेतना भवोति एवमत्थो वेदितब्बो।
इदानि सब्बेपेते अविज्जादयो धम्मे द्वीहि वट्टेहि सङ्गहेत्वा दस्सेतुकामो आह ‘‘इमे पञ्च धम्मा अतीते कम्मवट्ट’’न्ति। एत्थ च निप्परियायतो सङ्खारा भवो च कम्मं, अविज्जादयो पन कम्मसहायताय कम्मसरिक्खका तदुपकारका चाति कम्मन्ति वुत्ता। अविज्जादयो हि विपाकधम्मधम्मताय कम्मसरिक्खका सहजातकोटिया उपनिस्सयकोटिया च कम्मस्स च उपकारका। कम्ममेव च अञ्ञमञ्ञसम्बन्धं हुत्वा पुनप्पुनं परिवत्तनट्ठेन कम्मवट्टम्। विञ्ञाणादयो पञ्चाति विञ्ञाणादयो वेदनापरियन्ता पञ्च एतरहि इदानि इमस्मिं अत्तभावेति वुत्तं होति। अविज्जासङ्खारा गहिताव होन्तीति एत्थापि पुब्बे विय किलेसकम्मभावसामञ्ञतो तण्हुपादानग्गहणेन अविज्जा गहिता, भवग्गहणेन सङ्खारा गहिताति दट्ठब्बम्। अथ वा भवे गहिते तस्स पुब्बभागा तंसम्पयुत्ता वा सङ्खारा गहिताव होन्ति , तण्हुपादानग्गहणेन च तंसम्पयुत्ता याय वा मूळ्हो कम्मं करोति, सा अविज्जाव होतीति तण्हुपादानभवग्गहणेन अविज्जासङ्खारा गहिताव होन्ति। तेनेव वुत्तं –
‘‘इध परिपक्कत्ता आयतनानं मोहो अविज्जा, आयूहना सङ्खारा, निकन्ति तण्हा, उपगमनं उपादानं, चेतना भवो, इति इमे पञ्च धम्मा इध कम्मभवस्मिं आयतिं पटिसन्धिया पच्चया’’ति (पटि॰ म॰ १.४७)।
तत्थ इध परिपक्कत्ता आयतनानन्ति परिपक्कायतनस्स कम्मकरणकाले सम्मोहो दस्सितो। सेसं हेट्ठा वुत्तनयमेव।
विञ्ञाणनामरूपसळायतनफस्सवेदनानं जातिजराभङ्गावत्था जातिजरामरणन्ति वुत्ताति अवत्थानं गहणेन अवत्थावन्ता गहिताव होन्ति तदविनाभावतोति आह ‘‘जातिजरामरणापदेसेन विञ्ञाणादीनं निद्दिट्ठत्ता’’ति। अपदेसेनाति जातिजरामरणानं कथनेन। इमेति विञ्ञाणादयो। आयतिं विपाकवट्टन्ति पच्चुप्पन्नहेतुतो भावीनं अनागतानं गहितत्ता। तेति अविज्जादयो। आकारतोति सरूपतो अवुत्तापि तस्मिं तस्मिं सङ्गहे आकिरीयन्ति अविज्जासङ्खारादिग्गहणेहि पकासीयन्तीति आकारा, अतीतहेतुआदीनं वा पकारा आकारा । ततो आकारतो। वीसतिविधा होन्तीति अतीते हेतुपञ्चकादिभेदतो वीसतिविधा होन्ति।
सङ्खारविञ्ञाणानञ्चेत्थ अन्तरा एको सन्धीति हेतुतो फलस्स अविच्छेदप्पवत्तिभावतो हेतुफलस्स सम्बन्धभूतो एको सन्धि, तथा भवजातीनमन्तरा। वेदनातण्हानमन्तरा पन फलतो हेतुनो अविच्छेदप्पवत्तिभावतो फलहेतुसम्बन्धभूतो एको सन्धि। फलभूतोपि हि धम्मो अञ्ञस्स हेतुसभावस्स धम्मस्स पच्चयो होतीति।
इतीति वुत्तप्पकारपरामसनम्। तेनाह ‘‘चतुसङ्खेप’’न्तिआदि। सब्बाकारतोति इध वुत्तेहि च अवुत्तेहि च पटिच्चसमुप्पादविभङ्गे अनन्तनयसमन्तपट्ठानादीसु च आगतेहि सब्बेहि आकारेहि। जानातीति अवबुज्झति। पस्सतीति दस्सनभूतेन ञाणचक्खुना पच्चक्खतो पस्सति। अञ्ञाति पटिविज्झतीति तेसंयेव वेवचनम्। तन्ति तं जाननम्। ञातट्ठेनाति यथासभावतो जाननट्ठेन। पजाननट्ठेनाति अनिच्चादीहि पकारेहि पटिविज्झनट्ठेन।
इदानि यदत्थमिदं भवचक्कं इधानीतं, तं दस्सेतुं ‘‘इमिना’’तिआदि वुत्तम्। तत्थ ते धम्मेति ते अविज्जादिके धम्मे। यथाभूतं ञत्वाति महावजिरञाणेन याथावतो जानित्वा। निब्बिन्दन्तोति बलवविपस्सनाय निब्बिन्दन्तो। विरज्जन्तो विमुच्चन्तोति अरियमग्गेहि विरज्जन्तो विमुच्चन्तो। अरे हनीति सम्बन्धो। तत्थ यदा भगवा विरज्जति विमुच्चति, तदा अरे हनति नाम। ततो परं पन अभिसम्बुद्धक्खणं गहेत्वा वुत्तं ‘‘हनि विहनि विद्धंसेसी’’ति। एवम्पि अरानं हतत्ता अरहन्ति एवं इमिनापि पकारेन यथावुत्तसंसारचक्कस्स सङ्खारादिअरानं हतत्ता अरहम्। एत्थेदं वुच्चति –
‘‘अरा संसारचक्कस्स, हता ञाणासिना यतो।
लोकनाथेन तेनेस, अरहन्ति पवुच्चती’’ति॥ (विसुद्धि॰ १.१२८)।
अग्गदक्खिणेय्यत्ताति उत्तमदक्खिणेय्यभावतो। चक्कवत्तिनो अचेतने चक्करतने उप्पन्ने तत्थेव लोको पूजं करोति, अञ्ञत्थ पूजाविसेसा पच्छिज्जन्ति, किमङ्गं पन सम्मासम्बुद्धे उप्पन्नेति दस्सेन्तो ‘‘उप्पन्ने तथागते’’तिआदिमाह। ‘‘एकेकं धम्मक्खन्धं एकेकविहारेन पूजेस्सामी’’ति वुत्तेपि सत्थारंयेव उद्दिस्स कतत्ता ‘‘भगवन्तं उद्दिस्सा’’तिआदि वुत्तम्। को पन वादो अञ्ञेसं पूजाविसेसानन्ति यथावुत्ततो अञ्ञेसं अमहेसक्खेहि देवमनुस्सेहि करियमानानं नातिउळारानं पूजाविसेसानं अरहभावे का नाम कथा। पच्चयादीनं अरहत्तापि अरहन्ति यथावुत्तचीवरादिपच्चयानं पूजाविसेसस्स च अग्गदक्खिणेय्यभावेन अनुच्छविकत्तापि अरहम्। इमस्सपि अत्थस्स सुखग्गहणत्थं इदं वुच्चति –
‘‘पूजाविसेसं सह पच्चयेहि,
यस्मा अयं अरहति लोकनाथो।
अत्थानुरूपं अरहन्ति लोके,
तस्मा जिनो अरहति नाममेत’’न्ति॥ (विसुद्धि॰ १.१२९)।
असिलोकभयेनाति अकित्तिभयेन, अयसभयेन गरहाभयेनाति वुत्तं होति। रहो पापं करोन्तीति ‘‘मा नं कोचि जञ्ञा’’ति रहसि पापं करोन्ति। एवमेस न कदाचि करोतीति एस भगवा पापहेतूनं बोधिमण्डेयेव सुप्पहीनत्ता कदाचिपि एवं न करोति। होति चेत्थ –
‘‘यस्मा नत्थि रहो नाम, पापकम्मेसु तादिनो।
रहाभावेन तेनेस, अरहं इति विस्सुतो’’ति॥ (विसुद्धि॰ १.१३०)।
इदानि सुखग्गहणत्थं यथावुत्तमत्थं सब्बम्पि सङ्गहेत्वा दस्सेन्तो आह ‘‘होति चेत्था’’तिआदि। किलेसारीन सो मुनीति एत्थ गाथाबन्धसुखत्थं निग्गहीतलोपो दट्ठब्बो, किलेसारीनं हतत्ताति अत्थो। पच्चयादीन चारहोति एत्थापि निग्गहीतलोपो वुत्तनयेनेव दट्ठब्बो।
अरहन्ति एत्थ अयमपरोपि नयो दट्ठब्बो – आरकाति अरहं, सुविदूरभावतो इच्चेव अत्थो। कुतो पन सुविदूरभावतोति? ये अभावितकाया अभावितसीला अभावितचित्ता अभावितपञ्ञा, ततो एव अप्पहीनरागदोसमोहा अरियधम्मस्स अकोविदा अरियधम्मे अविनीता अरियधम्मस्स अदस्साविनो अप्पटिपन्ना मिच्छापटिपन्ना च, ततो सुविदूरभावतो। वुत्तञ्हेतं भगवता –
‘‘सङ्घाटिकण्णे चेपि मे, भिक्खवे, भिक्खु गहेत्वा पिट्ठितो पिट्ठितो अनुबन्धो अस्स पादे पादं निक्खिपन्तो, सो च होति अभिज्झालु कामेसु तिब्बसारागो ब्यापन्नचित्तो पदुट्ठमनसङ्कप्पो मुट्ठस्सति असम्पजानो असमाहितो विब्भन्तचित्तो पाकतिन्द्रियो, अथ खो सो आरकाव मय्हं, अहञ्च तस्स। तं किस्स हेतु? धम्मञ्हि सो, भिक्खवे, भिक्खु न पस्सति, धम्मं अपस्सन्तो न मं पस्सती’’ति (इतिवु॰ ९२)।
यथावुत्तपुग्गला हि सचेपि सायंपातं सत्थु सन्तिकावचराव सियुं, न ते तावता ‘‘सत्थु सन्तिका’’ति वत्तब्बा, तथा सत्थापि नेसम्। इति असप्पुरिसानं आरका दूरेति अरहम्। तेनेदं वुच्चति –
‘‘सम्मा न पटिपज्जन्ति, ये निहीनासया नरा।
आरका तेहि भगवा, दूरे तेनारहं मतो’’ति॥
तथा आरकाति अरहं, आसन्नभावतोति अत्थो। कुतो पन आसन्नभावतोति? ये भावितकाया भावितसीला भावितचित्ता भावितपञ्ञा, ततो एव पहीनरागदोसमोहा अरियधम्मस्स कोविदा अरियधम्मे सुविनीता अरियधम्मस्स दस्साविनो सम्मापटिपन्ना, ततो आसन्नभावतो। वुत्तम्पि चेतं भगवता –
‘‘योजनसते चेपि मे, भिक्खवे, भिक्खु विहरेय्य, सो च होति अनभिज्झालु कामेसु न तिब्बसारागो अब्यापन्नचित्तो अपदुट्ठमनसङ्कप्पो उपट्ठितस्सति सम्पजानो समाहितो एकग्गचित्तो संवुतिन्द्रियो, अथ खो सो सन्तिकेव मय्हं, अहञ्च तस्स। तं किस्स हेतु? धम्मञ्हि सो, भिक्खवे, भिक्खु पस्सति, धम्मं पस्सन्तो मं पस्सती’’ति (इतिवु॰ ९२)।
तथारूपा हि पुग्गला सत्थु योजनसतन्तरिकापि होन्ति, न तावता ते ‘‘सत्थु दूरचारिनो’’ति वत्तब्बा, तथा सत्थापि नेसम्। इति सप्पुरिसानं आरका आसन्नेति अरहम्। तेनेदं वुच्चति –
‘‘ये सम्मा पटिपज्जन्ति, सुप्पणीताधिमुत्तिका।
आरका तेहि आसन्ने, तेनापि अरहं जिनो’’ति॥
ये इमे रागादयो पापधम्मा यस्मिं सन्ताने उप्पज्जन्ति, तस्स दिट्ठधम्मिकम्पि सम्परायिकम्पि अनत्थं आवहन्ति, निब्बानगामिनिया पटिपदाय एकंसेनेव उजुविपच्चनीकभूता च, ते अत्तहितं परहितञ्च परिपूरेतुं सम्मा पटिपज्जन्तेहि साधूहि दूरतो रहितब्बा परिच्चजितब्बा पहातब्बाति रहा नाम, ते च यस्मा भगवतो बोधिमूलेयेव अरियमग्गेन सब्बसो पहीना सुसमुच्छिन्ना। यथाह –
‘‘तथागतस्स खो, ब्राह्मण, रागो पहीनो दोसो मोहो, सब्बेपि पापका अकुसला धम्मा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा’’ति (पारा॰ ९)।
तस्मा सब्बसो न सन्ति एतस्स रहाति अरहोति वत्तब्बे ओकारस्स सानुसारं अकारादेसं कत्वा ‘‘अरह’’न्ति वुत्तम्। तेनेदं वुच्चति –
‘‘पापधम्मा रहा नाम, साधूहि रहितब्बतो।
तेसं सुट्ठु पहीनत्ता, भगवा अरहं मतो’’ति॥
ये ते सब्बसो परिञ्ञातक्खन्धा पहीनकिलेसा भावितमग्गा सच्छिकतनिरोधा अरहन्तो खीणासवा, ये च सेखा अप्पत्तमानसा अनुत्तरं योगक्खेमं पत्थयमाना विहरन्ति, ये च परिसुद्धप्पयोगा कल्याणज्झासया सद्धासीलसुतादिगुणसम्पन्ना पुग्गला, तेहि न रहितब्बो न परिच्चजितब्बो, ते च भगवताति अरहम्। तथा हि अरियपुग्गला सत्थारा दिट्ठधम्मस्स पच्चक्खकरणतो सत्थु धम्मसरीरेन अविरहिताव होन्ति। यथाह आयस्मा पिङ्गियो –
‘‘पस्सामि नं मनसा चक्खुनाव,
रत्तिन्दिवं ब्राह्मण अप्पमत्तो।
नमस्समानो विवसेमि रत्तिं,
तेनेव मञ्ञामि अविप्पवासं॥
‘‘सद्धा च पीति च मनो सति च,
नापेन्तिमे गोतमसासनम्हा।
यं यं दिसं वजति भूरिपञ्ञो,
स तेन तेनेव नतोहमस्मी’’ति॥ (सु॰ नि॰ ११४८-११४९)।
तेनेव च ते अञ्ञं सत्थारं न उद्दिसन्ति। यथाह –
‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो अञ्ञं सत्थारं उद्दिसेय्य, नेतं ठानं विज्जती’’ति (म॰ नि॰ ३.१२८; अ॰ नि॰ १.२७६)।
कल्याणपुथुज्जनापि येभुय्येन सत्थरि निच्चलसद्धा एव होन्ति। इति सुप्पटिपन्नेहि पुरिसविसेसेहि अविरहितब्बतो तेसञ्च अविरहनतो न सन्ति एतस्स रहा परिच्चजनका, नत्थि वा एतस्स रहा साधूहि परिच्चजितब्बताति अरहम्। तेनेदं वुच्चति –
‘‘ये सच्छिकतसद्धम्मा, अरिया सुद्धगोचरा।
न तेहि रहितो होति, नाथो तेनारहं मतो’’ति॥
रहोति च गमनं वुच्चति, भगवतो च नानागतीसु परिब्भमनसङ्खातं संसारे गमनं नत्थि कम्मक्खयकरेन अरियमग्गेन बोधिमूलेयेव सब्बसो ससम्भारस्स कम्मवट्टस्स विद्धंसितत्ता। यथाह –
‘‘येन देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो।
यक्खत्तं येन गच्छेय्यं, मनुस्सत्तञ्च अब्बजे।
ते मय्हं आसवा खीणा, विद्धस्ता विनळीकता’’ति॥ (अ॰ नि॰ ४.३६)।
एवं नत्थि एतस्स रहो गमनं गतीसु पच्चाजातीतिपि अरहम्। तेनेदं वुच्चति –
‘‘रहो वा गमनं यस्स, संसारे नत्थि सब्बसो।
पहीनजातिमरणो, अरहं सुगतो मतो’’ति॥
पासंसत्ता वा भगवा अरहम्। अक्खरचिन्तका हि पसंसायं अरहसद्दं वण्णेन्ति। पासंसभावो च भगवतो अनञ्ञसाधारणतो यथाभुच्चगुणाधिगतो सदेवके लोके सुप्पतिट्ठितो। तथा हेस अनुत्तरेन सीलेन अनुत्तरेन समाधिना अनुत्तराय पञ्ञाय अनुत्तराय विमुत्तिया असमो असमसमो अप्पटिमो अप्पटिभागो अप्पटिपुग्गलोति एवं तस्मिं तस्मिं गुणे विभजित्वा वुच्चमाने पण्डितपुरिसेहि देवेहि ब्रह्मेहि भगवता वा पन परियोसापेतुं असक्कुणेय्यरूपो। इति पासंसत्तापि भगवा अरहम्। तेनेदं वुच्चति –
‘‘गुणेहि सदिसो नत्थि, यस्मा लोके सदेवके।
तस्मा पासंसियत्तापि, अरहं द्विपदुत्तमो’’ति॥
सब्बसङ्गहवसेन पन –
आरका मन्दबुद्धीनं, आरका च विजानतम्।
रहानं सुप्पहीनत्ता, विदूनमरहेय्यतो।
भवेसु च रहाभावा, पासंसा अरहं जिनोति॥
एत्तावता च ‘‘अरह’’न्ति पदस्स सब्बसो अत्थो विभत्तो होति।
इदानि सम्मासम्बुद्धोति इमस्स अत्थं विभजित्वा दस्सेन्तो आह ‘‘सम्मा सामञ्चा’’तिआदि। तत्थ सम्माति अविपरीतम्। सामन्ति सयमेव, अपरनेय्यो हुत्वाति अत्थो। सम्बुद्धोति हि एत्थ सं-सद्दो सयन्ति एतस्स अत्थस्स बोधकोति दट्ठब्बो। सब्बधम्मानन्ति अनवसेसानं नेय्यधम्मानम्। कथं पनेत्थ सब्बधम्मानन्ति अयं विसेसो लब्भतीति? एकदेसस्स अग्गहणतो। पदेसग्गहणे हि असति गहेतब्बस्स निप्पदेसताव विञ्ञायति यथा ‘‘दिक्खितो न ददाती’’ति। एवञ्च कत्वा अत्थविसेसनपेक्खा कत्तरि एव बुद्धसद्दसिद्धि वेदितब्बा कम्मवचनिच्छाय अभावतो। ‘‘सम्मा सामञ्च बुद्धत्ता सम्मासम्बुद्धो’’ति एत्तकमेव हि इध सद्दतो लब्भति, ‘‘सब्बधम्मान’’न्ति इदं पन अत्थतो लब्भमानं गहेत्वा वुत्तम्। न हि बुज्झनकिरिया अविसया युज्जति।
इदानि तस्सा विसयं ‘‘सब्बधम्मे’’ति सामञ्ञतो वुत्तं विभजित्वा दस्सेतुं ‘‘अभिञ्ञेय्ये धम्मे’’तिआदि वुत्तम्। तत्थ अभिञ्ञेय्येति अनिच्चादितो लक्खणरसादितो च अभिविसिट्ठेन ञाणेन जानितब्बे चतुसच्चधम्मे। अभिञ्ञेय्यतो बुद्धोति अभिञ्ञेय्यभावतो बुज्झि, पुब्बभागे विपस्सनापञ्ञादीहि अधिगमक्खणे मग्गपञ्ञाय अपरभागे सब्बञ्ञुतञ्ञाणादीहि अञ्ञासीति अत्थो। इतो परेसुपि एसेव नयो । परिञ्ञेय्ये धम्मेति अनिच्चादिवसेन परिजानितब्बं दुक्खं अरियसच्चमाह। पहातब्बेति समुदयपक्खिये। सच्छिकातब्बेति निब्बानं सन्धायाह। बहुवचननिद्देसो पनेत्थ सोपादिसेसादिकं परियायसिद्धं भेदमपेक्खित्वा कतो, उद्देसो वा अयं चतुसच्चधम्मानम्पि। तथा हि वक्खति ‘‘चक्खु दुक्खसच्च’’न्तिआदि। उद्देसो च अविनिच्छितत्थपरिच्छेदस्स धम्मस्स वसेन करीयति। उद्देसेन हि उद्दिसियमानानं अत्थितामत्तं वुच्चति, न परिच्छेदोति अपरिच्छेदेन बहुवचनेन वुत्तं यथा ‘‘अप्पच्चया धम्मा, असङ्खता धम्मा’’ति। सच्छिकातब्बेति वा फलविमुत्तीनम्पि गहणं, न निब्बानस्सेवाति बहुवचननिद्देसो कतो। एवञ्च भावेतब्बेति एत्थ झानानम्पि गहणं दट्ठब्बम्। तेनेव चाहाति सेलब्राह्मणस्स अत्तनो बुद्धभावं साधेन्तो एवमाह।
किं पन भगवा सयमेव अत्तनो सम्मासम्बुद्धभावं साधेतीति? साधेति महाकरुणाय अञ्ञेसं अविसयतो। तत्थ ‘‘एकोम्हि सम्मासम्बुद्धो, सब्बाभिभू सब्बविदूहमस्मी’’तिआदीनि (म॰ नि॰ २.३४१; महाव॰ ११) सुत्तपदानि, इदमेव च ‘‘अभिञ्ञेय्य’’न्तिआदि सुत्तपदं एतस्स अत्थस्स साधकम्। तत्थ अभिञ्ञेय्यन्ति इमिना दुक्खसच्चमाह, भावेतब्बन्ति मग्गसच्चम्। च-सद्दो पनेत्थ अवुत्तसमुच्चयत्थो, तेन सच्छिकातब्बस्स गहणं वेदितब्बम्। अथ वा अभिञ्ञेय्यन्ति इमिनाव पारिसेसञायेन परिञ्ञेय्यधम्मे सच्छिकातब्बधम्मे च दस्सेति। तस्मा बुद्धोस्मीति यस्मा चत्तारि सच्चानि मया बुद्धानि, सच्चविनिमुत्तञ्च किञ्चि ञेय्यं नत्थि, तस्मा सब्बम्पि ञेय्यं बुद्धोस्मि, अब्भञ्ञासिन्ति अत्थो। सेलसुत्तट्ठकथायं पन इदं वुत्तं –
‘‘अभिञ्ञेय्यन्ति विज्जा च विमुत्ति च। भावेतब्बं मग्गसच्चम्। पहातब्बं समुदयसच्चम्। हेतुवचनेन पन फलसिद्धितो तेसं फलानि निरोधसच्चदुक्खसच्चानिपि वुत्तानेव होन्ति। एवं सच्छिकातब्बं सच्छिकतं, परिञ्ञातब्बं परिञ्ञातन्ति इदम्पेत्थ सङ्गहितमेवाति चतुसच्चभावनं चतुसच्चभावनाफलञ्च विमुत्तिं दस्सेन्तो ‘बुज्झितब्बं बुज्झित्वा बुद्धो जातोस्मी’ति युत्तहेतुना बुद्धभावं साधेती’’ति (म॰ नि॰ अट्ठ॰ २.३९९)।
तत्थ विज्जाति मग्गविज्जा वुत्ता उक्कट्ठनिद्देसेन। विमुत्तीति फलविमुत्ति। कामञ्चेत्थ मग्गविज्जापि भावेतब्बभावेन गहिता, सब्बेपि पन सभावधम्मा अभिञ्ञेय्याति विज्जाय अभिञ्ञेय्यभावो वुत्तो। इमिनाव नयेन सब्बेसम्पि अभिञ्ञेय्यभावो वुत्तो एवाति दट्ठब्बम्। फलेन विना हेतुभावस्सेव अभावतो हेतुवचनेन फलसिद्धि वुत्ताति वेदितब्बम्। निरोधस्स हि सम्पापनेन मग्गस्स हेतुभावो, दुक्खस्स निब्बत्तनेन तण्हाय समुदयभावोति।
एवं सच्चवसेन सामञ्ञतो वुत्तमत्थं द्वारारम्मणेहि सद्धिं द्वारप्पवत्तधम्मेहि चेव खन्धादीहि च सच्चवसेनेव विभजित्वा दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धम्। मूलकारणभावेनाति सन्तेसुपि अविज्जादीसु अञ्ञेसु कारणेसु तेसम्पि मूलभूतकारणभावेन। तण्हा हि कम्मस्स विचित्तभावहेतुतो सहायभावूपगमनतो च दुक्खविचित्तताय पधानकारणम्। समुट्ठापिकाति उप्पादिका। पुरिमतण्हाति पुरिमभवसिद्धा तण्हा। उभिन्नन्ति चक्खुस्स तंसमुदयस्स च। अप्पवत्तीति अप्पवत्तिनिमित्तम्। निरोधप्पजाननाति सच्छिकिरियाभिसमयवसेन निरोधस्स पटिविज्झना। एकेकपदुद्धारेनाति ‘‘चक्खुं चक्खुसमुदयो चक्खुनिरोधो’’तिआदिना एकेककोट्ठासनिद्धारणेन। तण्हायपि परिञ्ञेय्यभावसब्भावतो उपादानक्खन्धोगधत्ता सङ्खारदुक्खभावतो च दुक्खसच्चसङ्गहं दस्सेतुं ‘‘रूपतण्हादयो छ तण्हाकाया’’ति वुत्तं, तस्मा वत्तमानभवे तण्हा खन्धपरियापन्नत्ता सङ्खारदुक्खभावतो च दुक्खसच्चम्। यस्मिं पन अत्तभावे सा उप्पज्जति, तस्स अत्तभावस्स मूलकारणभावेन समुट्ठापिका पुरिमभवसिद्धा तण्हा समुदयसच्चन्ति गहेतब्बा।
कसिणानीति कसिणारम्मणिकज्झानानि। द्वत्तिंसाकाराति द्वत्तिंस कोट्ठासा तदारम्मणज्झानानि च। नव भवाति कामभवो रूपभवो अरूपभवो सञ्ञीभवो असञ्ञीभवो नेवसञ्ञीनासञ्ञीभवो एकवोकारभवो चतुवोकारभवो पञ्चवोकारभवोति नव भवा। तत्थ भवतीति भवो, कामरागसङ्खातेन कामेन युत्तो भवो, कामसङ्खातो वा भवो कामभवो, एकादस कामावचरभूमियो। कामे पहाय रूपरागसङ्खातेन रूपेन युत्तो भवो, रूपसङ्खातो वा भवो रूपभवो, सोळस रूपावचरभूमियो। कामञ्च रूपञ्च पहाय अरूपरागसङ्खातेन अरूपेन युत्तो भवो, अरूपसङ्खातो वा भवो अरूपभवो, चतस्सो आरुप्पभूमियो। सञ्ञावतं भवो सञ्ञीभवो, सञ्ञा वा एत्थ भवे अत्थीति सञ्ञीभवो, सो कामभवो च असञ्ञीभवमुत्तो रूपभवो च नेवसञ्ञीनासञ्ञीभवमुत्तो अरूपभवो च होति। न सञ्ञीभवो असञ्ञीभवो, सो रूपभवेकदेसो। ओळारिकत्ताभावतो नेवसञ्ञा, सुखुमत्तस्स सब्भावतो नासञ्ञाति नेवसञ्ञानासञ्ञा, ताय युत्तो भवो नेवसञ्ञानासञ्ञाभवो। अथ वा ओळारिकाय सञ्ञाय अभावा सुखुमाय च भावा नेवसञ्ञा नासञ्ञा अस्मिं भवेति नेवसञ्ञानासञ्ञाभवो, सो अरूपभवेकदेसो। एकेन रूपक्खन्धेन वोकिण्णो भवो, एकेन वा वोकारो अस्स भवस्साति एकवोकारभवो, सो असञ्ञीभवो। चतूहि अरूपक्खन्धेहि वोकिण्णो भवो, चतूहि वा वोकारो अस्स भवस्साति चतुवोकारभवो, सो अरूपभवो एव। पञ्चहि खन्धेहि वोकिण्णो भवो, पञ्चहि वा वोकारो अस्स भवस्साति पञ्चवोकारभवो, सो कामभवो च रूपभवेकदेसो च होति। वोकारोति वा खन्धानमेतमधिवचनं, तस्मा एको वोकारो अस्स भवस्साति एकवोकारभवोति एवमादिनापेत्थ अत्थो वेदितब्बो। चत्तारि झानानीति अग्गहितारम्मणविसेसानि चत्तारि रूपावचरज्झानानि। विपाकज्झानानं वा एतं गहणम्। एत्थ च कुसलधम्मानं उपनिस्सयभूता तण्हासमुट्ठापिका पुरिमतण्हाति वेदितब्बा। किरियधम्मानं पन यत्थ ते किरियधम्मा उप्पज्जन्ति, तस्स अत्तभावस्स कारणभूता तण्हा। अनुलोमतोति एत्थ ‘‘सङ्खारा दुक्खसच्चं, अविज्जा समुदयसच्च’’न्ति इमिना अनुक्कमेन योजेतब्बम्।
अनुबुद्धोति बुज्झितब्बधम्मस्स अनुरूपतो बुद्धो। तेनाति यस्मा सामञ्ञतो विसेसतो च एकेकपदुद्धारेन सब्बधम्मे बुद्धो, तस्मा वुत्तम्। किं वुत्तन्ति आह ‘‘सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता’’ति, सब्बस्सपि ञेय्यस्स सब्बाकारतो अविपरीतं सयमेव अभिसम्बुद्धत्ताति अत्थो। इमिनास्स परोपदेसरहितस्स सब्बाकारेन सब्बधम्मावबोधनसमत्थस्स आकङ्खप्पटिबद्धवुत्तिनो अनावरणञाणसङ्खातस्स सब्बञ्ञुतञ्ञाणस्स अधिगमो दस्सितो।
ननु च सब्बञ्ञुतञ्ञाणतो अञ्ञं अनावरणञाणं, अञ्ञथा ‘‘छ असाधारणञाणानि बुद्धञाणानी’’ति वचनं विरुज्झेय्याति? न विरुज्झति विसयप्पवत्तिभेदवसेन अञ्ञेहि असाधारणभावदस्सनत्थं एकस्सेव ञाणस्स द्विधा वुत्तत्ता। एकमेव हि तं ञाणं अनवसेससङ्खतासङ्खतसम्मुतिधम्मविसयताय सब्बञ्ञुतञ्ञाणं, तत्थ च आवरणाभावतो निस्सङ्गचारमुपादाय अनावरणञाणन्ति वुत्तम्। यथाह पटिसम्भिदायं (पटि॰ म॰ १.११९) ‘‘सब्बं सङ्खतमसङ्खतं अनवसेसं जानातीति सब्बञ्ञुतञ्ञाणं, तत्थ आवरणं नत्थीति अनावरणञाण’’न्तिआदि। तस्मा नत्थि नेसं अत्थतो भेदो, एकन्तेन चेतं एवमिच्छितब्बम्। अञ्ञथा सब्बञ्ञुतानावरणञाणानं साधारणता असब्बधम्मारम्मणता च आपज्जेय्य। न हि भगवतो ञाणस्स अणुमत्तम्पि आवरणं अत्थि, अनावरणञाणस्स असब्बधम्मारम्मणभावे यत्थ तं न पवत्तति, तत्थावरणसब्भावतो अनावरणभावोयेव न सिया। अथ वा पन होतु अञ्ञमेव अनावरणञाणं सब्बञ्ञुतञ्ञाणतो, इध पन सब्बत्थ अप्पटिहतवुत्तिताय अनावरणञाणन्ति सब्बञ्ञुतञ्ञाणमेव अधिप्पेतं, तस्स चाधिगमनेन भगवा सब्बञ्ञू सब्बविदू सम्मासम्बुद्धोति च वुच्चति न सकिंयेव सब्बधम्मावबोधनतो। तथा च वुत्तं पटिसम्भिदायं (पटि॰ म॰ १.१६२) ‘‘विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिलाभा सच्छिका पञ्ञत्ति यदिदं बुद्धो’’ति। सब्बधम्मावबोधनसमत्थञाणसमधिगमेन हि भगवतो सन्ताने अनवसेसधम्मे पटिविज्झितुं समत्थता अहोसीति।
एत्थाह – किं पनिदं ञाणं पवत्तमानं सकिंयेव सब्बस्मिं विसये पवत्तति, उदाहु कमेनाति। किञ्चेत्थ – यदि ताव सकिंयेव सब्बस्मिं विसये पवत्तति, अतीतानागतपच्चुप्पन्नअज्झत्तबहिद्धादिभेदभिन्नानं सङ्खतधम्मानं असङ्खतसम्मुतिधम्मानञ्च एकज्झं उपट्ठाने दूरतो चित्तपटं पेक्खन्तस्स विय पटिविभागेनावबोधो न सिया, तथा सति ‘‘सब्बे धम्मा अनत्ता’’ति विपस्सन्तानं अनत्ताकारेन विय सब्बधम्मा अनिरूपितरूपेन भगवतो ञाणस्स विसया होन्तीति आपज्जति। येपि ‘‘सब्बञेय्यधम्मानं ठितलक्खणविसयं विकप्परहितं सब्बकालं बुद्धानं ञाणं पवत्तति, तेन ते सब्बविदूति वुच्चन्ति, एवञ्च कत्वा ‘चरं समाहितो नागो, तिट्ठन्तोपि समाहितो’ति इदम्पि वचनं सुवुत्तं होती’’ति वदन्ति, तेसम्पि वुत्तदोसा नातिवत्ति, ठितलक्खणारम्मणताय च अतीतानागतसम्मुतिधम्मानं तदभावतो एकदेसविसयमेव भगवतो ञाणं सिया, तस्मा सकिंयेव ञाणं पवत्ततीति न युज्जति।
अथ कमेन सब्बस्मिं विसये ञाणं पवत्ततीति। एवम्पि न युज्जति। न हि जातिभूमिसभावादिवसेन दिसादेसकालादिवसेन च अनेकभेदभिन्ने ञेय्ये कमेन गय्हमाने तस्स अनवसेसप्पटिवेधो सम्भवति अपरियन्तभावतो ञेय्यस्स। ये पन ‘‘अत्थस्स अविसंवादनतो ञेय्यस्स एकदेसं पच्चक्खं कत्वा सेसेपि एवन्ति अधिमुच्चित्वा ववत्थापनेन सब्बञ्ञू भगवा, तञ्च ञाणं न अनुमानञाणं संसयाभावतो। संसयानुबद्धञ्हि लोके अनुमानञाण’’न्ति वदन्ति, तेसम्पि तं न युत्तम्। सब्बस्स हि अप्पच्चक्खभावे अत्थाविसंवादनेन ञेय्यस्स एकदेसं पच्चक्खं कत्वा सेसेपि एवन्ति अधिमुच्चित्वा ववत्थापनस्स असम्भवतो। यञ्हि तं सेसं, तं अप्पच्चक्खन्ति।
अथ तम्पि पच्चक्खं तस्स सेसभावो एव न सियाति? सब्बमेतं अकारणम्। कस्मा? अविसयविचारणभावतो। वुत्तञ्हेतं भगवता – ‘‘बुद्धविसयो, भिक्खवे, अचिन्तेय्यो न चिन्तेतब्बो, यो चिन्तेय्य, उम्मादस्स विघातस्स भागी अस्सा’’ति (अ॰ नि॰ ४.७७)। इदं पनेत्थ सन्निट्ठानं – यं किञ्चि भगवता ञातुं इच्छितं सकलं एकदेसो वा, तत्थ तत्थ अप्पटिहतवुत्तिताय पच्चक्खतो ञाणं पवत्तति निच्चसमाधानञ्च विक्खेपाभावतो। ञातुं इच्छितस्स च सकलस्स अविसयभावे तस्स आकङ्खप्पटिबद्धवुत्तिता न सिया, एकन्तेनेवस्सा इच्छितब्बा ‘‘सब्बे धम्मा बुद्धस्स भगवतो आवज्जनप्पटिबद्धा आकङ्खप्पटिबद्धा मनसिकारप्पटिबद्धा चित्तुप्पादप्पटिबद्धा’’ति (महानि॰ ६९; पटि॰ म॰ ३.५) वचनतो। अतीतानागतविसयम्पि भगवतो ञाणं अनुमानागमतक्कगहणविरहितत्ता पच्चक्खमेव।
ननु च एतस्मिम्पि पक्खे यदा सकलं ञातुं इच्छितं, तदा सकिंयेव सकलविसयताय अनिरूपितरूपेन भगवतो ञाणं पवत्तेय्याति वुत्तदोसा नातिवत्तियेवाति? न, तस्स विसोधितत्ता। विसोधितो हि सो बुद्धविसयो अचिन्तेय्योति। अञ्ञथा पचुरजनञाणसमानवुत्तिताय बुद्धानं भगवन्तानं ञाणस्स अचिन्तेय्यता न सिया, तस्मा सकलधम्मारम्मणम्पि तं एकधम्मारम्मणं विय सुववत्थापितेयेव ते धम्मे कत्वा पवत्ततीति इदमेत्थ अचिन्तेय्यं, ‘‘यावतकं ञेय्यं, तावतकं ञाणम्। यावतकं ञाणं, तावतकं ञेय्यम्। ञेय्यपरियन्तिकं ञाणं, ञाणपरियन्तिकं ञेय्य’’न्ति (पटि॰ म॰ ३.५) एवमेकज्झं विसुं सकिं कमेन वा इच्छानुरूपं सम्मा सामं सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धो।
विज्जाहीति एत्थ विन्दियं विन्दतीति विज्जा, याथावतो उपलब्भतीति अत्थो। अत्तनो वा पटिपक्खस्स विज्झनट्ठेन विज्जा, तमोक्खन्धादिकस्स पदालनट्ठेनाति अत्थो। ततो एव अत्तनो विसयस्स विदितकरणट्ठेनपि विज्जा। सम्पन्नत्ताति समन्नागतत्ता परिपुण्णत्ता वा, अविकलत्ताति अत्थो। तत्राति अम्बट्ठसुत्ते। मनोमयिद्धियाति एत्थ ‘‘इध भिक्खु इमम्हा काया अञ्ञं कायं अभिनिम्मिनाति रूपिं मनोमयं सब्बङ्गपच्चङ्गं अहीनिन्द्रिय’’न्ति (दी॰ नि॰ १.२३६) इमिना नयेन आगता इद्धि सरीरब्भन्तरे अञ्ञस्सेव झानमनेन निब्बत्तत्ता मनोमयस्स सरीरस्स निब्बत्तिवसेन पवत्ता मनोमयिद्धि नाम। छ अभिञ्ञाति आसवक्खयञाणेन सद्धिं इद्धिविधादिका पञ्चाभिञ्ञायो। तिस्सन्नं अट्ठन्नञ्च विज्जानं तत्थ तत्थ सुत्ते गहणं वेनेय्यज्झासयवसेनाति दट्ठब्बम्। सत्त सद्धम्मा नाम सद्धा हिरी ओत्तप्पं बाहुसच्चं वीरियं सति पञ्ञा च। ये सन्धाय वुत्तं ‘‘इध भिक्खु सद्धो होति, हिरिमा, ओत्तप्पी, बहुस्सुतो, आरद्धवीरियो, उपट्ठितस्सति, पञ्ञवा होती’’ति (दी॰ नि॰ ३.३३०)। चत्तारि झानानीति यानि कानिचि चत्तारि रूपावचरज्झानानि।
कस्मा पनेत्थ सीलादयोयेव पन्नरस ‘‘चरण’’न्ति वुत्ताति चोदनं सन्धायाह ‘‘इमेयेव ही’’तिआदि। तेन तेसं सिक्खत्तयसङ्गहतो निब्बानुपगमने एकंसतो साधनभावमाह। इदानि तदत्थसाधनाय आगमं दस्सेन्तो ‘‘यथाहा’’तिआदिमाह। भगवातिआदि वुत्तस्सेवत्थस्स निगमनवसेन वुत्तम्। ननु चायं विज्जाचरणसम्पदा सावकेसुपि लब्भतीति? किञ्चापि लब्भति, न पन तथा, यथा भगवतोति दस्सेतुं ‘‘तत्थ विज्जासम्पदा’’तिआदि वुत्तम्। आसवक्खयविज्जाय सब्बञ्ञुभावसिद्धितो आह ‘‘विज्जासम्पदा भगवतो सब्बञ्ञुतं पूरेत्वा ठिता’’ति। चतूसु झानेसु अन्तोगधभावेन चरणधम्मपरियापन्नत्ता करुणाब्रह्मविहारस्स यथारहं तस्स च महाकरुणासमापत्तिवसेन असाधारणसभावस्स भगवति उपलब्भनतो आह ‘‘चरणसम्पदा महाकारुणिकतं पूरेत्वा ठिता’’ति। यथा सत्तानं अनत्थं परिवज्जेत्वा अत्थे नियोजनं पञ्ञाय विना न होति, एवं नेसं अत्थानत्थजाननं सत्थु करुणाय विना न होतीति उभयम्पि उभयत्थ सकिच्चकमेव सिया। यत्थ पन यस्सा पधानभावो, तं दस्सेतुं ‘‘सो सब्बञ्ञुताया’’तिआदि वुत्तम्। यथा तं विज्जाचरणसम्पन्नोति एत्थ तन्ति निपातमत्तं, यथा अञ्ञोपि विज्जाचरणसम्पन्नो नियोजेति, तथा अयन्ति अत्थो। तेन विज्जाचरणसम्पन्नस्सेवायं आवेणिका पटिपत्तीति दस्सेति। सा पनायं सत्थु विज्जाचरणसम्पदा सासनस्स निय्यानिकताय सावकानं सम्मापटिपत्तिया एकन्तकारणन्ति दस्सेतुं ‘‘तेनस्सा’’तिआदि वुत्तम्। तत्थ अत्तन्तपादयोति आदि-सद्देन परन्तपउभयन्तपा गहिता। सेसं सुविञ्ञेय्यमेव।
एत्थ च विज्जासम्पदाय सत्थु पञ्ञामहत्तं पकासितं होति, चरणसम्पदाय करुणामहत्तम्। तेसु पञ्ञाय भगवतो धम्मरज्जप्पत्ति, करुणाय धम्मसंविभागो। पञ्ञाय संसारदुक्खनिब्बिदा, करुणाय संसारदुक्खसहनम्। पञ्ञाय परदुक्खपरिजाननं, करुणाय परदुक्खपतिकारारम्भो। पञ्ञाय परिनिब्बानाभिमुखभावो, करुणाय तदधिगमो। पञ्ञाय सयं तरणं, करुणाय परेसं तारणम्। पञ्ञाय बुद्धभावसिद्धि, करुणाय बुद्धकिच्चसिद्धि। करुणाय वा बोधिसत्तभूमियं संसाराभिमुखभावो, पञ्ञाय तत्थ अनभिरति, तथा करुणाय परेसं अभिंसापनं, पञ्ञाय सयं परेहि अभायनम्। करुणाय परं रक्खन्तो अत्तानं रक्खति, पञ्ञाय अत्तानं रक्खन्तो परं रक्खति। तथा करुणाय अपरन्तपो, पञ्ञाय अनत्तन्तपो, तेन अत्तहिताय पटिपन्नादीसु चतूसु पुग्गलेसु चतुत्थपुग्गलभावो सिद्धो होति। तथा करुणाय लोकनाथता, पञ्ञाय अत्तनाथता। करुणाय चस्स निन्नताभावो, पञ्ञाय उन्नमाभावो। तथा करुणाय सब्बसत्तेसु जनितानुग्गहो, पञ्ञानुगतत्ता न च न सब्बत्थ विरत्तचित्तो, पञ्ञाय सब्बधम्मेसु विरत्तचित्तो, करुणानुगतत्ता न च न सब्बसत्तानुग्गहाय पवत्तो। यथा हि करुणा भगवतो सिनेहसोकविरहिता, एवं पञ्ञा अहंकारममंकारविनिमुत्ताति अञ्ञमञ्ञविसोधिता परमविसुद्धा गुणविसेसा विज्जाचरणसम्पदाहि पकासिताति दट्ठब्बम्।
इदानि सुगतोति इमस्स अत्थं दस्सेन्तो आह ‘‘सोभनगमनत्ता’’तिआदि। ‘‘गते ठिते’’तिआदीसु गमनम्पि गतन्ति वुच्चतीति आह ‘‘गमनम्पि हि गतन्ति वुच्चती’’ति। सोभनन्ति सुभं, सुभभावो विसुद्धताय, विसुद्धता दोसविगमेनाति आह ‘‘परिसुद्धमनवज्ज’’न्ति। गमनञ्च नाम बहुविधन्ति इधाधिप्पेतं गमनं दस्सेन्तो ‘‘अरियमग्गो’’ति आह। सो हि निब्बानस्स गति अधिगमोति च कत्वा गतं गमनन्ति च वुच्चति। इदानि तस्सेव गमने कारणं दस्सेतुं ‘‘तेन हेसा’’तिआदि वुत्तम्। खेमं दिसन्ति निब्बानम्। असज्जमानोति परिपन्थाभावेन सुगतिगमनेपि असज्जन्तो सङ्गं अकरोन्तो, पगेव इतरत्थ। अथ वा एकासने निसीदित्वा खिप्पाभिञ्ञावसेनेव चतुन्नम्पि मग्गानं पटिलद्धभावतो असज्जमानो अबज्झन्तो गतो। यं गमनं गच्छन्तो सब्बगमनत्थं आवहति, सब्बञ्च अनुत्तरं सम्पत्तिं आवहति, तदेव सोभनं नाम, तेन च भगवा गतोति आह ‘‘इति सोभनगमनत्ता सुगतो’’ति सोभनत्थो सुसद्दोति कत्वा।
असुन्दरानं दुक्खानं सङ्खारप्पवत्तीनं अभावतो अच्चन्तसुखत्ता एकन्ततो सुन्दरं नाम असङ्खता धातूति आह ‘‘सुन्दरञ्चेस ठानं गतो अमतं निब्बान’’न्ति। तेनाह भगवा ‘‘निब्बानं परमं सुख’’न्ति (म॰ नि॰ २.२१५; ध॰ प॰ २०३-२०४)। सम्माति सुट्ठु। सुट्ठु गमनञ्च नाम पटिपक्खेन अनभिभूतस्स गमनन्ति आह ‘‘पहीने किलेसे पुन अपच्चागच्छन्तो’’ति, पहीनानं पुन असमुदाचारवसेन अपच्चागच्छन्तो। वुत्तमेवत्थं आगमं दस्सेत्वा विभावेन्तो आह ‘‘वुत्तञ्चेत’’न्तिआदि। एतन्ति तेन तेन मग्गेन पहीनकिलेसानं पुन अपच्चागमनं, इदञ्च सिखाप्पत्तं सम्मागमनं, याय आगमनीयपटिपदाय सिद्धं, सापि सम्मागमनमेवाति एवम्पि भगवा सुगतोति दस्सेतुं ‘‘सम्मा वा आगतो’’तिआदि वुत्तम्। सम्मापटिपत्तियाति सम्मासम्बोधिया सम्पापने अविपरीतपटिपत्तिया। सब्बलोकस्स हितसुखमेव करोन्ताति एतेन महाबोधिया पटिपदा अविभागेन सब्बसत्तानं सब्बदा हितसुखावहभावेनेव पवत्ततीति दस्सेति। सस्सतं उच्छेदन्ति इमे अन्ते अनुपगच्छन्तो गतोति एतेन पटिच्चसमुप्पादगतिं दस्सेति। कामसुखं अत्तकिलमथन्ति इमे अनुपगच्छन्तो गतोति एतेन अरियमग्गगतिं दस्सेति।
तत्राति युत्तट्ठाने युत्तस्सेव भासने। निप्फादेतब्बे साधेतब्बे चेतं भुम्मम्। अभूतन्ति अभूतत्थम्। अत्थमुखेन हि वाचाय अभूतता भूतता वा। अतच्छन्ति तस्सेव वेवचनम्। अनत्थसंहितन्ति दिट्ठधम्मिकेन सम्परायिकेन वा अनत्थेन संहितं अनत्थसंहितं, अनत्थावहम्। न अत्थोति अनत्थो, अत्थस्स पटिपक्खो अभावो च, तेन संहितं, पिसुणवाचं सम्फप्पलापञ्चाति अत्थो। एवमेत्थ चतुब्बिधस्सपि वचीदुच्चरितस्स सङ्गहो दट्ठब्बो। एत्थ च पठमा वाचा सीलवन्तं ‘‘दुस्सीलो’’ति, अचण्डालादिं ‘‘चण्डालो’’तिआदिना भासमानस्स दट्ठब्बा। दुतिया दुस्सीलं ‘‘दुस्सीलो’’ति, चण्डालादिमेव ‘‘चण्डालो’’तिआदिना अविनयेन भासमानस्स। ततिया नेरयिकादिकस्स नेरयिकादिभावविभावनीकथा यथा ‘‘आपायिको देवदत्तो नेरयिको’’तिआदिका। चतुत्थी ‘‘वेदविहितेन यञ्ञविधिना पाणातिपातादिकतं सुगतिं आवहती’’ति लोकस्स ब्यामोहनकथा। पञ्चमी भूतेन पेसुञ्ञुपसंहारा कथा। छट्ठा युत्तपत्तट्ठाने पवत्तिता दानसीलादिकथा वेदितब्बा। एवं सम्मा गदत्ताति यथावुत्तं अभूतादिं वज्जेत्वा भूतं तच्छं अत्थसंहितं पियं मनापं ततो एव सम्मा सुट्ठु गदनतो सुगतो। आपाथगमनमत्तेन कस्सचि अप्पियम्पि हि भगवतो वचनं पियं मनापमेव अत्थसिद्धिया लोकस्स हितसुखावहत्ता। एत्थ पन द-कारस्स त-कारं कत्वा ‘‘सुगतो’’ति वुत्तन्ति दट्ठब्बम्।
अपरो नयो – सोभनं गतं गमनं एतस्साति सुगतो। भगवतो हि वेनेय्यजनुपसङ्कमनं एकन्तेन तेसं हितसुखनिप्फादनतो सोभनं भद्दकम्। तथा लक्खणानुब्यञ्जनप्पटिमण्डितरूपकायताय दुतविलम्बितखलितानुकड्ढननिप्पीळनुक्कुटिककुटिलाकुलतादिदोसविरहितं विलासितराजहंसवसभवारणमिगराजगमनं कायगमनं ञाणगमनञ्च विपुलनिम्मलकरुणासतिवीरियादिगुणविसेसहितमभिनीहारतो याव महाबोधि अनवज्जताय सत्तानं हितसुखावहताय च सोभनमेव। अथ वा सयम्भूञाणेन सकलम्पि लोकं परिञ्ञाभिसमयवसेन परिजानन्तो सम्मा गतो अवगतोति सुगतो। तथा लोकसमुदयं पहानाभिसमयवसेन पजहन्तो अनुप्पत्तिधम्मतं आपादेन्तो सम्मा गतो अतीतोति सुगतो। लोकनिरोधं निब्बानं सच्छिकिरियाभिसमयवसेन सम्मा गतो अधिगतोति सुगतो। लोकनिरोधगामिनिं पटिपदं भावनाभिसमयवसेन सम्मा गतो पटिपन्नोति सुगतो। तथा यं इमस्स सदेवकस्स लोकस्स दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं ञातं अनुविचरितं मनसा, सब्बं तं हत्थतले आमलकं विय सम्मा पच्चक्खतो गतो अब्भञ्ञासीति सुगतो।
इदानि लोकविदूति इमस्स अत्थं पकासेन्तो आह ‘‘सब्बथा विदितलोकत्ता’’तिआदि। तत्थ सब्बथाति सब्बप्पकारेन, यो यो लोको येन येन पकारेन वेदितब्बो, तेन तेन पकारेनाति अत्थो। ते पन पकारे दस्सेतुं ‘‘सभावतो’’तिआदि वुत्तम्। तत्थ सभावतोति दुक्खसभावतो। सब्बो हि लोको दुक्खसभावो। यथाह ‘‘संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’ति। समुदयतोति यतो समुदेति, ततो तण्हादितो। निरोधतोति यत्थ सो निरुज्झति, ततो विसङ्खारतो। निरोधूपायतोति येन विधिना सो निरोधो पत्तब्बो, ततो अरियमग्गतो इतो अञ्ञस्स पकारस्स अभावा। इति ‘‘सब्बथा लोकं अवेदी’’ति वत्वा तदत्थसाधकं सुत्तं दस्सेन्तो ‘‘यत्थ खो, आवुसो’’तिआदिमाह। इदञ्च सुत्तं ‘‘यत्थ खो, भन्ते, न जायति…पे॰… न उपपज्जति, सक्का नु खो सो, भन्ते, गमनेन लोकस्स अन्तो ञातुं वा दट्ठुं वा पापुणितुं वा’’ति (सं॰ नि॰ १.१०७; अ॰ नि॰ ४.४५) ओकासलोकस्स गतिं सन्धाय रोहितदेवपुत्तेन पुट्ठो भगवा अभासि। तत्थ न जायतीतिआदिना उजुकं जातिआदीनि पटिक्खिपित्वा न चवति न उपपज्जतीति पदद्वयेन अपरापरं चवनुपपतनानि पटिक्खिपति। केचि पन ‘‘न जायतीतिआदि गब्भसेय्यकादिवसेन वुत्तं, इतरं ओपपातिकवसेना’’ति वदन्ति। तन्ति जातिआदिरहितम्। गमनेनाति पदसा गमनेन। लोकस्सन्तन्ति सङ्खारलोकस्स अन्तभूतं निब्बानम्। ञातेय्यन्ति जानितब्बम्। दट्ठेय्यन्ति दट्ठब्बम्। पत्तेय्यन्ति पत्तब्बम्। ‘‘ञातायं दिट्ठायं पत्ताय’’न्ति वा पाठो, तत्थ गमनेन लोकस्सन्तं ञाता अयं दिट्ठा अयं पत्ता अयन्ति न वदामीति अत्थो। अयन्ति निब्बानत्थिको।
कामं पदसा गमनेन गन्त्वा लोकस्सन्तं ञातुं दट्ठुं पत्तुं वा न सक्का, अपि च परिमितपरिच्छिन्नट्ठाने तं पञ्ञापेत्वा दस्सेमीति दस्सेन्तो ‘‘अपि चा’’तिआदिमाह। तत्थ ब्याममत्ते कळेवरेति ब्यामप्पमाणे अत्तभावे। इमिना रूपक्खन्धं दस्सेति। ससञ्ञिम्हीति सञ्ञाय सहिते। इमिना सञ्ञासीसेन वेदनादयो तयो खन्धे दस्सेति सञ्ञासहितत्ता एव। समनकेति सविञ्ञाणकेति अत्थो। इमिना विञ्ञाणक्खन्धं दस्सेति, अविञ्ञाणके पन उतुसमुट्ठानरूपसमुदायमत्ते पञ्ञापेतुं न सक्काति अधिप्पायो। लोकन्ति खन्धादिलोकम्। लोकनिरोधन्ति तस्स लोकस्स निरुज्झनं निब्बानमेव वा। निब्बानम्पि हि खन्धे पटिच्च पञ्ञापनतो सरीरस्मिंयेव पञ्ञापेति। अदेसम्पि हि तं येसं निरोधो, तेसं वसेन देसतोपि उपचारवसेन निद्दिसीयति यथा ‘‘चक्खुं लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झती’’ति (दी॰ नि॰ २.४०१; म॰ नि॰ १.१३४; विभ॰ २०४)।
गमनेनाति पाकतिकगमनेन। लोकस्सन्तोति सङ्खारलोकस्स अन्तो अन्तकिरियाय हेतुभूतं निब्बानम्। कुदाचनन्ति कदाचिपि। अप्पत्वाति अग्गमग्गेन अनधिगन्त्वा। पमोचनन्ति पमुत्ति निस्सरणम्। तस्माति यस्मा लोकन्तं अप्पत्वा वट्टदुक्खतो मुत्ति नत्थि, तस्मा। हवेति निपातमत्तम्। लोकविदूति सभावादितो सब्बं लोकं विजानन्तो। सुमेधोति सुन्दरपञ्ञो। लोकन्तगूति परिञ्ञाभिसमयेन लोकं विदित्वा पहानाभिसमयेन लोकन्तगू। मग्गब्रह्मचरियस्स परिनिट्ठितत्ता वुसितब्रह्मचरियो। सब्बेसं किलेसानं समितत्ता चतुसच्चधम्मानं वा अभिसमितत्ता समितावी। नासीसतीति न पत्थेति, यथा इमं लोकं, एवं परञ्च लोकं नासीसति अप्पटिसन्धिकत्ता।
एवं यदिपि लोकविदुता अनवसेसतो दस्सिता सभावादितो दस्सितत्ता, लोको पन एकदेसेनेव वुत्तोति तं अनवसेसतो दस्सेतुं ‘‘अपि च तयो लोका’’तिआदि वुत्तम्। तत्थ इन्द्रियबद्धानं खन्धानं समूहो सन्तानो च सत्तलोको। रूपादीसु सत्तविसत्तताय सत्तो, लोकीयति एत्थ कुसलाकुसलं तब्बिपाको चाति लोको। अनिन्द्रियबद्धानं रूपादीनं समूहो सन्तानो च ओकासलोको लोकीयन्ति एत्थ जङ्गमा थावरा च तेसञ्च ओकासभूतोति कत्वा। तदाधारताय हेस ‘‘भाजनलोको’’तिपि वुच्चति। उभयेपि खन्धा सङ्खारलोको पच्चयेहि सङ्खरीयन्ति लुज्जन्ति पलुज्जन्ति चाति। आहारट्ठितिकाति पच्चयट्ठितिका, पच्चयायत्तवुत्तिकाति अत्थो। पच्चयत्थो हेत्थ आहारसद्दो ‘‘अयमाहारो अनुप्पन्नस्स वा कामच्छन्दस्स उप्पादाया’’तिआदीसु (सं॰ नि॰ ५.२३२) विय। एवञ्हि ‘‘सब्बे सत्ता’’ति इमिना असञ्ञसत्तापि परिग्गहिता होन्ति। सा पनायं आहारट्ठितिकता निप्परियायतो सङ्खारधम्मो, न सत्तधम्मोति आह ‘‘आहारट्ठितिकाति आगतट्ठाने सङ्खारलोको वेदितब्बो’’ति।
यदि एवं ‘‘सब्बे सत्ता’’ति इदं कथन्ति? पुग्गलाधिट्ठानदेसनाति नायं दोसो। कस्मा पन भगवा कत्थचि पुग्गलाधिट्ठानं कत्वा धम्मं देसेति, कत्थचि धम्माधिट्ठानं कत्वा धम्मं देसेतीति? देसनाविलासतो वेनेय्यज्झासयतो च। देसनाविलासप्पत्ता हि बुद्धा भगवन्तो, ते यथारुचि कत्थचि पुग्गलाधिट्ठानं कत्वा कत्थचि धम्माधिट्ठानं कत्वा धम्मं देसेन्ति। ये वा पन वेनेय्या सासनक्कमं अनोतिण्णा, तेसं पुग्गलाधिट्ठानं देसनं देसेन्ति। ये च ओतिण्णा, तेसं धम्माधिट्ठानम्। सम्मुतिसच्चविसया पुग्गलाधिट्ठाना देसना, इतरा परमत्थसच्चविसया। पुरिमा करुणानुकूला, इतरा पञ्ञानुकूला। सद्धानुसारीगोत्तानं वा पुरिमा। ते हि पुग्गलप्पमाणिका, पच्छिमा धम्मानुसारीगोत्तानम्। सद्धाचरितताय वा लोकाधिपतीनं वसेन पुग्गलाधिट्ठाना, पञ्ञाचरितताय धम्माधिपतीनं वसेन धम्माधिट्ठाना। पुरिमा च नेय्यत्था, पच्छिमा नीतत्था। इति भगवा तं तं विसेसं अपेक्खित्वा तत्थ तत्थ दुविधं देसनं देसेतीति वेदितब्बम्।
दिट्ठिगतिकानं सस्सतादिवसेन ‘‘अत्ता लोको’’ति परिकप्पना येभुय्येन सत्तविसया, न सङ्खारविसयाति आह ‘‘सस्सतो लोकोति वा असस्सतो लोकोति वाति आगतट्ठाने सत्तलोको वेदितब्बो’’ति। यावता चन्दिमसूरिया परिहरन्तीति यत्तके ठाने चन्दिमसूरिया परिवत्तन्ति परिब्भमन्ति। दिसा भन्ति विरोचमानाति तेसं परिब्भमनेनेव ता ता दिसा पभस्सरा हुत्वा विरोचन्ति। अथ वा दिसाति उपयोगबहुवचनं, तस्मा सयं विरोचमाना चन्दिमसूरिया यत्तका दिसा भन्ति सोभेन्ति ओभासयन्तीति अत्थो। ताव सहस्सधा लोकोति तत्तकेन पमाणेन सहस्सप्पकारो ओकासलोको, सहस्सलोकधातुयोति अत्थो। ‘‘तावसहस्सवा’’ति वा पाठो, ताव तत्तकं सहस्सं अस्स अत्थीति तावसहस्सवा। एत्थाति सहस्सलोकधातुसङ्खाते लोके।
तम्पीति तिविधम्पि लोकम्। सब्बथा अवेदीति सब्बप्पकारतो पटिविज्झि। कथं पटिविज्झीति आह ‘‘तथा ही’’तिआदि। तथा हिस्साति इमस्स ‘‘सब्बथा विदितो’’ति एतेन सम्बन्धो। अस्साति अनेन भगवता। एको लोको सब्बे सत्ता आहारट्ठितिकाति याय पुग्गलाधिट्ठानाय कथाय सब्बेसं सङ्खारानं पच्चयायत्तवुत्तिता वुत्ता, ताय सब्बो सङ्खारलोको एकविधो पकारन्तरस्स अभावतो। द्वे लोकातिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो। नामग्गहणेन चेत्थ निब्बानस्स अग्गहणं तस्स अलोकसभावत्ता। ननु च ‘‘आहारट्ठितिका’’ति एत्थ पच्चयायत्तवुत्तिताय मग्गफलधम्मानम्पि लोकता आपज्जतीति? नापज्जति परिञ्ञेय्यानं दुक्खसच्चधम्मानं इध लोकोति अधिप्पेतत्ता। अथ वा न लुज्जति न पलुज्जतीति यो गहितो तथा न होति, सो लोकोति तंगहणरहितानं लोकुत्तरानं नत्थि लोकता।
तिस्सो वेदनाति सुखदुक्खउपेक्खावसेन। चत्तारो आहाराति कबळीकाराहारो फस्साहारो मनोसञ्चेतनाहारो विञ्ञाणाहारोति चत्तारो आहारा। तत्थ कबळीकाराहारो ओजट्ठमकं रूपं आहरतीति आहारो। फस्सो तिस्सो वेदना आहरतीति आहारो। मनोसञ्चेतना तीसु भवेसु पटिसन्धिं आहरतीति आहारो। विञ्ञाणं पटिसन्धिक्खणे नामरूपं आहरतीति आहारो। उपादानानं आरम्मणभूता खन्धा उपादानक्खन्धा। छ अज्झत्तिकानि आयतनानीति चक्खायतनादिमनायतनपरियन्तानि। सत्त विञ्ञाणट्ठितियोति नानत्तकाया नानत्तसञ्ञिनो, नानत्तकाया एकत्तसञ्ञिनो, एकत्तकाया नानत्तसञ्ञिनो, एकत्तकाया एकत्तसञ्ञिनो, हेट्ठिमा च तयो आरुप्पाति इमा सत्त ‘‘विञ्ञाणं तिट्ठति एत्थाति विञ्ञाणट्ठितियो’’ति वुच्चन्ति। तत्थ नानत्तं कायो एतेसं, नानत्तो वा कायो एतेसन्ति नानत्तकाया, नानत्तसञ्ञा एतेसं अत्थीति नानत्तसञ्ञिनो। इमिना नयेन सेसपदेसुपि अत्थो वेदितब्बो।
सब्बे मनुस्सा (दी॰ नि॰ अट्ठ॰ २.१२७; अ॰ नि॰ अट्ठ॰ ३.७.४४-४५) छकामावचरा च देवा एकच्चे च विनिपातिका ‘‘नानत्तकाया नानत्तसञ्ञिनो’’ति वुच्चन्ति। अपरिमाणेसु हि चक्कवाळेसु अपरिमाणानं मनुस्सानं वण्णसण्ठानादिवसेन द्वेपि एकसदिसा नत्थि। येपि कत्थचि यमकभातरो वण्णेन वा सण्ठानेन वा एकसदिसा होन्ति, तेसम्पि आलोकितविलोकितकथितहसितगमनठानादीहि विसेसो होतियेव, पटिसन्धिसञ्ञा च नेसं तिहेतुकापि दुहेतुकापि अहेतुकापि होति, तस्मा सब्बेपि मनुस्सा नानत्तकाया नानत्तसञ्ञिनो। छकामावचरदेवेसु च केसञ्चि कायो नीलो होति, केसञ्चि पीतादिवण्णो, पटिसन्धिसञ्ञा च नेसं दुहेतुकापि तिहेतुकापि होति, तस्मा तेपि नानत्तकाया नानत्तसञ्ञिनो। एकच्चे विनिपातिका पन चतुअपायविनिमुत्तका उत्तरमाता यक्खिनी, पियङ्करमाता, धम्मगुत्ताति एवमादयो दट्ठब्बा। एतेसञ्हि ओदातकआळमङ्गुरच्छविसामवण्णादिवसेन चेव किसथूलरस्सदीघादिवसेन च कायो नाना होति, मनुस्सानं विय तिहेतुकदुहेतुकाहेतुकवसेन पटिसन्धिसञ्ञापि, ते पन देवा विय न महेसक्खा , कपणमनुस्सा विय अप्पेसक्खा दुल्लभघासच्छादना दुक्खपीळिता विहरन्ति, एकच्चे काळपक्खे दुक्खिता जुण्हपक्खे सुखिता होन्ति, तस्मा सुखसमुस्सयतो विनिपतितत्ता सुखसमुस्सयतो विनिपातो एतेसं अत्थीति विनिपातिकाति वुत्ता सतिपि देवभावे दिब्बसम्पत्तिया अभावतो। ये पनेत्थ तिहेतुका, तेसं धम्माभिसमयोपि होति। पियङ्करमाता हि यक्खिनी पच्चूससमये अनुरुद्धत्थेरस्स धम्मं सज्झायतो सुत्वा –
‘‘मा सद्दं करि पियङ्कर, भिक्खु धम्मपदानि भासति।
अपिच धम्मपदं विजानिय, पटिपज्जेम हिताय नो सिया॥
‘‘पाणेसु च संयमामसे, सम्पजानमुसा न भणामसे।
सिक्खेम सुसील्यमत्तनो, अपि मुच्चेम पिसाचयोनिया’’ति॥ (सं॰ नि॰ १.२४०) –
एवं पुत्तकं सञ्ञापेत्वा तं दिवसं सोतापत्तिफलं पत्ता। उत्तरमाता पन भगवतो धम्मं सुत्वाव सोतापन्ना जाता। एवमिमेपि कायस्स चेव पटिसन्धिसञ्ञाय च नानत्ता ‘‘नानत्तकाया नानत्तसञ्ञिनो’’त्वेव सङ्ख्यं गच्छन्ति।
ब्रह्मपारिसज्जब्रह्मपुरोहितमहाब्रह्मसङ्खाता पन हीनमज्झिमपणीतभेदभिन्नेन पठमज्झानेन निब्बत्ता ब्रह्मकायिका चेव चतूसु अपायेसु सत्ता च ‘‘नानत्तकाया एकत्तसञ्ञिनो’’ति वुच्चन्ति। एतेसु हि ब्रह्मकायिकेसु ब्रह्मपुरोहितानं कायो ब्रह्मपारिसज्जेहि पमाणतो विपुलतरो होति, महाब्रह्मानं कायो पन ब्रह्मपुरोहितेहिपि पमाणतो विपुलतरो होति। कामञ्च नेसं पभावसेनपि कायो हेट्ठिमहेट्ठिमेहि उळारतरो होति, तं पन इध अप्पमाणम्। तथा हि परित्ताभादीनं परित्तसुभादीनञ्च काये सतिपि पभावेमत्ते एकत्तवसेनेव ववत्थपीयतीति ‘‘एकत्तकाया’’त्वेव ते वुच्चन्ति। एवमिमे ब्रह्मकायिका कायस्स नानत्ता पठमज्झानविपाकवसेन पन पटिसन्धिसञ्ञाय च एकत्ता नानत्तकाया एकत्तसञ्ञिनो। यथा च ते, एवं चतूसु अपायेसु सत्ता। निरयेसु हि केसञ्चि गावुतं, केसञ्चि अड्ढयोजनं, केसञ्चि योजनं अत्तभावो होति, देवदत्तस्स पन योजनसतिको जातो। तिरच्छानेसुपि केचि खुद्दका, केचि महन्ता, पेत्तिविसयेपि केचि सट्ठिहत्था, केचि असीतिहत्था होन्ति, केचि सुवण्णा, केचि दुब्बण्णा, तथा कालकञ्चिका असुरा। अपि चेत्थ दीघपिट्ठिकपेता नाम सट्ठियोजनिकापि होन्ति, पटिसन्धिसञ्ञा पन सब्बेसम्पि अकुसलविपाकाहेतुकाव होति। इति आपायिकापि ‘‘नानत्तकाया एकत्तसञ्ञिनो’’त्वेव सङ्ख्यं गच्छन्ति।
दुतियज्झानभूमिका पन परित्ताभा अप्पमाणाभा आभस्सरा ‘‘एकत्तकाया नानत्तसञ्ञिनो’’ति वुच्चन्ति। नेसञ्हि सब्बेसं कायो एकप्पमाणोव होति, पटिसन्धिसञ्ञा पन दुतियततियज्झानविपाकवसेन नाना होति।
परित्तसुभा अप्पमाणसुभा सुभकिण्हा पन ततियज्झानभूमिका एकत्तकाया एकत्तसञ्ञिनो। तेसं वुत्तनयेन कायस्स चेव चतुत्थज्झानविपाकवसेन पटिसन्धिसञ्ञाय च एकत्ता। ‘‘वेहप्फलापि इमंयेव चतुत्थविञ्ञाणट्ठितिं भजन्ति कायस्स चेव पञ्चमज्झानविपाकवसेन पटिसन्धिसञ्ञाय च एकरूपत्ता। सुद्धावासा पन अपुनरावत्तनतो विवट्टपक्खे ठिता, न सब्बकालिका। कप्पसतसहस्सम्पि असङ्ख्येय्यम्पि बुद्धसुञ्ञे लोके नुप्पज्जन्ति, सोळसकप्पसहस्सब्भन्तरे बुद्धेसु उप्पज्जन्तेसुयेव उप्पज्जन्ति, धम्मचक्कप्पवत्तिस्स भगवतो खन्धावारट्ठानसदिसा होन्ति, तस्मा नेव विञ्ञाणट्ठितिं, न सत्तावासं भजन्ती’’ति वदन्ति। महासीवत्थेरो पन ‘‘न खो पन सो सारिपुत्त आवासो सुलभरूपो, यो मया अनावुट्ठपुब्बो इमिना दीघेन अद्धुना अञ्ञत्र सुद्धावासेहि देवेही’’ति (म॰ नि॰ १.१६०) इमिना सुत्तेन ‘‘सुद्धावासापि चतुत्थविञ्ञाणट्ठितिं चतुत्थसत्तावासं भजन्ती’’ति वदति, तं अप्पटिबाहियत्ता सुत्तस्स अनुञ्ञातम्। तस्मा असञ्ञसत्तं अपनेत्वा परित्तसुभादीसु अकनिट्ठपरियोसानासु नवसु भूमीसु सत्ता ‘‘एकत्तकाया एकत्तसञ्ञिनो’’ति गहेतब्बा।
असञ्ञसत्ता पन विञ्ञाणाभावा एत्थ सङ्गहं न गच्छन्ति। तथा हि अनुप्पन्ने बुद्धे तित्थायतने पब्बजिता वायोकसिणे परिकम्मं कत्वा चतुत्थज्झानं निब्बत्तेत्वा ततो वुट्ठाय ‘‘धी चित्तं, धी चित्तं, चित्तस्स नाम अभावोयेव साधु। चित्तञ्हि निस्साय वधबन्धादिपच्चयं दुक्खं उप्पज्जति, चित्ते असति नत्थेत’’न्ति खन्तिं रुचिं उप्पादेत्वा अपरिहीनज्झाना कालं कत्वा रूपपटिसन्धिवसेन असञ्ञभवे निब्बत्तन्ति। यो यस्स इरियापथो मनुस्सलोके पणिहितो अहोसि, सो तेन इरियापथेन निब्बत्तित्वा पञ्च कप्पसतानि ठितो वा निसिन्नो वा निपन्नो वा होति। एवं चित्तविरागभावनावसेन तेसं तत्थ विञ्ञाणुप्पत्ति न होतीति विञ्ञाणाभावतो विञ्ञाणट्ठितिं ते न भजन्ति। नेवसञ्ञानासञ्ञायतनं पन यथेव सञ्ञाय, एवं विञ्ञाणस्सपि सुखुमत्ता विञ्ञाणट्ठितीसु सङ्गहं न गच्छति। तञ्हि सञ्ञाय विय विञ्ञाणस्सपि सङ्खारावसेससुखुमभावप्पत्तत्ता परिब्यत्तविञ्ञाणकिच्चाभावतो नेव विञ्ञाणं , न च सब्बसो अविञ्ञाणं होतीति नेवविञ्ञाणा नाविञ्ञाणं, तस्मा परिप्फुटविञ्ञाणकिच्चवन्तीसु विञ्ञाणट्ठितीसु सङ्गहं न गच्छति। तस्मा विनिपातिकेहि सद्धिं छकामावचरदेवा मनुस्सा च नानत्तकाया नानत्तसञ्ञिनो, पठमज्झानभूमिका अपायसत्ता च नानत्तकाया एकत्तसञ्ञिनो, दुतियज्झानभूमिका एकत्तकाया नानत्तसञ्ञिनो, ततियज्झानभूमिका असञ्ञसत्तं वज्जेत्वा सेसा चतुत्थज्झानभूमिका च एकत्तकाया एकत्तसञ्ञिनोति इमा चतस्सो विञ्ञाणट्ठितियो नेवसञ्ञानासञ्ञायतनं वज्जेत्वा आकासानञ्चायतनादिहेट्ठिमारुप्पत्तयेन सद्धिं ‘‘सत्त विञ्ञाणट्ठितियो’’ति वेदितब्बा।
अट्ठ लोकधम्माति लाभो अलाभो यसो अयसो निन्दा पसंसा सुखं दुक्खन्ति इमे अट्ठ लोकस्स धम्मत्ता लोकधम्मा। इमे हि सत्तलोकस्स अवस्संभाविनो धम्मा, तस्मा एतेहि विनिमुत्तो नाम कोचि सत्तो नत्थि। ते हि अपरापरं कदाचि लोकं अनुपतन्ति, कदाचि ते लोको च अनुपतति। वुत्तम्पि चेतं ‘‘अट्ठिमे, भिक्खवे, लोकधम्मा लोकं अनुपरिवत्तन्ति, लोको च अट्ठ लोकधम्मे अनुपरिवत्तती’’ति (अ॰ नि॰ ८.६)। घासच्छादनादीनं लद्धि, तानि एव वा लद्धब्बतो लाभो। तदभावो अलाभो। लाभग्गहणेन चेत्थ तब्बिसयो अनुरोधो गहितो, अलाभग्गहणेन विरोधो। एवं यसादीसुपि तब्बिसयअनुरोधविरोधानं गहणं वेदितब्बम्। लाभे पन आगते अलाभो आगतोयेव होतीति लाभो च अलाभो च वुत्तो। यसादीसुपि एसेव नयो। तथा च लोहिते सति तदुपघातवसेन पुब्बो विय लाभादीसु अनुरोधे सति अलाभादीसु विरोधो लद्धावसरो एव होति।
नव सत्तावासाति हेट्ठा वुत्तसत्तविञ्ञाणट्ठितियो एव असञ्ञसत्तचतुत्थारुप्पेहि सद्धिं ‘‘नव सत्तावासा’’ति वुच्चन्ति। सत्ता आवसन्ति एतेसूति सत्तावासा, नानत्तकायनानत्तसञ्ञीआदिभेदा सत्तनिकाया। ते हि सत्तनिकाया तप्परियापन्नानं सत्तानं ताय एव तप्परियापन्नताय आधारो विय वत्तब्बतं अरहन्ति समुदायाधारताय अवयवस्स यथा ‘‘रुक्खे साखा’’ति। सुद्धावासानम्पि सत्तावासग्गहणे कारणं हेट्ठा वुत्तमेव।
दसायतनानीति अरूपसभावं मनायतनं रूपारूपादिमिस्सकं धम्मायतनञ्च ठपेत्वा केवलं रूपधम्मानंयेव वसेन चक्खायतनादयो पञ्च, रूपायतनादयो पञ्चाति दसायतनानि वुत्तानि, मनायतनधम्मायतनेहि पन सद्धिं तानियेव ‘‘द्वादसायतनानी’’ति वुत्तानि।
कस्मा पनेत्थ चक्खादयो ‘‘आयतनानी’’ति वुच्चन्ति? आयतनतो (विभ॰ अट्ठ॰ १५४) आयानं वा तननतो आयतस्स च नयनतो आयतनानि। चक्खुरूपादीसु हि तंतंद्वारारम्मणा चित्तचेतसिका धम्मा सेन सेन अनुभवनादिना किच्चेन आयतन्ति उट्ठहन्ति घटन्ति वायमन्ति, ते च पन आयभूते धम्मे एतानि तनोन्ति वित्थारेन्ति, इदञ्च अनमतग्गे संसारे पवत्तं अतिविय आयतं संसारदुक्खं याव न निवत्तति, ताव नयन्ति पवत्तयन्ति, तस्मा ‘‘आयतनानी’’ति वुच्चन्ति। अपि च निवासट्ठानट्ठेन आकरट्ठेन समोसरणट्ठेन सञ्जातिदेसट्ठेन कारणट्ठेन च आयतनानि। तथा हि लोके ‘‘इस्सरायतनं वासुदेवायतन’’न्तिआदीसु निवासट्ठानं आयतनन्ति वुच्चति। ‘‘सुवण्णायतनं रजतायतन’’न्तिआदीसु आकरो। सासने पन ‘‘मनोरमे आयतने, सेवन्ति नं विहङ्गमा’’तिआदीसु (अ॰ नि॰ ५.३८) समोसरणट्ठानम्। ‘‘दक्खिणापथो गुन्नं आयतन’’न्तिआदीसु सञ्जातिदेसो। ‘‘तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने’’तिआदीसु (म॰ नि॰ ३.१५८; अ॰ नि॰ ३.१०२; ५.२३) कारणं आयतनन्ति वुच्चति। चक्खुआदीसु च ते ते चित्तचेतसिका धम्मा निवसन्ति तदायत्तवुत्तितायाति चक्खादयो तेसं निवासट्ठानम्। चक्खादीसु च ते आकिण्णा तन्निस्सितत्ता तदारम्मणत्ता चाति चक्खादयोव नेसं आकरो। तत्थ तत्थ वत्थुद्वारारम्मणवसेन समोसरणतो चक्खादयोव नेसं समोसरणट्ठानम्। तन्निस्सयारम्मणभावेन तत्थेव उप्पत्तितो चक्खादयोव नेसं सञ्जातिदेसो। चक्खादीनं अभावे अभावतो चक्खादयोव नेसं कारणन्ति यथावुत्तेनत्थेन चक्खु च तं आयतनञ्चाति चक्खायतनम्। एवं सेसानिपि।
इमानेव पन द्वादसायतनानि चक्खुविञ्ञाणादिछविञ्ञाणेहि सद्धिं अट्ठारस विदहनादितो ‘‘धातुयो’’ति वुच्चन्ति। तथा हि चक्खादीसु एकेको धम्मो यथासम्भवं विदहति, धीयते, विधानं, विधीयते एताय, एत्थ वा धीयतीति धातूति वुच्चति। लोकिया हि धातुयो कारणभावेन ववत्थिताव हुत्वा सुवण्णरजतादिधातुयो विय सुवण्णरजतादिं, अनेकप्पकारं संसारदुक्खं विदहन्ति, भारहारेहि च भारो विय सत्तेहि धीयन्ति धारीयन्ति, दुक्खविधानमत्तमेव चेता अवसवत्तनतो। एताहि च कारणभूताहि संसारदुक्खं सत्तेहि अनुविधीयति, तथाविहितञ्च तं एतास्वेव धीयति ठपीयति, तस्मा ‘‘धातुयो’’ति वुच्चन्ति। अपि च यथा तित्थियानं अत्ता नाम सभावतो नत्थि, न एवमेता, एता पन अत्तनो सभावं धारेन्तीति धातुयो। यथा च लोके विचित्ता हरितालमनोसिलादयो सेलावयवा ‘‘धातुयो’’ति वुच्चन्ति, एवमेतापि धातुयो विय धातुयो। विचित्ता हेता ञाणञेय्यावयवाति। यथा वा सरीरसङ्खातस्स समुदायस्स अवयवभूतेसु रससोणितादीसु अञ्ञमञ्ञविसभागलक्खणपरिच्छिन्नेसु धातुसमञ्ञा, एवमेतेसुपि पञ्चक्खन्धसङ्खातस्स अत्तभावस्स अवयवेसु धातुसमञ्ञा वेदितब्बा। अञ्ञमञ्ञविसभागलक्खणपरिच्छिन्ना हेते चक्खादयोति। अपि च धातूति निज्जीवमत्तस्सेतं अधिवचनम्। तथा हि भगवा ‘‘छधातुरो अयं भिक्खु पुरिसो’’तिआदीसु (म॰ नि॰ ३.३४३) जीवसञ्ञासमूहननत्थं धातुदेसनमकासि। तस्मा निज्जीवट्ठेनपि धातुयोति वुच्चन्ति।
एत्थ च ‘‘आहारट्ठितिका’’ति पच्चयायत्तवुत्तितावचनेन सङ्खारानं अनिच्चता, ताय च ‘‘यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता’’ति (सं॰ नि॰ ३.१५) वचनतो दुक्खानत्तता च पकासिता होन्तीति तीणिपि सामञ्ञलक्खणानि गहितानि। नामन्ति चत्तारो अरूपिनो खन्धा, ते च अत्थतो फस्सादयो। रूपन्ति भूतुपादायरूपानि, तानि च अत्थतो पथवीआदयोति अविसेसेनेव सलक्खणतो सङ्खारा गहिता। तग्गहणेनेव ये ते सविसेसा कुसलादयो हेतुआदयो च, तेपि गहिता एव होन्तीति आह ‘‘इति अयं सङ्खारलोकोपि सब्बथा विदितो’’ति।
एवं सङ्खारलोकस्स सब्बथा विदितभावं दस्सेत्वा इदानि सत्तलोकस्सपि सब्बथा विदितभावं दस्सेन्तो ‘‘यस्मा पनेसा’’तिआदिमाह। तत्थ आसयं जानातीति आगम्म चित्तं सेति एत्थाति आसयो मिगासयो विय। यथा मिगो गोचराय गन्त्वा पच्चागन्त्वा तत्थेव वनगहने सयतीति सो तस्स आसयो, एवं अञ्ञथा पवत्तित्वापि चित्तं आगम्म यत्थ सेति, सो तस्स आसयोति वुच्चति। सो पन सस्सतदिट्ठिआदिवसेन चतुब्बिधो। वुत्तञ्च –
‘‘सस्सतुच्छेददिट्ठी च, खन्ति चेवानुलोमिका।
यथाभूतञ्च यं ञाणं, एतं आसयसद्दित’’न्ति॥
तत्थ सब्बदिट्ठीनं सस्सतुच्छेददिट्ठीहि सङ्गहितत्ता सब्बेपि दिट्ठिगतिका सत्ता इमा एव द्वे दिट्ठियो सन्निस्सिता। यथाह ‘‘द्वयनिस्सितो ख्वायं कच्चान लोको येभुय्येन अत्थितञ्चेव नत्थितञ्चा’’ति (सं॰ नि॰ २.१५)। अत्थिताति हि सस्सतग्गाहो अधिप्पेतो, नत्थिताति उच्छेदग्गाहो। अयं ताव वट्टनिस्सितानं पुथुज्जनानं आसयो, विवट्टनिस्सितानं पन सुद्धसत्तानं अनुलोमिका खन्ति यथाभूतञाणन्ति दुविधो आसयो। तत्थ ‘‘अनुलोमिका खन्ति विपस्सनाञाणं, यथाभूतञाणं पन मग्गञाण’’न्ति सम्मोहविनोदनिया विभङ्गट्ठकथायं (विभ॰ अट्ठ॰ ८१५) वुत्तम्। तं चतुब्बिधम्पि सत्तानं आसयं जानाति, जानन्तो च तेसं दिट्ठिगतानं तेसञ्च ञाणानं अप्पवत्तिक्खणेपि जानाति। वुत्तञ्हेतं –
‘‘कामं सेवन्तञ्ञेव जानाति ‘अयं पुग्गलो कामगरुको कामासयो कामाधिमुत्तो’ति, कामं सेवन्तञ्ञेव जानाति ‘अयं पुग्गलो नेक्खम्मगरुको नेक्खम्मासयो नेक्खम्माधिमुत्तो’’’तिआदि (पटि॰ म॰ १.११३)।
अनुसयं जानातीति अनु अनु सयन्तीति अनुसया, अनुरूपं कारणं लभित्वा उप्पज्जन्तीति अत्थो। एतेन नेसं कारणलाभे उप्पज्जनारहतं दस्सेति। अप्पहीना हि किलेसा कारणलाभे सति उप्पज्जन्ति। के पन ते? कामरागादयो सत्त अनागता किलेसा, अतीता पच्चुप्पन्ना च तंसभावत्ता तथा वुच्चन्ति। न हि धम्मानं कालभेदेन सभावभेदो अत्थि, तं सत्तविधं अनुसयं तस्स तस्स सत्तस्स सन्ताने परोपरभावेन पवत्तमानं जानाति।
चरितं जानातीति एत्थ चरितन्ति सुचरितदुच्चरितम्। तञ्हि विभङ्गे (विभ॰ ८१४ आदयो) चरितनिद्देसे निद्दिट्ठम्। अथ वा चरितन्ति चरिया वेदितब्बा। ता पन रागदोसमोहसद्धाबुद्धिवितक्कवसेन छ मूलचरिया, तासं अपरियन्तो अन्तरभेदो, संसग्गभेदो पन तेसट्ठिविधो। तं चरितं सभावतो संकिलेसतो वोदानतो समुट्ठानतो फलतो निस्सन्दतोति एवमादिना पकारेन जानाति।
अधिमुत्तिं जानातीति एत्थ अधिमुत्तीति अज्झासयधातु। सा दुविधा हीनाधिमुत्ति पणीताधिमुत्तीति। याय हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिकेयेव सेवन्ति, पणीताधिमुत्तिका च पणीताधिमुत्तिके एव। सचे हि आचरियुपज्झाया न सीलवन्तो होन्ति, सद्धिविहारिका सीलवन्तो होन्ति, ते अत्तनो आचरियुपज्झायेपि न उपसङ्कमन्ति, अत्तना सदिसे सारुप्पभिक्खूयेव उपसङ्कमन्ति। सचे आचरियुपज्झाया सारुप्पभिक्खू, इतरे असारुप्पा, तेपि न आचरियुपज्झाये उपसङ्कमन्ति, अत्तना सदिसे हीनाधिमुत्तिके एव उपसङ्कमन्ति। तिपिटकचूळाभयत्थेरो किर नागदीपे चेतियवन्दनाय पञ्चहि भिक्खुसतेहि सद्धिं गच्छन्तो एकस्मिं गामे मनुस्सेहि निमन्तितो थेरेन च सद्धिं एको असारुप्पभिक्खु अत्थि, धुरविहारेपि एको असारुप्पभिक्खु अत्थि, भिक्खुसङ्घेसु गामं ओसरन्तेसु ते उभो जना किञ्चापि आगन्तुकेन नेवासिको, नेवासिकेन वा आगन्तुको न दिट्ठपुब्बो, एवं सन्तेपि एकतो हुत्वा हसित्वा हसित्वा कथयमाना अट्ठंसु। थेरो दिस्वा ‘‘सम्मासम्बुद्धेन जानित्वा धातुसंयुत्तं (सं॰ नि॰ २.८५ आदयो) कथित’’न्ति आह। एवमयं हीनाधिमुत्तिकादीनं अञ्ञमञ्ञोपसेवनादिनियामिका अज्झासयधातु अज्झासयभावो अधिमुत्तीति वुच्चति, तं अधिमुत्तिं जानाति। ‘‘इमस्स अधिमुत्ति हीना, इमस्स पणीता। तत्थापि इमस्स मुदु, इमस्स मुदुतरा, इमस्स मुदुतमा’’तिआदिना पटिविज्झति। अधिमुत्तिया पन तिक्खमुदुभावादिको इन्द्रियानं तिक्खमुदुभावादिना वेदितब्बो।
अप्परजक्खेति पञ्ञामये अक्खिम्हि अप्पं परित्तं रागदोसमोहरजं एतेसन्ति अप्परजक्खा, अप्पं वा रागादिरजं एतेसन्ति अप्परजक्खा, अनुस्सदरागादिरजा सत्ता। ते अप्परजक्खे। महारजक्खेति एत्थापि एसेव नयो, उस्सदरागादिरजा महारजक्खा। जानातीति ‘‘इमस्स रागरजो अप्पो, इमस्स दोसरजो अप्पो’’तिआदिना अप्परजक्खादिके जानाति।
तिक्खिन्द्रियेति तिखिणेहि सद्धादीहि इन्द्रियेहि समन्नागते। मुदिन्द्रियेति मुदुकेहि सद्धादीहि इन्द्रियेहि समन्नागते। उभयत्थापि उपनिस्सयभूतिन्द्रियानि अधिप्पेतानि। स्वाकारेति सुन्दराकारे, कल्याणपकतिके विवट्टज्झासयेति अत्थो। येसं वा आसयादयो आकारा कोट्ठासा सुन्दरा, ते स्वाकारा। विपरीता द्वाकारा। सुविञ्ञापयेति सम्मत्तनियामं विञ्ञापेतुं सुकरे सद्धे पञ्ञवन्ते च, ये वा कथितं कारणं सल्लक्खेन्ति, सुखेन सक्का होन्ति विञ्ञापेतुं, ते सुविञ्ञापया। विपरीता दुविञ्ञापया। भब्बे अभब्बेति एत्थ ये अरियमग्गप्पटिवेधस्स अनुच्छविका उपनिस्सयसम्पन्ना कम्मावरणकिलेसावरणविपाकावरणरहिता, ते भब्बा। विपरीता अभब्बा। तस्माति यस्मा भगवा अपरिमाणे सत्ते आसयादितो अनवसेसेत्वा जानाति, तस्मा अस्स भगवतो सत्तलोकोपि सब्बथा विदितो।
ननु च सत्तेसु पमाणादिपि जानितब्बो अत्थीति? अत्थि, तस्स पन जाननं न निब्बिदाय विरागाय निरोधायाति इध न गहितं, भगवतो पन तम्पि सुविदितं सुववत्थापितमेव, पयोजनाभावा देसनं नारुळ्हम्। तेन वुत्तं –
‘‘अथ खो भगवा परित्तं नखसिखायं पंसुं आरोपेत्वा भिक्खू आमन्तेसि – ‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं यो वायं मया परित्तो नखसिखायं पंसु आरोपितो, अयं वा महापथवी’’’तिआदि (सं॰ नि॰ ५.११२१)।
एवं सत्तलोकस्सपि सब्बथा विदितभावं दस्सेत्वा इदानि ओकासलोकस्सपि तथेव विदितभावं दस्सेन्तो आह ‘‘यथा च सत्तलोको’’तिआदि । ओकासलोकोपि सब्बथा विदितोति सम्बन्धो। चक्कवाळन्ति लोकधातु। सा हि नेमिमण्डलसदिसेन चक्कवाळपब्बतेन समन्ततो परिक्खित्तत्ता ‘‘चक्कवाळ’’न्ति वुच्चति। अड्ढुड्ढानीति उपड्ढचतुत्थानि, तीणि सतानि पञ्ञासञ्चाति अत्थो। नहुतानीति दससहस्सानि। सङ्खाताति कथिता। यस्मा पथवी नामायं तिरियं अपरिच्छिन्ना, तस्मा ‘‘एत्तकं बहलत्तेन, सङ्खातायं वसुन्धरा’’ति बहलतोयेव परिच्छेदो वुत्तो। ननु चक्कवाळपब्बतेहि तंतंचक्कवाळपथवी परिच्छिन्नाति? न तदञ्ञचक्कवाळपथविया एकाबद्धभावतो। तिण्णं तिण्णञ्हि पत्तानं अन्तराळसदिसे तिण्णं तिण्णं लोकधातूनं अन्तरेयेव पथवी नत्थि लोकन्तरनिरयभावतो, चक्कवाळपब्बतानं पन चक्कवाळपब्बतन्तरेहि सम्बद्धट्ठाने पथवी एकाबद्धाव, विवट्टकाले सण्ठहमानापि पथवी यथासण्ठितपथविया एकाबद्धाव सण्ठहति।
सण्ठितीति हेट्ठा उपरितो चाति सब्बसो ठिति। एवं सण्ठितेति एवं अवट्ठिते। एत्थाति चक्कवाळे। अज्झोगाळ्होति ओगाहित्वा अनुपविसित्वा ठितो। अच्चुग्गतो तावदेवाति तत्तकमेव चतुरासीति योजनसतसहस्सानियेव उग्गतो। न केवलञ्चेत्थ उब्बेधोव, अथ खो आयामवित्थारापिस्स तत्तकायेव। वुत्तञ्हेतं –
‘‘सिनेरु, भिक्खवे, पब्बतराजा चतुरासीति योजनसहस्सानि आयामेन, चतुरासीति योजनसहस्सानि वित्थारेना’’ति (अ॰ नि॰ ७.६६)।
सिनेरुपब्बतुत्तमोति पब्बतेसु उत्तमो, पब्बतोयेव वा उत्तमो पब्बतुत्तमो, सिनेरुसङ्खातो पब्बतुत्तमो सिनेरुपब्बतुत्तमो, सिनेरुपब्बतराजाति वुत्तं होति। तस्स च पाचीनपस्सं रजतमयं, तस्मा तस्स पभाय अज्झोत्थरन्तिया पाचीनदिसाय समुद्दोदकं खीरं विय पञ्ञायति। दक्खिणपस्सं पन इन्दनीलमणिमयं, तस्मा दक्खिणदिसाय समुद्दोदकं येभुय्येन नीलवण्णं हुत्वा पञ्ञायति, तथा आकासम्। पच्छिमपस्सं फलिकमयम्। उत्तरपस्सं सुवण्णमयम्। चत्तारो समुद्दापि सिनेरुरस्मीहि एव परिच्छिन्ना। तथा हि पुब्बदक्खिणपस्सेहि निक्खन्ता रजतमणिरस्मियो एकतो हुत्वा महासमुद्दपिट्ठेन गन्त्वा चक्कवाळपब्बतं आहच्च तिट्ठन्ति, दक्खिणपच्छिमपस्सेहि निक्खन्ता मणिफलिकरस्मियो, पच्छिमुत्तरपस्सेहि निक्खन्ता फलिकसुवण्णरस्मियो, उत्तरपाचीनपस्सेहि निक्खन्ता सुवण्णरजतरस्मियो एकतो हुत्वा महासमुद्दपिट्ठेन गन्त्वा चक्कवाळपब्बतं आहच्च तिट्ठन्ति, तासं रस्मीनं अन्तरेसु चत्तारो महासमुद्दा होन्ति।
ततोति सिनेरुस्स हेट्ठा उपरि च वुत्तप्पमाणतो। उपड्ढुपड्ढेनाति उपड्ढेन उपड्ढेन। इदं वुत्तं होति – द्वाचत्तालीस योजनसहस्सानि समुद्दे अज्झोगाळ्हो तत्तकमेव उपरि उग्गतो युगन्धरपब्बतो, एकवीसति योजनसहस्सानि महासमुद्दे अज्झोगाळ्हो तत्तकमेव च उपरि उग्गतो ईसधरो पब्बतोति इमिना नयेन सेसेसुपि उपड्ढुपड्ढप्पमाणता वेदितब्बा। यथा महासमुद्दो याव चक्कवाळपादमूला अनुपुब्बनिन्नो, एवं याव सिनेरुपादमूलाति हेट्ठा सिनेरुप्पमाणतो उपड्ढप्पमाणोपि युगन्धरपब्बतो पथवियं सुप्पतिट्ठितो, एवं ईसधरादयोपीति दट्ठब्बम्। वुत्तञ्हेतं ‘‘महासमुद्दो, भिक्खवे, अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो’’ति (चूळव॰ १८४; उदा॰ ४५)। सिनेरुयुगन्धरादीनं अन्तरे सीदन्तरसमुद्दा नाम होन्ति। तत्थ किर उदकं सुखुमं मोरपत्तमत्तम्पि पक्खित्तं पतिट्ठातुं न सक्कोति सीदतेव, तस्मा ते सीदसमुद्दा नाम वुच्चन्ति। ते पन वित्थारतो यथाक्कमं सिनेरुआदीनं अच्चुग्गमसमानपअमाणाति वदन्ति। अज्झोगाळ्हुग्गताति अज्झोगाळ्हा च उग्गता च। ब्रहाति महन्ता।
सिनेरुस्स समन्ततोति परिक्खिपनवसेन सिनेरुस्स समन्ततो ठिता। सिनेरुं ताव परिक्खिपित्वा ठितो युगन्धरो, तं परिक्खिपित्वा ईसधरो। एवं तं तं परिक्खिपित्वा ठिता ‘‘सिनेरुस्स समन्ततो’’ति वुत्ता। कत्थचि पन ‘‘सिनेरुं परिक्खिपित्वा अस्सकण्णो नाम पब्बतो पतिट्ठितो, तं परिक्खिपित्वा विनतको नाम पब्बतो’’ति एवं अञ्ञोयेव अनुक्कमो आगतो। तथा हि निमिजातके –
‘‘सहस्सयुत्तं हयवाहिं, दिब्बयानमधिट्ठितो।
यायमानो महाराजा, अद्दा सीदन्तरे नगे।
दिस्वानामन्तयी सूतं, इमे के नाम पब्बता’’ति॥ (जा॰ २.२२.५६६)
एवं निमिमहाराजेन पुट्ठेन मातलिदेवपुत्तेन –
‘‘सुदस्सनो करवीको, ईसधरो युगन्धरो।
नेमिन्धरो विनतको, अस्सकण्णो गिरी ब्रहा॥
‘‘एते सीदन्तरे नगा, अनुपुब्बसमुग्गता।
महाराजानमावासा, यानि त्वं राज पस्ससी’’ति॥ (जा॰ २.२२.५६८-५६९)
वुत्तम्।
तत्थ अट्ठकथायं इदं वुत्तं –
‘‘अयं, महाराज, एतेसं सब्बबाहिरो सुदस्सनो पब्बतो नाम, तदनन्तरे करवीको नाम, सो सुदस्सनतो उच्चतरो। उभिन्नम्पि पन तेसं अन्तरे एकोपि सीदन्तरमहासमुद्दो। करवीकस्स अनन्तरे ईसधरो नाम, सो करवीकतो उच्चतरो। तेसम्पि अन्तरे एको सीदन्तरमहासमुद्दो। ईसधरस्स अनन्तरे युगन्धरो नाम, सो ईसधरतो उच्चतरो। तेसम्पि अन्तरे एको सीदन्तरमहासमुद्दो। युगन्धरस्स अनन्तरे नेमिन्धरो नाम, सो युगन्धरतो उच्चतरो। तेसम्पि अन्तरे एको सीदन्तरमहासमुद्दो। नेमिन्धरस्स अनन्तरे विनतको नाम, सो नेमिन्धरतो उच्चतरो। तेसम्पि अन्तरे एको सीदन्तरमहासमुद्दो। विनतकस्स अनन्तरे अस्सकण्णो नाम, सो विनतकतो उच्चतरो। तेसम्पि अन्तरे एको सीदन्तरमहासमुद्दो। एते सीदन्तरमहासमुद्दे सत्त पब्बता अनुपटिपाटिया समुग्गता सोपानसदिसा हुत्वा ठिता’’ति (जा॰ अट्ठ॰ ६.२२.५६९)।
योजनानं सतानुच्चो, हिमवा पञ्च पब्बतोति हिमवा पब्बतो पञ्च योजनसतानि उच्चो, उब्बेधोति अत्थो। तत्थ हिमवाति हिमपातसमये हिमयुत्तताय हिमं अस्स अत्थीति हिमवा, गिम्हकाले हिमं वमतीति हिमवा। पब्बतोति सेलो। सेलो हि सन्धिसङ्खातेहि पब्बेहि सहितत्ता ‘‘पब्बतो’’ति वुच्चति, पसवनादिवसेन जलस्स सारभूतानं भेसज्जादीनं वत्थूनञ्च गिरणतो ‘‘गिरी’’ति च वुच्चति। योजनानं सहस्सानि, तीणि आयतवित्थतोति योजनानं तीणि सहस्सानि आयामतो च वित्थारतो चाति अत्थो, आयामतो च वित्थारतो च तीणि योजनसहस्सानीति वुत्तं होति।
चतुरासीतिसहस्सेहि, कूटेहि पटिमण्डितोति सुदस्सनकूटचित्रकूटादीहि चतुरासीतिकूटसहस्सेहि पटिमण्डितो, सोभितोति अत्थो। अपिचेत्थ अवुत्तोपि अयं विसेसो वेदितब्बो (म॰ नि॰ अट्ठ॰ २.३१; अ॰ नि॰ अट्ठ॰ ३.८.१९; सु॰ नि॰ अट्ठ॰ सेलसुत्तवण्णना) – अयं हिमवा नाम पब्बतो समन्ततो सन्दमानपञ्चसतनदीविचित्तो, यत्थ आयामवित्थारेन चेव गम्भीरताय च पण्णास पण्णास योजना दियड्ढयोजनसतपरिमण्डला अनोतत्तदहो कण्णमुण्डदहो रथकारदहो छद्दन्तदहो कुणालदहो मन्दाकिनीदहो सीहप्पपातदहोति सत्त महासरा पतिट्ठिता। तेसु अनोतत्तो सुदस्सनकूटं चित्रकूटं काळकूटं गन्धमादनकूटं केलासकूटन्ति इमेहि पञ्चहि पब्बतेहि परिक्खित्तो। तत्थ सुदस्सनकूटं सोवण्णमयं द्वियोजनसतुब्बेधं अन्तोवङ्कं काकमुखसण्ठानं तमेव सरं पटिच्छादेत्वा ठितम्। चित्रकूटं सब्बरतनमयम्। काळकूटं अञ्जनमयम्। गन्धमादनकूटं सानुमयं अब्भन्तरे मुग्गवण्णं काळानुसारियादिमूलगन्धो चन्दनादिसारगन्धो सरलादिफेग्गुगन्धो लवङ्गादितचगन्धो कपिट्ठादिपपटिकगन्धो सज्जादिरसगन्धो तमालादिपत्तगन्धो नागकुङ्कुमादिपुप्फगन्धो जातिफलादिफलगन्धो सब्बथा गन्धभावतो गन्धगन्धोति इमेहि दसहि गन्धेहि उस्सन्नं नानप्पकारओसधसञ्छन्नं काळपक्खउपोसथदिवसे आदित्तमिव अङ्गारं जलन्तं तिट्ठति।
तत्थेव नन्दमूलकं (सु॰ नि॰ अट्ठ॰ १.३५) नाम पब्भारं पच्चेकबुद्धानं वसनोकासो। तिस्सो गुहायो सुवण्णगुहा मणिगुहा रजतगुहाति। तत्थ मणिगुहाद्वारे मञ्जूसको नाम रुक्खो योजनं उब्बेधेन, योजनं वित्थारेन, सो यत्तकानि उदके वा थले वा पुप्फानि, सब्बानि पुप्फति विसेसेन पच्चेकबुद्धागमनदिवसे, तस्सूपरितो सब्बरतनमाळो होति। तत्थ सम्मज्जनकवातो कचवरं छड्डेति, समकरणवातो सब्बरतनमयं वालिकं समं करोति, सिञ्चनकवातो अनोतत्तदहतो आनेत्वा उदकं सिञ्चति, सुगन्धकरणवातो सब्बेसं गन्धरुक्खानं गन्धे आनेति, ओचिनकवातो पुप्फानि ओचिनित्वा पातेति, सन्थरणकवातो सब्बत्थ सन्थरति, सदा पञ्ञत्तानेव चेत्थ आसनानि होन्ति। येसु पच्चेकबुद्धुप्पाददिवसे उपोसथदिवसे च सब्बपच्चेकबुद्धा सन्निपतित्वा निसीदन्ति, अयं तत्थ पकति। अभिसम्बुद्धपच्चेकबुद्धो तत्थ गन्त्वा पञ्ञत्तासने निसीदति। ततो सचे तस्मिं काले अञ्ञेपि पच्चेकबुद्धा संविज्जन्ति, तेपि तङ्खणं सन्निपतित्वा पञ्ञत्तासनेसु निसीदन्ति, निसीदित्वा किञ्चिदेव समापत्तिं समापज्जित्वा वुट्ठहन्ति। ततो सङ्घत्थेरो अधुनागतं पच्चेकबुद्धं सब्बेसं अनुमोदनत्थाय ‘‘कथमधिगत’’न्ति कम्मट्ठानं पुच्छति, तदा सो अत्तनो उदानब्याकरणगाथं भासति। एवमिदं गन्धमादनकूटं पच्चेकबुद्धानं आवासट्ठानं होतीति वेदितब्बम्।
केलासकूटं पन रजतमयम्। सब्बानि चेतानि चित्रकूटादीनि सुदस्सनेन समानुब्बेधसण्ठानानि तमेव सरं पटिच्छादेत्वा ठितानि। सब्बानि पन पुथुलतो पञ्ञासयोजनानि, आयामतो पन उब्बेधतो विय द्वियोजनसतानेवाति वदन्ति। तानि सब्बानि देवानुभावेन नागानुभावेन च ठस्सन्ति, नदियो च तेसु सन्दन्ति, तं सब्बम्पि उदकं अनोतत्तमेव पविसति, चन्दिमसूरिया दक्खिणेन वा उत्तरेन वा गच्छन्ता पब्बतन्तरेन तत्थ ओभासं करोन्ति, उजुं गच्छन्ता न करोन्ति, तेनेवस्स ‘‘अनोतत्त’’न्ति सङ्खा उदपादि। तत्थ रतनमयमनुञ्ञसोपानसिलातलानि निम्मच्छकच्छपानि फलिकसदिसनिम्मलूदकानि न्हानतित्थानि तदुपभोगीसत्तानं साधारणकम्मुनाव सुप्पटियत्तानि सुसण्ठितानि होन्ति, येसु बुद्धपच्चेकबुद्धखीणासवा च इद्धिमन्तो च इसयो न्हायन्ति, देवयक्खादयो उय्यानकीळं कीळन्ति।
तस्स चतूसु पस्सेसु सीहमुखं हत्थिमुखं अस्समुखं उसभमुखन्ति चत्तारि मुखानि होन्ति, येहि चतस्सो नदियो सन्दन्ति। सीहमुखेन निक्खन्तनदीतीरे सीहा बहुतरा होन्ति, हत्थिमुखादीहि हत्थिअस्सउसभा। पुरत्थिमदिसतो निक्खन्तनदी अनोतत्तं तिक्खत्तुं पदक्खिणं कत्वा इतरा तिस्सो नदियो अनुपगम्म पाचीनहिमवन्तेनेव अमनुस्सपथं गन्त्वा महासमुद्दं पविसति। पच्छिमदिसतो च उत्तरदिसतो च निक्खन्तनदियोपि तथेव पदक्खिणं कत्वा पच्छिमहिमवन्तेनेव उत्तरहिमवन्तेनेव च अमनुस्सपथं गन्त्वा महासमुद्दं पविसन्ति। दक्खिणदिसतो निक्खन्तनदी पन तं तिक्खत्तुं पदक्खिणं कत्वा दक्खिणेन उजुकं पासाणपिट्ठेनेव सट्ठि योजनानि गन्त्वा पब्बतं पहरित्वा वुट्ठाय परिक्खेपेन तिगावुतप्पमाणा उदकधारा हुत्वा आकासेन सट्ठि योजनानि गन्त्वा तियग्गळे नाम पासाणे पतिता, पासाणो उदकधारावेगेन भिन्नो। तत्थ पञ्ञासयोजनप्पमाणा तियग्गळा नाम महापोक्खरणी जाता, महापोक्खरणिया कूलं भिन्दित्वा पासाणं पविसित्वा सट्ठि योजनानि गता, ततो घनपथविं भिन्दित्वा उमङ्गेन सट्ठि योजनानि गन्त्वा विञ्झं नाम तिरच्छानपब्बतं पहरित्वा हत्थतले पञ्चङ्गुलिसदिसा पञ्चधारा हुत्वा पवत्तति। सा तिक्खत्तुं अनोतत्तं पदक्खिणं कत्वा गतट्ठाने ‘‘आवट्टगङ्गा’’ति वुच्चति, उजुकं पासाणपिट्ठेन सट्ठि योजनानि गतट्ठाने ‘‘कण्हगङ्गा’’ति, आकासेन सट्ठि योजनानि गतट्ठाने ‘‘आकासगङ्गा’’ति, तियग्गळपासाणे पञ्ञासयोजनोकासे ठिता ‘‘तियग्गळपोक्खरणी’’ति, कूलं भिन्दित्वा पासाणं पविसित्वा सट्ठि योजनानि गतट्ठाने ‘‘बहलगङ्गा’’ति, उमङ्गेन सट्ठि योजनानि गतट्ठाने ‘‘उमङ्गगङ्गा’’ति वुच्चति। विञ्झं नाम तिरच्छानपब्बतं पहरित्वा पञ्चधारा हुत्वा पवत्तट्ठाने पन गङ्गा यमुना अचिरवती सरभू महीति पञ्चधा सङ्ख्यं गता। एवमेता पञ्च महानदियो हिमवन्ततो पभवन्ति।
छद्दन्तदहस्स पन (जा॰ अट्ठ॰ ५.१६.छद्दन्तजातकवण्णना) मज्झे द्वादसयोजनप्पमाणे ठाने सेवालो वा पणकं वा नत्थि, मणिक्खन्धवण्णं उदकमेव सन्तिट्ठति, तदनन्तरं योजनवित्थतं सुद्धकल्लहारवनं तं उदकं परिक्खिपित्वा ठितं, तदनन्तरं योजनवित्थतमेव सुद्धनीलुप्पलवनं तं परिक्खिपित्वा ठितं, योजनयोजनवित्थतानेव रत्तुप्पलसेतुप्पलरत्तपदुमसेतपदुमकुमुदवनानि पुरिमं पुरिमं परिक्खिपित्वा ठितानि, इमेसं पन सत्तन्नं वनानं अनन्तरं सब्बेसम्पि कल्लहारादीनं वसेन वोमिस्सकवनं योजनवित्थतमेव तानि परिक्खिपित्वा ठितं, तदनन्तरं नागानं कटिप्पमाणे उदके योजनवित्थतमेव रत्तसालिवनं, तदनन्तरं उदकपरियन्ते नीलपीतलोहितोदातसुरभिसुखुमकुसुमसमाकिण्णं खुद्दकगच्छवनन्ति इमानि दस वनानि योजनयोजनवित्थतानेव। ततो खुद्दकराजमासमहाराजमासमुग्गवनं, तदनन्तरं तिपुसएळालुकअलाबुकुम्भण्डवल्लिवनानि, ततो पूगरुक्खप्पमाणं उच्छुवनं, ततो हत्थिदन्तप्पमाणफलं कदलिवनं, ततो सालवनं, तदनन्तरं चाटिप्पमाणफलं पनसवनं, ततो मधुरफलं अम्बवनं, ततो चिञ्चवनं, ततो कपिट्ठवनं, ततो वोमिस्सको महावनसण्डो, ततो वेणुवनं, वेणुवनं पन परिक्खिपित्वा सत्त पब्बता ठिता, तेसं बाहिरन्ततो पट्ठाय पठमो चूळकाळपब्बतो नाम, दुतियो महाकाळपब्बतो नाम, ततो उदकपस्सपब्बतो नाम, ततो चन्दपस्सपब्बतो नाम, ततो सूरियपस्सपब्बतो नाम, ततो मणिपस्सपब्बतो नाम, सत्तमो सुवण्णपस्सपब्बतो नाम। सो उब्बेधतो सत्तयोजनिको छद्दन्तदहं परिक्खिपित्वा पत्तस्स मुखवट्टि विय ठितो। तस्स अब्भन्तरिमपस्सं सुवण्णवण्णं, ततो निक्खन्तेन ओभासेन छद्दन्तदहो समुग्गतबालसूरियो विय होति। बाहिरिमपब्बतेसु पन एको उब्बेधतो छ योजनानि, एको पञ्च, एको चत्तारि, एको तीणि, एको द्वे, एको योजनम्।
एवं सत्तपब्बतपरिक्खित्तस्स पन तस्स दहस्स पुब्बुत्तरकण्णे उदकवातप्पहरणोकासे महानिग्रोधरुक्खो, तस्स खन्धो परिक्खेपतो पञ्चयोजनिको, उब्बेधतो सत्तयोजनिको। चतूसु दिसासु चतस्सो साखायो छछयोजनिका, उद्धं उग्गतसाखापि छयोजनिकाव। इति सो मूलतो पट्ठाय उब्बेधेन तेरसयोजनिको साखानं ओरिमन्ततो याव पारिमन्ता द्वादसयोजनिको अट्ठहि पारोहसहस्सेहि पटिमण्डितो मुण्डमणिपब्बतो विय विलासमानो तिट्ठति। छद्दन्तदहस्स पन पच्छिमदिसाभागे सुवण्णपब्बते द्वादसयोजनिका कञ्चनगुहा। छद्दन्तो नागराजा वस्सारत्ते अट्ठसहस्सनागपरिवुतो कञ्चनगुहायं वसति, गिम्हकाले उदकवातं सम्पटिच्छमानो महानिग्रोधमूले पारोहन्तरे तिट्ठति।
मन्दाकिनिया पन मज्झे पञ्चवीसतियोजनमत्ते ठाने सेवालो वा पणकं वा नत्थि, फलिकवण्णं उदकमेव होति, ततो परं पन नागानं कटिप्पमाणे उदके अड्ढयोजनवित्थतं सेतपदुमवनं तं उदकं परिक्खिपित्वा ठितम्। तत्थ मुळालं नङ्गलसीसमत्तं होति, भिसं महाभेरिपोक्खरप्पमाणं होति। तस्स एकेकस्मिं पब्बन्तरे आळ्हकप्पमाणं खीरं होति। पदुमानं पुप्फसमये वातो रेणुवट्टिं उट्ठापेत्वा पदुमिनीपत्तेसु ठपेति, तत्थ उदकफुसितानि पतन्ति, ततो आदिच्चपाकेन पच्चित्वा पक्कअयोघटिका विय पोक्खरमधु तिट्ठति, तदनन्तरं तावमहन्तमेव रत्तपदुमवनं, तदनन्तरं रत्तकुमुदवनं, तदनन्तरं सेतकुमुदवनं , तदनन्तरं नीलुप्पलवनं, तदनन्तरं रत्तुप्पलवनं, तदनन्तरं सुगन्धसालिवनं, तदनन्तरं एळालुकअलाबुकुम्भण्डादीनि मधुररसानि वल्लिफलानि, तदनन्तरं अड्ढयोजनवित्थतमेव उच्छुवनं, तत्थ पूगरुक्खक्खन्धप्पमाणं उच्छु। तदनन्तरं कदलिवनं, यतो दुवे पक्कानि खादन्ता किलमन्ति। तदनन्तरं चाटिप्पमाणफलं पनसवनं, तदनन्तरं अम्बवनं, जम्बुवनं, कपिट्ठवनन्ति सङ्खेपतो तस्मिं दहे खादितब्बयुत्तकं फलं नाम नत्थीति न वत्तब्बम्। इति इमस्मिं हिमवति विज्जमानकसत्तमहासरप्पभुतीनं पमाणसण्ठानादिभेदं सब्बमेव विसेसं भगवा सब्बथा अवेदि अञ्ञासि पटिविज्झियेवाति दट्ठब्बम्।
तिपञ्चयोजनक्खन्धपरिक्खेपाति पन्नरसयोजनप्पमाणक्खन्धपरिक्खेपा, खन्धस्स परिणाहो पन्नरसयोजनप्पमाणोति वुत्तं होति। नगव्हयाति नगसद्देन अव्हातब्बा, रुक्खाभिधानाति अत्थो। रुक्खो हि न गच्छतीति नगोति वुच्चति। नगव्हया जम्बूति योजेतब्बम्। पञ्ञासयोजनक्खन्धसाखायामाति उब्बेधतो पञ्ञासयोजनप्पमाणक्खन्धायामा उब्बेधतो समन्ततो च पञ्ञासयोजनसाखायामा च। ततो एव सतयोजनवित्थिण्णा, तावदेव च उग्गता। जम्बुरुक्खस्स हि मूलतो पट्ठाय याव साखाविटपा, ताव पण्णास योजनानि, ततो परम्पि उजुकं उग्गतसाखा पण्णास योजनानि, समन्ततो च एकेका साखा पण्णास पण्णास योजनानि वड्ढितानि। तासु पन महन्ता महन्ता नदियो सन्दन्ति, तासं नदीनं उभयतीरे जम्बुपक्कानं पतितट्ठाने सुवण्णङ्कुरा उट्ठहन्ति, ते नदीजलेन वुय्हमाना अनुपुब्बेन महासमुद्दं पविसन्ति, ततोयेव जम्बुनदियं निब्बत्तत्ता ‘‘जम्बुनद’’न्ति तं सुवण्णं वुच्चति।
यस्सानुभावेनाति यस्सा महन्तता कप्पट्ठायिकादिप्पकारेन पभावेन। यञ्चेतं जम्बुया पमाणं, एतदेव असुरानं चित्तपाटलिया, गरुळानं सिम्बलिरुक्खस्स, अपरगोयाने कदम्बस्स, उत्तरकुरूसु कप्परुक्खस्स, पुब्बविदेहे सिरीसस्स, तावतिंसेसु पारिच्छत्तकस्साति। तेनाहु पोराणा –
‘‘पाटली सिम्बली जम्बू, देवानं पारिछत्तको।
कदम्बो कप्परुक्खो च, सिरीसेन भवति सत्तम’’न्ति॥ (विसुद्धि॰ १.१३७; अ॰ नि॰ अट्ठ॰ १.१.३२२)।
एत्थ सिरीसेन भवति सत्तमन्ति एत्थ सिरीसेनाति पच्चत्ते करणवचनम्। सत्तमन्ति लिङ्गविपल्लासेन वुत्तं, सिरीसो भवति सत्तमोति अत्थो।
चक्कवाळसिलुच्चयोति चक्कवाळपब्बतो। परिक्खिपित्वा तं सब्बं, लोकधातुमयं ठितोति हेट्ठा वुत्तं सब्बम्पि तं परिक्खिपित्वा चक्कवाळसिलुच्चयो पतिट्ठितो, अयं एका लोकधातु नामाति अत्थो। म-कारो पदसन्धिवसेन आगतो। ‘‘तं सब्बं लोकधातुं परिक्खिपित्वा अयं चक्कवाळसिलुच्चयो ठितो’’ति एवम्पेत्थ सम्बन्धं वदन्ति, एवं वुत्तेपि चक्कवाळपब्बतोपि लोकधातुयेवाति वेदितब्बम्।
तत्थाति तिस्सं लोकधातुयम्। चन्दमण्डलं एकूनपञ्ञासयोजनन्ति उजुकं आयामतो वित्थारतो उब्बेधतो च एकूनपञ्ञासयोजनं, परिमण्डलतो पन तीहि योजनेहि ऊनदियड्ढसतयोजनम्। सूरियमण्डलं पञ्ञासयोजनन्ति एत्थापि चन्दमण्डले वुत्तनयेनेव उजुकं पञ्ञासयोजनन्ति वेदितब्बं, परिमण्डलतो पन दियड्ढसतयोजनम्।
तेसु पन चन्दमण्डलं (दी॰ नि॰ अट्ठ॰ ३.१२१) हेट्ठा, सूरियमण्डलं उपरि, अन्तरा नेसं योजनं होति। चन्दस्स हेट्ठिमन्ततो सूरियस्स उपरिमन्तं योजनसतं होति, चन्दविमानं अन्तो मणिमयं, बहि रजतेन परिक्खित्तं, अन्तो च बहि च सीतलमेव होति। सूरियविमानं अन्तो कनकमयं, बाहिरं फलिकपरिक्खित्तं होति, अन्तो च बहि च उण्हमेव। चन्दो उजुकं सणिकं गच्छति। सो हि अमावासियं सूरियेन सद्धिं गच्छन्तो दिवसे दिवसे थोकं थोकं ओहीयन्तो पुण्णमासियं उपड्ढमग्गतो ओहीयति, तिरियं पन सीघं गच्छति। तथा हेस एकस्मिं मासे कदाचि दक्खिणतो, कदाचि उत्तरतो दिस्सति, चन्दस्स उभोसु पस्सेसु नक्खत्ततारका गच्छन्ति, चन्दो धेनु विय वच्छं तं तं नक्खत्तं उपसङ्कमति, नक्खत्तानि पन अत्तनो गमनट्ठानं न विजहन्ति, अत्तनो वीथियाव गच्छन्ति। सूरियस्स पन उजुकं गमनं सीघं, तिरियं गमनं दन्धम्। तिरियं गमनं नाम दक्खिणदिसतो उत्तरदिसाय, उत्तरदिसतो दक्खिणदिसाय गमनं, तं दन्धं छहि छहि मासेहि इज्झनतो।
सूरियो काळपक्खउपोसथे चन्देन सहेव गन्त्वा ततो परं पाटिपददिवसे योजनानं सतसहस्सं चन्दमण्डलं ओहाय गच्छति अत्तनो सीघगामिताय तस्स च दन्धगामिताय, अथ चन्दो लेखा विय पञ्ञायति। ततो परम्पि पक्खस्स दुतियाय योजनानं सतसहस्सं चन्दमण्डलं ओहाय गच्छति। एवं दिवसे दिवसे याव सुक्कपक्खउपोसथदिवसा सतसहस्सं सतसहस्सं ओहाय गच्छति, अथ चन्दो अनुक्कमेन वड्ढित्वा उपोसथदिवसे परिपुण्णो होति। अनुक्कमेन वड्ढनञ्चेत्थ उपरिभागतो पतितसूरियालोकताय हेट्ठतो पवत्ताय सूरियस्स दूरभावेन दिवसे दिवसे अनुक्कमेन परिहायमानाय अत्तनो छायाय वसेन अनुक्कमेन चण्डमण्डलप्पदेसस्स वड्ढमानस्स विय दिस्समानतायाति वेदितब्बं, तस्मा अनुक्कमेन वड्ढित्वा विय उपोसथदिवसे पुण्णमायं परिपुण्णमण्डलो हुत्वा दिस्सति। अथ सूरियो पाटिपददिवसे योजनानं सतसहस्सं धावित्वा पुन चन्दमण्डलं गण्हाति चन्दस्स दन्धगतिताय अत्तनो च सीघगतिताय, तथा दुतियाय सतसहस्सन्ति एवं याव उपोसथदिवसा सतसहस्सं सतसहस्सं धावित्वा गण्हाति। अथ चन्दो अनुक्कमेन हायित्वा काळपक्खउपोसथदिवसे सब्बसो न पञ्ञायति, अनुक्कमेन हायमानता चेत्थ अनुक्कमेन वड्ढमानताय वुत्तनयेन वेदितब्बा। तत्थ पन छायाय हायमानताय मण्डलं वड्ढमानं विय दिस्सति, इध च छायाय वड्ढमानताय मण्डलं हायमानं विय दिस्सति, तस्मा अनुक्कमेन हायित्वा विय उपोसथदिवसे सब्बसो न पञ्ञायति। चन्दं हेट्ठा कत्वा सूरियो उपरि होति, महतिया पातिया खुद्दकभाजनं विय चन्दमण्डलं पिधीयति, मज्झन्हिके गेहच्छाया विय चन्दस्स छाया न पञ्ञायति। सो छायाय अपञ्ञायमानाय दूरे ठितानं दिवा पदीपो विय सयम्पि न पञ्ञायति।
इमेसं पन अजवीथि नागवीथि गोवीथीति तिस्सो गमनवीथियो होन्ति। तत्थ अजानं उदकं पटिकूलं होति, हत्थिनागानं मनापं, गुन्नं सीतुण्हसमताय फासु होति। तथा च याय वीथिया सूरिये गच्छन्ते वस्सवलाहकदेवपुत्ता सूरियाभितापसन्तत्ता अत्तनो विमानतो न निक्खमन्ति, कीळापसुता हुत्वा न विचरन्ति, तदा किर सूरियविमानं पकतिमग्गतो अधो ओतरित्वा विचरति, तस्स ओरुय्ह चरणेनेव चन्दविमानम्पि अधो ओरुय्ह चरति तग्गतिकत्ता, तस्मा सा वीथि उदकाभावेन अजानुरूपताय ‘‘अजवीथी’’ति समञ्ञा गता। याय पन वीथिया सूरिये गच्छन्ते वस्सवलाहकदेवपुत्ता सूरियाभितापाभावतो अभिण्हं अत्तनो विमानतो बहि निक्खमित्वा कीळापसुता हुत्वा इतो चितो च विचरन्ति, तदा किर सूरियविमानं पकतिमग्गतो उद्धं आरुहित्वा विचरति, तस्स उद्धं आरुय्ह चरणेनेव चन्दविमानम्पि उद्धं आरुय्ह चरति तग्गतिकत्ता, तग्गतिकता च समानगति नाम वातमण्डलेन विमानस्स फेल्लितब्बत्ता, तस्मा सा वीथि उदकबहुभावेन नागानुरूपताय ‘‘नागवीथी’’ति समञ्ञा गता। यदा सूरियो उद्धं अनारोहन्तो अधो च अनोतरन्तो पकतिमग्गेनेव गच्छति, तदा वस्सवलाहका यथाकालं यथारुचिञ्च विमानतो निक्खमित्वा सुखेन विचरन्ति, तेन कालेन कालं वस्सनतो लोके उतुसमता होति, ताय उतुसमताय हेतुभूताय सा चन्दिमसूरियानं गति गवानुरूपताय ‘‘गोवीथी’’ति समञ्ञा गता। तस्मा यं कालं चन्दिमसूरिया अजवीथिं आरुहन्ति, तदा देवो एकबिन्दुम्पि न वस्सति। यदा नागवीथिं आरोहन्ति, तदा भिन्नं विय नभं पग्घरति। यदा गोवीथिं आरोहन्ति, तदा उतुसमता सम्पज्जति।
यदा पन राजानो अधम्मिका होन्ति, तेसं अधम्मिकताय उपराजसेनापतिप्पभुतयो सब्बे देवा ब्रह्मानो च अधम्मिका होन्ति, तदा तेसं अधम्मिकताय विसमं चन्दिमसूरिया परिवत्तन्ति। तदा हि बह्वाबाधतादिअनिट्ठफलूपनिस्सयभूतस्स यथावुत्तस्स अधम्मिकतासञ्ञितस्स साधारणस्स पापकम्मस्स बलेन विसमं वायन्तेन वायुना फेल्लियमाना चन्दिमसूरिया सिनेरुं परिक्खिपन्ता विसमं परिवत्तन्ति, यथामग्गेन न पवत्तन्ति। वातो यथामग्गेन न वायति, अयथामग्गेन वायति, अयथामग्गेन वायन्तो आकासट्ठविमानानि खोभेति, विमानेसु खोभितेसु देवतानं कीळनत्थाय चित्तानि न नमन्ति, चित्तेसु अनमन्तेसु सीतुण्हभेदो उतु यथाकालेन न सम्पज्जति, तस्मिं असम्पज्जन्ते न सम्मा देवो वस्सति, कदाचि वस्सति, कदाचि न वस्सति, कत्थचि वस्सति, कत्थचि न वस्सति। वस्सन्तोपि वप्पकाले अङ्कुरकाले नाळकाले पुप्फकाले खीरग्गहणादिकालेसु यथा यथा सस्सानं उपकारो न होति, तथा तथा वस्सति च विगच्छति च। तेन सस्सानि विसमपाकानि होन्ति विगतगन्धरसादिसम्पदानि, एकभाजने पक्खित्ततण्डुलेसुपि एकस्मिं पदेसे भत्तं उत्तण्डुलं होति, एकस्मिं अतिकिलिन्नं, एकस्मिं समपाकम्। तं परिभुत्तं कुच्छियम्पि सब्बसो अपरिणतं, एकदेसेन परिणतं, सुपरिणतन्ति एवं तीहियेव पकारेहि पच्चति, पक्कासयं न सम्मा उपगच्छति। तेन सत्ता बह्वाबाधा चेव होन्ति अप्पायुका च।
धम्मिकानं पन राजूनं काले वुत्तविपरियायेन चन्दिमसूरिया समं परिवत्तन्ति, यथामग्गेन पवत्तन्ति, उतुसमता च सम्पज्जति, चन्दिमसूरिया छ मासे सिनेरुतो बहि निक्खमन्ति, छ मासे अन्तो विचरन्ति। तथा हि सिनेरुसमीपेन तं पदक्खिणं कत्वा गच्छन्ता छ मासे ततो गमनवीथितो बहि अत्तनो तिरियं गमनेन चक्कवाळाभिमुखा निक्खमन्ति । एवं छ मासे खणे खणे सिनेरुतो अपसक्कनवसेन ततो निक्खमित्वा चक्कवाळसमीपं पत्ता। ततोपि छ मासे खणे खणे अपसक्कनवसेन निक्खमित्वा सिनेरुसमीपं पापुणन्ता अन्तो विचरन्ति। ते हि आसाळ्हीमासे सिनेरुसमीपेन चरन्ति, ततो द्वे मासे निक्खमित्वा बहि चरन्ति। पठमकत्तिकमासे मज्झेन गच्छन्ति, ततो चक्कवाळाभिमुखा गन्त्वा तयो मासे चक्कवाळसमीपेन विचरित्वा पुन निक्खमित्वा चित्रमासे मज्झेन गन्त्वा ततो परे द्वे मासे सिनेरुअभिमुखा पक्खन्दित्वा पुन आसाळ्हे सिनेरुसमीपेन चरन्ति। एत्थ च सिनेरुस्स चक्कवाळस्स च यं ठानं वेमज्झं, तस्स सिनेरुस्स च यं ठानं वेमज्झं, तेन गच्छन्ता सिनेरुसमीपेन चरन्तीति वेदितब्बा, न सिनेरुस्स अग्गालिन्दं अल्लीना, चक्कवाळसमीपेन चरणम्पि इमिनाव नयेन वेदितब्बम्। यदा पन सिनेरुस्स चक्कवाळस्स उजुकं वेमज्झेन गच्छन्ति, तदा वेमज्झेन विचरन्तीति वेदितब्बम्।
एवं विचरन्ता च एकप्पहारेन तीसुपि दीपेसु आलोकं करोन्ति। एकेकाय दिसाय नव नव योजनसतसहस्सानि अन्धकारं विधमित्वा आलोकं दस्सेन्ति। कथं? इमस्मिञ्हि दीपे सूरियुग्गमनकालो पुब्बविदेहे मज्झन्हिको होति, उत्तरकुरूसु अत्थङ्गमनकालो, अपरगोयाने मज्झिमयामो, पुब्बविदेहम्हि उग्गमनकालो उत्तरकुरूसु मज्झन्हिको, अपरगोयाने अत्थङ्गमनकालो, इध मज्झिमयामो, उत्तरकुरूसु उग्गमनकालो अपरगोयाने मज्झन्हिको, इध अत्थङ्गमनकालो, पुब्बविदेहे मज्झिमयामो, अपरगोयानदीपे उग्गमनकालो इध मज्झन्हिको, पुब्बविदेहदीपे अत्थङ्गमनकालो, उत्तरकुरूसु मज्झिमयामो। इमस्मिञ्हि दीपे ठितमज्झन्हिकवेलायं पुब्बविदेहवासीनं अत्थङ्गमनवसेन उपड्ढं सूरियमण्डलं पञ्ञायति, अपरगोयानवासीनं उग्गमनवसेन उपड्ढं पञ्ञायति। एवं सेसदीपेसुपि। इति इमिनाव पकारेन तीसु दीपेसु एकप्पहारेनेव चन्दिमसूरिया आलोकं दस्सेन्तीति वेदितब्बम्।
इतो अञ्ञथा पन द्वीसु एव दीपेसु एकप्पहारेनेव आलोकं दस्सेन्ति। यस्मिञ्हि दीपे अत्थङ्गमनवसेन उपड्ढं सूरियमण्डलं पञ्ञायति, अत्थङ्गमिते तत्थ न पञ्ञायति, आलोकं न दस्सेति, द्वीसु एव दीपेसु एकप्पहारेन उभयम्। एकेकाय दिसाय नव नव योजनसतसहस्सानि अन्धकारविधमनम्पि इमिनाव नयेन दट्ठब्बम्। इमस्मिञ्हि दीपे ठितमज्झन्हिकवेलायं पुब्बविदेहवासीनं अत्थङ्गमनवसेन उपड्ढं सूरियमण्डलं पञ्ञायतीति पुब्बविदेहे नवयोजनसतसहस्सप्पमाणे ठाने अन्धकारं विधमित्वा आलोकं दस्सेति, तथा अपरगोयाने उग्गमनवसेन तत्थापि उपड्ढस्सेव पञ्ञायमानत्ता। पुब्बविदेहानं पन अत्थङ्गमिते न पञ्ञायतीति द्वीसु दीपेसु सब्बत्थ अन्धकारं विधमित्वा आलोकं दस्सेति अपरगोयानेपि उग्गते सूरिये सब्बत्थ अन्धकारविधमनतो।
पातुभवन्ता च चन्दिमसूरिया एकतोव लोके पातुभवन्ति, तेसु सूरियो पठमतरं पञ्ञायति। पठमकप्पिकानञ्हि सत्तानं सयंपभाय अन्तरहिताय अन्धकारो अहोसि। ते भीततसिता ‘‘भद्दकं वतस्स, सचे अञ्ञो आलोको भवेय्या’’ति चिन्तयिंसु। ततो महाजनस्स सूरभावं जनयमानं सूरियमण्डलं उट्ठहि, तेनेवस्स ‘‘सूरियो’’ति नामं अहोसि। तस्मिं दिवसं आलोकं कत्वा अत्थङ्गमिते पुन अन्धकारो अहोसि। ते भीततसिता ‘‘भद्दकं वतस्स, सचे अञ्ञो आलोको उप्पज्जेय्या’’ति चिन्तयिंसु। अथ नेसं छन्दं ञत्वा विय चन्दमण्डलं उट्ठहि, तेनेवस्स ‘‘चन्दो’’ति नामं अहोसि। एवं चन्दिमसूरियेसु पातुभूतेसु नक्खत्तानि तारकरूपानि पातुभवन्ति , ततो पभुति रत्तिन्दिवा पञ्ञायन्ति। अनुक्कमेन च मासड्ढमासउतुसंवच्छरा जायन्ति। चन्दिमसूरियानं पन पातुभूतदिवसेयेव सिनेरुचक्कवाळहिमवन्तपब्बता चत्तारो च दीपा पातुभवन्ति, ते च खो अपुब्बं अचरिमं फग्गुणपुण्णमदिवसेयेव पातुभवन्तीति वेदितब्बम्।
यस्मा चेत्थ ‘‘एकं चक्कवाळं आयामतो च वित्थारतो च योजनानं द्वादस सतसहस्सानि तीणि सहस्सानि चत्तारि सतानि पञ्ञासञ्च योजनानी’’ति अट्ठकथायं (पारा॰ अट्ठ॰ १.१ वेरञ्जकण्डवण्णना) वुत्तं, तस्मा वुत्तप्पमाणतो इमस्स चक्कवाळस्स सिनेरुपतिट्ठितोकासे चतुरासीति योजनसहस्सानि परतो याव चक्कवाळपब्बता उत्तरदिसाभागप्पमाणञ्च पहाय इमिस्सा दक्खिणदिसाय –
सिनेरुचक्कवाळानं, अन्तरं परिमाणतो।
पञ्च सतसहस्सानि, सहस्सानूनसट्ठि च॥
सतानि सत्त ञेय्यानि, पञ्चवीसुत्तरानि च।
मज्झवीथिगतो नाम, तत्थ वेमज्झगो रवि॥
मज्झतो याव मेरुम्हा, चक्कवाळानमन्तरे।
वेमज्झगो यदा होति, उभयन्तगतो तदा॥
मज्झतो याव मेरुम्हा, चक्कवाळा च पब्बता।
दुवे सतसहस्सानि, सहस्सानूनसीति च॥
अट्ठसतं दुवे सट्ठि, योजनानि द्विगावुतम्।
उभतो अन्ततो मेरु-चक्कवाळानमन्तरे॥
एकं सतसहस्सञ्च, सहस्सानूनतालीसम्।
नवसतानेकतिंस, योजनानि च गावुतं॥
पमाणतो समन्ता च, मण्डलं मज्झवीथिया।
सतसहस्सानूनवीस, सहस्सानेकतिंस च॥
सतमेकञ्च विञ्ञेय्यं, पञ्चसत्तति उत्तरम्।
दक्खिणं उत्तरञ्चापि, गच्छन्तो पन भाणुमा॥
मज्झवीथिप्पमाणेन , मण्डलेनेव गच्छति।
गच्छन्तो च पनेवं सो, ओरुय्होरुय्ह हेट्ठतो॥
आरुय्हारुय्ह उद्धञ्च, यतो गच्छति सब्बदा।
ततो गतिवसेनस्स, दूरमद्धानमासि तं॥
तिंस सतसहस्सानि, योजनानि पमाणतो।
तस्मा सो परितो याति, तत्तकंव दिने दिने॥
सहस्समेकं पञ्चसतं, चतुपञ्ञासयोजनम्।
तिगावुतं तेरसूसभं, तेत्तिंस रतनानि च॥
अट्ठङ्गुलानि च तिरियं, गच्छतेकदिने रवि।
छतालीससहस्सानि, छ सतानि तिगावुतं॥
योजनानं तितालीसं, मासेनेकेन गच्छति।
तेनवुतिसहस्सानि, द्विसतं सत्तसीति च॥
गावुतानि दुवे चापि, द्वीहि मासेहि गच्छति।
इमाय गतिया अन्त-वीथितो वीथिअन्तिमं॥
गच्छति छहि मासेहि, तिमासेहि च मज्झिमम्।
सिनेरुसन्तिके अन्त-वीथितो पन भाणुमा।
आगच्छन्तो द्विमासेहि, अस्स दीपस्स मज्झगो॥
तस्मा सीहळदीपस्स, मज्झतो मेरुअन्तरम्।
दुवे सतसहस्सानि, द्विसतेनाधिकानि तु॥
तेत्तिंसञ्च सहस्सानि, अट्ठारस तिगावुतम्।
चक्कवाळन्तरञ्चस्स, दीपस्सेव च मज्झतो॥
तीणि सतसहस्सानि, सहस्सानि छवीसति।
छ उत्तरानि पञ्चेव, सतानेकञ्च गावुतन्ति॥
एवमेत्थ अयम्पि विसेसो वेदितब्बो।
तावतिंसभवनं दससहस्सयोजनन्ति एत्थ तेत्तिंस सहपुञ्ञकारिनो एत्थ निब्बत्ताति तंसहचरितट्ठानं तेत्तिंसं, तदेव तावतिंसं , तं निवासो एतेसन्ति तावतिंसा, देवा, तेसं भवनं तावतिंसभवनम्। तथा हि मघेन माणवेन सद्धिं मचलगामके कालं कत्वा तत्थ उप्पन्ने तेत्तिंस देवपुत्ते उपादाय अस्स देवलोकस्स अयं पण्णत्ति जाताति वदन्ति। अथ वा यस्मा सेसचक्कवाळेसुपि छ कामावचरदेवलोका अत्थि। वुत्तम्पि चेतं ‘‘सहस्सं चातुमहाराजिकानं सहस्सं तावतिंसान’’न्ति। तस्मा नामपण्णत्तियेवेसा तस्स देवलोकस्साति वेदितब्बा। दससहस्सयोजनन्ति इदं पन सक्कपुरं सन्धाय वुत्तन्ति वेदितब्बम्। तथा हि तावतिंसकायिका देवा अत्थि पब्बतट्ठका, अत्थि आकासट्ठका, तेसं परम्परा चक्कवाळपब्बतं पत्ता, तथा चातुमहाराजिकानं यामादीनञ्च। एकदेवलोकेपि हि देवानं परम्परा चक्कवाळपब्बतं अप्पत्ता नाम नत्थि। इदं पन तावतिंसभवनं सिनेरुस्स उपरिमतले दससहस्सयोजनिके ठाने पतिट्ठितन्ति वेदितब्बम्। तस्स पाचीनपच्छिमद्वारानं अन्तरा दसयोजनसहस्सं होति, तथा दक्खिणुत्तरद्वारानम्। तं खो पन नगरं द्वारसहस्सयुत्तं अहोसि आरामपोक्खरणीपटिमण्डितम्।
तस्स मज्झे (ध॰ प॰ अट्ठ॰ १.२९ मघवत्थु) तियोजनसतुब्बेधेहि, धजेहि पटिमण्डितो सत्तरतनमयो सत्तयोजनसतुब्बेधो सक्कस्स वेजयन्तो नाम पासादो। तत्थ सुवण्णयट्ठीसु मणिधजा अहेसुं, मणियट्ठीसु सुवण्णधजा, पवाळयट्ठीसु मुत्तधजा, मुत्तयट्ठीसु पवाळधजा, सत्तरतनमयासु यट्ठीसु सत्तरतनमया धजा।
दियड्ढयोजनसतायामो वेजयन्तरथो (सं॰ नि॰ अट्ठ॰ १.१.२४९ आदयो)। तस्स हि पच्छिमन्तो पण्णासयोजनो, मज्झे रथपञ्जरो पण्णासयोजनो, रथसन्धितो याव रथसीसा पण्णासेव योजनानि। तदेव पमाणं दिगुणं कत्वा ‘‘तियोजनसतायामो’’तिपि वदन्तियेव। तस्मिं योजनिकपल्लङ्को अत्थतो तिट्ठति। तत्थ तियोजनिकं सेतच्छत्तं, एकस्मिंयेव युगे सहस्सआजञ्ञयुत्तम्। सेसालङ्कारस्स पमाणं नत्थि। धजो पनस्स अड्ढतियानि योजनसतानि उग्गतो, यस्स वाताहतस्स पञ्चङ्गिकतूरियस्सेव सद्दो निच्छरति।
सक्कस्स पन एरावणो नाम हत्थी दियड्ढयोजनसतिको, सोपि देवपुत्तोयेव। न हि देवलोकस्मिं तिरच्छानगता होन्ति, तस्मा सो उय्यानकीळाय निक्खमनकाले अत्तभावं विजहित्वा दियड्ढयोजनसतिको एरावणो नाम हत्थी होति। सो तेत्तिंसकुम्भे मापेति आवट्टेन गावुतअड्ढयोजनप्पमाणे, सब्बेसं मज्झे सक्कस्स अत्थाय सुदस्सनं नाम तिंसयोजनिकं कुम्भं मापेति। तस्स उपरि द्वादसयोजनिको रतनमण्डपो होति। तत्थ अन्तरन्तरा सत्तरतनमया योजनुब्बेधा धजा उट्ठहन्ति। परियन्ते किङ्किणिकजाला ओलम्बन्ति, यस्स मन्दवातेरितस्स पञ्चङ्गिकतूरियसद्दसदिसो दिब्बगीतसद्दो विय रवो निच्छरति। मण्डपमज्झे सक्कस्स योजनिको मणिपल्लङ्को पञ्ञत्तो होति, तत्थ सक्को निसीदति। तेत्तिंसाय कुम्भानं एकेकस्मिं कुम्भे सत्त सत्त दन्ते मापेति, तेसु एकेको पण्णासयोजनायामो। एकेकस्मिञ्चेत्थ दन्ते सत्त सत्त पोक्खरणियो होन्ति, एकेकाय पोक्खरणिया सत्त सत्त पदुमिनीगच्छा, एकेकस्मिं गच्छे सत्त सत्त पुप्फानि होन्ति, एकेकस्स पुप्फस्स सत्त सत्त पत्तानि, एकेकस्मिं पत्ते सत्त सत्त देवधीतरो नच्चन्ति। एवं समन्ता पण्णासयोजनट्ठाने हत्थिदन्तेसुयेव नच्चनटसमज्जो होति।
नन्दा नाम पन पोक्खरणी पञ्ञासयोजना। ‘‘पञ्चसतयोजनिका’’तिपि वदन्ति।
चित्तलतावनं पन सट्ठियोजनिकम्। ‘‘पञ्चयोजनसतिक’’न्तिपि वदन्ति। तं पन दिब्बरुक्खसहस्सपटिमण्डितं, तथा नन्दनवनं फारुसकवनञ्च। सक्को पनेत्थ अच्छरासङ्घपरिवुतो सट्ठियोजनिकं सुवण्णमहावीथिं ओतरित्वा नक्खत्तं कीळन्तो नन्दनवनादीसु विचरति।
पारिच्छत्तको पन कोविळारो समन्ता तियोजनसतपरिमण्डलो पञ्चदसयोजनपरिणाहक्खन्धो योजनसतुब्बेधो। तस्स मूले सट्ठियोजनायामा पञ्ञासयोजनवित्थारा पञ्चदसयोजनुब्बेधा जयसुमनपुप्फकवण्णा पण्डुकम्बलसिला, यस्सा मुदुताय सक्कस्स निसीदतो उपड्ढकायो अनुपविसति, उट्ठितकाले ऊनं परिपूरति।
सुधम्मा नाम देवसभा आयामतो च वित्थारतो च तियोजनसतिका, परिक्खेपतो नवयोजनसतिका, उब्बेधतो पञ्चयोजनसतिका, तस्सा फलिकमया भूमि, थम्भतुलासङ्घाटादीसु वाळरूपादिसङ्घट्टनकआणियो मणिमया, सुवण्णमया थम्भा, रजतमया थम्भघटका च सङ्घाटञ्च, पवाळमयानि वाळरूपानि, सत्तरतनमया गोपानसियो च पक्खपासा च मुखवट्टि च, इन्दनीलइट्ठकाहि छदनं, सोवण्णमयं छदनविधं, रजतमया थुपिका।
आसावती नाम एका लता अत्थि, ‘‘सा पुप्फिस्सती’’ति देवा वस्ससहस्सं उपट्ठानं गच्छन्ति, पारिच्छत्तके पुप्फमाने एकं वस्सं उपट्ठानं गच्छन्ति। ते तस्स पण्डुपलासादिभावतो पट्ठाय अत्तमना होन्ति। यथाह –
‘‘यस्मिं, भिक्खवे, समये देवानं तावतिंसानं पारिच्छत्तको कोविळारो पण्डुपलासो होति, अत्तमना, भिक्खवे, देवा तावतिंसा तस्मिं समये होन्ति ‘पण्डुपलासो दानि पारिच्छत्तको कोविळारो, न चिरस्सेव दानि पन्नपलासो भविस्सती’’’तिआदि (अ॰ नि॰ ७.६९)।
सब्बपालिफुल्लस्स पन पारिच्छत्तकस्स कोविळारस्स समन्ता पञ्च योजनसतानि आभा फरति, अनुवातं योजनसतं गन्धो गच्छति। पुप्फिते पारिच्छत्तके आरोहणकिच्चं वा अङ्कुसं गहेत्वा नामनकिच्चं वा पुप्फाहरणत्थं चङ्कोटककिच्चं वा नत्थि। कन्तनकवातो उट्ठहित्वा पुप्फानि वण्टतो कन्तति, सम्पटिच्छनकवातो सम्पटिच्छति, पवेसनकवातो सुधम्मदेवसभं पवेसेति, सम्मज्जनकवातो पुराणपुप्फानि नीहरति, सन्थरणकवातो पत्तकण्णिककेसरानि रचेन्तो सन्थरति, मज्झट्ठाने धम्मासनं होति योजनप्पमाणो रतनपल्लङ्को, तस्स उपरि धारियमानं तियोजनिकं सेतच्छत्तं, तदनन्तरं सक्कस्स देवरञ्ञो आसनं अत्थरीयति, ततो बात्तिंसाय देवपुत्तानं, ततो अञ्ञेसं महेसक्खदेवतानम्। अञ्ञेसं देवतानं पन पुप्फकण्णिकाव आसनं होति। देवा देवसभं पविसित्वा निसीदन्ति। ततो पुप्फेहि रेणुवट्टि उग्गन्त्वा उपरि कण्णिकं आहच्च निपतमाना देवतानं तिगावुतप्पमाणं अत्तभावं लाखापरिकम्मसज्जितं विय करोति, तेसं सा कीळा चतूहि मासेहि परियोसानं गच्छति। इति इमाहि सम्पत्तीहि समन्नागतं तावतिंसभवनं भगवा सब्बथा अवेदीति वेदितब्बम्।
तथा असुरभवनन्ति एत्थ देवा विय न सुरन्ति न ईसरन्ति न विरोचन्तीति असुरा। सुरा नाम देवा, तेसं पटिपक्खाति वा असुरा। सक्को किर मचलगामके मघो नाम माणवो हुत्वा तेत्तिंस पुरिसे गहेत्वा कल्याणकम्मं करोन्तो सत्त वत्तपदानि पूरेत्वा तत्थ कालकतो देवलोके निब्बत्ति सद्धिं परिसाय। ततो पुब्बदेवा ‘‘आगन्तुकदेवपुत्ता आगता, सक्कारं नेसं करोमा’’ति वत्वा दिब्बपदुमानि उपनामेसुं, उपड्ढरज्जेन च निमन्तेसुम्। सक्को उपड्ढरज्जेन असन्तुट्ठो अहोसि, अथ नेवासिका ‘‘आगन्तुकदेवपुत्तानं सक्कारं करोमा’’ति गन्धपानं सज्जयिंसु। सक्को सकपरिसाय सञ्ञं अदासि ‘‘मारिसा मा गन्धपानं पिवित्थ, पिवमानाकारमत्तमेव दस्सेथा’’ति। ते तथा अकंसु। नेवासिकदेवता सुवण्णसरकेहि उपनीतं गन्धपानं यावदत्थं पिवित्वा मत्ता तत्थ तत्थ सुवण्णपथवियं पतित्वा सयिंसु। सक्को ‘‘गण्हथ धुत्ते, हरथ धुत्ते’’ति ते पादेसु गाहापेत्वा सिनेरुपादे खिपापेसि। सक्कस्स पुञ्ञतेजेन तदनुवत्तकापि सब्बे तत्थेव पतिंसु। अथ नेसं कम्मपच्चयउतुसमुट्ठानं सिनेरुस्स हेट्ठिमतले दसयोजनसहस्सं असुरभवनं निब्बत्ति पारिच्छत्तकपटिच्छन्नभूताय चित्रपाटलिया उपसोभितम्। सक्को तेसं निवत्तित्वा अनागमनत्थाय आरक्खं ठपेसि। यं सन्धाय वुत्तं –
‘‘अन्तरा द्विन्नं अयुज्झपुरानं, पञ्चविधा ठपिता अभिरक्खा।
उरगकरोटिपयस्स च हारी, मदनयुता चतुरो च महत्था’’ति॥ (सं॰ नि॰ अट्ठ॰ १.१.२४७; जा॰ अट्ठ॰ १.१.३१)।
तत्थ द्विन्नं अयुज्झपुरानन्ति द्विन्नं देवासुरनगरानं अन्तराति अत्थो। द्वे किर नगरानि युद्धेन गहेतुं असक्कुणेय्यताय अयुज्झपुरानि नाम जातानि। यदा हि असुरा बलवन्तो होन्ति, अथ देवेहि पलायित्वा देवनगरं पविसित्वा द्वारे पिहिते असुरानं सतसहस्सम्पि किञ्चि कातुं न सक्कोति। यदा देवा बलवन्तो होन्ति, अथ असुरेहि पलायित्वा असुरनगरं पविसित्वा द्वारे पिहिते सक्कानं सतसहस्सम्पि किञ्चि कातुं न सक्कोति। इति इमानि द्वे नगरानि अयुज्झपुरानि नाम। तेसं अन्तरा एतेसु उरगादीसु पञ्चसु ठानेसु सक्केन आरक्खा ठपिता। तत्थ उरगसद्देन नागा गहिता। ते उदके महब्बला होन्ति, तस्मा सिनेरुस्स पठमालिन्दे एतेसं आरक्खा। सिनेरुस्स किर समन्ततो बहलतो पुथुलतो च पञ्चयोजनसहस्सपरिमाणानि चत्तारि परिभण्डानि तावतिंसभवनस्स आरक्खाय नागेहि गरुळेहि कुम्भण्डेहि यक्खेहि च अधिट्ठितानि। तेहि किर सिनेरुस्स उपड्ढं परियादिन्नं, एतानियेव च सिनेरुस्स आलिन्दानि मेखलानि च वुच्चन्ति। करोटिसद्देन सुपण्णा गहिता। तेसं किर करोटि नाम पानभोजनं, तेन नामं लभिंसु, दुतियालिन्दे तेसं आरक्खा। पयस्सहारीसद्देन कुम्भण्डा गहिता। दानवरक्खसा किर ते, ततियालिन्दे तेसं आरक्खा। मदनयुतसद्देन यक्खा गहिता। विसमचारिनो किर ते युद्धसोण्डा, चतुत्थालिन्दे तेसं आरक्खा। चतुरो च महत्थाति चत्तारो महाराजानो वुत्ता। ते हि सिनेरुस्स तस्मिं तस्मिं पस्से युगन्धरादीसु पञ्चसतपरित्तदीपपरिवारे महादीपे च सासितब्बस्स महतो अत्थस्स वसेन ‘‘महत्था’’ति वुच्चन्ति, पञ्चमालिन्दे तेसं आरक्खा।
ते पन असुरा आयुवण्णयसइस्सरियसम्पत्तीहि तावतिंससदिसाव। तस्मा अन्तरा अत्तानं अजानित्वा पाटलिया पुप्फिताय ‘‘नयिदं देवनगरं, तत्थ पारिच्छत्तको पुप्फति, इध पन चित्तपाटली, जरसक्केन मयं सुरं पायेत्वा वञ्चिता, देवनगरञ्च नो गहितं, गच्छाम तेन सद्धिं युज्झिस्सामा’’ति हत्थिअस्सरथे आरुय्ह सुवण्णरजतमणिफलकानि गहेत्वा युद्धसज्जा हुत्वा असुरभेरियो वादेन्ता महासमुद्दे उदकं द्विधा भिन्दित्वा उट्ठहन्ति। ते देवे वुट्ठे वम्मिकमक्खिका वम्मिकं विय सिनेरुं अभिरुहितुं आरभन्ति। अथ नेसं पठमं नागेहि सद्धिं युद्धं होति। तस्मिं खो पन युद्धे न कस्सचि छवि वा चम्मं वा छिज्जति, न लोहितं उप्पज्जति, केवलं कुमारकानं दारुमेण्डकयुद्धं विय अञ्ञमञ्ञं सन्तासनमत्तमेव होति। कोटिसतापि कोटिसहस्सापि नागा तेहि सद्धिं युज्झित्वा असुरपुरंयेव पवेसेत्वा निवत्तन्ति। सचे पन असुरा बलवन्तो होन्ति, अथ नागा ओसक्कित्वा दुतिये आलिन्दे सुपण्णेहि सद्धिं एकतो हुत्वा युज्झन्ति। एस नयो सुपण्णादीसुपि। यदा पन तानि पञ्चपि ठानानि असुरा मद्दन्ति, तदा एकतो सम्पिण्डितानिपि तानि पञ्च बलानि ओसक्कन्ति । अथ चत्तारो महाराजानो गन्त्वा सक्कस्स पवत्तिं आरोचेन्ति। सक्को तेसं वचनं सुत्वा दियड्ढयोजनसतिकं वेजयन्तरथं आरुय्ह सयं वा निक्खमति, एकं वा पुत्तं पेसेति। एकस्मिं पन दिवसे एवं निक्खमित्वा असुरे युद्धेन अब्भुग्गन्त्वा समुद्दे पक्खिपित्वा चतूसु द्वारेसु अत्तना सदिसा पटिमा मापेत्वा ठपेति, तस्मा असुरा नागादयो जिनित्वा आगतापि इन्दपटिमा दिस्वा ‘‘सक्को निक्खन्तो’’ति पलायन्ति। इति सुरानं पटिपक्खाति असुरा, वेपचित्तिपहारादादयो, तेसं भवनं असुरभवनम्। तं पन आयामतो च वित्थारतो च दससहस्सयोजनन्ति दस्सेतुं ‘‘तथा असुरभवन’’न्ति वुत्तम्।
अवीचिमहानिरयो जम्बुदीपो चाति एत्थापि तथा-सद्दो योजेतब्बो, अवीचिमहानिरयो जम्बुदीपो च तथा दससहस्सयोजनमेवाति अत्थो। एत्थ च अवीचिमहानिरयस्स अब्भन्तरं आयामेन च वित्थारेन च योजनसतं होति, लोहपथवी लोहछदनं एकेका च भित्ति नवनवयोजनिका होति। पुरत्थिमाय भित्तिया अच्चि उट्ठहित्वा पच्छिमं भित्तिं गहेत्वा तं विनिविज्झित्वा परतो योजनसतं गच्छति। सेसदिसासुपि एसेव नयो। इति जालपरियन्तवसेन आयामवित्थारतो अट्ठारसयोजनाधिकानि तीणि योजनसतानि होन्ति, परिक्खेपेन नव योजनसतानि चतुपण्णासञ्च योजनानि। समन्ता पन उस्सदेहि सद्धिं दसयोजनसहस्सं होति। कस्मा पनेस नरको ‘‘अवीची’’ति सङ्ख्यं गतोति? वीचि नाम अन्तरं वुच्चति, तत्थ च अग्गिजालानं वा सत्तानं वा दुक्खस्स वा अन्तरं नत्थि, तस्मा सो ‘‘अवीची’’ति सङ्ख्यं गतो। तस्स हि पुरत्थिमभित्तितो जाला उट्ठहित्वा संसिब्बमानयोजनसतं गन्त्वा भित्तिं विनिविज्झित्वा परतो योजनसतं गच्छति। सेसदिसासुपि एसेव नयो। एवं जालानं निरन्तरताय अवीचि। अब्भन्तरे पनस्स योजनसतिके ठाने नाळियं कोट्टेत्वा पूरिततिपुपिट्ठं विय सत्ता निरन्तरा, ‘‘इमस्मिं ठाने सत्तो अत्थि, इमस्मिं ठाने नत्थी’’ति न वत्तब्बं, गच्छन्तानं ठितानं निसिन्नानं निपन्नानञ्च पच्चमानानं अन्तो नत्थि, गच्छन्ता ठिते वा निसिन्ने वा निपन्ने वा न बाधेन्ति। एवं सत्तानं निरन्तरताय अवीचि। कायद्वारे पन छ उपेक्खासहगतानि चित्तानि उप्पज्जन्ति, एकं दुक्खसहगतम्। एवं सन्तेपि यथा जिव्हाग्गे छ मधुबिन्दूनि ठपेत्वा एकस्मिं तम्बलोहबिन्दुम्हि ठपिते अनुदहनबलवताय तदेव पञ्ञायति, इतरानि अब्बोहारिकानि होन्ति, एवं अनुदहनबलवताय दुक्खमेवेत्थ निरन्तरं, इतरानि अब्बोहारिकानीति एवं दुक्खस्स निरन्तरताय अवीचीति वुच्चति। ‘‘अयञ्च अवीचिमहानिरयो जम्बुदीपस्स हेट्ठा पतिट्ठितो’’ति वदन्ति।
जम्बुदीपो पन आयामतो च वित्थारतो च दससहस्सयोजनपरिमाणो। तत्थ च चतुसहस्सयोजनप्पमाणो पदेसो तदुपभोगीसत्तानं पुञ्ञक्खया उदकेन अज्झोत्थटो ‘‘समुद्दो’’ति सङ्ख्यं गतो। तिसहस्सयोजनप्पमाणे मनुस्सा वसन्ति, तिसहस्सयोजनप्पमाणे हिमवा पतिट्ठितोति वेदितब्बो।
अपरगोयानं सत्तसहस्सयोजनन्तिआदीसु आयामतो च वित्थारतो च पमाणं दस्सितन्ति वेदितब्बम्। तत्थ जम्बुदीपो सकटसण्ठानो, छन्नवुतिया पट्टनकोटिसतसहस्सेहि छपण्णासरतनागारेहि नवनवुतिया दोणमुखसतसहस्सेहि तिक्खत्तुं तेसट्ठिया नगरसहस्सेहि च समन्नागतो। जम्बुदीपे किर आदितो तेसट्ठिमत्तानि नगरसहस्सानि उप्पन्नानि, तथा दुतियं, तथा ततियम्। तानि पन सम्पिण्डेत्वा सतसहस्सं, ततो परं असीति सहस्सानि च नव सहस्सानि च होन्ति। दोणमुखन्ति च महानगरस्स आयुप्पत्तिट्ठानभूतं पधानघरं वुच्चति। अपरगोयानो आदाससण्ठानो, पुब्बविदेहो अड्ढचन्दसण्ठानो, उत्तरकुरु पीठसण्ठानो। ‘‘तंतंनिवासीनं तंतंपरिवारदीपवासीनञ्च मनुस्सानं मुखम्पि तंतंसण्ठान’’न्ति वदन्ति।
अपि चेत्थ उत्तरकुरुकानं पुञ्ञानुभावसिद्धो अयम्पि विसेसो वेदितब्बो। तत्थ किर तेसु तेसु पदेसेसु घननिचितपत्तसञ्छन्नसाखापसाखा कूटागारुपमा मनोरमा रुक्खा तेसं मनुस्सानं निवेसनकिच्चं साधेन्ति। यत्थ सुखं निवसन्ति, अञ्ञेपि तत्थ रुक्खा सुजाता सब्बदापि पुप्फितग्गा तिट्ठन्ति। जलासयापि विकसितपदुमपुण्डरीकसोगन्धिकादिपुप्फसञ्छन्ना सब्बकालं परमसुगन्धा समन्ततो पवायन्ता तिट्ठन्ति।
सरीरम्पि तेसं अतिदीघतादिदोसरहितं आरोहपरिणाहसम्पन्नं जराय अनभिभूतत्ता वलितपलितादिदोसविरहितं यावतायुकं अपरिक्खीणजवबलपरक्कमसोभमेव हुत्वा तिट्ठति। अनुट्ठानफलूपजीविताय न च तेसं कसिवणिज्जादिवसेन आहारपरियेट्ठिवसेन दुक्खं अत्थि, ततो एव न दासदासीकम्मकरादिपरिग्गहो अत्थि। न च तत्थ सीतुण्हडंसमकसवातातपसरीसपवाळादिपरिस्सयो अत्थि। यथा नामेत्थ गिम्हानं पच्छिमे मासे पच्चूसवेलायं समसीतुण्हो उतु होति, एवमेव सब्बकालं तत्थ समसीतुण्होव उतु होति, न च नेसं कोचि उपघातो विहेसा वा उप्पज्जति।
अकट्ठपाकिममेव सालिं अकणं अथुसं सुद्धं सुगन्धं तण्डुलफलं निद्धूमङ्गारेन अग्गिना पचित्वा परिभुञ्जन्ति। तत्थ किर जोतिकपासाणा नाम होन्ति, अथ ते तयो पासाणे ठपेत्वा तत्थ उक्खलिं आरोपेन्ति, पासाणेहि तेजो समुट्ठहित्वा तं पाचेति, अञ्ञो सूपो वा ब्यञ्जनो वा न होति, भुञ्जन्तानं चित्तानुकूलोयेवस्स रसो होति। तं पन भुञ्जन्तानं नेसं कुट्ठं गण्डो किलासो सोसो कासो अपमारो जरोति एवमादिको न कोचि रोगो उप्पज्जति। ते तं ठानं सम्पत्तानं देन्तियेव, मच्छरियचित्तं नाम नेव होति, बुद्धपच्चेकबुद्धादयोपि महिद्धिका तत्थ गन्त्वा पिण्डपातं गण्हन्ति। न च ते खुज्जा वा वामना वा काणा वा कुणी वा खञ्जा वा पक्खहता वा विकलङ्गा वा विकलिन्द्रिया वा होन्ति।
इत्थियोपि तत्थ नातिदीघा नातिरस्सा नातिकिसा नातिथूला नातिकाळिका नाच्चोदाता सोभग्गप्पत्तरूपा होन्ति। तथा हि दीघङ्गुली तम्बनखा अलम्बथना तनुमज्झा पुण्णचन्दमुखी विसालक्खी मुदुगत्ता सहिभोरू ओदातदन्ता गम्भीरनाभी तनुजङ्घा दीघनीलवेल्लितकेसी पुथुलसुस्सोणी नातिलोमा नालोमा सुभगा उतुसुखसम्फस्सा सण्हा सखिलसम्भासा नानाभरणविभूसिता विचरन्ति, सब्बदापि सोळसवस्सुद्देसिका विय होन्ति।
पुरिसापि पञ्चवीसतिवस्सुद्देसिका विय, न पुत्ता मातादीसु रज्जन्ति, अयं तत्थ धम्मता। सत्ताहिकमेव च तत्थ इत्थिपुरिसा कामरतिया विहरन्ति , ततो वीतरागा विय यथासुखं गच्छन्ति, न तत्थ इध विय गब्भोक्कन्तिमूलकं गब्भपरिहरणमूलकं वा दुक्खं विजायनमूलकं वा दुक्खं होति, रत्तकञ्चुकतो कञ्चनपटिमा विय दारका मातुकुच्छितो अमक्खिता एव सेम्हादिना सुखेनेव निक्खमन्ति, अयं तत्थ धम्मता। माता पन पुत्तं वा धीतरं वा विजायित्वा तेसं विचरणकप्पदेसे ठपेत्वा अनपेक्खा यथारुचि गच्छति। तेसं तत्थ सयितानं ये पस्सन्ति पुरिसा वा इत्थियो वा, ते अत्तनो अङ्गुलियो उपनामेन्ति, तेसं कम्मबलेन ततो खीरं पवत्तति, तेन ते दारका यापेन्ति। एवं पन वड्ढन्ता कतिपयदिवसेयेव लद्धबला हुत्वा दारिका इत्थियो उपगच्छन्ति, दारका पुरिसे।
कप्परुक्खतो एव च तेसं तत्थ वत्थाभरणानि निप्फज्जन्ति। नानाविरागवण्णविचित्तानि हि वत्थानि सुखुमानि मुदुसुखसम्फस्सानि तत्थ तत्थ कप्परुक्खेसु ओलम्बन्तानि तिट्ठन्ति। नानाविधरंसिजालसमुज्जलविविधवण्णरतनविनद्धानि अनेकविधमालाकम्मलताकम्मभित्तिकम्मविचित्तानि सीसूपगगीवूपगकटूपगहत्थूपगपादूपगानि सोवण्णमयानि आभरणानि च कप्परुक्खतो ओलम्बन्ति। तथा वीणामुदिङ्गपणवसम्मताळसङ्खवंसवेताळपरिवारादीनि वल्लकीपभउतिकानि तूरियभण्डानिपि ततो ओलम्बन्ति। तत्थ च बहू फलरुक्खा कुम्भमत्तानि फलानि फलन्ति, मधुररसानि यानि परिभुञ्जित्वा ते सत्ताहम्पि खुप्पिपासाहि न बाधीयन्ति।
नज्जोपि तत्थ सुविसुद्धजला सुपतित्था रमणीया अकद्दमा वालुकतला नातिसीता नातिउण्हा सुरभिगन्धीहि जलजपुप्फेहि सञ्छन्ना सब्बकालं सुरभी वायन्तियो सन्दन्ति, न तत्थ कण्टकिना कक्खळगच्छलता होन्ति, अकण्टका पुप्फफलसच्छन्ना एव होन्ति, चन्दननागरुक्खा सयमेव रसं पग्घरन्ति। नहायितुकामा च नदीतित्थे एकज्झं वत्थाभरणानि ठपेत्वा नदिं ओतरित्वा नहायित्वा उत्तिण्णा उत्तिण्णा उपरिट्ठिमं उपरिट्ठिमं वत्थाभरणं गण्हन्ति, न तेसं एवं होति ‘‘इदं मम, इदं परस्सा’’ति। ततो एव न तेसं कोचि विग्गहो वा विवादो वा, सत्ताहिका एव च नेसं कामरतिकीळा होति, ततो वीतरागा विय विचरन्ति। यत्थ च रुक्खे सयितुकामा होन्ति, तत्थेव सयनं उपलब्भति।
मते च सत्ते न रोदन्ति न सोचन्ति, तञ्च मण्डयित्वा निक्खिपन्ति। तावदेव च तथारूपा सकुणा उपगन्त्वा मतं दीपन्तरं नेन्ति, तस्मा सुसानं वा असुचिट्ठानं वा तत्थ नत्थि, न च ततो मता निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा उपपज्जन्ति। ‘‘धम्मतासिद्धस्स पञ्चसीलस्स आनुभावेन ते देवलोके निब्बत्तन्ती’’ति वदन्ति। वस्ससहस्समेव च नेसं सब्बकालं आयुप्पमाणं, सब्बमेतं नेसं पञ्चसीलं विय धम्मतासिद्धमेवाति वेदितब्बम्।
तदन्तरेसूति तेसं चक्कवाळानं अन्तरेसु। लोकन्तरिकनिरयाति लोकानं लोकधातूनं अन्तरो विवरो लोकन्तरो, तत्थ भवा लोकन्तरिका, निरया। तिण्णञ्हि सकटचक्कानं पत्तानं वा अञ्ञमञ्ञं आसन्नभावेन ठपितानं अन्तरसदिसेसु तिण्णं तिण्णं चक्कवाळानं अन्तरेसु एकेको लोकन्तरिकनिरयो। सो पन परिमाणतो अट्ठयोजनसहस्सप्पमाणो होति निच्चविवटो हेट्ठा उपरि च केनचि न पिहितो। यथा हि हेट्ठा उदकस्स पिधायिका पथवी नत्थीति असंवुता लोकन्तरिकनिरया, एवं उपरिपि चक्कवाळेसु विय देवविमानानं अभावतो असंवुता अपिहिता चक्खुविञ्ञाणुप्पत्तिनिवारणसमत्थेन च अन्धकारेन समन्नागता। तत्थ किर चक्खुविञ्ञाणं न जायति आलोकस्स अभावतो। तीसु दीपेसु एकप्पहारेन आलोककरणसमत्थापि चन्दिमसूरिया तत्थ आलोकं न दस्सेन्ति। ते हि युगन्धरसमप्पमाणे आकासप्पदेसे विचरणतो चक्कवाळपब्बतस्स वेमज्झेन विचरन्ति, चक्कवाळपब्बतञ्च अतिक्कम्म लोकन्तरिकनिरया, तस्मा ते तत्थ आलोकं न दस्सेन्तीति चक्खुविञ्ञाणं नुप्पज्जति। यदा पन सब्बञ्ञुबोधिसत्तस्स पटिसन्धिग्गहणादीसु ओभासो उप्पज्जति, तदा चक्खुविञ्ञाणं उप्पज्जति। ‘‘अञ्ञेपि किर भो सन्ति सत्ता इधूपपन्ना’’ति तं दिवसं अञ्ञमञ्ञं पस्सन्ति। अयं पन ओभासो एकं यागुपानमत्तम्पि न तिट्ठति, अच्छरासङ्घाटमत्तमेव विज्जोभासो विय निच्छरित्वा ‘‘किं इद’’न्ति भणन्तानंयेव अन्तरधायति।
किं पन कम्मं कत्वा तत्थ सत्ता निब्बत्तन्तीति? भारियं दारुणं गरुकं मातापितूनं धम्मिकसमणब्राह्मणानञ्च उपरि अपराधं अञ्ञञ्च दिवसे दिवसे पाणवधादिं साहसिककम्मं कत्वा उप्पज्जन्ति तम्बपण्णिदीपे अभयचोरनागचोरादयो विय। तेसं अत्तभावो तिगावुतिको होति, वग्गुलीनं विय दीघनखा होन्ति। ते रुक्खे वग्गुलियो विय नखेहि चक्कवाळपादे लग्गन्ति, यदा संसप्पन्ता अञ्ञमञ्ञस्स हत्थपासगता होन्ति, अथ ‘‘भक्खो नो लद्धो’’ति मञ्ञमाना खादनत्थं गण्हितुं उपक्कमन्ता विपरिवत्तित्वा लोकसन्धारके उदके पतन्ति, वाते पहरन्तेपि मधुकफलानि विय छिज्जित्वा उदके पतन्ति, पतितमत्ताव अच्चन्तखारे उदके पिट्ठपिण्डं विय विलीयन्ति अतिसीतलभावतो आतपसन्तापाभावेन। अतिसीतलभावमेव हि सन्धाय अच्चन्तखारता वुत्ता। न हि तं कप्पसण्ठहनउदकं सम्पत्तिकरमहामेघवुट्ठं पथवीसन्धारकं कप्पविनासकउदकं विय खारं भवितुं अरहति। तथा हि सति पथवीपि विलीयेय्य, तेसं वा पापकम्मबलेन पेतानं पकतिउदकस्स पुब्बखेळभावापत्ति विय तस्स उदकस्स तदा खारभावप्पत्ति होतीति वुत्तं ‘‘अच्चन्तखारे उदके पिट्ठपिण्डं विय विलीयन्ती’’ति।
अनन्तानीति अपरिमाणानि, ‘‘एत्तकानी’’ति अञ्ञेहि मिनितुं असक्कुणेय्यानि। तानि च भगवा अनन्तेन बुद्धञाणेन अवेदि ‘‘अनन्तो आकासो, अनन्तो सत्तनिकायो, अनन्तानि चक्कवाळानी’’ति। तिविधम्पि हि अनन्तं बुद्धञाणेन परिच्छिन्दति सयम्पि अनन्तत्ता। यावतकञ्हि ञेय्यं, तावतकं ञाणम्। यावतकं ञाणं, तावतकमेव ञेय्यम्। ञेय्यपरियन्तिकं ञाणं, ञाणपरियन्तिकं ञेय्यन्ति। तेन वुत्तं ‘‘अनन्तेन बुद्धञाणेन अवेदी’’तिआदि। अनन्तता चस्स अनन्तञेय्यप्पटिविज्झनेनेव वेदितब्बा तत्थ अप्पटिहतचारत्ता। इदानि यथावुत्तमत्थं निगमेन्तो आह ‘‘एवमस्स ओकासलोकोपि सब्बथा विदितो’’ति।
अपि चेत्थ विवट्टादीनम्पि विदितता वत्तब्बा, तस्मा विवट्टादयोपि आदितो पभुति एवं वेदितब्बा – संवट्टो संवट्टट्ठायी विवट्टो विवट्टट्ठायीति कप्पस्स चत्तारि असङ्ख्येय्यानि। तत्थ संवट्टनं विनस्सनं संवट्टो, विनस्समानो असङ्ख्येय्यकप्पो। सो पन अत्थतो कालोयेव, तदा पवत्तमानसङ्खारवसेनस्स विनासो वेदितब्बो। संवट्टतो उद्धं तथाठायीकालो संवट्टट्ठायी। विवट्टनं निब्बत्तनं वड्ढनं वा विवट्टो, वड्ढमानो असङ्ख्येय्यकप्पो। सोपि अत्थतो कालोयेव, तदा पवत्तमानसङ्खारवसेनस्स वड्ढि वेदितब्बा। विवट्टतो उद्धं तथाठायीकालो विवट्टट्ठायी। तत्थ तयो संवट्टा तेजोसंवट्टो आपोसंवट्टो वायोसंवट्टोति। तिस्सो संवट्टसीमा आभस्सरा सुभकिण्हा वेहप्फलाति। यदा कप्पो तेजेन संवट्टति, तदा आभस्सरतो हेट्ठा अग्गिना डय्हति। यदा आपेन संवट्टति, तदा सुभकिण्हतो हेट्ठा उदकेन विलीयति। यदा वायुना संवट्टति, तदा वेहप्फलतो हेट्ठा वातेन विद्धंसति।
वित्थारतो पन तीसुपि संवट्टकालेसु एकं बुद्धक्खेत्तं विनस्सति। बुद्धक्खेत्तं नाम तिविधं होति जातिक्खेत्तं आणाक्खेत्तं विसयक्खेत्तञ्च। तत्थ जातिक्खेत्तं दससहस्सचक्कवाळपरियन्तं होति, यं तथागतस्स पटिसन्धिग्गहणादीसु कम्पति। यत्तके हि ठाने तथागतस्स पटिसन्धिञाणादिञाणानुभावो पुञ्ञफलसमुत्तेजितो सरसेनेव पटिविजम्भति, तं सब्बम्पि बुद्धङ्कुरस्स निब्बत्तनक्खेत्तं नामाति बुद्धक्खेत्तन्ति वुच्चति। आणाक्खेत्तं पन कोटिसतसहस्सचक्कवाळपरियन्तं, यत्थ रतनसुत्तं (खु॰ पा॰ ६.१ आदयो; सु॰ नि॰ २२४ आदयो) खन्धपरित्तं (अ॰ नि॰ ४.६७; जा॰ १.२.१०५-१०६; चूळव॰ २५१ आदयो) धजग्गपरित्तं (सं॰ नि॰ १.२४९) आटानाटियपरित्तं (दी॰ नि॰ ३.२७५ आदयो) मोरपरित्तन्ति (जा॰ १.२.१७-१८) इमेसं परित्तानं आनुभावो वत्तति। इद्धिमा हि चेतोवसिप्पत्तो आणाक्खेत्तपरियापन्ने यत्थ कत्थचि चक्कवाळे ठत्वा अत्तनो अत्थाय परित्तं कत्वा तत्थेव अञ्ञं चक्कवाळं गतोपि कतपरित्तो एव होति। एकचक्कवाळे ठत्वा सब्बसत्तानं अत्थाय परित्ते कते आणाक्खेत्ते सब्बसत्तानम्पि अभिसम्भुणातेव परित्तानुभावो तत्थ देवताहि परित्तानं सम्पटिच्छितब्बतो, तस्मा तं आणाक्खेत्तन्ति वुच्चति। विसयक्खेत्तं पन अनन्तं अपरिमाणम्। अनन्तापरिमाणेसु हि चक्कवाळेसु यं यं तथागतो आकङ्खति, तं तं जानाति आकङ्खप्पटिबद्धवुत्तिताय बुद्धञाणस्स। एवमेतेसु तीसु बुद्धक्खेत्तेसु एकं आणाक्खेत्तं विनस्सति, तस्मिं पन विनस्सन्ते जातिक्खेत्तं विनट्ठमेव होति। विनस्सन्तम्पि एकतोव विनस्सति, सण्ठहन्तम्पि एकतोव सण्ठहति, तस्सेवं विनासो सण्ठहनञ्च वेदितब्बम्।
यस्मिं समये कप्पो अग्गिना नस्सति, आदितोव कप्पविनासकमहामेघो उट्ठहित्वा कोटिसतसहस्सचक्कवाळे एकं महावस्सं वस्सति , मनुस्सा तुट्ठा सब्बबीजानि नीहरित्वा वपन्ति, सस्सेसु पन गोखायितमत्तेसु जातेसु गद्रभरवं रवन्तो एकबिन्दुम्पि न वस्सति, तदा पच्छिन्नपच्छिन्नमेव होति वस्सम्। इदं सन्धाय हि भगवता ‘‘होति सो, भिक्खवे, समयो यं बहूनि वस्सानि बहूनि वस्ससतानि बहूनि वस्ससहस्सानि बहूनि वस्ससतसहस्सानि देवो न वस्सती’’ति (अ॰ नि॰ ७.६६) वुत्तम्। वस्सूपजीविनोपि सत्ता कालं कत्वा परित्ताभादिब्रह्मलोके निब्बत्तन्ति, पुप्फफलूपजीविनियो च देवता। एवं दीघे अद्धाने वीतिवत्ते तत्थ तत्थ उदकं परिक्खयं गच्छति, अथानुपुब्बेन मच्छकच्छपापि कालं कत्वा ब्रह्मलोके निब्बत्तन्ति नेरयिकसत्तापि। तत्थ नेरयिका सत्तमसूरियपातुभावे विनस्सन्तीति एके।
झानं पन विना नत्थि ब्रह्मलोके निब्बत्ति, एतेसञ्च केचि दुब्भिक्खपीळिता, केचि अभब्बा झानाधिगमाय, ते कथं तत्थ निब्बत्तन्तीति? देवलोके पटिलद्धज्झानवसेन। तदा हि ‘‘वस्ससतसहस्सस्स अच्चयेन कप्पवुट्ठानं भविस्सती’’ति लोकब्यूहा नाम कामावचरदेवा मुत्तसिरा विकिण्णकेसा रुदम्मुखा अस्सूनि हत्थेहि पुञ्छमाना रत्तवत्थनिवत्था अतिविय विरूपवेसधारिनो हुत्वा मनुस्सपथे विचरन्ता एवं आरोचेन्ति ‘‘मारिसा मारिसा इतो वस्ससतसहस्सस्स अच्चयेन कप्पवुट्ठानं भविस्सति, अयं लोको विनस्सिस्सति, महासमुद्दोपि उस्सुस्सिस्सति, अयञ्च महापथवी सिनेरु च पब्बतराजा डय्हिस्सन्ति विनस्सिस्सन्ति, याव ब्रह्मलोका लोकविनासो भविस्सति, मेत्तं मारिसा भावेथ, करुणं, मुदितं, उपेक्खं मारिसा भावेथ, मातरं उपट्ठहथ, पितरं उपट्ठहथ, कुले जेट्ठापचायिनो होथा’’ति। ते पन देवा लोकं ब्यूहेन्ति सम्पिण्डेन्तीति ‘‘लोकब्यूहा’’ति वुच्चन्ति। ते किर दिस्वा मनुस्सा यत्थ कत्थचि ठितापि निसिन्नापि संवेगजाता सम्भमप्पत्ताव हुत्वा तेसं आसन्ने ठाने सन्निपतन्ति।
कथं पनेते कप्पवुट्ठानं जानन्तीति? ‘‘धम्मताय सञ्चोदिता’’ति आचरिया। ‘‘तादिसनिमित्तदस्सनेना’’ति एके। ‘‘ब्रह्मदेवताहि उय्योजिता’’ति अपरे। तेसं पन वचनं सुत्वा येभुय्येन मनुस्सा च भुम्मदेवता च संवेगजाता अञ्ञमञ्ञं मुदुचित्ता हुत्वा मेत्तादीनि पुञ्ञानि करित्वा देवलोके निब्बत्तन्ति। तत्थ दिब्बसुधाभोजनं भुञ्जित्वा ततो वायोकसिणे परिकम्मं कत्वा झानं पटिलभन्ति। देवानं किर सुखसम्फस्सवातग्गहणपअचयेन वायोकसिणे झानानि सुखेनेव इज्झन्ति। तदञ्ञे पन आपायिका सत्ता अपरापरियवेदनीयेन कम्मेन देवलोके निब्बत्तन्ति। अपरापरियवेदनीयकम्मरहितो हि संसारे संसरन्तो नाम सत्तो नत्थि। तेपि तत्थ तथेव झानं पटिलभन्ति। एवं देवलोके पटिलद्धज्झानवसेन सब्बेपि ब्रह्मलोके निब्बत्तन्ति। इदञ्च येभुय्यवसेन वुत्तम्।
केचि पन ‘‘अपायसत्ता संवट्टमानलोकधातूहि अञ्ञेसु लोकधातूसुपि निब्बत्तन्ति। न हि सब्बे अपायसत्ता तदा रूपारूपभवेसु उप्पज्जन्तीति सक्का विञ्ञातुं अपायेसु दीघायुकानं देवलोकूपपत्तिया असम्भवतो। नियतमिच्छादिट्ठिको पन विनस्समानेपि कप्पे निरयतो न मुच्चतियेव, तस्मा सो तत्थ अनिब्बत्तित्वा पिट्ठिचक्कवाळे निब्बत्तति। नियतमिच्छादिट्ठिया हि समन्नागतस्स भवतो वुट्ठानं नाम नत्थि। ताय हि समन्नागतस्स नेव सग्गो अत्थि, न मग्गो, तस्मा सो संवट्टमानचक्कवाळतो अञ्ञत्थ निरये निब्बत्तित्वा पच्चति। किं पन पिट्ठिचक्कवाळं न झायतीति? झायति। तस्मिं झायमानेपि एस आकासे एकस्मिं पदेसे पच्चती’’ति वदन्ति।
वस्सूपच्छेदतो पन उद्धं दीघस्स अद्धुनो अच्चयेन दुतियो सूरियो पातुभवति, पातुभूते पन तस्मिं नेव रत्तिपरिच्छेदो, न दिवापरिच्छेदो पञ्ञायति। एको सूरियो उट्ठेति, एको अत्थं गच्छति, अविच्छिन्नसूरियसन्तापोव लोको होति। यथा च कप्पवुट्ठानकालतो पुब्बे उप्पन्नसूरियविमाने सूरियदेवपुत्तो होति, एवं कप्पविनासकसूरिये नत्थि। कप्पवुट्ठानकाले पन यथा अञ्ञे कामावचरदेवा, एवं सूरियदेवपुत्तोपि झानं निब्बत्तेत्वा ब्रह्मलोकं उपपज्जति। सूरियमण्डलं पन पभस्सरतरञ्चेव तेजवन्ततरञ्च हुत्वा पवत्तति। तं अन्तरधायित्वा अञ्ञमेव उप्पज्जतीति अपरे। तत्थ पकतिसूरिये वत्तमाने आकासे वलाहकापि धूमसिखापि वत्तन्ति, कप्पविनासकसूरिये वत्तमाने विगतधूमवलाहकं आदासमण्डलं विय निम्मलं नभं होति। ठपेत्वा पञ्च महानदियो सेसकुन्नदिआदीसु उदकं सुस्सति।
ततोपि दीघस्स अद्धुनो अच्चयेन ततियो सूरियो पातुभवति, यस्स पातुभावा महानदियोपि सुस्सन्ति।
ततोपि दीघस्स अद्धुनो अच्चयेन चतुत्थो सूरियो पातुभवति, यस्स पातुभावा हिमवति महानदीनं पभवा सीहप्पपातदहो मन्दाकिनीदहो कण्णमुण्डदहो रथकारदहो अनोतत्तदहो छद्दन्तदहो कुणालदहोति इमे सत्त महासरा सुस्सन्ति।
ततोपि दीघस्स अद्धुनो अच्चयेन पञ्चमो सूरियो पातुभवति, यस्स पातुभावा अनुपुब्बेन महासमुद्दे अङ्गुलिपब्बतेमनमत्तम्पि उदकं न सण्ठाति।
ततोपि दीघस्स अद्धुनो अच्चयेन छट्ठो सूरियो पातुभवति, यस्स पातुभावा सकलचक्कवाळं एकधूमं होति परियादिन्नसिनेहं धूमेन। याय हि आपोधातुया तत्थ तत्थ पथवीधातु आबन्धत्ता सम्पिण्डिता हुत्वा तिट्ठति, सा छट्ठसूरियपातुभावेन परिक्खयं गच्छति। यथा चिदं, एवं कोटिसतसहस्सचक्कवाळानिपि।
ततोपि दीघस्स अद्धुनो अच्चयेन सत्तमो सूरियो पातुभवति, यस्स पातुभावा सकलचक्कवाळं एकजालं होति सद्धिं कोटिसतसहस्सचक्कवाळेहि, योजनसतिकादिभेदानि सिनेरुकूटानि पलुज्जित्वा आकासेयेव अन्तरधायन्ति। सा अग्गिजाला उट्ठहित्वा चातुमहाराजिके गण्हाति। तत्थ कनकविमानरतनविमानमणिविमानानि झापेत्वा तावतिंसभवनं गण्हाति। एतेनेवूपायेन याव पठमज्झानभूमिं गण्हाति, तत्थ तयोपि ब्रह्मलोके झापेत्वा आभस्सरे आहच्च तिट्ठति। सा याव अणुमत्तम्पि सङ्खारगतं अत्थि, ताव न निब्बायति। सब्बसङ्खारपरिक्खया पन सप्पितेलज्झापनग्गिसिखा विय छारिकम्पि अनवसेसेत्वा निब्बायति। हेट्ठाआकासेन सह उपरिआकासो एको होति महन्धकारो।
एवं एकमसङ्ख्येय्यं एकङ्गणं हुत्वा ठिते लोकसन्निवासे लोकस्स सण्ठानत्थाय देवो वस्सितुं आरभति, आदितोव अन्तरट्ठके हिमपातो विय होति। ततो कणमत्ता तण्डुलमत्ता मुग्गमासबदरआमलकएळालुककुम्भण्डअलाबुमत्ता उदकधारा हुत्वा अनुक्कमेन उसभद्वेउसभअड्ढगावुतगावुतअड्ढयोजनयोजनद्वियोजन…पे॰… योजनसतयोजनसहस्समत्ता हुत्वा कोटिसतसहस्सचक्कवाळगब्भन्तरं याव अविनट्ठब्रह्मलोका पूरेत्वा अन्तरधायति। तं उदकं हेट्ठा च तिरियञ्च वातो समुट्ठहित्वा घनं करोति परिवटुमं पदुमिनीपत्ते उदकबिन्दुसदिसम्।
कथं तावमहन्तं उदकरासिं घनं करोतीति चे? विवरसम्पदानतो वातस्साति। तञ्हिस्स तहिं तहिं विवरं देति। तं एवं वातेन सम्पिण्डियमानं घनं करियमानं परिक्खयमानं अनुपुब्बेन हेट्ठा ओतरति। ओतिण्णे ओतिण्णे उदके ब्रह्मलोकट्ठाने ब्रह्मलोको, उपरिचतुकामावचरदेवलोकट्ठाने च देवलोका पातुभवन्ति। चातुमहाराजिकतावतिंसभवनानि पन पथवीसम्बन्धताय न ताव पातुभवन्ति। पुरिमपथविट्ठानं ओतिण्णे पन बलववाता उप्पज्जन्ति, ते तं पिहितद्वारे धम्मकरणे ठितउदकमिव निरुस्सासं कत्वा रुम्भन्ति । मधुरोदकं परिक्खयं गच्छमानं उपरि रसपथविं समुट्ठापेति, उदकपिट्ठे उप्पलिनीपत्तं विय पथवी सण्ठाति। सा वण्णसम्पन्ना चेव होति गन्धरससम्पन्ना च निरुदकपायासस्स उपरि पटलं विय। एत्थ पन महाबोधिपल्लङ्कट्ठानं विनस्समाने लोके पच्छा विनस्सति, सण्ठहमाने पठमं सण्ठहतीति वेदितब्बम्।
तदा च आभस्सरब्रह्मलोके पठमतराभिनिब्बत्ता सत्ता आयुक्खया वा पुञ्ञक्खया वा ततो चवित्वा ओपपातिका हुत्वा इधूपपज्जन्ति, ते होन्ति सयंपभा अन्तलिक्खचरा, ते तं रसपथविं सायित्वा तण्हाभिभूता आलुप्पकारकं परिभुञ्जितुं उपक्कमन्ति। अथ तेसं सयंपभा अन्तरधायति, अन्धकारो होति। ते अन्धकारं दिस्वा भायन्ति। ततो तेसं भयं नासेत्वा सूरभावं जनयन्तं परिपुण्णपञ्ञासयोजनं सूरियमण्डलं पातुभवति। ते तं दिस्वा ‘‘आलोकं पटिलभिम्हा’’ति हट्ठतुट्ठा हुत्वा ‘‘अम्हाकं भीतानं भयं नासेत्वा सूरभावं जनयन्तो उट्ठितो, तस्मा सूरियो होतू’’ति सूरियोत्वेवस्स नामं करोन्ति।
अथ सूरिये दिवसं आलोकं कत्वा अत्थङ्गते ‘‘यम्पि आलोकं लभिम्ह, सोपि नो नट्ठो’’ति पुन भीता होन्ति। तेसं एवं होति ‘‘साधु वतस्स, सचे अञ्ञं आलोकं लभेय्यामा’’ति। तेसं चित्तं ञत्वा विय एकूनपञ्ञासयोजनं चन्दमण्डलं पातुभवति। ते तं दिस्वा भिय्योसो मत्ताय हट्ठतुट्ठा हुत्वा ‘‘अम्हाकं छन्दं ञत्वा विय उट्ठितो, तस्मा चन्दो होतू’’ति चन्दोत्वेवस्स नामं करोन्ति।
एवं चन्दिमसूरियेसु पातुभूतेसु नक्खत्तानि तारकरूपानि पातुभवन्ति, ततो पभुति रत्तिन्दिवा पञ्ञायन्ति, अनुक्कमेन च मासड्ढमासउतुसंवच्छरा, चन्दिमसूरियानं पातुभूतदिवसेयेव सिनेरुचक्कवाळहिमवन्तपब्बता दीपसमुद्दा च पातुभवन्ति। ते च खो अपुब्बं अचरिमं फग्गुणपुण्णमदिवसेयेव पातुभवन्ति। कथं? यथा नाम कङ्गुभत्ते पच्चमाने एकप्पहारेनेव पुब्बुळका उट्ठहन्ति, एके पदेसा थूपथूपा होन्ति, एके निन्ननिन्ना, एके समसमा, एवमेव थूपथूपट्ठाने पब्बता होन्ति, निन्ननिन्नट्ठाने समुद्दा, समसमट्ठाने दीपाति।
अथ तेसं सत्तानं रसपथविं परिभुञ्जन्तानं कम्मेन एकच्चे वण्णवन्तो होन्ति, एकच्चे दुब्बण्णा होन्ति। तत्थ वण्णवन्तो दुब्बण्णे अतिमञ्ञन्ति, तेसं अतिमानपच्चया सापि रसपथवी अन्तरधायति, भूमिपप्पटको पातुभवति। अथ नेसं तेनेव नयेन सोपि अन्तरधायति, अथ पदालता पातुभवति। तेनेव नयेन सापि अन्तरधायति, अकट्ठपाको सालि पातुभवति अकणो अथुसो सुगन्धो तण्डुलफलो। ततो नेसं भाजनानि उप्पज्जन्ति। ते सालिं भाजने ठपेत्वा पासाणपिट्ठियं ठपेन्ति, सयमेव जालसिखा उट्ठहित्वा तं पचति। सो होति ओदनो सुमनजातिपुप्फसदिसो, न तस्स सूपेन वा ब्यञ्जनेन वा करणीयं अत्थि, यं यं रसं भुञ्जितुकामा होन्ति, तंतंरसोव होति। तेसं तं ओळारिकं आहारं आहरयतं ततो पभुति मुत्तकरीसं सञ्जायति। तथा हि रसपथवी भूमिपप्पटको पदालताति इमे ताव परिभुत्ता सुधाहारो विय खुदं विनोदेत्वा रसहरणीहि रसमेव परिब्यूहेन्ता तिट्ठन्ति वत्थुनो सुखुमभावेन, न निस्सन्दा, सुखुमभावेनेव गहणिन्धनमेव च होति। ओदनो पन परिभुत्तो रसं वड्ढेन्तोपि वत्थुनो ओळारिकभावेनेव निस्सन्दं विस्सज्जेन्तो पस्सावं करीसञ्च उप्पादेति।
अथ तेसं निक्खमनत्थाय वणमुखानि पभिज्जन्ति। पुरिसस्स पुरिसभावो, इत्थिया इत्थिभावो पातुभवति। पुरिमत्तभावेसु हि पवत्तउपचारज्झानानुभावेन याव सत्तसन्तानेसु कामरागो विक्खम्भनवेगेन समितो , न ताव बहलकामरागूपनिस्सयानि इत्थिपुरिसिन्द्रियानि पातुरहेसुम्। यदा पनस्स विच्छिन्नताय बहलकामरागो लद्धावसरो अहोसि, तदा तदुपनिस्सयानि तानि सत्तानं अत्तभावेसु सञ्जायिंसु, तदा इत्थी पुरिसं, पुरिसो च इत्थिं अतिवेलं उपनिज्झायति। तेसं अतिवेलं उपनिज्झायनपच्चया कामपरिळाहो उप्पज्जति, ततो मेथुनं धम्मं पटिसेवन्ति। ते असद्धम्मपटिसेवनपच्चया विञ्ञूहि गरहियमाना विहेठियमाना तस्स असद्धम्मस्स पटिच्छादनहेतु अगारानि करोन्ति। ते अगारं अज्झावसमाना अनुक्कमेन अञ्ञतरस्स अलसजातिकस्स सत्तस्स दिट्ठानुगतिं आपज्जन्ता सन्निधिं करोन्ति। ततो पभुति कणोपि थुसोपि तण्डुलं परियोनन्धन्ति, लायितट्ठानम्पि न पटिविरुहति।
ते सन्निपतित्वा अनुत्थुनन्ति ‘‘पापका वत भो धम्मा सत्तेसु पातुभूता, मयञ्हि पुब्बे मनोमया अहुम्हा’’ति, अग्गञ्ञसुत्ते (दी॰ नि॰ ३.१२८) वुत्तनयेन वित्थारेतब्बम्। ततो मरियादं ठपेन्ति, अथञ्ञतरो सत्तो अञ्ञस्स भागं अदिन्नं आदियति, तं द्विक्खत्तुं परिभासेत्वा ततियवारे पाणिलेड्डुदण्डेहि पहरन्ति। ते एवं अदिन्नादाने कलहमुसावाददण्डादानेसु उप्पन्नेसु च सन्निपतित्वा चिन्तयन्ति ‘‘यन्नून मयं एकं सत्तं सम्मन्नेय्याम, यो नो सम्मा खीयितब्बं खीयेय्य, गरहितब्बं गरहेय्य, पब्बाजेतब्बं पब्बाजेय्य, मयं पनस्स सालीनं भागमनुप्पदस्सामा’’ति। एवं कतसन्निट्ठानेसु पन सत्तेसु इमस्मिं ताव कप्पे अयमेव भगवा बोधिसत्तभूतो तेन समयेन तेसु सत्तेसु अभिरूपतरो च दस्सनीयतरो च महेसक्खतरो च बुद्धिसम्पन्नो पटिबलो निग्गहपग्गहं कातुम्। ते तं उपसङ्कमित्वा याचित्वा सम्मन्निंसु। सो तेन महाजनेन सम्मतोति महासम्मतो, खेत्तानं अधिपतीति खत्तियो, धम्मेन समेन परेसं रञ्जेतीति राजाति तीहि नामेहि पञ्ञायित्थ। यञ्हि लोके अच्छरियट्ठानं, बोधिसत्तोव तत्थ आदिपुरिसोति एवं बोधिसत्तं आदिं कत्वा खत्तियमण्डले सण्ठिते अनुपुब्बेन ब्राह्मणादयोपि वण्णा सण्ठहिंसु।
तत्थ कप्पविनासकमहामेघतो याव जालोपच्छेदो, इदमेकमसङ्ख्येय्यं संवट्टोति वुच्चति। कप्पविनासकजालोपच्छेदतो याव कोटिसतसहस्सचक्कवाळपरिपूरको सम्पत्तिमहामेघो, इदं दुतियमसङ्ख्येय्यं संवट्टट्ठायीति वुच्चति। सम्पत्तिमहामेघतो याव चन्दिमसूरियपातुभावो, इदं ततियमसङ्ख्येय्यं विवट्टोति वुच्चति। चन्दिमसूरियपातुभावतो याव पुन कप्पविनासकमहामेघो, इदं चतुत्थमसङ्ख्येय्यं विवट्टट्ठायीति वुच्चति। विवट्टट्ठायीअसङ्ख्येय्यं चतुसट्ठिअन्तरकप्पसङ्गहम्। ‘‘वीसतिअन्तरकप्पसङ्गह’’न्ति केचि। सेसासङ्ख्येय्यानि कालतो तेन समप्पमाणानेव। इमानि चत्तारि असङ्ख्येय्यानि एको महाकप्पो होति। एवं ताव अग्गिना विनासो च सण्ठहनञ्च वेदितब्बम्।
यस्मिं पन समये कप्पो उदकेन नस्सति, आदितोव कप्पविनासकमहामेघो वुट्ठहित्वाति पुब्बे वुत्तनयेनेव वित्थारेतब्बम्। अयं पन विसेसो – यथा तत्थ दुतियसूरियो, एवमिध कप्पविनासको खारुदकमहामेघो वुट्ठाति। सो आदितो सुखुमं सुखुमं वस्सन्तो अनुक्कमेन महाधाराहि कोटिसतसहस्सचक्कवाळानं पूरेन्तो वस्सति। खारुदकेन फुट्ठफुट्ठा पथवीपब्बतादयो विलीयन्ति, उदकं समन्ततो वातेहि धारीयति। पथविया हेट्ठिमन्ततो पभुति याव दुतियज्झानभूमिं उदकं गण्हाति। तेन हि खारुदकेन फुट्ठफुट्ठा पथवीपब्बतादयो उदके पक्खित्तलोणसक्खरा विय विलीयन्तेव, तस्मा पथवीसन्धारकउदकेन सद्धिं एकूदकमेव तं होतीति केचि। अपरे पन ‘‘पथवीसन्धारकउदकं तं सन्धारकवायुक्खन्धञ्च अनवसेसतो विनासेत्वा सब्बत्थ सयमेव एको घनभूतो तिट्ठती’’ति वदन्ति, तं युत्तम्। उपरि पन छपि ब्रह्मलोके विलीयापेत्वा सुभकिण्हे आहच्च तिट्ठति, तं याव अणुमत्तम्पि सङ्खारगतं अत्थि, ताव न वूपसम्मति, उदकानुगतं पन सब्बं सङ्खारगतं अभिभवित्वा सहसा वूपसम्मति, अन्तरधानं गच्छति। हेट्ठाआकासेन सह उपरिआकासो एको होति महन्धकारोति सब्बं वुत्तसदिसम्। केवलं पनिध आभस्सरब्रह्मलोकं आदिं कत्वा लोको पातुभवति। सुभकिण्हतो चवित्वा आभस्सरट्ठानादीसु सत्ता निब्बत्तन्ति। तत्थ कप्पविनासकमहामेघतो याव कप्पविनासकखारुदकोपच्छेदो, इदमेकमसङ्ख्येय्यम्। उदकुपच्छेदतो याव सम्पत्तिमहामेघो, इदं दुतियमसङ्ख्येय्यम्। सम्पत्तिमहामेघतो याव चन्दिमसूरियपातुभावो, इदं ततियमसङ्ख्येय्यम्। चन्दिमसूरियपातुभावतो याव कप्पविनासकमहआमेघो, इदं चतुत्थमसङ्ख्येय्यम्। इमानि चत्तारि असङ्ख्येय्यानि एको महाकप्पो होति। एवं उदकेन विनासो च सण्ठहनञ्च वेदितब्बम्।
यस्मिं समये कप्पो वातेन नस्सति, आदितोव कप्पविनासकमहामेघो वुट्ठहित्वाति पुब्बे वुत्तनयेनेव वित्थारेतब्बम्। अयं पन विसेसो – यथा तत्थ दुतियसूरियो, एवमिध कप्पविनासनत्थं वातो समुट्ठाति। सो पठमं थूलरजं उट्ठापेति, ततो सण्हरजं सुखुमवालिकं थूलवालिकं सक्खरपासाणादयोति यावकूटागारमत्ते पासाणे विसमट्ठाने ठितमहारुक्खे च उट्ठापेति। ते पथवितो नभमुग्गता न पुन पतन्ति, तत्थेव चुण्णविचुण्णा हुत्वा अभावं गच्छन्ति। अथानुक्कमेन हेट्ठा महापथविया वातो समुट्ठहित्वा पथविं परिवत्तेत्वा उद्धं मूलं कत्वा आकासे खिपति। योजनसतप्पमाणापि पथविप्पदेसा द्वियोजनतियोजनचतुयोजनपञ्चयोजनछयोजनसत्तयोजनप्पमाणापि पभिज्जित्वा वातवेगुक्खित्ता आकासेयेव चुण्णविचुण्णा हुत्वा अभावं गच्छन्ति। चक्कवाळपब्बतम्पि सिनेरुपब्बतम्पि वातो उक्खिपित्वा आकासे खिपति। ते अञ्ञमञ्ञं अभिहन्त्वा चुण्णविचुण्णा हुत्वा विनस्सन्ति। एतेनेवूपायेन भूमट्ठकविमानानि च आकासट्ठकविमानानि च विनासेन्तो छकामावचरदेवलोके विनासेत्वा कोटिसतसहस्सचक्कवाळानि विनासेति। तत्थ चक्कवाळा चक्कवाळेहि, हिमवन्ता हिमवन्तेहि, सिनेरू सिनेरूहि अञ्ञमञ्ञं समागन्त्वा चुण्णविचुण्णा हुत्वा विनस्सन्ति। पथवितो याव ततियज्झानभूमि वातो गण्हाति, नवपि ब्रह्मलोके विनासेत्वा वेहप्फले आहच्च तिट्ठति। एवं पथवीसन्धारकउदकेन तंसन्धारकवातेन च सद्धिं सब्बसङ्खारगतं विनासेत्वा सयम्पि विनस्सति अवट्ठानस्स कारणाभावतो। हेट्ठाआकासेन सह उपरिआकासो एको होति महन्धकारोति सब्बं वुत्तसदिसम्। इध पन सुभकिण्हब्रह्मलोकं आदिं कत्वा लोको पातुभवति। वेहप्फलतो चवित्वा सुभकिण्हट्ठानादीसु सत्ता निब्बत्तन्ति। तत्थ कप्पविनासकमहामेघतो याव कप्पविनासकवातुपच्छेदो, इदमेकमसङ्ख्येय्यम्। वातुपच्छेदतो याव सम्पत्तिमहामेघो, इदं दुतियमसङ्ख्येय्यन्तिआदि वुत्तनयमेव। एवं वातेन विनासो च सण्ठहनञ्च वेदितब्बम्।
अथ किंकारणा एवं लोको विनस्सति। यदिपि हि सङ्खारानं अहेतुको सरसनिरोधो विनासकाभावतो, सन्ताननिरोधो पन हेतुविरहितो नत्थि। यथा तं सत्तनिकायेसूति भाजनलोकस्सपि सहेतुकेन विनासेन भवितब्बं, तस्मा किमेवं लोकविनासे कारणन्ति? अकुसलमूलं कारणम्। यथा हि तत्थ निब्बत्तनकसत्तानं पुञ्ञबलेन पठमं लोको विवट्टति, एवं तेसं पापकम्मबलेन संवट्टति, तस्मा अकुसलमूलेसु उस्सन्नेसु एवं लोको विनस्सति। यथा हि रागदोसमोहानं अधिकभावेन यथाक्कमं रोगन्तरकप्पो सत्थन्तरकप्पो दुब्भिक्खन्तरकप्पोति इमे तिविधा अन्तरकप्पा विवट्टट्ठायिम्हि असङ्ख्येय्यकप्पे जायन्ति। एवमेते यथावुत्ता तयो संवट्टा रागादीनं अधिकभावेनेव होन्ति।
तत्थ रागे उस्सन्नतरे अग्गिना विनस्सति, दोसे उस्सन्नतरे उदकेन विनस्सति। दोसे हि उस्सन्नतरे अधिकतरेन दोसेन विय तिक्खतरेन खारुदकेन विनासो युत्तोति। केचि पन ‘‘दोसे उस्सन्नतरे अग्गिना, रागे उदकेना’’ति वदन्ति, तेसं किर अयमधिप्पायो – पाकटसत्तुसदिसस्स दोसस्स अग्गिसदिसता, अपाकटसत्तुसदिसस्स रागस्स खारुदकसदिसता च युत्ताति। मोहे पन उस्सन्नतरे वातेन विनस्सति। एवं विनस्सन्तोपि च निरन्तरमेव सत्त वारे अग्गिना नस्सति, अट्ठमे वारे उदकेन, पुन सत्त वारे अग्गिना, अट्ठमे उदकेनाति एवं अट्ठमे अट्ठमे वारे विनस्सन्तो सत्तक्खत्तुं उदकेन विनस्सित्वा पुन सत्त वारे अग्गिना नस्सति। एत्तावता तेसट्ठि कप्पा अतीता होन्ति। एत्थन्तरे उदकेन नस्सनवारं सम्पत्तम्पि पटिबाहित्वा लद्धोकासो वातो परिपुण्णचतुसट्ठिकप्पायुके सुभकिण्हे विद्धंसेन्तो लोकं विनासेति। एत्थ पन रागो सत्तानं बहुलं पवत्ततीति अग्गिवसेन बहुसो लोकविनासो वेदितब्बो। इति एवं इमेहि कारणेहि विनस्सित्वा सण्ठहन्तं सण्ठहित्वा ठितञ्च ओकासलोकं भगवा याथावतो अवेदीति एवम्पिस्स सब्बथा ओकासलोको विदितोति दट्ठब्बम्।
यं पन हेट्ठा वुत्तं ‘‘सब्बथा विदितलोकत्ता लोकविदू’’ति, इदानि तं निगमेन्तो आह ‘‘एवं सब्बथा विदितलोकत्ता लोकविदू’’ति। तत्थ सब्बथाति लक्खणादिप्पभेदतो सङ्खारलोकस्स, आसयादिप्पभेदतो सत्तलोकस्स, परिमाणसण्ठानादिप्पभेदतो ओकासलोकस्साति एवं सब्बप्पकारेन विदितलोकत्ताति अत्थो।
इदानि अनुत्तरोति पदस्स अत्थं संवण्णेन्तो आह ‘‘अत्तनो पन गुणेही’’तिआदि। तत्थ अत्तनोति निस्सक्कत्थे सामिवचनमेतं, अत्ततोति अत्थो। गुणेहि अत्तनो विसिट्ठतरस्साति सम्बन्धो। तरग्गहणञ्चेत्थ ‘‘अनुत्तरो’’ति पदस्स अत्थनिद्देसताय कतं, न विसिट्ठस्स कस्सचि अत्थिताय। सदेवके हि लोके सदिसकप्पोपि नाम कोचि तथागतस्स नत्थि, कुतो सदिसो, विसिट्ठे पन का कथा। कस्सचीति कस्सचिपि। अभिभवतीति सीलसम्पदाय उपनिस्सयभूतानं हिरोत्तप्पमेत्ताकरुणानं विसेसपच्चयानं सद्धासतिवीरियपञ्ञानञ्च उक्कंसप्पत्तिया समुदागमतो पट्ठाय न अञ्ञसाधारणो सवासनपटिपक्खस्स पहीनत्ता उक्कंसपारमिप्पत्तो सत्थु सीलगुणो, तेन भगवा सदेवकं लोकं अञ्ञदत्थु अभिभुय्य पवत्तति, न सयं केनचि अभिभुय्यतीति अधिप्पायो। एवं समाधिगुणादीसुपि यथारहं वत्तब्बम्। सीलादयो चेते लोकियलोकुत्तरमिस्सका वेदितब्बा, विमुत्तिञाणदस्सनं पन लोकियं कामावचरमेव।
यदि एवं कथं तेन सदेवकं लोकं अभिभवतीति? तस्सपि आनुभावतो असदिसत्ता। तम्पि हि विसयतो पवत्तितो पवत्तिआकारतो च उत्तरितरमेव। तञ्हि अनञ्ञसाधारणं सत्थु विमुत्तिगुणं आरब्भ पवत्तति, पवत्तमानञ्च अतक्कावचरं परमगम्भीरं सण्हं सुखुमं सातिसयं पटिपक्खधम्मानं सुप्पहीनत्ता सुट्ठु पाकटं विभूततरं कत्वा पवत्तति, सम्मदेव च वसीभावस्स पापकत्ता भवङ्गपरिवासस्स च अतिपरित्तकत्ता लहु लहु पवत्ततीति।
एवं सीलादिगुणेहि भगवतो उत्तरितरस्स अभावं दस्सेत्वा इदानि सदिसस्सपि अभावं दस्सेतुं ‘‘सीलगुणेनपि असमो’’तिआदि वुत्तम्। तत्थ असमोति एकस्मिं काले नत्थि एतस्स सीलादिगुणेन समो सदिसोति असमो। तथा असमेहि समो असमसमो। असमा वा समा एतस्साति असमसमो। सीलादिगुणेन नत्थि एतस्स पटिमाति अप्पटिमो। सेसपदद्वयेपि एसेव नयो। तत्थ उपमामत्तं पटिमा, सदिसूपमा पटिभागो, युगग्गाहवसेन ठितो पटिपुग्गलोति वेदितब्बो।
न खो पनाहं भिक्खवे समनुपस्सामीतिआदीसु मम समन्तचक्खुना हत्थतले आमलकं विय सब्बं लोकं पस्सन्तोपि तत्थ सदेवके…पे॰… पजाय अत्तनो अत्ततो सीलसम्पन्नतरं सम्पन्नतरसीलं कञ्चिपि पुग्गलं न खो पन पस्सामि तादिसस्स अभावतोति अधिप्पायो।
अग्गप्पसादसुत्तादीनीति एत्थ –
‘‘यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा चतुप्पदा वा बहुप्पदा वा रूपिनो वा अरूपिनो वा सञ्ञिनो वा असञ्ञिनो वा नेवसञ्ञीनासञ्ञिनो वा, तथागतो तेसं अग्गमक्खायति अरहं सम्मासम्बुद्धो। ये, भिक्खवे, बुद्धे पसन्ना, अग्गे ते पसन्ना। अग्गे खो पन पसन्नानं अग्गो विपाको होती’’ति (अ॰ नि॰ ४.३४; इतिवु॰ ९०) –
इदं अग्गप्पसादसुत्तम्। आदि-सद्देन –
‘‘सदेवके, भिक्खवे, लोके…पे॰… सदेवमनुस्साय तथागतो अभिभू अनभिभूतो अञ्ञदत्थु दसो वसवत्ती, तस्मा तथागतोति वुच्चती’’ति (अ॰ नि॰ ४.२३; दी॰ नि॰ ३.१८८) –
एवमादीनि सुत्तपदानि वेदितब्बानि। आदिका गाथायोति –
‘‘अहञ्हि अरहा लोके, अहं सत्था अनुत्तरो।
एकोम्हि सम्मासम्बुद्धो, सीतिभूतोस्मि निब्बुतो॥ (महाव॰ ११; म॰ नि॰ १.२८५; २.३४१)।
‘‘दन्तो दमयतं सेट्ठो, सन्तो समयतं इसि।
मुत्तो मोचयतं अग्गो, तिण्णो तारयतं वरो॥ (इतिवु॰ ११२)
‘‘नयिमस्मिं लोके परस्मिं वा पन,
बुद्धेन सेट्ठो सदिसो च विज्जति।
आहुनेय्यानं परमाहुतिं गतो,
पुञ्ञत्थिकानं विपुलप्फलेसिन’’न्ति॥ (वि॰ व॰ १०४७; कथा॰ ७९९) –
एवमादिका गाथा वित्थारेतब्बा।
पुरिसदम्मसारथीतिआदीसु दमितब्बाति दम्मा, दमितुं अरहरूपा। पुरिसा च ते दम्मा चाति पुरिसदम्मा। विसेसनस्स चेत्थ परनिपातं कत्वा निद्देसो, दम्मपुरिसाति अत्थो। ‘‘सतिपि मातुगामस्सपि दम्मभावे पुरिसग्गहणं उक्कट्ठपरिच्छेदवसेना’’ति वदन्ति। सारेतीति इमस्स अत्थं दस्सेन्तो आह ‘‘दमेती’’तिआदि। तत्थ दमेतीति समेति, कायसमादीहि योजेतीति अत्थो। तं पन कायसमादीहि योजनं यथारहं तदङ्गविनयादीसु पतिट्ठापनं होतीति आह ‘‘विनेतीति वुत्तं होती’’ति। अदन्ताति इदं सब्बेन सब्बं दमतं अनुपगता पुरिसदम्माति वुत्ताति कत्वा वुत्तम्। ये पन विप्पकतदम्मभावा सब्बथा दमेतब्बतं नातिवत्ता, तेपि पुरिसदम्मा एव, यतो ते सत्था दमेति। भगवा हि विसुद्धसीलस्स पठमज्झानं आचिक्खति, पठमज्झानलाभिनो दुतियज्झानन्तिआदिना तस्स तस्स उपरूपरि विसेसं आचिक्खन्तो एकदेसेन दन्तेपि समेति। तेनेव वुत्तं विसुद्धिमग्गे (विसुद्धि॰ १.१३९) ‘‘अपि च सो भगवा विसुद्धसीलादीनं पठमज्झानादीनि सोतापन्नादीनञ्च उत्तरिमग्गप्पटिपदं आचिक्खन्तो दन्तेपि दमेतियेवा’’ति। अथ वा सब्बेन सब्बं अदन्ता एकदेसेन दन्ता च इध अदन्तग्गहणेनेव सङ्गहिताति वेदितब्बम्। दमेतुं युत्ताति दमनारहा।
तिरच्छानपुरिसातिआदीसु उद्धं अनुग्गन्त्वा तिरियं अञ्चिता गता वड्ढिताति तिरच्छाना, देवमनुस्सादयो विय उद्धं दीघं अहुत्वा तिरियं दीघाति अत्थो। तिरच्छानायेव पुरिसा तिरच्छानपुरिसा। मनस्स उस्सन्नताय मनुस्सा। सतिसूरभावब्रह्मचरिययोग्यतादिगुणवसेन उपचितमानसा उक्कट्ठगुणचित्ता। के पन ते? जम्बुदीपवासिनो सत्तविसेसा। तेनाह भगवा –
‘‘तीहि, भिक्खवे, ठानेहि जम्बुदीपका मनुस्सा उत्तरकुरुके च मनुस्से अधिग्गण्हन्ति देवे च तावतिंसे। कतमेहि तीहि? सूरा सतिमन्तो इध ब्रह्मचरियवासो’’ति (अ॰ नि॰ ९.२१)।
तथा हि बुद्धा भगवन्तो पच्चेकबुद्धा अग्गसावका महासावका चक्कवत्तिनो अञ्ञे च महानुभावा सत्ता तत्थेव उप्पज्जन्ति। तेहि समानरूपादिताय पन सद्धिं परित्तदीपवासीहि इतरमहादीपवासिनोपि मनुस्सात्वेव पञ्ञायिंसूति एके। अपरे पन भणन्ति – लोभादीहि च अलोभादीहि च सहितस्स मनस्स उस्सन्नताय मनुस्सा। ये हि सत्ता मनुस्सजातिका, तेसु विसेसतो लोभादयो अलोभादयो च उस्सन्ना, ते लोभादिउस्सन्नताय अपायमग्गं, अलोभादिउस्सन्नताय सुगतिमग्गं निब्बानगामिमग्गञ्च पूरेन्ति, तस्मा लोभादीहि अलोभादीहि च सहितस्स मनस्स उस्सन्नताय परित्तदीपवासीहि सद्धिं चतुमहादीपवासिनो सत्तविसेसा मनुस्साति वुच्चन्ति। लोकिया पन ‘‘मनुनो अपच्चभावेन मनुस्सा’’ति वदन्ति। मनु नाम पठमकप्पिको लोकमरियादाय आदिभूतो हिताहितविधायको सत्तानं पितुट्ठानियो, यो सासने महासम्मतोति वुच्चति, पच्चक्खतो परम्पराय च तस्स ओवादानुसासनियं ठिता तस्स पुत्तसदिसताय मनुस्सा मानुसाति च वुच्चन्ति। ततो एव हि ते माणवा ‘‘मनुजा’’ति च वोहरीयन्ति, मनुस्सा च ते पुरिसा चाति मनुस्सपुरिसा।
अमनुस्सपुरिसाति एत्थ न मनुस्साति अमनुस्सा। तंसदिसता एत्थ जोतीयति। तेन मनुस्सत्तमत्तं नत्थि, अञ्ञं समानन्ति यक्खादयो अमनुस्साति अधिप्पेता। न ये केचि मनुस्सेहि अञ्ञे, तथा तिरच्छानपुरिसानं विसुं गहणं कतम्। यक्खादयो एव च निद्दिट्ठा। अपलालो हिमवन्तवासी, चूळोदरमहोदरा नागदीपवासिनो, अग्गिसिखधूमसिखा सीहळदीपवासिनो निब्बिसा कता दोसविसस्स विनोदनेन। तेनाह ‘‘सरणेसु च सीलेसु च पतिट्ठापिता’’ति। कूटदन्तादयोति आदि-सद्देन घोरमुखउपालिगहपतिआदीनं सङ्गहो दट्ठब्बो। सक्कादयोति आदि-सद्देन अजकलापयक्खबकब्रह्मादीनं सङ्गहो दट्ठब्बो। एतेसं पन दमनं तत्थ तत्थ वुत्तनयेनेव सक्का विञ्ञातुन्ति अतिप्पपञ्चभावतो इध न वुच्चति। इदञ्चेत्थ सुत्तं वित्थारेतब्बन्ति इदं केसीसुत्तं ‘‘विनीता विचित्रेहि विनयनूपायेही’’ति एतस्मिं अत्थे वित्थारेतब्बं यथारहं सण्हादीहि उपायेहि विनयनस्स दीपनतो।
अत्थपदन्ति अत्थाभिब्यञ्जनकं पदं, वाक्यन्ति अत्थो। वाक्येन हि अत्थाभिब्यत्ति, न नामादिपदमत्तेन, एकपदभावेन च अनञ्ञसाधारणो सत्थु पुरिसदम्मसारथिभावो दस्सितो होति। तेनाह ‘‘भगवा ही’’तिआदि। अट्ठ दिसाति अट्ठ समापत्तियो। ता हि अञ्ञमञ्ञं सम्बन्धापि असंकिण्णभावेन दिस्सन्ति अपदिस्सन्ति, दिसा वियाति वा दिसा। असज्जमानाति न सज्जमाना वसीभावप्पत्तिया निस्सङ्गचारा। धावन्तीति जवनवुत्तियोगतो धावन्ति। एकंयेव दिसं धावतीति अत्तनो कायं अपरिवत्तन्तोति अधिप्पायो, सत्थारा पन दमिता पुरिसदम्मा एकिरियापथेनेव अट्ठ दिसा धावन्ति। तेनाह ‘‘एकपल्लङ्केनेव निसिन्ना’’ति। अट्ठ दिसाति च निदस्सनमत्तमेतं लोकियेहि अगतपुब्बं निरोधसमापत्तिदिसं अमतदिसञ्च पक्खन्दनतो।
दिट्ठधम्मिकसम्परायिकपरमत्थेहीतिआदीसु दिट्ठधम्मो वुच्चति पच्चक्खो अत्तभावो, तत्थ नियुत्तोति दिट्ठधम्मिको, इधलोकत्थो। कम्मकिलेसवसेन सम्परेतब्बतो सम्मा गन्तब्बतो सम्परायो, परलोको। तत्थ नियुत्तोति सम्परायिको, परलोकत्थो। परमो उत्तमो अत्थो परमत्थो, निब्बानम्। तेहि दिट्ठधम्मिकसम्परायिकपरमत्थेहि। यथारहन्ति यथानुरूपं, तेसु तेसु अत्थेसु यो यो पुग्गलो यं यं अरहति, तदनुरूपम्। अनुसासतीति विनेति तस्मिं तस्मिं अत्थे पतिट्ठापेति। सह अत्थेन वत्ततीति सत्थो, भण्डमूलेन वणिज्जाय देसन्तरं गच्छन्तो जनसमूहो। हितुपदेसादिवसेन परिपालेतब्बो सासितब्बो सो एतस्स अत्थीति सत्था सत्थवाहो निरुत्तिनयेन। सो विय भगवाति आह ‘‘सत्था वियाति सत्था, भगवा सत्थवाहो’’ति।
इदानि तमत्थं निद्देसपाळिनयेन दस्सेतुं ‘‘यथा सत्थवाहो’’तिआदि वुत्तम्। तत्थ सत्थेति सत्थिके जने। कं उदकं तारेन्ति एत्थाति कन्तारो, निरुदको अरञ्ञप्पदेसो। रुळ्हीवसेन पन इतरोपि अरञ्ञप्पदेसो तथा वुच्चति। चोरकन्तारन्ति चोरेहि अधिट्ठितकन्तारं, तथा वाळकन्तारम्। दुब्भिक्खकन्तारन्ति दुल्लभभिक्खं कन्तारम्। तारेतीति अखेमन्तट्ठानं अतिक्कामेति। उत्तारेतीतिआदि उपसग्गेन पदं वड्ढेत्वा वुत्तम्। अथ वा उत्तारेतीति खेमन्तभूमिं उपनेन्तो तारेति। नित्तारेतीति अखेमन्तट्ठानतो निक्खामेन्तो तारेति। पतारेतीति परिग्गहेत्वा तारेति, हत्थेन परिग्गहेत्वा तारेति विय तारेतीति अत्थो। सब्बम्पेतं तारणुत्तारणादि खेमट्ठाने ठपनमेवाति आह ‘‘खेमन्तभूमिं सम्पापेती’’ति। सत्तेति वेनेय्यसत्ते। महागहनताय महानत्थताय दुन्नित्थरताय च जातियेव कन्तारो जातिकन्तारो, तं जातिकन्तारम्।
उक्कट्ठपरिच्छेदवसेनाति उक्कट्ठसत्तपरिच्छेदवसेन। देवमनुस्सा एव हि उक्कट्ठसत्ता, न तिरच्छानादयो। एतन्ति ‘‘देवमनुस्सान’’न्ति एतं वचनम्। भब्बपुग्गलपरिच्छेदवसेनाति सम्मत्तनियामोक्कमनस्स योग्यपुग्गलस्स परिच्छिन्दनवसेन। भगवतोति निस्सक्के सामिवचनं यथा ‘‘उपज्झायतो अज्झेती’’ति। भगवतो सन्तिके वाति अत्थो। उपनिस्सयसम्पत्तिन्ति तिहेतुकपटिसन्धिआदिकं मग्गफलाधिगमस्स बलवकारणम्। गग्गरायाति गग्गराय नाम रञ्ञो देविया, ताय वा कारितत्ता ‘‘गग्गरा’’ति लद्धनामाय। सरे निमित्तं अग्गहेसीति ‘‘धम्मो एसो वुच्चती’’ति धम्मसञ्ञाय सरे निमित्तं गण्हि, गण्हन्तो च पसन्नचित्तो परिसपरियन्ते निपज्जि। सन्निरुम्भित्वा अट्ठासीति तस्स सीसे दण्डस्स ठपितभावं अपस्सन्तो तत्थ दण्डं उप्पीळेत्वा अट्ठासि। मण्डूकोपि दण्डे ठपितेपि उप्पीळितेपि धम्मगतेन पसादेन विस्सरमकरोन्तोव कालमकासि। देवलोके निब्बत्तसत्तानं अयं धम्मता, या ‘‘कुतोहं इध निब्बत्तो, तत्थ किन्नु खो कम्ममकासि’’न्ति आवज्जना। तस्मा अत्तनो पुरिमभवस्स दिट्ठत्ता आह ‘‘अरे अहम्पि नाम इध निब्बत्तो’’ति। भगवतो पादे सिरसा वन्दीति कतञ्ञुतासंवड्ढितेन पेमगारवबहुमानेन वन्दि।
जानन्तोव पुच्छीति महाजनस्स कम्मफलं बुद्धानुभावञ्च पच्चक्खं कातुकामो भगवा ‘‘को मे वन्दती’’ति गाथाय पुच्छि। तत्थ (वि॰ व॰ अट्ठ॰ ८५७) कोति देवनागयक्खगन्धब्बादीसु को, कतमोति अत्थो। मेति मम। पादानीति पादे। इद्धियाति इमाय एवरूपाय देविद्धिया। यससाति इमिना एदिसेन यसेन च परिवारेन च। जलन्ति विज्जोतमानो। अभिक्कन्तेनाति अतिविय कन्तेन कामनीयेन सुन्दरेन। वण्णेनाति छविवण्णेन सरीरवण्णनिभाय। सब्बा ओभासयं दिसाति सब्बा दसपि दिसा पभासेन्तो, चन्दो विय सूरियो विय च एकोभासं एकालोकं करोन्तोति अत्थो।
एवं पन भगवता पुच्छितो देवपुत्तो अत्तानं पवेदेन्तो ‘‘मण्डूकोहं पुरे आसि’’न्ति गाथमाह। तत्थ पुरेति पुरिमजातियम्। उदकेति इदं तदा अत्तनो उप्पत्तिट्ठानदस्सनम्। उदके मण्डूकोति तेन उद्धुमायिकादिकस्स थले मण्डूकस्स निवत्तनं कतं होति। गावो चरन्ति एत्थाति गोचरो, गुन्नं घासेसनट्ठानम्। इध पन गोचरो वियाति गोचरो, वारि उदकं गोचरो एतस्साति वारिगोचरो। उदकचारीपि हि कोचि कच्छपादि अवारिगोचरोपि होतीति ‘‘वारिगोचरो’’ति विसेसेत्वा वुत्तम्। तव धम्मं सुणन्तस्साति ब्रह्मस्सरेन करवीकरुतमञ्जुना देसेन्तस्स तव धम्मं ‘‘धम्मो एसो वुच्चती’’ति सरे निमित्तग्गाहवसेन सुणन्तस्स। अनादरे चेतं सामिवचनम्। अवधी वच्छपालकोति वच्छे रक्खन्तो गोपालकदारको मम समीपं आगन्त्वा दण्डमोलुब्भ तिट्ठन्तो मम सीसे दण्डं सन्निरुम्भित्वा मं मारेसीति अत्थो।
सितं कत्वाति ‘‘तथा परित्ततरेनपि पुञ्ञानुभावेन एवं अतिविय उळारा लोकियलोकुत्तरसम्पत्तियो लब्भन्ती’’ति पीतिसोमनस्सजातो भासुरतरधवळविप्फुरन्तदसनखकिरणावळीहि भिय्योसो मत्ताय तं पदेसं ओभासेन्तो सितं कत्वा। पीतिसोमनस्सवसेन हि सो –
‘‘मुहुत्तं चित्तपसादस्स, इद्धिं पस्स यसञ्च मे।
आनुभावञ्च मे पस्स, वण्णं पस्स जुतिञ्च मे॥
‘‘ये च ते दीघमद्धानं, धम्मं अस्सोसुं गोतम।
पत्ता ते अचलट्ठानं, यत्थ गन्त्वा न सोचरे’’ति॥ (वि॰ व॰ ८५९-८६०) –
इमा द्वे गाथा वत्वा पक्कामि।
यं पन किञ्चीति एत्थ यन्ति अनियमितवचनं, तथा किञ्चीति। पनाति वचनालङ्कारमत्तम्। तस्मा यं किञ्चीति ञेय्यस्स अनवसेसपरियादानं कतं होति। पनाति वा विसेसत्थदीपको निपातो। तेन ‘‘सम्मासम्बुद्धो’’ति इमिना सङ्खेपतो वित्थारतो च सत्थु चतुसच्चाभिसम्बोधो वुत्तो। बुद्धोति पन इमिना तदञ्ञस्सपि ञेय्यस्स अवबोधो। पुरिमेन वा सत्थु पटिवेधञाणानुभावो, पच्छिमेन देसनाञाणानुभावो। पी-ति उपरि वुच्चमानो विसेसो जोतीयति। विमोक्खन्तिकञाणवसेनाति एत्थ सब्बसो पटिपक्खेहि विमुच्चतीति विमोक्खो, अग्गमग्गो, तस्स अन्तो, अग्गफलं, तस्मिं लद्धे लद्धब्बतो तत्थ भवं विमोक्खन्तिकं, ञाणं सब्बञ्ञुतञ्ञाणेन सद्धिं सब्बम्पि बुद्धञाणम्।
एवं पवत्तोति एत्थ –
‘‘सब्बञ्ञुताय बुद्धो, सब्बदस्साविताय बुद्धो, अनञ्ञनेय्यताय बुद्धो, विसविताय बुद्धो, खीणासवसङ्खातेन बुद्धो, निरुपलेपसङ्खातेन बुद्धो, एकन्तवीतरागोति बुद्धो, एकन्तवीतदोसोति बुद्धो, एकन्तवीतमोहोति बुद्धो, एकन्तनिक्किलेसोति बुद्धो, एकायनमग्गं गतोति बुद्धो, एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति बुद्धो, अबुद्धिविहतत्ता बुद्धिपटिलाभा बुद्धो। बुद्धोति नेतं नामं मातरा कतं, न पितरा कतं, न भातरा कतं, न भगिनिया कतं, न मित्तामच्चेहि कतं, न ञातिसालोहितेहि कतं, न समणब्राह्मणेहि कतं, न देवताहि कतं, विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिलाभा सच्छिका पञ्ञत्ति यदिदं बुद्धो’’ति (महानि॰ १९२) –
अयं निद्देसपाळिनयो। यस्मा चेत्थ तस्सा पटिसम्भिदापाळिया (पटि॰ म॰ १.१६२) भेदो नत्थि, तस्मा द्वीसु एकेनपि अत्थसिद्धीति दस्सनत्थं ‘‘पटिसम्भिदानयो वा’’ति अनियमत्थो वासद्दो वुत्तो।
तत्थ (पटि॰ म॰ अट्ठ॰ २.१.१६२; महानि॰ अट्ठ॰ १९२) यथा लोके अवगन्ता ‘‘अवगतो’’ति वुच्चति, एवं बुज्झिता सच्चानीति बुद्धो सुद्धकत्तुवसेन। यथा पण्णसोसा वाता ‘‘पण्णसुसा’’ति वुच्चन्ति, एवं बोधेता पजायाति बुद्धो हेतुकत्तुवसेन। हेतुअत्थो चेत्थ अन्तोनीतो । सब्बञ्ञुताय बुद्धोति सब्बधम्मबुज्झनसमत्थाय बुद्धिया बुद्धोति अत्थो। सब्बदस्साविताय बुद्धोति सब्बधम्मबोधनसमत्थाय बुद्धिया बुद्धोति अत्थो। अनञ्ञनेय्यताय बुद्धोति अञ्ञेन अबोधितो सयमेव बुद्धत्ता बुद्धोति अत्थो। विसविताय बुद्धोति नानागुणविसवनतो पदुममिव विकसनट्ठेन बुद्धोति अत्थो। खीणासवसङ्खातेन बुद्धोति एवमादीहि छहि पदेहि चित्तसङ्कोचकरधम्मप्पहानेन निद्दाक्खयविबुद्धो पुरिसो विय सब्बकिलेसनिद्दाक्खयविबुद्धत्ता बुद्धोति वुत्तं होति। तत्थ सङ्खा सङ्खातन्ति अत्थतो एकत्ता सङ्खातेनाति वचनस्स कोट्ठासेनाति अत्थो। तण्हालेपदिट्ठिलेपाभावेन निरुपलेपसङ्खातेन। सवासनानं सब्बकिलेसानं पहीनत्ता एकन्तवचनेनेव विसेसेत्वा ‘‘एकन्तवीतरागो’’तिआदि वुत्तम्। एकन्तनिक्किलेसोति रागदोसमोहावसेसेहि सब्बकिलेसेहि निक्किलेसो। एकायनमग्गं गतोति बुद्धोति गमनत्थानं बुद्धिअत्थता विय बुद्धिअत्थानम्पि गमनत्थता लब्भतीति एकायनमग्गं गतत्ता बुद्धोति वुच्चतीति अत्थो। एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति बुद्धोति न परेहि बुद्धत्ता बुद्धो, अथ खो सयमेव अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धत्ता बुद्धोति अत्थो। अबुद्धिविहतत्ता बुद्धिपटिलाभा बुद्धोति बुद्धि बुद्धं बोधोति अनत्थन्तरम्। तत्थ यथा रत्तगुणयोगतो रत्तो पटो, एवं बुद्धगुणयोगतो बुद्धोति ञापनत्थं वुत्तम्। ततो परं बुद्धोति नेतं नामन्तिआदि अत्थानुगतायं पञ्ञत्तीति बोधनत्थं वुत्तन्ति एवमेत्थ इमिनापि कारणेन भगवा बुद्धोति वेदितब्बो।
इदानि भगवाति इमस्स अत्थं दस्सेन्तो आह ‘‘भगवाति इदं पनस्सा’’तिआदि। तत्थ अस्साति भगवतो। गुणविसिट्ठसत्तुत्तमगरुगारवाधिवचनन्ति सब्बेहि सीलादिगुणेहि विसिट्ठस्स ततो एव सब्बसत्तेहि उत्तमस्स गरुनो गारववसेन वुच्चमानवचनमेतं भगवाति। तथा हि लोकनाथो अपरिमितनिरुपमप्पभावसीलादिगुणविसेससमङ्गिताय सब्बानत्थपरिहारपुब्बङ्गमाय निरवसेसहितसुखविधानतप्पराय निरतिसयाय पयोगसम्पत्तिया सदेवमनुस्साय पजाय अच्चन्तुपकारिताय च अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं उत्तमं गारवट्ठानन्ति।
भगवाति वचनं सेट्ठन्ति सेट्ठवाचकं वचनं सेट्ठगुणसहचरणतो ‘‘सेट्ठ’’न्ति वुत्तम्। अथ वा वुच्चतीति वचनं, अत्थो, तस्मा यो ‘‘भगवा’’ति वचनेन वचनीयो अत्थो, सो सेट्ठोति अत्थो। भगवाति वचनमुत्तमन्ति एत्थापि एसेव नयो। गारवयुत्तोति गरुभावयुत्तो गरुगुणयोगतो। गरुकरणं वा सातिसयं अरहतीति गारवयुत्तो, गारवारहोति अत्थो। ‘‘सिप्पादिसिक्खापका गरू होन्ति, न च गारवयुत्ता, अयं पन तादिसो न होति, तस्मा ‘गरू’ति वत्वा ‘गारवयुत्तो’ति वुत्त’’न्ति केचि।
गुणविसेसहेतुकं ‘‘भगवा’’ति इदं भगवतो नामन्ति सङ्खेपतो वुत्तमत्थं वित्थारतो विभजितुकामो नामंयेव ताव अत्थुद्धारवसेन दस्सेन्तो ‘‘चतुब्बिधञ्हि नाम’’न्तिआदिमाह। तत्थ आवत्थिकन्ति अवत्थाय विदितं तं तं अवत्थं उपादाय पञ्ञत्तं वोहरितम्। तथा लिङ्गिकं तेन तेन लिङ्गेन वोहरितम्। नेमित्तिकन्ति निमित्ततो आगतम्। अधिच्चसमुप्पन्नन्ति यदिच्छाय पवत्तं, यदिच्छाय आगतं यदिच्छकम्। इदानि आवत्थिकादीनि नामानि सरूपतो दस्सेन्तो आह ‘‘तत्थ वच्छो दम्मो बलिबद्दो’’तिआदि। तत्थ पठमेन आदि-सद्देन बालो युवा वुड्ढोति एवमादिं सङ्गण्हाति, दुतियेन मुण्डी जटीति एवमादिं, ततियेन बहुस्सुतो धम्मकथिको झायीति एवमादिं, चतुत्थेन अघपदीपनं पावचनन्ति एवमादिं सङ्गण्हाति। नेमित्तिकन्ति वुत्तमत्थं ब्यतिरेकवसेन पतिट्ठापेतुं ‘‘न महामायाया’’तिआदि वुत्तम्। विमोक्खन्तिकन्ति इमिना पन इदं नामं अरियाय जातिया जातक्खणेयेव जातन्ति दस्सेति। यदि विमोक्खन्तिकं, अथ कस्मा अञ्ञेहि खीणासवेहि असाधारणन्ति आह ‘‘सह सब्बञ्ञुतञ्ञाणस्स पटिलाभा’’ति। बुद्धानञ्हि अरहत्तफलं निप्फज्जमानं सब्बञ्ञुतञ्ञाणादीहि सब्बेहि बुद्धगुणेहि सद्धिंयेव निप्फज्जति। तेन वुत्तं ‘‘विमोक्खन्तिक’’न्ति। सच्छिका पञ्ञत्तीति सब्बधम्मानं सच्छिकिरियाय निमित्ता पञ्ञत्ति। अथ वा सच्छिका पञ्ञत्तीति पच्चक्खसिद्धा पञ्ञत्ति। यंगुणनिमित्ता हि सा, ते सत्थु पच्चक्खभूता, तंगुणा विय सापि सच्छिकता एव नाम होति, न परेसं वोहारमत्तेनाति अधिप्पायो।
वदन्तीति महाथेरस्स गरुभावतो बहुवचनेनाह, सङ्गीतिकारेहि वा कतमनुवादं सन्धाय। इस्सरियादिभेदो भगो अस्स अत्थीति भगी। मग्गफलादिअरियधम्मरतनं अरञ्ञवनपत्थानि पन्तानि सेनासनानि अप्पसद्दादिगुणयुत्तानि भजि सेवि सीलेनाति भजी, भजनसीलोति अत्थो। भागीति चीवरपिण्डपातादीनं चतुन्नं पच्चयानञ्चेव अत्थधम्मविमुत्तिरसस्स च अधिसीलादीनञ्च भागीति अत्थो। विभजि पविभजि धम्मरतनन्ति विभत्तवा। अकासि भग्गन्ति रागादिपापधम्मं भग्गं अकासीति भगवाति अत्थो। गरुपि लोके भगवाति वुच्चतीति आह ‘‘गरू’’ति। यस्मा गरु, तस्मापि भगवाति वुत्तं होति। हेतुअत्थो हि इति-सद्दो। सो च यत्थ इति-सद्दो नत्थि भगीतिआदीसु, तत्थ पच्चेकं योजेतब्बो। भाग्यमस्स अत्थीति भाग्यवा। बहूहि ञायेहीति कायभावनादिकेहि अनेकेहि भावनाक्कमेहि। सुभावितत्तनोति सम्मदेव भावितसभावस्स। पच्चत्ते चेतं सामिवचनं, तेन सुभावितत्ताति वुत्तं होति, सुभावितसभावोति अत्थो। महागण्ठिपदे पन ‘‘सुभावितत्तनो सुभावितकायो’’ति वुत्तम्। भवानं अन्तं निब्बानं गतोति भवन्तगो।
निद्देसे वुत्तनयेनाति एत्थायं निद्देसनयो –
‘‘भगवाति गारवाधिवचनमेतम्। अपिच भग्गरागोति भगवा, भग्गदोसोति भगवा, भग्गमोहोति भगवा, भग्गमानोति भगवा, भग्गदिट्ठीति भगवा, भग्गतण्होति भगवा, भग्गकिलेसोति भगवा, भजि विभजि पविभजि धम्मरतनन्ति भगवा, भवानं अन्तकरोति भगवा, भावितकायो भावितसीलो भावितचित्तो भावितपञ्ञोति भगवा, भजि वा भगवा अरञ्ञवनपत्थानि पन्तानि सेनासनानि अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्लानसारुप्पानीति भगवा। भागी वा भगवा चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानन्ति भगवा। भागी वा भगवा अत्थरसस्स धम्मरसस्स विमुत्तिरसस्स अधिसीलस्स अधिचित्तस्स अधिपञ्ञायाति भगवा। भागी वा भगवा चतुन्नं झानानं चतुन्नं अप्पमञ्ञानं चतुन्नं अरूपसमापत्तीनन्ति भगवा। भागी वा भगवा अट्ठन्नं विमोक्खानं अट्ठन्नं अभिभायतनानं नवन्नं अनुपुब्बविहारसमापत्तीनन्ति भगवा। भागी वा भगवा दसन्नं सञ्ञाभावनानं दसन्नं कसिणसमापत्तीनं आनापानस्सतिसमाधिस्स असुभसमापत्तियाति भगवा। भागी वा भगवा चतुन्नं सतिपट्ठानानं चतुन्नं सम्मप्पधानानं चतुन्नं इद्धिपादानं पञ्चन्नं इन्द्रियानं पञ्चन्नं बलानं सत्तन्नं बोज्झङ्गानं अरियस्स अट्ठङ्गिकस्स मग्गस्साति भगवा। भागी वा भगवा दसन्नं तथागतबलानं चतुन्नं वेसारज्जानं चतुन्नं पटिसम्भिदानं छन्नं अभिञ्ञानं छन्नं बुद्धधम्मानन्ति भगवा। भगवाति नेतं नामं…पे॰… सच्छिका पञ्ञत्ति यदिदं भगवा’’ति (महानि॰ ८४)।
एत्थ च ‘‘गारवाधिवचन’’न्तिआदीनि यदिपि गाथायं आगतपदानुक्कमेन न निद्दिट्ठानि, यथारहं पन तेसं सब्बेसम्पि निद्देसभावेन वेदितब्बानि। तत्थ गारवाधिवचनन्ति गरूनं गरुभाववाचकं वचनम्। भजीति भागसो कथेसि। तेनाह ‘‘विभजि पविभजि धम्मरतन’’न्ति। मग्गफलादि अरियधम्मोयेव धम्मरतनम्। पुन भजीति इमस्स सेवीति अत्थो। भागीति भागाभिधेय्यवा। पुन भागीति एत्थ भजनसीलोति अत्थो। अत्थरसस्साति अत्थसन्निस्सयस्स रसस्स। विमुत्तायतनसीसे हि ठत्वा धम्मं कथेन्तस्स सुणन्तस्स च तदत्थं आरब्भ उप्पज्जनकपीतिसोमनस्सं अत्थरसो। धम्मं आरब्भ धम्मरसो। यं सन्धाय वुत्तं ‘‘लभति अत्थवेदं, लभति धम्मवेद’’न्ति (अ॰ नि॰ ६.१०)। विमुत्तिरसस्साति विमुत्तिभूतस्स विमुत्तिसन्निस्सयस्स वा रसस्स। सञ्ञाभावनानन्ति अनिच्चसञ्ञादीनं दसन्नं सञ्ञाभावनानम्। छन्नं बुद्धधम्मानन्ति छ असाधारणञाणानि सन्धाय वुत्तम्। तत्थ तत्थ भगवातिसद्दसिद्धि निरुत्तिनयेनेव वेदितब्बा।
यदिपि ‘‘भाग्यवा’’तिआदीहि पदेहि वुच्चमानो अत्थो ‘‘भगी भजी’’ति (महानि॰ ८४) निद्देसगाथाय सङ्गहितो एव, तथापि पदसिद्धिअत्थविभागअत्थयोजनादिसहितो संवण्णनानयो ततो अञ्ञाकारोति वुत्तं ‘‘अयं पन अपरो नयो’’ति। वण्णविपरियायोति एतन्ति एत्थ इतिसद्दो आदिअत्थो, तेन वण्णविकारो वण्णलोपो धातुअत्थेन नियोजनञ्चाति इमं तिविधं लक्खणं सङ्गण्हाति। सद्दनयेनाति सद्दलक्खणनयेन। पिसोदरादीनं सद्दानं आकतिगणभावतो वुत्तं ‘‘पिसोदरादिपक्खेपलक्खणं गहेत्वा’’ति। पक्खिपनमेव लक्खणम्। तप्परियापन्नताकरणञ्हि पक्खिपनम्। पारप्पत्तन्ति परमुक्कंसगतं पारमीभावप्पत्तम्। भाग्यन्ति कुसलम्। तत्थ मग्गकुसलं लोकुत्तरसुखनिब्बत्तकं, इतरं लोकियसुखनिब्बत्तकं, इतरम्पि वा विवट्टुपनिस्सयं परियायतो लोकुत्तरसुखनिब्बत्तकं सिया।
इदानि भगवाति इमस्स अत्थं विभजित्वा दस्सेन्तो आह ‘‘यस्मा पना’’तिआदि। तत्थ लोभादयो एककवसेन गहिता, तथा विपरीतमनसिकारो विपल्लासभावसामञ्ञेन, अहिरिकादयो दुकवसेन। तत्थ कुज्झनलक्खणो कोधो, सो नवविधआघातवत्थुसम्भवो। ‘‘अक्कोच्छि मं अवधि म’’न्तिआदिना (ध॰ प॰ ३-४) पुनप्पुनं कुज्झनवसेन चित्तपरियोनन्धनो उपनाहो। उभयम्पि पटिघोयेव, सो पवत्तिनानत्ततो भिन्दित्वा वुत्तो। सकिं उप्पन्नो कोधो कोधोयेव, तदुत्तरि उपनाहो। वुत्तञ्चेतं ‘‘पुब्बकाले कोधो, अपरकाले उपनाहो’’ति (विभ॰ ८९१)। अगारियस्स (म॰ नि॰ अट्ठ॰ १.७१) अनगारियस्स वा सुकतकरणविनासनो मक्खो। अगारियोपि हि केनचि अनुकम्पकेन दलिद्दो समानो उच्चे ठाने ठपितो अपरेन समयेन ‘‘किं तया मय्हं कत’’न्ति तस्स सुकतकरणं विनासेति। अनगारियोपि सामणेरकालतो पभुति आचरियेन वा उपज्झायेन वा चतूहि पच्चयेहि उद्देसपरिपुच्छादीहि च अनुग्गहेत्वा धम्मकथानयप्पकरणकोसल्लादीनि सिक्खापितो अपरेन समयेन राजराजमहामत्तादीहि सक्कतो गरुकतो आचरियुपज्झायेसु अचित्तीकतो चरमानो ‘‘अयं अम्हेहि दहरकाले एवं अनुग्गहितो संवड्ढितो च, अथ च पनिदानि निस्सिनेहो जातो’’ति वुच्चमानो ‘‘किं मय्हं तुम्हेहि कत’’न्ति तेसं सुकतकरणं विनासेति, तस्सेसो पुब्बकारितालक्खणस्स गुणस्स विनासनो उदकपुञ्छनिया विय सरीरानुगतं उदकं निपुञ्छन्तो मक्खो। तथा हि सो परेसं गुणानं मक्खनट्ठेन ‘‘मक्खो’’ति वुच्चति। पळासतीति पळासो, परस्स गुणे दस्सेत्वा अत्तनो गुणेहि समे करोतीति अत्थो। सो पन बहुस्सुतेपि पुग्गले अज्झोत्थरित्वा ‘‘ईदिसस्स च बहुस्सुतस्स अनियता गति, तव वा मम वा को विसेसो’’ति, रत्तञ्ञू चिरपब्बजिते पुग्गले अज्झोत्थरित्वा ‘‘त्वम्पि इमस्मिं सासने पब्बजितो, अहम्पि पब्बजितो, त्वम्पि सीलमत्ते ठितो, अहम्पी’’तिआदिना नयेन उप्पज्जमानो युगग्गाहो। युगग्गाहलक्खणो हि पळासो।
परेसं सक्कारादीनि खीयमाना उसूयमाना इस्सा। अत्तनो सम्पत्तिया निगूहनं परेहि साधारणभावं असहमानं मच्छरियम्। वञ्चनिकचरियभूता माया, सा सकदोसपटिच्छादनलक्खणा। तथा हि सा अत्तनो विज्जमानदोसपटिच्छादनतो चक्खुमोहनमाया वियाति ‘‘माया’’ति वुच्चति। अत्तनो अविज्जमानगुणप्पकासनलक्खणं केराटिकभावेन उप्पज्जमानं साठेय्यम्। असन्तगुणदीपनञ्हि ‘‘केराटिय’’न्ति वुच्चति। केराटिको हि पुग्गलो आयनमच्छो विय होति। आयनमच्छो नाम सप्पमुखमच्छवाला एका मच्छजाति। सो किर मच्छानं नङ्गुट्ठं दस्सेति, सप्पानं सीसं ‘‘तुम्हाकं सदिसो अह’’न्ति जानापेतुं, एवमेव केराटिको पुग्गलो यं यं सुत्तन्तिकं वा आभिधम्मिकं वा उपसङ्कमति, तं तं एवं वदति ‘‘अहं तुम्हाकं अन्तेवासी, तुम्हे मय्हं अनुकम्पका, नाहं तुम्हे मुञ्चामी’’ति। एवमेते ‘‘सगारवो अयं अम्हेसु सप्पतिस्सो’’ति मञ्ञिस्सन्ति, तस्सेवं केराटिकभावेन उप्पज्जमानं साठेय्यम्।
सब्बसो मद्दवाभावेन वातभरितभस्तसदिसस्स थद्धभावस्स अनोनमितदण्डसदिसताय पग्गहितसिरअनिवातवुत्तिकायस्स च कारको थम्भो। तदुत्तरिकरणो सारम्भो। सो दुविधेन लब्भति अकुसलवसेन चेव कुसलवसेन च। तत्थ अगारियस्स परेन कतं अलङ्कारादिं दिस्वा तद्दिगुणतद्दिगुणकरणेन उप्पज्जमानो, अनगारियस्स च यत्तकं यत्तकं परो परियापुणाति वा कथेति वा, मानवसेन तद्दिगुणतद्दिगुणकरणेन उप्पज्जमानो अकुसलो। तेन हि समन्नागतो पुग्गलो तद्दिगुणं तद्दिगुणं करोति। अगारियो समानो एकेनेकस्मिं घरवत्थुस्मिं सज्जिते अपरो द्वे वत्थूनि सज्जेति, अपरो चत्तारो, अपरो अट्ठ, अपरो सोळस। अनगारियो समानो एकेनेकस्मिं निकाये गहिते ‘‘नाहं एतस्स हेट्ठा भविस्सामी’’ति अपरो द्वे गण्हाति, अपरो तयो, अपरो चत्तारो, अपरो पञ्च। सारम्भवसेन हि गण्हितुं न वट्टति। अकुसलपक्खो हेस निरयगामिमग्गो। अगारियस्स पन परं एकं सलाकभत्तं देन्तं दिस्वा अत्तनो द्वे वा तीणि वा दातुकामताय उप्पज्जमानो, अनगारियस्स च परेन एकनिकाये गहिते मानं अनिस्साय केवलं तं दिस्वा अत्तनो आलसियं अभिभुय्य द्वे निकाये गहेतुकामताय उप्पज्जमानो कुसलो। कुसलपक्खवसेन हि एकस्मिं एकं सलाकभत्तं देन्ते द्वे, द्वे देन्ते चत्तारि दातुं वट्टति। भिक्खुनापि परेन एकस्मिं निकाये गहिते ‘‘द्वे निकाये गहेत्वा सज्झायन्तस्स मे फासु होती’’ति विवट्टपक्खे ठत्वा तदुत्तरि गण्हितुं वट्टति, इध पन अकुसलपक्खियो तदुत्तरिकरणो ‘‘सारम्भो’’ति वुत्तो।
जातिआदीनि निस्साय सेय्यस्स ‘‘सेय्योहमस्मी’’तिआदिना उन्नतिवसेन पग्गण्हनवसेन पवत्तो मानो। अब्भुन्नतिवसेन पवत्तो अतिमानो। पुब्बे केनचि अत्तानं सदिसं कत्वा पच्छा ततो अधिकतो दहतो उप्पज्जमानको अतिमानोति वेदितब्बो। जातिआदिं पटिच्च मज्जनाकारो मदो, सोपि अत्थतो मानो एव। सो पन जातिमदो गोत्तमदो आरोग्यमदो योब्बनमदो जीवितमदो लाभमदो सक्कारमदो गरुकारमदो पुरेक्खारमदो परिवारमदो भोगमदो वण्णमदो सुतमदो पटिभानमदो रत्तञ्ञुमदो पिण्डपातिकमदो अनवञ्ञत्तिमदो इरियापथमदो इद्धिमदो यसमदो सीलमदो झानमदो सिप्पमदो आरोहमदो परिणाहमदो सण्ठानमदो पारिपूरिमदोति अनेकविधो।
तत्थ (विभ॰ अट्ठ॰ ८४३-८४४) जातिं निस्साय उप्पन्नो मज्जनाकारप्पवत्तो मानो जातिमदो, सो खत्तियादीनं चतुन्नम्पि वण्णानं उप्पज्जति। जातिसम्पन्नो हि खत्तियो ‘‘मादिसो अञ्ञो नत्थि, अवसेसा अन्तरा उट्ठाय खत्तिया जाता, अहं पन वंसागतखत्तियो’’ति मानं करोति। ब्राह्मणादीसुपि एसेव नयो। गोत्तं निस्साय उप्पन्नो मज्जनाकारप्पवत्तो मानो गोत्तमदो, सोपि खत्तियादीनं चतुन्नम्पि वण्णानं उप्पज्जति। खत्तियोपि हि ‘‘अहं कोण्डञ्ञगोत्तो, अहं आदिच्चगोत्तो’’ति मानं करोति। ब्राह्मणोपि ‘‘अहं कस्सपगोत्तो, अहं भारद्वाजगोत्तो’’ति मानं करोति। वेस्सोपि सुद्दोपि अत्तनो अत्तनो कुलगोत्तं निस्साय मानं करोति। आरोग्यमदादीसुपि ‘‘अहं अरोगो, सेसा रोगबहुला, कण्डुवनमत्तम्पि मय्हं ब्याधि नाम नत्थी’’ति मज्जनवसेन उप्पन्नो मानो आरोग्यमदो नाम। ‘‘अहं तरुणो, अवसेससत्तानं अत्तभावो पपाते ठितरुक्खसदिसो, अहं पन पठमवये ठितो’’ति मज्जनवसेन उप्पन्नो मानो योब्बनमदो। ‘‘अहं चिरं जीविं, चिरं जीवामि, चिरं जीविस्सामि, सुखं जीविं, सुखं जीवामि, सुखं जीविस्सामी’’ति मज्जनवसेन उप्पन्नो मानो जीवितमदो नाम। ‘‘अहं लाभी, अवसेसा सत्ता अप्पलाभा, मय्हं पन लाभस्स पमाणं नत्थी’’ति मज्जनवसेन उप्पन्नो मानो लाभमदो नाम।
‘‘अवसेसा सत्ता यं वा तं वा लभन्ति, अहं पन सुकतं पणीतं चीवरादिपच्चयं लभामी’’ति मज्जनवसेन उप्पन्नो मानो सक्कारमदो नाम। ‘‘अवसेसभिक्खूनं पादपिट्ठियं अक्कमित्वा गच्छन्ता मनुस्सा ‘अयं समणो’तिपि न वन्दन्ति, मं पन दिस्वा वन्दन्ति, पासाणच्छत्तं विय गरुकं कत्वा अग्गिक्खन्धं विय च दुरासदं कत्वा मञ्ञन्ती’’ति मज्जनवसेन उप्पन्नो मानो गरुकारमदो नाम। ‘‘उप्पन्नो पञ्हो मय्हमेव मुखेन छिज्जति, भिक्खाचारं गच्छन्तापि आगच्छन्तापि ममेव पुरतो कत्वा परिवारेत्वा गच्छन्ती’’ति मज्जनवसेन उप्पन्नो मानो पुरेक्खारमदो नाम। अगारियस्स ताव महापरिवारस्स ‘‘पुरिससतम्पि पुरिससहस्सम्पि मं परिवारेती’’ति, अनगारियस्स ‘‘समणसतम्पि समणसहस्सम्पि मं परिवारेति, सेसा अप्पपरिवारा, अहं महापरिवारो चेव सुचिपरिवारो चा’’ति मज्जनवसेन उप्पन्नो मानो परिवारमदो नाम। ‘‘अवसेसा सत्ता अत्तनो परिभोगमत्तकम्पि न लभन्ति, मय्हं पन निधानगतस्सेव धनस्स पमाणं नत्थी’’ति मज्जनवसेन उप्पन्नो मानो भोगमदो नाम। ‘‘अवसेसा सत्ता दुब्बण्णा दुरूपा, अहं अभिरूपो पासादिको’’तिपि ‘‘अवसेससत्ता निग्गुणा पत्थटअकित्तिनो, मय्हं पन कित्तिसद्दो देवमनुस्सेसु पाकटो ‘इतिपि थेरो बहुस्सुतो, इतिपि सीलवा, इतिपि धुतगुणयुत्तो’’’ति, एवं सरीरवण्णं गुणवण्णञ्च पटिच्च मज्जनवसेन उप्पन्नो मानो वण्णमदो नाम।
‘‘अवसेसा सत्ता अप्पस्सुता, अहं पन बहुस्सुतो’’ति मज्जनवसेन उप्पन्नो मानो सुतमदो नाम। ‘‘अवसेसा सत्ता अप्पटिभाना, मय्हं पन पटिभानस्स पमाणं नत्थी’’ति मज्जनवसेन उप्पन्नो मानो पटिभानमदो नाम। ‘‘अहं रत्तञ्ञू असुकं बुद्धवंसं राजवंसं जनपदवंसं गामवंसं रत्तिन्दिवपरिच्छेदं नक्खत्तमुहुत्तयोगं जानामी’’ति मज्जनवसेन उप्पन्नो मानो रत्तञ्ञुमदो नाम। ‘‘अवसेसा भिक्खू अन्तरा पिण्डपातिका जाता, अहं पन जातिपिण्डपातिको’’ति मज्जनवसेन उप्पन्नो मानो पिण्डपातिकमदो नाम। ‘‘अवसेसा सत्ता उञ्ञाता अवञ्ञाता, अहं पन अनवञ्ञातो’’ति मज्जनवसेन उप्पन्नो मानो अनवञ्ञत्तिमदो नाम। ‘‘अवसेसानं सत्तानं इरियापथो अपासादिको, मय्हं पन पासादिको’’ति मज्जनवसेन उप्पन्नो मानो इरियापथमदो नाम। ‘‘अवसेसा सत्ता छिन्नपक्खकाकसदिसा, अहं पन महिद्धिको महानुभावो’’ति वा ‘‘अहं यं यं कम्मं करोमि, तं तं इज्झती’’ति वा मज्जनवसेन उप्पन्नो मानो इद्धिमदो नाम।
यसमदो पन अगारिकेनपि अनगारिकेनपि दीपेतब्बो। अगारिकोपि हि एकच्चो अट्ठारससु सेणीसु एकिस्सा जेट्ठको होति, तस्स ‘‘अवसेसे पुरिसे अहं पट्ठपेमि, अहं विचारेमी’’ति, अनगारिकोपि एकच्चो कत्थचि जेट्ठको होति, तस्स ‘‘अवसेसा भिक्खू मय्हं ओवादे वत्तन्ति, अहं जेट्ठको’’ति मज्जनवसेन उप्पन्नो मानो यसमदो नाम। ‘‘अवसेसा सत्ता दुस्सीला, अहं पन सीलवा’’ति मज्जनवसेन उप्पन्नो मानो सीलमदो नाम। ‘‘अवसेसानं सत्तानं कुक्कुटस्स उदकपानमत्तेपि काले चित्तेकग्गता नत्थि, अहं पन उपचारप्पनानं लाभी’’ति मज्जनवसेन उप्पन्नो मानो झानमदो नाम। ‘‘अवसेसा सत्ता निस्सिप्पा, अहं सिप्पवा’’ति मज्जनवसेन उप्पन्नो मानो सिप्पमदो नाम। ‘‘अवसेसा सत्ता रस्सा, अहं दीघो’’ति मज्जनवसेन उप्पन्नो मानो आरोहमदो नाम। ‘‘अवसेसा सत्ता रस्सा वा होन्ति दीघा वा, अहं निग्रोधपरिमण्डलो’’ति मज्जनवसेन उप्पन्नो मानो परिणाहमदो नाम। ‘‘अवसेसानं सत्तानं सरीरसण्ठानं विरूपं बीभच्छं, मय्हं पन मनापं पासादिक’’न्ति मज्जनवसेन उप्पन्नो मानो सण्ठानमदो नाम। ‘‘अवसेसानं सत्तानं सरीरे बहू दोसा, मय्हं पन सरीरे केसग्गमत्तम्पि वज्जं नत्थी’’ति मज्जनवसेन उप्पन्नो मानो पारिपूरिमदो नाम। एवमयं सब्बोपि जातिआदिं निस्साय मज्जनाकारवसप्पवत्तो मानो इध ‘‘मदो’’ति वुत्तो। कामगुणेसु चित्तस्स वोस्सग्गो पमादो, पञ्चसु कामगुणेसु सतिया अनिग्गण्हित्वा चित्तस्स वोस्सज्जनं, सतिविरहोति वुत्तं होति। तण्हाविज्जा पाकटायेव।
लोभादयो च पुन तिविधाकुसलमूलन्ति तिकवसेन गहिता। दुच्चरितादीसुपि तिविध-सद्दो पच्चेकं योजेतब्बो। तत्थ कायदुच्चरितादीनि तिविधदुच्चरितानि। तण्हासंकिलेसादयो तिविधसंकिलेसा। रागमलादयो मलीनभावकरत्ता तिविधमलानि। रागादयो हि चित्तं मलीनं करोन्ति, मलं गाहापेन्ति, तस्मा ‘‘मलानी’’ति वुच्चन्ति। ‘‘रागो विसमं, दोसो विसमं, मोहो विसम’’न्ति (विभ॰ ९२४) एवं वुत्ता रागादयो ‘‘कायविसमं वचीविसमं मनोविसम’’न्ति (विभ॰ ९२४) एवमागता कायदुच्चरितादयो च तिविधविसमानि। तानि पन यस्मा रागादीसु चेव कायदुच्चरितादीसु च सत्ता पक्खलन्ति, पक्खलिता च सासनतोपि सुगतितोपि पतन्ति, तस्मा पक्खलनपातहेतुभावतो ‘‘विसमानी’’ति वुच्चन्ति। ‘‘कामसञ्ञा ब्यापादसञ्ञा विहिंसासञ्ञा’’ति (विभ॰ ९११) एवमागता कामादिपटिसंयुत्ता सञ्ञा तिविधसञ्ञा। तथा ‘‘कामवितक्को ब्यापादवितक्को विहिंसावितक्को’’ति एवमागता तिविधवितक्का। तण्हापपञ्चो दिट्ठिपपञ्चो मानपपञ्चोति इमे तिविधपपञ्चा। वट्टस्मिं सत्ते पपञ्चेन्तीति तण्हादयो ‘‘पपञ्चा’’ति वुच्चन्ति।
चतुब्बिधविपरियेसातिआदीसु चतुब्बिध-सद्दो पच्चेकं योजेतब्बो। तत्थ अनिच्चादीनि वत्थूनि निच्चन्तिआदिना नयेन विपरीततो एसन्तीति विपरियेसा। ‘‘अनिच्चे निच्चन्ति सञ्ञाविपरियेसो चित्तविपरियेसो दिट्ठिविपरियेसो , दुक्खे सुखन्ति सञ्ञाविपरियेसो चित्तविपरियेसो दिट्ठिविपरियेसो, असुभे सुभन्ति सञ्ञाविपरियेसो चित्तविपरियेसो दिट्ठिविपरियेसो , अनत्तनि अत्ताति सञ्ञाविपरियेसो चित्तविपरियेसो दिट्ठिविपरियेसो’’ति एवमागता द्वादस विपल्लासा चतुन्नं अनिच्चादिवत्थूनं वसेन ‘‘चतुब्बिधविपरियेसा’’ति वुत्ता। एत्थ पन चित्तकिच्चस्स दुब्बलट्ठाने दिट्ठिविरहिताय अकुसलसञ्ञाय सककिच्चस्स बलवकाले सञ्ञाविपल्लासो वेदितब्बो, दिट्ठिविरहितस्सेव अकुसलचित्तस्स सककिच्चस्स बलवकाले चित्तविपल्लासो, दिट्ठिसम्पयुत्तचित्ते दिट्ठिविपल्लासो। तस्मा सब्बदुब्बलो सञ्ञाविपल्लासो, ततो बलवतरो चित्तविपल्लासो, सब्बबलवतरो दिट्ठिविपल्लासो। अजातबुद्धिदारकस्स कहापणदस्सनं विय सञ्ञा आरम्मणस्स उपट्ठानाकारमत्तगहणतो। गामिकपुरिसस्स कहापणदस्सनं विय चित्तं लक्खणप्पटिवेधस्सपि सम्पादनतो। कम्मारस्स महासण्डासेन अयोगहणं विय दिट्ठि अभिनिवेसपरामसनतो। तत्थ चत्तारो दिट्ठिविपल्लासा, अनिच्चानत्तेसु निच्चन्तिआदिवसप्पवत्ता चत्तारो सञ्ञाचित्तविपल्लासाति इमे अट्ठ विपल्लासा सोतापत्तिमग्गेन पहीयन्ति। असुभे सुभन्ति सञ्ञाचित्तविपल्लासा सकदागामिमग्गेन तनुका होन्ति, अनागामिमग्गेन पहीयन्ति। दुक्खे सुखन्ति सञ्ञाचित्तविपल्लासा अरहत्तमग्गेन पहीयन्तीति वेदितब्बा।
‘‘कामासवो भवासवो दिट्ठासवो अविज्जासवो’’ति (चूळनि॰ जतुकण्णिमाणवपुच्छानिद्देस ६९) एवमागता कामतण्हादयो चत्तारो आसवन्ति चक्खुआदितो सन्दन्ति पवत्तन्तीति आसवा। किञ्चापि चक्खुआदितो कुसलादीनम्पि पवत्ति अत्थि, कामासवादयो एव पन वणतो यूसं विय पग्घरणकअसुचिभावेन सन्दन्ति, तस्मा ते एव ‘‘आसवा’’ति वुच्चन्ति। तत्थ हि पग्घरणकअसुचिम्हि निरुळ्हो आसवसद्दोति। अथ वा धम्मतो याव गोत्रभुं, ओकासतो याव भवग्गं सवन्ति गच्छन्ति आरम्मणकरणवसेन पवत्तन्तीति आसवा, एते धम्मे एतञ्च ओकासं अन्तोकरित्वा पवत्तन्तीति अत्थो। अवधिअत्थो हि आ-कारो। अवधि च मरियादाभिविधिभेदतो दुविधो। तत्थ मरियादं किरियं बहिकत्वा पवत्तति यथा ‘‘आपाटलिपुत्तं वुट्ठो देवो’’ति, अभिविधि पन किरियं ब्यापेत्वा पवत्तति यथा ‘‘आभवग्गं भगवतो यसो पवत्तती’’ति, अभिविधिअत्थो चायं आ-कारो इध गहितो, तस्मा ते धम्मे तञ्च ओकासं अन्तोकरित्वा आरम्मणकरणवसेन सवन्तीति ‘‘आसवा’’ति वुच्चन्ति। चिरपारिवासियट्ठेन मदिरादयो आसवा वियातिपि आसवा। लोकस्मिञ्हि चिरपारिवासिका मदिरादयो ‘‘आसवा’’ति वुच्चन्ति। यदि च चिरपारिवासियट्ठेन आसवा, एतेयेव भवितुमरहन्ति। वुत्तञ्हेतं ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति अविज्जाय, इतो पुब्बे अविज्जा नाहोसी’’तिआदि (अ॰ नि॰ १०.६१)। अञ्ञेसु पन यथावुत्ते धम्मे ओकासञ्च आरम्मणं कत्वा पवत्तमानेसु मानादीसु च विज्जमानेसु अत्तत्तनियादिग्गाहवसेन अभिब्यापनं मदनकरणवसेन आसवसदिसता च एतेसंयेव, न अञ्ञेसन्ति द्वीसुपि अत्थविकप्पेसु एतेसुयेव आसवसद्दो निरुळ्होति दट्ठब्बो। आयतं वा संसारदुक्खं सवन्ति पसवन्तीतिपि आसवा। न हि तं किञ्चि संसारदुक्खं अत्थि, यं आसवेहि विना उप्पज्जेय्य।
‘‘अभिज्झा कायगन्थो ब्यापादो कायगन्थो सीलब्बतपरामासो कायगन्थो इदंसच्चाभिनिवेसो कायगन्थो’’ति (सं॰ नि॰ ५.१७५; महानि॰ २९, १४७) एवमागता अभिज्झादयो चत्तारो यस्स संविज्जन्ति, तं चुतिपटिसन्धिवसेन वट्टस्मिं गन्थेन्ति घटेन्तीति गन्था। ‘‘कामोघो भवोघो दिट्ठोघो अविज्जोघो’’ति (सं॰ नि॰ ५.१७२; महानि॰ १४; चूळनि॰ मेत्तगूमाणवपुच्छानिद्देस २१) एवमागता चत्तारो कामतण्हादयो यस्स संविज्जन्ति, तं वट्टस्मिं ओहनन्ति ओसीदापेन्तीति ओघा। तेयेव ‘‘कामयोगो भवयोगो दिट्ठियोगो अविज्जायोगो’’ति (सं॰ नि॰ ५.१७३; अ॰ नि॰ ४.१०) एवमागता वट्टस्मिं योजेन्तीति योगा। अरिया एताय न गच्छन्तीति अगति, सा छन्दादिवसेन चतुब्बिधा। ‘‘चीवरहेतु वा भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति, पिण्डपात, सेनासन, इतिभवाभवहेतु वा भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जती’’ति (अ॰ नि॰ ४.९) एवमागता चत्तारो तण्हुप्पादा। तत्थ इतिभवाभवहेतूति एत्थ इतीति निदस्सने निपातो, यथा चीवरादिहेतु, एवं भवाभवहेतुपीति अत्थो। भवाभवोति चेत्थ पणीतपणीततरानि तेलमधुफाणितादीनि अधिप्पेतानि। कामुपादानादीनि चत्तारि उपादानानि।
पञ्च चेतोखिलातिआदीसु ‘‘बुद्धे कङ्खति, धम्मे, सङ्घे, सिक्खाय कङ्खति, सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खिलजातो’’ति (म॰ नि॰ १.१८५; दी॰ नि॰ ३.३१९) एवमागतानि पञ्च चेतोखिलानि, चेतो खिलयति थद्धभावं आपज्जति एतेहीति चेतोखिलानि। विनिबन्धादीसुपि पञ्च-सद्दो पच्चेकं योजेतब्बो। ‘‘कामे अवीतरागो होति, काये अवीतरागो, रूपे अवीतरागो, यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति, अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरती’’ति (म॰ नि॰ १.१८६; दी॰ नि॰ ३.३२०) आगता पञ्च चित्तं बन्धित्वा मुट्ठियं कत्वा विय गण्हन्तीति चेतोविनिबन्धा। एते हि तण्हाप्पवत्तिभावतो कुसलप्पवत्तिया अवसराप्पदानवसेन चित्तं बन्धं विय समोरोधेत्वा गण्हन्ति। सद्दत्थतो पन चेतो विरूपं निबन्धीयति संयमीयति एतेहीति चेतोविनिबन्धा। कामच्छन्दादीनि पञ्च कुसलधम्मे नीवारेन्ति आवरन्तीति नीवरणानि। रूपाभिनन्दनादयो पञ्चाभिनन्दना।
छ विवादमूलातिआदीसु कोधो मक्खो इस्सा साठेय्यं पापिच्छता सन्दिट्ठिपरामासोति इमानि छ विवादमूलानि। यस्मा कुद्धो वा कोधवसेन…पे॰… सन्दिट्ठिपरामासी वा सन्दिट्ठिपरामसिताय कलहं विग्गहं विवादं आपज्जति, तस्मा कोधादयो ‘‘छ विवादमूलानी’’ति वुच्चन्ति। रूपतण्हासद्दतण्हादयो छ तण्हाकाया। कामरागपटिघदिट्ठिविचिकिच्छाभवरागमानाविज्जा सत्तानुसया। थामगतट्ठेन अप्पहीनट्ठेन च अनुसेन्तीति अनुसया। मिच्छादिट्ठिमिच्छासङ्कप्पमिच्छावाचामिच्छाकम्मन्तमिच्छाआजीवमिच्छावायाममिच्छासतिमिच्छासमाधी अट्ठ मिच्छत्ता।
‘‘तण्हं पटिच्च परियेसना, परियेसनं पटिच्च लाभो, लाभं पटिच्च विनिच्छयो, विनिच्छयं पटिच्च छन्दरागो, छन्दरागं पटिच्च अज्झोसानं, अज्झोसानं पटिच्च परिग्गहो, परिग्गहं पटिच्च मच्छरियं, मच्छरियं पटिच्च आरक्खो, आरक्खाधिकरणं दण्डादानसत्थादानकलहविग्गहविवादतुवंतुवंपेसुञ्ञमुसावादा अनेके पापका अकुसला धम्मा सम्भवन्ती’’ति (दी॰ नि॰ २.१०३; ३.३५९) एवमागता परियेसनादयो नव तण्हामूलका। तत्थ (दी॰ नि॰ अट्ठ॰ २.१०३) तण्हं पटिच्चाति तण्हं निस्साय। परियेसनाति रूपादिआरम्मणपरियेसना। सा हि तण्हाय सति होति। लाभोति रूपादिआरम्मणपटिलाभो। सो हि परियेसनाय सति होति। विनिच्छयोति इध वितक्को अधिप्पेतो। लाभं लभित्वा हि इट्ठानिट्ठं सुन्दरासुन्दरञ्च वितक्केनेव विनिच्छिनति ‘‘एत्तकं मे रूपारम्मणत्थाय भविस्सति, एत्तकं सद्दादिआरम्मणत्थाय, एत्तकं मय्हं भविस्सति, एत्तकं परस्स, एत्तकं परिभुञ्जिस्सामि, एत्तकं निदहिस्सामी’’ति। तेन वुत्तं ‘‘लाभं पटिच्च विनिच्छयो’’ति। छन्दरागोति एवं अकुसलवितक्केन वितक्किते वत्थुस्मिं दुब्बलरागो च बलवरागो च उप्पज्जति। छन्दोति हि इध दुब्बलरागस्साधिवचनम्। अज्झोसानन्ति अहं ममन्ति बलवसन्निट्ठानम्। परिग्गहोति तण्हादिट्ठिवसेन परिग्गहकरणम्। मच्छरियन्ति परेहि साधारणभावस्स असहनता। तेनेवस्स पोराणा एवं वचनत्थं वदन्ति ‘‘इदं अच्छरियं मय्हमेव होतु, मा अञ्ञस्स अच्छरियं होतूति पवत्तत्ता मच्छरियन्ति वुच्चती’’ति। आरक्खोति द्वारपिदहनमञ्जुसगोपनादिवसेन सुट्ठु रक्खणम्। अधिकरोतीति अधिकरणं, कारणस्सेतं नामम्। आरक्खाधिकरणन्ति भावनपुंसकं, आरक्खहेतूति अत्थो। दण्डादानादीसु परनिसेधनत्थं दण्डस्स आदानं दण्डादानम्। एकतोधारादिनो सत्थस्स आदानं सत्थादानम्। कलहोति कायकलहोपि वाचाकलहोपि। पुरिमो पुरिमो विरोधो विग्गहो। पच्छिमो पच्छिमो विवादो। तुवं तुवन्ति अगारववचनं, त्वं त्वन्ति अत्थो।
पाणातिपातअदिन्नादानकामेसुमिच्छाचारमुसावादपिसुणवाचाफरुसवाचासम्फप्पलापअभिज्झाब्यापादमिच्छादिट्ठी दस अकुसलकम्मपथा। चत्तारो सस्सतवादा चत्तारो एकच्चसस्सतवादा चत्तारो अन्तानन्तिका चत्तारो अमराविक्खेपिका द्वे अधिच्चसमुप्पन्निका सोळस सञ्ञीवादा अट्ठ असञ्ञीवादा अट्ठ नेवसञ्ञीनासञ्ञीवादा सत्त उच्छेदवादा पञ्च परमदिट्ठधम्मनिब्बानवादाति एतानि द्वासट्ठि दिट्ठिगतानि। रूपतण्हादिछतण्हायेव पच्चेकं कामतण्हाभवतण्हाविभवतण्हावसेन अट्ठारस होन्ति। तथा हि रूपारम्मणा तण्हा, रूपे वा तण्हाति रूपतण्हा, सा कामरागभावेन रूपं अस्सादेन्ती पवत्तमाना कामतण्हा, सस्सतदिट्ठिसहगतरागभावेन ‘‘रूपं निच्चं धुवं सस्सत’’न्ति एवं अस्सादेन्ती पवत्तमाना भवतण्हा, उच्छेददिट्ठिसहगतरागभावेन ‘‘रूपं उच्छिज्जति विनस्सति पेच्च न भवती’’ति एवं अस्सादेन्ती पवत्तमाना विभवतण्हाति एवं तिविधा होति। यथा च रूपतण्हा, एवं सद्दतण्हादयोपीति एतानि अट्ठारस तण्हाविचरितानि होन्ति, तानि अज्झत्तरूपादीसु अट्ठारस, बहिद्धारूपादीसु अट्ठारसाति छत्तिंस, इति अतीतानि छत्तिंस, अनागतानि छत्तिंस, पच्चुप्पन्नानि छत्तिंसाति अट्ठसततण्हाविचरितानि, अट्ठुत्तरसततण्हाविचरितानीति अत्थो। पभेद-सद्दो पच्चेकं सम्बन्धितब्बो। तत्थायं योजना ‘‘लोभप्पभेदो दोसप्पभेदो याव अट्ठसततण्हाविचरितप्पभेदो’’ति। सब्बदरथपरिळाहकिलेससतसहस्सानीति सब्बानि सत्तानं दरथपरिळाहकरानि किलेसानं अनेकानि सतसहस्सानि। आरम्मणादिविभागतो हि पवत्तिआकारविभागतो च अनन्तप्पभेदा किलेसा।
सङ्खेपतो वातिआदीसु सम्पति आयतिञ्च सत्तानं अनत्थावहत्ता मारणट्ठेन विबाधनट्ठेन किलेसाव मारोति किलेसमारो। वधकट्ठेन खन्धाव मारोति खन्धमारो। तथा हि वुत्तं ‘‘वधकं रूपं, वधकं रूपन्ति यथाभूतं नप्पजानाती’’तिआदि। जातिजरादिमहाब्यसननिब्बत्तनेन अभिसङ्खारोव मारो अभिसङ्खारमारो। संकिलेसनिमित्तं हुत्वा गुणमारणट्ठेन देवपुत्तोव मारोति देवपुत्तमारो। सत्तानं जीवितस्स जीवितपरिक्खारानञ्च जानिकरणेन महाबाधरूपत्ता मच्चु एव मारोति मच्चुमारो। तत्थ समुच्छेदप्पहानवसेन सब्बसो अप्पवत्तिकरणेन किलेसमारं, समुदयप्पहानपरिञ्ञावसेन खन्धमारं, सहायवेकल्लकरणवसेन सब्बसो अप्पवत्तिकरणेन अभिसङ्खारमारं, बलविधमनविसयातिक्कमनवसेन देवपुत्तमच्चुमारञ्च अभञ्जि, भग्गे अकासीति अत्थो। परिस्सयानन्ति उपद्दवानम्।
सतपुञ्ञजलक्खणधरस्साति अनेक सत पुञ्ञ निब्बत्तमहा पुरिसलक्खणधरस्स। एत्थ हि ‘‘केवलं सतमत्तेन पुञ्ञकम्मेन एकेकलक्खणं निब्बत्त’’न्ति इममत्थं न रोचयिंसु अट्ठकथाचरिया ‘‘एवं सन्ते यो कोचि बुद्धो भवेय्या’’ति, अनन्तासु पन लोकधातूसु यत्तका सत्ता, तेहि सब्बेहि पच्चेकं सतक्खत्तुं कतानि दानादीनि पुञ्ञकम्मानि यत्तकानि, ततो एकेकं पुञ्ञकम्मं महासत्तेन सतगुणं कतं सतन्ति अधिप्पेतन्ति इममत्थं रोचयिंसु। तस्मा इध सत-सद्दो बहुभावपरियायो, न सङ्ख्याविसेसवचनोति दट्ठब्बो ‘‘सतग्घं सतं देवमनुस्सा’’तिआदीसु विय। रूपकायसम्पत्ति दीपिता होति इतरासं फलसम्पदानं मूलभावतो अधिट्ठानभावतो च। दीपिता होतीति इदं धम्मकायसम्पत्तीतिआदीसुपि योजेतब्बम्। तत्थ पहानसम्पदापुब्बकत्ता ञाणसम्पदादीनं धम्मकायसम्पत्ति दीपिता होतीति वेदितब्बम्। लोकियसरिक्खकानं बहुमतभावोति एत्थ भाग्यवन्तताय लोकियानं बहुमतभावो, भग्गदोसताय सरिक्खकानं बहुमतभावोति योजेतब्बम्। एवं इतो परेसुपि यथाक्कमं योजना वेदितब्बा।
पुञ्ञवन्तं गहट्ठा खत्तियादयो अभिगच्छन्ति, पहीनदोसं दोसविनयाय धम्मं देसेतीति पब्बजिता तापसपरिब्बाजकादयो अभिगच्छन्तीति आह ‘‘गहट्ठपब्बजितेहि अभिगमनीयता’’ति। अभिगतानञ्च तेसं कायचित्तदुक्खापनयने पटिबलभावो आमिसदानधम्मदानेहि उपकारसब्भावतो रूपकायं तस्स पसादचक्खुना, धम्मकायं पञ्ञाचक्खुना दिस्वा दुक्खद्वयस्स पटिप्पस्सम्भनतोति वेदितब्बो। भाग्यवन्तताय उपगतानं आमिसदानं देति, भग्गदोसताय धम्मदानं देतीति आह ‘‘आमिसदानधम्मदानेहि उपकारिता’’ति। लोकियलोकुत्तरसुखेहि च संयोजनसमत्थता दीपिता होतीति ‘‘पुब्बे आमिसदानधम्मदानेहि मया अयं लोकग्गभावो अधिगतो, तस्मा तुम्हेहिपि एवमेव पटिपज्जितब्ब’’न्ति एवं सम्मापटिपत्तियं नियोजनेन अभिगतानं लोकियलोकुत्तरसुखेहि संयोजनसमत्थता च दीपिता होति।
सकचित्ते इस्सरियं नाम अत्तनो चित्तस्स वसीभावापादनंयेव, पटिकूलादीसु अप्पटिकूलसञ्ञितादिविहारसिद्धि, अधिट्ठानिद्धिआदिको इद्धिविधोपि चित्तिस्सरियमेव चित्तभावनाय वसीभावप्पत्तिया इज्झनतो। अणिमालघिमादिकन्ति आदि-सद्देन महिमा पत्ति पाकम्मं ईसिता वसिता यत्थकामावसायिताति इमे छपि सङ्गहिता। तत्थ कायस्स अणुभावकरणं अणिमा। आकासे पदसा गमनादीनं अरहभावेन लहुभावो लघिमा। महत्तं महिमा कायस्स महन्ततापादनम्। इट्ठदेसस्स पापुणनं पत्ति। अधिट्ठानादिवसेन इच्छितनिप्फादनं पाकम्मम्। सयंवसिता इस्सरभावो ईसिता। इद्धिविधे वसीभावो वसिता। आकासेन वा गच्छतो अञ्ञं वा किञ्चि करोतो यत्थ कत्थचि वोसानप्पत्ति यत्थकामावसायिता । ‘‘कुमारकरूपादिदस्सन’’न्तिपि वदन्ति। एवमिदं अट्ठविधं लोकियसम्मतं इस्सरियम्। तं पन भगवतो इद्धिविधन्तोगधं अनञ्ञसाधारणञ्चाति आह ‘‘सब्बकारपरिपूरं अत्थी’’ति। तथा लोकुत्तरो धम्मो अत्थीति सम्बन्धो। एवं यसादीसुपि अत्थि-सद्दो योजेतब्बो।
केसञ्चि यसो पदेसवुत्ति अयथाभूतगुणसन्निस्सयत्ता अपरिसुद्धो च होति, न एवं तथागतस्साति दस्सेतुं ‘‘लोकत्तयब्यापको’’ति वुत्तम्। तत्थ इध अधिगतसत्थुगुणानं आरुप्पे उप्पन्नानं ‘‘इतिपि सो भगवा’’तिआदिना भगवतो यसो पाकटो होतीति आह ‘‘लोकत्तयब्यापको’’ति। यथाभुच्चगुणाधिगतोति यथाभूतगुणेहि अधिगतो। अतिविय परिसुद्धोति यथाभूतगुणाधिगतत्ता एव अच्चन्तपरिसुद्धो। सब्बाकारपरिपूराति अनवसेसलक्खणानुब्यञ्जनादिसम्पत्तिया सब्बाकारेहि परिपुण्णा। सब्बङ्गपच्चङ्गसिरीति सब्बेसं अङ्गपच्चङ्गानं सोभा। यं यं एतेन इच्छितं पत्थितन्ति ‘‘तिण्णो तारेय्य’’न्तिआदिना यं यं एतेन लोकनाथेन मनोवचीपणिधानवसेन इच्छितं कायपणिधानवसेन पत्थितम्। तथेवाति पणिधानानुरूपमेव। सम्मावायामसङ्खातो पयत्तोति वीरियपारमिभावप्पत्तो अरियमग्गपरियापन्नो च सम्मावायामसङ्खातो उस्साहो।
कुसलादीहि भेदेहीति सब्बत्तिकदुकपदसङ्गहितेहि कुसलादिप्पभेदेहि। पटिच्चसमुप्पादादीहीति आदि-सद्देन न केवलं विभङ्गपाळियं आगता सतिपट्ठानादयोव सङ्गहिता, अथ खो सङ्गहादयो समयविमुत्तादयो ठपनादयो तिकपट्ठानादयो च सङ्गहिताति वेदितब्बम्। पीळनसङ्खतसन्तापविपरिणामट्ठेन वा दुक्खमरियसच्चन्तिआदीसु पीळनट्ठो तंसमङ्गिनो सत्तस्स हिंसनं अविप्फारिकताकरणम्। सङ्खतट्ठो समेच्च सङ्गम्म सम्भूय पच्चयेहि कतभावो। सन्तापट्ठो दुक्खदुक्खतादीहि सन्तापनं परिदहनम्। विपरिणामट्ठो जराय मरणेन चाति द्विधा विपरिणामेतब्बता। समुदयस्स आयूहनट्ठो दुक्खस्स निब्बत्तनवसेन सम्पिण्डनम्। निदानट्ठो ‘‘इदं तं दुक्ख’’न्ति निदस्सेन्तस्स विय समुट्ठापनम्। संयोगट्ठो संसारदुक्खेन संयोजनम्। पलिबोधट्ठो मग्गाधिगमस्स निवारणम्। निरोधस्स निस्सरणट्ठो सब्बूपधीनं पटिनिस्सग्गसभावत्ता ततो विनिस्सटता, तंनिस्सरणनिमित्तता वा। विवेकट्ठो सब्बसङ्खारविसंयुत्तता। असङ्खतट्ठो केनचिपि पच्चयेन अनभिसङ्खतता। अमतट्ठो निच्चसभावत्ता मरणाभावो, सत्तानं मरणाभावहेतुता वा। मग्गस्स निय्यानट्ठो वट्टदुक्खतो निक्कमनट्ठो। हेतुअत्थो निब्बानस्स सम्पापकभावो। दस्सनट्ठो अच्चन्तसुखुमस्स निब्बानस्स सच्छिकरणम्। आधिपतेय्यट्ठो चतुसच्चदस्सने सम्पयुत्तानं आधिपच्चकरणं, आरम्मणाधिपतिभावो वा विसेसतो मग्गाधिपतिवचनतो । सतिपि हि झानादीनं आरम्मणाधिपतिभावे ‘‘झानाधिपतिनो धम्मा’’ति एवमादिं अवत्वा ‘‘मग्गाधिपतिनो धम्मा’’इच्चेव वुत्तं, तस्मा विञ्ञायति ‘‘अत्थि मग्गस्स आरम्मणाधिपतिभावे विसेसो’’ति। एतेयेव च पीळनादयो सोळसाकाराति वुच्चन्ति।
दिब्बब्रह्मअरियविहारेतिआदीसु कसिणादिआरम्मणानि रूपावचरज्झानानि दिब्बविहारो। मेत्तादिज्झानानि ब्रह्मविहारो। फलसमापत्ति अरियविहारो। कामेहि विवेकट्ठकायतावसेन एकीभावो कायविवेको। पठमज्झानादिना नीवरणादीहि विवित्तचित्तता चित्तविवेको। उपधिविवेको निब्बानम्। उपधीति चेत्थ चत्तारो उपधी कामुपधि खन्धुपधि किलेसुपधि अभिसङ्खारुपधीति। कामापि हि ‘‘यं पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं कामानं अस्सादो’’ति (म॰ नि॰ १.१६६) एवं वुत्तस्स सुखस्स अधिट्ठानभावतो उपधीयति एत्थ सुखन्ति इमिना वचनत्थेन ‘‘उपधी’’ति वुच्चन्ति, खन्धापि खन्धमूलकस्स दुक्खस्स अधिट्ठानभावतो, किलेसापि अपायदुक्खस्स अधिट्ठानभावतो, अभिसङ्खारापि भवदुक्खस्स अधिट्ठानभावतो वुत्तनयेन ‘‘उपधी’’ति वुच्चन्ति। इमेहि पन चतूहि उपधीहि विवित्तताय निब्बानं ‘‘उपधिविवेको’’ति वुच्चति।
सुञ्ञताकारेन निब्बानं आरम्मणं कत्वा पवत्तो अरियमग्गो सुञ्ञतविमोक्खो। सो हि सुञ्ञताय धातुया उप्पन्नत्ता सुञ्ञतो, किलेसेहि च विमुत्तत्ता विमोक्खो। एतेनेव नयेन अप्पणिहिताकारेन निब्बानं आरम्मणं कत्वा पवत्तो अप्पणिहितविमोक्खो। अनिमित्ताकारेन निब्बानं आरम्मणं कत्वा पवत्तो अनिमित्तविमोक्खो। अथ वा सुञ्ञतानुपस्सनासङ्खाताय अनत्तानुपस्सनाय वसेन पटिलद्धो अरियमग्गो आगमनवसेन ‘‘सुञ्ञतविमोक्खो’’ति वुच्चति। तथा अप्पणिहितानुपस्सनासङ्खाताय दुक्खानुपस्सनाय वसेन पटिलद्धो अप्पणिहितविमोक्खो। अनिमित्तानुपस्सनासङ्खाताय अनिच्चानुपस्सनाय वसेन पटिलद्धो ‘‘अनिमित्तविमोक्खो’’ति वेदितब्बो। वुत्तञ्हेतं –
‘‘अनिच्चतो मनसिकरोन्तो अधिमोक्खबहुलो अनिमित्तविमोक्खं पटिलभति, दुक्खतो मनसिकरोन्तो पस्सद्धिबहुलो अप्पणिहितविमोक्खं पटिलभति, अनत्ततो मनसिकरोन्तो वेदबहुलो सुञ्ञतविमोक्खं पटिलभती’’ति (पटि॰ म॰ १.२२३)।
अञ्ञेति लोकियअभिञ्ञादिके।
किलेसाभिसङ्खारवसेन भवेसु परिब्भमनं, तञ्च तण्हापधानन्ति आह ‘‘तण्हासङ्खातं गमन’’न्ति। वन्तन्ति अरियमग्गमुखेन उग्गिरितं पुन अपच्चागमनवसेन छड्डितम्। भगवाति वुच्चति निरुत्तिनयेनाति दस्सेन्तो आह ‘‘यथा लोके’’तिआदि। यथा लोके निरुत्तिनयेन एकेकपदतो एकेकमक्खरं गहेत्वा ‘‘मेखला’’ति वुत्तं, एवमिधापीति अत्थो। मेहनस्साति गुय्हप्पदेसस्स। खस्साति ओकासस्स।
अपरो नयो (इतिवु॰ अट्ठ॰ निदानवण्णना) – भागवाति भगवा। भतवाति भगवा। भागे वनीति भगवा। भगे वनीति भगवा। भत्तवाति भगवा। भगे वमीति भगवा। भागे वमीति भगवा।
भागवा भतवा भागे, भगे च वनि भत्तवा।
भगे वमि तथा भागे, वमीति भगवा जिनो॥
तत्थ कथं भागवाति भगवा? ये ते सीलादयो धम्मक्खन्धा गुणकोट्ठासा, ते अनञ्ञसाधारणा निरतिसया तथागतस्स अत्थि उपलब्भन्ति। तथा हिस्स सीलं समाधि पञ्ञा विमुत्ति विमुत्तिञाणदस्सनं, हिरी ओत्तप्पं, सद्धा वीरियं, सति सम्पजञ्ञं, सीलविसुद्धि दिट्ठिविसुद्धि, समथो विपस्सना, तीणि कुसलमूलानि, तीणि सुचरितानि, तयो सम्मावितक्का, तिस्सो अनवज्जसञ्ञा, तिस्सो धातुयो, चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, चत्तारो अरियमग्गा, चत्तारि अरियफलानि, चतस्सो पटिसम्भिदा, चतुयोनिपरिच्छेदकञाणानि, चत्तारो अरियवंसा, चत्तारि वेसारज्जञाणानि, पञ्च पधानियङ्गानि, पञ्चङ्गिको सम्मासमाधि, पञ्चञाणिको सम्मासमाधि, पञ्चिन्द्रियानि, पञ्च बलानि, पञ्च निस्सारणीया धातुयो, पञ्च विमुत्तायतनञाणानि, पञ्च विमुत्तिपरिपाचनीया सञ्ञा, छ अनुस्सतिट्ठानानि, छ गारवा, छ निस्सारणीया धातुयो, छ सततविहारा, छ अनुत्तरियानि, छनिब्बेधभागिया सञ्ञा, छ अभिञ्ञा, छ असाधारणञाणानि, सत्त अपरिहानीया धम्मा, सत्त अरियधनानि, सत्त बोज्झङ्गानि, सत्त सप्पुरिसधम्मा, सत्त निज्जरवत्थूनि, सत्त सञ्ञा, सत्तदक्खिणेय्यपुग्गलदेसना, सत्तखीणासवबलदेसना, अट्ठपञ्ञापटिलाभहेतुदेसना, अट्ठ सम्मत्तानि, अट्ठलोकधम्मातिक्कमो, अट्ठ आरम्भवत्थूनि, अट्ठअक्खणदेसना, अट्ठ महापुरिसवितक्का, अट्ठअभिभायतनदेसना, अट्ठ विमोक्खा, नव योनिसोमनसिकारमूलका धम्मा, नव पारिसुद्धिपधानियङ्गानि, नवसत्तावासदेसना, नव आघातप्पटिविनया, नव सञ्ञा, नव नानत्ता, नव अनुपुब्बविहारा, दस नाथकरणा धम्मा, दस कसिणायतनानि, दस कुसलकम्मपथा, दस सम्मत्तानि, दस अरियवासा, दस असेक्खधम्मा, दस तथागतबलानि, एकादस मेत्तानिसंसा, द्वादस धम्मचक्काकारा, तेरस धुतगुणा, चुद्दस बुद्धञाणानि, पञ्चदस विमुत्तिपरिपाचनीया धम्मा, सोळसविधा आनापानस्सति, सोळस अपरन्तपनीया धम्मा, अट्ठारस बुद्धधम्मा, एकूनवीसति पच्चवेक्खणञाणानि, चतुचत्तालीस ञाणवत्थूनि, पञ्ञास उदयब्बयञाणानि, परोपण्णास कुसलधम्मा, सत्तसत्तति ञाणवत्थूनि, चतुवीसतिकोटिसतसहस्ससमापत्तिसञ्चारिमहावजिरञाणं, अनन्तनयसमन्तपट्ठानपविचयपच्चवेक्खणदेसनाञाणानि, तथा अनन्तासु लोकधातूसु अनन्तानं सत्तानं आसयादिविभावनञाणानि चाति एवमादयो अनन्तापरिमाणभेदा अनञ्ञसाधारणा निरतिसया गुणभागा गुणकोट्ठासा संविज्जन्ति उपलब्भन्ति, तस्मा यथावुत्तविभागा गुणभागा अस्स अत्थीति भागवाति वत्तब्बे आकारस्स रस्सत्तं कत्वा ‘‘भगवा’’ति वुत्तो। एवं ताव भागवाति भगवा।
यस्मा सीलादयो सब्बे, गुणभागा असेसतो।
विज्जन्ति सुगते तस्मा, भगवाति पवुच्चति॥
कथं भतवाति भगवा? ये ते सब्बलोकहिताय उस्सुक्कमापन्नेहि मनुस्सत्तादिके अट्ठ धम्मे समोधानेत्वा सम्मासम्बोधिया कतमहाभिनीहारेहि महाबोधिसत्तेहि परिपूरेतब्बा दानपारमी सीलनेक्खम्मपञ्ञावीरियखन्तिसच्चअधिट्ठानमेत्ताउपेक्खापारमीति दस पारमियो दस उपपारमियो दस परमत्थपारमियोति समतिंस पारमियो, दानादीनि चत्तारि सङ्गहवत्थूनि, चत्तारि अधिट्ठानानि, अत्तपरिच्चागो नयनधनरज्जपुत्तदारपरिच्चागोति पञ्च महापरिच्चागा, पुब्बयोगो, पुब्बचरिया, धम्मक्खानं, ञातत्थचरिया, लोकत्थचरिया, बुद्धत्थचरियाति एवमादयो सङ्खेपतो वा पुञ्ञसम्भारञाणसम्भारा बुद्धकरा धम्मा, ते महाभिनीहारतो पट्ठाय कप्पानं सतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि यथा हानभागिया संकिलेसभागिया ठितिभागिया वा न होन्ति, अथ खो उत्तरुत्तरि विसेसभागियाव होन्ति, एवं सक्कच्चं निरन्तरं अनवसेसतो भता सम्भता अस्स अत्थीति भतवाति भगवा निरुत्तिनयेन त-कारस्स ग-कारं कत्वा। अथ वा भतवाति तेयेव यथावुत्ते बुद्धकरे धम्मे वुत्तनयेन भरि सम्भरि, परिपूरेसीति अत्थो। एवम्पि भतवाति भगवा।
यस्मा सम्बोधिया सब्बे, दानपारमिआदिके।
सम्भारे भतवा नाथो, तस्मापि भगवा मतो॥
कथं भागे वनीति भगवा? ये ते चतुवीसतिकोटिसतसहस्ससङ्खा देवसिकं वळञ्जनकसमापत्तिभागा, ते अनवसेसतो लोकहितत्थं अत्तनो च दिट्ठधम्मसुखविहारत्थं निच्चकप्पं वनि भजि सेवि बहुलमकासीति भागे वनीति भगवा। अथ वा अभिञ्ञेय्यधम्मेसु कुसलादीसु खन्धादीसु च ये ते परिञ्ञेय्यादिवसेन सङ्खेपतो वा चतुब्बिधा अभिसमयभागा, वित्थारतो पन ‘‘चक्खु परिञ्ञेय्यं, सोतं परिञ्ञेय्यं…पे॰… जरामरणं परिञ्ञेय्य’’न्तिआदिना (पटि॰ म॰ १.२१) अनेके परिञ्ञेय्यभागा, ‘‘चक्खुस्स समुदयो पहातब्बो…पे॰… जरामरणस्स समुदयो पहातब्बो’’तिआदिना नयेन पहातब्बभागा, ‘‘चक्खुस्स निरोधो…पे॰… जरामरणस्स निरोधो सच्छिकातब्बो’’तिआदिना सच्छिकातब्बभागा, ‘‘चक्खुस्स निरोधगामिनी पटिपदा’’तिआदिना ‘‘चत्तारो सतिपट्ठाना’’तिआदिना च अनेकभेदा भावेतब्बभागा च धम्मा वुत्ता, ते सब्बे वनि भजि यथारहं गोचरभावनासेवनानं वसेन सेवि। एवम्पि भागे वनीति भगवा। अथ वा ये इमे सीलादयो धम्मक्खन्धा सावकेहि साधारणा गुणकोट्ठासा गुणभागा, किन्ति नु खो ते विनेय्यसन्तानेसु पतिट्ठपेय्यन्ति महाकरुणाय वनि अभिपत्थयि, सा चस्स अभिपत्थना यथाधिप्पेतफलावहा अहोसि। एवम्पि भागे वनीति भगवा।
यस्मा ञेय्यसमापत्ति-गुणभागे तथागतो।
भजि पत्थयि सत्तानं, हिताय भगवा ततो॥
कथं भगे वनीति भगवा? समासतो ताव कतपुञ्ञेहि पयोगसम्पन्नेहि यथाविभवं भजीयन्तीति भगा, लोकियलोकुत्तरसम्पत्तियो। तत्थ लोकिये ताव तथागतो सम्बोधितो पुब्बे बोधिसत्तभूतो परमुक्कंसगते वनि भजि सेवि, यत्थ पतिट्ठाय निरवसेसतो बुद्धकरधम्मे समन्नानेन्तो बुद्धधम्मे परिपाचेसि। बुद्धभूतो पन ते निरवज्जसुखूपसंहिते अनञ्ञसाधारणे लोकुत्तरेपि वनि भजि सेवि। वित्तारतो पन पदेसरज्जइस्सरियचक्कवत्तिसम्पत्तिदेवरज्जसम्पत्तिआदिवसेन झानविमोक्खसमाधिसमापत्तिञाणदस्सनमग्गभावनाफलसच्छिकिरियादिउत्तरिमनुस्सधम्मवसेन च अनेकविहिते अनञ्ञसाधारणे भगे वनि भजि सेवि। एवं भगे वनीति भगवा।
या ता सम्पत्तियो लोके, या च लोकुत्तरा पुथु।
सब्बा ता भजि सम्बुद्धो, तस्मापि भगवा मतो॥
कथं भत्तवाति भगवा? भत्ता दळ्हभत्तिका अस्स बहू अत्थीति भत्तवा। तथागतो हि महाकरुणासब्बञ्ञुतञ्ञाणादिअपरिमितनिरुपमप्पभावगुणविसेससमङ्गीभावतो सब्बसत्ताउत्तमो, सब्बानत्थपरिहारपुब्बङ्गमाय निरवसेसहितसुखविधानतप्पराय निरतिसयाय पयोगसम्पत्तिया सदेवमनुस्साय पजाय अच्चन्तुपकारिताय द्वत्तिंस महापुरिसलक्खणासीति अनुब्यञ्जन ब्यामप्पभादि अनञ्ञसाधारणविसेसपटिमण्डितरूपकायताय यथाभुच्चगुणाधिगतेन ‘‘इतिपि सो भगवा’’तिआदिनयप्पवत्तेन लोकत्तयब्यापिना सुविपुलेन सुविसुद्धेन च थुतिघोसेन समन्नागतत्ता उक्कंसपारमिप्पत्तासु अप्पिच्छतासन्तुट्ठिताआदीसु सुप्पतिट्ठितभावतो दसबलचतुवेसारज्जादिनिरतिसयगुणविसेससमङ्गीभावतो च रूपप्पमाणो रूपप्पसन्नो, घोसप्पमाणो घोसप्पसन्नो, लूखप्पमाणो लूखप्पसन्नो, धम्मप्पमाणो धम्मप्पसन्नोति एवं चतुप्पमाणिके लोकसन्निवासे सब्बथापि पसादावहभावेन समन्तपासादिकत्ता अपरिमाणानं सत्तानं सदेवमनुस्सानं आदरबहुमानगारवायतनताय परमपेमसम्भत्तिट्ठानम्। ये चस्स ओवादे पतिट्ठिता अवेच्चप्पसादेन समन्नागता होन्ति, केनचि असंहारिया तेसं सम्भत्ति समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वाति। तथा हि ते अत्तनो जीवितपअच्चागेपि तत्थ पसादं न परिच्चजन्ति तस्स वा आणं दळ्हभत्तिभावतो। तेनेवाह –
‘‘यो वे कतञ्ञू कतवेदि धीरो,
कल्याणमित्तो दळ्हभत्ति च होती’’ति॥ (जा॰ २.१७.७८)।
‘‘सेय्यथापि, भिक्खवे, महासमुद्दो ठितधम्मो वेलं नातिवत्तति, एवमेव खो, भिक्खवे, यं मया सावकानं सिक्खापदं पञ्ञत्तं, तं मम सावका जीवितहेतुपि नातिक्कमन्ती’’ति (उदा॰ ४५; चूळव॰ ३८५) च।
एवं भत्तवाति भगवा निरुत्तिनयेन एकस्स त-कारस्स लोपं कत्वा इतरस्स त-कारस्स ग-कारं कत्वा।
गुणातिसययुत्तस्स, यस्मा लोकहितेसिनो।
सम्भत्ता बहवो सत्थु, भगवा तेन वुच्चति॥
कथं भगे वमीति भगवा? यस्मा तथागतो बोधिसत्तभूतोपि पुरिमासु जातीसु पारमियो पूरेन्तो भगसङ्खातं सिरिं इस्सरियं यसञ्च वमि उग्गिरि, खेळपिण्डं विय अनपेक्खो छड्डयि। तथा हिस्स सोमनस्सकुमारकाले(जा॰ १.१५.२११ आदयो) हत्थिपालकुमारकाले (जा॰ १.१५.३३७ आदयो) अयोघरपण्डितकाले(जा॰ १.१५.३६३ आदयो) मूगपक्खपण्डितकाले (जा॰ २.२२.१ आदयो) चूळसुतसोमकालेति (जा॰ २.१७.१९५ आदयो) एवमादीसु नेक्खम्मपारमीपूरणवसेन देवरज्जसदिसाय रज्जसिरिया परिच्चत्तत्तभावानं पमाणं नत्थि, चरिमत्तभावेपि हत्थगतं चक्कवत्तिसिरिं देवलोकाधिपच्चसअसं चतुदीपिस्सरियं चक्कवत्तिसम्पत्तिसन्निस्सयं सत्तरतनसमुज्जलं यसञ्च तिणायपि अमञ्ञमानो निरपेक्खो पहाय अभिनिक्खमित्वा सम्मासम्बोधिं अभिसम्बुद्धो, तस्मा इमे सिरिआदिके भगे वमीति भगवा। अथ वा भानि नाम नक्खत्तानि, तेहि समं गच्छन्ति पवत्तन्तीति भगा, सिनेरुयुगन्धरउत्तरकुरुहिमवन्तादिभाजनलोकविसेससन्निस्सया सोभा कप्पट्ठायिभावतो, तेपि भगवा वमि तंनिवासिसत्तावाससमतिक्कमनतो तप्पटिबद्धछन्दरागप्पहानेन पजहीति। एवम्पि भगे वमीति भगवा।
चक्कवत्तिसिरिं यस्मा, यसं इस्सरियं सुखम्।
पहासि लोकचित्तञ्च, सुगतो भगवा ततो॥
कथं भागे वमीति भगवा? भागा नाम सभागधम्मकोट्ठासा, ते खन्धायतनधातादिवसेन, तत्थापि रूपवेदनादिवसेन अतीतादिवसेन च अनेकविधा, ते च भगवा सब्बं पपञ्चं सब्बं योगं सब्बं गन्थं सब्बं संयोजनं समुच्छिन्दित्वा अमतधातुं समधिगच्छन्तो वमि उग्गिरि, अनपेक्खो छड्डयि न पच्चागमि। तथा हेस सब्बत्थकमेव पथविं आपं तेजं वायं, चक्खुं सोतं घानं जिव्हं कायं मनं, रूपे सद्दे गन्धे रसे फोट्ठब्बे धम्मे, चक्खुविञ्ञाणं…पे॰… मनोविञ्ञाणं, चक्खुसम्फस्सं…पे॰… मनोसम्फस्सं, चक्खुसम्फस्सजं वेदनं…पे॰… मनोसम्फस्सजं वेदनं, चक्खुसम्फस्सजं सञ्ञं…पे॰… मनोसम्फस्सजं सञ्ञं, चक्खुसम्फस्सजं चेतनं…पे॰… मनोसम्फस्सजं चेतनं, रूपतण्हं…पे॰… धम्मतण्हं, रूपवितक्कं…पे॰… धम्मवितक्कं, रूपविचारं…पे॰… धम्मविचारन्तिआदिना अनुपदधम्मविभागवसेनपि सब्बेव धम्मकोट्ठासे अनवसेसतो वमि उग्गिरि, अनपेक्खपरिच्चागेन छड्डयि। वुत्तञ्हेतं ‘‘यं तं, आनन्द, चत्तं वन्तं मुत्तं पहीनं पटिनिस्सट्ठं, तं तथागतो पुन पच्चागमिस्सतीति नेतं ठानं विज्जती’’ति (दी॰ नि॰ २.१८३)। एवम्पि भागे वमीति भगवा। अथ वा भागे वमीति सब्बेपि कुसलाकुसले सावज्जानवज्जे हीनपणीते कण्हसुक्कसप्पटिभागे धम्मे अरियमग्गञाणमुखेन वमि उग्गिरि, अनपेक्खो परिच्चजि पजहि, परेसञ्च तथत्ताय धम्मं देसेसि। वुत्तम्पि चेतं ‘‘धम्मापि वो, भिक्खवे , पहातब्बा पगेव अधम्मा (म॰ नि॰ २४०)। कुल्लूपमं वो, भिक्खवे, धम्मं देसेस्सामि नित्थरणत्थाय, नो गहणत्थाया’’तिआदि (म॰ नि॰ १.२४०)। एवम्पि भागे वमीति भगवा।
खन्धायतनधातादि धम्मभेदा महेसिना।
कण्हा सुक्का यतो वन्ता, ततोपि भगवा मतो॥
तेन वुत्तं –
‘‘भागवा भतवा भागे, भगे च वनि भत्तवा।
भगे वमि तथा भागे, वमीति भगवा जिनो’’ति॥
एत्थ च यस्मा सङ्खेपतो अत्तहितसम्पत्तिपरहितपटिपत्तिवसेन दुविधा बुद्धगुणा, तासु अत्तहितसम्पत्ति पहानसम्पदाञाणसम्पदाभेदतो दुविधा आनुभावसम्पदादीनं तदविनाभावेन तदन्तोगधत्ता। परहितपटिपत्ति पयोगासयभेदतो दुविधा। तत्थ पयोगतो लाभसक्कारादिनिरपेक्खचित्तस्स सब्बदुक्खनिय्यानिकधम्मूपदेसो, आसयतो पटिविरुद्धेसुपि निच्चं हितेसिता ञाणपरिपाककालागमनादिपरहितप्पटिपत्ति। आमिसपटिग्गहणादिनापि अत्थचरिया परहितपअपत्ति होतियेव, तस्मा तेसम्पि विभावनवसेन पाळियं ‘‘अरह’’न्तिआदीनं पदानं गहणं वेदितब्बम्।
तत्थ अरहन्ति इमिना पदेन पहानसम्पदावसेन भगवतो अत्तहितसम्पत्ति विभाविता, सम्मासम्बुद्धो लोकविदूति च इमेहि पदेहि ञाणसम्पदावसेन। ननु च ‘‘लोकविदू’’ति इमिनापि सम्मासम्बुद्धता विभावीयतीति? सच्चं विभावीयति, अत्थि पन विसेसो ‘‘सम्मासम्बुद्धो’’ति इमिना सब्बञ्ञुतञ्ञाणानुभावो विभावितो, ‘‘लोकविदू’’ति पन इमिना आसयानुसयञाणादीनम्पि आनुभावो विभावितोति। विज्जाचरणसम्पन्नोति इमिना सब्बापि भगवतो अत्तहितसम्पत्ति विभाविता। सुगतोति पन इमिना समुदागमतो पट्ठाय भगवतो अत्तहितसम्पत्ति परहितपटिपत्ति च विभाविता। अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानन्ति इमेहि पदेहि भगवतो परहितपटिपत्ति विभाविता। बुद्धोति इमिना भगवतो अत्तहितसम्पत्ति परहितपटिपत्ति च विभाविता। एवञ्च कत्वा ‘‘सम्मासम्बुद्धो’’ति वत्वा ‘‘बुद्धो’’ति वचनं समत्थितं होति। तेनेवाह ‘‘अत्तनापि बुज्झि, अञ्ञेपि सत्ते बोधेसी’’तिआदि । भगवाति च इमिनापि समुदागमतो पट्ठाय भगवतो सब्बा अत्तहितसम्पत्ति परहितपटिपत्ति च विभाविता।
अपरो नयो – हेतुफलसत्तुपकारवसेन सङ्खेपतो तिविधा बुद्धगुणा। तत्थ अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो लोकविदूति इमेहि पदेहि फलसम्पत्तिवसेन बुद्धगुणा विभाविता। अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानन्ति इमेहि सत्तुपकारवसेन बुद्धगुणा पकासिता। बुद्धोति इमिना फलवसेन सत्तुपकारवसेन च बुद्धगुणा विभाविता। सुगतो भगवाति पन इमेहि पदेहि हेतुफलसत्तुपकारवसेन बुद्धगुणा विभाविताति वेदितब्बम्।
सो इमं लोकन्तिआदीसु सो भगवाति यो ‘‘अरह’’न्तिआदिना कित्तितगुणो, सो भगवा। इमं लोकन्ति नयिदं महाजनस्स सम्मुखामत्तं सन्धाय वुत्तं, अथ खो अनवसेसं परियादायाति दस्सेतुं ‘‘सदेवक’’न्तिआदि वुत्तम्। तेनाह ‘‘इदानि वत्तब्बं निदस्सेती’’ति। पजातत्ताति यथासकं कम्मकिलेसेहि निब्बत्तत्ता। सदेवकवचनेन पञ्चकामावचरदेवग्गहणं पारिसेसञायेनाति वेदितब्बं इतरेसं पदन्तरेहि सङ्गहितत्ता। सदेवकन्ति च अवयवेन विग्गहो समुदायो समासत्थो। समारकवचनेन छट्ठकामावचरदेवग्गहणं पच्चासत्तिञायेनाति दट्ठब्बम्। तत्थ हि सो जातो तंनिवासी च। सब्रह्मकवचनेन ब्रह्मकायिकादिब्रह्मग्गहणन्ति एत्थापि एसेव नयो। पच्चत्थिका…पे॰… समणब्राह्मणग्गहणन्ति निदस्सनमत्तमेतं अपच्चत्थिकानं असमिताबाहितपापानञ्च समणब्राह्मणानं सस्समणब्राह्मणीवचनेन गहितत्ता। कामं ‘‘सदेवक’’न्तिआदिविसेसनानं वसेन सत्तविसयो लोकसद्दोति विञ्ञायति तुल्ययोगविसयत्ता तेसं, ‘‘सलोमको सपक्खको’’तिआदीसु पन अतुल्ययोगेपि अयं समासो लब्भतीति ब्यभिचारदस्सनतो पजागहणन्ति आह ‘‘पजावचनेन सत्तलोकग्गहण’’न्ति। सदेवकादिवचनेन उपपत्तिदेवानं, सस्समणब्राह्मणीवचनेन विसुद्धिदेवानञ्च गहितत्ता आह ‘‘सदेवमनुस्सवचनेन सम्मुतिदेवअवसेसमनुस्सग्गहण’’न्ति। तत्थ सम्मुतिदेवा राजानो। अवसेसमनुस्सग्गहणन्ति समणब्राह्मणेहि अवसेसमनुस्सग्गहणम्। तीहि पदेहीति सदेवकसमारकसबर्ह्मकवचनेहि। द्वीहीति सस्समणब्राह्मणिं सदेवमनुस्सन्ति इमेहि द्वीहि पदेहि।
अरूपी सत्ता अत्तनो आनेञ्जविहारेन विहरन्ता दिब्बन्तीति देवाति इमं निब्बचनं लभन्तीति आह ‘‘सदेवकग्गहणेन अरूपावचरलोको गहितो’’ति। तेनेवाह भगवा ‘‘आकासानञ्चायतनूपगानं देवानं सहब्यत’’न्तिआदि (अ॰ नि॰ ३.११७)। छकामावचरदेवलोकस्स सविसेसं मारस्स वसे वत्तनतो आह ‘‘समारकग्गहणेन छकामावचरदेवलोको’’ति । अरूपीब्रह्मलोकस्स विसुं गहितत्ता आह ‘‘रूपी ब्रह्मलोको’’ति। चतुपरिसवसेनाति खत्तियपरिसा, ब्राह्मणगहपतिसमणचातुमहाराजिकतावतिंसमारब्रह्मपरिसाति इमासु अट्ठसु परिसासु खत्तियादिचतुपरिसवसेन। इतरा पन चतस्सो परिसा समारकग्गहणेन गहिता एवाति।
कथं पनेत्थ चतुपरिसवसेन मनुस्सलोको गहितो? ‘‘सस्समणब्राह्मणि’’न्ति इमिना समणपरिसा ब्राह्मणपरिसा च गहिता होन्ति, ‘‘सदेवमनुस्स’’न्ति इमिना खत्तियपरिसा गहपतिपरिसा च गहिता, ‘‘पज’’न्ति इमिना पन इमायेव चतस्सो परिसा वुत्ता, चतुपरिससङ्खातं पजन्ति वुत्तं होति, कथं पन सम्मुतिदेवेहि सह मनुस्सलोको गहितो? एत्थापि ‘‘सस्समणब्राह्मणि’’न्ति इमिना समणब्राह्मणा गहिता, ‘‘सदेवमनुस्स’’न्ति इमिना सम्मुतिदेवसङ्खाता खत्तिया, गहपतिसुद्दसङ्खाता अवसेसमनुस्सा च गहिता होन्ति। इतो पन अञ्ञेसं मनुस्ससत्तानं अभावतो ‘‘पज’’न्ति इमिना चतूहि पकारेहि ठिता एतेयेव मनुस्ससत्ता वुत्ताति दट्ठब्बम्। एवं विकप्पद्वयेपि पजाग्गहणेन चतुपरिसादिवसेन ठितानं मनुस्सानंयेव गहितत्ता इदानि ‘‘पज’’न्ति इमिना अवसेससत्ते सङ्गहेत्वा दस्सेतुकामो आह ‘‘अवसेससब्बसत्तलोको वा’’ति। तत्थ नागगरुळादिवसेन अवसेससत्तलोको वेदितब्बो। एत्थापि चतुपरिसवसेन सम्मुतिदेवेहि वा सह अवसेससब्बसत्तलोको वाति योजेतब्बम्। चतुपरिससहितो अवसेससुद्धनागसुपण्णनेरयिकादिसत्तलोको, चतुधा ठितमनुस्ससहितो वा अवसेसनागसुपण्णनेरयिकादिसत्तलोको गहितोति वुत्तं होति।
एत्तावता भागसो लोकं गहेत्वा योजनं दस्सेत्वा इदानि तेन तेन विसेसेन अभागसो लोकं गहेत्वा योजनं दस्सेतुं ‘‘अपिचेत्था’’तिआदि वुत्तम्। तत्थ उक्कट्ठपरिच्छेदतोति उक्कंसगतिविजाननेन। पञ्चसु हि गतीसु देवगतिपरियापन्नाव सेट्ठा, तत्थापि अरूपिनो दूरसमुस्सारितकिलेसदुक्खताय सन्तपणीतआनेञ्जविहारसमङ्गिताय अतिविय दीघायुकतायाति एवमादीहि विसेसेहि अतिविय उक्कट्ठा। ब्रह्मा महानुभावोति दससहस्सियं महाब्रह्मुनो वसेन वदति। ‘‘उक्कट्ठपरिच्छेदतो’’ति हि वुत्तम्। अनुत्तरन्ति सेट्ठं नवलोकुत्तरम्। अनुसन्धिक्कमोति अत्थानञ्चेव पदानञ्च अनुसन्धानुक्कमो। पोराणा पनेत्थ एवं वण्णयन्ति – सदेवकन्ति देवताहि सद्धिं अवसेसं लोकम्। समारकन्ति मारेन सद्धिं अवसेसं लोकम्। सब्रह्मकन्ति ब्रह्मेहि सद्धिं अवसेसं लोकम्। एवं सब्बेपि तिभवूपगे सत्ते देवमारब्रह्मसहिततासङ्खातेहि तीहि पकारेहि ‘‘सदेवक’’न्तिआदीसु तीसु पदेसु पक्खिपित्वा पुन द्वीहि पदेहि परियादियन्तो ‘‘सस्समणब्राह्मणिं पजं सदेवमनुस्स’’न्ति आह। एवं पञ्चहिपि पदेहि सदेवकत्तादिना तेन तेन पकारेन तेधातुकमेव परियादिन्नन्ति।
अभिञ्ञाति यकारलोपेनायं निद्देसो, अभिजानित्वाति अयमेत्थ अत्थोति आह ‘‘अभिञ्ञाय अधिकेन ञाणेन ञत्वा’’ति। अनुमानादिपटिक्खेपोति अनुमानउपमानअत्थापत्तिआदिपटिक्खेपो एकप्पमाणत्ता। सब्बत्थ अप्पटिहतञाणचारताय हि सब्बपच्चक्खा बुद्धा भगवन्तो। अनुत्तरं विवेकसुखन्ति फलसमापत्तिसुखम्। तेन वीथिमिस्सापि कदाचि भगवतो धम्मदेसना होतीति हित्वापीति पिसद्दग्गहणम्। भगवा हि धम्मं देसेन्तो यस्मिं खणे परिसा साधुकारं वा देति, यथासुतं वा धम्मं पच्चवेक्खति, तं खणं पुब्बभागेन परिच्छिन्दित्वा फलसमापत्तिं समापज्जति, यथापरिच्छेदञ्च समापत्तितो वुट्ठाय ठितट्ठानतो पट्ठाय धम्मं देसेति। अप्पं वा बहुं वा देसेन्तोति उग्घटितञ्ञुस्स वसेन अप्पं वा, विपञ्चितञ्ञुस्स नेय्यस्स वा वसेन बहुं वा देसेन्तो। आदिकल्याणादिप्पकारमेव देसेतीति आदिम्हिपि कल्याणं भद्दकं अनवज्जमेव कत्वा देसेति। मज्झेपि परियोसानेपि कल्याणं भद्दकं अनवज्जमेव कत्वा देसेतीति वुत्तं होति। धम्मस्स हि कल्याणता निय्यानिकताय निय्यानिकता च सब्बसो अनवज्जभावेन।
समन्तभद्दकत्ताति सब्बभागेहि सुन्दरत्ता। धम्मस्साति परियत्तिधम्मस्स। किञ्चापि अवयवविनिमुत्तो समुदायो नाम परमत्थतो कोचि नत्थि, येसु पन अवयवेसु समुदायरूपेन अपेक्खितेसु गाथाति समञ्ञा, तं ततो भिन्नं विय कत्वा संसामिवोहारं आरोपेत्वा दस्सेन्तो ‘‘पठमपादेन आदिकल्याणा’’तिआदिमाह। एकानुसन्धिकन्ति इदं नातिबहुविभागं यथानुसन्धिना एकानुसन्धिकं सन्धाय वुत्तम्। इतरस्स पन तेनेव देसेतब्बधम्मविभागेन आदिमज्झपरियोसानभागा लब्भन्तीति। निदानेनाति आनन्दत्थेरेन ठपितकालदेसदेसकपरिसादिअपदिसनलक्खणेन निदानगन्थेन। निगमेनाति ‘‘इदमवोचा’’तिआदिकेन ‘‘इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति वा यथावुत्तत्थनिगमनेन। सङ्गीतिकारकेहि ठपितानिपि हि निदाननिगमनानि दस्सेत्वा तीणि पिटकानि सत्थु देसनाय अनुविधानतो तदन्तोगधानेव। तेनेव दीघनिकायट्ठकथायं ‘‘एकानुसन्धिकस्स सुत्तस्स निदानं आदि, इदमवोचाति परियोसानं, उभिन्नमन्तरा मज्झ’’न्ति (दी॰ नि॰ अट्ठ॰ १.१९०) वुत्तम्।
एवं सुत्तन्तपिटकवसेन धम्मस्स आदिकल्याणादितं दस्सेत्वा इदानि तीणि पिटकानि एकज्झं गहेत्वा तं दस्सेतुं ‘‘सकलोपी’’तिआदि वुत्तम्। तत्थ सासनधम्मोति –
‘‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा।
सचित्तपरियोदपनं, एतं बुद्धान सासन’’न्ति॥ (दी॰ नि॰ २.९०; ध॰ प॰ १८३; नेत्ति॰ ३०, ५०) –
एवं वुत्तस्स सत्थुसासनस्स पकासको परियत्तिधम्मो। सीलमूलकत्ता सासनस्स ‘‘सीलेन आदिकल्याणो’’ति वुत्तम्। समथादीनं सासनसम्पत्तिया वेमज्झभावतो आह ‘‘समथविपस्सनामग्गफलेहि मज्झेकल्याणो’’ति। निब्बानाधिगमतो उत्तरि करणीयाभावतो वुत्तं ‘‘निब्बानेन परियोसानकल्याणो’’ति। सासने सम्मापटिपत्ति नाम पञ्ञाय होति, तस्सा च सीलं समाधि च मूलन्ति आह ‘‘सीलसमाधीहि वा आदिकल्याणो’’ति। पञ्ञा पन अनुबोधपअवेधवसेन दुविधाति तदुभयम्पि गण्हन्तो ‘‘विपस्सनामग्गेहि मज्झेकल्याणो’’ति आह। तस्सा निप्फत्तिफलकिच्चं निब्बानसच्छिकिरिया, ततो परं कत्तब्बं नत्थीति दस्सेन्तो आह ‘‘फलनिब्बानेहि परियोसानकल्याणो’’ति। फलग्गहणेन वा सउपादिसेसं निब्बानमाह, इतरेन इतरं तदुभयञ्च सासनसम्पत्तिया ओसानन्ति आह ‘‘फलनिब्बानेहि परियोसानकल्याणो’’ति।
बुद्धसुबोधिताय वा आदिकल्याणोति बुद्धस्स सुबोधिता सम्मासम्बुद्धता, ताय आदिकल्याणो तप्पभवत्ता। सब्बसो संकिलेसप्पहानं वोदानपारिपूरी च धम्मसुधम्मता, ताय मज्झेकल्याणो तंसरीरत्ता। सत्थारा यथानुसिट्ठं तथा पटिपत्ति सङ्घसुप्पटिपत्ति, ताय परियोसानकल्याणो ताय सासनस्स लोके सुप्पतिट्ठितभावतो। तन्ति सासनधम्मम्। तथत्तायाति यथत्ताय भगवता धम्मो देसितो, तथत्ताय तथभावाय। सो पन अभिसम्बोधि पच्चेकबोधि सावकबोधीति तिविधो इतो अञ्ञथा निब्बानाधिगमस्स अभावतो। तत्थ सब्बगुणेहि अग्गभावतो इतरबोधिद्वयमूलताय च पठमाय बोधिया आदिकल्याणता, गुणेहि वेमज्झभावतो दुतियाय मज्झेकल्याणता, तदुभयताय वा वोसानताय च सासनधम्मस्स ततियाय परियोसानकल्याणता वुत्ता।
एसोति सासनधम्मो। नीवरणविक्खम्भनतोति विमुत्तायतनसीसे ठत्वा सद्धम्मं सुणन्तस्स नीवरणानं विक्खम्भनसब्भावतो। वुत्तञ्हेतं –
‘‘यथा यथावुसो, भिक्खुनो सत्था वा धम्मं देसेति, अञ्ञतरो वा गरुट्ठानीयो सब्रह्मचारी, तथा तथा सो तत्थ लभति अत्थवेदं लभति धम्मवेद’’न्ति।
‘‘यस्मिं , भिक्खवे, समये अरियसावको ओहितसोतो धम्मं सुणाति, पञ्चस्स नीवरणानि तस्मिं समये पहीनानि होन्ती’’ति –
च आदि। समथविपस्सनासुखावहनतोति समथसुखस्स विपस्सनासुखस्स च सम्पापनतो। वुत्तम्पि चेतं ‘‘सो विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुख’’न्तिआदि, तथा –
‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयम्।
लभती पीतिपामोज्जं, अमतं तं विजानतं॥
अमानुसी रती होति, सम्मा धम्मं विपस्सतो’’ति च॥ (ध॰ प॰ ३७४-३७३)।
तथा पटिपन्नोति यथा समथविपस्सनासुखं आवहति, यथा वा सत्थारा अनुसिट्ठं, तथा पटिपन्नो सासनधम्मो। तादिभावावहनतोति छळङ्गुपेक्खावसेन इट्ठादीसु तादिभावस्स लोकधम्मेहि अनुपलेपस्स आवहनतो। नाथप्पभवत्ताति पभवति एतस्माति पभवो, उप्पत्तिट्ठानं, नाथोव पभवो एतस्साति नाथप्पभवो, तस्स भावो नाथप्पभवत्तं, तस्मा सासनधम्मस्स नाथहेतुकत्ताति अत्थो। अत्थसुद्धिया मज्झेकल्याणोति निरुपक्किलेसताय निय्यानिकता अत्थसुद्धि, ताय मज्झेकल्याणो। किच्चसुद्धिया परियोसानकल्याणोति सुप्पटिपत्तिसङ्खातकिच्चस्स सुद्धिया परियोसानकल्याणो सुप्पटिपत्तिपरियोसानत्ता सासनधम्मस्स। यथावुत्तमत्थं निगमेन्तो आह ‘‘तस्मा’’तिआदि।
सासनब्रह्मचरियन्तिआदीसु अविसेसेन तिस्सो सिक्खा सकलो च तन्तिधम्मो सासनब्रह्मचरियम्। यं सन्धाय वुत्तं ‘‘कतमेसानं खो, भन्ते, बुद्धानं भगवन्तानं ब्रह्मचरियं न चिरट्ठितिकमहोसी’’तिआदि (पारा॰ १८)। अरियो अट्ठङ्गिको मग्गो मग्गब्रह्मचरियम्। यं सन्धाय वुत्तं ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीय’’न्ति (पारा॰ १४)। यथानुरूपन्ति यथारहम्। सिक्खत्तयसङ्गहञ्हि सासनब्रह्मचरियं अत्थसम्पत्तिया सात्थं, तथा मग्गब्रह्मचरियम्। इतरं पन तन्तिधम्मसङ्खातं सासनब्रह्मचरियं यथावुत्तेनत्थेन सात्थं सब्यञ्जनञ्च। अत्थसम्पत्तियाति सम्पन्नत्थताय। सम्पत्तिअत्थो हि इध सहसद्दो। ब्यञ्जनसम्पत्तियाति एत्थापि एसेव नयो। यस्स हि यागुभत्तादिइत्थिपुरिसादिवण्णनानिस्सिता देसना होति, न सो सात्थं देसेति निय्यानत्थविरहतो तस्सा देसनाय। भगवा पन तथारूपं देसनं पहाय चतुसतिपट्ठानादिनिस्सितं देसनं देसेति, तस्मा ‘‘अत्थसम्पत्तिया सात्थं देसेती’’ति वुच्चति । यस्स पन देसना सिथिलधनितादिभेदेसु ब्यञ्जनेसु एकप्पकारेनेव द्विप्पकारेनेव वा ब्यञ्जनेन युत्तताय एकब्यञ्जनादियुत्ता वा दमिळभासा विय, विवटकरणताय ओट्ठे अफुसापेत्वा उच्चारेतब्बतो सब्बनिरोट्ठब्यञ्जना वा किरातभासा विय, सब्बत्थेव विस्सज्जनीययुत्तताय सब्बविस्सट्ठब्यञ्जना वा यवनभासा विय, सब्बत्थेव सानुसारताय सब्बनिग्गहीतब्यञ्जना वा पादसिकादि मिलक्खुभासा विय, तस्स ब्यञ्जनपारिपूरिया अभावतो अब्यञ्जना नाम देसना होति। सब्बापि हि एसा ब्यञ्जनेकदेसवसेनेव पवत्तिया अपरिपुण्णब्यञ्जनाति कत्वा ‘‘अब्यञ्जना’’ति वुच्चति। भगवा पन –
‘‘सिथिलं धनितञ्च दीघरस्सं, गरुकं लहुकञ्च निग्गहीतम्।
सम्बन्धं ववत्थितं विमुत्तं, दसधा ब्यञ्जनबुद्धिया पभेदो’’ति॥ (दी॰ नि॰ अट्ठ॰ १.१९०; म॰ नि॰ अट्ठ॰ १.२९१; परि॰ अट्ठ॰ ४८५) –
एवं वुत्तं दसविधं ब्यञ्जनं अमक्खेत्वा परिपुण्णब्यञ्जनमेव कत्वा धम्मं देसेति, तस्मा ‘‘ब्यञ्जनसम्पत्तिया सब्यञ्जनं देसेती’’ति वुच्चति।
इदानि ‘‘सात्थं सब्यञ्जन’’न्ति एत्थ नेत्तिनयेनपि अत्थं दस्सेतुं ‘‘सङ्कासनं…पे॰… सब्यञ्जन’’न्ति वुत्तम्। तत्थ यदिपि नेत्तियं ‘‘ब्यञ्जनमुखेन ब्यञ्जनत्थग्गहणं होतीति अक्खरं पद’’न्तिआदिना ब्यञ्जनपदानि पठमं उद्दिट्ठानि, इध पन पाळियं ‘‘सात्थं सब्यञ्जन’’न्ति आगतत्ता अत्थपदानियेव पठमं दस्सेतुं ‘‘सङ्कासनपकासना’’तिआदि वुत्तम्। तत्थ सङ्खेपतो कासनं दीपनं सङ्कासनम्। कासनन्ति च कासीयति दीपीयति विभावीयतीति अत्थो। ‘‘मञ्ञमानो खो भिक्खु बद्धो मारस्स अमञ्ञमानो मुत्तो’’तिआदीसु विय सङ्खेपेन दीपनं सङ्कासनं नाम। तत्तकेन हि तेन भिक्खुना पटिविद्धम्। तेनाह ‘‘अञ्ञातं भगवा’’तिआदि। पठमं कासनं पकासनम्। ‘‘सब्बं, भिक्खवे, आदित्त’’न्ति एवमादीसु पच्छा कथितब्बमत्थं पठमं वचनेन दीपनं पकासनं नाम। आदिकम्मस्मिञ्हि अयं प-सद्दो ‘‘पञ्ञपेति पट्ठपेती’’तिआदीसु विय। तिक्खिन्द्रियापेक्खञ्चेतं पदद्वयं उद्देसभावतो। तिक्खिन्द्रियो हि सङ्खेपतो पठमञ्च वुत्तमत्थं पटिपज्जति। संखित्तस्स वित्थारवचनं सकिं वुत्तस्स पुन वचनञ्च विवरणविभजनानि, यथा ‘‘कुसला धम्मा’’ति सङ्खेपतो सकिंयेव च वुत्तस्स अत्थस्स ‘‘कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्त’’न्तिआदिना वित्थारतो विवरणवसेन विभजनवसेन च पुन वचनम्। मज्झिमिन्द्रियापेक्खमेतं पदद्वयं निद्देसभावतो। विवटस्स वित्थारतराभिधानं विभत्तस्स च पकारेहि ञापनं विनेय्यानं चित्तपरितोसनं उत्तानीकरणपञ्ञापनानि, यथा ‘‘फस्सो होती’’तिआदिना विवटविभत्तस्स अत्थस्स ‘‘कतमो तस्मिं समये फस्सो होति? यो तस्मिं समये फस्सो फुसना संफुसना’’तिआदिना उत्तानीकिरिया पञ्ञापना च। मुदिन्द्रियापेक्खमेतं पदद्वयं पटिनिद्देसभावतो।
अथ वा ‘‘सब्बं, भिक्खवे, आदित्त’’न्ति एवं पठमं दीपितमत्थं पुन पाकटं कत्वा दीपनेन ‘‘किञ्च, भिक्खवे, सब्बं आदित्तं? चक्खु, भिक्खवे, आदित्तं, रूपा आदित्ता’’ति एवमादिना संखित्तस्स वित्थाराभिधानेन सकिं वुत्तस्स पुनपि अभिधानेन वित्थारेत्वा देसनं विवरणं नाम। ‘‘कुसला धम्मा’’ति सङ्खेपेन निक्खित्तस्स ‘‘कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होती’’ति निद्देसवसेन विवरिते कुसले धम्मे ‘‘तस्मिं समये फस्सो होति वेदना होती’’ति विभागकरणं विभजनं नाम। विवटस्स वित्थाराभिधानेन विभत्तस्स च उपमाभिधानेन उत्तानिं करोतीति विवरणेन विवरितत्थस्स ‘‘कतमो तस्मिं समये फस्सो होति? यो तस्मिं समये फस्सो फुसना संफुसना’’ति अतिविवरित्वा कथनं, विभजनेन विभत्तस्स ‘‘सेय्यथापि, भिक्खवे, गावी निच्चम्मा, एवमेव ख्वायं भिक्खवे फस्साहारो दट्ठब्बोति वदामी’’ति एवमादिउपमाकथनञ्च उत्तानीकरणं नाम। धम्मं सुणन्तानं धम्मदेसनेन विचित्तेन अनेकविधेन सोमनस्सस्स उप्पादनं अतिखिणबुद्धीनं अनेकविधेन ञाणतिखिणकरणञ्च पञ्ञत्ति नाम सोतूनं चित्ततोसनेन चित्तनिसानेन च पञ्ञापनं पञ्ञत्तीति कत्वा। अत्थपदसमायोगतो सात्थन्ति परियत्तिअत्थस्स सङ्कासनादिअत्थपदरूपत्ता यथावुत्तछअत्थपदसमायोगतो सात्थम्। सङ्कासनपकासनादयो हि अत्थाकारत्ता ‘‘अत्थपदानी’’ति वुच्चन्ति। अत्थोयेव हि ब्यञ्जनपदेहि सङ्कासीयति पकासीयति विवरीयति विभजीयति उत्तानी करीयति पञ्ञापीयति।
अक्खरपदब्यञ्जनाकारनिरुत्तिनिद्देससम्पत्तियाति एत्थ ‘‘सट्ठि वस्ससहस्सानी’’ति एवमादीसु स-कार दु-कार सो-कारादि विय उच्चारणवेलाय अपरियोसिते पदे वण्णो अक्खरं परियायवसेन अक्खरणतो अवेवचनतो। न हि वण्णस्स परियायो विज्जति। यथा हि पदं सवेवचनताय अत्थवसेन परियायं चरन्तं सञ्चरन्तं विय होति, न एवं वण्णो अवेवचनत्ता। एकक्खरं वा पदं अक्खरं ‘‘मा एवं किर त’’न्तिआदीसु मा-कारादयो विय। केचि पन ‘‘तीसु द्वारेसु परिसुद्धपयोगभावेन विसुद्धकरणट्ठानानं चित्तेन पवत्तितदेसनावाचाहि अक्खरणतो अवेवचनतो अकथितत्ता अक्खरन्ति सञ्ञिता। तं पारायनिकब्राह्मणानं मनसा पुच्छितपञ्हानं वसेन भगवता रतनघरे निसीदित्वा सम्मसितपट्ठानमहापकरणवसेन च गहेतब्ब’’न्ति वदन्ति। विभत्तियन्तं अत्थस्स ञापनतो पदम्। पज्जति अत्थो एतेनाति हि पदम्। तं नामपदं आख्यातपदं उपसग्गपदं निपातपदन्ति चतुब्बिधम्। तत्थ फस्सो वेदना चित्तन्ति एवमादिकं दब्बपधानं नामपदम्। नामपदेहि दब्बमाविभूतरूपं, किरिया अनाविभूतरूपा। फुसति वेदयति विजानातीति एवमादिकं किरियापधानं आख्यातपदम्। आख्यातपदेहि किरिया आविभूतरूपा, दब्बमनाविभूतरूपम्। यथा ‘‘चिरप्पवासि’’न्ति एत्थ प-सद्दो वसनकिरियाय वियोगविसिट्ठतं दीपेति, एवं किरियाविसेसदीपनतो किरियाविसेसावबोधनिमित्तम्। प-इति एवमादिकं उपसग्गपदम्। किरियाय दब्बस्स च सरूपविसेसप्पकासनहेतुभूतं एवन्ति एवमादिकं निपातपदम्। ‘‘एवं मनसि करोथ, मा एवं मनसाकत्था’’तिआदीसु हि किरियाविसेसदीपनतो किरियाविसेसस्स जोतको एवंसद्दो, ‘‘एवंसीला एवंधम्मा’’तिआदीसु दब्बविसेसस्स। सङ्खेपतो वुत्तं पदाभिहितं अत्थं ब्यञ्जेतीति ब्यञ्जनं, वाक्यम्। ‘‘चत्तारो इद्धिपादा’’ति सङ्खेपेन कथितमत्थं ‘‘कतमे चत्तारो? इध, भिक्खवे, भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरिय, चित्त, वीमंससमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेती’’तिआदिना पाकटं करोतीति वाक्यमेव ब्यञ्जनं, तं पन अत्थतो पदसमुदायोति दट्ठब्बम्। सआख्यातं सनिपातं सकारकं सविसेसनं वाक्यन्ति हि वदन्ति। ननु च पदेनपि अत्थो ब्यञ्जीयतीति पदम्पि ब्यञ्जनन्ति आपज्जतीति? तं न। पदमत्तसवनेपि हि अधिकारादिवसेन लब्भमानेहि पदन्तरेहि अनुसन्धानं कत्वाव अत्थसम्पटिपत्ति होतीति वाक्यमेव अत्थं ब्यञ्जयतीति।
पकारतो वाक्यविभागो आकारो। ‘‘तत्थ कतमो छन्दो? यो छन्दो छन्दिकता कत्तुकम्यता’’ति एवमादीसु कथितस्सेव वाक्यस्स अनेकविधेन विभागकरणं आकारो नाम। आकाराभिहितं निब्बचनं निरुत्ति। ‘‘फस्सो वेदना’’ति एवमादीसु आकारेन कथितं ‘‘फुसतीति फस्सो, वेदयतीति वेदना’’ति नीहरित्वा वित्थारवचनं निरुत्ति नाम। ‘‘निब्बानं मग्गति, निब्बानत्थिकेहि वा मग्गीयति, किलेसे वा मारेन्तो गच्छतीति मग्गो’’तिआदिना निब्बचनवित्थारो निरवसेसदेसनत्ता निद्देसो। अथ वा वेदयतीति वेदनाति निब्बचनलद्धपदेसु सुखदुक्खअदुक्खमसुखासु सुखयतीति सुखा, दुक्खयतीति दुक्खा, नेव दुक्खयति न सुखयतीति अदुक्खमसुखाति अत्थवित्थारो निरवसेसेन कथितत्ता निद्देसो नाम। एतेसं अक्खरादीनं ब्यञ्जनपदानं सम्पत्तिया सम्पन्नताय सब्यञ्जनम्।
एवं पनस्स अत्थपदसमायोगो ब्यञ्जनपदसम्पत्ति च वेदितब्बा। तत्थ भगवा अक्खरेहि सङ्कासेति, पदेहि पकासेति, ब्यञ्जनेहि विवरति, आकारेहि विभजति, निरुत्तीहि उत्तानिं करोति, निद्देसेहि पञ्ञपेति। तथा हि पदावयवग्गहणमुखेन पदग्गहणं, गहितेन च पदेन पदत्थावबोधो गहितपुब्बसङ्केतस्स होतीति भगवा अक्खरेहि सङ्कासेति। यस्मा पन अक्खरेहि संखित्तेन दीपियमानो अत्थो पदपरियोसाने वाक्यस्स अपरियोसितत्ता पदेन पठमं पकासितो दीपितो होति, तस्मा पदेहि पकासेति। वाक्यपरियोसाने पन सो अत्थो विवरितो विवटो कतो होतीति ब्यञ्जनेहि विवरति। यस्मा च पकारेहि वाक्यभेदे कते तदत्थो विभत्तो नाम होति, तस्मा आकारेहि विभजति। तथा वाक्यावयवानं पच्चेकं निब्बचनविभागे कते सो अत्थो पाकटो होतीति निरुत्तीहि उत्तानिं करोति। कतनिब्बचनेहि पन वाक्यावयवेहि वित्थारवसेन निरवसेसतो देसितेहि वेनेय्यानं चित्तपरितोसनं बुद्धिनिसानञ्च कतं होतीति निद्देसेहि पञ्ञपेति। अपिच भगवा अक्खरेहि उग्घटेत्वा पदेहि विनेति उग्घटितञ्ञुं, ब्यञ्जनेहि विपञ्चेत्वा आकारेहि विनेति विपञ्चितञ्ञुं, निरुत्तीहि नेत्वा निद्देसेहि विनेति नेय्यम्। एवञ्चायं धम्मो उग्घटियमानो उग्घटितञ्ञुं विनेति, विपञ्चियमानो विपञ्चितञ्ञुं, नीयमानो नेय्यम्। तत्थ उग्घटना आदि, विपञ्चना मज्झे, नयनं अन्ते। एवं तीसु कालेसु तिधा देसितो दोसत्तयविधमनो गुणत्तयावहो तिविधविनेय्यविनयनोति एवम्पि तिविधकल्याणोयं धम्मो अत्थब्यञ्जनपारिपूरिया सात्थो सब्यञ्जनोति वेदितब्बो। वुत्तञ्हेतं नेत्तिपकरणे (नेत्ति॰ ९) –
‘‘तत्थ भगवा अक्खरेहि सङ्कासेति, पदेहि पकासेति, ब्यञ्जनेहि विवरति, आकारेहि विभजति, निरुत्तीहि उत्तानिं करोति, निद्देसेहि पञ्ञपेति। तत्थ भगवा अक्खरेहि च पदेहि च उग्घटेति, ब्यञ्जनेहि च आकारेहि च विपञ्चेति, निरुत्तीहि च निद्देसेहि च वित्थारेति। तत्थ उग्घटना आदि, विपञ्चना मज्झे, वित्थारना परियोसानम्। सोयं धम्मविनयो उग्घटियन्तो उग्घटितञ्ञुं पुग्गलं विनेति, तेन नं आहु आदिकल्याणोति। विपञ्चियन्तो विपञ्चितञ्ञुं पुग्गलं विनेति, तेन नं आहु मज्झेकल्याणोति। वित्थारियन्तो नेय्यं पुग्गलं विनेति, तेन नं आहु परियोसानकल्याणोती’’ति।
अत्थगम्भीरतातिआदीसु अत्थो नाम तन्तिअत्थो। धम्मो तन्ति। पटिवेधो तन्तिया तन्तिअत्थस्स च यथाभूतावबोधो। देसना नाम मनसा ववत्थापिताय तन्तिया देसना। ते पनेते अत्थादयो यस्मा ससादीहि विय महासमुद्दो मन्दबुद्धीहि दुक्खोगाहा अलब्भनेय्यपतिट्ठा च, तस्मा गम्भीरा। अथ वा अत्थो नाम हेतुफलम्। धम्मो हेतु। देसना पञ्ञत्ति, यथाधम्मं धम्माभिलापो। अनुलोमपटिलोमसङ्खेपवित्थारादिवसेन वा कथनम्। पटिवेधो अभिसमयो, अत्थानुरूपं धम्मेसु, धम्मानुरूपं अत्थेसु, पञ्ञत्तिपथानुरूपं पञ्ञत्तीसु अवबोधो। तेसं तेसं वा धम्मानं पटिविज्झितब्बो लक्खणसङ्खातो अविपरीतसभावो। तेपि चेते अत्थादयो यस्मा अनुपचितकुसलसम्भारेहि दुप्पञ्ञेहि ससादीहि विय महासमुद्दो दुक्खोगाहा अलब्भनेय्यपतिट्ठा च, तस्मा गम्भीरा। तेसु पटिवेधस्सपि अत्थसन्निस्सितत्ता वुत्तं ‘‘अत्थगम्भीरतापटिवेधगम्भीरताहि सात्थ’’न्ति अत्थगुणदीपनतो। तासं धम्मदेसनानं ब्यञ्जनसन्निस्सितत्ता वुत्तं ‘‘धम्मगम्भीरतादेसनागम्भीरताहि सब्यञ्जन’’न्ति तासं ब्यञ्जनसम्पत्तिदीपनतो। अत्थेसु पभेदगतं ञाणं अत्थपटिसम्भिदा, अत्थधम्मनिरुत्तिपटिसम्भिदासु पभेदगतं ञाणं पटिभानपटिसम्भिदाति इमिस्सापि पटिसम्भिदाय अत्थविसयत्ता आह ‘‘अत्थपटिभानपटिसम्भिदाविसयतो सात्थ’’न्ति अत्थसम्पत्तिया असति तदभावतो। धम्मोति तन्ति। निरुत्तीति तन्तिपदानं निद्धारेत्वा वचनम्। तत्थ पभेदगतानि ञाणानि धम्मनिरुत्तिपटिसम्भिदाति आह ‘‘धम्मनिरुत्तिपटिसम्भिदाविसयतो सब्यञ्जन’’न्ति असति ब्यञ्जनसम्पत्तिया तदभावतो।
परिक्खकजनप्पसादकन्तीति एत्थ इति-सद्दो हेतुअत्थो। यस्मा परिक्खकजनानं किंकुसलगवेसीनं पसादावहं, तस्मा सात्थम्। अत्थसम्पन्नन्ति फलेन हेतुनो अनुमानं नदीपूरेन विय उपरि वुट्ठिपवत्तिया। सात्थकता पनस्स पण्डितवेदनीयताय, सा परमगम्भीरसण्हसुखुमभावतो वेदितब्बा। वुत्तञ्हेतं ‘‘गम्भीरो दुद्दसो’’तिआदि। लोकियजनप्पसादकन्ति सब्यञ्जनन्ति यस्मा लोकियजनस्स पसादावहं, तस्मा सब्यञ्जनम्। लोकियजनो हि ब्यञ्जनसम्पत्तिया तुस्सति। इधापि फलेन हेतुनो अनुमानम्। सब्यञ्जनता पनस्स सद्धेय्यताय, सा आदिकल्याणादिभावतो वेदितब्बा। अथ वा पण्डितवेदनीयतो सात्थन्ति पञ्ञापदट्ठानताय अत्थसम्पन्नतं आह, ततो परिक्खकजनप्पसादकं सद्धेय्यतो सब्यञ्जनन्ति सद्धापदट्ठानताय ब्यञ्जनसम्पन्नतं, ततो लोकियजनप्पसादतन्ति एवमेत्थ अत्थो दट्ठब्बो। गम्भीराधिप्पायतो सात्थन्ति अधिप्पायतो अगाधापारताय अत्थसम्पन्नं अञ्ञथा तदभावतो। उत्तानपदतो सब्यञ्जनन्ति सुबोधसद्दकताय ब्यञ्जनसम्पन्नं परमगम्भीरस्सपि अत्थस्स विनेय्यानं सुविञ्ञेय्यभावापादनतो। सब्बोपेस अत्थसम्पत्तिया सात्थं, ब्यञ्जनसम्पत्तिया सब्यञ्जनन्ति सब्बपठमं वुत्तस्सेव अत्थद्वयस्स पपञ्चोति दट्ठब्बो। तथा चेव तत्थ तत्थ संवण्णितम्। तथा हेत्थ विकप्पस्स समुच्चयस्स वा अग्गहणम्। उपनेतब्बस्स अभावतोति पक्खिपितब्बस्स वोदानत्थस्स अवुत्तस्स अभावतो। केवलसद्दो सकलाधिवचनन्ति आह ‘‘सकलपरिपुण्णभावेना’’ति , सब्बभागेहि परिपुण्णतायाति अत्थो। अपनेतब्बस्साति संकिलेसधम्मस्स।
ब्रह्मचरियं पकासेतीति एत्थ पन अयं ब्रह्मचरिय-सद्दो दाने वेय्यावच्चे पञ्चसिक्खापदसीले अप्पमञ्ञासु मेथुनविरतियं सदारसन्तोसे वीरिये उपोसथङ्गेसु अरियमग्गे सासनेति इमेसु अत्थेसु दिस्सति।
‘‘किं ते वतं किं पन ब्रह्मचरियं,
किस्स सुचिण्णस्स अयं विपाको।
इद्धी जुती बलवीरियूपपत्ति,
इदञ्च ते नागमहाविमानं॥
‘‘अहञ्च भरिया च मनुस्सलोके,
सद्धा उभो दानपती अहुम्हा।
ओपानभूतं मे घरं तदासि,
सन्तप्पिता समणब्राह्मणा च॥
‘‘तं मे वतं तं पन ब्रह्मचरियं,
तस्स सुचिण्णस्स अयं विपाको।
इद्धी जुती बलवीरियूपपत्ति,
इदञ्च मे धीर महाविमान’’न्ति॥ –
इमस्मिञ्हि पुण्णकजातके (जा॰ २.२२.१५९२-१५९३, १५९५) दानं ‘‘ब्रह्मचरिय’’न्ति वुत्तम्।
‘‘केन पाणि कामददो, केन पाणि मधुस्सवो।
केन ते ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झति॥
‘‘तेन पाणि कामददो, तेन पाणि मधुस्सवो।
तेन मे ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झती’’ति॥ –
इमस्मिं अङ्कुरपेतवत्थुम्हि (पे॰ व॰ २७५, २७७) वेय्यावच्चं ‘‘ब्रह्मचरिय’’न्ति वुत्तम्। ‘‘एवं खो तं भिक्खवे तित्तिरियं नाम ब्रह्मचरियं अहोसी’’ति (चूळव॰ ३११) इमस्मिं तित्तिरजातके पञ्चसिक्खापदसीलं ‘‘ब्रह्मचरिय’’न्ति वुत्तम्। ‘‘तं खो पन मे पञ्चसिख ब्रह्मचरियं नेव निब्बिदाय न विरागाय न निरोधाय यावदेव ब्रह्मलोकूपपत्तिया’’ति इमस्मिं महागोविन्दसुत्ते (दी॰ नि॰ २.३२९) चतस्सो अप्पमञ्ञायो ‘‘ब्रह्मचरिय’’न्ति वुत्ता। ‘‘परे अब्रह्मचारी भविस्सन्ति, मयमेत्थ ब्रह्मचारी भविस्सामा’’ति इमस्मिं सल्लेखसुत्ते (म॰ नि॰ १.८३) मेथुनविरति ‘‘ब्रह्मचरिय’’न्ति वुत्ता।
‘‘मयञ्च भरिया नातिक्कमाम,
अम्हे च भरिया नातिक्कमन्ति।
अञ्ञत्र ताहि ब्रह्मचरियं चराम,
तस्मा हि अम्हं दहरा न मीयरे’’ति॥ –
महाधम्मपालजातके (जा॰ १.१०.९७) सदारसन्तोसो ‘‘ब्रह्मचरिय’’न्ति वुत्तो। ‘‘अभिजानामि खो पनाहं, सारिपुत्त, चतुरङ्गसमन्नागतं ब्रह्मचरियं चरिता, तपस्सी सुदं होमी’’ति लोमहंसनसुत्ते (म॰ नि॰ १.१५५) वीरियं ‘‘ब्रह्मचरिय’’न्ति वुत्तम्।
‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति।
मज्झिमेन च देवत्तं, उत्तमेन विसुज्झती’’ति॥ –
एवं (जा॰ २.२२.४२९) निमिजातके अत्तदमनवसेन कतो अट्ठङ्गिको उपोसथो ‘‘ब्रह्मचरिय’’न्ति वुत्तो। ‘‘इदं खो पन मे, पञ्चसिख, ब्रह्मचरियं एकन्तनिब्बिदाय विरागाय…पे॰… अयमेव अरियो अट्ठङ्गिको मग्गो’’ति महागोविन्दसुत्तस्मिंयेव (दी॰ नि॰ २.३२९) अरियमग्गो ‘‘ब्रह्मचरिय’’न्ति वुत्तो। ‘‘तयिदं ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारिकं बाहुजञ्ञं पुथुभूतं यावदेव मनुस्सेहि सुप्पकासित’’न्ति पासादिकसुत्ते (दी॰ नि॰ ३.१७४) सिक्खत्तयसङ्गहं सकलसासनं ‘‘ब्रह्मचरिय’’न्ति वुत्तम्। इमस्मिम्पि ठाने इदमेव ‘‘ब्रह्मचरिय’’न्ति अधिप्पेतन्ति आह ‘‘सिक्खत्तयपरिग्गहितत्ता’’तिआदि। सेट्ठेहीति बुद्धादीहि सेट्ठेहि। सेट्ठट्ठेन ब्रह्मभूतं वा चरियं ब्रह्मचरियम्।
सनिदानन्ति हेट्ठा वुत्तलक्खणेन निदानेन सनिदानम्। सउप्पत्तिकन्ति सअट्ठुप्पत्तिकम्। वेनेय्यानं अनुरूपतोति वेनेय्यानं चरियादिअनुरूपतो। अत्थस्साति देसियमानस्स सीलादिअत्थस्स। हेतुदाहरणयुत्ततोति ‘‘तं किस्स हेतु सेय्यथापि, भिक्खवे’’ति च आदिना तत्थ तत्थ हेतुपमग्गहणेन हेतुदाहरणेहि युत्ततो। सद्धापटिलाभेनाति ‘‘ते तं धम्मं सुत्वा तथागते सद्धं पटिलभन्ती’’तिआदिना वुत्तसद्धापटिलाभेन। पटिपत्तियाति सीलविसुद्धियादिसम्मापटिपत्तिया, पटिपत्तिनिमित्तन्ति अत्थो। अधिगमब्यत्तितोति सच्चप्पटिवेधेन अधिगमवेय्यत्तियसब्भावतो सात्थं कपिलमतादि विय तुच्छं निरत्थकं अहुत्वा अत्थसम्पन्नन्ति कत्वा। परियत्तियाति परियत्तिधम्मपरिचयेन। आगमब्यत्तितोति दुरक्खातधम्मेसु परिचयं करोन्तस्स विय सम्मोहं अजनेत्वा बाहुसच्चवेय्यत्तियसब्भावतो सब्यञ्जनम्। ब्यञ्जनसम्पत्तिया हि सति आगमब्यत्तीति। सीलादिपञ्चधम्मक्खन्धयुत्ततोति सीलादीहि पञ्चहि धम्मकोट्ठासेहि अविरहितत्ता। केवलपरिपुण्णन्ति अनवसेसेन समन्ततो पुण्णं पूरितम्। निरुपक्किलेसतोति दिट्ठिमानादिउपक्किलेसाभावतो। नित्थरणत्थायाति वट्टदुक्खतो निस्सरणाय। लोकामिसनिरपेक्खतोति कथञ्चिपि तण्हासन्निस्सयस्स अनिस्सयतो परिसुद्धम्। इदं वुत्तं होति – यो ‘‘इमं धम्मदेसनं निस्साय लाभं वा सक्कारं वा लभिस्सामी’’ति देसेति, तस्स अपरिसुद्धा देसना होति। भगवा पन लोकामिसनिरपेक्खो हितफरणेन मेत्ताभावनाय मुदुहदयो उल्लुम्पनसभावसण्ठितेन चित्तेन देसेति, तस्मा तस्स देसना परिसुद्धाति।
साधूति अयं सद्दो ‘‘साधु मे भन्ते भगवा संखित्तेन धम्मं देसेतू’’तिआदीसु (सं॰ नि॰ ४.९५) आयाचने दिस्सति। ‘‘साधु भन्तेति खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा’’तिआदीसु (म॰ नि॰ ३.८६) सम्पटिच्छने। ‘‘साधु साधु सारिपुत्ता’’तिआदीसु (दी॰ नि॰ ३.३४९) सम्पहंसने। ‘‘तेन हि ब्राह्मण साधुकं सुणोही’’तिआदीसु (म॰ नि॰ ५.१९२) दळ्हीकम्मे आणत्तियञ्च दिस्सति।
‘‘साधु धम्मरुचि राजा, साधु पञ्ञाणवा नरो।
साधु मित्तानमद्दुब्भो, पापस्साकरणं सुख’’न्ति॥ –
आदीसु (जा॰ २.१८.१०१) सुन्दरे। इधापि सुन्दरेयेव दट्ठब्बोति आह ‘‘साधु खो पनाति सुन्दरं खो पना’’ति। तत्थ सुन्दरन्ति भद्दकम्। भद्दकता च पस्सन्तस्स हितसुखावहभावेनाति आह ‘‘अत्थावहं सुखावह’’न्ति। तत्थ अत्थावहन्ति दिट्ठधम्मिकसम्परायिकपरमत्थसञ्ञितहितावहम्। सुखावहन्ति यथावुत्ततिविधसुखावहम्। तथारूपानन्ति तादिसानम्। यादिसेहि पन गुणेहि भगवा समन्नागतो, तेहि चतुप्पमाणिकस्स लोकस्स सब्बकालेपि अच्चन्ताय पसादनीयो तेसं यथाभूतसभावत्ताति दस्सेन्तो ‘‘यथारूपो’’तिआदिमाह। तत्थ यथाभुच्च…पे॰… अरहतन्ति इमिना धम्मप्पमाणानं लूखप्पमाणानञ्च सत्तानं भगवतो पसादावहतं दस्सेति, तंदस्सनेन च इतरेसम्पि रूपप्पमाणघोसप्पमाणानं पसादावहता दस्सिता होतीति दट्ठब्बं तदविनाभावतो। ब्रह्मचरियं पकासेतीति कित्तिसद्दो अब्भुग्गतोति एवमेत्थ सम्बन्धोति आह ‘‘दस्सनमत्तम्पि साधु होतीति एवमज्झासयं कत्वा’’तिआदि। तत्थ दस्सनमत्तम्पि साधु होतीति एत्थ कोसियसकुणवत्थु कथेतब्बम्।
२. येन वा कारणेनाति हेतुम्हि इदं करणवचनम्। हेतुअत्थो हि किरियाकारणं, न करणं विय किरियत्थो, तस्मा नानप्पकारगुणविसेसाधिगमत्था इध उपसङ्कमनकिरियाति ‘‘अन्नेन वसती’’तिआदीसु विय हेतुअत्थमेवेतं करणवचनं युत्तं, न करणत्थं तस्स अयुज्जमानत्ताति वुत्तं ‘‘येन वा कारणेना’’ति। अविभागतो हि सततप्पवत्तनिरतिसयसादुविपुलामतरससद्धम्मफलतायस्स सादुफलनिच्चफलितमहारुक्खेन भगवा उपमितो। सादुफलूपभोगाधिप्पायग्गहणेनेव हि महारुक्खस्स सादुफलता गहिताति। उपसङ्कमीति उपसङ्कमन्तो। सम्पत्तकामताय हि किञ्चि ठानं गच्छन्तो तंतंपदेसातिक्कमनेन उपसङ्कमि उपसङ्कमन्तोति वत्तब्बतं लभति। तेनाह ‘‘गतोति वुत्तं होती’’ति, उपगतोति अत्थो। उपसङ्कमित्वाति पुब्बकालकिरियानिद्देसोति आह ‘‘उपसङ्कमनपरियोसानदीपन’’न्ति। ततोति यं ठानं पत्तो उपसङ्कमीति वुत्तो, ततो उपगतट्ठानतो। आसन्नतरं ठानन्ति पञ्हं वा पुच्छितुं धम्मं वा सोतुं सक्कुणेय्यट्ठानम्।
यथा खमनीयादीनि पुच्छन्तोति यथा भगवा ‘‘कच्चि ते ब्राह्मण खमनीयं, कच्चि यापनीय’’न्तिआदिना खमनीयादीनि पुच्छन्तो तेन ब्राह्मणेन सद्धिं समप्पवत्तमोदो अहोसि। पुब्बभासिताय तदनुकरणेन एवं सोपि ब्राह्मणो भगवता सद्धिं समप्पवत्तमोदो अहोसीति योजना। तं पन समप्पवत्तमोदतं उपमाय दस्सेतुं ‘‘सीतोदकं विया’’तिआदि वुत्तम्। सम्मोदितन्ति संसन्दितम्। एकीभावन्ति सम्मोदनकिरियाय समानतं एकरूपतम्। खमनीयन्ति ‘‘इदं चतुचक्कं नवद्वारं सरीरयन्तं दुक्खबहुलताय सभावतो दुस्सहं, कच्चि खमितुं सक्कुणेय्यन्ति पुच्छति। यापनीयन्ति पच्चयायत्तवुत्तिकं चिरप्पबन्धसङ्खाताय यापनाय कच्चि यापेतुं सक्कुणेय्यम्। सीसरोगादिआबाधाभावेन कच्चि अप्पाबाधम्। दुक्खजीविकाभावेन कच्चि अप्पातङ्कम्। तंतंकिच्चकरणे उट्ठानसुखताय कच्चि लहुट्ठानम्। तदनुरूपबलयोगतो कच्चि बलम्। सुखविहारसम्भवेन कच्चि फासुविहारो अत्थीति तत्थ तत्थ कच्चिसद्दं योजेत्वा अत्थो वेदितब्बो । बलप्पत्ता पीति पीतियेव। तरुणपीति पामोज्जम्। सम्मोदं जनेति करोतीति सम्मोदनिकं, तदेव सम्मोदनीयन्ति आह ‘‘सम्मोदजननतो’’ति। सम्मोदितब्बतो सम्मोदनीयन्ति इदं पन अत्थं दस्सेन्तो ‘‘सम्मोदितुं युत्तभावतो’’ति आह। सरितब्बभावतोति अनुस्सरितब्बभावतो। ‘‘सरणीय’’न्ति वत्तब्बे दीघं कत्वा ‘‘सारणीय’’न्ति वुत्तम्। सुय्यमानसुखतोति आपाथमधुरतमाह। अनुस्सरियमानसुखतोति विमद्दरमणीयतम्। ब्यञ्जनपरिसुद्धतायाति सभावनिरुत्तिभावेन तस्सा कथाय वचनचातुरियमाह। अत्थपरिसुद्धतायाति अत्थस्स निरुपक्किलेसतम्। अनेकेहि परियायेहीति अनेकेहि कारणेहि।
अतिदूरअच्चासन्नपटिक्खेपेन नातिदूरनाच्चासन्नं नाम गहितं, तं पन अवकंसतो उभिन्नं पसारितहत्थासङ्घट्टनेन दट्ठब्बम्। गीवं पसारेत्वाति गीवं परिवत्तनवसेन पसारेत्वा। मेति कत्तुअत्थे सामिवचनन्ति आह ‘‘मया सुत’’न्ति। जातिब्राह्मणेति जातिया ब्राह्मणे, न बाहितपापतायाति वुत्तं होति। खण्डिच्चादिभावं आपादितेति खण्डितदन्तपलितकेसादिभावं सम्पापिते। वुड्ढिमरियादप्पत्तेति वुड्ढिपरिच्छेदं सम्पत्ते, वुड्ढिपरियन्तप्पत्तेति वुत्तं होति। जातिमहल्लकतायाति उप्पत्तिया महल्लकभावेन। महत्तं लाति गण्हातीति महल्लको, जातिया महल्लको, न विभवादिनाति जातिमहल्लको। अद्धानन्ति दीघकालम्। कित्तको पन सोति आह ‘‘द्वे तयो राजपरिवट्टे’’ति, द्विन्नं तिण्णं राजूनं रज्जपसासनपटिपाटियोति अत्थो। ‘‘अद्धगते’’ति वत्वा कथं वयोगहणं ओसानवयापेक्खन्ति आह ‘‘पच्छिमवयं अनुप्पत्ते’’ति। पच्छिमो ततियभागोति सत्तसट्ठितो पट्ठाय पच्छिमवयो कोट्ठासो।
दुतिये अत्थविकप्पे जिण्णेति नायं जिण्णता वयोमत्तेन, अथ खो कुलपरिवट्टेन पुराणतायाति आह ‘‘जिण्णेति पोराणे’’तिआदि। तेन तेसं ब्राह्मणानं कुलवसेन उदितोदितभावमाह। ‘‘वयोअनुप्पत्ते’’ति इमिना जातिवुड्ढिया वक्खमानत्ता गुणवुड्ढिया ततो सातिसयत्ता च ‘‘वुड्ढेति सीलाचारादिगुणवुड्ढियुत्ते’’ति आह। तथा जातिमहल्लकतायपि तेनेव वक्खमानत्ता महल्लकेति पदेन विभवमहत्तता योजिता। मग्गपटिपन्नेति ब्राह्मणानं पटिपत्तिविधिं उपगते तं अवोक्कम्म चरणतो। अन्तिमवयन्ति पच्छिमवयम्।
पच्चुट्ठानं नाम आसना वुट्ठानन्ति आह ‘‘नासना वुट्ठहती’’ति, निसिन्नासनतो न वुट्ठातीति अत्थो। एत्थ च जिण्णे…पे॰… वयोअनुप्पत्तेति उपयोगवचनं आसना वुट्ठानकिरियापेक्खं न होति, तस्मा जिण्णे…पे॰… वयोअनुप्पत्ते दिस्वाति अज्झाहारं कत्वा अत्थो वेदितब्बो। अथ वा पच्चुग्गमनकिरियापेक्खं उपयोगवचनं, तस्मा न पच्चुट्ठेतीति उट्ठाय पच्चुग्गमनं न करोतीति अत्थो वेदितब्बो। पच्चुग्गमनम्पि हि पच्चुट्ठानन्ति वुच्चति। वुत्तञ्हेतं ‘‘आचरियं पन दूरतोव दिस्वा पच्चुट्ठाय पच्चुग्गमनकरणं पच्चुट्ठानं नामा’’ति। नासना वुट्ठातीति इमिना पन पच्चुग्गमनाभावस्स उपलक्खणमत्तं दस्सितन्ति दट्ठब्बम्। विभावने नाम अत्थेति पकतिविभावनसङ्खाते अत्थे, न अभिवादेति वाति न अभिवादेतब्बन्ति सल्लक्खेतीति वुत्तं होति।
तं अञ्ञाणन्ति ‘‘अयं मम अभिवादनादीनि कातुं अरहरूपो न होती’’ति अजाननवसेन पवत्तं अञ्ञाणम्। ओलोकेन्तोति ‘‘दुक्खं खो अगारवो विहरति अप्पतिस्सो, किं नु खो अहं समणं वा ब्राह्मणं वा सक्करेय्यं, गरुं करेय्य’’न्तिआदिसुत्तवसेन (अ॰ नि॰ ४.२१) ञाणचक्खुना ओलोकेन्तो। निपच्चकारारहन्ति पणिपातारहम्। सम्पतिजातोति मुहुत्तजातो, जातसमनन्तरमेवाति वुत्तं होति। उत्तरेन मुखोति उत्तराभिमुखो, उत्तरदिसाभिमुखोति वुत्तं होति। सत्तपदवीतिहारेन गन्त्वा सकलं दससहस्सिलोकधातुं ओलोकेसिन्ति इदं ‘‘धम्मता एसा, भिक्खवे, सम्पतिजातो बोधिसत्तो समेहि पादेहि पतिट्ठहित्वा उत्तराभिमुखो सत्तपदवीतिहारेन गच्छति, सेतम्हि छत्ते अनुधारियमाने सब्बा दिसा विलोकेति, आसभिञ्च वाचं भासती’’ति एवं पाळियं (दी॰ नि॰ २.३१) सत्तपदवीतिहारूपरिट्ठितस्स विय सब्बदिसानुविलोकनस्स कथितत्ता वुत्तं, न पनेतं एवं दट्ठब्बं, सत्तपदवीतिहारतो पगेव दिसाविलोकनस्स कतत्ता। महासत्तो हि मनुस्सानं हत्थतो मुच्चित्वा पुरत्थिमदिसं ओलोकेसि, अनेकानि चक्कवाळसहस्सानि एकङ्गणानि अहेसुम्। तत्थ देवमनुस्सा गन्धमालादीहि पूजयमाना ‘‘महापुरिस इध तुम्हेहि सदिसोपि नत्थि, कुतो उत्तरितरो’’ति आहंसु। एवं चतस्सो दिसा चतस्सो अनुदिसा हेट्ठा उपरीति दसपि दिसा अनुविलोकेत्वा अत्तनो सदिसं अदिस्वा ‘‘अयं उत्तरा दिसा’’ति सत्तपदवीतिहारेन अगमासीति वेदितब्बो। ओलोकेसिन्ति मम पुञ्ञानुभावेन लोकविवरणपाटिहारिये जाते पञ्ञायमानं दससहस्सिलोकधातुं मंसचक्खुनाव ओलोकेसिन्ति अत्थो।
महापुरिसोति जातिगोत्तकुलप्पदेसादिवसेन महन्तपुरिसो। अग्गोति गुणेहि सब्बपधानो। जेट्ठोति गुणवसेनेव सब्बेसं वुड्ढतमो, गुणेहि महल्लकतमोति वुत्तं होति। सेट्ठोति गुणवसेनेव सब्बेसं पसत्थतमो। अत्थतो पन पच्छिमानि द्वे पुरिमस्सेव वेवचनानीति वेदितब्बम्। तयाति निस्सक्के करणवचनम्। उत्तरितरोति अधिकतरो। पतिमानेसीति पूजेसि। आसभिन्ति उत्तमम्। मय्हं अभिवादनादिरहो पुग्गलोति मय्हं अभिवादनादिकिरियाय अरहो अनुच्छविको पुग्गलो। निच्चसापेक्खताय पनेत्थ समासो दट्ठब्बो। तथागताति तथागततो, तथागतस्स सन्तिकाति वुत्तं होति। एवरूपन्ति अभिवादनादिसभावम्। परिपाकसिथिलबन्धनन्ति परिपाकेन सिथिलबन्धनम्।
३. तं वचनन्ति ‘‘नाहं तं ब्राह्मणा’’तिआदिवचनम्। ‘‘नाहं अरसरूपो, मादिसा वा अरसरूपा’’ति वुत्ते ब्राह्मणो थद्धो भवेय्य। तेन वुत्तं ‘‘चित्तमुदुभावजननत्थ’’न्ति। अयञ्हि परियायसद्दो देसनावारकारणेसु वत्ततीति एत्थ परियायेति देसेतब्बमत्थं अवगमेति बोधेतीति परियायो, देसना। परियायति अपरापरं परिवत्तेतीति परियायो , वारो। परियायति अत्तनो फलं परिग्गहेत्वा वत्तति, तस्स वा कारणभावं गच्छतीति परियायो, कारणन्ति एवं परियायसद्दस्स देसनावारकारणेसु पवत्ति वेदितब्बा। अञ्ञाय सण्ठहेय्याति अरहत्ते पतिट्ठहेय्य। कतमो पन सोति परियायापेक्खो पुल्लिङ्गनिद्देसो, कतमो सो परियायोति अत्थो। जातिवसेनाति खत्तियादिजातिवसेन। उपपत्तिवसेनाति देवेसु उपपत्तिवसेन। सेट्ठसम्मतानम्पीति अपि-सद्देन पगेव असेट्ठसम्मतानन्ति दस्सेति। अभिनन्दन्तानन्ति सप्पीतिकतण्हावसेन पमोदमानानम्। रज्जन्तानन्ति बलवरागवसेन रज्जन्तानम्। रूपादिपरिभोगेन उप्पन्नतण्हायुत्तसोमनस्सवेदना रूपतो निब्बत्तित्वा हदयतप्पनतो अम्बरसादयो विय ‘‘रूपरसा’’ति वुच्चन्ति। आविञ्छन्तीति आकड्ढन्ति। वत्थारम्मणादिसामग्गियन्ति वत्थुआरम्मणादिकारणसामग्गियम्। अनुक्खिपन्तोति अत्तुक्कंसनवसेन कथिते ब्राह्मणस्स असप्पायभावतो अत्तानं अनुक्खिपन्तो अनुक्कंसेन्तो।
एतस्मिं पनत्थे करणे सामिवचनन्ति ‘‘जहिता’’ति एतस्मिं अत्थे। तथागतस्साति करणे सामिवचनं, तथागतेन जहिताति अत्थो। मूलन्ति भवमूलम्। ‘‘तालवत्थुवत्थुकता’’ति वत्तब्बे ‘‘ओट्ठमुखो’’तिआदीसु विय मज्झेपदलोपं कत्वा अकारञ्च दीघं कत्वा ‘‘तालावत्थुकता’’ति वुत्तन्ति आह ‘‘तालवत्थु विय नेसं वत्थु कतन्ति तालावत्थुकता’’ति। तत्थ तालस्स वत्थु तालवत्थु। यथा आरामस्स वत्थुभूतपुब्बो पदेसो आरामस्स अभावे ‘‘आरामवत्थू’’ति वुच्चति, एवं तालस्स पतिट्ठितोकासो समूलं उद्धरिते ताले पदेसमत्ते ठिते तालस्स वत्थुभूतपुब्बत्ता ‘‘तालवत्थू’’ति वुच्चति। नेसन्ति रूपरसादीनम्। कथं पन तालवत्थु विय नेसं वत्थु कतन्ति आह ‘‘यथा ही’’तिआदि। रूपादिपरिभोगेन उप्पन्नतण्हायुत्तसोमनस्सवेदनासङ्खातरूपरसादीनं चित्तसन्तानस्स अधिट्ठानभावतो वुत्तं ‘‘तेसं पुब्बे उप्पन्नपुब्बभावेन वत्थुमत्ते चित्तसन्ताने कते’’ति। तत्थ पुब्बेति पुरे, सरागकालेति वुत्तं होति। तालावत्थुकताति वुच्चन्तीति तालवत्थु विय अत्तनो वत्थुस्स कतत्ता रूपरसादयो ‘‘तालावत्थुकता’’ति वुच्चन्ति। एतेन पहीनकिलेसानं पुन उप्पत्तिया अभावो दस्सितो।
अविरुळ्हिधम्मत्ताति अविरुळ्हिसभावताय। मत्थकच्छिन्नो तालो पत्तफलादीनं अवत्थुभूतो तालावत्थूति आह ‘‘मत्थकच्छिन्नतालो विय कता’’ति। एतेन ‘‘तालावत्थु विय कताति तालावत्थुकता’’ति अयं विग्गहो दस्सितो। एत्थ पन अवत्थुभूतो तालो विय कताति अवत्थुतालाकताति वत्तब्बे विसेसनस्स पदस्स परनिपातं कत्वा ‘‘तालावत्थुकता’’ति वुत्तन्ति दट्ठब्बम्। इमिना पनत्थेन इदं दस्सेति – रूपरसादिवचनेन विपाकधम्मधम्मा हुत्वा पुब्बे उप्पन्ना कुसलाकुसलधम्मा गहिता, ते उप्पन्नापि मत्थकसदिसानं तण्हाविज्जानं मग्गसत्थेन छिन्नत्ता आयतिं तालपत्तसदिसे विपाकक्खन्धे निब्बत्तेतुं असमत्था जाता, तस्मा तालावत्थु विय कताति तालावत्थुकता रूपरसादयोति। इमस्मिञ्हि अत्थे ‘‘अभिनन्दन्तान’’न्ति इमिना पदेन कुसलसोमनस्सम्पि सङ्गहितन्ति वदन्ति।
अनभावंकताति एत्थ अनु-सद्दो पच्छा-सद्देन समानत्थोति आह ‘‘यथा नेसं पच्छाभावो न होती’’तिआदि। अनुअभावं गताति पच्छा अनुप्पत्तिधम्मतावसेन अभावं गता विनासमुपगता, पहीनाति अत्थो। ‘‘इमा अनच्छरिया गाथायो पटिभंसू’’ति (महाव॰ ७, ८) एत्थ अनच्छरियसद्दं उदाहरणवसेन दस्सेन्तो आह ‘‘यथा अनुअच्छरिया अनच्छरिया’’ति। तत्थ अनुअच्छरियाति सवनकाले उपरूपरि विम्हयकराति अत्थो।
यञ्च खो त्वं वदेसि, सो परियायो न होतीति यं वन्दनादिसामग्गिरसाभावसङ्खातं कारणं अरसरूपताय वदेसि, तं कारणं न होति, न विज्जतीति अत्थो। ननु च ब्राह्मणो यं वन्दनादिसामग्गिरसाभावसङ्खातं परियायं सन्धाय ‘‘अरसरूपो भवं गोतमो’’ति आह, सो परियायो नत्थीति वुत्ते वन्दनादीनि भगवा करोतीति आपज्जतीति इमं अनिट्ठप्पसङ्गं दस्सेन्तो आह ‘‘कस्मा पन भगवा एवमाहा’’तिआदि।
४. सब्बपरियायेसूति सब्बवारेसु। सन्धाय भासितमत्तन्ति यं सन्धाय ब्राह्मणो ‘‘निब्भोगो भवं गोतमो’’तिआदिमाह, भगवा च यं सन्धाय निब्भोगतादिं अत्तनि अनुजानाति, तं सन्धाय भासितमत्तम्। छन्दरागपरिभोगोति छन्दरागवसेन परिभोगो। अपरं परियायन्ति अञ्ञं कारणम्।
५. कुलसमुदाचारकम्मन्ति कुलाचारसङ्खातं कम्मं, कुलचारित्तन्ति वुत्तं होति। अकिरियन्ति अकरणभावम्। दुट्ठु चरितं दुच्चरितं, कायद्वारे बाहुल्लवुत्तितो कायतो पवत्तं दुच्चरितन्ति कायदुच्चरितम्। तं सरूपतो दस्सेन्तो ‘‘तत्थ चा’’तिआदिमाह। पाणातिपातअदिन्नादानमिच्छाचारचेतना वेदितब्बाति एत्थ (इतिवु॰ अट्ठ॰ ७४) पाणोति परमत्थतो जीवितिन्द्रियं, वोहारतो सत्तो। जीवितिन्द्रियञ्चेत्थ रूपारूपवसेन वेदितब्बम्। रूपजीवितिन्द्रिये हि विकोपिते इतरम्पि तंसम्बन्धताय विनस्सति। सत्तोति च खन्धसन्तानो गहेतब्बो। तत्थ हि सत्तपञ्ञत्ति। सरसेनेव पतनसभावस्स अन्तरा एव अतीव पातनं अतिपातो, सणिकं पतितुं अदत्वा सीघं पातनन्ति अत्थो। अतिक्कम्म वा सत्थादीहि अभिभवित्वा पातनं अतिपातो, पाणस्स अतिपातो पाणातिपातो, पाणवधो पाणघातोति वुत्तं होति। अत्थतो पन पाणे पाणसञ्ञिनो परस्स जीवितिन्द्रियुपच्छेदकपयोगसमुट्ठापिका कायवचीद्वारानमञ्ञतरप्पवत्ता वधकचेतना। याय हि चेतनाय वत्तमानस्स जीवितिन्द्रियस्स निस्सयभूतेसु महाभूतेसु उपक्कमकरणहेतुकमहाभूतपच्चया उप्पज्जनकमहाभूता नुप्पज्जिस्सन्ति, सा तादिसप्पयोगसमुट्ठापिका चेतना पाणातिपातो। लद्धुपक्कमानि हि भूतानि इतरभूतानि विय न विसदानीति समानजातियानं कारणानि न होन्ति।
एत्थाह – खणे खणे निरुज्झनसभावेसु सङ्खारेसु को हन्ता, को वा हञ्ञति, यदि चित्तचेतसिकसन्तानो, सो अरूपताय न छेदनभेदनादिवसेन विकोपनसमत्थो, नपि विकोपनीयो। अथ रूपसन्तानो, सो अचेतनताय कट्ठकलिङ्गरूपमोति न तत्थ छेदनादिना पाणातिपातो लब्भति यथा मतसरीरे। पयोगोपि पाणातिपातस्स पहरणप्पहारादि अतीतेसु वा सङ्खारेसु भवेय्य अनागतेसु वा पच्चुप्पन्नेसु वा, तत्थ न ताव अतीतानागतेसु सम्भवति तेसं अभावतो, पच्चुप्पन्नेसु च सङ्खारानं खणिकत्ता सरसेनेव निरुज्झनसभावताय विनासाभिमुखेसु निप्पयोजनो पयोगो सिया, विनासस्स च कारणरहितत्ता न पहरणप्पहारादिप्पयोगहेतुकं मरणं, निरीहकताय च सङ्खारानं कस्स सो पयोगो, खणिकत्ता वधाधिप्पायसमकालभिज्जनतो कस्स किरिया, परियोसानकालानवट्ठानतो कस्स वा पाणातिपातकम्मबद्धोति?
वुच्चते – यथावुत्तवधकचेतनासहितो सङ्खारानं पुञ्जो सत्तसङ्खातो हन्ता। तेन पवत्तितवधप्पयोगनिमित्तं अपगतुस्माविञ्ञाणजीवितिन्द्रियो मतवोहारप्पवत्तिनिबन्धनो यथावुत्तवधप्पयोगकरणे उप्पज्जनारहो रूपारूपधम्मसमूहो हञ्ञति, केवलो वा चित्तचेतसिकसन्तानो। वधप्पयोगाविसयभावेपि तस्स पञ्चवोकारभवे रूपसन्तानाधीनवुत्तिताय रूपसन्ताने परेन पयोजितजीवितिन्द्रियुपच्छेदकपयोगवसेन तन्निब्बत्तिविनिबन्धकविसदिसरूपुप्पत्तिया विहते विच्छेदो होतीति न पाणातिपातस्स असम्भवो, नपि अहेतुको पाणातिपातो, न च पयोगो निप्पयोजनो। पच्चुप्पन्नेसु सङ्खारेसु कतपयोगवसेन तदनन्तरं उप्पज्जनारहस्स सङ्खारकलापस्स तथा अनुप्पत्तितो खणिकानं सङ्खारानं खणिकमरणस्स इध मरणभावेन अनधिप्पेतत्ता सन्ततिमरणस्स च यथावुत्तनयेन सहेतुकभावतो न अहेतुकं मरणं, न च कत्तुरहितो पाणातिपातपयोगो निरीहकेसुपि सङ्खारेसु सन्निहिततामत्तेन उपकारकेसु अत्तनो अत्तनो अनुरूपफलुप्पादनियतेसु कारणेसु कत्तुवोहारसिद्धितो यथा ‘‘पदीपो पकासेति, निसाकरोव चन्दिमा’’ति। न च केवलस्स वधाधिप्पायसहभुनो चित्तचेतसिककलापस्स पाणातिपातो इच्छितब्बो सन्तानवसेन अवट्ठितस्सेव पटिजाननतो। सन्तानवसेन वत्तमानानञ्च पदीपादीनं अत्थकिरिया दिस्सतीति अत्थेव पाणातिपातेन कम्मबद्धो। अयञ्च विचारो अदिन्नादानादीसुपि यथासम्भवं विभावेतब्बो।
सो (म॰ नि॰ अट्ठ॰ १.८९; ध॰ स॰ अट्ठ॰ अकुसलकम्मपथकथा) च पाणातिपातो गुणविरहितेसु तिरच्छानगतादीसु पाणेसु खुद्दके पाणे अप्पसावज्जो, महन्ते महासावज्जो। कस्मा? पयोगमहन्तताय, पयोगसमत्तेपि वत्थुमहन्तताय। गुणवन्तेसु मनुस्सादीसु अप्पगुणे पाणे अप्पसावज्जो, महागुणे महासावज्जो। सरीरगुणानं पन समभावे सतिपि किलेसानं उपक्कमानञ्च मुदुताय अप्पसावज्जो, तिब्बताय महासावज्जोति वेदितब्बो।
कायवाचाहि न दिन्नन्ति अदिन्नं, परसन्तकं, तस्स आदानं अदिन्नादानम्। परस्सहरणं थेय्यं, चोरिकाति वुत्तं होति। अत्थतो पन परपरिग्गहे परपरिग्गहितसञ्ञिनो तदादायकउपक्कमसमुट्ठापिका कायवचीद्वारानमञ्ञतरद्वारप्पवत्ता थेय्यचेतना। तं हीने परसन्तके अप्पसावज्जं, पणीते महासावज्जम्। कस्मा? वत्थुपणीतताय। वत्थुसमत्ते सति गुणाधिकानं सन्तके वत्थुस्मिं महासावज्जं, तंतंगुणाधिकं उपादाय ततो ततो हीनगुणस्स सन्तके वत्थुस्मिं अप्पसावज्जम्।
मिच्छा चरणं मिच्छाचारो, मेथुनसमाचारेसु एकन्तनिन्दितो लामकाचारो। सो पन लक्खणतो असद्धम्माधिप्पायेन कायद्वारप्पवत्ता अगमनीयट्ठानवीतिक्कमचेतना। सो पनेस मिच्छाचारो सीलादिगुणविरहिते अगमनीयट्ठाने अप्पसावज्जो, सीलादिगुणसम्पन्ने महासावज्जो। तस्स चत्तारो सम्भारा – अगमनीयवत्थु, तस्मिं सेवनचित्तं, सेवनपयोगो, मग्गेनमग्गप्पटिपत्तिअधिवासनन्ति। एको पयोगो साहत्थिको एव।
वचीद्वारे बाहुल्लवुत्तितो वाचतो पवत्तं दुच्चरितन्ति वचीदुच्चरितम्। तं सरूपतो दस्सेन्तो आह ‘‘मुसावादपिसुणवाचाफरुसवाचासम्फप्पलापचेतना वेदितब्बा’’ति। तत्थ मुसाति अभूतं अतच्छं वत्थु। मुसा वदीयति वुच्चति एतायाति मुसावादो, अतथं वत्थुं तथतो परं विञ्ञापेतुकामस्स तथाविञ्ञत्तिसमुट्ठापिका चेतना। सो यमत्थं भञ्जति, तस्स अप्पताय अप्पसावज्जो, महन्तताय महासावज्जो। अपिच गहट्ठानं अत्तनो सन्तकं अदातुकामताय नत्थीति आदिनयप्पवत्तो अप्पसावज्जो, सक्खिना हुत्वा अत्थभञ्जनत्थं वुत्तो महासावज्जो। पब्बजितानं अप्पकम्पि तेलं वा सप्पिं वा लभित्वा हसाधिप्पायेन ‘‘अज्ज गामे तेलं नदी मञ्ञे सन्दती’’ति पूरणकथानयेन पवत्तो अप्पसावज्जो, अदिट्ठंयेव पन दिट्ठन्तिआदिना नयेन वदन्तानं महासावज्जो। तस्स चत्तारो सम्भारा होन्ति – अतथं वत्थु, विसंवादनचित्तं, तज्जो वायामो, परस्स तदत्थविञ्ञापनन्ति। एको पयोगो साहत्थिकोव। सो कायेन वा कायपटिबद्धेन वा वाचाय वा परविसंवादककिरियाकरणे दट्ठब्बो। ताय चे किरियाय परो तमत्थं जानाति, अयं किरियासमुट्ठापिकचेतनाक्खणेयेव मुसावादकम्मुना बज्झति। यस्मा पन यथा कायकायपटिबद्धवाचाहि परं विसंवादेति, तथा ‘‘इदमस्स भणाही’’ति आणापेन्तोपि, पण्णं लिखित्वा पुरतो निस्सज्जन्तोपि, ‘‘अयं अत्थो एवं वेदितब्बो’’ति कुट्टादीसु लिखित्वा ठपेन्तोपि, तस्मा एत्थ आणत्तिकनिस्सग्गियथावरापि पयोगा युज्जन्ति। अट्ठकथासु पन अनागतत्ता वीमंसित्वा गहेतब्बा।
पिसतीति पिसुणा, समग्गे सत्ते अवयवभूते वग्गे भिन्ने करोतीति अत्थो। निरुत्तिनयेन वा पियसुञ्ञकरणतो पिसुणा। याय हि वाचाय यस्स तं वाचं भासति, तस्स हदये अत्तनो पियभावं, परस्स च पियसुञ्ञभावं करोति, सा पिसुणवाचा। लक्खणतो पन संकिलिट्ठचित्तस्स परेसं वा भेदाय अत्तनो पियकम्यताय वा कायवचीपयोगसमुट्ठापिका चेतना पिसुणवाचा पिसुणं वदति एतायाति कत्वा। सा यस्स भेदं करोति, तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा। तस्सा चत्तारो सम्भारा – भिन्दितब्बो परो, ‘‘इति इमे नाना भविस्सन्ति विना भविस्सन्ती’’ति भेदपुरेक्खारता वा ‘‘इति अहं पियो भविस्सामि विस्सासिको’’ति पियकम्यता वा, तज्जो वायामो, तस्स तदत्थविजाननन्ति। परे पन अभिन्ने कम्मपथभेदो नत्थि, भिन्ने एव होति।
फरुसयतीति फरुसा, वाचा। याय हि वाचाय अत्तानम्पि परम्पि फरुसं सिनेहाभावेन लूखं करोति, सा फरुसवाचा। अथ वा सयम्पि फरुसा दोमनस्ससमुट्ठितत्ता सभावेनपि कक्कसा नेव कण्णसुखा न हदयसुखाति फरुसवाचा। एत्थ पन परेसं मम्मच्छेदनवसेन पवत्तिया एकन्तनिट्ठुरताय सभावेन कारणवोहारेन च वाचाय फरुससद्दप्पवत्ति दट्ठब्बा। तं फरुसं वदति एतायाति फरुसवाचा, परस्स मम्मच्छेदककायवचीपयोगसमुट्ठापिका एकन्तफरुसा चेतना। तस्सा आविभावत्थमिदं वत्थु – एको किर दारको मातु वचनं अनादियित्वा अरञ्ञं गच्छति, तं माता निवत्तेतुं असक्कोन्ती ‘‘चण्डा तं महिंसी अनुबन्धतू’’ति अक्कोसि। अथस्स तथेव अरञ्ञे महिंसी उट्ठासि। दारको ‘‘यं मम माता मुखेन कथेसि, तं मा होतु। यं चित्तेन चिन्तेसि, तं होतू’’ति सच्चकिरियमकासि। महिंसी तत्थेव बद्धा विय अट्ठासि । एवं मम्मच्छेदकोपि पयोगो चित्तसण्हताय फरुसवाचा न होति। मातापितरो हि कदाचि पुत्तके एवम्पि वदन्ति ‘‘चोरा वो खण्डाखण्डिकं करोन्तू’’ति, उप्पलपत्तम्पि च नेसं उपरि पतन्तं न इच्छन्ति। आचरियुपज्झाया च कदाचि निस्सितके एवं वदन्ति ‘‘किं इमे अहिरिका अनोत्तप्पिनो चरन्ति, निद्धमथ ने’’ति। अथ च नेसं आगमाधिगमसम्पत्तिं इच्छन्ति, यथा चित्तसण्हताय फरुसवाचा न होति, एवं वचनसण्हताय अफरुसवाचापि न होति। न हि मारापेतुकामस्स ‘‘इमं सुखं सयापेथा’’ति वचनं अफरुसवाचा होति, चित्तफरुसताय पन एसा फरुसवाचाव। सा यं सन्धाय पवत्तिता, तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा। तस्सा तयो सम्भारा – अक्कोसितब्बो परो, कुपितचित्तं, अक्कोसनाति।
सं सुखं हितञ्च फलति विसरति विनासेतीति सम्फं, अत्तनो परेसञ्च अनुपकारकं यं किञ्चि, सम्फं पलपति एतायाति सम्फप्पलापो, अनत्थविञ्ञापिककायवचीपयोगसमउट्ठापिका अकुसलचेतना। सो आसेवनमन्दताय अप्पसावज्जो, आसेवनमहन्तताय महासावज्जो। तस्स द्वे सम्भारा – भारतयुद्धसीताहरणादिनिरत्थककथापुरेक्खारता, तथारूपीकथाकथनञ्च। परे पन तं कथं अगण्हन्ते कम्मपथभेदो नत्थि, परेन पन सम्फप्पलापे गहितेयेव होति।
अभिज्झाब्यापादमिच्छादिट्ठियोति एत्थ परसम्पत्तिं अभिमुखं झायतीति अभिज्झा, परसम्पत्तीसु लोभो। सा पन ‘‘अहो वत इदं ममस्सा’’ति एवं परभण्डाभिज्झायनलक्खणा। अदिन्नादानं विय अप्पसावज्जा महासावज्जा च। तस्सा द्वे सम्भारा – परभण्डं, अत्तनो परिणामनञ्च। परभण्डवत्थुके हि लोभे उप्पन्नेपि न ताव कम्मपथभेदो होति, याव ‘‘अहो वत इदं ममस्सा’’ति अत्तनो न परिणामेति।
हितसुखं ब्यापादेति विनासेतीति ब्यापादो, पटिघो। सो परविनासाय मनोपदोसलक्खणो । सो फरुसवाचा विय अप्पसावज्जो महासावज्जो च। तस्स द्वे सम्भारा – परसत्तो, तस्स च विनासनचिन्ता। परसत्तवत्थुके हि कोधे उप्पन्नेपि न ताव कम्मपथभेदो होति, याव ‘‘अहो वतायं उच्छिज्जेय्य विनस्सेय्या’’ति तस्स विनासनं न चिन्तेति।
यथाभुच्चगहणाभावेन मिच्छा पस्सतीति मिच्छादिट्ठि। सा ‘‘नत्थि दिन्न’’न्तिआदिना नयेन विपरीतदस्सनलक्खणा। सम्फप्पलापो विय अप्पसावज्जा महासावज्जा च। अपिच अनियता अप्पसावज्जा, नियता महासावज्जा। तस्स द्वे सम्भारा – वत्थुनो गहिताकारविपरीतता, यथा च तं गण्हाति, तथाभावेन तस्सुपट्ठानन्ति। तत्थ नत्थिकाहेतुकअअरियदिट्ठीहि एव कम्मपथभेदो होति।
‘‘अनेकविहितानं पापकानं अकुसलानं धम्मान’’न्ति सामञ्ञवचनेपि पारिसेसञायतो वुत्तावसेसा अकुसला धम्मा गहेतब्बाति आह ‘‘ठपेत्वा ते धम्मे’’तिआदि। ते यथावुत्तकायदुच्चरितादिके अकुसलधम्मे ठपेत्वाति अत्थो। अनेकविहिताति अनेकप्पकारा।
६. अयं लोकतन्तीति अयं वुड्ढानं अभिवादनादिकिरियालक्खणा लोकप्पवेणी। अनागामिब्रह्मानं अलङ्कारादीसु अनागामिभिक्खूनञ्च चीवरादीसु निकन्तिवसेन रागुप्पत्ति होतीति अनागामिमग्गेन पञ्चकामगुणिकरागस्सेव पहानं वेदितब्बन्ति आह ‘‘पञ्चकामगुणिकरागस्सा’’ति। रूपादीसु पञ्चसु कामगुणेसु वत्थुकामकोट्ठासेसु उप्पज्जमानो रागो ‘‘पञ्चकामगुणिकरागो’’ति वेदितब्बो। कोट्ठासवचनो हेत्थ गुणसद्दो ‘‘वयोगुणा अनुपुब्बं जहन्ती’’तिआदीसु (सं॰ नि॰ १.४) विय। द्वीसु अकुसलचित्तेसूति दोमनस्ससहगतेसु द्वीसु अकुसलचित्तेसु। मोहस्स सब्बाकुसलसाधारणत्ता आह ‘‘सब्बाकुसलसम्भवस्सा’’ति। अवसेसानन्ति सक्कायदिट्ठिआदीनम्।
७. जिगुच्छति मञ्ञेति ‘‘अहमभिजातो रूपवा पञ्ञवा, कथं नाम अञ्ञेसं अभिवादनादिं करेय्य’’न्ति जिगुच्छति विय जिगुच्छतीति वा सल्लक्खेमि। अकोसल्लसम्भूतट्ठेनाति अञ्ञाणसम्भूतट्ठेन। अकुसले धम्मे जिगुच्छमानो तेसं समङ्गीभावम्पि जिगुच्छतीति वुत्तं ‘‘अकुसलानं धम्मानं समापत्ती’’ति। समापत्तीति एतस्सेव वेवचनं समापज्जना समङ्गिभावोति। मण्डनकजातियोति मण्डनसभावो, मण्डनसीलोति अत्थो। जेगुच्छितन्ति जिगुच्छनसीलतम्।
८. लोकजेट्ठककम्मन्ति लोके जेट्ठकानं कत्तब्बकम्मं, लोके वा सेट्ठसम्मतं कम्मम्। तत्राति यथावुत्तेसु द्वीसुपि अत्थविकप्पेसु। पदाभिहितो अत्थो पदत्थो, ब्यञ्जनत्थोति वुत्तं होति। विनयं वा अरहतीति एत्थ विनयनं विनयो, निग्गण्हनन्ति अत्थो। तेनाह ‘‘निग्गहं अरहतीति वुत्तं होती’’ति। ननु च पठमं वुत्तेसु द्वीसुपि अत्थविकप्पेसु सकत्थे अरहत्थे च भद्धितपच्चयो सद्दलक्खणतो दिस्सति, न पन ‘‘विनयाय धम्मं देसेती’’ति इमस्मिं अत्थे, तस्मा कथमेत्थ तद्धितपच्चयोति आह ‘‘विचित्रा हि तद्धितवुत्ती’’ति। विचित्रता चेत्थ लोकप्पमाणतो वेदितब्बा। तथा हि यस्मिं यस्मिं अत्थे तद्धितप्पयोगो लोकस्स, तत्थ तत्थ तद्धितवुत्ति लोकतो सिद्धाति विचित्रा तद्धितवुत्ति। तस्मा यथा ‘‘मा सद्दमकासी’’ति वदन्तो ‘‘मासद्दिको’’ति वुच्चति, एवं विनयाय धम्मं देसेतीति वेनयिकोति वुच्चतीति अधिप्पायो।
९. कपणपुरिसोति गुणविरहितताय दीनमनुस्सो। ब्यञ्जनानि अविचारेत्वाति तिस्सदत्तादिसद्देसु विय ‘‘इमस्मिं अत्थे अयं नाम पच्चयो’’ति एवं ब्यञ्जनं विचारं अकत्वा, अनिप्फन्नपाटिपदिकवसेनाति वुत्तं होति।
१०. देवलोकगब्भसम्पत्तियाति वत्वा ठपेत्वा भुम्मदेवे सेसेसु देवेसु गब्भग्गहणस्स अभावतो पटिसन्धियेवेत्थ गब्भसम्पत्तीति वेदितब्बाति वुत्तमेवत्थं विवरित्वा दस्सेन्तो आह ‘‘देवलोकपटिसन्धिपटिलाभाय संवत्तती’’ति। अस्साति अभिवादनादिसामीचिकम्मस्स। मातुकुच्छिस्मिं पटिसन्धिग्गहणे दोसं दस्सेन्तोति मातितो अपरिसुद्धभावं दस्सेन्तो, अक्कोसितुकामस्स दासिया पुत्तोति दासिकुच्छिस्मिं निब्बत्तभावे दोसं दस्सेत्वा अक्कोसनं विय भगवतो मातुकुच्छिस्मिं पटिसन्धिग्गहणे दोसं दस्सेत्वा अक्कोसन्तोपि एवमाहाति अधिप्पायो। गब्भतोति देवलोकपटिसन्धितो। तेनेवाह ‘‘अभब्बो देवलोकूपपत्तिं पापुणितुन्ति अधिप्पायो’’ति। हीनो वा गब्भो अस्साति अपगब्भोति इमस्स विग्गहस्स एकेन परियायेन अधिप्पायं दस्सेन्तो आह ‘‘देवलोकगब्भपरिबाहिरत्ता आयतिं हीनगब्भपटिलाभभागीती’’ति। इति-सद्दा ए हेतुअत्थो, यस्मा आयतिम्पि हीनगब्भपटिलाभभागी, तस्मा हीनो वा गब्भो अस्साति अपगब्भोति अधिप्पायो।
पुन तस्सेव विग्गहस्स कोधवसेन…पे॰… दस्सेन्तोति हेट्ठा वुत्तनयस्स अनुरूपं कत्वा अधिप्पायं दस्सेन्तो आह ‘‘हीनो वास्स मातुकुच्छिस्मिं गब्भवासो अहोसीति अधिप्पायो’’ति। गब्भ-सद्दो अत्थि मातुकुच्छिपरियायो ‘‘गब्भे वसति माणवो’’तिआदीसु (जा॰ १.१५.३६३) विय । अत्थि मातुकुच्छिस्मिं निब्बत्तसत्तपरियायो ‘‘अन्तमसो गब्भपातनं उपादाया’’तिआदीसु (महाव॰ १२९) विय। तत्थ मातुकुच्छिपरियायं गहेत्वा अत्थं दस्सेन्तो आह ‘‘अनागते गब्भसेय्या’’ति। गब्भे सेय्या गब्भसेय्या। अनुत्तरेन मग्गेनाति अग्गमग्गेन। कम्मकिलेसानं मग्गेन विहतत्ता आह ‘‘विहतकारणत्ता’’ति। इतरा तिस्सोपीति अण्डजसंसेदजओपपातिका। एत्थ च यदिपि ‘‘अपगब्भो’’ति इमस्स अनुरूपतो गब्भसेय्या एव वत्तब्बा, पसङ्गतो पन लब्भमानं सब्बम्पि वत्तुं वट्टतीति पुनब्भवाभिनिब्बत्तिपि वुत्ताति वेदितब्बा।
इदानि सत्तपरियायस्स गब्भसद्दस्स वसेन विग्गहनानत्तं दस्सेन्तो आह ‘‘अपिचा’’तिआदि। इमस्मिं पन विकप्पे गब्भसेय्या पुनब्भवाभिनिब्बत्तीति उभयम्पि गब्भसेय्यवसेनेव वुत्तन्तिपि वदन्ति। ननु च ‘‘आयतिं गब्भसेय्या पहीना’’ति (पारा॰ १०) वुत्तत्ता गब्भस्स सेय्या एव पहीना, न पन गब्भोति आपज्जतीति आह ‘‘यथा चा’’तिआदि। अथ ‘‘अभिनिब्बत्ती’’ति एत्तकमेव अवत्वा पुनब्भवग्गहणं किमत्थन्ति आह ‘‘अभिनिब्बत्ति च नामा’’तिआदि। अपुनब्भवभूताति खणे खणे उप्पज्जमानानं धम्मानं अभिनिब्बत्ति।
११. धम्मधातुन्ति एत्थ धम्मे अनवसेसे धारेति याथावतो उपधारेतीति धम्मधातु, धम्मानं यथासभावतो अवबुज्झनसभावो, सब्बञ्ञुतञ्ञाणस्सेतं अधिवचनम्। पटिविज्झित्वाति सच्छिकत्वा, पटिलभित्वाति अत्थो, पटिलाभहेतूति वुत्तं होति। देसनाविलासप्पत्तो होतीति रुचिवसेन परिवत्तेत्वा देसेतुं समत्थता देसनाविलासो, तं पत्तो अधिगतोति अत्थो। करुणाविप्फारन्ति सब्बसत्तेसु महाकरुणाय फरणम्। तादिगुणलक्खणमेव पुन उपमाय विभावेत्वा दस्सेन्तो आह ‘‘पथवीसमचित्तत’’न्ति। यथा पथवी सुचिअसुचिनिक्खेपछेदनभेदनादीसु न विकम्पति, अनुरोधविरोधं न पापुणाति, एवं इट्ठानिट्ठेसु लाभालाभादीसु अनुरोधविरोधप्पहानतो अविकम्पितचित्तताय पथवीसमचित्ततन्ति अत्थो। अकुप्पधम्मतन्ति एत्थ ‘‘अकुप्पधम्मो नाम फलसमापत्ती’’ति तीसुपि गण्ठिपदेसु वुत्तम्। ‘‘परेसु पन अक्कोसन्तेसुपि अत्तनो पथवीसमचित्ततालक्खणं अकुज्झनसभावतन्ति एवमेत्थ अत्थो गहेतब्बो’’ति अम्हाकं खन्ति। जराय अनुसटन्ति जराय पलिवेठितम्। वट्टखाणुभूतन्ति अनेकेसं अनयब्यसनानं निपातलक्खणत्थम्भभूतताय संसारखाणुभूतम्। ब्राह्मणस्स वुड्ढताय आसन्नवुत्तिमरणन्ति सम्भावनवसेन ‘‘अज्ज मरित्वा’’तिआदि वुत्तम्। महन्तेन खो पन उस्साहेनाति ‘‘साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति एवं सञ्जातमहुस्साहेन। अप्पटिसमं पुरेजातभावन्ति अनञ्ञसाधारणं पुरेजातभावम्। नत्थि एतस्स पटिसमोति अप्पटिसमो, पुरेजातभावो।
‘‘अपी’’ति अवत्वा ‘‘पी’’ति वदन्तो पि-सद्दोपि विसुं अत्थि निपातोति दस्सेति। सम्भावनत्थेति ‘‘अपि नामेवं सिया’’ति विकप्पनत्थो सम्भावनत्थो, तस्मिं जोतकताय पिसद्दो वत्तति। वचनसिलिट्ठतायाति वचनस्स मधुरभावत्थं, मुदुभावत्थन्ति अत्थो। एवञ्हि लोके सिलिट्ठवचनं होतीति एवं एकमेव गणनं अवत्वा अपराय गणनाय सद्धिं वचनं लोके सिलिट्ठवचनं होति यथा ‘‘द्वे वा तीणि वा उदकफुसितानी’’ति। सम्मा अधिसयितानीति पादादीहि अत्तना नेसं किञ्चि उपघातं अकरोन्तिया बहिवातादिपरिस्सयपरिहारत्थं सम्मदेव उपरि सयितानि। उपरिअत्थो हेत्थ अधि-सद्दो। उतुं गण्हापेन्तियाति तेसं अल्लसिनेहपरियादानत्थं अत्तनो कायुस्मावसेन उतुं गण्हापेन्तिया। तेनाह ‘‘उस्मीकतानी’’ति। सम्मा परिभावितानीति सम्मदेव सब्बसो कुक्कुटवासनाय वासितानि। तेनाह ‘‘कुक्कुटगन्धं गाहापितानी’’ति।
एत्थ च सम्मा परिसेदनं कुक्कुटगन्धपरिभावनञ्च सम्मा अधिसयननिप्फत्तिया आनुभावनिप्फादितन्ति दट्ठब्बम्। सम्मा अधिसयनेनेव हि इतरद्वयं इज्झति । न हि सम्मा अधिसयनतो विसुं सम्मा परिसेदनस्स सम्मा परिभावनस्स च करणं अत्थि, तेन पन सद्धिंयेव इतरेसं द्विन्नम्पि इज्झनतो वुत्तं ‘‘एवं तीहि पकारेहि तानि अण्डानि परिपालियमानानी’’ति। नखसिखाति नखग्गानि। मुखतुण्डकन्ति मुखग्गम्। कपालस्स तनुकत्ताति एत्थ यथा कपालस्स तनुता आलोकस्स अन्तो पञ्ञायमानस्स कारणं, तथा कपालस्स तनुताय नखसिखामुखतुण्डकानं खरताय च अल्लसिनेहपरियादानं कारणवचनन्ति दट्ठब्बम्। सङ्कुटितहत्थपादाति एत्थ हत्थाति पक्खा। न हि कुक्कुटानं पक्खतो अञ्ञो हत्थो नाम अत्थि। एत्थाति आलोकट्ठाने। पक्खे विधुनन्ताति पक्खे चालेन्ता। निक्खमन्तानन्ति निद्धारणे सामिवचनं, निक्खमन्तेसूति अत्थो।
सो जेट्ठो इति अस्स वचनीयोति यो पठमतरं अण्डकोसतो निक्खन्तो कुक्कुटपोतको, सोयेव जेट्ठोति वचनीयो अस्स, भवेय्याति अत्थो। सम्पटिपादेन्तोति संसन्देन्तो। तिभूमकपरियापन्नापि सत्ता अविज्जाकोसस्स अन्तो पविट्ठा तत्थ तत्थ अप्पहीनाय अविज्जाय वेठितत्ताति आह ‘‘अविज्जाकोसस्स अन्तो पविट्ठेसु सत्तेसू’’ति। अण्डकोसन्ति बीजकपालम्। लोकसन्निवासेति लोको एव लोकसन्निवासो। सम्मासम्बोधिन्ति एत्थ सम्माति अविपरीतत्थो, सं-सद्दो सामन्ति इममत्थं दीपेति, तस्मा सम्मा अविपरीतेनाकारेन सयमेव चत्तारि सच्चानि बुज्झति पटिविज्झतीति सम्मासम्बोधीति मग्गो वुच्चति। तेनाह ‘‘सम्मा सामञ्च बोधि’’न्ति, सम्मा सयमेव च बुज्झनकन्ति अत्थो। सम्माति वा पसत्थवचनो, सं-सद्दो सुन्दरवचनोति आह ‘‘अथ वा पसत्थं सुन्दरञ्च बोधि’’न्ति। बोधिसद्दस्स अनेकत्थतं दस्सेत्वा इधाधिप्पेतमत्थं निद्धारेत्वा दस्सेतुकामो आह ‘‘बोधीति रुक्खोपि मग्गोपी’’तिआदि। तत्थ अबुज्झि एत्थाति रुक्खो बोधि। सयं बुज्झति, बुज्झन्ति वा तेन अरियाति मग्गो बोधि। सब्बधम्मे सब्बाकारतो बुज्झति पटिविज्झतीति सब्बञ्ञुतञ्ञाणं बोधि। बुज्झीयति सच्छिकरीयतीति निब्बानं बोधि। अन्तरा च बोधिन्ति दुतियमुदाहरणं विनापि रुक्खसद्देन बोधिसद्दस्स रुक्खे पवत्तिदस्सनत्थं वुत्तम्। वरभूरिमेधसोति महापथवी विय पत्थटवरपञ्ञोति अत्थो। असब्बगुणदायकत्ताति सब्बगुणानं अदायकत्ता। सब्बगुणे न ददातीति हि असब्बगुणदायको, अयुत्तसमासोयं गमकत्ता यथा ‘‘असूरियंपस्सानि मुखानी’’ति।
तिस्सो विज्जाति उपनिस्सयवतो सहेव अरहत्तफलेन तिस्सो विज्जा देति। ननु चेत्थ तीसु विज्जासु आसवक्खयञाणस्स मग्गपरियापन्नत्ता कथमेतं युज्जति ‘‘मग्गो तिस्सो विज्जा देती’’ति? नायं दोसो। सतिपि आसवक्खयञाणस्स मग्गपरियापन्नभावे अट्ठङ्गिके मग्गे सति मग्गञाणेन सद्धिं तिस्सो विज्जा परिपुण्णा होन्तीति ‘‘मग्गो तिस्सो विज्जा देती’’ति वुच्चति। छ अभिञ्ञाति एत्थापि एसेव नयो। सावकपारमिञाणन्ति अग्गसावकेहि पटिलभितब्बं सब्बमेव लोकियलोकुत्तरञाणम्। पच्चेकबोधिञाणन्ति एत्थापि इमिनाव नयेन अत्थो वेदितब्बो। अब्भञ्ञासिन्ति जानिम्। जाननञ्च न अनुस्सवादिवसेनाति आह ‘‘पटिविज्झि’’न्ति, पच्चक्खमकासिन्ति अत्थो। पटिवेधोपि न दूरे ठितस्स लक्खणप्पटिवेधो वियाति आह ‘‘पत्तोम्ही’’ति, पापुणिन्ति अत्थो। पापुणनञ्च न सयं गन्त्वाति आह ‘‘अधिगतोम्ही’’ति, सकसन्ताने उप्पादनवसेन पटिलभिन्ति अत्थो।
ओपम्मसम्पटिपादनन्ति ओपम्मत्थस्स उपमेय्येन सम्मदेव पटिपादनम्। अत्थेनाति उपमेय्यत्थेन। यथा कुक्कुटिया अण्डेसु तिविधकिरियाकरणं कुक्कुटच्छापकानं अण्डकोसतो निक्खमनस्स मूलकारणं, एवं बोधिसत्तभूतस्स भगवतो तिविधानुपस्सनाकरणं अविज्जण्डकोसतो निक्खमनस्स मूलकारणन्ति आह ‘‘यथा हि तस्सा कुक्कुटिया…पे॰… तिविधानुपस्सनाकरण’’न्ति। ‘‘सन्ताने’’ति वुत्तत्ता अण्डसदिसता सन्तानस्स बहि निक्खन्तकुक्कुटच्छापकसदिसता बुद्धगुणानं, बुद्धगुणाति च अत्थतो बुद्धोयेव ‘‘तथागतस्स खो एतं, वासेट्ठ, अधिवचनं धम्मकायो इतिपी’’ति वचनतो। अविज्जण्डकोसस्स तनुभावोति बलवविपस्सनावसेन अविज्जण्डकोसस्स तनुभावो, पटिच्छादनसामञ्ञेन च अविज्जाय अण्डकोससदिसता। मुदुभूतस्सपि खरभावापत्ति होतीति तन्निवत्तनत्थं ‘‘थद्धखरभावो’’ति वुत्तम्। तिक्खखरविप्पसन्नसूरभावोति एत्थ परिग्गय्हमानेसु सङ्खारेसु विपस्सनाञाणस्स समाधिन्द्रियवसेन सुखानुप्पवेसो तिक्खता, अनुपविसित्वापि सतिन्द्रियवसेन अनतिक्कमनतो अकुण्ठता खरभावो। तिक्खोपि हि एकच्चो सरो लक्खं पत्वा कुण्ठो होति, न तथा इदम्। सतिपि खरभावे सुखुमप्पवत्तिवसेन किलेससमुदाचारसङ्खोभरहितताय सद्धिन्द्रियवसेन पसन्नभावो, सतिपि च पसन्नभावे अन्तरा अनोसक्कित्वा किलेसपच्चत्थिकानं सुट्ठु अभिभवनतो वीरियिन्द्रियवसेन सूरभावो वेदितब्बो। एवमिमेहि पकारेहि सङ्खारुपेक्खाञाणमेव गहितन्ति दट्ठब्बम्। विपस्सनाञाणस्स परिणामकालोति विपस्सनाय वुट्ठानगामिनिभावप्पत्ति, तदा च सा मग्गञाणगब्भं धारेन्ती विय होतीति आह ‘‘गब्भग्गहणकालो’’ति। गब्भं गण्हापेत्वाति सङ्खारुपेक्खाय अनन्तरं सिखाप्पत्तअनुलोमविपस्सनावसेन मग्गविजायनत्थं गब्भं गण्हापेत्वा। अनुपुब्बाधिगतेनाति पठममग्गपटिपाटिया अधिगतेन। अभिञ्ञापक्खेति लोकियाभिञ्ञापक्खे। लोकुत्तराभिञ्ञा हि अविज्जण्डकोसं पदालिता। पोत्थकेसु पन कत्थचि ‘‘छअभिञ्ञापक्खे’’ति लिखन्ति, सो अपाठोति वेदितब्बो। जेट्ठो सेट्ठोति वुद्धतमत्ता जेट्ठो, सब्बगुणेहि उत्तमत्ता पसत्थतमोति सेट्ठो।
इदानि ‘‘आरद्धं खो पन मे ब्राह्मण वीरिय’’न्तिआदिकाय देसनाय अनुसन्धिं दस्सेन्तो आह ‘‘एवं भगवा’’तिआदि। तत्थ पुब्बभागतो पभुतीति भावनाय पुब्बभागियवीरियारम्भादितो पट्ठाय। चित्तमेवमुप्पन्नन्ति एवं उपरि वक्खमानपरिवितक्कवसेन चित्तमुप्पन्नन्ति अत्थो। ‘‘चित्तमेव उप्पन्न’’न्तिपि पाठो, तत्थ चित्तमेव उप्पन्नं, न ताव भगवति पसादोति अत्थो। मुट्ठस्सतिनाति विनट्ठस्सतिना, सतिविरहितेनाति अत्थो। सारद्धकायेनाति सदरथकायेन। बोधिमण्डेति बोधिसङ्खातस्स ञाणस्स मण्डभावप्पत्ते ठाने। बोधीति हि पञ्ञा वुच्चति, सा एत्थ मण्डा पसन्ना जाताति सो पदेसो ‘‘बोधिमण्डो’’ति पञ्ञातो। चतुरङ्गसमन्नागतन्ति ‘‘कामं तचो च न्हारु च अट्ठि च अवसिस्सतु, सरीरे उपसुस्सतु मंसलोहित’’न्ति (म॰ नि॰ २.१८४; सं॰ नि॰ २.२२; अ॰ नि॰ २.५; महानि॰ १९६) एवं वुत्तचतुरङ्गसमन्नागतं वीरियम्। तत्थ तचोति एकं अङ्गं न्हारु एकं अङ्गं अट्ठि एकं अङ्गं मंसलोहितं एकं अङ्गन्ति वेदितब्बम्। तचो एकं अङ्गन्ति च तचे निरपेक्खभावो एकं अङ्गन्ति गहेतब्बम्। पधानं अनुयुञ्जन्तस्स हि तचे पलुज्जमानेपि तंनिमित्तं अवोसानापज्जनं तस्स वीरियस्स एकं अङ्गं एकं कारणम्। एवं सेसेसुपि अत्थो वेदितब्बो। पग्गहितन्ति आरम्भं सिथिलं अकत्वा दळ्हपरक्कमसङ्खातुस्साहनभावेन गहितम्। तेनाह ‘‘असिथिलप्पवत्तितन्ति वुत्तं होती’’ति।
असल्लीनन्ति असङ्कुचितं कोसज्जवसेन सङ्कोचं अनापन्नम्। उपट्ठिताति ओगाहनसङ्खातेन अपिलापभावेन आरम्मणं उपगन्त्वा ठिता। तेनाह ‘‘आरम्मणाभिमुखीभावेना’’ति। सम्मोसस्स विद्धंसनवसेन पवत्तिया न सम्मुट्ठाति असम्मुट्ठा। किञ्चापि चित्तपस्सद्धिवसेनेव चित्तमेव पस्सद्धं, कायपस्सद्धिवसेनेव च कायो पस्सद्धो होति, तथापि यस्मा कायपस्सद्धि उप्पज्जमाना चित्तपस्सद्धिया सहेव उप्पज्जति, न विना, तस्मा वुत्तं ‘‘कायचित्तपस्सद्धिवसेना’’ति। कायपस्सद्धिया उभयेसम्पि कायानं पस्सम्भनावहत्ता वुत्तं ‘‘रूपकायोपि पस्सद्धोयेव होती’’ति। सो च खोति सो च खो कायो। विगतदरथोति विगतकिलेसदरथो। नामकाये हि विगतदरथे रूपकायोपि वूपसन्तदरथपरिळाहो होति। सम्मा आहितन्ति नानारम्मणेसु विधावनसङ्खातं विक्खेपं विच्छिन्दित्वा एकस्मिंयेव आरम्मणे अविक्खित्तभावापादनेन सम्मदेव आहितं ठपितम्। तेनाह ‘‘सुट्ठु ठपित’’न्तिआदि। चित्तस्स अनेकग्गभावो विक्खेपवसेन चञ्चलता, सा सति एकग्गताय न होतीति आह ‘‘एकग्गं अचलं निप्फन्दन’’न्ति। एत्तावताति ‘‘आरद्धं खो पना’’तिआदिना वीरियसतिपस्सद्धिसमाधीनं किच्चसिद्धिदस्सनेन।
ननु च सद्धापञ्ञानम्पि किच्चसिद्धि झानस्स पुब्बपटिपदाय इच्छितब्बाति? सच्चं इच्छितब्बा, सा पन नानन्तरिकभावेन अवुत्तसिद्धाति न गहिता। असति हि सद्धाय वीरियारम्भादीनं असम्भवोयेव, पञ्ञापरिग्गहे च नेसं असति ञायारम्भादिभावो न सिया, तथा असल्लीनासम्मोसतादयो वीरियादीनन्ति असल्लीनतादिग्गहणेनेवेत्थ पञ्ञाकिच्चसिद्धि गहिताति दट्ठब्बम्। झानभावनायं वा समाधिकिच्चं अधिकं इच्छितब्बन्ति दस्सेतुं समाधिपरियोसानाव झानस्स पुब्बपटिपदा कथिताति दट्ठब्बम्।

पठमज्झानकथा

इदानि ‘‘विविच्चेव कामेही’’तिआदिनयप्पवत्ताय पाळिया झानविभङ्गे (विभ॰ ५०८) वुत्तम्पि अत्थं अट्ठकथानयेनेव संवण्णेतुकामो विभङ्गपाळियं वुत्तनयेन अवचने कारणं दस्सेतुं ‘‘किञ्चापि तत्थ कतमे कामा’’तिआदिमाह । तत्थ पत्थनाकारेन पवत्तो दुब्बलो लोभो छन्दनट्ठेन छन्दो, ततो बलवा रञ्जनट्ठेन रागो, ततोपि बलवतरो बहलरागो छन्दरागो। निमित्तानुब्यञ्जनानि सङ्कप्पेति एतेनाति सङ्कप्पो, तथापवत्तो लोभो। तत्थ निमित्तसङ्कप्पना नाम अवयवे समोधानेत्वा ‘‘इत्थी पुरिसो’’तिआदिना एकज्झं कत्वा उपरूपरि किलेसुप्पत्तिया निमित्तस्स कप्पना। अनुब्यञ्जनसङ्कप्पना पन ‘‘हत्था सोभना, पादा सोभना’’ति एवं अनुब्यञ्जनवसेन विभजित्वा कप्पनाति। किलेसानञ्हि अनु अनु ब्यञ्जनतो परिब्यञ्जनतो परिब्यत्तिवसेन उप्पत्तिया पच्चयभावतो अनुब्यञ्जनं हत्थपादादिअवयवा वुच्चन्ति। ततो बलवा रञ्जनट्ठेन रागो, सङ्कप्पवसेनेव पवत्तो ततोपि बलवतरो सङ्कप्परागो। स्वायं पभेदो एकस्सेव लोभस्स पवत्तिआकारवसेन अवत्थाभेदवसेन च वेदितब्बो यथा ‘‘वच्छो दम्मो बलीबद्दो’’ति। कामाति किलेसकामा, कामेन्तीति कामा, कामेन्ति एतेहीति वा।
सेय्यथिदन्ति इमस्स तं कतमं, तं कथन्ति वा अत्थो। विविच्चित्वाति विसुं हुत्वा। तेनाह ‘‘विना हुत्वा अपसक्कित्वा’’ति, पजहनवसेन अपक्कमित्वाति अत्थो। विविच्चेव कामेहीति एत्थ विविच्चाति इमिना विवेचनं झानक्खणे कामानं अभावमत्तं वुत्तम्। विविच्चेवाति पन इमिना एकंसतो कामानं विवेचेतब्बतादीपनेन तप्पटिपक्खता झानस्स कामविवेकप्पहानस्स च झानाधिगमूपायता दस्सिता होतीति इममत्थं दस्सेतुं ‘‘पठमज्झान’’न्तिआदिं वत्वा तमेवत्थं पाकटतरं कातुं ‘‘कथ’’न्तिआदि वुत्तम्। अन्धकारे सति पदीपो वियाति एतेन यथा पदीपाभावेन रत्तियं अन्धकाराभिभवो, एवं झानाभावेन चित्तसन्ततियं कामाभिभवोति दस्सेति।
एतन्ति पुब्बपदेयेव अवधारणवचनं, न खो पन एवं दट्ठब्बं ‘‘कामेहि एवा’’ति अवधारणस्स अकतत्ता। तन्निस्सरणतोति निस्सरन्ति निग्गच्छन्ति एतेन, एत्थ वाति निस्सरणम्। के निग्गच्छन्ति? कामा। तेसं कामानं निस्सरणं पहानं तन्निस्सरणं, ततो कामनिस्सरणतोति अत्थो। कथं पन समाने विक्खम्भने कामानमेवेतं निस्सरणं, न ब्यापादादीनन्ति चोदनं युत्तितो आगमतो च साधेतुं ‘‘कामधातू’’तिआदि वुत्तम्। तत्थ कामधातुसमतिक्कमनतोति सकलस्सपि कामभवस्स समतिक्कमपटिपदाभावतो। तेन इमस्स झानस्स कामपरिञ्ञाभावमाह । कामरागपटिपक्खतोति ‘‘छन्दो कामो’’तिआदिना (महानि॰ १) वुत्तविभागस्स किलेसकामस्स पच्चत्थिकभावतो। तेन यथा मेत्ता ब्यापादस्स, करुणा विहिंसाय, एवमिदं झानं कामरागस्स उजुविपच्चनीकभूतन्ति दस्सेति। विपाकेन चेत्थ कामधातुसमतिक्कमो अत्तनो पवत्तिक्खणे कामरागपटिपक्खता च वेदितब्बा। एवमत्तनो पवत्तिया विपाकप्पवत्तिया च कामरागतो कामधातुतो च विनिवत्तसभावत्ता इदं झानं विसेसतो कामानमेव निस्सरणं, स्वायमत्थो पाठागतो एवाति आह ‘‘यथाहा’’तिआदि। नेक्खम्मन्ति पठमज्झानम्।
कामञ्चेत्थ तमत्थं दीपेतुं पुरिमपदेयेव अवधारणं गहितं, उत्तरपदेपि पन तं गहेतब्बमेव तथा अत्थसम्भवतोति दस्सेतुं ‘‘उत्तरपदेपी’’तिआदि वुत्तम्। इतोति कामच्छन्दतो। एस दट्ठब्बोति एस नियमो दट्ठब्बो। साधारणवचनेनाति सब्बविवेकसाधारणवचनेन। तदङ्गविक्खम्भनसमुच्छेदपटिप्पस्सद्धिनिस्सरणविवेका तदङ्गविवेकादयो। कायचित्तउपधिविवेका कायविवेकादयो। तयो एव इध दट्ठब्बाति तयो एव इध झानकथायं दट्ठब्बा समुच्छेदविवेकादीनं असम्भवतो। निद्देसेति महानिद्देसे (महानि॰ १)। तत्थ हि ‘‘उद्दानतो द्वे कामा वत्थुकामा किलेसकामा चा’’ति उद्दिसित्वा तत्थ ‘‘कतमे वत्थुकामा मनापिया रूपा…पे॰… मनापिया फोट्ठब्बा’’तिआदिना वत्थुकामा निद्दिट्ठा। ते पन कामीयन्तीति कामाति वेदितब्बा। तत्थेवाति निद्देसेयेव। विभङ्गेति झानविभङ्गे। एवञ्हि सतीति एवं उभयेसम्पि कामानं सङ्गहे सति। वत्थुकामेहिपीति वत्थुकामेहि विविच्चेवातिपि अत्थो युज्जतीति एवं युज्जमानत्थन्तरसमुच्चयत्थो पि-सद्दो, न किलेसकामसमुच्चयत्थो। कस्मा? इमस्मिं अत्थे किलेसकामेहि विवेकस्स दुतियपदेन वुत्तत्ता। तेनाति वत्थुकामविवेकेन। कायविवेको वुत्तो होतीति पुत्तदारादिपरिग्गहविवेकदीपनतो कायविवेको वुत्तो होति।
पुरिमेनाति कायविवेकेन। एत्थाति ‘‘विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेही’’ति एतस्मिं पदद्वये। इतो वा निद्धारिते विवेकद्वये, अकुसलसद्देन यदि किलेसकामा, सब्बाकुसलापि वा गहिता, सब्बथा किलेसकामेहि विवेको वुत्तोति आह ‘‘दुतियेन किलेसकामेहि विवेकवचनतो’’ति। दुतियेनाति च चित्तविवेकेनाति अत्थो। एतेसन्ति यथावुत्तानं द्विन्नं पदानम्। निद्धारणे चेतं सामिवचनम्। तण्हादिसंकिलेसानं वत्थुनो पहानं संकिलेसवत्थुप्पहानम्। लोलभावो नाम तत्थ तत्थ रूपादीसु तण्हुप्पादो, तस्स हेतू वत्थुकामा एव वेदितब्बा। बालभावस्स हेतुपरिच्चागोति सम्बन्धो। बालभावो नाम अविज्जा, दुचिन्तितचिन्तितादि वा, तस्स अयोनिसोमनसिकारो, सब्बेपि वा अकुसला धम्मा हेतू। कामगुणाधिगमहेतु पाणातिपातादिअसुद्धप्पयोगो होतीति तब्बिवेकेन पयोगसुद्धि विभाविता। तण्हासंकिलेससोधनेन विवट्टूपनिस्सयसंवड्ढनेन च अज्झासयविसोधनं आसयपोसनम्। आसयपोसनन्ति च झानभावनाय पच्चयभूता पुब्बयोगादिवसेन सिद्धा अज्झासयसम्पदा , सा पन तण्हुपतापविगमेन होति। तेन वुत्तं ‘‘तण्हासंकिलेसविसोधनेना’’ति। कामेसूति निद्धारणे भुम्मम्।
अनेकभेदोति कामासवकामरागसंयोजनादिवसेन रूपतण्हादिवसेन च अनेकप्पभेदो। कामच्छन्दोयेवाति कामसभावोयेव छन्दो, न कत्तुकम्यताछन्दो नपि कुसलच्छन्दोति अधिप्पायो। अकुसलपरियापन्नोपीति ‘‘विविच्च अकुसलेही’’ति एत्थ वुत्तअकुसलेसु अन्तोगधोपि। झानपटिपक्खतोति झानस्स पटिपक्खभावतो तंहेतु तंनिमित्तं विसुं वुत्तो, अकुसलभावसामञ्ञेन अग्गहेत्वा विसुं सरूपेन गहितो। यदि किलेसकामोव पुरिमपदे वुत्तो, तं कथं बहुवचनन्ति आह ‘‘अनेकभेदतो’’तिआदि। अञ्ञेसम्पीति दिट्ठिमानअहिरिकानोत्तप्पादीनं तंसहितफस्सादीनञ्च। उपरिझानङ्गपच्चनीकपटिपक्खभावदस्सनतोति ‘‘सवितक्कं सविचार’’न्तिआदिना उपरि वुच्चमानानि झानङ्गानि उपरिझानङ्गानि, तेसं अत्तनो पच्चनीकानं पटिपक्खभावदस्सनतो तप्पच्चनीकनीवरणवचनम्। ‘‘उपरिझानङ्गानं पच्चनीकपटिपक्खभावदस्सनतो’’तिपि पाठो। तत्थ पच्चनीकपटिपक्खभावदस्सनतोति उपरि वुच्चमानझानङ्गानं उजुविपच्चनीकवसेन पटिपक्खभावदस्सनतोति अत्थं वदन्ति। झानङ्गपच्चनीकानीति झानङ्गानं पवत्तिनिवारणतो झानङ्गपच्चनीकानि। विद्धंसकानीति विघातकानि। समाधि कामच्छन्दस्स पटिपक्खोति रागपणिधिया उजुविपच्चनीकभावतो नानारम्मणेहि पलोभितस्स परिब्भमन्तस्स चित्तस्स समाधानतो कामच्छन्दस्स समाधि पटिपक्खो। पीति ब्यापादस्साति पामोज्जेन समानयोगक्खेमत्ता ब्यापादस्स पीति पटिपक्खा। वितक्को थिनमिद्धस्साति योनिसो सङ्कप्पनवसेन सविप्फारप्पवत्तितो वितक्को थिनमिद्धस्स पटिपक्खो। सुखं उद्धच्चकुक्कुच्चस्साति सुखं वूपसन्तसीतलसभावत्ता अवूपसमानुतापसभावस्स उद्धच्चकुक्कुच्चस्स पटिपक्खम्। विचारो विचिकिच्छायाति विचारो आरम्मणे अनुमज्जनवसेन पञ्ञापतिरूपसभावत्ता विचिकिच्छाय पटिपक्खो। महाकच्चानत्थेरेन देसिता पिटकानं संवण्णना पेटकं, तस्मिं पेटके।
पञ्चकामगुणभेदविसयस्साति रूपादिपञ्चकामगुणविसेसविसयस्स। आघातवत्थुभेदादिविसयानन्ति ब्यापादविवेकवचनेन ‘‘अनत्थं मे अचरी’’तिआदिआघातवत्थुभेदविसयस्स दोसस्स, मोहाधिकेहि थिनमिद्धादीहि विवेकवचनेन पटिच्छादनवसेन दुक्खादिपुब्बन्तादिभेदविसयस्स मोहस्स विक्खम्भनविवेको वुत्तो। कामरागब्यापादतदेकट्ठथिनमिद्धादिविक्खम्भकञ्चेतं सब्बाकुसलपटिपक्खसभावत्ता सब्बकुसलानं, तेन सभावेन सब्बाकुसलप्पहायकं होन्तम्पि कामरागादिविक्खम्भनसभावमेव होति तंसभावत्ताति अविसेसेत्वा नीवरणाकुसलमूलादीनं विक्खम्भनविवेको वुत्तो होतीति आह।
यथापच्चयं पवत्तमानानं सभावधम्मानं नत्थि काचि वसवत्तिताति वसवत्तिभावनिवारणत्थं ‘‘वितक्कनं वितक्को’’ति वुत्तम्। वितक्कनन्ति हि वितक्कनकिरिया, सा च वितक्कस्स अत्तनो पच्चयेहि पवत्तिमत्तमेवाति भावनिद्देसो वसवत्तिभावनिवारणाय होति। तयिदं वितक्कनं ‘‘ईदिसमिद’’न्ति आरम्मणपरिकप्पनन्ति आह ‘‘ऊहनन्ति वुत्तं होती’’ति। यस्मा चित्तं वितक्कबलेन आरम्मणं अभिनिरुळ्हं विय होति, तस्मा सो आरम्मणाभिनिरोपनलक्खणो वुत्तो। यथा हि कोचि राजवल्लभं ञातिं वा मित्तं वा निस्साय राजगेहं आरोहति अनुपविसति, एवं वितक्कं निस्साय चित्तं आरम्मणं आरोहति। यदि एवं कथं अवितक्कं चित्तं आरम्मणं आरोहतीति? वितक्कबलेनेव। यथा हि सो पुरिसो परिचयेन तेन विनापि निरासङ्को राजगेहं पविसति, एवं परिचयेन वितक्केन विनापि अवितक्कं चित्तं आरम्मणं आरोहति। परिचयेनाति च सन्ताने पवत्तवितक्कभावनासङ्खातेन परिचयेन। वितक्कस्स हि सन्ताने अभिण्हं पवत्तस्स वसेन चित्तस्स आरम्मणाभिरुहनं चिरपरिचितं, तेन तं कदाचि वितक्केन विनापि तत्थ पवत्ततेव। यथा तं ञाणसहितं हुत्वा सम्मसनवसेन चिरपरिचितं कदाचि ञाणरहितम्पि सम्मसनवसेन पवत्तति, यथा वा किलेससहितं हुत्वा पवत्तं सब्बसो किलेसरहितम्पि परिचयेन किलेसवासनावसेन पवत्तति, एवंसम्पदमिदं दट्ठब्बम्।
आहननपरियाहननरसोति आदितो, अभिमुखं वा हननं आहननम्। परितो, परिवत्तित्वा वा आहननं परियाहननम्। ‘‘रूपं रूपं, पथवी पथवी’’ति आकोटेन्तस्स विय पवत्ति आहननं परियाहननन्ति च वेदितब्बम्। यस्मिञ्हि आरम्मणे चित्तं अभिनिरोपेति, तं तस्स गहणयोग्यं करोन्तो वितक्को आकोटेन्तो विय होति। यदि एवं नागसेनत्थेरेन ‘‘आकोटनलक्खणो वितक्को। यथा, महाराज, भेरी आकोटिता अथ पच्छा अनुरवति अनुसद्दायति, एवमेव खो, महाराज, यथा आकोटना, एवं वितक्को दट्ठब्बो। अथ पच्छा अनुरवना अनुसद्दना, एवं विचारो दट्ठब्बो’’ति आकोटनलक्खणता वितक्कस्स कस्मा वुत्ता? नायं विरोधो। थेरेन हि किच्चसन्निस्सितं कत्वा लक्खणं वुत्तम्। धम्मानञ्हि सभावविनिमुत्ता काचि किरिया नाम नत्थि तथा गहेतब्बाकारो च। बोधनेय्यजनानुरोधेन पन परमत्थतो एकीभावोपि सभावधम्मो परियायवचनेहि विय समारोपितरूपेहि बहूहि पकारेहि पकासीयति। एवञ्हि सो सुट्ठु पकासितो होति। आनयनपच्चुपट्ठानोति एत्थ आनयनं चित्ते आरम्मणस्स उपनयनं, आकड्ढनं वा।
अनुसञ्चरणं अनुपरिब्भमनम्। स्वायं विसेसो सन्तानम्हि लब्भमानो एव सन्ताने पाकटो होतीति दट्ठब्बो। सेसेसुपि एसेव नयो। अनुमज्जनन्ति आरम्मणे चित्तस्स अनुमसनं, परिमज्जनन्ति अत्थो। तथा हि ‘‘विचारो परिमज्जनहत्थो विय सञ्चरणहत्थो विया’’ति च वुत्तो। तत्थाति आरम्मणे। सहजातानं अनुयोजनं आरम्मणे अनुविचरणसङ्खातअनुमज्जनवसेनेव वेदितब्बम्। अनुप्पबन्धनं आरम्मणे चित्तस्स अविच्छिन्नस्स विय पवत्ति। तथा हि सो ‘‘अनुप्पबन्धनता’’ति निद्दिट्ठो। तेनेव च ‘‘घण्टानुरवो विय, परिब्भमनं विया’’ति च वुत्तो। कत्थचीति पठमज्झाने परित्तचित्तुप्पादेसु च। ओळारिकट्ठेनाति विचारतो ओळारिकट्ठेन। यथा घण्टाभिघातसद्दो पठमाभिनिपातो होति, एवं आरम्मणाभिमुखनिरोपनट्ठेन वितक्को चेतसो पठमाभिनिपातो विय होतीति आह ‘‘घण्टाभिघातसद्दो विया’’तिआदि। विप्फारवाति एत्थ विप्फारो नाम वितक्कस्स थिनमिद्धपटिपक्खो आरम्मणे अनोलीनता असङ्कोचो, सो पन अभिनिरोपनभावेन चलनं विय होतीति अधिप्पायेनाह ‘‘परिप्फन्दनभावो चित्तस्सा’’ति। परिब्भमनं वियाति एत्थ परिस्सयाभाववीमंसनत्थं परिब्भमनन्ति वेदितब्बम्। दुकनिपातट्ठकथायं पन –
‘‘आकासे गच्छतो महासकुणस्स उभोहि पक्खेहि वातं गहेत्वा पक्खे सन्निसीदापेत्वा गमनं विय आरम्मणे चेतसो अभिनिरोपनभावेन पवत्तो वितक्को, वातग्गहणत्थं पक्खे फन्दापयमानस्स गमनं विय अनुमज्जनभावेन पवत्तो विचारो’’ति –
वुत्तं, तं अनुप्पबन्धनेन पवत्तियं युज्जति। तथा हि उपचारे वा अप्पनायं वा सन्तानेन पवत्तियं वितक्को निच्चलो हुत्वा आरम्मणं अनुपविसित्वा विय पवत्तति, न पठमाभिनिपाते पाकटो होति। यथा हि अपुब्बारम्मणे पठमाभिनिपातभूतो वितक्को विप्फारवा होति, न तथा एकस्मिंयेव आरम्मणे निरन्तरं अनुप्पबन्धवसेन पवत्तियं, नातिविप्फारवा पन तत्थ होति सन्निसिन्नभावतो। पठमदुतियज्झानेसु पाकटो होतीति वितक्कस्स विसेसो अभिनिरोपनाकारो ओळारिकत्ता पठमज्झाने पाकटो होति, तदभावतो पञ्चकनये दुतियज्झाने विचारस्स विसेसो अनुमज्जनाकारो पाकटो होति।
अयं पनेत्थ अपरो नयो – मलग्गहितं कंसभाजनं एकेन हत्थेन दळ्हं गहेत्वा इतरेन हत्थेन चुण्णतेलएळकलोमादिकतचुम्बटकेन परिमज्जन्तस्स दळ्हं गहणहत्थो विय वितक्को, परिमज्जनहत्थो विय विचारो। तथा कुम्भकारस्स दण्डप्पहारेन चक्कं भमयित्वा भाजनं करोन्तस्स पिण्डस्स उप्पीळनहत्थो विय वितक्को, तस्सेव इतो चितो च सञ्चरणहत्थो विय विचारो। तथा कंसभाजनादीसु किञ्चि मण्डलं वट्टलेखं करोन्तस्स मज्झे सन्निरुम्भित्वा ठितकण्टको विय अभिनिरोपनो वितक्को, बहि परिब्भमनकण्टको विय अनुमज्जनो विचारोति वेदितब्बम्।
यथा पुप्फफलसाखादिअवयवविनिमुत्तो अविज्जमानोपि रुक्खो ‘‘सपुप्फो सफलो’’ति वोहरीयति, एवं वितक्कादिअङ्गविनिमुत्तं अविज्जमानम्पि झानं ‘‘सवितक्कं सविचार’’न्ति वोहरीयतीति दस्सेतुं ‘‘रुक्खो विया’’तिआदि वुत्तम्। विभङ्गे पनातिआदीसु झानभावनाय पुग्गलवसेन देसेतब्बत्ता ‘‘इध भिक्खु विविच्चेव कामेही’’तिआदिना (विभ॰ ५०८) पुग्गलाधिट्ठानेन झानानि उद्दिट्ठानीति। यदिपि विभङ्गे पुग्गलाधिट्ठाना देसना कता, अत्थो पन तत्रापि विभङ्गेपि यथा इध ‘‘इमिना च वितक्केना’’तिआदिना धम्मवसेन वुत्तो, एवमेव दट्ठब्बो, परमत्थतो पुग्गलस्सेव अभावतोति अधिप्पायो। अथ वा झानसमङ्गिनो वितक्कविचारसमङ्गितादस्सनेन झानस्सेव सवितक्कसविचारता वुत्ताति आह ‘‘अत्थो पन तत्रापि एवमेव दट्ठब्बो’’ति।
विवेकसद्दस्स भावसाधनतं सन्धायाह ‘‘तस्मा विवेका’’ति। हेतुअत्थे चेतं निस्सक्कवचनं, तस्मा विवेका हेतुभूताति अत्थो। विवेकसद्दस्स कत्तुसाधनतं कम्मसाधनतं वा सन्धायाह ‘‘तस्मिं वा विवेके’’ति। ‘‘विवित्तो’’ति हि इमिना नीवरणेहि विनाभूतो तेहि विवेचितोति च साधनद्वयम्पि सङ्गहितमेवाति। पिनयतीति तप्पेति वड्ढेति वा। सम्पियायनलक्खणाति परितुस्सनलक्खणा। पीननरसाति परिब्रूहनरसा। फरणरसाति पणीतरूपेहि कायस्स ब्यापनरसा। उदग्गभावो ओदग्यम्। सुखयतीति सुखं, अत्तना सम्पयुत्तधम्मे लद्धस्सादे करोतीति अत्थो। स्वायं कत्तुनिद्देसो परियायलद्धो धम्मतो अञ्ञस्स कत्तुनिवत्तनत्थो, निप्परियायेन पन भावसाधनमेव लब्भतीति ‘‘सुखनं सुख’’न्ति वुत्तम्। सातलक्खणन्ति इट्ठसभावत्ता तंसमङ्गीपुग्गलं, सम्पयुत्तधम्मे वा अत्तनि सादयतीति सातं द-कारस्स त-कारं कत्वा। सातं मधुरन्ति वदन्ति, सातं लक्खणं एतस्साति सातलक्खणम्। उपब्रूहनरसन्तिआदीसु उपब्रूहनं सम्पयुत्तधम्मानं संवद्धनं, दुक्खं विय अविस्सज्जेत्वा अदुक्खमसुखा विय अनज्झुपेक्खित्वा अनु अनु गण्हनं उपकारिता वा अनुग्गहो। कत्थचीति पठमज्झानादिके। पटिलाभतुट्ठीति पटिलाभवसेन उप्पज्जनकतुट्ठि। पटिलद्धरसानुभवनन्ति पटिलद्धस्स आरम्मणरसस्स अनुभवनम्। एतेन पीतिसुखानि सभावतो विभजित्वा दस्सितानि। यत्थ पीति, तत्थ सुखन्ति वितक्कस्स विय विचारेन पीतिया सुखेन अच्चन्तसंयोगमाह। यत्थ सुखं, तत्थ न नियमतो पीतीति विचारस्स विय वितक्केन, सुखस्स पीतिया अनच्चन्तसंयोगम्। तेन अच्चन्तानच्चन्तसंयोगिताय पीतिसुखानं विसेसं दस्सेति।
कं उदकं तारेन्ति एत्थाति कन्तारं, निरुदकमरुट्ठानम्। वनमेव वनन्तम्। वनच्छायप्पवेसनउदकपरिभोगेसु विय सुखन्ति यथा हि पुरिसो महाकन्तारमग्गं पटिपन्नो घम्मपरेतो तसितो पिपासितो पटिपथे पुरिसं दिस्वा ‘‘कत्थ पानीयं अत्थी’’ति पुच्छेय्य, सो ‘‘अटविं उत्तरित्वाव जातस्सरवनसण्डो अत्थि, तत्थ गन्त्वा लभिस्ससी’’ति वदेय्य, सो तस्स कथं सुत्वाव हट्ठपहट्ठो भवेय्य, ततो गच्छन्तो भूमियं पतितानि उप्पलदलनाळपत्तादीनि दिस्वा सुट्ठुतरं हट्ठपहट्ठो हुत्वा गच्छन्तो अल्लवत्थे अल्लकेसे पुरिसे पस्सेय्य, वनकुक्कुटवनमोरादीनं सद्दं सुणेय्य, जातस्सरपरियन्ते जातमणिजालसदिसं नीलवनसण्डं पस्सेय्य, सरे जातानि उप्पलपदुमकुमुदानि पस्सेय्य, अच्छं विप्पसन्नं उदकम्पि पस्सेय्य, सो भिय्यो भिय्यो हट्ठपहट्ठो हुत्वा जातस्सरं ओतरित्वा यथारुचि न्हत्वा च पिवित्वा च पस्सद्धदरथो भिसमुळालपोक्खरादीनि खादित्वा नीलुप्पलादीनि पिळन्धित्वा मन्दालवमूलानि खन्धे खिपित्वा उत्तरित्वा साटकं निवासेत्वा उदकसाटकं आतपे कत्वा सीतच्छायाय मन्दमन्दे वाते पहरन्ते निपन्नोव ‘‘अहो सुखं अहो सुख’’न्ति वदेय्य, एवंसम्पदमिदं दट्ठब्बम्। तस्स हि पुरिसस्स जातस्सरवनसण्डसवनतो पट्ठाय याव उदकदस्सना हट्ठपहट्ठकालो विय पुब्बभागारम्मणे हट्ठपहट्ठाकारा पीति, न्हायित्वा च पिवित्वा च सीतच्छायाय मन्दमन्दे वाते पहरन्ते ‘‘अहो सुखं अहो सुख’’न्ति वदन्तो निपन्नकालो विय बलप्पत्तं आरम्मणरसानुभवनाकारसण्ठितं सुखम्।
तस्मिं तस्मिं समयेति इट्ठारम्मणस्स पटिलाभसमये पटिलद्धस्स रसानुभवनसमये वनच्छायादीनं सवनदस्सनसमये परिभोगसमये च। पाकटभावतोति यथाक्कमं पीतिसुखानं विभूतभावतो। विवेकजं पीतिसुखन्ति एत्थ पुरिमस्मिं अत्थे विवेकजन्ति झानं वुत्तम्। पीतिसुखसद्दतो च अत्थिअत्थविसेसवतो अस्स झानस्स, अस्मिं वा झानेति एत्थ अकारो दट्ठब्बो यथा अरिससोति। दुतिये पीतिसुखमेव विवेकजं, विवेकजंपीतिसुखन्ति च अञ्ञपदत्थसमासो पच्चत्तनिद्देसस्स च अलोपो कतो, लोपे वा सति ‘‘विवेकजपीतिसुख’’न्ति पाठोति अयं विसेसो।
गणनानुपुब्बतो पठमन्ति इमिना देसनाक्कमं उल्लिङ्गेति। ‘‘गणनानुपुब्बता पठम’’न्तिपि पाठो, तत्थापि गणनानुपुब्बतायाति अत्थो, गणनानुपुब्बतामत्तं वा पठमन्ति इदं वचनन्ति अत्थो। पठमं समापज्जतीति पठमन्ति इदं पन न एकन्तलक्खणम्। चिण्णवसीभावो हि अट्ठसमापत्तिलाभी आदितो पट्ठाय मत्थकं पापेन्तोपि समापज्जितुं सक्कोति, मत्थकतो पट्ठाय आदिं पापेन्तोपि समापज्जितुं सक्कोति, अन्तरन्तरा ओक्कमन्तोपि सक्कोति। एवं पुब्बुप्पत्तियट्ठेन पन पठमं उप्पन्नन्तिपि पठमम्। तेनेव विसुद्धिमग्गे (विसुद्धि॰ १.७५) ‘‘गणनानुपुब्बता पठमं, पठमं उप्पन्नन्तिपि पठम’’न्ति एत्तकमेव वुत्तम्। पच्चनीकधम्मे झापेतीति नीवरणादिपच्चनीकधम्मे दहति, विक्खम्भनवसेन पजहतीति अत्थो। गोचरन्ति कसिणादिआलम्बनम्। तन्ति तं गोचरम्। उपनिज्झायतीति पस्सति। सह उपचारेनाति सद्धिं उपचारज्झानेन। कसिणारम्मणूपनिज्झायनतोति पथवीकसिणादिनो अत्तनो आरम्मणस्स रूपं विय चक्खुना उपनिज्झायनतो। लक्खणूपनिज्झायनतोति यथासम्भवं अनिच्चादिलक्खणत्तयस्स निब्बानधातुया तथलक्खणस्स च उपनिज्झायनतो। तेनेवाह ‘‘एत्थ ही’’तिआदि। निच्चादिविपल्लासप्पहानेन मग्गो असम्मोहतो अनिच्चादिलक्खणानि उपनिज्झायतीति लक्खणूपनिज्झानन्ति आह ‘‘विपस्सनाय उपनिज्झायनकिच्च’’न्तिआदि। तथलक्खणन्ति अविनासधम्मस्स निब्बानस्स अनञ्ञथाभावतो अविपरीतसभावो तथलक्खणं, मग्गस्सपि वा निब्बानारम्मणतो तथलक्खणूपनिज्झानता योजेतब्बा।
विसदिसोदाहरणं ताव दस्सेन्तो आह ‘‘यथा सधनो’’तिआदि। अञ्ञो अपदेसारहो होतीति धनतो परिजनतो च अञ्ञो धनवा परिजनवा च पुरिसो सह धनेन वत्तति परिजनेन चाति सधनो सपरिजनोति अपदेसं अरहतीति अपदेसारहो होति , अपदिसितब्बो होतीति वुत्तं होति। सेनङ्गेसु एव सेनासम्मुतीति रथादिसेनङ्गविनिमुत्ताय सेनाय अभावेपि रथेहि पत्तीहि च सह वत्तनतो सरथा सपत्ति सेनाति रथादिसेनङ्गेसुयेव सेनावोहारोति अत्थो। कस्मा पनेत्थ झानपाठे अग्गहिता चित्तेकग्गता गहिताति अनुयोगं सन्धायाह ‘‘अवुत्तत्ता’’तिआदि। एवं वुत्तायेवाति एवं सरूपतो विभङ्गे वुत्तायेव। सचित्तेकग्गतन्ति इध अवुत्तेपीति ‘‘सचित्तेकग्गत’’न्ति एवं सरूपतो इमस्मिं झानपाठे अवुत्तेपीति अत्थो, सामञ्ञतो पन झानग्गहणेन गहिता एव। तेनेवाह ‘‘येन ही’’तिआदि । इदं वुत्तं होति – येन वितक्कादीहि सह वत्तब्बं, तं धम्मं दीपेतुं तस्स पकासनाधिप्पायेन ‘‘सवितक्कं सविचार’’न्तिआदिना उद्देसो कतो, सो एव अधिप्पायो तेन भगवता विभङ्गे (विभ॰ ५६९) ‘‘चित्तस्सेकग्गता’’ति निद्दिसन्तेन पकासितो, तस्मा सा झानपाठे अग्गहिताति न चिन्तेतब्बन्ति।
उपसम्पज्जाति एत्थ उप-संसद्दा ‘‘उपलब्भती’’तिआदीसु विय निरत्थकाति दस्सेतुं ‘‘उपगन्त्वा’’तिआदिं वत्वा पुन तेसं सात्थकभावं दस्सेतुं ‘‘उपसम्पादयित्वा’’तिआदि वुत्तं, तस्मा उपसम्पज्जाति एत्थ पत्वा साधेत्वाति वा अत्थो। इरियन्ति किरियम्। वुत्तिन्तिआदीनि तस्सेव वेवचनानि। एकं इरियापथबाधनं इरियापथन्तरेहि रक्खणं पालनम्। सब्बबुद्धानं आचिण्णत्ता आनापानस्सतिकम्मट्ठानमेव वुत्तम्। तञ्हि सब्बबुद्धानं आचिण्णन्ति वदन्ति।
पठमज्झानकथा निट्ठिता।

दुतियज्झानकथा

वूपसमाति वूपसमहेतु। वूपसमोति चेत्थ पहानं अधिप्पेतं, तञ्च वितक्कविचारानं अतिक्कमो अत्थतो दुतियज्झानक्खणे अनुप्पादोति आह ‘‘समतिक्कमा’’तिआदि। कतमेसं पनेत्थ वितक्कविचारानं वूपसमो अधिप्पेतो, किं पठमज्झानिकानं, उदाहु दुतियज्झानिकानन्ति, किञ्चेत्थ – यदि पठमज्झानिकानं, नत्थि तेसं वूपसमो। न हि कदाचि पठमज्झानं वितक्कविचाररहितं अत्थि। अथ दुतियज्झानिकानं, एवम्पि नत्थेव वूपसमो सब्बेन सब्बं तेसं तत्थ अभावतोति इमं अनुयोगं सन्धायाह ‘‘तत्थ किञ्चापी’’तिआदि। यस्मा दिट्ठादीनवस्स तंतंझानक्खणे अनुप्पत्तिधम्मतापादनं वूपसमनं अधिप्पेतं, वितक्कादयो एव च झानङ्गभूता तथा करीयन्ति, न तंसम्पयुत्ता फस्सादयो, तस्मा वितक्कादीनंयेव वूपसमाधिवचनं झाने आगतम्। यस्मा पन वितक्कादीनं विय तंसम्पयुत्तधम्मानम्पि ‘‘एतेन एतं ओळारिक’’न्ति आदीनवदस्सनं सुत्ते आगतं, तस्मा अविसेसेन वितक्कादीनं तंसहगतानञ्च वूपसमादिके वत्तब्बे वितक्कादीनंयेव वूपसमो वुच्चमानो अधिकवचनं अञ्ञमत्थं बोधेतीति कत्वा कञ्चि विसेसं दीपेतीति दस्सेन्तो ‘‘ओळारिकस्स पना’’तिआदिमाह। अयञ्हेत्थ अधिप्पायो – येहि वितक्कविचारेहि पठमज्झानस्स ओळारिकता, तेसं समतिक्कमा दुतियज्झानस्स समधिगमो, न सभावतो अनोळारिकानं फस्सादीनं समतिक्कमाति अयमत्थो ‘‘वितक्कविचारानं वूपसमा’’ति एतेन दीपितो , तस्मा ‘‘किं पठमज्झानिकानं वितक्कविचारानं वूपसमो इधाधिप्पेतो, उदाहु दुतियज्झानिकान’’न्ति एदिसी चोदना अनोकासाव। ‘‘पीतिया च विरागा’’तिआदीसुपि एसेव नयो। तस्मा वितक्कविचारपीतिसुखसमतिक्कमवचनानि ओळारिकोळारिकङ्गसमतिक्कमा दुतियादिअधिगमदीपकानीति तेसं एकदेसभूतं वितक्कविचारसमतिक्कमवचनं अवयवेन समुदायोपलक्खणनयेन तं दीपकं वुत्तम्। विसुं विसुं ठितेपि हि वितक्कविचारसमतिक्कमवचनादिके पहेय्यङ्गनिद्देसतासामञ्ञेन चित्तेन समूहतो गहिते वितक्कविचारवूपसमवचनस्स तदेकदेसता होतीति। अथ वा वितक्कविचारवूपसमवचनेनेव तंसमतिक्कमा दुतियादिअधिगमदीपकेन पीतिविरागादिवचनानं पीतिआदिसमतिक्कमा ततियादिअधिगमदीपकता दीपिता होतीति तस्स तंदीपकता वुत्ता। एवञ्हि अवयवेन समुदायोपलक्खणं विना वितक्कविचारवूपसमवचनेन पीतिविरागादिवचनानं सविसये समानब्यापारता दस्सिता होति।
अज्झत्तन्ति नियकज्झत्तं अधिप्पेतं, न अज्झत्तज्झत्तादीति दस्सेन्तो आह ‘‘अज्झत्तन्ति नियकज्झत्तं अधिप्पेत’’न्ति। तत्थ कारणमाह ‘‘विभङ्गे पना’’तिआदि। पन-सद्दोपि अपिसद्दत्थो, विभङ्गेपीति अत्थो। अयमेव वा पाठो।
नीलवण्णयोगतो नीलवत्थं वियाति नीलयोगतो वत्थं नीलं वियाति अधिप्पायो। इमस्मिञ्च अत्थविकप्पेति ‘‘चेतो सम्पसादयती’’ति एतस्मिं पक्खे। चेतसोति च उपयोगत्थे सामिवचनम्। पुरिमस्मिन्ति ‘‘सम्पसादनयोगतो झानम्पि सम्पसादन’’न्ति वुत्तपक्खे। चेतसोति सम्बन्धे सामिवचनम्। ‘‘याव न परे एकगते करोमी’’तिआदीसु सेट्ठवचनोपि एकसद्दो लोके दिस्सतीति आह ‘‘सेट्ठोपि हि लोके एकोति वुच्चती’’ति। ‘‘एकाकीहि खुद्दकेहि जित’’न्तिआदीसु असहायत्थोपि एकसद्दो दिट्ठोति आह ‘‘एको असहायो हुत्वा’’ति। सद्धादयोपि कामं सम्पयुत्तधम्मानं साधारणतो च असाधारणतो च पच्चया होन्तियेव, समाधि पन झानक्खणे सम्पयुत्तधम्मानं अविक्खेपलक्खणे इन्दट्ठकरणेन सातिसयं पच्चयो होतीति दस्सेन्तो ‘‘सम्पयुत्तधम्मे…पे॰… अधिवचन’’न्ति आह।
‘‘सम्पसादनं चेतसो एकोदिभाव’’न्ति विसेसनद्वयं झानस्स अतिसयवचनिच्छावसेन गहितम्। स्वायमतिसयो यथा इमस्मिं झाने लब्भति, न तथा पठमज्झानेति इमं विसेसं दस्सेतुं ‘‘ननु चा’’तिआदि वुत्तम्। आरम्मणे आहननपरियाहननवसेन अनुमज्जनअनुयुज्जनवसेन च पवत्तमाना धम्मा सतिपि नीवरणप्पहानेन किलेसकालुस्सियापगमे सम्पयुत्तानं किञ्चि खोभं करोन्ता विय तेहि च ते न सन्निसिन्ना होन्तीति वुत्तं ‘‘वितक्कविचारक्खोभेन…पे॰… न सुप्पसन्न’’न्ति। तत्थ खुद्दिका ऊमियो वीचियो, महतियो तरङ्गा। समाधिपि न सुट्ठु पाकटोति सतिपि इन्द्रियसमत्ते वीरियसमताय च तेनेव खोतेन सम्पसादाभावेन च बहले विय जले मच्छो समाधिपि न सुट्ठु पाकटो। वितक्कविचारपलिबोधाभावेनाति एत्थ यथावुत्तखोभो एव पलिबोधो। एवं वुत्तेनाति यस्सा सद्धाय वसेन सम्पसादनं, यस्सा च चित्तेकग्गताय वसेन एकोदिभावन्ति च झानं वुत्तं, तासं एव ‘‘सद्दहना’’तिआदिना (विभ॰ ५७४) पवत्तिआकारविसेसविभावनवसेन वुत्तेन तेन विभङ्गपाठेन। अयं अत्थवण्णनाति ‘‘सम्पसादनयोगतो, सम्पसादनतो वा सम्पसादनम्। एकोदिं भावेतीति एकोदिभावन्ति झानं वुत्त’’न्ति एवं पवत्ता अयं अत्थवण्णना। अञ्ञदत्थु संसन्दति चेव समेति च, एवं वेदितब्बाति कथं पनायं अत्थवण्णना तेन विभङ्गपाठेन सद्धिं संसन्दति समेति, ननु झानविभङ्गे ‘‘सम्पसादन’’न्ति पदं उद्धरित्वा ‘‘या सद्धा सद्दहना’’तिआदिना (विभ॰ ५७४) सद्धायेव वुत्ता, ‘‘चेतसो एकोदिभाव’’न्ति च पदं उद्धरित्वा ‘‘या चित्तस्स ठिति सण्ठिति अवट्ठिती’’तिआदिना समाधिस्सेव निद्देसो कतो, अट्ठकथायं पन ‘‘सम्पसादनं एकोदिभाव’’न्ति झानमेव वुत्तन्ति अट्ठकथाय विभङ्गपाठेन सद्धिं विरोधो आपज्जतीति? नापज्जति विभङ्गेपि इमिनाव अधिप्पायेन निद्देसस्स कतत्ता। तथा हि येन सम्पसादनेन योगा झानं ‘‘सम्पसादन’’न्ति वुच्चति, तस्मिं ‘‘या सद्धा सद्दहना’’तिआदिना दस्सिते सम्पसादनं झानन्ति समानाधिकरणनिद्देसेनेव तंयोगा झाने तंसद्दप्पवत्ति दस्सिता होति। ‘‘एकोदिभाव’’न्ति च पदं उद्धरित्वा एकोदिम्हि दस्सिते एकोदिभावं झानन्ति समानाधिकरणनिद्देसेनेव झानस्स एकोदिवड्ढनता वुत्ताव होतीति इमिना अधिप्पायेन ब्यञ्जनविचारं अकत्वा धम्ममत्तमेव निद्दिट्ठन्ति अविरोधो युत्तो।
यं पन वुत्तं टीकाकारेहि आचरियधम्मपालत्थेरादीहि ‘‘यदि एकोदीति समाधिस्स गहणं अधिप्पेतं, तदा ‘एकोदिभाव’न्ति पदं उद्धरित्वा समाधिस्स निद्देसो न कत्तब्बो सिया। तस्मा एकोदिभावसद्दो एव समाधिम्हि पवत्तो सम्पसादनसद्दो विय झाने पवत्ततीति युत्त’’न्ति, तं अट्ठकथाय विरुज्झति। तस्मा सो अट्ठकथानिरपेक्खो विसुंयेवेको अत्थविकप्पोति गहेतब्बम्। अयञ्हि नेसं अधिप्पायो – वितक्कविचारेहि अनज्झारुळ्हत्ता एकं उदेतीति एकोदीति तथाविधसमाधियुत्तं झानचित्तमेव गहेत्वा एकोदिस्स भावो एकोदिभावोति समाधिस्स गहणं सक्का वत्तुन्ति। यो पनायं तेसमभिनिवेसो ‘‘एकोदीति समाधिस्स गहणे सति ‘एकोदिभाव’न्ति पदं उद्धरित्वा समाधिस्स निद्देसो न कत्तब्बो सिया’’ति , सो अनेकन्तिकत्ता अयुत्तो। अञ्ञत्थपि हि ब्यञ्जनविचारं अकत्वा अत्थमत्तस्सेव बाहुल्लेन विभङ्गे निद्देसो दिस्सति।
सन्ताति समं निरोधं गता। समिताति भावनाय समं गमिता निरोधिता। वूपसन्ताति ततो एव सुट्ठु उपसन्ता। अत्थङ्गताति अत्थं विनासं गता। अब्भत्थङ्गताति उपसग्गेन पदं वड्ढेत्वा वुत्तम्। अप्पिताति गमिता विनासं गता। सोसिताति पवत्तिसङ्खातस्स सन्तानस्स अभावेन सोसं सुक्खभावं गता। ब्यन्तीकताति विगतन्ता कता।
अयमत्थोति भावनाय पहीनत्ता वितक्कविचारानं अभावसङ्खातो अत्थो। चोदकेन वुत्तमत्थं सम्पटिच्छित्वा परिहरितुं ‘‘एवमेतं सिद्धोवायमत्थो’’ति वत्वा ‘‘न पनेत’’न्तिआदि वुत्तम्। तत्थ एतन्ति ‘‘वितक्कविचारानं वूपसमा’’ति एतं वचनम्। तदत्थदीपकन्ति तस्स वितक्कविचाराभावमत्तसङ्खातस्स अत्थस्स दीपकम्। न किलेसकालुस्सियस्साति उपचारक्खणे विय नीवरणसङ्खातस्स किलेससङ्खोभस्स वूपसमा न सम्पसादनन्ति अत्थो। ननु च ‘‘पुरिमं वत्वापि वत्तब्बमेवा’’ति इदं कस्मा वुत्तम्। तथा हि दुतियज्झानादिअधिगमूपायदीपकेन अज्झत्तं सम्पसादनताय चेतसो एकोदिभावताय च हेतुदीपकेन अवितक्कअविचारभावहेतुदीपकेन च वितक्कविचारवूपसमवचनेनेव वितक्कविचाराभावो दीपितोति, किं पुन अवितक्कअविचारवचनेन कतेनाति? न, अदीपितत्ता। न हि वितक्कविचारवूपसमवचनेन वितक्कविचारानं अप्पवत्ति वुत्ता होति। वितक्कविचारेसु हि तण्हाप्पहानं एतेसं वूपसमनम्। ओळारिकङ्गमुखेन हि तंतंझाननिकन्तिया विक्खम्भनं वितक्कविचारवूपसमवचनादीहि पकासितम्। यतो वितक्कविचारेसु विरत्तभावदीपकं वितक्कविचारवूपसमवचनं, ये च सङ्खारेसु तण्हाप्पहानं करोन्ति, तेसु मग्गेसु पहीनतण्हेसु च फलेसु सङ्खारप्पवत्ति होति, एवमिधापि विक्खम्भितवितक्कविचारतण्हस्स दुतियज्झानस्स वितक्कविचारसम्पयोगो पुरिमेन न निवारितो सियाति तन्निवारणत्थं आवज्जितुकामतादिअतिक्कमो च तेसं वूपसमोति दस्सनत्थञ्च ‘‘अवितक्कं अविचार’’न्ति वुत्तम्। पठमज्झानं दुतियज्झानस्स उपनिस्सयपच्चयेन पच्चयो होतीति आह ‘‘पठमज्झानसमाधितो’’ति। पठमम्पीति पठमज्झानम्पि।
गणनानुपुब्बतोतिआदि हेट्ठा वुत्तनयेनेव वेदितब्बम्। एत्थापि ‘‘दुतियं उप्पन्नन्तिपि दुतिय’’न्ति वत्तुं वट्टतियेव। वुत्तमेवत्थं विभङ्गपाठेन साधेन्तो आह ‘‘यथाहा’’तिआदि। यं पन विभङ्गे (विभ॰ ५८०) ‘‘झानन्ति सम्पसादो पीति सुखं चित्तस्सेकग्गता’’ति वुत्तं, तं सपरिक्खारं झानं दस्सेतुं परियायेन वुत्तम्। रथस्स पण्डुकम्बलं विय हि सम्पसादो झानस्स परिक्खारो, न झानङ्गन्ति आह ‘‘परियायोयेव चेसो’’ति। निप्परियायतो पन उपनिज्झानलक्खणप्पत्तानं अङ्गानं वसेन तिवङ्गिकमेवेतं होतीति आह ‘‘सम्पसादनं पन ठपेत्वा’’तिआदि।
दुतियज्झानकथा निट्ठिता।

ततियज्झानकथा

विरज्जनं विरागो। तं पन विरज्जनं निब्बिन्दनमुखेन हीळनं वा तप्पटिबद्धरागप्पहानं वाति दस्सेतुं ‘‘तस्सा पीतिया जिगुच्छनं वा समतिक्कमो वा’’ति वुत्तम्। उभिन्नमन्तराति पीतिया विरागाति इमेसं द्विन्नं पदानं अन्तरा, मज्झेति अत्थो। सम्पिण्डनं समुच्चयो। मग्गोति उपायो। दुतियज्झानस्स हि पटिलाभं विना ततियज्झानस्स अधिगमो न होतीति वितक्कविचारानं वूपसमो ततियज्झानाधिगमस्स उपायो। तदधिगमायाति ततियमग्गाधिगमाय।
उपपत्तितोति समवाहितभावेन पतिरूपतो झानुपेक्खापि समवाहितमेव अन्तोनीतं कत्वा पवत्ततीति आह ‘‘समं पस्सती’’ति। विसदायाति संकिलेसविगमेन परिब्यत्ताय। विपुलायाति सातिसयं महग्गतभावप्पत्तितो महतिया। थामगतायाति पीतिविगमेन थिरभावप्पत्ताय। ननु चेत्थ उपेक्खावेदनाव न सम्भवति, तस्मा कथमयं ततियज्झानसमङ्गी उपेक्खाय समन्नागतत्ता ‘‘उपेक्खको’’ति वुच्चतीति चे? न केवलं वेदनुपेक्खाव उपेक्खाति वुच्चति, अथ खो अञ्ञापि उपेक्खा विज्जन्तीति दस्सेन्तो आह ‘‘उपेक्खा पन दसविधा होती’’तिआदि। तत्थ (ध॰ स॰ अट्ठ॰ १६३; विसुद्धि॰ १.८४) ‘‘इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो’’ति (अ॰ नि॰ ६.१) एवमागता खीणासवस्स छसु द्वारेसु इट्ठानिट्ठछळारम्मणापाथे परिसुद्धपकतिभावाविजहनाकारभूता उपेक्खा छळङ्गुपेक्खा नाम।
या पन ‘‘उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’ति (दी॰ नि॰ ३.३०८) एवमागता सत्तेसु मज्झत्ताकारभूता उपेक्खा, अयं ब्रह्मविहारुपेक्खा नाम।
या ‘‘उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सित’’न्ति (म॰ नि॰ १.२७; सं॰ नि॰ ५.१८२, १९०-१९१) एवमागता सहजातधम्मानं मज्झत्ताकारभूता उपेक्खा, अयं बोज्झङ्गुपेक्खा नाम।
या पन ‘‘कालेन कालं उपेक्खानिमित्तं मनसि करोती’’ति (अ॰ नि॰ ३.१०३) एवमागता अनच्चारद्धनातिसिथिलवीरियसङ्खाता उपेक्खा, अयं वीरियुपेक्खा नाम।
या –
‘‘कति सङ्खारुपेक्खा समथवसेन उप्पज्जन्ति, कति सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ति? अट्ठ सङ्खारुपेक्खा समथवसेन उप्पज्जन्ति, दस सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ति।
‘‘कतमा अट्ठ सङ्खारुपेक्खा समथवसेन उप्पज्जन्ति? पठमज्झानपटिलाभत्थाय नीवरणे पटिसङ्खा सन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं, दुतियज्झानपटिलाभत्थाय वितक्कविचारे पटिसङ्खा सन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं, ततियज्झानपटिलाभत्थाय पीतिं पटिसङ्खा सन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं, चतुत्थज्झानपटिलाभत्थाय सुखदुक्खे पटिसङ्खा सन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं, आकासानञ्चायतनसमापत्तिपटिलाभत्थाय रूपसञ्ञं पटिघसञ्ञं नानत्तसञ्ञं पटिसङ्खा सन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं, विञ्ञाणञ्चायतनसमापत्तिपटिलाभत्थाय आकासानञ्चायतनसञ्ञं पटिसङ्खा सन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं, आकिञ्चञ्ञायतनसमापत्तिपटिलाभत्थाय विञ्ञाणञ्चायतनसञ्ञं पटिसङ्खा सन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं, नेवसञ्ञानासञ्ञायतनसमापत्तिपटिलाभत्थाय आकिञ्चञ्ञायतनसञ्ञं पटिसङ्खा सन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं, इमा अट्ठ सङ्खारुपेक्खा समथवसेन उप्पज्जन्ति।
‘‘कतमा दस सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ति? सोतापत्तिमग्गपटिलाभत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं गतिं निब्बत्तिं उपपत्तिं जातिं जरं ब्याधिं मरणं सोकं परिदेवं उपायासं पटिसङ्खा सन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं, सोतापत्तिफलसमापत्तत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं पटिसङ्खा सन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं, सकदागामिमग्गपअलाभत्थाय…पे॰… सकदागामिफलसमापत्तत्थाय…पे॰… अनागामिमग्गपटिलाभत्थाय…पे॰… अनागामिफलसमापत्तत्थाय…पे॰… अरहत्तमग्गपटिलाभत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं गतिं निब्बत्तिं उपपत्तिं जातिं जरं ब्याधिं मरणं सोकं परिदेवं उपायासं पटिसङ्खा सन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं, अरहत्तफलसमापत्तत्थाय…पे॰… सुञ्ञतविहारसमापत्तत्थाय…पे॰… अनिमित्तविहारसमआपत्तत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं पटिसङ्खा सन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं, इमा दस सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ती’’ति (पटि॰ म॰ १.५७) –
एवमागता नीवरणादिपटिसङ्खासन्तिट्ठनाकारभूता उपेक्खा, अयं सङ्खारुपेक्खा नाम।
तत्थ नीवरणे पटिसङ्खाति पञ्च नीवरणानि पहातब्बभावेन पटिसङ्खाय, परिग्गहेत्वाति अत्थो। सन्तिट्ठनाति नीवरणानं पहानाभिमुखीभूतत्ता तेसं पहानेपि अब्यापारभावूपगमनेन मज्झत्तताय सन्तिट्ठना। सङ्खारुपेक्खासूति नीवरणप्पहाने ब्यापाराकरणेन नीवरणसङ्खातानं सङ्खारानं उपेक्खनासूति अत्थो। एस नयो वितक्कविचारादीसु उप्पादादीसु च। तत्थ उप्पादन्ति पुरिमकम्मपच्चया खन्धानं इध उप्पत्तिमाह। पवत्तन्ति तथाउप्पन्नस्स पवत्तिम्। निमित्तन्ति सब्बम्पि तेभूमकं सङ्खारगतं निमित्तभावेन उपट्ठानतो। आयूहनन्ति आयतिं पटिसन्धिहेतुभूतं कम्मम्। पटिसन्धिन्ति आयतिं उपपत्तिम्। गतिन्ति याय गतिया सा पटिसन्धि होति। निब्बत्तिन्ति खन्धानं निब्बत्तनम्। उपपत्तिन्ति विपाकप्पवत्तिम्। जातिन्ति जरादीनं पच्चयभूतं भवपच्चया जातिम्। जरामरणादयो पाकटा एव।
एत्थ च उप्पादादयो पञ्चेव सङ्खारुपेक्खाञाणस्स विसयवसेन वुत्ता, सेसा तेसं वेवचनवसेन। निब्बत्ति जातीति इदञ्हि द्वयं उप्पादस्स चेव पटिसन्धिया च वेवचनम्। गति उपपत्ति चाति इदं द्वयं पवत्तस्स, जरादयो निमित्तस्साति वेदितब्बम्। ननु चेत्थ चतूसु मग्गवारेसु ‘‘उप्पाद’’न्तिआदीनि पञ्च मूलपदानि, ‘‘गती’’तिआदीनि दस वेवचनपदानीति पन्नरस पदानि वुत्तानि, छसु पन फलसमापत्तिवारेसु पञ्च मूलपदानेव वुत्तानि, तं कस्माति चे? सङ्खारुपेक्खाय तिक्खभावे सति किलेसप्पहानसमत्थस्स मग्गस्स सब्भावतो तस्सा तिक्खभावदस्सनत्थं वेवचनपदेहि सह दळ्हं कत्वा मूलपदानि वुत्तानि, फलस्स निरुस्साहभावेन सन्तसभावत्ता मग्गायत्तत्ता च मन्दभूतापि सङ्खारुपेक्खा फलस्स पच्चयो होतीति दस्सनत्थं मूलपदानेव वुत्तानीति वेदितब्बानि।
तत्थ ‘‘सोतापत्तिमग्गपटिलाभत्थाया’’तिआदीसु चतूसु मग्गवारेसु सुञ्ञतानिमित्तप्पणिहितमग्गानं अञ्ञतरो वुत्तो। ‘‘सोतापत्तिफलसमापत्तत्थाया’’तिआदीसु चतूसु फलवारेसु पन अप्पणिहितफलसमापत्ति वेदितब्बा। कस्मा? सुञ्ञतविहारसमापत्तत्थाय अनिमित्तविहारसमापत्तत्थायाति इतरासं द्विन्नं फलसमापत्तीनं विसुं वुत्तत्ता। अनिच्चानुपस्सनावुट्ठानवसेन हि अनिमित्तमग्गो, तथेव फलसमापत्तिकाले अनिमित्तफलसमापत्ति, दुक्खानुपस्सनावुट्ठानवसेन अप्पणिहितमग्गफलसमापत्तियो, अनत्तानुपस्सनावुट्ठानवसएन सुञ्ञतमग्गफलसमापत्तियो सुत्तन्तनयेन वेदितब्बा। एवञ्च कत्वा सुञ्ञतादिविमोक्खवसेन मग्गुप्पत्तिहेतुभूता चतस्सो, तथा अप्पणिहितफलसमापत्तिया चतस्सो, सुञ्ञतविहारअनिमित्तविहारवसेन द्वेति दस सङ्खारुपेक्खाविपस्सनापञ्ञा वुत्ता, समथसङ्खारुपेक्खा पन अप्पनावीथिया आसन्नपुब्बभागे बलप्पत्तं भावनामयञाणम्।
या पन ‘‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति उपेक्खासहगत’’न्ति (ध॰ स॰ १५०) एवमागता अदुक्खमसुखसञ्ञिता उपेक्खा, अयं वेदनुपेक्खा नाम।
या ‘‘यदत्थि यं भूतं, तं पजहति, उपेक्खं पटिलभती’’ति (म॰ नि॰ ३.७१; अ॰ नि॰ ७.५५) एवमागता विचिनने मज्झत्तभूता उपेक्खा, अयं विपस्सनुपेक्खा नाम।
तत्थ यदत्थि यं भूतन्ति खन्धपञ्चकं, तं मुञ्चितुकम्यताञाणेन पजहति। उपेक्खं पटिलभतीति दिट्ठसोवत्तिकत्तयस्स सप्पस्स लक्खणविचिनने विय दिट्ठलक्खणत्तयस्स खन्धपञ्चकस्स सङ्खारलक्खणविचिनने उपेक्खं पटिलभतीति अत्थो।
या पन छन्दादीसु येवापनकेसु आगता सहजातानं समप्पवत्तिहेतुभूता उपेक्खा, अयं तत्रमज्झत्तुपेक्खा नाम।
या ‘‘उपेक्खको च विहरती’’ति (दी॰ नि॰ १.२३०; ध॰ स॰ १६३) एवमागता अग्गसुखेपि तस्मिं अपक्खपातजननी उपेक्खा, अयं झानुपेक्खा नाम।
या पन ‘‘उपेक्खासतिपारिसुद्धिं चतुत्थं झान’’न्ति (दी॰ नि॰ १.२३२; ध॰ स॰ १६५) एवमागता सब्बपच्चनीकपरिसुद्धा पच्चनीकवूपसमनेपि अब्यापारभूता उपेक्खा, अयं पारिसुद्धुपेक्खा नाम।
तत्थ छळङ्गुपेक्खा च ब्रह्मविहारुपेक्खा च बोज्झङ्गुपेक्खा च तत्रमज्झत्तुपेक्खा च झानुपेक्खा च पारिसुद्धुपेक्खा च अत्थतो एका तत्रमज्झत्तुपेक्खाव होति। तेन तेन अवत्थाभेदेन पनस्सा अयं भेदो एकस्सपि सतो सत्तस्स कुमारयुवथेरसेनापतिराजादिवसेन भेदो विय। तस्मा तासु यत्थ छळङ्गुपेक्खा, न तत्थ बोज्झङ्गुपेक्खादयो। यत्थ वा पन बोज्झङ्गुपेक्खा, न तत्थ छळङ्गुपेक्खादयो होन्तीति वेदितब्बा। यथा चेतासं अत्थतो एकीभावो, एवं सङ्खारुपेक्खाविपस्सनुपेक्खानम्पि। पञ्ञा एव हि सा किच्चवसेन द्विधा भिन्ना। यथा हि पुरिसस्स सायं गेहं पविट्ठं सप्पं अजपददण्डं गहेत्वा परियेसमानस्स तं थुसकोट्ठके निपन्नं दिस्वा ‘‘सप्पो नु खो, नो’’ति अवलोकेन्तस्स सोवत्तिकत्तयं दिस्वा निब्बेमतिकस्स ‘‘सप्पो, न सप्पो’’ति विचिनने मज्झत्तता होति, एवमेव या आरद्धविपस्सकस्स विपस्सनाञाणेन लक्खणत्तये दिट्ठे सङ्खारानं अनिच्चभावादिविचिनने मज्झत्तता उप्पज्जति, अयं विपस्सनुपेक्खा। यथा पन तस्स पुरिसस्स अजपदेन दण्डेन गाळ्हं सप्पं गहेत्वा ‘‘किन्ताहं इमं सप्पं अविहेठेन्तो अत्तानञ्च इमिना अडंसापेन्तो मुञ्चेय्य’’न्ति मुञ्चनाकारमेव परियेसतो गहणे मज्झत्तता होति, एवमेव या लक्खणत्तयस्स दिट्ठत्ता आदित्ते विय तयो भवे पस्सतो सङ्खारग्गहणे मज्झत्तता, अयं सङ्खारुपेक्खा। इति विपस्सनुपेक्खाय सिद्धाय सङ्खारुपेक्खापि सिद्धाव होति। इमिना पनेसा विचिननगहणेसु मज्झत्तसङ्खातेन किच्चेन द्विधा भिन्ना। वीरियुपेक्खा पन वेदनुपेक्खा च अञ्ञमञ्ञञ्च अवसेसाहि च अत्थतो भिन्ना एवाति।
इमासं पन दसन्नम्पि उपेक्खानं भूमिपुग्गलादिवसेन विभागो तत्थ तत्थ वुत्तनयेनेव वेदितब्बोति दस्सेन्तो आह ‘‘एवमयं दसविधापी’’तिआदि। तत्थ भूमिपुग्गलचित्तारम्मणतोति ‘‘छळङ्गुपेक्खा कामावचरा, ब्रह्मविहारुपेक्खा रूपावचरा’’ति एवमादिना भूमितो। ‘‘छळङ्गुपेक्खा खीणासवस्सेव, ब्रह्मविहारुपेक्खा तिण्णम्पि पुथुज्जनसेक्खासेक्खान’’न्ति एवमादिना पुग्गलतो। ‘‘छळङ्गुपेक्खा सोमनस्सुपेक्खासहगतचित्तसम्पयुत्ता’’तिआदिना चित्ततो। ‘‘छळङ्गुपेक्खा छळारम्मणा, ब्रह्मविहारुपेक्खा धम्मारम्मणा’’तिआदिना आरम्मणतो। खन्धसङ्गहएकक्खणकुसलत्तिकसङ्खेपवसेनाति ‘‘वेदनुपेक्खा वेदनाक्खन्धेन सङ्गहिता, इतरा नव सङ्खारक्खन्धेना’’ति खन्धसङ्गहवसेन। छळङ्गुपेक्खा ब्रह्मविहारबोज्झङ्गझानपारिसुद्धितत्रमज्झत्तुपेक्खा च अत्थतो एका, तस्मा एकक्खणे तासु एकाय सति न इतरा, तथा सङ्खारुपेक्खाविपस्सनुपेक्खापि वेदितब्बा, वेदनावीरियुपेक्खानं एकक्खणे सिया उप्पत्तीति एवं एकक्खणवसेन। छळङ्गुपेक्खा अब्याकता, ब्रह्मविहारुपेक्खा कुसलाब्याकता, तथा सेसा, वेदनुपेक्खा पन सिया अकुसलापीति एवं कुसलत्तिकवसेन। दसपेता सङ्खेपतो चत्तारोव धम्मा वीरियवेदनातत्रमज्झत्तताञाणवसेनाति एवं सङ्खेपवसेन।
इदानि इधाधिप्पेताय झानुपेक्खाय लक्खणादिं निद्धारेत्वा दस्सेन्तो आह ‘‘लक्खणादितो पना’’तिआदि। तत्थ अनाभोगरसाति पणीतसुखेपि तस्मिं अवनतिपटिपक्खकिच्चाति अत्थो। अब्यापारपच्चुपट्ठानाति सतिपि सुखपारमिप्पत्तियं तस्मिं सुखे अब्यावटा हुत्वा पच्चुपतिट्ठति, सम्पयुत्तानं वा तत्थ अब्यापारं पच्चुपट्ठपेतीति अत्थो। सम्पयुत्तधम्मानं खोभं उप्पिलवञ्च आवहन्तेहि वितक्कादीहि अभिभूतत्ता अपरिब्यत्तं तत्थ तत्रमज्झत्तताय किच्चं, तदभावतो इध परिब्यत्तन्ति आह ‘‘अपरिब्यत्तकिच्चतो’’ति। तेनेवाह ‘‘अपरिब्यत्तं ही’’तिआदि।
इदानि सतो च सम्पजानोति एत्थ ‘‘वुच्चती’’ति अज्झाहरितब्बम्। सरतीति इमिना ‘‘सतो’’ति पदस्स कत्तुसाधनतमाह। सम्पजानातीति सम्मदेव पजानाति। पुग्गलेनाति पुग्गलाधिट्ठानेन। सरणं चिन्तनं उपट्ठानं लक्खणमेतिस्साति सरणलक्खणा। सम्मुस्सनपटिपक्खो असम्मुस्सनं किच्चं एतिस्साति असम्मुस्सनरसा। किलेसेहि आरक्खा हुत्वा पच्चुपतिट्ठति, ततो वा आरक्खं पच्चुपट्ठपेतीति आरक्खपच्चुपट्ठाना। असम्मुय्हनं सम्मदेव पजाननं, सम्मोहपटिपक्खो वा असम्मोहो लक्खणमेतस्साति असम्मोहलक्खणम्। तीरणं किच्चस्स पारगमनम्। पविचयो वीमंसा। कामं उपचारज्झानादिं उपादाय पठमदुतियज्झानानिपि सुखुमानेव, इमं पन उपरिमज्झानं उपादाय ‘‘ओळारिकत्ता पन तेसं झानान’’न्ति वुत्तं, सा च ओळारिकता वितक्कादिथूलङ्गताय वेदितब्बा। केचि ‘‘बहुचेतसिकताया’’ति च वदन्ति। भूमियं विय पुरिसस्साति पुरिसस्स भूमियं गति वियाति वुत्तं होति। गति सुखा होतीति तेसु झानेसु गति सुखा होति। अब्यत्तं तत्थ सतिसम्पजञ्ञकिच्चन्ति ‘‘इदं नाम दुक्करं करीयती’’ति वत्तब्बस्स अभावतो वुत्तम्। ओळारिकङ्गप्पहानेन पन सुखुमत्ताति अयमत्थो कामं दुतियज्झानेपि सम्भवति, तथापि येभुय्येन अविप्पयोगीभावेन वत्तमानेसु पीतिसुखेसु पीतिसङ्खातस्स ओळारिकङ्गस्स पहानेन सुखुमताय इध सातिसयो सतिपञ्ञाब्यापारोति वुत्तं ‘‘पुरिसस्सा’’तिआदि। धेनुं पिवतीति धेनुपगो, धेनुया खीरं पिवन्तोति वुत्तं होति। पुनदेव पीतिं उपगच्छेय्याति हानभागियं झानं सिया , दुतियज्झानमेव सम्पज्जेय्याति अत्थो। तेनाह ‘‘पीतिसम्पयुत्तमेव सिया’’ति। इदञ्च अतिमधुरं सुखन्ति ततियज्झाने सुखं सन्धायाह, अतिमधुरता चस्स पहासोदग्यसभावाय पीतिया अभावेनेव वेदितब्बा। इदन्ति ‘‘सतो सम्पजानो’’ति पदद्वयम्।
सुखञ्च कायेन पटिसंवेदेसिन्ति एत्थ कथमाभोगेन विना सुखपटिसंवेदनाति आह ‘‘किञ्चापी’’तिआदि। यस्मा तस्स नामकायेन सम्पयुत्तं सुखं, तस्मा एतमत्थं दस्सेन्तो ‘‘सुखञ्च कायेन पटिसंवेदेसि’’न्ति आहाति योजेतब्बम्। अयं पनेत्थ सङ्खेपत्थो – ‘‘सुखं वेदयामी’’ति एवमाभोगे असतिपि नामकायेन चेतसिकसुखं, कायिकसुखहेतुरूपसमुट्ठापनेन कायिकसुखञ्च झानसमङ्गी पटिसंवेदेतीति वुच्चतीति। तस्साति झानसमङ्गिनो। यं वा तन्ति यं वा तं यथावुत्तं नामकायसम्पयुत्तं सुखम्। तंसमुट्ठानेनाति ततो समुट्ठितेन अतिपणीतेन रूपेन अस्स झानसमङ्गिनो रूपकायो यस्मा फुटो, तस्मा एतमत्थं दस्सेन्तोति सम्बन्धितब्बम्। यस्साति रूपकायस्स। फुटत्ताति ब्यापितत्ताति अत्थो। यथा हि उदकेन फुट्ठसरीरस्स तादिसे फोट्ठब्बे फुट्ठे सुखं उप्पज्जति, एवं एतेहि झानचित्तसमुट्ठितेहि रूपेहि फुट्ठसरीरस्स। झाना वुट्ठितोपीति झानम्हा वुट्ठितोपि। सुखं पटिसंवेदेय्याति चित्तसमुट्ठितरूपेहि अवसेसतिसमुट्ठितरूपसङ्घट्टनेन उप्पन्नकायविञ्ञाणेन कायिकं सुखं पटिसंवेदेय्य। एतमत्थन्ति वुत्तनयेन चेतसिककायिकसुखपटिसंवेदनसङ्खातं अत्थम्।
यन्ति हेतुअत्थे निपातो, यस्माति अत्थो। तेनाह ‘‘यंझानहेतू’’ति। आचिक्खन्तीतिआदीनि पदानि कित्तनत्थानीति अधिप्पायेनाह ‘‘पसंसन्तीति अधिप्पायो’’ति। किन्तीति पसंसनाकारपुच्छा। सुखपारमिप्पत्तेति सुखस्स परमं परियन्तं पत्ते। सुखाभिसङ्गेनाति सुखस्मिं आलयेन। एदिसेसु ठानेसु सतिग्गहणेनेव सम्पजञ्ञम्पि गहितं होतीति इध पाळियं सतिया एव गहितत्ता एवं उपट्ठितस्सतिताय सतिमा इच्चेव वुत्तं, सम्पजानोति हेट्ठा वुत्तत्ता वा। असंकिलिट्ठन्ति किलेसेहि असम्मिस्सत्ता असंकिलिट्ठम्। झानक्खणे निप्परियायतो चेतसिकसुखमेव लब्भतीति ‘‘सुखं नामकायेन पटिसंवेदेती’’ति वुत्तम्। ततियन्ति गणनानुपुब्बतो ततियन्तिआदि हेट्ठा वुत्तनयानुसारेन वेदितब्बम्।
ततियज्झानकथा निट्ठिता।

चतुत्थज्झानकथा

‘‘पुब्बेवा’’ति वुत्तत्ता ‘‘कदा पन नेसं पहानं होती’’ति चोदनं समुट्ठापेत्वा आह ‘‘चतुन्नं झानानं उपचारक्खणे’’ति। एवं वेदितब्बन्ति सम्बन्धो। पहानक्कमेन अवुत्तानन्ति एत्थ पहानक्कमो नाम पहायकधम्मानं उप्पत्तिपटिपाटि। तेन पन वुच्चमाने ‘‘दुक्खं दोमनस्सं सुखं सोमनस्स’’न्ति वत्तब्बं सिया, कस्मा इतो अञ्ञथा वचनन्ति आह ‘‘इन्द्रियविभङ्गे’’तिआदि । उद्देसक्कमेनाति ‘‘सुखिन्द्रियं दुक्खिन्द्रियं सोमनस्सिन्द्रियं दोमनस्सिन्द्रिय’’न्ति एवं पवत्तउद्देसक्कमेन।
अथ कस्मा झानेस्वेव निरोधो वुत्तोति सम्बन्धो। कत्थ चुप्पन्नं दुक्खिन्द्रियन्ति अत्तनो पच्चयेहि उप्पन्नं अविक्खम्भितं दुक्खिन्द्रियम्। कत्थ च अपरिसेसं निरुज्झतीति निरोधट्ठानं निरोधकारणं पुच्छति। तेन कत्थाति पुच्छाय एत्थाति विस्सज्जनेपि हेतुम्हि भुम्मवचनं दट्ठब्बम्। झानानुभावनिमित्तञ्हि अनुप्पज्जन्तं दुक्खिन्द्रियं अपरिसेसं निरुज्झतीति वुत्तम्। अतिसयनिरोधो सुट्ठु पहानं उजुपटिपक्खेन वूपसमो। निरोधो पहानमत्तम्। नानावज्जनेति येन आवज्जनेन अप्पनावीथि, ततो भिन्नावज्जने अनेकावज्जने वा। अप्पनावीथियञ्हि उपचारो एकावज्जनो, इतरो अनेकावज्जनो अनेकक्खत्तुं पवत्तनतो। विसमनिसज्जाय उप्पन्नकिलमथो विसमासनुपतापो। पीतिफरणेनाति पीतिया फरणरसत्ता पीतिसमुट्ठानानं वा पणीतरूपानं कायस्स ब्यापनतो वुत्तम्। तेनाह ‘‘सब्बो कायो सुखोक्कन्तो होती’’ति। पणीतरूपफुट्ठसरीरस्स सुखोक्कन्तकायत्ता कुतो दुक्खुप्पत्ति विसमासनुपतापादिनाति आह ‘‘पटिपक्खेन अविहतत्ता’’ति। वितक्कविचारपच्चयेपीति पि-सद्दो अट्ठानप्पयुत्तो, सो ‘‘पहीनस्सा’’ति एत्थ आनेत्वा सम्बन्धितब्बो। पहीनस्सपि दोमनस्सिन्द्रियस्साति इदञ्च ‘‘सिया उप्पत्ती’’ति इमिना सम्बन्धितब्बम्। एतन्ति दोमनस्सिन्द्रियम्। ‘‘उप्पज्जती’’ति इमिना सम्बन्धो। ‘‘तस्स मय्हं अतिचिरं वितक्कयतो विचारयतो कायोपि किलमि, चित्तम्पि ऊहञ्ञी’’ति वचनतो कायचित्तखेदानं वितक्कविचारपच्चयता वेदितब्बा। वितक्कविचारभावेति एत्थ ‘‘उप्पज्जति दोमनस्सिन्द्रिय’’न्ति आनेत्वा सम्बन्धितब्बम्। तत्थस्स सिया उप्पत्तीति तत्थ दुतियज्झानूपचारे अस्स पहीनस्सपि दोमनस्सिन्द्रियस्स उप्पत्ति भवेय्य।
एत्थ च यदेके वदन्ति ‘‘तत्थस्स सिया उप्पत्तीति वदन्तेन झानलाभीनम्पि दोमनस्सुप्पत्ति अत्थीति दस्सितं होति, तेन च अनीवरणसभावो लोभो विय दोसोपि अत्थीति दीपेति। न हि दोसेन विना दोमनस्सं पवत्तति, न चेत्थ पट्ठानपाळिया विरोधो चिन्तेतब्बो। यस्मा तत्थ परिहीनज्झानं आरम्मणं कत्वा पवत्तमानं दोमनस्सं दस्सितं, अपरिहीनज्झानं आरम्मणं कत्वा उप्पज्जमानस्स दोमनस्सस्स असम्भवतो झानलाभीनं सब्बसो दोमनस्सं नुप्पज्जतीति च न सक्का वत्तुं अट्ठसमापत्तिलाभिनो अपि तस्स उप्पन्नत्ता, न हेव खो सो परिहीनज्झानो अहोसी’’ति, तं अयुत्तं अनीवरणसभावस्स दोमनस्सस्स अभावतो। यदि सिया, रूपारूपावचरसत्तानम्पि उप्पज्जेय्य, न च उप्पज्जति। तथा हि आरुप्पे कामच्छन्दनीवरणं पटिच्च थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरणन्तिआदीसु ब्यापादकुक्कुच्चनीवरणानि अनुद्धटानि, न चेत्थ अनीवरणतापरियायो कामच्छन्दादीनम्पि अनीवरणानंयेव नीवरणसदिसताय नीवरणपरियायस्स वुत्तत्ता। यं पन वुत्तं ‘‘अट्ठसमापत्तिलाभिनो अपि तस्स उप्पन्नत्ता’’ति, तम्पि अकारणं उप्पज्जमानेन च दोमनस्सेन झानतो परिहायनतो। लहुकेन पन पच्चयेन परिहीनं तादिसा नं अप्पकसिरेनेव पटिपाकतिकं करोन्तीति दट्ठब्बम्। ‘‘तत्थस्स सिया उप्पत्ती’’ति इदं पन परिकप्पनवचनं उपचारक्खणे दोमनस्सस्स अप्पहीनभावदस्सनत्थम्। तथा हि वुत्तं ‘‘न त्वेव अन्तोअप्पनाय’’न्ति। यदि पन तदा दोमनस्सं उप्पज्जेय्य, पठमज्झानम्पिस्स परिहीनमेवाति दट्ठब्बम्। पहीनम्पि सोमनस्सिन्द्रियं पीति विय न दूरेति कत्वा ‘‘आसन्नत्ता’’ति वुत्तम्। नानावज्जनूपचारे पहीनम्पि पहानङ्गं पटिपक्खेन अविहतत्ता अन्तरन्तरा उप्पज्जेय्य वाति इममत्थं दस्सेन्तो ‘‘अप्पनाप्पत्ताया’’तिआदिमाह। तादिसाय आसेवनाय इच्छितब्बत्ता यथा मग्गवीथितो पुब्बे द्वे तयो जवनवारा सदिसानुपस्सनाव पवत्तन्ति, एवमिधापि अप्पनावारतो पुब्बे द्वे तयो जवनवारा उपेक्खासहगताव पवत्तन्तीति वदन्ति।
समाहरीति समानेसि, सङ्गहेत्वा अभासीति अत्थो। सुखुमाति सुखदुक्खानि विय अनोळारिकत्ता अविभूतताय सुखुमा, ततो एव अनुमिनितब्बसभावत्ता दुब्बिञ्ञेय्या। दुट्ठस्साति दुट्ठपयोगस्स, दुद्दमस्साति अत्थो। सक्का होति एसा गाहयितुन्ति अञ्ञापोहननयेन सक्का गाहयितुन्ति अधिप्पायो। अदुक्खमसुखाय चेतोविमुत्तियाति इदमेव चतुत्थं झानं दट्ठब्बम्। पच्चयदस्सनत्थन्ति अधिगमस्स उपायभूतपच्चयदस्सनत्थम्। तेनाह ‘‘दुक्खप्पहानादयो हि तस्सा पच्चया’’ति। दुक्खप्पहानादयोति च सोपचारा पठमज्झानादयोवेत्थ अधिप्पेता। पहीनाति वुत्ताति ‘‘पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया’’ति (म॰ नि॰ ३.१४७; सं॰ नि॰ ५.१०२१) वुत्तत्ता। एताति सुखादयो वेदना। सुखं सोमनस्सस्स पच्चयोति वसनगन्धालेपनपुप्फाभरणसमालेपनादिनिब्बत्तं कायिकसुखं सोमनस्सस्स पच्चयो। ‘‘सुखाय खो, आवुसो विसाख वेदनाय, रागानुसयो अनुसेती’’ति (म॰ नि॰ १.४६५) वचनतो आह ‘‘सोमनस्सं रागस्स पच्चयो’’ति। ‘‘दुक्खाय खो, आवुसो विसाख, वेदनाय पटिघानुसयो अनुसेती’’ति वचनतो वुत्तं ‘‘दोमनस्सं दोसस्स पच्चयो’’ति। सुखादिघातेनाति सुखादीनं पहानेन।
अदुक्खमसुखन्ति एत्थ न दुक्खन्ति अदुक्खं, दुक्खविदूरम्। यस्मा तत्थ दुक्खं नत्थि, तस्मा वुत्तं ‘‘दुक्खाभावेना’’ति। असुखन्ति एत्थापि एसेव नयो। एतेनाति दुक्खसुखपटिक्खेपवचनेन। पटिपक्खभूतन्ति इदं इध ततियवेदनाय दुक्खादीनं समतिक्कमवसेन पत्तब्बत्ता वुत्तं, न कुसलाकुसलानं विय उजुविपच्चनीकताय। इट्ठानिट्ठविपरीतानुभवनलक्खणाति इट्ठानिट्ठविपरीतस्स मज्झत्तारम्मणस्स, इट्ठानिट्ठविपरीतं वा मज्झत्ताकारेन अनुभवनलक्खणा। ततो एव मज्झत्तरसा। अविभूतपच्चुपट्ठानाति सुखदुक्खानि विय न विभूताकारा पिट्ठिपासाणे मिगगतमग्गो विय तेहि अनुमातब्बाविभूताकारोपट्ठाना। सुखनिरोधो नाम इध चतुत्थज्झानूपचारो, सो पदट्ठानं एतिस्साति सुखनिरोधपदट्ठाना। उपेक्खासतिपारिसुद्धिन्ति पुरिमपदे उत्तरपदलोपेनेतं समासपदन्ति आह ‘‘उपेक्खाय जनितसतिपारिसुद्धि’’न्ति। सब्बपच्चनीकधम्मपरिसुद्धाय पच्चनीकसमनेपि अब्यावटाय पारिसुद्धुपेक्खाय वत्तमानाय चतुत्थज्झाने सति सम्पहंसनपञ्ञा विय सुपरिसुद्धा सुविसदा च होतीति आह ‘‘सतिया पारिसुद्धि, सा उपेक्खाय कता न अञ्ञेना’’ति। यदि तत्रमज्झत्तता इध ‘‘उपेक्खा’’ति अधिप्पेता, कथं सतियेव पारिसुद्धाति वुत्ताति आह ‘‘न केवल’’न्तिआदि। सतिसीसेनाति सतिं उत्तमङ्गं कत्वा, पधानं कत्वाति वुत्तं होति।
एवमपि कस्मा इधेव सति ‘‘उपेक्खासतिपारिसुद्धी’’ति वुत्ताति अनुयोगं सन्धाय ‘‘तत्थ किञ्चापी’’तिआदि वुत्तम्। तत्थ हेट्ठा तीसु झानेसु विज्जमानायपि तत्रमज्झत्तताय पच्चनीकाभिभवनतो सहायपच्चयवेकल्लतो च अपारिसुद्धि, तथा तंसम्पयुत्तानं तदभावतो इध पारिसुद्धीति इममत्थं उपमावसेन दस्सेतुं ‘‘यथा पना’’तिआदि वुत्तम्। सूरियप्पभाभिभवाति सूरियप्पभाय अभिभुय्यमानत्ता। अतिक्खताय चन्दलेखा विय रत्तिपि सोम्मसभावा सभागाय रत्तियमेव च चन्दलेखा समुज्जलतीति सा तस्सा सङ्गय्हतीति दस्सेन्तो ‘‘सोम्मभावेन च अत्तनो उपकारकत्तेन वा सभागाय रत्तिया’’ति आह। सेसमेत्थ उत्तानत्थमेव।
चतुत्थज्झानकथा निट्ठिता।

पुब्बेनिवासकथा

१२. रूपविरागभावनावसेन पवत्तं चतुब्बिधम्पि अरूपज्झानं चतुत्थज्झानसङ्गहमेवाति आह ‘‘चत्तारि झानानी’’ति। युत्तं ताव चित्तेकग्गता भवोक्कमनत्थता विय विपस्सनापादकतापि चतुन्नं झानानं साधारणाति तेसं वसेन ‘‘चत्तारि झानानी’’ति वचनं, अभिञ्ञापादकता पन निरोधपादकता च चतुत्थस्सेव झानस्स आवेणिका, सा कथं चतुन्नं झानानं साधारणा वुत्ताति? परम्पराधिट्ठानभावतो। पदट्ठानपदट्ठानम्पि हि पदट्ठानन्त्वेव वुच्चति, कारणकारणम्पि कारणन्ति यथा ‘‘तिणेहि भत्तं सिद्ध’’न्ति। एवञ्च कत्वा पयोजननिद्देसे अट्ठसमापत्तिग्गहणं समत्थितं होति। चित्तेकग्गतत्थानीति इत्तसमाधत्थानि, दिट्ठधम्मसुखविहारत्थानीति अत्थो। चित्तेकग्गतासीसेन हि दिट्ठधम्मसुखविहारो वुत्तो, सुक्खविपस्सकखीणासववसेन चेतं वुत्तम्। तेनाह ‘‘एकग्गचित्ता सुखं दिवसं विहरिस्सामा’’ति। भवोक्कमनत्थानीति भवेसु निब्बत्तिअत्थानि। सत्ताहं निरोधसमापत्तिया समापज्जनतो आह ‘‘सत्ताहं अचित्तका हुत्वा’’ति। कस्मा पन सत्ताहमेव निरोधं समापज्जन्तीति? तथाकालपरिच्छेदकरणतो, तञ्च येभुय्येन आहारूपजीवीनं सत्तानं उपादिन्नकप्पवत्तस्स एकदिवसं भुत्ताहारस्स सत्ताहमेव यापनतो।
का (विसुद्धि॰ २.८६७-८६८) पनायं निरोधसमापत्ति नाम, के तं समापज्जन्ति, के न समापज्जन्ति, कत्थ समापज्जन्ति, कस्मा समापज्जन्ति, कथञ्चस्सा समापज्जनं होतीति? वुच्चते – तत्थ का पनायं निरोधसमापत्ति नामाति या अनुपुब्बनिरोधवसेन चित्तचेतसिकानं धम्मानं अप्पवत्ति। के तं समापज्जन्ति , के न समापज्जन्तीति सब्बेपि पुथुज्जनसोतापन्नसकदागामिनो सुक्खविपस्सका च अनागामिअरहन्तो न समापज्जन्ति, अट्ठसमापत्तिलाभिनो पन अनागामिनो खीणासवा च समापज्जन्ति। कत्थ समापज्जन्तीति पञ्चवोकारभवे। कस्मा? अनुपुब्बसमापत्तिसब्भावतो। चतुवोकारभवे पन पठमज्झानादीनं उप्पत्तियेव नत्थि, तस्मा न सक्का तत्थ समापज्जितुम्। कस्मा समापज्जन्तीति सङ्खारानं पवत्तिभेदे उक्कण्ठित्वा ‘‘दिट्ठधम्मे अचित्तका हुत्वा निरोधं निब्बानं पत्वा सुखं विहरिस्सामा’’ति। कथञ्चस्सा समापज्जनं होतीति समथविपस्सनावसेन उस्सक्कित्वा कतपुब्बकिच्चस्स नेवसञ्ञानासञ्ञायतनं निरोधयतो एवमस्सा समापज्जनं होति। यो हि समथवसेनेव उस्सक्कति, सो नेवसञ्ञानासञ्ञायतनसमापत्तिं पत्वा तिट्ठति। योपि विपस्सनावसेनेव उस्सक्कति, सो फलसमापत्तिं पत्वा तिट्ठति। यो पन उभयवसेनेव उस्सक्कित्वा नेवसञ्ञानासञ्ञायतनं निरोधेति, सो तं समापज्जतीति अयमेत्थ सङ्खेपो।
अयं पन वित्थारो – इध भिक्खु निरोधं समापज्जितुकामो पठमज्झानं समापज्जित्वा वुट्ठाय तत्थ सङ्खारे अनिच्चतो दुक्खतो अनत्ततो विपस्सति। विपस्सना च पनेसा तिविधा सङ्खारपरिग्गण्हनकविपस्सना फलसमापत्तिविपस्सना निरोधसमापत्तिविपस्सनाति। तत्थ सङ्खारपरिग्गण्हनकविपस्सना मन्दा वा तिक्खा वा मग्गस्स पदट्ठानं होतियेव। फलसमापत्तिविपस्सना तिक्खाव वट्टति मग्गभावनासदिसा। निरोधसमापत्तिविपस्सना पन नातिमन्दनातितिक्खा वट्टति, तस्मा एस नातिमन्दाय नातितिक्खाय विपस्सनाय ते सङ्खारे विपस्सति। ततो दुतियज्झानं…पे॰… ततो विञ्ञाणञ्चायतनं समापज्जित्वा वुट्ठाय तत्थ सङ्खारे तथेव विपस्सति। अथ आकिञ्चञ्ञायतनं समापज्जित्वा वुट्ठाय चतुब्बिधं पुब्बकिच्चं करोति नानाबद्धअविकोपनं सङ्घपतिमाननं सत्थुपक्कोसनं अद्धानपरिच्छेदन्ति।
तत्थ नानाबद्धअविकोपनन्ति यं इमिना भिक्खुना सद्धिं एकाबद्धं न होति, नानाबद्धं हुत्वा ठितं पत्तचीवरं वा मञ्चपीठं वा निवासगेहं वा अञ्ञं वा पन यं किञ्चि परिक्खारजातं, तं यथा न विकुप्पति, अग्गिउदकवातचोरउन्दूरादीनं वसेन न विनस्सति, एवं अधिट्ठातब्बम्। तत्रिदं अधिट्ठानविधानं ‘‘इदञ्चिदञ्च इमस्मिं सत्ताहब्भन्तरे मा अग्गिना झायतु, मा उदकेन वुय्हतु, मा वातेन विद्धंसतु, मा चोरेहि हरीयतु, मा उन्दूरादीहि खज्जतू’’ति। एवं अधिट्ठिते तं सत्ताहं तस्स न कोचि परिस्सयो होति, अनधिट्ठहतो पन अग्गिआदीहि नस्सति, इदं नानाबद्धअविकोपनं नाम। यं पन एकाबद्धं होति निवासनपारुपनं वा निसिन्नासनं वा, तत्थ विसुं अधिट्ठानकिच्चं नत्थि, समापत्तियेव नं रक्खति।
सङ्घपतिमाननन्ति भिक्खुसङ्घस्स पतिमाननं उदिक्खनं, याव सो भिक्खु आगच्छति, ताव सङ्घकम्मस्स अकरणन्ति अत्थो। एत्थ च पतिमाननं एतस्स न पुब्बकिच्चं, पतिमाननावज्जनं पन पुब्बकिच्चम्। तस्मा एवं आवज्जितब्बं ‘‘सचे मयि सत्ताहं निरोधं समापज्जित्वा निसिन्ने सङ्घो अपलोकनकम्मादीसु किञ्चिदेव कम्मं कत्तुकामो होति, याव मं कोचि भिक्खु आगन्त्वा न पक्कोसति, तावदेव वुट्ठहिस्सामी’’ति। एवं कत्वा समापन्नो हि तस्मिं समये वुट्ठहतियेव। यो पन एवं न करोति, सङ्घो चे सन्निपतित्वा तं अपस्सन्तो ‘‘असुको भिक्खु कुहि’’न्ति पुच्छित्वा ‘‘निरोधं समापन्नो’’ति वुत्ते कञ्चि भिक्खुं पेसेति ‘‘तं पक्कोसाही’’ति, अथस्स तेन भिक्खुना सवनूपचारे ठत्वा ‘‘सङ्घो तं आवुसो पतिमानेती’’ति वुत्तमत्तेयेव वुट्ठानं होति। एवं गरुका हि सङ्घस्स आणा नाम, तस्मा तं आवज्जित्वा यथा पठममेव वुट्ठाति, एवं समापज्जितब्बम्।
सत्थुपक्कोसनन्ति इधापि सत्थुपक्कोसनावज्जनमेव इमस्स पुब्बकिच्चं, तस्मा तम्पि एवं आवज्जितब्बम्। सेसं पुरिमनयेनेव वेदितब्बम्।
अद्धानपरिच्छेदोति जीवितद्धानस्स परिच्छेदो। इमिना भिक्खुना अद्धानपरिच्छेदेसु कुसलेन भवितब्बं, ‘‘अत्तनो आयुसङ्खारा सत्ताहं पवत्तिस्सन्ति न पवत्तिस्सन्ती’’ति आवज्जित्वाव समापज्जितब्बम्। सचे हि सत्ताहब्भन्तरे निरुज्झनके आयुसङ्खारे अनावज्जित्वाव समापज्जति, तस्स निरोधसमापत्ति मरणं पटिबाहितुं न सक्कोति, अन्तोनिरोधे मरणस्स नत्थिताय अन्तराव समापत्तितो वुट्ठाति, तस्मा एतं आवज्जित्वाव समापज्जितब्बम्। अवसेसञ्हि अनावज्जितुम्पि वट्टति, इदं पन आवज्जितब्बमेवाति वुत्तम्। सो एवं आकिञ्चञ्ञायतनं समापज्जित्वा वुट्ठाय इदं पुब्बकिच्चं कत्वा नेवसञ्ञानासञ्ञायतनं समापज्जति, अथेकं वा द्वे वा चित्तवारे अतिक्कमित्वा अचित्तको होति, निरोधं फुसति । कस्मा पनस्स द्विन्नं चित्तानं उपरि चित्तानि न पवत्तन्तीति? निरोधस्स पयोगत्ता। इदञ्हि इमस्स भिक्खुनो द्वे समथविपस्सनाधम्मे युगनद्धे कत्वा अट्ठसमापत्तिआरोहनं अनुपुब्बनिरोधस्स पयोगो, न नेवसञ्ञानासञ्ञायतनसमापत्तियाति निरोधस्स पयोगत्ता द्विन्नं चित्तानं उपरि चित्तानि न पवत्तन्तीति।
यस्मा बोधिसत्तेन बोधिमण्डुपसङ्कमनतो पुब्बेपि चरिमभवे चतुत्थज्झानं निब्बत्तितपुब्बं, तदा पन तं निब्बत्तितमत्तमेव अहोसि, न विपस्सनादिपादकम्। तस्मा ‘‘बोधिरुक्खमूले निब्बत्तित’’न्ति ततो विसेसेत्वा वुत्तम्। विपस्सनापादकन्ति विपस्सनारम्भे विपस्सनाय पादकम्। अभिञ्ञापादकन्ति एत्थापि एसेव नयो। बुद्धानञ्हि पठमारम्भे एव पादकज्झानेन पयोजनं अहोसि, न ततो परं उपरिमग्गाधिगमफलसमापत्तिअभिञ्ञावळञ्जनादिअत्थम्। अभिसम्बोधिसमधिगमतो पट्ठाय हि सब्बं ञाणसमाधिकिच्चं आकङ्खामत्तपटिबद्धमेवाति। सब्बकिच्चसाधकन्ति अनुपुब्बविहारादिसब्बकिच्चसाधकम्। सब्बलोकियलोकुत्तरगुणदायकन्ति एत्थ विपस्सनाभिञ्ञापादकत्ता एव चतुत्थस्स झानस्स भगवतो सब्बलोकियलोकुत्तरगुणदायकता वेदितब्बा। सब्बञ्ञुतञ्ञाणपदट्ठानञ्हि मग्गञाणं तंपदट्ठानञ्च सब्बञ्ञुतञ्ञाणं अभिसम्बोधि, तदधिगमसमकालमेव च भगवतो सब्बे बुद्धगुणा हत्थगता अहेसुं, चतुत्थज्झानसन्निस्सयो च मग्गाधिगमोति।
‘‘चतुत्थं झानं उपसम्पज्ज विहासि’’न्ति वत्वा ‘‘सो’’ति वुत्तत्ता आह ‘‘सो अह’’न्ति। एवं समाहितेति एत्थ एवं-सद्दो हेट्ठा झानत्तयाधिगमपटिपाटिसिद्धस्स चतुत्थज्झानसमाधानस्स निदस्सनत्थोति आह ‘‘एवन्ति चतुत्थज्झानक्कमनिदस्सनमेत’’न्ति। चतुत्थज्झानस्स तस्स च अधिगममग्गस्स निदस्सनं, येन समाधानानुक्कमेन चतुत्थज्झानसमाधि लद्धो, तदुभयनिदस्सनन्ति अत्थो। तेनाह ‘‘इमिना…पे॰… वुत्तं होती’’ति। तत्थ इमिना कमेनाति इमिना पठमज्झानाधिगमादिना कमेन। यदिपि ‘‘एव’’न्ति इदं आगमनसमाधिना सद्धिं चतुत्थज्झानसमाधानं दीपेति, सतिपारिसुद्धिसमाधि एव पन इद्धिया अधिट्ठानभावतो पधानन्ति आह ‘‘चतुत्थज्झानसमाधिना समाहिते’’ति। सब्बपच्चनीकधम्मुपक्किलेसपरिसुद्धाय पच्चनीकसमनेपि अब्यावटाय पारिसुद्धुपेक्खाय वत्तमानाय चतुत्थज्झानं तंसम्पयुत्ता च धम्मा सुपरिसुद्धा सुविसदा च होन्ति, सतिसीसेन पन तत्थ देसना कताति आह ‘‘उपेक्खासतिपारिसुद्धिभावेन परिसुद्धे’’ति, उपेक्खाय जनितसतिपारिसुद्धिसम्भवेनाति अत्थो। परिसुद्धिया एव पच्चयविसेसेन पवत्तिविसेसो परियोदातता सुधन्तसुवण्णस्स निघंसनेन पभस्सरता वियाति आह ‘‘परिसुद्धत्तायेव परियोदाते, पभस्सरेति वुत्तं होती’’ति।
सुखादीनं पच्चयानं घातेनाति सुखसोमनस्सानं दुक्खदोमनस्सानञ्च यथाक्कमं रागदोसपच्चयानं विक्खम्भनेन। ‘‘सुखं सोमनस्सस्स पच्चयो, सोमनस्सं रागस्स, दुक्खं दोमनस्सस्स पच्चयो, दोमनस्सं दोसस्सा’’ति वुत्तम्। यथा रागादयो चेतसो मलासुचिभावेन ‘‘अङ्गणानी’’ति वुच्चन्ति, एवं उपगन्त्वा किलेसनट्ठेन उपक्किलेसाति आह ‘‘अनङ्गणत्ता एव च विगतुपक्किलेसे’’ति। तेनाह ‘‘अङ्गणेन हि चित्तं उपक्किलिस्सती’’ति, विबाधीयति उपतापीयतीति अत्थो। सुभावितत्ताति पगुणभावापादनेन सुट्ठु भावितत्ता। तेनाह ‘‘वसीभावप्पत्ते’’ति, आवज्जनादिना पञ्चधा चुद्दसविधेन वा परिदमनेन वसं वत्तितुं उपगतेति अत्थो। वसे वत्तमानञ्हि चित्तं मुदूति वुच्चतीति वसे वत्तमानं चित्तं पगुणभावापत्तिया सुपरिमद्दितं विय चम्मं सुपरिकम्मकता विय च लाखा मुदूति वुच्चति। कम्मक्खमेति विकुब्बनादिइद्धिकम्मक्खमे। तदुभयन्ति मुदुताकम्मनियद्वयम्।
नाहन्तिआदीसु (अ॰ नि॰ अट्ठ॰ १.१.१) न-कारो पटिसेधत्थो। अहन्ति सत्था अत्तानं निद्दिसति। भिक्खवेति भिक्खू आलपति। अञ्ञन्ति इदानि वुच्चमानचित्ततो अञ्ञम्। एकधम्मम्पीति एकम्पि सभावधम्मम्। न समनुपस्सामीति सम्बन्धो। अयञ्हेत्थ अत्थो – अहं, भिक्खवे, सब्बञ्ञुतञ्ञाणेन ओलोकेन्तोपि अञ्ञं एकधम्मम्पि न समनुपस्सामि, यं वसीभावापादनेन भावितं तथा पुनप्पुनं करणेन बहुलीकतं एवं सविसेसमुदुभावप्पत्तिया मुदु कम्मक्खमताय कम्मनियञ्च होति यथा इदं चित्तन्ति। इदं चित्तन्ति च अत्तनो तेसञ्च पच्चक्खताय एवमाह।
यथा यथावुत्ता परिसुद्धतादयो न विगच्छन्ति, एवं सुभावितं चित्तं तत्थ अवट्ठितं इध ‘‘ठितं आनेञ्जप्पत्त’’न्ति च वुत्तन्ति आह ‘‘एतेसु परिसुद्धभावादीसु ठितत्ता ठिते, ठितत्तायेव आनेञ्जप्पत्ते’’ति। यथा मुदुकम्मञ्ञता वसीभावप्पत्तिया लक्खीयति, एवं वसीभावप्पत्तिपि मुदुकम्मञ्ञताहि लक्खीयतीति ‘‘मुदुकम्मञ्ञभावेन वा अत्तनो वसे ठितत्ता ठिते’’ति वुत्तम्। यथा हि कारणेन फलं निद्धारीयति, एवं फलेनपि कारणं निद्धारीयतीति निच्चलभावेन अवट्ठानं आनेञ्जप्पत्तिया च सम्पयुत्तधम्मेसु थिरभावेन पटिपक्खेहि अकम्मनियताय च सम्भवतं सद्धादिबलानं आनुभावेन होतीति आह ‘‘सद्धादीहि परिग्गहितत्ता आनेञ्जप्पत्ते’’ति।
इदानि सङ्खेपतो वुत्तमेवत्थं विवरितुं ‘‘सद्धापरिग्गहितं ही’’तिआदि वुत्तम्। तत्थ सद्धापरिग्गहितन्ति एवं सुभावितं वसीभावप्पत्तं चित्तं एकंसेन अभिञ्ञासच्छिकरणीयानं धम्मानं अभिञ्ञासच्छिकिरियाय संवत्ततीति एवं पवत्ताय सद्धाय परिग्गहितं यथावुत्तसद्धाबलेन उपत्थम्भितं। अस्सद्धियेनाति तप्पटिपक्खेन अस्सद्धियेन हेतुना। न इञ्जतीति न चलति न कम्पति, अञ्ञदत्थु उपरिविसेसावहभावेनेव तिट्ठति। वीरियपरिग्गहितन्तिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो। अयं पन विसेसो – वीरियपरिग्गहितन्ति वसीभावापादनपरिदमनसाधनेन वीरियेन उपत्थम्भितं। सतिपरिग्गहितन्ति यथावुत्ते भावनाबहुलीकारे असम्मोसादिकाय कुसलानञ्च धम्मानं गतियो समन्वेसमानाय सतिया उपत्थम्भितं। समाधिपरिग्गहितन्ति तत्थेव अविक्खेपसाधनेन समाधानेन उपत्थम्भितं। पञ्ञापरिग्गहितन्ति तस्सा एव भावनाय उपकारानुपकारधम्मानं पजाननलक्खणाय पञ्ञाय उपत्थम्भितं। ओभासगतन्ति ञाणोभाससहगतं। ओभासभूतेन हि यथावुत्तसमाधानसंवद्धितेन ञाणेन संकिलेसपक्खं याथावतो पस्सन्तो ततो उत्रासन्तो ओत्तप्पन्तो तं अभिभवति, न तेन अभिभुय्यति। तेनाह ‘‘किलेसन्धकारेन न इञ्जती’’ति। एतेन ञाणपरिग्गहितं हिरोत्तप्पबलं दस्सेति। अट्ठङ्गसमन्नागतन्ति चतुत्थज्झानसमाधिना समाहितता परिसुद्धता परियोदातता अनङ्गणता विगतुपक्किलेसता मुदुभावो कम्मनियता आनेञ्जप्पत्तिया ठितताति इमेहि अट्ठहि अङ्गेहि समन्नागतं। अथ वा समाहितस्स चित्तस्स इमानि अङ्गानीति ‘‘समाहिते’’ति इमं अङ्गभावेन अग्गहेत्वा ठितिआनेञ्जप्पत्तियो विसुं गहेत्वा यथावुत्तेहि अट्ठहि अङ्गेहि समन्नागतन्ति अत्थो दट्ठब्बो। अभिनीहारक्खमन्ति इद्धिविधादिअत्थं अभिनीहारक्खमं तदभिमुखकरणयोग्गं। तेनाह ‘‘अभिञ्ञासच्छिकरणीयानं धम्मानं अभिञ्ञासच्छिकिरियाया’’ति।
कामं नीवरणानि विक्खम्भेत्वा एव पठमज्झानसमधिगमो, वितक्कादिवूपसमा एव च दुतियज्झानादिसमधिगमो, तथापि न तथा ते तेहि दूरीभूता, अपेता वा यथा चतुत्थज्झानतो, तस्मा चेतसो मलीनभावसङ्खोभउप्पिलाभावकरेहि नीवरणादीहि सुट्ठु विमुत्तिया तस्स परिसुद्धिपरियोदातता च वुत्ताति आह ‘‘नीवरण…पे॰… परियोदाते’’ति। झानपटिलाभपच्चनीकानन्ति एत्थ आचरियधम्मपालत्थेरेन ‘‘झानपटिलाभपच्चयान’’न्ति पाठं गहेत्वा ‘‘झानपटिलाभपच्चनीकान’’न्ति अयं पाठो पटिक्खित्तो। वुत्तञ्हि तेन –
‘‘झानपटिलाभपच्चयानन्ति झानपटिलाभहेतुकानं झानपटिलाभं निस्साय उप्पज्जनकानं। पापकानन्ति लामकानं। इच्छावचरानन्ति इच्छाय अवचरानं इच्छावसेन ओतिण्णानं ‘अहो वत ममेव सत्था पटिपुच्छित्वा भिक्खूनं धम्मं देसेय्या’तिआदिनयप्पवत्तानं मानमायासाठेय्यादीनं। अभिज्झादीनन्ति आदि-सद्देनपि तेसंयेव सङ्गहो। अभिज्झा चेत्थ पठमज्झानेन अविक्खम्भनेय्या मानादयो च तदेकट्ठा दट्ठब्बा झानपटिलाभपच्चयानन्ति अनुवत्तमानत्ता। विक्खम्भनेय्या पन नीवरणग्गहणेन गहिता। कथं पन पठमज्झानेन अविक्खम्भनेय्या इध विगच्छन्तीति? ‘सब्बे कुसला धम्मा सब्बाकुसलानं पटिपक्खा’ति सल्लेखपटिपत्तिवसेन एवं वुत्तं झानस्स अपरामट्ठभावदस्सनतो। ये पनेत्थ ‘इच्छावचरानं अभिज्झादीन’न्ति इमेहि पदेहि कोपअप्पच्चयकामरागब्यापादादयो गहिताति अधिप्पायेन ‘झानपटिलाभपच्चयान’न्ति पाठं पटिक्खिपित्वा ‘झानपटिलाभपच्चनीकान’न्ति पाठोति वदन्ति, तं तेसं मतिमत्तं तथा पाठस्सेव अभावतो, झानपटिलाभपच्चनीका च नीवरणा चेव तदेकट्ठा च, तेसं दूरीभावं वत्वा पुन तेसंयेव अभावविगमचोदनाय अयुज्जमानत्ता। ननु च अनङ्गणसुत्तवत्थसुत्तेसु अयमत्थो लब्भति ओळारिकानंयेव पापधम्मानं तत्थ अधिप्पेतत्ताति। सच्चमेतं, इध पन अधिगतचतुत्थज्झानस्स वसेन वुत्तत्ता सुखुमायेव ते गहिता, अङ्गणुपक्किलेसतासामञ्ञेन पनेत्थ सुत्तानं अपदिसनं। तथा हि ‘सुत्तानुसारेना’ति वुत्तं, न पन सुत्तवसेना’’ति।
अवस्सञ्चेतमेवं सम्पटिच्छितब्बं अधिगतज्झानानम्पि केसञ्चि इच्छावचरानं पवत्तिसब्भावतोति । तेनेव आचरियधम्मपालत्थेरेन ‘‘झानपटिलाभपच्चयान’’न्ति पाठं गहेत्वा ‘‘झानपटिलाभपच्चनीकान’’न्ति अयं पाठो पटिक्खित्तो। महागण्ठिपदे विसुद्धिमग्गस्स सीहळगण्ठिपदेपि च ‘‘झानपटिलाभपच्चयान’’न्ति इमस्सेव पाठस्स अत्थो वुत्तो, तस्मा अयमेव पाठो गहेतब्बो, अत्थोपि चेत्थ यथावुत्तनयेनेव वेदितब्बो। तेन ‘‘इच्छावचरानन्ति इच्छाय अवचरानं इच्छावसेन ओतिण्णानं पवत्तानं नानप्पकारानं कोपअप्पच्चयानन्ति अत्थो’’ति अयम्पि पाठो अयुत्तोयेवाति गहेतब्बं, ततोयेव च विसुद्धिमग्गे अयं पाठो सब्बेन सब्बं न दस्सितोति।
इद्धिपादकभावूपगमनेनाति इद्धिया पादकभावस्स पदट्ठानभावस्स उपगमनेन। भावनापारिपूरियाति इतो परं कत्तब्बस्स अभाववसेन अभिनीहारक्खमभावनाय परिपुण्णत्ता। पणीतभावूपगमनेनाति ततो एव पधानभावं नीतताय उत्तमट्ठेन अतित्तिकरट्ठेन च पणीतभावस्स उपगमनेन। उभयञ्चेतं भावनाय ठितिया कारणवचनं, परिपुण्णाय भावनाय पणीतभावप्पत्तिया ठितेति। आनेञ्जप्पत्तेति इदं ठितिया विसेसनं। तेनाह ‘‘यथा आनेञ्जप्पत्तं होति, एवं ठिते’’ति। इमस्मिं पक्खे ‘‘ठिते आनेञ्जप्पत्ते’’ति उभयमेकं अङ्गं, ‘‘समाहिते’’ति पन इदम्पि एकमङ्गं। तेनेवस्स पठमविकप्पतो विसेसं सन्धायाह ‘‘एवम्पि अट्ठङ्गसमन्नागत’’न्ति।
पुब्बेनिवासं अनुस्सरति, तस्स वा अनुस्सरणं पुब्बेनिवासानुस्सति तंनिस्सयादिपच्चयभूतं पटिच्च उप्पज्जनतो। पुब्बेनिवासानुस्सतिम्हि यं ञाणं तदत्थायाति सङ्खेपेन वुत्तमत्थं विवरन्तो पुब्बेनिवासं ताव दस्सेत्वा तत्थ सतिञाणानि दस्सेतुं ‘‘पुब्बेनिवासो’’तिआदिमाह। तत्थ ‘‘पुब्बे’’ति इदं पदं ‘‘एकम्पि जाति’’न्तिआदिवचनतो अतीतभवविसयं इधाधिप्पेतन्ति आह ‘‘अतीतजातीसू’’ति। निवाससद्दो कम्मसाधनो, खन्धविनिमुत्तो च निवसितधम्मो नत्थीति आह ‘‘निवुत्थक्खन्धा’’ति। निवुत्थता चेत्थ सन्ताने पवत्तता, तथाभूता च ते अनु अनु भूता जाता पवत्ता, तत्थ उप्पज्जित्वा विगता च होन्तीति आह ‘‘निवुत्थाति अज्झावुत्था अनुभूता अत्तनो सन्ताने उप्पज्जित्वा निरुद्धा’’ति। एवं ससन्ततिपरियापन्नधम्मवसेन निवाससद्दस्स अत्थं वत्वा इदानि अविसेसेन वत्तुं ‘‘निवुत्थधम्मा वा निवुत्था’’ति वत्वा तं विवरितुं ‘‘गोचरनिवासेना’’तिआदि वुत्तं। गोचरभूतापि हि गोचरासेवनाय आसेविता आरम्मणकरणवसेन अनुभूता निवुत्था नाम होन्ति। ते पन दुविधा सपरविञ्ञाणगोचरतायाति उभयेपि ते दस्सेतुं ‘‘अत्तनो’’तिआदि वुत्तं। तत्थ ‘‘अत्तनो विञ्ञाणेन विञ्ञाता’’ति वत्वा ‘‘परिच्छिन्ना’’ति वचनं ये ते गोचरनिवासेन निवुत्थधम्मा, न ते केवलं विञ्ञाणेन विञ्ञातमत्ता, अथ खो यथा पुब्बे नामगोत्तवण्णलिङ्गाहारादीहि विसेसेहि परिच्छेदकारिकाय पञ्ञाय परिच्छिज्ज गहिता, तथेवेतं ञाणं परिच्छिज्ज गण्हातीति इमस्स अत्थस्स दीपनत्थं वुत्तं। परविञ्ञाणविञ्ञातापि वा निवुत्थाति सम्बन्धो। न केवलं अत्तनोव विञ्ञाणेन, अथ खो परेसं विञ्ञाणेन विञ्ञातापीति अत्थो। इधापि ‘‘परिच्छिन्ना’’ति पदं आनेत्वा सम्बन्धितब्बं, परेसम्पि वा विञ्ञाणेन विञ्ञाता परिच्छिन्नाति। तस्स च गहणे पयोजनं वुत्तनयेनेव वत्तब्बं।
ते च खो यस्मा अतीतासु एव जातीसु अञ्ञेहि विञ्ञाता परिच्छिन्ना, ते च परिनिब्बुतापि होन्ति, येहि ते विञ्ञाता, तेसं तदा वत्तमानसन्तानानुसारेन तेसम्पि अतीते पवत्ति विञ्ञायतीति सिखाप्पत्तं पुब्बेनिवासानुस्सतिञाणस्स विसयभूतं पुब्बेनिवासं दस्सेतुं ‘‘छिन्नवटुमकानुस्सरणादीसू’’ति वुत्तं। छिन्नवटुमका सम्मासम्बुद्धा, तेसं अनुस्सरणं छिन्नवटुमकानुस्सरणं। ‘‘आदिसद्देन पच्चेकबुद्धबुद्धसावकानुस्सरणानि गय्हन्ती’’ति केचि वदन्ति। छिन्नवटुमका पन सब्बेव अनुपादिसेसाय निब्बानधातुया परिनिब्बुता छिन्नसंसारमग्गत्ता, तेसं अनुस्सरणं नाम तेसं पटिपत्तिया अनुस्सरणं। सा पन पटिपत्ति सङ्खेपतो छळारम्मणग्गहणलक्खणाति तानि इध परविञ्ञाणविञ्ञातग्गहणेन गहितानि। तस्मा पुरिमासु जातीसु अत्तनो विञ्ञाणेन अविञ्ञातानं परिनिब्बुतानं सब्बेसम्पि बुद्धपच्चेकबुद्धसावकानं अनुस्सरणं छिन्नवटुमकानुस्सरणन्ति वेदितब्बं। आदि-सद्देन पनेत्थ पुरिमासु जातीसु अत्तनो विञ्ञाणेन अविञ्ञातानं अपरिनिब्बुतानम्पि वत्तमानक्खन्धपटिपाटिया अगन्त्वा सीहोक्कन्तिकवसेन अनुस्सरणं गहितं, इमे पन यथावुत्तछिन्नवटुमकानुस्सरणादयो बुद्धानंयेव लब्भन्ति। न हि अतीते बुद्धा भगवन्तो एवं विपस्सिंसु, एवं मग्गं भावेसुं, फलनिब्बानानि सच्छाकंसु, एवं वेनेय्ये विनेसुन्ति एत्थ सब्बथा अञ्ञेसं ञाणस्स गति अत्थीति। ये पन पुरिमासु जातीसु अत्तनोव विञ्ञाणेन विञ्ञाता, ते परिनिब्बुतेपि खन्धपटिबद्धत्ता सावका अनुस्सरन्तियेव। याय सतिया पुब्बेनिवासं अनुस्सरति, सा पुब्बेनिवासानुस्सतीति आनेत्वा सम्बन्धितब्बं। अभिनीहरिन्ति चित्तं झानारम्मणतो अपनेत्वा पुब्बेनिवासाभिमुखं पेसेसिं, पुब्बेनिवासनिन्नं पुब्बेनिवासपोणं पुब्बेनिवासपब्भारं अकासिन्ति अत्थो।
पाळियं ‘‘अभिनिन्नामेसि’’न्ति उत्तमपुरिसप्पयोगत्ता ‘‘सो’’ति एत्थ अहंसद्दो आनेत्वा वुच्चमानो तदत्थो पाकटो होतीति ‘‘सो अह’’न्ति वुत्तं। अनेकविधन्ति नानाभवयोनिगतिविञ्ञाणट्ठितिसत्तावासादिवसेन बहुविधं। पकारेहीति नामगोत्तादिआकारेहि सद्धिं। सहयोगे चेतं करणवचनं। पवत्तितन्ति देसनावसेन पवत्तितं। तेनाह ‘‘संवण्णित’’न्ति, वित्थारितन्ति अत्थो। निवासन्ति अन्तोगधभेदसामञ्ञवचनमेतन्ति ते भेदे ब्यापनिच्छावसेन सङ्गहेत्वा दस्सेन्तो ‘‘तत्थ तत्थ निवुत्थसन्तान’’न्ति आह। अनुगन्त्वा अनुगन्त्वाति ञाणगतिया अनुगन्त्वा अनुगन्त्वा। अनुदेवाति अनु एव, द-कारो पदसन्धिवसेन आगतो। ‘‘अभिनिन्नामेसि’’न्ति वत्वा ‘‘अनुस्सरामी’’ति वुत्तत्ता चित्तस्स अभिनीहारसमनन्तरभावसरणं अनुसद्दो दीपेतीति आह ‘‘चित्ते अभिनिन्नामितमत्ते एव सरामीति दस्सेती’’ति। परिकम्मं वत्तब्बं सियाति ‘‘पुब्बेनिवासं अनुस्सरितुकामेन आदिकम्मिकेन भिक्खुना पच्छाभत्तं पिण्डपातपटिक्कन्तेन रहोगतेन पटिसल्लीनेन पटिपाटिया चत्तारि झानानि समापज्जित्वा अभिञ्ञापादकचतुत्थज्झानतो वुट्ठाय सब्बपच्छिमा निसज्जा आवज्जितब्बा’’ति एवमादिना पुब्बेनिवासञाणस्स परिकम्मभूतं पुब्बकरणं वत्तब्बं भवेय्य।
आरद्धप्पकारदस्सनत्थेति अनुस्सरितुं आरद्धस्स पुब्बेनिवासस्स पभेददस्सनत्थे। एकम्पि जातिन्ति एकम्पि भवं। सो हि एककम्मनिब्बत्तो आदाननिक्खेपपरिच्छिन्नो अन्तोगधधम्मप्पभेदो खन्धप्पबन्धो इध ‘‘जाती’’ति अधिप्पेतो जायतीति जातीति कत्वा। तेनाह ‘‘एकम्पि…पे॰… खन्धसन्तान’’न्ति। परिहायमानोति खीयमानो विनस्समानो। कप्पोति असङ्ख्येय्यकप्पो। सो पन अत्थतो कालो, तदा पवत्तमानसङ्खारवसेनस्स परिहानि वेदितब्बा। वड्ढमानो विवट्टकप्पोति एत्थापि एसेव नयो। यो पन ‘‘कालं खेपेति, कालो घसति भूतानि, सब्बानेव सहत्तना’’ति (जा॰ १.२.१९०) आदीसु कालस्सपि खयो वुच्चति, सो इध नाधिप्पेतो अनिट्ठप्पसङ्गतो। संवट्टनं विनस्सनं संवट्टो, संवट्टतो उद्धं तथाठायी संवट्टट्ठायी। तम्मूलकत्ताति तंपुब्बकत्ता। विवट्टनं निब्बत्तनं, वड्ढनं वा विवट्टो।
तेजेन संवट्टो तेजोसंवट्टो। संवट्टसीमाति संवट्टनमरियादा। संवट्टतीति विनस्सति। सदाति सब्बकालं, तीसुपि संवट्टकालेसूति अत्थो। एकं बुद्धक्खेत्तन्ति इध यं सन्धाय वुत्तं, तं नियमेत्वा दस्सेतुं ‘‘बुद्धक्खेत्तं नाम तिविध’’न्तिआदि वुत्तं। यत्तके ठाने तथागतस्स पटिसन्धिञाणादिञाणानुभावो पुञ्ञफलसमुत्तेजितो सरसेनेव परिजम्भति, तं सब्बम्पि बुद्धङ्कुरस्स निब्बत्तनक्खेत्तं नामाति आह ‘‘जातिक्खेत्तं दससहस्सचक्कवाळपरियन्त’’न्ति। आनुभावो पवत्ततीति इध इद्धिमा चेतोवसिप्पत्तो आणाक्खेत्तपरियापन्ने यत्थ कत्थचि चक्कवाळे ठत्वा अत्तनो अत्थाय परित्तं कत्वा तत्थेव अञ्ञं चक्कवाळं गतोपि कतपरित्तो एव होतीति कत्वा वुत्तं। अथ वा तत्थ एकस्मिं चक्कवाळे ठत्वा सब्बसत्तानं अत्थाय परित्ते कते आणाक्खेत्ते सब्बसत्तानं अभिसम्भुणात्वेव परित्तानुभावो तत्थ देवताहि परित्तानं सम्पटिच्छितब्बतोति वुत्तं ‘‘आनुभावो पवत्तती’’ति। यं यावता वा पन आकङ्खेय्याति वुत्तन्ति यं विसयक्खेत्तं सन्धाय एकस्मिंयेव खणे सरेन अभिविञ्ञापनं अत्तनो रूपदस्सनञ्च पटिजानन्तेन भगवता ‘‘यावता वा पन आकङ्खेय्या’’ति वुत्तं। यत्थाति यस्मिं पदेसे अनन्तापरिमाणे विसयक्खेत्ते। यं यं आकङ्खति, तं तं अनुस्सरतीति आकङ्खमत्तपटिबद्धवुत्तिताय बुद्धञाणस्स यं यं अनुस्सरितुं इच्छति, तं तं अनुस्सरति। एकं आणाक्खेत्तं विनस्सतीति इमिना तिरियतो संवट्टमानपरिच्छेदो वुत्तो। सण्ठहन्तन्ति विवट्टमानं जायमानं। तस्स विनासो च सण्ठहनञ्च विसुद्धिमग्गे वुत्तन्ति अम्हेहिपि हेट्ठा ‘‘लोकविदू’’ति इमस्स अत्थसंवण्णनाधिकारे पसङ्गतो वुत्तत्ता इध न वुच्चति।
एवं पसङ्गेन संवट्टादिके पकासेत्वा इदानि यथाधिगतं तेसं अनुस्सरणाकारं दस्सेतुं ‘‘ये पनेते संवट्टविवट्टा वुत्ता’’तिआदिमाह। तत्थ एतेसूति निद्धारणे भुम्मं संवट्टविवट्टकप्पसमुदायतो अनेकेसं संवट्टकप्पादीनं निद्धारियमानत्ता। अमुम्हि संवट्टकप्पेति एत्थ वा-सद्दो लुत्तनिद्दिट्ठो दट्ठब्बो। तेन च अनियमत्थेन इतरासं असङ्ख्येय्यानम्पि सङ्गहो सिद्धोति। अथ वा अमुम्हि संवट्टकप्पेति इदं संवट्टकप्पस्स आदितो पाळियं गहितत्ता वुत्तं। तत्थापि हि इमस्स कतिपयकालं भवादीसु संसरणं उपलब्भतीति। संवट्टकप्पे वा वत्तमाने येसु भवादीसु इमस्स उपपत्ति अहोसि, तंदस्सनमेतं दट्ठब्बं। भवे वातिआदीसु कामादिभवे वा अण्डजादियोनिया वा देवादिगतिया वा नानत्तकायनानत्तसञ्ञीआदिविञ्ञाणट्ठितिया वा सत्तावासे वा खत्तियादिसत्तनिकाये वा। यस्मा इदं भगवतो वसेन पुब्बेनिवासानुस्सतिञाणं आगतं, तस्मा तस्सेव नामादिवसेन अत्थं योजेत्वा दस्सेन्तो आह ‘‘एवंनामोति वेस्सन्तरो वा जोतिपालो वा’’तिआदि। सालिमंसोदनाहारो वाति गिहिकालं सन्धाय वुत्तं। पवत्तफलभोजनो वाति तापसादिकालं सन्धाय। पवत्तफलभोजनोति सयम्पतितफलाहारो। सामिसनिरामिसादिप्पभेदानन्ति एत्थ सामिसा गेहस्सितसोमनस्सादयो, निरामिसा नेक्खम्मस्सितसोमनस्सादयो। आदि-सद्देन विवेकजसमाधिजसुखादीनं सङ्गहो।
हेट्ठा सामञ्ञतो वुत्तमेवत्थं विभजित्वा दस्सेतुकामो ‘‘अथ वा’’तिआदिमाह। तत्थ अमुत्रासिन्ति सामञ्ञनिद्देसोयं, ब्यापनिच्छालोपो वा, अमुत्र अमुत्र आसिन्ति वुत्तं होति। अनुपुब्बेन आरोहन्तस्स यावदिच्छकं अनुस्सरणन्ति एत्थ आरोहन्तस्साति पटिलोमतो ञाणेन पुब्बेनिवासं आरोहन्तस्स। पटिनिवत्तन्तस्साति पुब्बेनिवासं अनुस्सरणवसेन यावदिच्छकं गन्त्वा पच्चागच्छन्तस्स। पच्चवेक्खणन्ति अनुस्सरितानुस्सरितस्स पच्चवेक्खणं। तस्माति वुत्तस्सेवत्थस्स कारणभावेन पच्चामसनं, पटिनिवत्तन्तस्स पच्चवेक्खणभावतोति वुत्तं होति। इधूपपत्तियाति इध चरिमभवे उपपत्तिया। अनन्तरन्ति अतीतानन्तरमाह। अमुत्राति अमुकस्मिं भवेति अत्थो। उदपादिन्ति उप्पज्जिं। ताहि देवताहीति तुसितदेवताहि। एकगोत्तोति तुसितगोत्तेन एकगोत्तो। महाबोधिसत्तानं सन्तानस्स परियोसानावत्थायं देवलोकूपपत्तिजनकं नाम अकुसलेन कम्मुना अनुपद्दुतमेव होतीति अधिप्पायेन ‘‘दुक्खं पन सङ्खारदुक्खमत्तमेवा’’ति वुत्तं। महापुञ्ञानम्पि पन देवपुत्तानं पुब्बनिमित्तुप्पत्तिकालादीसु अनिट्ठारम्मणसमायोगो होतियेवाति ‘‘कदाचि दुक्खदुक्खस्सपि सम्भवो नत्थी’’ति न सक्का वत्तुं, धम्मानं उप्पादनिरोधसङ्खारदुक्खन्ति वेदितब्बं। सत्तपञ्ञास…पे॰… परियन्तोति इदं मनुस्सवस्सगणनावसेन वुत्तं। तत्थ देवानं वस्सगणनाय पन चतुसहस्समेव।
इतीति वुत्तत्थनिदस्सनमेतं, तञ्च खो यथारहतो, न यथानुपुब्बतोति दस्सेन्तो ‘‘नामगोत्तवसेना’’तिआदिमाह। उद्दिसीयतीति दिस्वाव अविञ्ञेय्यत्ता ‘‘अयं को नामो’’ति पुच्छिते ‘‘तिस्सो गोतमो’’ति नामगोत्तेन उद्दिसीयति। वण्णादीहीति वण्णाहारवेदयितायुपरिच्छेदेहि। सामोतीति एत्थ इति-सद्दो आदिअत्थो, पकारत्थो वा। तेन एवमादिएवंपकारनानत्ततोति दस्सितं होति। नामगोत्तं उद्देसोति उद्दिसीयति सत्तो एतेनाति उद्देसो नामगोत्तं। इतरे आकाराति आकरीयति दिस्वाव सत्तो विञ्ञायति एतेहीति इतरे वण्णादयो आकारा। ‘‘नो च खो अविसेसेना’’ति सङ्खेपतो वुत्तमेवत्थं वित्थारेन दस्सेन्तो आह ‘‘तित्थिया ही’’तिआदि। तत्थ तित्थियाति अञ्ञतित्थिया। ते पन कम्मवादिनो किरियवादिनो तापसादयो। यस्मा तित्थियानं ब्रह्मजालादीसु चत्तालीसाय एव संवट्टविवट्टानं अनुस्सरणं आगतं, तस्मा ‘‘न ततो पर’’न्ति वत्वा तत्थ कारणं वदन्तो ‘‘दुब्बलपञ्ञत्ता’’तिआदिमाह। तेन विपस्सनाभियोगो पुब्बेनिवासानुस्सतिञाणस्स विसेसकारणन्ति दस्सेति। ततोयेव च बलवपञ्ञत्ता ठपेत्वा अग्गसावकमहासावके इतरे पकतिसावका कप्पसतम्पि कप्पसहस्सम्पि अनुस्सरन्तियेवाति दट्ठब्बं। तेनेव वुत्तं विसुद्धिमग्गे (विसुद्धि॰ २.४०२) ‘‘पकतिसावका कप्पसतम्पि कप्पसहस्सम्पि अनुस्सरन्तियेव बलवपञ्ञत्ता’’ति। एत्तको हि तेसं अभिनीहारोति कप्पानं सतसहस्सम्पि तदधिकं एकं द्वे च असङ्ख्येय्यानीति कालवसेन एवंपरिमाणो यथाक्कमं तेसं महासावकअग्गसावकपच्चेकबुद्धानं पुञ्ञञाणाभिनीहारो, सावकपच्चेकबोधिपारमिता सिद्धा। यदि बोधिसम्भारसम्भरणकालपरिच्छिन्नो तेसं तेसं अरियानं अभिञ्ञाञाणविभवो, एवं सन्ते बुद्धानम्पिस्स परिच्छेदता आपन्नाति आह ‘‘बुद्धानं पन परिच्छेदो नत्थी’’ति। ‘‘यावतकं ञेय्यं, तावतकं ञाण’’न्ति (पटि॰ म॰ ३.५) वचनतो सब्बञ्ञुतञ्ञाणस्स विय बुद्धानं अभिञ्ञाञाणानम्पि सविसये परिच्छेदो नाम नत्थीति तत्थ यं यं ञातुं इच्छन्ति, तं तं जानन्ति एव। अथ वा सतिपि कालपरिच्छेदे कारणूपायकोसल्लपरिग्गहादिना सातिसयत्ता महाबोधिसम्भारानं पञ्ञापारमिताय पवत्तिआनुभावस्स परिच्छेदो नाम नत्थि, कुतो तंनिब्बत्तानं अभिञ्ञाञाणानन्ति आह ‘‘बुद्धानं पन परिच्छेदो नत्थी’’ति। अतीते ‘‘एत्तकानं कप्पानं असङ्ख्येय्यानी’’ति एवं कालपरिच्छेदो नत्थि अनागते अनागतंसञाणस्स विय। तेनाह ‘‘याव इच्छन्ति ताव सरन्ती’’ति।
एवं पञ्चन्नं जनानं पुब्बेनिवासानुस्सरणं कालविभागतो दस्सेत्वा इदानि आरम्मणग्गहणवसेनस्स पवत्तिविसेसं दस्सेन्तो ‘‘तित्थिया चा’’तिआदिमाह। खन्धपटिपाटिमेव सरन्तीति एत्थ खन्धपटिपाटि खन्धानं अनुक्कमो, सा च खो चुतितो पट्ठाय उप्पटिपाटिवसेन। केचि पनेत्थ ‘‘इरियापथपटिपाटि खन्धपटिपाटी’’ति वदन्ति। वुत्तमेवत्थं ब्यतिरेकतो विभावेन्तो आह ‘‘पटिपाटिं मुञ्चित्वा’’तिआदि। तत्थ चुतिपटिसन्धिवसेनाति अत्तनो परस्स वा तस्मिं तस्मिं अत्तभावे चुतिं दिस्वा अन्तरा किञ्चि अनामसित्वा पटिसन्धिया एव गहणवसेन। यथा पन अन्धा यट्ठिं अमुञ्चित्वा गच्छन्ति, एवं ते खन्धपटिपाटिं अमुञ्चित्वाव सरन्तीति आह ‘‘तेसञ्हि अन्धानं विय इच्छितप्पदेसोक्कमनं नत्थी’’ति। सावकाति पकतिसावकापि महासावकापि अग्गसावकापि सामञ्ञतो वुत्ता। पकतिसावकापि हि खन्धपटिपाटियापि अनुस्सरन्ति , चुतिपटिसन्धिवसेनपि सङ्कमन्ति बलवपञ्ञत्ता, तथा असीतिमहासावका। द्विन्नं पन अग्गसावकानं खन्धपटिपाटिकिच्चं नत्थि। एकस्स अत्तभावस्स चुतिं दिस्वा पटिसन्धिं पस्सन्ति, पुन अपरस्स चुतिं दिस्वा पटिसन्धिन्ति एवं चुतिपटिसन्धिवसेनपि सङ्कमन्ता गच्छन्ति। यथा नाम सरदसमये ठितमज्झन्हिकवेलायं चतुरतनिके गेहे चक्खुमतो पुरिसस्स रूपगतं सुपाकटमेव होतीति लोकसिद्धमेतं। सिया पन तस्स सुखुमतरतिरोकुट्टादिभेदस्स रूपगतस्स अगोचरता, न त्वेव बुद्धानं ञातुं इच्छितस्स ञेय्यस्स अगोचरता, अथ खो तं ञाणालोकेन ओभासितं हत्थतले आमलकं विय सुपाकटं सुविभूतमेव होति, तथा ञेय्यावरणस्स सुप्पहीनत्ताति आह ‘‘बुद्धा पना’’तिआदि।
तत्थ सीहोक्कन्तवसेनाति सीहगतिपतनवसेन। यं यं ठानं आकङ्खन्तीति यस्मिं कप्पे यस्मिं भवे यं यं ठानं जानितुं इच्छन्ति। तं सब्बं सरन्तियेवाति ञातुं इच्छितं तं सब्बं सरन्तियेव, न न सरन्ति। बुद्धानञ्हि नेव खन्धपटिपाटिकिच्चं, न च चुतिपटिसन्धिवसेन सङ्कमनकिच्चं अत्थि। तेसञ्हि अनेकासु कप्पकोटीसु हेट्ठा वा उपरि वा यं यं ठानं इच्छन्ति, तं तं पाकटमेव होति। तस्मा यथा पेय्यालपाळिं पठन्ता ‘‘पठमं झानं…पे॰… पञ्चमं झान’’न्तिआदिपरियोसानमेव गण्हन्ता सङ्खिपित्वा सज्झायन्ति, न अनुपदं, एवं अनेकापि कप्पकोटियो पेय्यालपाळिं विय सङ्खिपित्वा यं यं इच्छन्ति, तत्थ तत्थेव ञाणेन ओक्कमन्ता सीहोक्कन्तवसेन गच्छन्ति। एवं गच्छन्तानञ्च तेसं ञाणं यथा नाम कतवालवेधिपरिचयस्स सरभङ्गसदिसस्स धनुग्गहस्स खित्तो सरो अन्तरन्तरा रुक्खलतादीसु असज्जमानो लक्खेयेव पतति न सज्जति न विरज्झति, एवं अन्तरन्तरासु जातीसु न सज्जति न विरज्झति, असज्जमानं अविरज्झमानं इच्छितिच्छितट्ठानंयेव गण्हाति।
अतीतभवे खन्धा तप्पटिबद्धनामगोत्तानि च सब्बं पुब्बेनिवासन्त्वेव सङ्गहितानीति आह ‘‘किं विदितं करोति? पुब्बेनिवास’’न्ति। मोहो पटिच्छादकट्ठेन तमो विय तमोति आह ‘‘स्वेव मोहो’’तिआदि। ओभासकरणट्ठेनाति कातब्बतो करणं, ओभासोव करणं ओभासकरणं, अत्तनो पच्चयेहि ओभासभावेन निब्बत्तेतब्बट्ठेनाति अत्थो। सेसं पसंसावचनन्ति पटिपक्खविधमनपवत्तिविसेसानं बोधनतो वुत्तं। अविज्जा विहताति एतेन विजाननट्ठेन विज्जाति अयम्पि अत्थो दीपितोति दट्ठब्बं। कस्मा? यस्मा विज्जा उप्पन्नाति एतेन विज्जापटिपक्खा अविज्जा, पटिपक्खता चस्सा पहातब्बभावेन विज्जाय च पहायकभावेनाति दस्सेति। एस नयो इतरस्मिम्पि पदद्वयेति इमिना तमो विहतो विनट्ठो। कस्मा? यस्मा आलोको उप्पन्नोति इममत्थं अतिदिसति। किलेसानं आतापनपरितापनट्ठेन वीरियं आतापोति आह ‘‘वीरियातापेन आतापिनो’’ति, वीरियवतोति अत्थो। पेसितचित्तस्साति यथाधिप्पेतत्थसिद्धिं पतिविस्सट्ठचित्तस्स। यथा अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतोति अञ्ञस्सपि कस्सचि मादिसस्साति अधिप्पायो। पधानानुयोगस्साति सम्मप्पधानमनुयुत्तस्स। सेसमेत्थ उत्तानत्ता वुत्तनयत्ता च सुविञ्ञेय्यमेव।
पुब्बेनिवासकथा निट्ठिता।

दिब्बचक्खुञाणकथा

१३. चुतियाति चवने। उपपातेति उपपज्जने। समीपत्थे चेतं भुम्मवचनं, चुतिक्खणसामन्ता उपपत्तिक्खणसामन्ता चाति वुत्तं होति। तथा हि वक्खति ‘‘ये पन आसन्नचुतिका’’तिआदि। येन ञाणेनाति येन दिब्बचक्खुञाणेन। दिब्बचक्खुञाणेनेव हि सत्तानं चुति च उपपत्ति च ञायति। परिकम्मं वत्तब्बं सियाति ‘‘दिब्बचक्खुञाणं उप्पादेतुकामेन आदिकम्मिकेन कुलपुत्तेन कसिणारम्मणं अभिञ्ञापादकज्झानं सब्बाकारेन अभिनीहारक्खमं कत्वा तेजोकसिणं ओदातकसिणं आलोककसिणन्ति इमेसु तीसु कसिणेसु अञ्ञतरं आसन्नं कातब्बं, उपचारज्झानगोचरं कत्वा वड्ढेत्वा ठपेतब्ब’’न्तिआदिना दिब्बचक्खुञाणस्स परिकम्मं वत्तब्बं भवेय्य।
सो अहन्ति सो कतचित्ताभिनीहारो अहं। दिब्बसदिसत्ताति दिवि भवन्ति दिब्बं, देवानं पसादचक्खु, तेन दिब्बेन चक्खुना सदिसत्ताति अत्थो। दिब्बसदिसत्ताति च हीनूपमादस्सनं देवतानं दिब्बचक्खुतोपि इमस्स महानुभावत्ता। इदानि तं दिब्बसदिसत्तं विभावेतुं ‘‘देवतानञ्ही’’तिआदि वुत्तं। तत्थ सुचरितकम्मनिब्बत्तन्ति सद्धाबहुलताविसुद्धदिट्ठिताआनिसंसदस्सावितादिसम्पत्तिया सुट्ठु चरितत्ता सुचरितेन देवूपपत्तिजनकेन पुञ्ञकम्मेन निब्बत्तं। पित्तसेम्हरुहिरादीहीति आदि-सद्देन वातरोगादीनं सङ्गहो। अपलिबुद्धन्ति अनुपद्दुतं। पित्तादीहि अनुपद्दुतत्ता कम्मस्स च उळारताय उपक्किलेसविमुत्ति वेदितब्बा। उपक्किलेसदोसरहितञ्हि कम्मं तिणादिदोसरहितं विय सस्सं उळारफलं अनुपक्किलिट्ठं होति। कारणूपचारेन चस्स फलं तथा वोहरीयति यथा ‘‘सुक्कं सुक्कविपाक’’न्ति। दूरेपीति पि-सद्देन सुखुमस्सपि आरम्मणस्स सम्पटिच्छनसमत्थतं सङ्गण्हाति। पसादचक्खूति चतुन्नं महाभूतानं पसादलक्खणं चक्खु। वीरियभावनाबलनिब्बत्तन्ति वीरियारम्भवसेनेव इज्झनतो सब्बापि कुसलभावना वीरियभावना, पधानसङ्खारसमन्नागता वा इद्धिपादभावना विसेसतो वीरियभावना, तस्सा आनुभावेन निब्बत्तं वीरियभावनाबलनिब्बत्तं। ञाणमयं चक्खु ञाणचक्खु। तादिसमेवाति उपक्किलेसविमुत्तताय दूरेपि सुखुमस्सपि आरम्मणस्स सम्पटिच्छनसमत्थताय च तंसदिसमेव।
दिब्बविहारवसेन पटिलद्धत्ताति दिब्बविहारसङ्खातानं चतुन्नं झानानं वसेन पटिलद्धत्ता। इमिना कारणवसेनस्स दिब्बभावमाह। दिब्बविहारसन्निस्सितत्ताति अट्ठङ्गसमन्नागमेन उक्कंसगतं पादकज्झानसङ्खातं दिब्बविहारं सन्निस्साय पवत्तत्ता, दिब्बविहारपरियापन्नं वा अत्तना सम्पयुत्तं रूपावचरचतुत्थज्झानं निस्साय पच्चयभूतं सन्निस्सितत्ताति एवमेत्थ अत्थो दट्ठब्बो। आलोकपरिग्गहेन महाजुतिकत्तापि दिब्बन्ति कसिणालोकानुग्गहेन पत्तब्बत्ता सयं ञाणालोकफरणभावेन च महाजुतिकभावतोपि दिब्बन्ति अत्थो। महाजुतिकम्पि हि दिब्बन्ति वुच्चति ‘‘दिब्बमिदं ब्यम्ह’’न्तिआदीसु। महागतिकत्ताति महनीयगमनत्ता, विम्हयनीयप्पवत्तिकत्ताति अत्थो। विम्हयनीया हिस्स पवत्ति तिरोकुट्टादिगतरूपदस्सनतो। तं सब्बन्ति ‘‘हेट्ठा वुत्तं अत्थपञ्चकमपेक्खित्वा वुत्त’’न्ति वदन्ति। केचि पन ‘‘जुतिगतिअत्थेसुपि सद्दविदू दिवुसद्दं इच्छन्तीति महाजुतिकत्ता महागतिकत्ताति इदमेव द्वयं सन्धाय वुत्तं, तस्मा ‘सद्दसत्थानुसारेन वेदितब्ब’न्ति इदं दिब्बति जोतयतीति दिब्बं, दिब्बति गच्छति असज्जमानं पवत्ततीति दिब्बन्ति इममत्थं दस्सेतुं वुत्त’’न्ति वदन्ति। आचरियधम्मपालत्थेरो पन –
‘‘दिब्बचक्खुलाभाय योगिनो परिकम्मकरणं तप्पटिपक्खाभिभवस्स अत्थतो तस्स विजयिच्छा नाम होति, दिब्बचक्खुलाभी च इद्धिमा देवतानं वचनगहणक्खमनधम्मदानवसेन महामोग्गल्लानत्थेरादयो विय दानग्गहणलक्खणे वोहारे च पवत्तेय्याति एवं विहारविजयिच्छावोहारजुतिगतिसङ्खातानं अत्थानं वसेन इमस्स अभिञ्ञाञाणस्स दिब्बचक्खुभावसिद्धितो सद्दविदू च तेसु एव अत्थेसु दिवुसद्दं इच्छन्तीति ‘तं सब्बं सद्दसत्थानुसारेन वेदितब्ब’न्ति वुत्त’’न्ति –
आह।
दस्सनट्ठेनाति रूपदस्सनभावेन। चक्खुना हि सत्ता रूपं पस्सन्ति। यथा मंसचक्खु विञ्ञाणाधिट्ठितं समविसमं आचिक्खन्तं विय पवत्तति, न तथा इदं। इदं पन सयमेव ततो सातिसयं चक्खुकिच्चकारीति आह ‘‘चक्खुकिच्चकरणेन चक्खुमिवातिपि चक्खू’’ति। दिट्ठिविसुद्धिहेतुत्ताति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘यो ही’’तिआदि वुत्तं। उच्छेददिट्ठिं गण्हातीति परतो उप्पत्तिया अदस्सनतो ‘‘एत्थे वायं सत्तो उच्छिन्नो, एवमितरेपी’’ति उच्छेददिट्ठिं गण्हाति। नवसत्तपातुभावदिट्ठिं गण्हातीति झानलाभी अधिच्चसमुप्पन्निको विय गण्हाति। यथा हि सो असञ्ञसत्ता चवित्वा इधूपपन्नो पब्बजितो समानो अभिञ्ञालाभी हुत्वा पुब्बेनिवासं अनुस्सरन्तो इधूपपत्तिमेव दिस्वा ततो परं असञ्ञभवे उप्पत्तिं अनुस्सरितुमसक्कोन्तो ‘‘अहं अधिच्चसमुप्पन्नो पुब्बे नाहोसिं, सोम्हि एतरहि अहुत्वा सत्तताय परिणतो, सेसापि सत्ता तादिसायेवा’’ति अभिनवसत्तपातुभावदिट्ठिं गण्हाति, एवमयम्पि उपपातमत्तमेव दिस्वा चुतिं अपस्सन्तो नवसत्तपातुभावदिट्ठिं गण्हाति।
इदानि अञ्ञथापि विसुद्धिकारणं दस्सेन्तो आह ‘‘एकादसउपक्किलेसविरहतो वा’’तिआदि। यथाहाति उपक्किलेससुत्ते आगतपाळिं निदस्सेति। तत्थ हि अनुरुद्धो नन्दियो किमिलोति इमे तयो कुलपुत्ते आमन्तेत्वा धम्मं दस्सेन्तेन ‘‘अनुरुद्धा तुम्हे किं इमेहि न आलुळिस्सन्ति, अहम्पि इमेहि उपादाय एकादसहि उपक्किलेसेहि आलुळितपुब्बो’’ति दस्सेतुं –
‘‘अहम्पि सुदं अनुरुद्धा पुब्बेव सम्बोधा अनभिसम्बुद्धो बोधिसत्तोव समानो ओभासञ्चेव सञ्जानामि दस्सनञ्च रूपानं, सो खो पन मे ओभासो न चिरस्सेव अन्तरधायति दस्सनञ्च रूपानं। तस्स मय्हं अनुरुद्धा एतदहोसि ‘को नु खो हेतु, को पच्चयो, येन मे ओभासो अन्तरधायति दस्सनञ्च रूपान’न्ति। तस्स मय्हं अनुरुद्धा एतदहोसि ‘विचिकिच्छा खो मे उदपादि, विचिकिच्छाधिकरणञ्च मे समाधि चवि, समाधिम्हि चुते ओभासो अन्तरधायति दस्सनञ्च रूपानं, सोहं तथा करिस्सामि, यथा मे पुन न विचिकिच्छा उप्पज्जिस्सती’ति।
‘‘सो खो अहं अनुरुद्धा अप्पमत्तो आतापी पहितत्तो विहरन्तो ओभासञ्चेव सञ्जानामि दस्सनञ्च रूपानं, सो खो पन मे ओभासो न चिरस्सेव अन्तरधायति दस्सनञ्च रूपानं। तस्स मय्हं अनुरुद्धा एतदहोसि ‘को नु खो हेतु, को पच्चयो, येन मे ओभासो अन्तरधायति दस्सनञ्च रूपान’न्ति। तस्स मय्हं अनुरुद्धा एतदहोसि ‘अमनसिकारो खो मे उदपादि, अमनसिकाराधिकरणञ्च पन मे समाधि चवि, समाधिम्हि चुते ओभासो अन्तरधायति दस्सनञ्च रूपानं, सोहं तथा करिस्सामि, यथा मे पुन न विचिकिच्छा उप्पज्जिस्सति न अमनसिकारो’’’ति –
आदिना (म॰ नि॰ ३.२४१) देसनं आरभित्वा इदं वुत्तं ‘‘सो खो अहं अनुरुद्धा विचिकिच्छा चित्तस्स उपक्किलेसोति इति विदित्वा’’तिआदि।
तत्थ (म॰ नि॰ अट्ठ॰ ३.२४१) विचिकिच्छाति महासत्तस्स आलोकं वड्ढेत्वा दिब्बचक्खुना नानाविधानि रूपानि पस्सन्तस्स ‘‘इदं नु खो कि’’न्ति उप्पन्ना विचिकिच्छा। मनसिकारवसेन पन मे रूपानि उपट्ठहिंसु, रूपानि पस्सतो विचिकिच्छा उप्पज्जति, तस्मा इदानि किञ्चि न मनसि करिस्सामीति तुण्ही भवति, तं तुण्हीभावप्पत्तिं सन्धायाह ‘‘अमनसिकारो’’ति। थिनमिद्धन्ति किञ्चि अमनसिकरोन्तस्स उप्पन्नं थिनमिद्धं। तथाभूतस्स हि सविप्फारिकमनसिकारस्स अभावतो थिनमिद्धं उप्पज्जति। छम्भितत्तन्ति थिनमिद्धं विनोदेत्वा यथारद्धमनसिकारवसेन हिमवन्ताभिमुखं आलोकं वड्ढेत्वा दानवरक्खसअजगरादयो पस्सन्तस्स उप्पन्नं छम्भितत्तं। उप्पिलन्ति ‘‘मया दिट्ठभयं पकतिया चक्खुविञ्ञाणेन ओलोकियमानं न पस्सति, अदिट्ठे परिकप्पितसदिसे किंनाम भय’’न्ति भयस्स विनोदनवसेन चिन्तेन्तस्स अत्तनो पच्चवेक्खणाकोसल्लं निस्साय उप्पन्नं उप्पिलावितत्तं। दुट्ठुल्लन्ति कायालसियं। ‘‘मया थिनमिद्धं छम्भितत्तानं वूपसमनत्थं गाळ्हं वीरियं पग्गहितं, तेन मे उप्पिलसङ्खाता चित्तसमाधिदूसिता गेहस्सिता बलवपीति उप्पन्ना’’ति वीरियं सिथिलं करोन्तस्स हि कायदुट्ठुल्लं कायदरथो कायालसियं उदपादि।
अच्चारद्धवीरियन्ति ‘‘मम वीरियं सिथिलं करोतो दुट्ठुल्लं उप्पन्न’’न्ति पुन वीरियं पग्गण्हतो उप्पन्नं अच्चारद्धवीरियं। अतिलीनवीरियन्ति ‘‘मम वीरियं पग्गण्हतो एवं जात’’न्ति पुन वीरियं सिथिलयतो उप्पन्नं अतिलीनवीरियं। अभिजप्पाति देवलोकाभिमुखं आलोकं वड्ढेत्वा देवसङ्घं पस्सतो उप्पन्ना तण्हा। ‘‘एवं मे होतू’’ति हि अभिनिविसनवसेन जप्पतीति अभिजप्पा, तण्हा। नानत्तसञ्ञाति ‘‘मय्हं एकजातिकं रूपं मनसिकरोन्तस्स अभिजप्पा उप्पन्ना, नानाविधं रूपं मनसिकारं करिस्सामी’’ति कालेन देवलोकाभिमुखं कालेन मनुस्सलोकाभिमुखं वड्ढेत्वा नानाविधानि रूपानि मनसिकरोतो उप्पन्ना नानत्तसञ्ञा, नानत्ते नानासभावे सञ्ञाति नानत्तसञ्ञा। अतिनिज्झायितत्तन्ति ‘‘मय्हं नानाविधानि रूपानि मनसिकरोन्तस्स नानत्तसञ्ञा उदपादि, इट्ठं वा अनिट्ठं वा एकजातिकमेव रूपं मनसि करिस्सामी’’ति तथा मनसिकरोतो उप्पन्नं रूपानं अतिनिज्झायितत्तं, अतिविय उत्तरि कत्वा निज्झानं पेक्खनं अतिनिज्झायितत्तं। ओभासन्ति परिकम्मसमुट्ठितं ओभासं। न च रूपानि पस्सामीति परिकम्मोभासमनसिकारप्पसुतताय दिब्बचक्खुना रूपानि न पस्सामि। रूपानि हि खो पस्सामीति तेन परिकम्मोभासेन फरित्वा ठितट्ठाने दिब्बचक्खुनो विसयभूतानि रूपगतानि पस्सामि।
एवमादीति आदि-सद्देन –
‘‘केवलम्पि रत्तिं केवलम्पि दिवं केवलम्पि रत्तिन्दिवं तस्स मय्हं अनुरुद्धा एतदहोसि ‘को नु खो हेतु, को पच्चयो, य्वाहं ओभासञ्हि खो सञ्जानामि, न च रूपानि पस्सामि, रूपानि खो पस्सामि, न च ओभासं सञ्जानामि केवलम्पि रत्तिं केवलम्पि दिवं केवलम्पि रत्तिन्दिव’न्ति। तस्स मय्हं अनुरुद्धा एतदहोसि ‘यस्मिञ्हि खो अहं समये रूपनिमित्तं अमनसिकरित्वा ओभासनिमित्तं मनसि करोमि। ओभासञ्हि खो तस्मिं समये सञ्जानामि, न च रूपानि पस्सामि। यस्मिं पनाहं समये ओभासनिमित्तं अमनसिकरित्वा रूपनिमित्तं मनसि करोमि। रूपानि हि खो तस्मिं समये पस्सामि, न च ओभासं सञ्जानामि केवलम्पि रत्तिं केवलम्पि दिवं केवलम्पि रत्तिन्दिव’’न्ति (म॰ नि॰ ३.२४३) –
एवमादिपाळिं सङ्गण्हाति।
मनुस्सानं इदन्ति मानुसकं, मनुस्सानं गोचरभूतं रूपारम्मणं। तदञ्ञस्स पन दिब्बतिरोकुट्टसुखुमादिभेदस्स रूपस्स दस्सनतो अतिक्कन्तमानुसकं। एवरूपं तञ्च मनुस्सूपचारं अतिक्कन्तं नाम होतीति आह ‘‘मनुस्सूपचारं अतिक्कमित्वा रूपदस्सनेना’’ति। तत्थ मनुस्सूपचारन्ति मनुस्सेहि उपचरितब्बट्ठानं, पकतिया चक्खुद्वारेन गहेतब्बं विसयन्ति अधिप्पायो। एवं विसयमुखेन दस्सेत्वा इदानि विसयिमुखेन दस्सेतुं ‘‘मानुसकं वा’’तिआदि वुत्तं। तत्थापि मंसचक्खातिक्कमो तस्स किच्चातिक्कमेनेव दट्ठब्बो। दिब्बेन चक्खुनाति दिब्बचक्खुञाणेनपि दट्ठुं न सक्का खणस्स अतिइत्तरताय अतिसुखुमताय केसञ्चि रूपस्स, अपिच दिब्बचक्खुस्स पच्चुप्पन्नं रूपारम्मणं, तञ्च पुरेजातपच्चयभूतं, न च आवज्जनपरिकम्मेहि विना महग्गतस्स पवत्ति अत्थि, नापि उप्पज्जमानमेव रूपं आरम्मणपच्चयो भवितुं सक्कोति, भिज्जमानं वा, तस्मा चुतूपपातक्खणे रूपं दिब्बचक्खुना दट्ठुं न सक्काति सुवुत्तमेतं।
यदि दिब्बचक्खुञाणं रूपारम्मणमेव, अथ कस्मा ‘‘सत्ते पस्सामी’’ति वुत्तन्ति? येभुय्येन सत्तसन्तानगतरूपदस्सनतो एवं वुत्तं। सत्तगहणस्स वा कारणभावतो वोहारवसेन वुत्तन्तिपि वदन्ति। ते चवमानाति अधिप्पेताति सम्बन्धो। एवरूपेति न चुतूपपातक्खणसमङ्गिनोति अधिप्पायो। मोहूपनिस्सयं नाम कम्मं निहीनं निहीनफलं होतीति आह ‘‘मोहनिस्सन्दयुत्तत्ता’’ति। मोहूपनिस्सयता च कुसलकम्मस्स पुब्बभागे मोहप्पवत्तिबहुलताय वेदितब्बा। ताय पन मोहप्पवत्तिया संकिलिट्ठं कुसलकम्मं निहीनमेव जातिआदिं निप्फादेतीति निहीनजातिआदयो मोहस्स निस्सन्दफलानीति आह ‘‘हीनानं जातिकुलभोगादीन’’न्तिआदि। हीळितेति गरहिते। ओहीळितेति विसेसतो गरहिते। उञ्ञातेति लामकभावेन ञाते। अवञ्ञातेति विसेसतो लामकभावेन विदिते। अमोहनिस्सन्दयुत्तत्ताति एत्थ अमोहो सम्पयुत्तवसेन पुब्बभागवसेन च पवत्तो कथितो, तेन च तिहेतुकपटिसन्धिके दस्सेति। तब्बिपरीतेति तस्स हीळितादिभावस्स विपरीते, अहीळिते अनोहीळिते अनुञ्ञाते अनवञ्ञाते चित्तीकतेति अत्थो।
सुवण्णेति सुन्दरवण्णे। दुब्बण्णेति असुन्दरवण्णे। सा पनायं सुवण्णदुब्बण्णता यथाक्कमं कम्मस्स अदोसदोसूपनिस्सयताय होतीति आह ‘‘अदोसनिस्सन्दयुत्तत्ता’’तिआदि। अदोसूपनिस्सयता च कम्मस्स मेत्तादीहि परिभावितसन्तानप्पवत्तिया वेदितब्बा। अभिरूपे विरूपेति इदं सण्ठानवसेन वुत्तं। सण्ठानवचनोपि हि वण्णसद्दो होति ‘‘महन्तं हत्थिवण्णं अभिनिम्मिनित्वा’’तिआदीसु (सं॰ नि॰ १.१३८) विय। पठमं वुत्तो पन अत्थो वण्णवसेनेव वुत्तो। सुन्दरं गतिं गता सुगताति आह ‘‘सुगतिगते’’ति, सुगतिं उपपन्नेति अत्थो। अलोभज्झासया सत्ता वदञ्ञू विगतमच्छेरा अलोभूपनिस्सयेन कम्मुना सुगता समिद्धा होन्तीति आह ‘‘अलोभनिस्सन्दयुत्तत्ता वा अड्ढे महद्धने’’ति। दुक्खं गतिं गता दुग्गताति आह ‘‘दुग्गतिगते’’ति। लोभज्झासया सत्ता लुद्धा मच्छरिनो लोभूपनिस्सयेन कम्मुना दुग्गता दुरूपा होन्तीति आह ‘‘लोभनिस्सन्दयुत्तत्ता वा दलिद्दे अप्पन्नपाने’’ति। उपचितन्ति फलावहभावेन कतं। यथा कतञ्हि कम्मं फलदानसमत्थं होति, तथा कतं उपचितं। चवमानेतिआदीहि दिब्बचक्खुकिच्चं वुत्तन्ति विसयमुखेन विसयिब्यापारमाह। पुरिमेहीति ‘‘दिब्बेन चक्खुना’’तिआदीनि पदानि सन्धाय वुत्तं। आदीहीति एत्थ च-सद्दो लुत्तनिद्दिट्ठो, तस्मा ‘‘दिब्बेन…पे॰… पस्सामी’’ति इमेहि ‘‘चवमाने’’तिआदीहि च दिब्बचक्खुकिच्चं वुत्तन्ति अत्थो। इमिना पन पदेनाति ‘‘यथाकम्मूपगे सत्ते पजानामी’’ति इमिना वाक्येन। पज्जति ञायति अत्थो इमिनाति हि पदं वाक्यं।
महन्तं दुक्खमनुभवमानेति एत्थ दिब्बचक्खुञाणेन रूपं दिस्वा तेसं दुक्खानुभवनं कामावचरचित्तेनेव जानातीति वेदितब्बं। सोति नेरयिकसत्ते पच्चक्खतो दिस्वा ठितो दिब्बचक्खुञाणलाभी। एवं मनसि करोतीति तेसं नेरयिकानं निरयसंवत्तनिकस्स कम्मस्स ञातुकामतावसेन पादकज्झानं समापज्जित्वा वुट्ठाय परिकम्मवसेन मनसि करोति। किं नु खोतिआदि मनसिकारविधिदस्सनं। एवं पन परिकम्मं कत्वा पादकज्झानं समापज्जित्वा वुट्ठितस्स तं कम्मं आरम्मणं कत्वा आवज्जनं उप्पज्जति, तस्मिं निरुद्धे चत्तारि पञ्च वा जवनानि जवन्ति। येसं पुरिमानि तीणि चत्तारि वा परिकम्मउपचारानुलोमगोत्रभुनामकानि कामावचरानि, चतुत्थं पञ्चमं वा अप्पनाचित्तं रूपावचरं चतुत्थज्झानिकं, तत्थ यं तेन अप्पनाचित्तेन सद्धिं उप्पन्नं ञाणं, तं यथाकम्मूपगञाणन्ति वेदितब्बं। ‘‘विसुं परिकम्मं नत्थी’’ति इदं पन दिब्बचक्खुञाणेन विना यथाकम्मूपगञाणस्स विसुं परिकम्मं नत्थीति अधिप्पायेन वुत्तं। एवञ्चेतं इच्छितब्बं, अञ्ञथा यथाकम्मूपगञाणस्स महग्गतभावो एव न सिया। देवानं दस्सनेपि एसेव नयो। नेरयिकदेवग्गहणञ्चेत्थ निदस्सनमत्तं दट्ठब्बं। आकङ्खमानो हि दिब्बचक्खुलाभी अञ्ञगतिकेसुपि एवं पटिपज्जतियेव। तथा हि वक्खति ‘‘अपायग्गहणेन तिरच्छानयोनिं दीपेती’’तिआदि, ‘‘सुगतिग्गहणेन मनुस्सगतिपि सङ्गय्हती’’ति च। तं निरयसंवत्तनियकम्मं आरम्मणमेतस्साति तंकम्मारम्मणं। फारुसकवनादीसूति आदि-सद्देन चित्तलतावनादीनं सङ्गहो।
यथा चिमस्साति यथा च इमस्स यथाकम्मूपगञाणस्स विसुं परिकम्मं नत्थि, एवं अनागतंसञाणस्सपीति विसुं परिकम्माभावञ्च निदस्सेति। तत्थ कारणमाह ‘‘दिब्बचक्खुपादकानेव हि इमानी’’ति। तत्रायमधिप्पायो – यथा दिब्बचक्खुलाभी निरयादिअभिमुखं आलोकं वड्ढेत्वा नेरयिकादिके सत्ते दिस्वा तेहि पुब्बे आयूहितं निरयसंवत्तनियादिकं कम्मं तादिसेन समादानेन तज्जेन च मनसिकारेन परिक्खते चित्ते याथावतो जानाति, एवं यस्स यस्स सत्तस्स समनन्तरं अनागतं अत्तभावं ञातुकामो, तं तं ओदिस्स आलोकं वड्ढेत्वा तेन तेन अतीते एतरहि वा आयूहितं तस्स निब्बत्तकं कम्मं यथाकम्मूपगञाणेन दिस्वा तेन तेन निब्बत्तेतब्बं अनागतं अत्तभावं ञातुकामो तादिसेन समादानेन तज्जेन च मनसिकारेन परिक्खते चित्ते याथावतो जानाति। एस नयो ततो परेसुपि अत्तभावेसु। एतं अनागतंसञाणं नाम। यस्मा एतं द्वयं दिब्बचक्खुञाणे सति एव सिज्झति, नासति। तेन वुत्तं ‘‘इमानि दिब्बचक्खुना सहेव इज्झन्ती’’ति।
कायेन दुच्चरितं, कायतो वा उप्पन्नं दुच्चरितन्ति कायेन दुट्ठु चरितं, कायतो वा उप्पन्नं किलेसपूतिकत्ता दुट्ठु चरितं कायदुच्चरितन्ति एवं यथाक्कमं योजेतब्बं। कायोति चेत्थ चोपनकायो अधिप्पेतो। कायविञ्ञत्तिवसेन पवत्तं अकुसलं कायकम्मं कायदुच्चरितं। यस्मिं सन्ताने कम्मं कतुपचितं, असति आहारुपच्छेदे विपाकारहसभावस्स अविगच्छनतो सो तेन सहितोयेवाति वत्तब्बोति आह ‘‘समन्नागताति समङ्गीभूता’’ति। अनत्थकामा हुत्वाति एतेन मातापितरो विय पुत्तानं, आचरियुपज्झाया विय च निस्सितकानं अत्थकामा हुत्वा गरहका उपवादका न होन्तीति दस्सेति। गुणपरिधंसनेनाति विज्जमानानं गुणानं विद्धंसनेन, विनासनेनाति अत्थो। ननु च अन्तिमवत्थुनापि उपवादो गुणपरिधंसनमेवाति? सच्चमेतं, गुणाति पनेत्थ झानादिविसेसा उत्तरिमनुस्सधम्मा अधिप्पेताति सीलपरिधंसनं विसुं गहितं। तेनाह ‘‘नत्थि इमेसं समणधम्मो’’तिआदि। समणधम्मोति च सीलसंयमं सन्धाय वदति। जानं वाति यं उपवदति, तस्स अरियभावं जानन्तो वा। अजानं वाति अजानन्तो वा। जाननाजाननञ्चेत्थ अप्पमाणं, अरियभावो एव पमाणं। तेनाह ‘‘उभयथापि अरियूपवादोव होती’’ति। ‘‘अरियोति पन अजानतो अदुट्ठचित्तस्सेव तत्थ अरियगुणभावं पवेदेन्तस्स गुणपरिधंसनं न होतीति तस्स अरियूपवादो नत्थी’’ति वदन्ति। भारियं कम्मन्ति आनन्तरियसदिसत्ता भारियं कम्मं, सतेकिच्छं पन होति खमापनेन, न आनन्तरियं विय अतेकिच्छं।
तस्स च आविभावत्थन्ति भारियादिसभावस्स पकासनत्थं। तं जिगुच्छीति तं थेरं, तं वा किरियं जिगुच्छि। अतिच्छातोति अतिविय खुदाभिभूतो। महल्लकोति समणानं सारुप्पमसारुप्पं, लोकसमुदाचारमत्तं वा न जानातीति अधिप्पायेन वुत्तत्ता गुणपरिधंसनेन गरहतीति वेदितब्बं। अम्हाकं लज्जितब्बकं अकासीति ‘‘समणेन नाम एवं कत’’न्ति वुत्ते मयं सीसं उक्खिपितुं न सक्कोमाति अधिप्पायो। जानन्तो एव थेरो ‘‘अत्थि ते आवुसो इमस्मिं सासने पतिट्ठा’’ति पुच्छि। इतरोपि सच्चाभिसमयो सासने पतिट्ठाति आह ‘‘सोतापन्नो अह’’न्ति। थेरो तं करुणायमानो ‘‘खीणासवो तया उपवदितो’’ति अत्तानं आवि अकासि। तेनस्स तं पाकतिकं अहोसीति तेन अस्स तं कम्मं मग्गावरणं नाहोसीति अधिप्पायो। पुब्बेव पन सोतापन्नत्ता अपायगामीनं सुप्पहीनभावतो सग्गावरणमस्स कातुमसमत्थमेव तं कम्मं। अत्तना वुड्ढतरो होतीति एत्थ ‘‘उक्कुटिकं निसीदित्वा खमापेतब्बो’’ति विसुद्धिमग्गे वुत्तं। सोतापन्नसकदागामिनो दोसेनपि नक्खमन्ति, सेसअरिया वा तस्स अत्थकामा हुत्वा आयतिं संवरणत्थाय न खमापेय्युन्ति आह ‘‘सचे सो नक्खमती’’ति। अत्तना वुड्ढतरो होति, ठितकेनेवाति एत्थापि ‘‘उक्कुटिकं निसीदित्वा’’ति विसुद्धिमग्गे (विसुद्धि॰ २.४११) वुत्तं। एवञ्हि तत्थ वुत्तं –
‘‘सचे दिसापक्कन्तो होति, सयं वा गन्त्वा सद्धिविहारिके वा पेसेत्वा खमापेतब्बो। सचे नापि गन्तुं, न पेसेतुं सक्का होति, ये तस्मिं विहारे भिक्खू वसन्ति, तेसं सन्तिकं गन्त्वा सचे नवकतरा होन्ति, उक्कुटिकं निसीदित्वा, सचे वुड्ढतरा, वुड्ढेसु वुत्तनयेनेव पटिपज्जित्वा ‘अहं, भन्ते, असुकं नाम आयस्मन्तं इदञ्चिदञ्च अवचं, खमतु मे सो आयस्मा’ति वत्वा खमापेतब्बं। सम्मुखा अखमन्तेपि एतदेव कातब्ब’’न्ति।
इदं पन परम्पि तत्थ (विसुद्धि॰ २.४११) वुत्तं –
‘‘सचे एकचारिकभिक्खु होति, नेवस्स वसनट्ठानं, न गतट्ठानं पञ्ञायति, एकस्स पण्डितस्स भिक्खुनो सन्तिकं गन्त्वा ‘अहं, भन्ते, असुकं नाम आयस्मन्तं इदञ्चिदञ्च अवचं, तं मे अनुस्सरतो अनुस्सरतो विप्पटिसारो होति, किं करोमी’ति वत्तब्बं। सो वक्खति ‘तुम्हे मा चिन्तयित्थ, थेरो तुम्हाकं खमति, चित्तं वूपसमेथा’ति। तेनपि अरियस्स गतदिसाभिमुखेन अञ्जलिं पग्गहेत्वा ‘खमतू’ति वत्तब्ब’’न्ति।
परिनिब्बुतमञ्चट्ठानन्ति पूजाकरणट्ठानं सन्धायाह। पाकतिकमेव होतीति एवं कते अत्तनो चित्तं पसीदतीति तं कम्मं सग्गावरणं मग्गावरणञ्च न होतीति अधिप्पायोति केचि वदन्ति। चरियापिटके मातङ्गचरितसंवण्णनायं (चरिया॰ अट्ठ॰ २.६४) –
‘‘पारमितापरिभावनसमिद्धाहि नानासमापत्तिविहारपरिपूरिताहि सीलदिट्ठिसम्पदाहि सुसङ्खतसन्ताने महाकरुणाधिवासे महासत्ते अरियूपवादकम्मअभिसपसङ्खातं फरुसवचनं संयुत्तं महासत्तस्स खेत्तविसेसभावतो तस्स च अज्झासयफरुसताय दिट्ठधम्मवेदनीयं हुत्वा सचे सो महासत्तं न खमापेति, सत्तमे दिवसे विपच्चनसभावं जातं। खमापिते पन महासत्ते पयोगसम्पत्तिया विपाकस्स पटिबाहितत्ता अविपाकधम्मतं आपज्जि अहोसिकम्मभावतो। अयञ्हि अरियूपवादपापस्स दिट्ठधम्मवेदनीयस्स च धम्मता’’ति –
आचरियधम्मपालत्थेरेन वुत्तत्ता एवं खमापिते तं कम्मं पयोगसम्पत्तिया विपाकस्स पटिबाहितत्ता अहोसिकम्मभावेन अविपाकधम्मतं आपन्नन्ति नेव सग्गावरणं न मोक्खावरणञ्च होतीति एवमेत्थ अत्थो गहेतब्बो।
विपरीतं दस्सनमेतेसन्ति विपरीतदस्सना। समादातब्बट्ठेन समादानानि, कम्मानि समादानानि येसं ते कम्मसमादाना, मिच्छादिट्ठिवसेन कम्मसमादाना मिच्छादिट्ठिकम्मसमादाना, हेतुअत्थं वा अन्तोगधं कत्वा मिच्छादिट्ठिवसेन परे कम्मेसु समादापका मिच्छादिट्ठिकम्मसमादाना। तयिमं अत्थं दस्सेन्तो ‘‘मिच्छादिट्ठिवसेना’’तिआदिमाह। ये च…पे॰… समादपेन्ति, तेपि मिच्छादिट्ठिकम्मसमादानाति योजेतब्बं। सीलसम्पन्नोतिआदि परिपक्किन्द्रियस्स मग्गसमङ्गिनो वसेन वुत्तं, अग्गमग्गट्ठे पन वत्तब्बमेव नत्थि। अथ वा अग्गमग्गपरियापन्ना एव सीलादयो वेदितब्बा। अग्गमग्गट्ठस्स हि दिट्ठेव धम्मे एकंसिका अञ्ञाराधना, इतरेसं अनेकंसिका। अञ्ञन्ति अरहत्तं। एवंसम्पदमिदन्ति एत्थ सम्पज्जनं सम्पदा, निप्फत्ति, एवं अविरज्झनकनिप्फत्तिकन्ति अत्थो, यथा तं अवस्सम्भावी, एवमिदम्पीति वुत्तं होति । यथा हि मग्गानन्तरं अविरज्झित्वाव फलं निब्बत्तं, एवमेतं इमस्सपि पुग्गलस्स चुतिअनन्तरं अविरज्झित्वाव निरये पटिसन्धि होतीति दस्सेति। सकलस्मिञ्हि बुद्धवचने न इमाय उपमाय गाळ्हतरं कत्वा वुत्तउपमा अत्थि। तं वाचं अप्पहायातिआदीसु (म॰ नि॰ अट्ठ॰ १.१४९) अरियूपवादं सन्धाय ‘‘पुन एवरूपिं वाचं न वक्खामी’’ति वदन्तो वाचं पजहति नाम, ‘‘पुन एवरूपं चित्तं न उप्पादेस्सामी’’ति चिन्तेन्तो चित्तं पजहति नाम, ‘‘पुन एवरूपिं दिट्ठिं न गण्हिस्सामी’’ति पजहन्तो दिट्ठिं पजहति नाम। तथा अकरोन्तो नेव पजहति न पटिनिस्सज्जति। यथाभतं निक्खित्तो एवं निरयेति यथा निरयपालेहि आहरित्वा निरये ठपितो, एवं निरये ठपितोयेव, नास्स निरयूपपत्तिया कोचि विबन्धो। तत्रायं युत्ति – निरयूपगो अरियूपवादी तदादायकस्स अविजहनतो सेय्यथापि मिच्छादिट्ठीति। एत्थ च ‘‘तं वाचं अप्पहाया’’ति एवमादिवचनेन तदादायकस्स अप्पहानेनेव अरियूपवादो अन्तरायिको अनत्थावहोव, पहानेन पन अच्चयं देसेत्वा खमापनेन न अन्तरायिको अनत्थावहो यथा तं वुट्ठिता देसिता च आपत्तीति दस्सेति। मिच्छादिट्ठिवसेन अकत्तब्बं नाम पापं नत्थि, यतो संसारखाणुभावोपि नाम होतीति आह ‘‘मिच्छादिट्ठिपरमानि, भिक्खवे, वज्जानी’’ति।
‘‘उच्छिन्नभवनेत्तिको, भिक्खवे, तथागतस्स कायो तिट्ठति (दी॰ नि॰ १. १४७), अयञ्चेव कायो बहिद्धा च नामरूप’’न्ति च एवमादीसु विय इध काय-सद्दो खन्धपञ्चकविसयोति आह ‘‘कायस्स भेदाति उपादिन्नक्खन्धपरिच्चागा’’ति। अवीतरागस्स मरणतो परं नाम भवन्तरूपादानमेवाति आह ‘‘परं मरणाति तदनन्तरं अभिनिब्बत्तक्खन्धग्गहणे’’ति। येन तिट्ठति, तस्स उपच्छेदेनेव कायो भिज्जतीति आह ‘‘कायस्स भेदाति जीवितिन्द्रियस्स उपच्छेदा’’ति। एति इमस्मा सुखन्ति अयो, पुञ्ञन्ति आह ‘‘पुञ्ञसम्मता अया’’ति। आयन्ति एतस्मा सुखानीति आयो, पुञ्ञकम्मादीनं सुखसाधनं। तेनाह ‘‘सुखानं वा आयस्स अभावा’’ति। विवसाति कम्मस्स वसे वत्तनतो अत्तनो वसे वत्तितुं न सक्कोन्तीति विगतो वसो एतेसन्ति विवसा, अवसवत्तिनोति अत्थो। इयति अस्सादीयतीति अयो, अस्सादोति आह ‘‘अस्सादसञ्ञितो अयो’’ति।
नागराजादीनन्ति आदि-सद्देन सुपण्णादीनं सङ्गहो। असुरसदिसन्ति पेतासुरसदिसं। सो हीति सो असुरकायो। सब्बसमुस्सयेहीति सब्बेहि सम्पत्तिसमुस्सयेहि, सब्बसम्पत्तिरासितोति वुत्तं होति। वुत्तविपरियायेनाति ‘‘सुट्ठु चरितं, सोभनं वा चरितं अनवज्जत्ताति सुचरित’’न्तिआदिना कायदुच्चरितेनातिआदीनं पदानं वुत्तस्स अत्थस्स विपरियायेन। ‘‘इतो भो सुगतिं गच्छा’’ति (इतिवु॰ ८३) वचनतो मनुस्सगतिपि सुगतियेवाति आह ‘‘सुगतिग्गहणेन मनुस्सगतिपि सङ्गय्हती’’ति। सेसमेत्थ वुत्तनयत्ता उत्तानत्थतो च सुविञ्ञेय्यमेव।
दिब्बचक्खुञाणकथा निट्ठिता।

आसवक्खयञाणकथा

१४. विपस्सनापादकन्ति विपस्सनाय पदट्ठानभूतं। विपस्सना च तिविधा विपस्सकपुग्गलभेदेन। महाबोधिसत्तानञ्हि पच्चेकबोधिसत्तानञ्च चिन्तामयञाणसंवद्धितत्ता सयम्भूञाणभूता, इतरेसं सुतमयञाणसंवद्धितत्ता परोपदेससम्भूता। सा ‘‘ठपेत्वा नेवसञ्ञानासञ्ञायतनं अवसेसरूपारूपज्झानानं अञ्ञतरतो वुट्ठाया’’तिआदिना अनेकधा अरूपमुखवसेन चतुधातुववत्थाने वुत्तानं तेसं तेसं धातुपरिग्गहमुखानं अञ्ञतरमुखवसेन अनेकधाव विसुद्धिमग्गे नानानयतो विभाविता। महाबोधिसत्तानं पन चतुवीसतिकोटिसतसहस्समुखेन पभेदगमनतो नानानयं सब्बञ्ञुतञ्ञाणसन्निस्सयस्स अरियमग्गञाणस्स अधिट्ठानभूतं पुब्बभागञाणगब्भं गण्हापेन्तं परिपाकं गच्छन्तं परमगम्भीरं सण्हसुखुमतरं अनञ्ञसाधारणं विपस्सनाञाणं होति। यं अट्ठकथासु महावजिरञ्ञाणन्ति वुच्चति। यस्स च पवत्तिविभागेन चतुवीसतिकोटिसतसहस्सपभेदस्स पादकभावेन समापज्जियमाना चतुवीसतिकोटिसतसहस्ससङ्ख्या देवसिकं सत्थु वळञ्जनकसमापत्तियो वुच्चन्ति, स्वायं बुद्धानं विपस्सनाचारो परमत्थमञ्जुसायं विसुद्धिमग्गवण्णनायं उद्देसतो दस्सितो, अत्थिकेहि ततो गहेतब्बो।
आसवानं खेपनतो समुच्छिन्दनतो आसवक्खयो अरियमग्गो, उक्कट्ठनिद्देसवसेन अरहत्तमग्गग्गहणं। आसवानं खये ञाणं आसवक्खयञाणन्ति दस्सेन्तो ‘‘तत्र चेतं ञाण’’न्ति वत्वा खयेति च आधारे भुम्मं, न विसयेति दस्सेन्तो ‘‘तप्परियापन्नत्ता’’ति आह। इदं दुक्खन्ति दुक्खस्स अरियसच्चस्स तदा पच्चक्खतो गहितभावदस्सनं। एत्तकं दुक्खन्ति तस्स परिच्छिज्ज गहितभावदस्सनं। न इतो भिय्योति अनवसेसेत्वा गहितभावदस्सनं। तेनाह ‘‘सब्बम्पि दुक्खसच्च’’न्तिआदि। सरसलक्खणपटिवेधेनाति सभावसङ्खातस्स लक्खणस्स असम्मोहतो पटिविज्झनेन। असम्मोहपटिवेधोति च यथा तस्मिं ञाणे पवत्ते पच्छा दुक्खस्स सरूपादिपरिच्छेदे सम्मोहो न होति, तथा पवत्ति। तेनाह ‘‘यथाभूतं अब्भञ्ञासि’’न्ति। निब्बत्तिकन्ति निप्फादेन्तं। यं ठानं पत्वाति यं निब्बानं मग्गस्स आरम्मणपच्चयट्ठेन कारणभूतं आगम्म। तदुभयवतो हि पुग्गलस्स पत्ति तदुभयस्स पत्तीति वुत्तं। पत्वाति वा पापुणनहेतु। अप्पवत्तिन्ति अप्पवत्तिनिमित्तं। ते वा न पवत्तन्ति एत्थाति अप्पवत्ति, निब्बानं। तस्साति दुक्खनिरोधस्स। सम्पापकन्ति सच्छिकिरियावसेन सम्मदेव पापकं।
किलेसवसेनाति आसवसङ्खातकिलेसवसेन। यस्मा आसवानं दुक्खसच्चपरियायो, तप्परियापन्नत्ता, सेससच्चानञ्च तंसमुदयादिपरियायो अत्थि, तस्मा वुत्तं ‘‘परियायतो’’ति। दस्सेन्तो सच्चानीति योजना। आसवानंयेव चेत्थ गहणं ‘‘आसवानं खयञाणाया’’ति आरद्धत्ता। तथा हि आसवविमुत्तिसीसेनेव सब्बसंकिलेसविमुत्ति वुत्ता। इदं दुक्खन्ति यथाभूतं अब्भञ्ञासिन्तिआदिना मिस्सकमग्गो इध कथितोति ‘‘सह विपस्सनाय कोटिप्पत्तं मग्गं कथेती’’ति वुत्तं। एत्थ च सच्चप्पटिवेधस्स तदा अतीतकालिकत्ता ‘‘यथाभूतं अब्भञ्ञासि’’न्ति वत्वापि अभिसमयकाले तस्स पच्चुप्पन्नतं उपादाय ‘‘एवं जानतो एवं पस्सतो’’ति वत्तमानकालेन निद्देसो कतो। सो च कामं मग्गक्खणतो परं यावज्जतना अतीतकालिको एव, सब्बपठमं पनस्स अतीतकालिकत्तं फलक्खणेनेव वेदितब्बन्ति आह ‘‘विमुच्चित्थाति इमिना फलक्खणं दस्सेती’’ति। जानतो पस्सतोति वा हेतुनिद्देसोयं। जाननहेतु दस्सनहेतु कामासवापि चित्तं विमुच्चित्थाति योजना। भवासवग्गहणेनेव चेत्थ भवरागस्स विय भवदिट्ठियापि समवरोधोति दिट्ठासवस्सपि सङ्गहो दट्ठब्बो।
यस्मा पहीनकिलेसपच्चवेक्खणेन विज्जमानस्सपि कम्मस्स आयतिं अप्पटिसन्धिकभावतो ‘‘खीणा जाती’’ति जानाति, यस्मा च मग्गपच्चवेक्खणादीहि वुसितं ब्रह्मचरियन्तिआदिं पजानाति, तस्मा वुत्तं ‘‘खीणा जातीति आदीहि तस्स भूमि’’न्ति। तत्थ तस्साति पच्चवेक्खणञाणस्स। भूमिन्ति पवत्तिट्ठानं। येनाधिप्पायेन ‘‘कतमा पना’’तिआदिना चोदना कता, तं पकासेत्वा परिहारं वत्तुकामो आह ‘‘न तावस्सा’’तिआदि। न तावस्स अतीता जाति खीणाति मग्गभावनाय न खीणाति अधिप्पायो। तत्थ कारणमाह ‘‘पुब्बेव खीणत्ता’’ति। न अनागता अस्स जाति खीणाति योजना। न अनागताति च अनागतत्तसामञ्ञं गहेत्वा लेसेन वदति। तेनाह ‘‘अनागते वायामाभावतो’’ति। विज्जमानेयेव हि पयोगो सम्भवति, नाविज्जमानेति अधिप्पायो। अनागतविसेसो पनेत्थ अधिप्पेतो, तस्स च खेपने वायामोपि लब्भतेव। तेनाह ‘‘या पन मग्गस्सा’’तिआदि। ‘‘या पना’’ति हि आदिना मग्गभावनाय अनागतजातिया एव हेतुविनासनद्वारेन खीणभावो पकासीयति। एकचतुपञ्चवोकारभवेसूति भवत्तयग्गहणं वुत्तनयेन अनवसेसतो जातिया खीणभावदस्सनत्थं। तन्ति यथावुत्तजातिं। सोति भगवा।
ब्रह्मचरियवासो नाम इध मग्गब्रह्मचरियस्स निब्बत्तनमेवाति आह ‘‘निट्ठित’’न्ति। सम्मादिट्ठिया चतूसु सच्चेसु परिञ्ञादिकिच्चसाधनवसेन पवत्तमानाय सम्मासङ्कप्पादीनम्पि दुक्खसच्चे परिञ्ञाभिसमयानुगुणा पवत्ति, इतरसच्चेसु च नेसं पहानाभिसमयादिवसेन पवत्ति पाकटा एव। तेन वुत्तं ‘‘चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियाभावनाभिसमयवसेना’’ति। नापरं इत्थत्तायाति इमे पकारा इत्थं, तब्भावो इत्थत्तं, तदत्थन्ति वुत्तं होति। ते पन पकारा अरियमग्गब्यापारभूता परिञ्ञादयो इधाधिप्पेताति आह ‘‘एवंसोळसकिच्चभावाया’’ति। ते हि मग्गं पच्चवेक्खतो मग्गानुभावेन पाकटा हुत्वा उपट्ठहन्ति , परिञ्ञादीसु च पहानमेव पधानं, तदत्थत्ताय इतरेसन्ति आह ‘‘किलेसक्खयाय वा’’ति। पहीनकिलेसपच्चवेक्खणवसेन वा एतं वुत्तं। ‘‘नापरं इत्थत्तायाति अब्भञ्ञासि’’न्ति एत्थायमपरो नयो – इत्थत्तायाति निस्सक्के सम्पदानवचनं। तेनायमत्थो – इत्थत्ताय इत्थम्भावतो इमस्मा एवंपकारा इदानि वत्तमानक्खन्धसन्ताना अपरं अनागतक्खन्धसन्तानं मय्हं नत्थि, इमे पन चरिमत्तभावसङ्खाता पञ्चक्खन्धा परिञ्ञाता अप्पतिट्ठा तिट्ठन्ति छिन्नमूलका रुक्खा विय। अपरिञ्ञातमूलका हि पतिट्ठा। यथाह ‘‘कबळीकारे चे, भिक्खवे, आहारे अत्थि रागो अत्थि नन्दी अत्थि तण्हा, पतिट्ठितं तत्थ विञ्ञाणं विरुळ्ह’’न्तिआदि (सं॰ नि॰ २.६४; कथा॰ २९६; महानि॰ ७)। ते पन पञ्चक्खन्धा चरिमकविञ्ञाणनिरोधेन अनुपादानो विय जातवेदो निब्बायिस्सन्तीति अब्भञ्ञासिन्ति।
पच्चवेक्खणञाणपरिग्गहितन्ति न पठमदुतियञाणद्वयाधिगमं विय केवलन्ति अधिप्पायो। दस्सेन्तोति निगमनवसेन दस्सेन्तो। सरूपतो हि पुब्बे दस्सितमेवाति। सेसमेत्थ वुत्तनयत्ता सुविञ्ञेय्यमेव।
तिक्खत्तुं जातोति इमिना पन इदं दस्सेति ‘‘अहं, ब्राह्मण, पठमविज्जाय जातोयेव पुरेजातस्स सहजातस्स वा अभावतो सब्बेसं वुड्ढो महल्लको, किमङ्गं पन तीहि विज्जाहि तिक्खत्तुं जातोति। पुब्बेनिवासञाणेन अतीतंसञाणन्ति अतीतारम्मणसभागताय तब्भावीभावतो च पुब्बेनिवासञाणेन अतीतंसञाणं पकासेत्वाति योजेतब्बं। तत्थ अतीतंसञाणन्ति अतीतक्खन्धायतनधातुसङ्खाते अतीतकोट्ठासे अप्पटिहतञाणं। दिब्बचक्खुञाणस्स पच्चुप्पन्नारम्मणत्ता यथाकम्मूपगञाणस्स अनागतंसञाणस्स च दिब्बचक्खुवसेनेव इज्झनतो दिब्बचक्खुनो परिभण्डञाणत्ता दिब्बचक्खुम्हियेव च ठितस्स चेतोपरियञाणसिद्धितो वुत्तं ‘‘दिब्बचक्खुना पच्चुप्पन्नानागतंसञाण’’न्ति। तत्थ दिब्बचक्खुनाति सपरिभण्डेन दिब्बचक्खुञाणेन। पच्चुप्पन्नंसो च अनागतंसो च पच्चुप्पन्नानागतंसं, तत्थ ञाणं पच्चुप्पन्नानागतंसञाणं। आसवक्खयञाणाधिगमेनेव सब्बञ्ञुतञ्ञाणस्स विय सेसासाधारणञाणदसबलञाणआवेणिकबुद्धधम्मादीनम्पि अनञ्ञसाधारणानं बुद्धगुणानं इज्झनतो वुत्तं ‘‘आसवक्खयेन सकललोकियलोकुत्तरगुण’’न्ति। तेनाह ‘‘सब्बेपि सब्बञ्ञुगुणे पकासेत्वा’’ति।
आसवक्खयञाणकथा निट्ठिता।

देसनानुमोदनकथा

१५. पीतिविप्फारपरिपुण्णगत्तचित्तोति पीतिफरणेन परिपुण्णकायचित्तो। अञ्ञाणन्ति अञ्ञाणस्साति अत्थो। धीसद्दस्स योगतो हि सामिअत्थे एतं उपयोगवचनं। अभिक्कन्ताति एत्थ अतिक्कन्ता, विगताति अत्थोति आह ‘‘खये दिस्सती’’ति। तेनेव हि ‘‘निक्खन्तो पठमो यामो’’ति वुत्तं। अभिक्कन्ततरो चाति अतिविय कन्ततरो मनोरमो, तादिसो च सुन्दरो भद्दको नाम होतीति आह ‘‘सुन्दरे दिस्सती’’ति। कोति देवनागयक्खगन्धब्बादीसु को कतमो। मेति मम। पादानीति पादे। इद्धियाति इमाय एवरूपाय देविद्धिया। यससाति इमिना एदिसेन परिवारेन परिच्छेदेन। जलन्ति विज्जोतमानो। अभिक्कन्तेनाति अतिविय कन्तेन कमनीयेन अभिरूपेन। वण्णेनाति छविवण्णेन सरीरवण्णनिभाय। सब्बा ओभासयं दिसाति दसपि दिसा पभासेन्तो चन्दो विय सूरियो विय च एकोभासं एकालोकं करोन्तोति गाथाय अत्थो। अभिरूपेति उळाररूपे सम्पन्नरूपे।
अभिक्कन्तं भो गोतम, अभिक्कन्तं भो गोतमाति वचनद्वयस्स ‘‘साधु साधु भो गोतमा’’ति आमेडितवसेन अत्थं दस्सेत्वा तस्स विसयं निद्धारेन्तो आह ‘‘भये कोधे’’तिआदि। तत्थ ‘‘चोरो चोरो, सप्पो सप्पो’’तिआदीसु भये आमेडितं। ‘‘विज्झ विज्झ, पहर पहरा’’तिआदीसु कोधे। ‘‘साधु साधू’’तिआदीसु पसंसायं। ‘‘गच्छ गच्छ, लुनाहि लुनाही’’तिआदीसु तुरिते। ‘‘आगच्छ आगच्छा’’तिआदीसु कोतूहले। ‘‘बुद्धो बुद्धोति चिन्तेन्तो’’तिआदीसु (बु॰ वं॰ २.४४) अच्छरे। ‘‘अभिक्कमथायस्मन्तो, अभिक्कमथायस्मन्तो’’तिआदीसु (दी॰ नि॰ ३.२०; अ॰ नि॰ ९.११) हासे। ‘‘कहं एकपुत्तक, कहं एकपुत्तका’’तिआदीसु सोके। ‘‘अहो सुखं, अहो सुख’’न्तिआदीसु (उदा॰ २०; चूळव॰ ३३२) पसादे। च-सद्दो अवुत्तसमुच्चयत्थो । तेन गरहअसम्मानादीनं सङ्गहो दट्ठब्बो। तत्थ ‘‘पापो पापो’’तिआदीसु गरहायं। ‘‘अभिरूपक अभिरूपका’’तिआदीसु असम्माने दट्ठब्बं।
नयिदं आमेडितवसेन द्विक्खत्तुं वुत्तं, अथ खो अत्थद्वयवसेनाति दस्सेन्तो ‘‘अथ वा’’तिआदिमाह। अभिक्कन्तन्ति वचनं अपेक्खित्वा नपुंसकलिङ्गवसेन वुत्तं। तं पन भगवतो वचनं धम्मस्स देसनाति कत्वा वुत्तं ‘‘यदिदं भोतो गोतमस्स धम्मदेसना’’ति। अत्थमत्तदस्सनं वा एतं, तस्मा अत्थवसेन लिङ्गविभत्तिविपरिणामो वेदितब्बो। दुतियपदेपि एसेव नयो। दोसनासनतोति रागादिकिलेसविद्धंसनतो। गुणाधिगमनतोति सीलादिगुणानं सम्पापनतो। ये गुणे देसना अधिगमेति, तेसु पधानभूता गुणा दस्सेतब्बाति ते पधानभूते गुणे ताव दस्सेतुं ‘‘सद्धाजननतो पञ्ञाजननतो’’ति वुत्तं। सद्धापमुखा हि लोकिया गुणा, पञ्ञापमुखा लोकुत्तरा। सात्थतोतिआदीसु सीलादिअत्थसम्पत्तिया सात्थतो, सभावनिरुत्तिसम्पत्तिया सब्यञ्जनतो। सुविञ्ञेय्यसद्दप्पयोगताय उत्तानपदतो, सण्हसुखुमभावेन दुविञ्ञेय्यत्थताय गम्भीरत्थतो। सिनिद्धमुदुमधुरसद्दप्पयोगताय कण्णसुखतो, विपुलविसुद्धपेमनीयत्थताय हदयङ्गमतो। मानातिमानविधमनेन अनत्तुक्कंसनतो, थम्भसारम्भनिम्मद्दनेन अपरवम्भनतो। हिताधिप्पायप्पवत्तिया परेसं रागपरिळाहादिवूपसमनेन करुणासीतलतो, किलेसन्धकारविधमनेन पञ्ञावदाततो। करवीकरुतमञ्जुताय आपाथरमणीयतो, पुब्बापराविरुद्धसुविसुद्धत्थताय विमद्दक्खमतो। आपाथरमणीयताय एव सुय्यमानसुखतो, विमद्दक्खमताय हितज्झासयप्पवत्तिताय च वीमंसियमानहिततोति एवमत्थो वेदितब्बो। एवमादीहीति आदि-सद्देन संसारचक्कनिवत्तनतो, सद्धम्मचक्कप्पवत्तनतो, मिच्छावादविधमनतो, सम्मावादपतिट्ठापनतो, अकुसलमूलसमुद्धरणतो, कुसलमूलसंरोपनतो, अपायद्वारपिधानतो, सग्गमग्गद्वारविवरणतो, परियुट्ठानवूपसमनतो, अनुसयसमुग्घातनतोति एवमादीनं सङ्गहो दट्ठब्बो।
अधोमुखठपितन्ति केनचि अधोमुखं ठपितं। हेट्ठामुखजातन्ति सभावेनेव हेट्ठामुखं जातं। उग्घाटेय्याति विवटं करेय्य। हत्थे गहेत्वाति ‘‘पुरत्थाभिमुखो उत्तराभिमुखो वा गच्छा’’तिआदीनि अवत्वा हत्थे गहेत्वा ‘‘निस्सन्देहं एस मग्गो, एवं गच्छा’’ति दस्सेय्य। काळपक्खचातुद्दसीति काळपक्खे चातुद्दसी काळपक्खचातुद्दसी। निक्कुज्जितं उक्कुज्जेय्याति आधेय्यस्स अनाधारभूतं भाजनं आधारभावापादनवसेन उक्कुज्जेय्य। हेट्ठामुखजातताय सद्धम्मविमुखं अधोमुखठपितताय असद्धम्मे पतिट्ठितन्ति एवं पदद्वयं यथारहं योजेतब्बं, न यथासङ्ख्यं। कामं कामच्छन्दादयोपि पटिच्छादका नीवरणभावतो, मिच्छादिट्ठि पन सविसेसं पटिच्छादिका सत्ते मिच्छाभिनिवेसनेनाति आह ‘‘मिच्छादिट्ठिगहनपटिच्छन्न’’न्ति। तेनाह भगवा – ‘‘मिच्छादिट्ठिपरमाहं, भिक्खवे, वज्जं वदामी’’ति। सब्बो अपायगामिमग्गो कुम्मग्गो कुच्छितो मग्गोति कत्वा, सम्मादिट्ठिआदीनं उजुपटिपक्खताय मिच्छादिट्ठिआदयो अट्ठ मिच्छत्तधम्मा मिच्छामग्गो। तेनेव हि तदुभयपटिपक्खतं सन्धाय ‘‘सग्गमोक्खमग्गं आचिक्खन्तेना’’ति वुत्तं। सप्पिआदिसन्निस्सयो पदीपो न तथा, उज्जलो यथा तेलसन्निस्सयोति तेलपज्जोतग्गहणं। एतेहि परियायेहीति एतेहि निक्कुज्जितुक्कुज्जनपटिच्छन्नविवरणादिउपमोपमितब्बप्पकारेहि, एतेहि वा यथावुत्तेहि अरसरूपतादीनं अत्तनि अञ्ञथा पटिपादनपरियायेहि अत्तनो दिब्बविहारविभावनपरियायेहि विज्जत्तयविभावनापदेसेन अत्तनो सब्बञ्ञुगुणविभावनपरियायेहि च। तेनाह ‘‘अनेकपरियायेन धम्मो पकासितो’’ति।
देसनानुमोदनकथा निट्ठिता।

पसन्नाकारकथा

पसन्नाकारन्ति पसन्नेहि कातब्बं सक्कारं। सरणं गच्छामीति एत्थ इति-सद्दो लुत्तनिद्दिट्ठोति आह ‘‘सरणन्ति गच्छामी’’ति। एत्थ हि नायं गमिसद्दो नीसद्दादयो विय द्विकम्मको, तस्मा यथा अजं गामं नेतीति वुच्चति, एवं ‘‘गोतमं सरणं गच्छामी’’ति वत्तुं न सक्का, ‘‘सरणन्ति गच्छामी’’ति पन वत्तब्बं, तस्मा एत्थ इति-सद्दो लुत्तनिद्दिट्ठोति वेदितब्बं। सरणन्ति पटिसरणं। तेनाह ‘‘परायण’’न्ति। परायणभावो च अनत्थनिसेधनेन अत्थसम्पटिपादनेन च होतीति आह ‘‘अघस्स ताता हितस्स च विधाता’’ति। अघस्साति दुक्खतोति वदन्ति, पापतोति पन अत्थो युत्तो, निस्सक्के चेतं सामिवचनं। सरणन्ति गमनञ्चेत्थ तदधिप्पायेन भजनं तथा जाननं वाति दस्सेन्तो ‘‘इति इमिना अधिप्पायेना’’तिआदिमाह। तत्थ गच्छामीतिआदीसु पुरिमस्स पुरिमस्स पच्छिमं पच्छिमं अत्थवचनं। भजनं वा सरणाधिप्पायेन उपसङ्कमनं, सेवना सन्तिकावचरता, पयिरुपासनं वत्तप्पटिवत्तकरणेन उपट्ठानन्ति एवं सब्बथापि अनञ्ञसरणतंयेव दीपेति। गच्छामीति पदस्स कथं बुज्झामीति अयमत्थो लब्भतीति आह ‘‘येसं ही’’तिआदि।
अधिगतमग्गे सच्छिकतनिरोधेति पदद्वयेनपि फलट्ठा एव दस्सिता, न मग्गट्ठाति ते दस्सेन्तो ‘‘यथानुसिट्ठं पटिपज्जमाने चा’’ति आह। ननु च कल्याणपुथुज्जनोपि यथानुसिट्ठं पटिपज्जतीति वुच्चतीति? किञ्चापि वुच्चति, निप्परियायेन पन मग्गट्ठा एव तथा वत्तब्बा, न इतरे नियामोक्कमनाभावतो। तथा हि ते एव ‘‘अपायेसु अपतमाने धारेती’’ति वुत्ता। सम्मत्तनियामोक्कमनेन हि अपायविनिमुत्तसम्भवो। अक्खायतीति एत्थ इति-सद्दो आदिअत्थो, पकारत्थो वा। तेन ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायती’’ति (इतिवु॰ ९०; अ॰ नि॰ ४.३४) सुत्तपदं सङ्गण्हाति, ‘‘वित्थारो’’ति वा इमिना। एत्थ च अरियमग्गो निय्यानिकताय, निब्बानं तस्स तदत्थसिद्धिहेतुतायाति उभयमेव निप्परियायेन धम्मोति वुत्तो। निब्बानञ्हि आरम्मणपच्चयभूतं लभित्वा अरियमग्गस्स तदत्थसिद्धि, तथापि अरियफलानं ‘‘यस्मा ताय सद्धाय अवूपसन्ताया’’तिआदिवचनतो मग्गेन समुच्छिन्नानं किलेसानं पटिप्पस्सद्धिप्पहानकिच्चताय निय्यानानुगुणताय निय्यानपरियोसानताय च। परियत्तिधम्मस्स पन निय्यानधम्मसमधिगमहेतुतायाति इमिना परियायेन वुत्तनयेन धम्मभावो लब्भति एव, स्वायमत्थो पाठारुळ्हो एवाति दस्सेन्तो ‘‘न केवल’’न्तिआदिमाह।
रागविरागोति मग्गो कथितोति कामरागो भवरागोति एवमादिभेदो सब्बोपि रागो विरज्जति पहीयति एतेनाति रागविरागोति मग्गो कथितो। अनेजमसोकन्ति फलन्ति एजासङ्खाताय तण्हाय अन्तोनिज्झानलक्खणस्स सोकस्स च तदुप्पत्तियं सब्बसो परिक्खीणत्ता अनेजमसोकन्ति फलं कथितं। अप्पटिकूलन्ति अविरोधदीपनतो केनचि अविरुद्धं, इट्ठं पणीतन्ति वा अत्थो। पगुणरूपेन पवत्तितत्ता, पकट्ठगुणविभावनतो वा पगुणं। यथाह ‘‘विहिंससञ्ञी पगुणं नभासिं, धम्मं पणीतं मनुजेसु ब्रह्मे’’ति (म॰ नि॰ १.२८३; महाव॰ ९)। सब्बधम्मक्खन्धा कथिताति योजना। दिट्ठिसीलसङ्घातेनाति ‘‘यायं दिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयाय, तथारूपाय दिट्ठिया दिट्ठिसामञ्ञगतो विहरती’’ति (दी॰ नि॰ ३.३२४, ३५६; म॰ नि॰ १.४९२; ३.५४) एवं वुत्ताय दिट्ठिया ‘‘यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि, तथारूपेहि सीलेहि सीलसामञ्ञगतो विहरती’’ति (दी॰ नि॰ ३.३२४, ३५६; म॰ नि॰ १.४९२; ३.५४; अ॰ नि॰ ६.१२) एवं वुत्तानं सीलानञ्च संहतभावेन, दिट्ठिसीलसामञ्ञेनाति अत्थो। संहतोति घटितो, समेतोति अत्थो। अरियपुग्गला हि यत्थ कत्थचि दूरे ठितापि अत्तनो गुणसामग्गिया संहता एव। अट्ठ च पुग्गला धम्मदसा तेति पुरिसयुगळवसेन चत्तारोपि पुग्गलवसेन अट्ठेव अरियधम्मस्स पच्चक्खदस्साविताय धम्मदसा। तीणि वत्थूनि सरणन्ति गमनेन तिक्खत्तुं गमनेन च तीणि सरणगमनानि। पटिवेदेसीति अत्तनो हदयङ्गतं वाचाय पवेदेसि।
पसन्नाकारकथा निट्ठिता।

सरणगमनकथा

सरणगमनस्स विसयप्पभेदफलसंकिलेसभेदानं विय कत्तु च विभावना तत्थ कोसल्लाय होतीति ‘‘सरणगमनेसु कोसल्लत्थं सरणं…पे॰… वेदितब्बो’’ति वुत्तं तेन विना सरणगमनस्सेव असम्भवतो। तत्थ सरणन्ति पदत्थतो ताव हिंसतीति सरणं। हिंसत्थस्स हि सरसद्दस्स वसेनेतं पदं दट्ठब्बं, तस्मा सरणगतानं तेनेव सरणगमनेन वट्टभयं चित्तुत्रासं कायिकं दुक्खं दुग्गतिपरियापन्नं सब्बम्पि दुक्खं हनति, विनासेतीति अत्थो। रतनत्तयस्सेवेतं अधिवचनं । अथ वा हिते पवत्तनेन ‘‘सम्पन्नसीला, भिक्खवे, विहरथा’’तिआदिना (म॰ नि॰ १.६४) अत्थे नियोजनेन अहिता च निवत्तनेन ‘‘पाणातिपातस्स खो पन पापको विपाको, पापकं अभिसम्पराय’’न्तिआदिना आदीनवदस्सनादिमुखेन अनत्थतो निवत्तनेन सत्तानं भयं हिंसति, हिताहितेसु अप्पवत्तिपवत्तिहेतुकं ब्यसनं अपवत्तिकरणेन विनासेति बुद्धो। भवकन्तारउत्तरणेन मग्गसङ्खातो धम्मो सत्तानं भयं हिंसति, इतरो अस्सासदानेन। अप्पकानम्पि दानवसेन पूजावसेन च उपनीतानं सक्कारानं विपुलफलपटिलाभकरणेन सत्तानं भयं हिंसति सङ्घो अनुत्तरदक्खिणेय्यभावतो, तस्मा इमिनापि विभजित्वा वुत्तपरियायेन रतनत्तयं सरणं। ‘‘सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो’’ति एवं पवत्तरतनत्तयपसआदतग्गरुकताहि विधुतदिट्ठिविचिकिच्छासम्मोहअस्सद्धियादिताय विहतकिलेसो तदेव रतनत्तयं सरणं परायणं गति ताणं लेणन्ति एवं पवत्तिया तप्परायणताकारप्पवत्तो चित्तुप्पादो सरणगमनं सरणन्ति गच्छति एतेनाति कत्वा। तेन यथावुत्तचित्तुप्पादेन समन्नागतो सत्तो सरणन्ति गच्छति, वुत्तप्पकारेन चित्तुप्पादेन ‘‘एतानि मे तीणि रतनानि सरणं, एतानि परायण’’न्ति एवं उपेति भजति सेवति पयिरुपासति, एवं वा जानाति, बुज्झतीति अत्थो। एवं ताव सरणं, सरणगमनं, यो च सरणं गच्छति, इदं तयं वेदितब्बं।
सरणगमनप्पभेदे पन दुविधं सरणगमनं लोकुत्तरं लोकियञ्च। तत्थ लोकुत्तरं दिट्ठसच्चानं मग्गक्खणे सरणगमनुपक्किलेससमुच्छेदनेन आरम्मणतो निब्बानारम्मणं हुत्वा किच्चतो सकलेपि रतनत्तये इज्झति। अत्थतो चतुसच्चाधिगमो एव हि लोकुत्तरसरणगमनं। तत्थ हि निब्बानधम्मो सच्छिकिरियाभिसमयवसेन, मग्गधम्मो भावनाभिसमयवसेन पटिविज्झियमानोयेव सरणगमनत्थं साधेति, बुद्धगुणा पन सावकगोचरभूता परिञ्ञाभिसमयवसेन, तथा अरियसङ्घगुणा। तेन वुत्तं ‘‘किच्चतो सकलेपि रतनत्तये इज्झती’’ति । इज्झन्तञ्च सहेव इज्झति, न लोकियं विय पटिपाटिया असम्मोहपटिवेधेन पटिविद्धत्ता। ये पन वदन्ति ‘‘न सरणगमनं निब्बानारम्मणं हुत्वा पवत्तति, मग्गस्स अधिगतत्ता पन अधिगतमेव होति एकच्चानं तेविज्जादीनं लोकियविज्जादयो विया’’ति, तेसं लोकियमेव सरणगमनं सिया, न लोकुत्तरं। तञ्च अयुत्तं दुविधस्सपि इच्छितब्बत्ता। लोकियं पन सरणगमनं पुथुज्जनानं सरणगमनुपक्किलेसविक्खम्भनेन आरम्मणतो बुद्धादिगुणारम्मणं हुत्वा इज्झति। तं अत्थतो बुद्धादीसु वत्थूसु ‘‘सम्मासम्बुद्धो भगवा’’तिआदिना सद्धापटिलाभो यथावुत्तसद्धापुब्बङ्गमा च सम्मादिट्ठि, दससु पुञ्ञकिरियवत्थूसु दिट्ठिजुकम्मन्ति वुच्चति। एत्थ च ‘‘सद्धापटिलाभो’’ति इमिना मातादीहि उस्साहितदारकादीनं विय ञाणविप्पयुत्तसरणगमनं दस्सितन्ति वेदितब्बं। ‘‘सम्मादिट्ठी’’ति इमिना पन ञाणसम्पयुत्तं सरणगमनं दस्सितं बुद्धसुबुद्धतं धम्मसुधम्मतं सङ्घसुप्पटिपत्तिञ्च लोकियावबोधवसेनेव सम्मा ञायेन दस्सनतो।
तयिदं लोकियसरणगमनं चतुधा पवत्तति अत्तसन्निय्यातनेन तप्परायणताय सिस्सभावूपगमनेन पणिपातेनाति। तत्थ अत्तसन्निय्यातनं नाम ‘‘अज्ज आदिं कत्वा अहं अत्तानं बुद्धस्स निय्यातेमि, धम्मस्स, सङ्घस्सा’’ति एवं बुद्धादीनंयेव संसारदुक्खनित्थरणत्थं अत्तनो अत्तभावस्स परिच्चजनं। तप्परायणता नाम ‘‘अज्ज आदिं कत्वा अहं बुद्धपरायणो धम्मपरायणो सङ्घपरायणोति मं धारेथा’’ति एवं तप्परायणभावो। सिस्सभावूपगमनं नाम ‘‘अज्ज आदिं कत्वा ‘अहं बुद्धस्स अन्तेवासिको, धम्मस्स, सङ्घस्सा’ति मं धारेथा’’ति एवं सिस्सभावूपगमो। पणिपातो नाम ‘‘अज्ज आदिं कत्वा ‘अहं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं बुद्धादीनंयेव तिण्णं वत्थूनं करोमी’ति मं धारेथा’’ति एवं बुद्धादीसु परमनिपच्चकारो। इमेसञ्हि चतुन्नं आकारानं अञ्ञतरम्पि करोन्तेन गहितंयेव होति सरणगमनं।
अपिच ‘‘भगवतो अत्तानं परिच्चजामि, धम्मस्स सङ्घस्स अत्तानं परिच्चजामि, जीवितं परिच्चजामि, परिच्चत्तोयेव मे अत्ता, परिच्चत्तंयेव मे जीवितं, जीवितपरियन्तिकं बुद्धं सरणं गच्छामि, बुद्धो मे सरणं लेणं ताण’’न्ति एवम्पि अत्तसन्निय्यातनं वेदितब्बं। ‘‘सत्थारञ्च वताहं पस्सामि, भगवन्तमेव पस्सामि, सुगतञ्च वताहं पस्सामि, भगवन्तमेव पस्सामि, सम्मासम्बुद्धञ्च वताहं पस्सामि, भगवन्तमेव पस्सामी’’ति (सं॰ नि॰ २.१५४) एवं महाकस्सपत्थेरस्स सरणगमनं विय सिस्सभावूपगमनं दट्ठब्बं।
‘‘सो अहं विचरिस्सामि, गामा गामं पुरा पुरं।
नमस्समानो सम्बुद्धं, धम्मस्स च सुधम्मतं॥ (सं॰ नि॰ १.२४६; सु॰ नि॰ १९४)।
‘‘ते मयं विचरिस्साम, गामा गामं नगा नगं…पे॰… सुधम्मत’’न्ति॥ (सु॰ नि॰ १८२) –
एवम्पि आळवकसातागिरहेमवतादीनं सरणगमनं विय तप्परायणता वेदितब्बा। ननु चेते आळवकादयो मग्गेनेव आगतसरणगमना, कथं तेसं तप्परायणतासरणगमनं वुत्तन्ति? मग्गेनागतसरणगमनेहिपि ‘‘सोहं विचरिस्सामि गामा गाम’’न्तिआदिना (सं॰ नि॰ १.२४६; सु॰ नि॰ १९४) तेहि तप्परायणताकारस्स पवेदितत्ता तथा वुत्तं। अथ खो ब्रह्मायु ब्राह्मणो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा भगवतो पादेसु सिरसा निपतित्वा भगवतो पादानि मुखेन च परिचुम्बति, पाणीहि च परिसम्बाहति, नामञ्च सावेति ‘‘ब्रह्मायु अहं, भो गोतम, ब्राह्मणो, ब्रह्मायु अहं, भो गोतम, ब्राह्मणो’’ति (म॰ नि॰ २.३९४) एवम्पि पणिपातो दट्ठब्बो।
सो पनेस ञातिभयाचरियदक्खिणेय्यतावसेन चतुब्बिधो होति। तत्थ दक्खिणेय्यताहेतुकेन पणिपातेन सरणगमनं होति, न इतरेहि ञातिभयादिवसप्पवत्तेहि तीहि पणिपातेहि। सेट्ठवसेनेव हि सरणं गय्हति, सेट्ठवसेन भिज्जति, तस्मा यो साकियो वा कोलियो वा ‘‘बुद्धो अम्हाकं ञातको’’ति वन्दति, अग्गहितमेव होति सरणं। यो वा ‘‘समणो गोतमो राजपूजितो महानुभावो अवन्दियमानो अनत्थम्पि करेय्या’’ति भयेन वन्दति, अग्गहितमेव होति सरणं। योपि बोधिसत्तकाले भगवतो सन्तिके किञ्चि उग्गहितं सरमानो बुद्धकाले वा –
‘‘एकेन भोगं भुञ्जेय्य, द्वीहि कम्मं पयोजये।
चतुत्थञ्च निधापेय्य, आपदासु भविस्सती’’ति॥ (दी॰ नि॰ ३.२६५) –
एवरूपिं दिट्ठधम्मिकं अनुसासनिं उग्गहेत्वा ‘‘आचरियो मे’’ति वन्दति, अग्गहितमेव होति सरणं, सम्परायिकं पन निय्यानिकं वा अनुसासनिं पच्चासीसन्तो दक्खिणेय्यपणिपातमेव करोति। यो पन ‘‘अयं लोके अग्गदक्खिणेय्यो’’ति वन्दति, तेनेव गहितं होति सरणं।
एवं गहितसरणस्स च उपासकस्स वा उपासिकाय वा अञ्ञतित्थियेसु पब्बजितम्पि ञातिं ‘‘ञातको मे अय’’न्ति वन्दतोपि सरणगमनं न भिज्जति, पगेव अपब्बजितं। तथा राजानं भयवसेन वन्दतो। सो हि रट्ठपूजितत्ता अवन्दियमानो अनत्थम्पि करेय्याति। तथा यं किञ्चि सिप्पसिक्खापकं तित्थियम्पि ‘‘आचरियो मे अय’’न्ति वन्दतोपि न भिज्जति। एवं सरणगमनस्स पभेदो वेदितब्बो।
सरणगमनकथा निट्ठिता।

सरणगमनफलकथा

एत्थ च लोकुत्तरस्स सरणगमनस्स चत्तारि सामञ्ञफलानि विपाकफलं अरियमग्गस्सेव लोकुत्तरसरणगमनन्ति अधिप्पेतत्ता। सकलस्स पन वट्टदुक्खस्स अनुप्पादनिरोधो आनिसंसफलं। वुत्तञ्हेतं –
‘‘यो च बुद्धञ्च धम्मञ्च, सङ्घञ्च सरणं गतो।
चत्तारि अरियसच्चानि, सम्मप्पञ्ञाय पस्सति॥
‘‘दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं।
अरियञ्चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं॥
‘‘एतं खो सरणं खेमं, एतं सरणमुत्तमं।
एतं सरणमागम्म, सब्बदुक्खा पमुच्चती’’ति॥ (ध॰ प॰ १९०-१९२)।
अपिच निच्चतो अनुपगमनादिवसेन पेतस्स आनिसंसफलं वेदितब्बं। वुत्तञ्हेतं –
‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि सङ्खारं निच्चतो उपगच्छेय्य, सुखतो उपगच्छेय्य, कञ्चि धम्मं अत्ततो उपगच्छेय्य, मातरं जीविता वोरोपेय्य, पितरं जीविता वोरोपेय्य, अरहन्तं जीविता वोरोपेय्य, पदुट्ठचित्तो तथागतस्स लोहितं उप्पादेय्य, सङ्घं भिन्देय्य, अञ्ञं सत्थारं उद्दिसेय्य, नेतं ठानं विज्जती’’ति (म॰ नि॰ ३.१२८; अ॰ नि॰ १.२७६)।
लोकियस्स पन सरणगमनस्स भवसम्पदापि भोगसम्पदापि फलमेव। वुत्तञ्हेतं –
‘‘ये केचि बुद्धं सरणं गतासे,
न ते गमिस्सन्ति अपायभूमिं।
पहाय मानुसं देहं,
देवकायं परिपूरेस्सन्ती’’ति॥(दी॰ नि॰ २.३३२; सं॰ नि॰ १.३७)।
अपरम्पि वुत्तं –
‘‘अथ खो सक्को देवानमिन्दो असीतिया देवतासहस्सेहि सद्धिं येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि…पे॰… एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच ‘साधु खो, देवानमिन्द, बुद्धसरणगमनं होति, बुद्धसरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति दिब्बेन आयुना दिब्बेन वण्णेन सुखेन यसेन आधिपतेय्येन दिब्बेहि रूपेहि सद्देहि गन्धेहि रसेहि फोट्ठब्बेही’’’ति (सं॰ नि॰ ४.३४१)।
एस नयो धम्मे सङ्घे च।
अपिच वेलामसुत्तादिवसेनपि सरणगमनस्स फलविसेसो वेदितब्बो। तथा हि वेलामसुत्ते (अ॰ नि॰ ९.२०) ‘‘करीसस्स चतुत्थभागप्पमाणानं चतुरासीतिसहस्ससङ्ख्यानं सुवण्णपातिरूपियपातिकंसपातीनं यथाक्कमं रूपियसुवण्णहिरञ्ञपूरानं सब्बालङ्कारपटिमण्डितानं चतुरासीतिया हत्थिसहस्सानं चतुरासीतिया अस्ससहस्सानं चतुरासीतिया रथसहस्सानं चतुरासीतिया धेनुसहस्सानं चतुरासीतिया कञ्ञासहस्सानं चतुरासीतिया पल्लङ्कसहस्सानं चतुरासीतिया वत्थकोटिसहस्सानं अपरिमाणस्स च खज्जभोज्जादिभेदस्स आहारस्स परिच्चजनवसेन सत्तमासाधिकानि सत्त संवच्छरानि निरन्तरं पवत्तवेलाममहादानतो एकस्स सोतापन्नस्स दिन्नं महप्फलतरं, ततो सतं सोतापन्नानं दिन्नदानतो एकस्स सकदागामिनो, ततो एकस्स अनागामिनो, ततो एकस्स अरहतो, ततो एकस्स पच्चेकसम्बुद्धस्स, ततो सम्मासम्बुद्धस्स, ततो बुद्धप्पमुखस्स सङ्घस्स दिन्नदानं महप्फलतरं, ततो चातुद्दिसं सङ्घं उद्दिस्स विहारकरणं, ततो सरणगमनं महप्फलतर’’न्ति पकासितं। वुत्तञ्हेतं –
‘‘यं, गहपति, वेलामो ब्राह्मणो दानं अदासि महादानं, यो चेकं दिट्ठिसम्पन्नं भोजेय्य, इदं ततो महप्फलतर’’न्ति (अ॰ नि॰ ९.२०) –
आदि। एवं सरणगमनफलं वेदितब्बं।
सरणगमनफलकथा निट्ठिता।

सरणगमनसंकिलेसभेदकथा

तत्थ च लोकियसरणगमनं तीसु वत्थूसु अञ्ञाणसंसयमिच्छाञाणादीहि संकिलिस्सति, न महाजुतिकं, न उज्जलं अपरिसुद्धं अपरियोदातं होति, न महाविप्फारं अनुळारं। एत्थ च अञ्ञाणं नाम वत्थुत्तयस्स गुणानं अजाननं तत्थ सम्मोहो। ‘‘बुद्धो नु खो, न नु खो’’तिआदिना विचिकिच्छा संसयो। मिच्छाञाणं नाम तस्स गुणानं अगुणभावपरिकप्पनेन विपरीतग्गाहोति वेदितब्बं। लोकुत्तरस्स पन सरणगमनस्स नत्थि संकिलेसो। लोकियस्स च सरणगमनस्स दुविधो भेदो सावज्जो अनवज्जो च। तत्थ सावज्जो अञ्ञसत्थारादीसु अत्तनिय्यातनादीहि होति, सो अनिट्ठफलो। अनवज्जो पन कालकिरियाय होति। लोकियञ्हि सरणगमनं सिक्खापदसमादानं विय अग्गहितकालपरिच्छेदकं जीवितपरियन्तमेव होति, तस्मा तस्स खन्धभेदेन भेदो, सो अविपाकत्ता अफलो। लोकुत्तरस्स पन नेवत्थि भेदो। भवन्तरेपि हि अरियसावको अञ्ञं सत्थारं न उद्दिसतीति। एवं सरणगमनस्स संकिलेसो च भेदो च वेदितब्बो।
कस्मा पनेत्थ वोदानं न गहितं, ननु वोदानविभावनापि तत्थ कोसल्लाय होतीति? सच्चमेतं, तं पन संकिलेसग्गहणेन अत्थतो दीपितं होतीति न गहितं। यानि हि तेसं संकिलेसकारणानि अञ्ञाणादीनि , तेसं सब्बेन सब्बं अनुप्पादनेन उप्पन्नानञ्च पहानेन वोदानं होतीति। एवमेत्थ ‘‘सरणं सरणगमन’’न्तिआदीनं पपञ्चो वेदितब्बो। इमस्स पन यथावुत्तपपञ्चस्स इध अवचने कारणं दस्सेन्तो आह ‘‘सो पन इध वुच्चमानो’’तिआदि। तत्थ सरणवण्णनतोति सामञ्ञफलसुत्ते वुत्तसरणवण्णनतो।
सरणगमनसंकिलेसभेदकथा निट्ठिता।

उपासकत्तपटिवेदनाकथा

एवं धारेतूति एवं जानातूति अत्थो। एत्थ को उपासकोति सरूपपुच्छा, तस्मा किंलक्खणो उपासकोति वुत्तं होति। कस्माति हेतुपुच्छा। तेन केन पवत्तिनिमित्तेन उपासकसद्दो तस्मिं पुग्गले निरुळ्होति दस्सेति। तेनाह ‘‘कस्मा उपासकोति वुच्चती’’ति। सद्दस्स हि अभिधेय्यपवत्तिनिमित्तं तदत्थस्स तब्भावकारणं। किमस्स सीलन्ति कीदिसं अस्स उपासकस्स सीलं, कित्तकेन सीलेनायं सीलसम्पन्नो नाम होतीति अत्थो। को आजीवोति को अस्स सम्माआजीवो। सो पन मिच्छाजीवस्स परिवज्जनेन होतीति सोपि विभजीयति। का विपत्तीति कस्स सीलस्स आजीवस्स वा विपत्ति। अनन्तरस्स हि विधि वा पटिसेधो वा। सम्पत्तीति एत्थापि एसेव नयो।
इदं पकिण्णकं वेदितब्बन्ति कथं वेदितब्बं? वुच्चते – को उपासकोति खत्तियादीसु यो कोचि तिसरणं गतो गहट्ठो। सरणगमनमेव हेत्थ कारणं, न जातिआदिविसेसो। वुत्तञ्हेतं ‘‘यतो खो, महानाम, बुद्धं सरणं गतो होति, धम्मं, सङ्घं सरणं गतो होति। एत्तावता खो, महानाम, उपासको होती’’ति (सं॰ नि॰ ५.१०३३)।
कस्मा उपासकोति रतनत्तयउपासनतो। तेनेव सरणगमनेन तत्थ च सक्कच्चकिरियाय आदरगारवबहुमानादियोगेन पयिरुपासनतोति वुत्तं होति। सो हि बुद्धं उपासतीति उपासको। धम्मं, सङ्घं उपासतीति उपासको।
किमस्स सीलन्ति पञ्च वेरमणियो। वेरमणियोति चेत्थ वेरं वुच्चति पाणातिपातादीसु दुस्सील्यं, तस्स मननतो हननतो विनासनतो वेरमणियो पञ्च विरतियो विरतिप्पधानत्ता तस्स सीलस्स। वुत्तञ्हेतं ‘‘यतो खो, महानाम, उपासको पाणातिपाता पटिविरतो होति, अदिन्नादाना, कामेसुमिच्छाचारा, मुसावादा, सुरामेरयमज्जपमादट्ठाना पटिविरतो होति। एत्तावता खो, महानाम, उपासको सीलवा होती’’ति (सं॰ नि॰ ५.१०३३)।
को आजीवोति पञ्च मिच्छावणिज्जा पहाय धम्मेन समेन जीवितकप्पनं। वुत्तञ्हेतं – ‘‘पञ्चिमा, भिक्खवे, वणिज्जा उपासकेन अकरणीया। कतमा पञ्च? सत्थवणिज्जा सत्तवणिज्जा मंसवणिज्जा मज्जवणिज्जा विसवणिज्जा। इमा खो, भिक्खवे, पञ्च वणिज्जा उपासकेन अकरणीया’’ति (अ॰ नि॰ ५.१७७)।
एत्थ च सत्थवणिज्जाति आवुधभण्डं कत्वा वा कारेत्वा वा यथाकतं वा पटिलभित्वा तस्स विक्कयो। सत्तवणिज्जाति मनुस्सविक्कयो। मंसवणिज्जाति सूनकारादयो विय मिगसूकरादिके पोसेत्वा मंसं सम्पादेत्वा विक्कयो। मज्जवणिज्जाति यं किञ्चि मज्जं योजेत्वा तस्स विक्कयो। विसवणिज्जाति विसं योजेत्वा सङ्गहेत्वा वा तस्स विक्कयो। तत्थ सत्थवणिज्जा परोपरोधनिमित्तताय अकरणीया वुत्ता, सत्तवणिज्जा अभुजिस्सभावकरणतो, मंसविसवणिज्जा वधहेतुतो, मज्जवणिज्जा पमादट्ठानतोति वेदितब्बा।
का विपत्तीति या तस्सेव सीलस्स च आजीवस्स च विपत्ति भेदो कोपो पकोपो च, अयमस्स विपत्ति। अपिच याय एस चण्डालो चेव होति मलञ्च पटिकुट्ठो च, सापिस्स विपत्तीति वेदितब्बा। ते च अत्थतो अस्सद्धियादयो पञ्च धम्मा होन्ति। यथाह –
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो उपासको उपासकचण्डालो च होति उपासकमलञ्च उपासकपटिकुट्ठो च। कतमेहि पञ्चहि? अस्सद्धो होति, दुस्सीलो होति, कोतूहलमङ्गलिको होति, मङ्गलं पच्चेति, नो कम्मं , इतो च बहिद्धा दक्खिणेय्यं परियेसति, तत्थ च पुब्बकारं करोती’’ति (अ॰ नि॰ ५.१७५)।
एत्थ च उपासकपटिकुट्ठोति उपासकनिहीनो। बुद्धादीसु कम्मकम्मफलेसु च सद्धाविपरियायो अस्सद्धियं मिच्छाधिमोक्खो, यथावुत्तेन अस्सद्धियेन समन्नागतो अस्सद्धो। यथावुत्तसीलविपत्तिआजीवविपत्तिवसेन दुस्सीलो। ‘‘इमिना दिट्ठादिना इदं नाम मङ्गलं होती’’ति एवं बालजनपरिकप्पितकोतूहलसङ्खातेन दिट्ठसुतमुतमङ्गलेन समन्नागतो कोतूहलमङ्गलिको। मङ्गलं पच्चेतीति दिट्ठमङ्गलादिभेदं मङ्गलमेव पत्तियायति। नो कम्मन्ति कम्मस्सकतं नो पत्तियायति। इतोबहिद्धाति इतो सब्बञ्ञुबुद्धसासनतो बहिद्धा बाहिरकसमये। दक्खिणेय्यं परियेसतीति दुप्पटिपन्नं दक्खिणारहसञ्ञी गवेसति। पुब्बकारं करोतीति दानमाननादिकं कुसलकिरियं पठमतरं करोति। एत्थ च दक्खिणेय्यपअयेसनपुब्बकारे एकं कत्वा पञ्च धम्मा वेदितब्बा।
का सम्पत्तीति साव तस्स सीलसम्पदा च आजीवसम्पदा च सम्पत्ति, ये चस्स रतनभावादिकरा सद्धादयो पञ्च धम्मा। यथाह –
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो उपासको उपासकरतनञ्च होति उपासकपदुमञ्च उपासकपुण्डरीको च। कतमेहि पञ्चहि? सद्धो होति, सीलवा होति, न कोतूहलमङ्गलिको होति, कम्मं पच्चेति, नो मङ्गलं, न इतो बहिद्धा दक्खिणेय्यं परियेसति, इध च पुब्बकारं करोती’’ति।
एत्थ च चतुन्नम्पि परिसानं रतिजननट्ठेन उपासकोव रतनं उपासकरतनं, गुणसोभाकित्तिसद्दसुगन्धताहि उपासकोव पदुमं उपासकपदुमं, तथा उपासकपुण्डरीको च वेदितब्बो। सेसमेत्थ विपत्तियं वुत्तविपरियायेन विञ्ञेय्यं। एवमिदं ‘‘को उपासको’’तिआदिकं पकिण्णकं वित्थारतो वेदितब्बं। इमस्स पन पकिण्णकस्स इध वित्थारेत्वा अवचने कारणं दस्सेन्तो आह ‘‘तं अतिभारियकरणतो’’तिआदि।
आदिम्हीति आदिअत्थे। कोटियन्ति परियन्तकोटियं। विहारग्गेनाति ओवरककोट्ठासेन, ‘‘इमस्मिं गब्भे वसन्तानं इदं पनसफलं पापुणाती’’तिआदिना तंतंवसनट्ठानकोट्ठासेनाति अत्थो। अज्जतन्ति अज्ज इच्चेव अत्थो। पाणेहि उपेतन्ति इमिना तस्स सरणगमनस्स आपाणकोटिकतं दस्सेन्तो ‘‘याव मे जीवितं पवत्तती’’तिआदीनि वत्वा पुन जीवितेनपहं वत्थुत्तयं पटिपूजेन्तो सरणगमनञ्च रक्खामीति उप्पन्नं तस्स ब्राह्मणस्स अधिप्पायं विभावेन्तो ‘‘अहञ्ही’’तिआदिमाह। पाणेहि उपेतन्ति हि याव मे पाणा धरन्ति, ताव सरणं उपेतं, उपेन्तो न वाचामत्तेन न एकवारं चित्तुप्पादनमत्तेन, अथ खो पाणानं परिच्चजनवसेन यावजीवं उपेतन्ति एवमेत्थ अत्थो वेदितब्बो।
अधिवासेतूति सादियतु, तं पन सादियनं मनसा सम्पटिग्गहो होतीति आह ‘‘सम्पटिच्छतू’’ति। कायङ्गन्ति कायमेव अङ्गन्ति वदन्ति, कायस्स वा अङ्गं सीसादि कायङ्गं, सीसादि सरीरावयवन्ति वुत्तं होति। वाचङ्गन्ति ‘‘होतु साधू’’ति एवमादिवाचाय अङ्गं अवयवं। वाचङ्गस्स चोपनं वाचाय पवत्तनमेवाति वेदितब्बं। अब्भन्तरेयेवाति अत्तनो चित्तसन्तानेयेव। खन्तिं चारेत्वाति खन्तिं पवत्तेत्वा, रुचिं उप्पादेत्वाति वुत्तं होति। ‘‘खन्तिं धारेत्वा’’तिपि पाठो, उप्पन्नं रुचिं अब्भन्तरेयेव धारेत्वा वचीभेदेन अपकासेत्वाति वुत्तं होति।
कथं पन वेरञ्जो ब्राह्मणो भगवतो अधिवासनं अञ्ञासि। न हि तेन सक्का भगवतो चित्तप्पवत्ति पच्चक्खतो विञ्ञातुं, तस्मा ‘‘भगवतो अधिवासनं विदित्वा’’ति कस्मा वुत्तन्ति चे? किञ्चापि तेन न सक्का चित्तप्पवत्ति पच्चक्खतो विञ्ञातुं, तथापि आकारसल्लक्खणकुसलताय अन्वयब्यतिरेकवसेन अनुमानतो अञ्ञासीति दस्सेन्तो आह ‘‘सचे मे समणो गोतमो’’तिआदि। आकारसल्लक्खणकुसलतायाति चित्तप्पवत्तिआकारविजानने छेकताय, अधिप्पायविजानने कुसलतायाति वुत्तं होति। दसनखसमोधानसमुज्जलन्ति द्वीसु हत्थेसु दसन्नं नखानं समोधानेन एकीभावेन समुज्जलन्तं। अञ्जलिन्ति हत्थपुटं। पटिमुखोयेवाति अभिमुखोयेव, न भगवतो पिट्ठिं दस्सेत्वाति अत्थो। वन्दित्वाति पञ्चपतिट्ठितेन वन्दित्वा।
उपासकत्तपटिवेदनाकथा निट्ठिता।

दुब्भिक्खकथा

१६. सुसस्सकालेपीति सम्पन्नसस्सकालेपि। अतिसमग्घेपीति अतिसयेन अप्पग्घेपि, यदा किञ्चिदेव दत्वा बहुं पुब्बण्णापरण्णं गण्हन्ति, तादिसे कालेपीति अत्थो। सालिआदि धञ्ञं पुब्बण्णं, मुग्गमासादि अपरण्णं। द्विधा पवत्तं ईहितं एत्थाति द्वीहितिकाति मज्झपदलोपीबाहिरत्थसमासोयमीति दस्सेन्तो आह ‘‘द्विधा पवत्तईहितिका’’ति। ईहनं ईहितन्ति ईहितसद्दोयं भावसाधनोति आह ‘‘ईहितं नाम इरिया’’ति। तत्थ इरियाति किरिया। कस्स पनेसा किरियाति आह ‘‘चित्तइरिया’’ति, चित्तकिरिया चित्तप्पयोगोति अत्थो। तेनेवाह ‘‘चित्तईहा’’ति। कथं पनेत्थ ईहितस्स द्विधा पवत्तीति आह ‘‘लच्छाम नु खो’’तिआदि। तत्थ लच्छाम नु खोति इदं दुग्गतानं वसेन वुत्तं। जीवितुं वा सक्खिस्साम नु खो, नोति इदं पन इस्सरानं वसेन वुत्तन्ति वेदितब्बं। भिक्खमानाति याचमाना। ‘‘दुहितिका’’तिपि पाठो। तत्थापि वुत्तनयेनेवत्थो वेदितब्बो। द्वि-सद्दस्स हि दु-सद्दादेसेनायं निद्देसो होति। दुक्खं वा ईहितं एत्थ न सक्का कोचि पयोगो सुखेन कातुन्ति दुहितिका, दुक्करजीवितप्पयोगाति अत्थो।
दु-सद्दे वा उकारस्स वकारं कत्वा द्वीहितिकाति अयं निद्देसोति आह ‘‘अथ वा’’तिआदि। ब्याधि रोगोति एतानि ‘‘आतुरता’’ति इमस्स वेवचनानि। तेन सेतट्टिका नाम एका रोगजातीति दस्सेति। सो पन रोगो पाणकदोसेन सम्भवति। एको किर पाणको नाळमज्झगतं गण्ठिं विज्झति, येन विद्धत्ता निक्खन्तम्पि सालिसीसं खीरं गहेतुं न सक्कोति। तेनाह ‘‘पच्छिन्नखीर’’न्तिआदि।
वुत्तसस्सन्ति वपितसस्सं। तत्थाति वेरञ्जायं। सलाकामत्तं वुत्तं एत्थाति सलाकावुत्ता, पुरिमपदे उत्तरपदलोपेनायं निद्देसो। तेनाह ‘‘सलाका एव सम्पज्जती’’ति। यं तत्थ वुत्तं वापितं, तं सलाकामत्तमेव अहोसि, फलं न जायतीति अत्थो। सम्पज्जतीति च इमिना ‘‘सलाकावुत्ता’’ति एत्थायं वुत्तसद्दो निप्फत्तिअत्थोति दस्सेति। सलाकायाति वेळुविलीवतालपण्णादीहि कतसलाकाय। धञ्ञविक्कयकानं सन्तिकन्ति धञ्ञं विक्किणन्तीति धञ्ञविक्कयका, तेसं समीपन्ति अत्थो। कयकेसूति धञ्ञगण्हनकेसु। किणित्वाति गहेत्वा। धञ्ञकरणट्ठानेति कोट्ठागारस्स समीपट्ठाने, धञ्ञमिननट्ठानेति वुत्तं होति । वण्णज्झक्खन्ति कहापणपरिक्खकं। नसुकरा उञ्छेन पग्गहेन यापेतुन्ति पग्गय्हतीति पग्गहो, पत्तो। तेन पग्गहेन पत्तेनाति अत्थो, पत्तं गहेत्वा भिक्खाचरियाय यापेतुं न सक्काति वुत्तं होति। तेनेवाह ‘‘पग्गहेन यो उञ्छो’’तिआदि। नसुकराति सुकरभावो एत्थ नत्थीति नसुकरा। पिण्डाय चरित्वाति पिण्डाय चरणहेतु। हेतुअत्थेपि हि त्वासद्दमेके इच्छन्ति।
उत्तरापथतो आगता, उत्तरापथो वा निवासो एतेसन्ति उत्तरापथकाति वत्तब्बे निरुत्तिनयेन ‘‘उत्तराहका’’ति वुत्तं। तेनाह ‘‘उत्तरापथवासिका’’तिआदि। ‘‘उत्तरापथका’’इच्चेव वा पाळिपाठो वेदितब्बो। केचि पन ‘‘उत्तरं विसिट्ठं भण्डं आहरन्तीति उत्तराहका, उत्तरं वा अधिकं अग्घं नेन्तीति उत्तराहका’’तिआदिना अञ्ञेन पकारेन अत्थं वण्णयन्ति। अस्सानं उट्ठानट्ठानेति अस्सानं आकरट्ठाने। वेरञ्जन्ति वेरञ्जायं। भुम्मत्थे हेतं उपयोगवचनं। मन्दिरन्ति अस्ससालं। अस्समण्डलिकायोति पञ्ञायिंसूति परिमण्डलाकारेन कतत्ता अस्समण्डलिकायोति पाकटा अहेसुं। एवं कतानञ्च अस्ससालानं बहुत्ता बहुवचननिद्देसो कतो। दसन्नं दसन्नं अस्सानं वसनोकासो एकेका अस्समण्डलिकातिपि वदन्ति। अद्धानक्खमा न होन्तीति दीघकालं पवत्तेतुं खमा न होन्ति, न चिरकालप्पवत्तिनोति वुत्तं होति।
गङ्गाय दक्खिणा दिसा अप्पतिरूपदेसो, उत्तरा दिसा पतिरूपदेसोति अधिप्पायेनाह ‘‘न हि ते’’तिआदि। गङ्गाय दक्खिणतीरजाता दक्खिणापथमनुस्सा। ‘‘अम्हाकं बुद्धो’’ति एवं बुद्धं ममायन्तीति बुद्धमामका। एवं सेसेसुपि। पटियादेतुन्ति सम्पादेतुं। निच्चभत्तसङ्खेपेनाति निच्चभत्ताकारेन। पुब्बण्हसमयन्ति इदं भुम्मत्थे उपयोगवचनन्ति आह ‘‘पुब्बण्हसमयेति अत्थो’’ति। अच्चन्तसंयोगे वा इदं उपयोगवचनन्ति दस्सेतुं यथा अच्चन्तसंयोगत्थो सम्भवति, तथा अत्थं दस्सेन्तो आह ‘‘पुब्बण्हे वा समय’’न्तिआदि। एवन्ति एवं पच्छा वुत्तनयेन अत्थे वुच्चमाने। ननु च विहारे निसीदन्तापि अन्तरवासकं निवासेत्वाव निसीदन्ति, तस्मा ‘‘निवासेत्वा’’ति इदं कस्मा वुत्तन्ति आह ‘‘विहारनिवासनपरिवत्तनवसेना’’तिआदि। विहारनिवासनपरिवत्तनञ्च विहारे निसिन्नकाले निवत्थम्पि पुन गामप्पवेसनसमये चालेत्वा इतो चितो च सण्ठपेत्वा सक्कच्चं निवासनमेवाति वेदितब्बं। तेनेवाह ‘‘न हि ते ततो पुब्बे अनिवत्था अहेसु’’न्ति। पत्तचीवरमादायाति पत्तञ्च चीवरञ्च गहेत्वा। गहणञ्चेत्थ न केवलं हत्थेनेव, अथ खो येन केनचि आकारेन धारणमेवाति दस्सेन्तो यथासम्भवमत्थयोजनं करोति ‘‘पत्तं हत्थेही’’तिआदिना।
गतगतट्ठानेति अस्समण्डलिकासु सम्पत्तसम्पत्तट्ठाने। उदुक्खले कोट्टेत्वा कोट्टेत्वा परिभुञ्जन्तीति एत्थ कस्मा पन ते भिक्खू सयमेव एवं कत्वा परिभुञ्जन्ति, किमेवं लद्धं कप्पियकारकेहि यागुं वा भत्तं वा पचापेत्वा सयं वा पचित्वा परिभुञ्जितुं न वट्टतीति आह ‘‘थेरानं कोचि कप्पियकारको नत्थी’’तिआदि। कप्पियाकप्पियभावं अनपेक्खित्वा भिक्खूनं एवं कातुं सारुप्पं न होतीति वत्वा पुन अकप्पियभावम्पि दस्सेन्तो आह ‘‘न च वट्टती’’ति। भाजनादिपरिहरणवसेन बहुभण्डिकताय अभावतो वुत्तं ‘‘सल्लहुकवुत्तिता’’ति। सकं सकं पटिवीसन्ति अत्तनो अत्तनो कोट्ठासं। अप्पोस्सुक्काति समणधम्मतो अञ्ञत्थ निरुस्साहा। तदुपियन्ति तदनुरूपं। पिसतीति चुण्णेति। पुञ्ञञाणविसेसेहि कत्तब्बकम्मस्स मनापता होतीति आह ‘‘पुञ्ञवता’’तिआदि। नन्ति नं पत्थपुलकं। ‘‘न ततो पट्ठाया’’ति वचनतो ततो पुब्बे भगवतो पिण्डाय चरणम्पि दस्सितन्ति वेदितब्बं।
लद्धाति लभित्वा। ‘‘लद्धो’’ति वा पाठो, उपट्ठाकट्ठानं नेव लद्धोति अत्थो। कदा पन थेरो उपट्ठाकट्ठानं लद्धोति? वुच्चते (दी॰ नि॰ अट्ठ॰ २.११; अ॰ नि॰ अट्ठ॰ १.१.२१९-२२३) – एकदा किर भगवा नागसमालत्थेरेन सद्धिं अद्धानमग्गप्पटिपन्नो द्वेधापथं पत्तो। थेरो मग्गा उक्कम्म ‘‘भगवा अहं इमिना मग्गेन गच्छामी’’ति आह। अथ नं भगवा ‘‘एहि भिक्खु, इमिना गच्छामा’’ति आह। सो ‘‘हन्द भगवा तुम्हाकं पत्तचीवरं गण्हथ, अहं इमिना गच्छामी’’ति वत्वा पत्तचीवरं छमायं ठपेतुं आरद्धो। अथ भगवा ‘‘आहर भिक्खू’’ति वत्वा पत्तचीवरं गहेत्वा गतो। तस्सपि भिक्खुनो इतरेन मग्गेन गच्छतो चोरा पत्तचीवरञ्चेव हरिंसु, सीसञ्च भिन्दिंसु। सो ‘‘भगवा दानि मे पटिसरणं, न अञ्ञो’’ति चिन्तेत्वा लोहितेन गळन्तेन भगवतो सन्तिकं आगमि। ‘‘किमिदं भिक्खू’’ति च वुत्ते तं पवत्तिं आरोचेसि। अथ नं भगवा ‘‘मा चिन्तयि भिक्खु, एतं कारणंयेव ते निवारयिम्हा’’ति वत्वा समस्सासेसि।
एकदा पन भगवा मेघियत्थेरेन सद्धिं पाचीनवंसमिगदाये जन्तुगामं अगमासि। तत्रापि मेघियो जन्तुगामे पिण्डाय चरित्वा नदीतीरे पासादिकं अम्बवनं दिस्वा ‘‘भगवा तुम्हाकं पत्तचीवरं गण्हथ, अहं एतस्मिं अम्बवने समणधम्मं करोमी’’ति वत्वा भगवता तिक्खत्तुं निवारियमानोपि गन्त्वा अकुसलवितक्केहि अन्वासत्तो पच्चागन्त्वा तं पवत्तिं आरोचेसि। तम्पि भगवा ‘‘इदमेव ते कारणं सल्लक्खयित्वा निवारयिम्हा’’ति वत्वा अनुपुब्बेन सावत्थिं अगमासि। तत्थ गन्धकुटिपरिवेणे पञ्ञत्तवरबुद्धासने निसिन्नो भिक्खुसङ्घपरिवुतो भिक्खू आमन्तेसि – ‘‘भिक्खवे, इदानिम्हि महल्लको, एकच्चे भिक्खू ‘इमिना मग्गेन गच्छामा’ति वुत्ते अञ्ञेन गच्छन्ति, एकच्चे मय्हं पत्तचीवरं भूमियं निक्खिपन्ति, मय्हं निबद्धुपट्ठाकं भिक्खुं जानाथा’’ति। भिक्खूनं धम्मसंवेगो उदपादि। अथायस्मा सारिपुत्तो उट्ठाय भगवन्तं वन्दित्वा ‘‘अहं, भन्ते, तुम्हेयेव पत्थयमानो सतसहस्सकप्पाधिकं असङ्ख्येय्यं पारमियो पूरेसिं, ननु मादिसो महापञ्ञो उपट्ठाको नाम वट्टति, अहं उपट्ठहिस्सामी’’ति आह। तं भगवा ‘‘अलं, सारिपुत्त, यस्सं दिसायं त्वं विहरसि, असुञ्ञायेव सा दिसा, तव ओवादो बुद्धानं ओवादसदिसो, न मे तया उपट्ठाककिच्चं अत्थी’’ति पटिक्खिपि। एतेनेवुपायेन महामोग्गल्लानं आदिं कत्वा असीतिमहासावका उट्ठहिंसु। सब्बे भगवा पटिक्खिपि।
आनन्दत्थेरो पन तुण्हीयेव निसीदि। अथ नं भिक्खू आहंसु ‘‘आवुसो, भिक्खुसङ्घो उपट्ठाकट्ठानं याचति, त्वम्पि याचाही’’ति। याचित्वा लद्धट्ठानं नाम आवुसो कीदिसं होति, किं मं सत्था न पस्सति, सचे रोचेस्सति, ‘‘आनन्दो मं उपट्ठातू’’ति वक्खतीति। अथ भगवा ‘‘न, भिक्खवे, आनन्दो अञ्ञेन उस्साहेतब्बो, सयमेव जानित्वा मं उपट्ठहिस्सती’’ति आह। ततो भिक्खू ‘‘उट्ठेहि आवुसो आनन्द, उट्ठेहि, आवुसो आनन्द, दसबलं उपट्ठाकट्ठानं याचाही’’ति आहंसु। थेरो उट्ठहित्वा चत्तारो पटिक्खेपे च चतस्सो च आयाचनाति अट्ठ वरे याचि।
चत्तारो पटिक्खेपा नाम ‘‘सचे मे, भन्ते भगवा, अत्तना लद्धं पणीतं चीवरं न दस्सति , पिण्डपातं न दस्सति, एकगन्धकुटियं वसितुं न दस्सति, निमन्तनं गहेत्वा न गमिस्सति, एवाहं भगवन्तं उपट्ठहिस्सामी’’ति वत्वा ‘‘कं पनेत्थ, आनन्द, आदीनवं अद्दसा’’ति वुत्ते आह ‘‘सचाहं, भन्ते, इमानि वत्थूनि लभिस्सामि, भविस्सन्ति वत्तारो ‘आनन्दो दसबलेन लद्धं पणीतं चीवरं परिभुञ्जति, पिण्डपातं परिभुञ्जति, एकगन्धकुटियं वसति, एकनिमन्तनं गच्छति, एतं लाभं लभन्तो तथागतं उपट्ठाति, को एवं उपट्ठहतो भारो’’’ति। इमे चत्तारो पटिक्खेपे याचि।
चतस्सो आयाचना नाम ‘‘सचे, भन्ते भगवा, मया गहितं निमन्तनं गमिस्सति, सचाहं तिरोरट्ठा तिरोजनपदा भगवन्तं दट्ठुं आगतपरिसं आगतक्खणे एव भगवन्तं दस्सेतुं लच्छामि, यदा मे कङ्खा उप्पज्जति, तस्मिंयेव खणे भगवन्तं उपसङ्कमितुं लच्छामि, तथा यं भगवा मय्हं परम्मुखं धम्मं देसेति, तं आगन्त्वा मय्हं कथेस्सति, एवाहं भगवन्तं उपट्ठहिस्सामी’’ति वत्वा ‘‘कं पनेत्थ, आनन्द, आनिसंसं पस्ससी’’ति वुत्ते आह ‘‘इध, भन्ते, सद्धा कुलपुत्ता भगवतो ओकासं अलभन्ता मं एवं वदन्ति ‘स्वेव, भन्ते आनन्द, भगवता सद्धिं अम्हाकं घरे भिक्खं गण्हेय्याथा’ति। सचे भगवा तत्थ न गमिस्सति, इच्छितक्खणेयेव परिसं दस्सेतुं कङ्खञ्च विनोदेतुं ओकासं न लच्छामि, भविस्सन्ति वत्तारो ‘किं आनन्दो दसबलं उपट्ठाति, एत्तकम्पिस्स अनुग्गहं भगवा न करोती’ति। भगवतो च परम्मुखा मं पुच्छिस्सन्ति ‘अयं, आवुसो आनन्द, गाथा इदं सुत्तं इदं जातकं कत्थ देसित’न्ति। सचाहं तं न सम्पायिस्सामि, भविस्सन्ति वत्तारो ‘एत्तकम्पि, आवुसो, न जानासि, कस्मा त्वं छाया विय भगवन्तं न विजहन्तो दीघरत्तं चिरं विचरी’ति। तेनाहं परम्मुखा देसितस्सपि धम्मस्स पुन कथनं इच्छामी’’ति। इमा चतस्सो आयाचना याचि। भगवापिस्स अदासि। एवं इमे अट्ठ वरे गहेत्वा निबद्धुपट्ठाको अहोसि।
तस्सेव ठानन्तरस्स अत्थाय कप्पसतसहस्सं पूरितानं पारमीनं फलं पापुणि, पापुणित्वा च उपट्ठाकानं अग्गो हुत्वा भगवन्तं उपट्ठहि। थेरो हि उपट्ठाकट्ठानं लद्धकालतो पट्ठाय भगवन्तं दुविधेन उदकेन तिविधेन दन्तकट्ठेन पादपरिकम्मेन पिट्ठिपरिकम्मेन गन्धकुटिपरिवेणसम्मज्जनेनाति एवमादीहि किच्चेहि उपट्ठहन्तो ‘‘इमाय नाम वेलाय सत्थु इदं नाम लद्धुं वट्टति, इदं नाम कातुं वट्टती’’ति चिन्तेत्वा तं तं निप्फादेन्तो महतिं दण्डदीपिकं गहेत्वा एकरत्तिं गन्धकुटिपरिवेणं नव वारे अनुपरियायति। एवञ्हिस्स अहोसि ‘‘सचे मे थिनमिद्धं ओक्कमेय्य, भगवति पक्कोसन्ते पटिवचनं दातुं नाहं सक्कुणेय्य’’न्ति। तस्मा सब्बरत्तिं दण्डदीपिकं हत्थेन न मुञ्चति, एवमेतस्स निबद्धुपट्ठाकट्ठानस्स अलद्धभावं सन्धाय वुत्तं ‘‘नो च खो उपट्ठाकट्ठानं लद्धा’’ति। निबद्धुपट्ठाको नाम नत्थीति नियतुपट्ठाको नाम नत्थि। अनियतुपट्ठाका पन भगवतो पठमबोधियं बहू अहेसुं, ते दस्सेन्तो आह ‘‘कदाचि नागसमालत्थेरो’’तिआदि। ञाति च सो पसत्थतमगुणयोगतो सेट्ठो चाति ञातिसेट्ठो। एवरूपेसु ठानेसु अयमेव पतिरूपोति आपदासु आमिसस्स अभिसङ्खरित्वा दानं नाम ञातकेनेव कातुं युत्ततरन्ति अधिप्पायो।
मारावट्टनायाति मारेन कतचित्तावट्टनाय, मारानुभावेन सञ्जातचित्तसम्मोहेनाति वुत्तं होति। तेनेवाह ‘‘आवट्टेत्वा मोहेत्वा’’तिआदि। तिट्ठन्तु…पे॰… तम्पि मारो आवट्टेय्याति फुस्सस्स भगवतो काले कतुपचितस्स अकुसलकम्मस्स तदा लद्धोकासवसेन उपट्ठितत्ता। वुत्तञ्हेतं अपदाने –
‘‘फुस्सस्साहं पावचने, सावके परिभासयिं।
यवं खादथ भुञ्जथ, मा च भुञ्जथ सालयो॥
‘‘तेन कम्मविपाकेन, तेमासं खादितं यवं।
निमन्तितो ब्राह्मणेन, वेरञ्जायं वसिं तदा’’ति॥ (अप॰ थेर १.३९.८८-८९)।
परियुट्ठितचित्तोति परियोनद्धचित्तो, अभिभूतचित्तोति अत्थो। आवट्टितपरियोसाने आगमिंसूति मारेन आवट्टेत्वा गते पच्छा आगमिंसु। अविसहतायाति असक्कुणेय्यताय। अभिहटभिक्खायाति पचित्वा अभिहरियमानभिक्खाय। निबद्धदानस्साति ‘‘एत्तकं कालं भगवतो दस्सामा’’ति निच्चभत्तवसेन परिच्छिन्दित्वा ठपितदानस्स। अप्पितवत्थस्साति ‘‘इदं बुद्धस्स चतुपच्चयपरिभोगत्थ’’न्ति विहारं नेत्वा दिन्नवत्थुनो। न विसहतीति न सक्कोति। अभिहटभिक्खासङ्खेपेनाति अभिहटभिक्खानीहारेन । ब्यामप्पभायाति समन्ततो ब्याममत्ताय पभाय। एत्थ च अनुब्यञ्जनानं ब्यामप्पभाय च निप्पभाकरणं अन्तरायोति दट्ठब्बं। तेनेवाह ‘‘चन्दिमसूरियदेवब्रह्मानम्पि ही’’तिआदि। अनुब्यञ्जनानं ब्यामप्पभाय एकाबद्धत्ता वुत्तं ‘‘अनुब्यञ्जनब्यामप्पभाप्पदेसं पत्वा’’ति। सब्बञ्ञुतञ्ञाणस्स अन्तरायो नाम ञेय्यधम्मेसु आवरणं।
अस्सोसि खो भगवा उदुक्खलसद्दन्ति किं सयमेव उप्पन्नं उदुक्खलसद्दं अस्सोसीति चेति आह ‘‘पत्थपत्थपुलकं कोट्टेन्तान’’न्तिआदि। अत्थसञ्हितन्ति पयोजनसाधकं। अनत्थसञ्हितेति अनत्थनिस्सिते वचने। घातापेक्खं भुम्मवचनं। यस्मिञ्च येन घातो निप्फादीयति, तस्सेव तेन घातो कतो नाम होतीति आह ‘‘मग्गेनेव तादिसस्स वचनस्स घातो समुच्छेदोति वुत्तं होती’’ति। सामिअत्थे वा भुम्मवचनन्ति मञ्ञमानो एवमाहाति दट्ठब्बं। वचनस्स च समुग्घातो तम्मूलकिलेसानं समुग्घातेनाति वेदितब्बं।
आकरोति अत्तनो अनुरूपताय समरियादं सपरिच्छेदं फलं निप्फत्तेतीति आकारो कारणन्ति आह ‘‘आकारेहीति कारणेही’’ति। अट्ठुप्पत्तियुत्तन्ति पच्चुप्पन्नवत्थुं निस्साय पवत्तं। ताय पुच्छाय वीतिक्कमं पाकटं कत्वाति ‘‘सच्चं किर त्वं भिक्खू’’तिआदिपुच्छाय तेन भिक्खुना कतवीतिक्कमं पकासेत्वा, वीतिक्कमप्पकासनञ्च किमत्थमिदं सिक्खापदं पञ्ञपेतीति अनुजाननत्थं।
नत्थि किञ्चि वत्तब्बन्ति पुब्बे वुत्तनयत्ता न किञ्चि एत्थ अपुब्बं वत्तब्बमत्थीति दस्सेति। तेनाह ‘‘पुब्बे वुत्तमेव ही’’तिआदि। साधु साधूति इदं पसंसायं आमेडितवचनन्ति आह ‘‘आयस्मन्तं आनन्दं सम्पहंसेन्तो’’ति। द्वीसु आकारेसूति धम्मदेसनसिक्खापदपञ्ञत्तिसङ्खातेसु द्वीसु कारणेसु। एकं गहेत्वाति धम्मं वा देसेस्सामाति एवं वुत्तकारणं गहेत्वा। एवंदुब्भिक्खेति एवं दुक्खेन लभितब्बा भिक्खा एत्थाति एवंदुब्भिक्खे काले, देसे वा। दुल्लभपिण्डेति एतस्सेव अत्थदीपनं। भाजनादिपरिहरणवसेन बहुभण्डिकताय अभावतो वुत्तं ‘‘इमाय सल्लहुकवुत्तिताया’’ति। एत्तकमेव अलं यापेतुन्ति उत्तरि पत्थनाभावतो पन ‘‘इमिना च सल्लेखेना’’ति वुत्तं। दुब्भिक्खं विजितन्ति एत्थ हि भिक्खानं अभावो दुब्भिक्खं ‘‘निम्मक्खिक’’न्तिआदीसु विय। भिक्खाभावोयेव हि तंनिमित्तचित्तविघातानं अभावतो भिक्खूहि विजितो वसे वत्तितो। लोभो विजितोति आमिसहेतु रत्तिच्छेदवस्सच्छेदसमुट्ठापको लोलुप्पादोपि तेसं नाहोसीति आमिसलोलतासङ्खातो लोभो विजितो। इच्छाचारो विजितोति ‘‘आमिसहेतु अञ्ञमञ्ञस्स उत्तरिमनुस्सधम्मप्पकासनवसेन गुणवणिज्जं कत्वा जीविकं कप्पेस्सामा’’ति एवं पवत्तइच्छाचारस्स अभावतो यथावुत्तो इच्छाचारो विजितो। चित्तुप्पादमत्तस्सपि अनुप्पन्नभावं सन्धाय ‘‘चिन्ता वा’’ति वुत्तं। पुनप्पुनानुसोचनवसेन पन चित्तपीळापि नाहोसीति दस्सनत्थं ‘‘विघातो वा’’ति वुत्तं।
रत्तिच्छेदो वाति सत्ताहकरणीयवसेन गन्त्वा बहि अरुणुट्ठापनवसेन रत्तिच्छेदो वा न कतो सत्ताहकिच्चवसेनपि कत्थचि अगतत्ता। सत्ताहकिच्चवसेन विप्पवासञ्हि सन्धाय रत्तिच्छेदोति अट्ठकथावोहारो, ततोयेव च वस्सूपनायिकक्खन्धकवण्णनायं (महाव॰ अट्ठ॰ १९९) ‘‘अयं पनेत्थ पाळिमुत्तकरत्तिच्छेदविनिच्छयो’’ति वत्वा ‘‘धम्मस्सवनत्थाय अनिमन्तितेन गन्तुं न वट्टती’’तिआदिना सत्ताहकरणीयमेव विभत्तं। महाअट्ठकथायम्पि वुत्तं ‘‘सत्ताहकिच्चेन गन्त्वा एकभिक्खुनापि रत्तिच्छेदो वा न कतो’’ति। एवञ्च कत्वा रत्तिच्छेदो नाम सत्ताहकरणीयवसेन होति, न अञ्ञथाति रत्तिच्छेदलक्खणञ्च कथितन्ति दट्ठब्बं। एत्थ च पच्चयवेकल्लसङ्खाते वस्सच्छेदकारणे सति रत्तिच्छेदस्सपि वुत्तत्ता यत्थ वस्सच्छेदकारणं लब्भति, तत्थ सत्ताहकिच्चेन गन्तुम्पि वट्टतीति सिद्धन्ति चूळगण्ठिपदे मज्झिमगण्ठिपदे च वुत्तं, तं सुवुत्तं वस्सूपनायिकक्खन्धके वस्सच्छेदाधिकारे –
‘‘तेन खो पन समयेन अञ्ञतरस्मिं आवासे वस्सूपगतानं भिक्खूनं गामो चोरेहि वुट्ठासि। भगवतो एतमत्थं आरोचेसुं। अनुजानामि, भिक्खवे, येन गामो तेन गन्तु’’न्ति (महाव॰ २०१) –
एत्थ ‘‘सचे गामो अविदूरगतो होति, तत्थ पिण्डाय चरित्वा विहारमेव आगन्त्वा वसितब्बं। सचे दूरगतो, सत्ताहवारेन अरुणो उट्ठापेतब्बो। न सक्का चे होति, तत्थेव सभागट्ठाने वसितब्ब’’न्ति (महाव॰ अट्ठ॰ २०१) इमिना अट्ठकथावचनेनपि संसन्दनतो। तथा हि गामे वुट्ठिते भिक्खाय अभावतो वस्सच्छेदेपि अनापत्तिं वदन्तेन भगवता ‘‘अनुजानामि, भिक्खवे, येन गामो तेन गन्तु’’न्ति (महाव॰ २०१) वुत्तत्ता भिक्खाय अभावो वस्सच्छेदकारणं। तत्थ ‘‘सचे दूरगतो, सत्ताहवारेन अरुणो उट्ठापेतब्बो’’ति (महाव॰ अट्ठ॰ २०१) इदं अट्ठकथावचनं वस्सच्छेदकारणे सति सत्ताहकिच्चेन गन्तुम्पि वट्टतीति इममत्थं साधेति।
यं पन वुत्तं केनचि –
‘‘रत्तिच्छेदोति सत्ताहकिच्चं सन्धाय वुत्तो, सत्ताहकरणीयेन गन्त्वा रत्तिच्छेदो वा वस्सच्छेदो वा एकभिक्खुनापि न कतोति वुत्तं किर महाअट्ठकथायं, तस्मा वस्सच्छेदस्स कारणे सति सत्ताहकिच्चं कातुं वट्टतीति एके। विनयधरा पन न इच्छन्ति, तस्मा अट्ठकथाधिप्पायो वीमंसितब्बो’’ति।
तं पन सयं सम्मूळ्हस्स परेसं मोहुप्पादनमत्तं। न हि विनयधरानं अनिच्छाय कारणं दिस्सति अट्ठकथाय विरुज्झनतो युत्तिअभावतो च। यञ्हि कारणं वस्सच्छेदेपि अनापत्तिं साधेति, तस्मिं सति विना वस्सच्छेदं सत्ताहकिच्चेन गन्तुं न वट्टतीति का नाम युत्ति। ‘‘पच्छिमिकाय तत्थ वस्सं उपगच्छामा’’ति इदं तेसं भिक्खूनं अनुरूपपरिवितक्कनपअदीपनं, न पन विसेसत्थपरिदीपनं। तथा हि दुब्भिक्खताय वस्सच्छेदकरणसब्भावतो पुरिमिकाय ताव वस्सच्छेदेपि अनापत्ति। पच्छिमिकायं अनुपगन्तुकामताय गमनेपि नत्थि दोसो पच्छिमिकाय वस्सूपनायिकदिवसस्स असम्पत्तभावतो।
न किस्मिञ्चि मञ्ञन्तीति किस्मिञ्चि गुणे सम्भावनवसेन न मञ्ञन्ति। पकासेत्वाति पटिलद्धज्झानादिगुणवसेन पकासेत्वा। ‘‘पच्छा सीलं अधिट्ठहेय्यामा’’ति वुत्तनयेन कुच्छिपटिजग्गने सति तथापवत्तइच्छाचारस्स अपरिसुद्धभावतो आजीवसुद्धिया च अभावतो पुन वायमित्वा संवरे पतिट्ठातब्बन्ति आह ‘‘पच्छा सीलं अधिट्ठहेय्यामा’’ति।
किं इदन्ति गरहणवसेन वुत्तं। सालितण्डुलेहि सम्पादितं मंसेन उपसित्तं ओदनं सालिमंसोदनं। अतिमञ्ञिस्सतीति अवञ्ञातकरणवसेन अतिक्कमित्वा मञ्ञिस्सति, लामकं निहीनं कत्वा मञ्ञिस्सतीति वुत्तं होति । तेनाह ‘‘ओञ्ञातं अवञ्ञातं करिस्सती’’ति। हेट्ठा कत्वा निहीनं कत्वा ञातं ओञ्ञातं। अवञ्ञातन्ति तस्सेव वेवचनं। स्वायन्ति सो अयं जनपदो। इमाय पटिपत्तियाति वेरञ्जायं पूरिताय सुदुक्कराय पटिपत्तिया। तुम्हे निस्सायाति तुम्हाकं इमं अप्पिच्छपटिपदं निस्साय। सब्रह्मचारीसङ्खाताति छब्बग्गियादयो वुत्ता। तुम्हाकं अन्तरे निसीदित्वाति तुम्हाकं मज्झे निसीदित्वा, तुम्हेहि सद्धिं निसीदित्वाति वुत्तं होति। ओमानन्ति अतिमानं। अतिमानोयेव हेत्थ निहीनताय ‘‘ओमान’’न्ति वुत्तो, न पन हीळेत्वा मञ्ञनं। तुम्हेहि, आनन्द, सप्पुरिसेहि विजितं सालिमंसोदनं पच्छिमा जनता अतिमञ्ञिस्सतीति एवमेत्थ पाळिं योजेत्वा अत्थं वण्णयन्ति। इदं वुत्तं होति – यं लद्धं, तेनेव तुस्सित्वा सालिमंसोदनपत्थनाय छिन्नत्ता च तुम्हेहि विजितं अभिभूतं सालिमंसोदनं पच्छिमा जनता तत्थ पत्थनं छिन्दितुं असमत्थताय अतिमञ्ञिस्सतीति।
दुब्भिक्खकथा निट्ठिता।

महामोग्गल्लानस्स सीहनादकथा

१७. आयस्माति वा देवानंपियाति वा भद्रभवन्ति वा पियसमुदाचारो एसोति आह ‘‘आयस्माति पियवचनमेत’’न्ति। विञ्ञुजातिका हि परं पियेन समुदाचरन्ता ‘‘भव’’न्ति वा ‘‘देवानंपिया’’ति वा ‘‘आयस्मा’’ति वा समुदाचरन्ति, तस्मा सम्मुखा सम्बोधनवसेन आवुसोति, तिरोक्खं आयस्माति अयम्पि समुदाचारो। तयिदं पियवचनं गरुगारवसप्पतिस्सवसेन वुच्चतीति आह ‘‘गरुगारवसप्पतिस्साधिवचनमेत’’न्ति। गुणमहत्तताय महामोग्गल्लानो, न चूळमोग्गल्लानस्स अत्थितायाति आह ‘‘महा च सो गुणमहन्तताया’’ति। पप्पटकोजन्ति पथवीसन्धारकं उदकं आहच्च ठिते महापथविया हेट्ठिमतले समुट्ठितं उदकोघेन अज्झोत्थटे भूमिप्पदेसे सञ्जातकद्दमपटलसदिसं अतिमधुरपथवीमण्डं। न मे तं अस्स पतिरूपन्ति तं अनापुच्छा करणं न मे अनुच्छविकं भवेय्याति अत्थो। अनापुच्छा करोन्तेन च यथा भगवा इच्छितिच्छितं किञ्चि अनापुच्छा करोति, एवमहम्पीति भगवता समानं कत्वा अत्तानं मानेन कतं विय भविस्सतीति आह ‘‘युगग्गाहो विय भगवता सद्धिं कतो भवेय्या’’ति। परेन हि सद्धिं अत्तानं युगं युगळं समानं कत्वा गाहो, तस्स मम वा को विसेसोति गहणं युगग्गाहो।
सम्पन्नन्ति सम्पत्तियुत्तं। सा पनेत्थ रससम्पत्ति अधिप्पेता सामञ्ञजोतनाय विसेसे अवट्ठानतो। तेनाह ‘‘सम्पन्नन्ति मधुरं सादुरसन्ति अत्थो’’ति। तिविधञ्हि सम्पन्नं परिपुण्णसमङ्गीमधुरवसेन। तत्थ –
‘‘सम्पन्नं सालिकेदारं, सुवा भुञ्जन्ति कोसिय।
पटिवेदेमि ते ब्रह्मे, न ने वारेतुमुस्सहे’’ति॥ (जा॰ १.१४.१) –
इदं परिपुण्णसम्पन्नं नाम। परिपुण्णम्पि हि समन्ततो पन्नं पत्तन्ति सम्पन्नन्ति वुच्चति। ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो उपगतो समुपगतो सम्पन्नो समन्नागतो’’ति (विभ॰ ५११) इदं समङ्गीसम्पन्नं नाम। समङ्गीपि हि सम्मदेव पन्नो गतो उपगतोति सम्पन्नोति वुच्चति। ‘‘तत्रस्स रुक्खो सम्पन्नफलो च उपपन्नफलो चा’’ति (म॰ नि॰ २.४८) इदं मधुरसम्पन्नं नाम। तत्थ मधुरसम्पन्नं इधाधिप्पेतन्ति वेदितब्बं। उपपन्नफलोति बहुफलो। अस्साति पथविया हेट्ठिमतलस्स। ओपम्मनिदस्सनत्थन्ति उपमाय निदस्सनत्थं। अनीळकन्ति निद्दोसं। निद्दोसता चेत्थ मक्खिकादिरहिततायाति आह ‘‘निम्मक्खिक’’न्तिआदि। नत्थि एत्थ मक्खिकाति निम्मक्खिकं। मक्खिकासद्देन चेत्थ मक्खिकण्डकम्पि सामञ्ञतो गहितन्ति वदन्ति। तेनेव तीसुपि गण्ठिपदेसु वुत्तं ‘‘निम्मक्खिकन्ति इमस्सेवत्थं पकासेतुं निम्मक्खिकण्डकन्ति वुत्तं, मक्खिकाहि तासं अण्डकेहि च विरहितन्ति अत्थो’’ति। अयं पनेत्थ अम्हाकं खन्ति ‘‘मक्खिकानं अण्डानि मक्खिकण्डानि, नत्थि एत्थ मक्खिकण्डानीति निम्मक्खिकण्डन्ति। इमिना मक्खिकानं अण्डेहि रहितता वुत्ता, ‘निम्मक्खिक’न्ति इमिना पन मक्खिकानंयेव अभावो वुत्तो’’ति। एतं किर मधूति खुद्दकमक्खिकाहि कतमधु। सब्बमधूहीति महामक्खिकभमरमक्खिकादिकतेहि। अग्गन्ति उत्तमं। सेट्ठन्ति पसत्थतमं। सुरसन्ति सोभनरसं। ओजवन्तन्ति अच्चन्तमोजसम्पन्नं।
आयाचनवचनमेतन्ति इमिना सम्पटिच्छनसम्पहंसनादिअत्थं निवत्तेति। एकं हत्थन्ति एकं पाणितलं। ‘‘अभिनिम्मिनिस्सामी’’ति वुत्तमत्थं पकासेतुं ‘‘पथवीसदिसं करिस्सामी’’ति वुत्तं। अयं नु खो पथवी, उदाहु न अयन्ति इमिना निम्मितपथविया पकतिपथविया च सन्दिस्समानत्ता ‘‘एसा नु खो अम्हाकं पथवी, उदाहु अञ्ञा’’ति उप्पज्जमानकुक्कुच्चं दस्सेति। निबद्धविपुलागमो गामो निगमो, पवत्तितमहाआयो महागामोति वुत्तं होति। न वा एस विपल्लासोति पुब्बपक्खं निदस्सेति। कस्मा पनेस विपल्लासो न होतीति आह ‘‘अचिन्तेय्यो हि इद्धिमतो इद्धिविसयो’’ति। इद्धिबलेनेव तेसं सत्तानं तादिसो विपल्लासो न भविस्सतीति अधिप्पायो। इदानि अञ्ञथा विपल्लासप्पटिलाभं दस्सेन्तो आह ‘‘एवं पना’’तिआदि। गरहन्ताति सम्मुखा गरहन्ता। उपवदन्ताति परम्मुखा अक्कोसन्ता।
ननु च उत्तरकुरुं पिण्डाय गमनं पटिसेधेत्वा विपल्लासम्पि सत्ता पटिलभेय्युन्ति कारणं न वुत्तं, तस्मा किमेत्थ कारणन्ति आह ‘‘तत्थ किञ्चापी’’तिआदि। यदिपि न वुत्तं, तथापि ‘‘विपल्लासम्पि सत्ता पटिलभेय्यु’’न्ति पुब्बे अधिकतत्ता तेनेव कारणेन पिण्डाय उत्तरकुरुगमनम्पि भगवता पटिसिद्धन्ति विञ्ञायति, तस्मा तदेव कारणं इधापि गहेतब्बन्ति दस्सेन्तो आह ‘‘पुब्बे वुत्तनयेनेव गहेतब्ब’’न्ति। विपल्लासम्पि सत्ता पटिलभेय्युन्ति इदं इध अवुत्तम्पि आनेत्वा सम्बन्धितब्बन्ति अधिप्पायो। अत्थोपि चस्स वुत्तसदिसमेव वेदितब्बोति। ‘‘एवं पन विपल्लासं पटिलभेय्यु’’न्तिआदिना पच्छा वुत्तमेव अत्थविकप्पं सन्धाय वदति। यं पन तत्थ वुत्तं ‘‘ते गुणे निब्बत्तेत्वा दुब्भिक्खकाले पथविं परिवत्तेत्वा पप्पटकोजं परिभुञ्जिंसू’’ति, तं अपनेत्वा ते गुणे निब्बत्तेत्वा दुब्भिक्खकाले उत्तरकुरुं गन्त्वा पिण्डाय चरित्वा परिभुञ्जिंसूति एवमेत्थ योजना कातब्बा। एकेन पदवीतिहारेनाति एत्थ पदस्स वीतिहरणं निक्खिपनं पदवीतिहारो, पदनिक्खेपो, तस्मा एकेन पदनिक्खेपेनाति वुत्तं होति। एकेन पदवीतिहारेन अतिक्कमितब्बट्ठानञ्च समगमनेन द्विन्नं पदानं अन्तरे मुट्ठिरतनमत्तं, तस्मा। मातिकामत्तं अधिट्ठहित्वाति मुट्ठिरतनप्पमाणं मातिकामत्तं अधिट्ठायाति अत्थो।
निट्ठिता महामोग्गल्लानस्स सीहनादकथा।

विनयपञ्ञत्तियाचनकथा

१८. विनयपञ्ञत्तियाति पुब्बे अपञ्ञत्तसिक्खापदं सन्धाय वुत्तं। थेरो हि पञ्ञत्तसिक्खापदानि ठपेत्वा इदानि पञ्ञपेतब्बसिक्खापदानि पातिमोक्खुद्देसञ्च सन्धाय ‘‘एतस्स भगवा कालो, एतस्स सुगत कालो, यं भगवा सावकानं सिक्खापदं पञ्ञपेय्य, उद्दिसेय्य पातिमोक्ख’’न्ति (पारा॰ २१) आह। भगवतापि –
‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन पुब्बे अप्पतरानि चेव सिक्खापदानि अहेसुं, बहुतरा च भिक्खू अञ्ञाय सण्ठहिंसु। को पन, भन्ते, हेतु, को पच्चयो, येन एतरहि बहुतरानि चेव सिक्खापदानि होन्ति, अप्पतरा च भिक्खू अञ्ञाय सण्ठहन्तीति। एवमेतं, भद्दालि, होति, सत्तेसु हायमानेसु सद्धम्मे अन्तरधायमाने बहुतरानि चेव सिक्खापदानि होन्ति, अप्पतरा च भिक्खू अञ्ञाय सण्ठहन्तीति। न ताव, भद्दालि, सत्था सावकानं सिक्खापदं पञ्ञपेति, याव न इधेकच्चे आसवट्ठानीया धम्मा सङ्घे पातुभवन्ती’’ति –
इमस्मिं भद्दालिसुत्ते (म॰ नि॰ २.१४५) विय एकच्चेसु पञ्ञत्तेसुपि ततो परं पञ्ञपेतब्बानि सन्धाय ‘‘न ताव, सारिपुत्त, सत्था सावकानं सिक्खापदं पञ्ञपेती’’ति वुत्तं। इधेव च अट्ठकथायं ‘‘सामम्पि पचनं समणसारुप्पं न होति, न च वट्टती’’ति वचनं ‘‘रत्तिच्छेदो वा वस्सच्छेदो वा न कतो’’ति वचनञ्च पुब्बे पञ्ञत्तसिक्खापदानं सब्भावे पमाणन्ति दट्ठब्बं। सेससिक्खापदानञ्चेव पातिमोक्खुद्देसस्स च थेरस्स आयाचनेन पञ्ञत्तत्ता ‘‘मूलतो पभुति निदानं दस्सेतु’’न्ति आह। रहोगतस्साति रहो जनविवित्तं ठानं उपगतस्स। तेन गणसङ्गणिकाभावेन थेरस्स कायविवेकमाह। पटिसल्लीनस्साति नानारम्मणचारतो चित्तस्स निवत्तिया पटि सम्मदेव निलीनस्स तत्थ अविसटचित्तस्स। तेन चित्तसङ्गणिकाभावेनस्स पुब्बभागियं चित्तविवेकमाह। चिरन्ति कालापेक्खं अच्चन्तसंयोगे उपयोगवचनं। चिराति चिरकालयुत्ता ठिति अभेदेन वुत्ता।
एतं न सक्कोतीति एतं विनिच्छिनितुं न सक्कोति। अट्ठकथायं वुत्तनयं दस्सेत्वा इदानि थेरवादं दस्सेन्तो आह ‘‘महापदुमत्थेरो पना’’तिआदि। अट्ठकथायम्पि ‘‘न सक्कोती’’ति इदं यस्मा जानमानोपि सम्मदेव परिच्छिन्दितुं न सक्कोति, तस्मा वुत्तन्ति वदन्ति। सोळसविधाय पञ्ञाय मत्थकं पत्तस्साति मज्झिमनिकाये अनुपदसुत्तन्तदेसनाय (म॰ नि॰ ३.९३) –
‘‘महापञ्ञो भिक्खवे सारिपुत्तो, पुथुपञ्ञो भिक्खवे सारिपुत्तो, हासपञ्ञो भिक्खवे सारिपुत्तो, जवनपञ्ञो भिक्खवे सारिपुत्तो, तिक्खपञ्ञो भिक्खवे सारिपुत्तो, निब्बेधिकपञ्ञो भिक्खवे सारिपुत्तो’’ति –
एवमागता महापञ्ञादिका छ, तस्मिंयेव सुत्ते आगता नवानुपुब्बविहारसमापत्तिपञ्ञा, अरहत्तमग्गपञ्ञाति इमासं सोळसप्पभेदानं पञ्ञानं सावकविसये उक्कट्ठकोटिप्पत्तस्स।
कस्मा पनेत्थ भगवा विपस्सीआदीनं सत्तन्नंयेव बुद्धानं ब्रह्मचरियस्स चिरट्ठितिकाचिरट्ठितिकभावं कथेसि, न बुद्धवंसदेसनायं विय पञ्चवीसतिया बुद्धानं, ततो वा पन भिय्योति? येसं सम्मासम्बुद्धानं पटिवेधसासनं एकंसतो निच्छयेन अज्जापि धरति, न अन्तरहितं, ते एव कित्तेन्तो विपस्सीआदीनंयेव भगवन्तानं ब्रह्मचरियस्स चिरट्ठितिकाचिरट्ठितिकभावं इध कथेसि। तेसंयेव हि सावका तदा चेव एतरहि च सुद्धावासभूमियं ठिता, न अञ्ञेसं परिनिब्बुतत्ता। सिद्धत्थतिस्सफुस्सानं किर बुद्धानं सावका सुद्धावासेसु उप्पन्ना उप्पत्तिसमनन्तरमेव इमस्मिं सासने उपकादयो विय अरहत्तं अधिगन्त्वा न चिरस्सेव परिनिब्बायिंसु, न तत्थ तत्थ सावका यावतायुकं अट्ठंसूति वदन्ति। अपुब्बाचरिमनियमो पन अपरापरं संसरणकसत्तावासवसेन एकिस्सा लोकधातुया इच्छितोति न तेनेतं विरुज्झतीति दट्ठब्बं।
१९. असाधारणो हेतु, साधारणो पच्चयोति एवमादिविभागेन इध पयोजनं नत्थि, विपस्सीआदीनं पन ब्रह्मचरियस्स अचिरट्ठितिकताय चिरट्ठितिकताय च कारणपुच्छापरत्ता चोदनायाति आह ‘‘हेतु पच्चयोति उभयमेतं कारणाधिवचन’’न्ति। हिनोति तेन फलन्ति हेतूति करणसाधनोयं हेतुसद्दोति आह ‘‘तेन तस्स फल’’न्तिआदि। कत्तुसाधनोपि हेतुसद्दो नो न युज्जति हिनोति फलस्स हेतुभावं उपगच्छतीति हेतूति। तं पटिच्च एति पवत्ततीति तं कारणं पटिच्च तस्स फलं एति पवत्तति निब्बत्ततीति अत्थो।
किलासुनो अहेसुन्ति अप्पोस्सुक्का अहेसुं, निरुस्साहा अहेसुन्ति अत्थो। सा पन निरुस्साहता न आलसियवसेनाति आह ‘‘न आलसियकिलासुनो’’ति, आलसियवसेन किलासुनो नाहेसुन्ति अत्थो। तत्थ कारणमाह ‘‘न ही’’तिआदि। आलसियं वाति इमिना थिनमिद्धवसप्पवत्तानं अकुसलानं अभावमाह। ओसन्नवीरियता वाति इमिना पन ‘‘आलसियाभावेपि अन्तमसो अन्नभारनेसादानम्पि सक्कच्चंयेव धम्मं देसेती’’ति वचनतो यस्स कस्सचिपि धम्मदेसनाय निरुस्साहता नत्थीति दीपेति सब्बेसं समकेनेव उस्साहेन धम्मदेसनाय पवत्तनतो। तेनाह ‘‘बुद्धा ही’’तिआदि। ओसन्नवीरियाति ओहीनवीरिया, अप्पोस्सुक्काति अत्थो। उस्सन्नवीरियाति अधिकवीरिया, महुस्साहाति अत्थो। वेगेनाति जवेन। धम्मे गरु एतेसन्ति धम्मगरुनो। धम्मे गारवमेतेसन्ति धम्मगारवा। विपस्सिस्स भगवतो काले असीति वस्ससहस्सानि आयुप्पमाणं सिखिस्स सत्तति वस्ससहस्सानि, वेस्सभुस्स सट्ठिवस्ससहस्सानि आयुप्पमाणन्ति आह ‘‘तेसं किर काले दीघायुका सत्ता’’ति। अभिसमेन्तीति पटिविज्झन्ति।
निद्दोसतायाति वीतिक्कमदोसस्स अभावतो। ‘‘इमस्मिं वीतिक्कमे अयं नाम आपत्ती’’ति एवं आपत्तिवसेन अपञ्ञपेत्वा ‘‘पाणातिपातं पहाय पाणातिपाता पटिविरतो होती’’तिआदिना (दी॰ नि॰ १.८, १९४) धम्मदेसनावसेन ओवादसिक्खापदानंयेव पञ्ञत्तत्ता वुत्तं ‘‘सत्तापत्तिक्खन्धवसेन आणासिक्खापदं अपञ्ञत्त’’न्ति। छन्नं छन्नं वस्सानं अच्चयेनाति पाठसेसो दट्ठब्बो। अथ वा छन्नं छन्नं वस्सानं ओसानदिवसं अपेक्खित्वा ‘‘सकिं सकि’’न्ति वुत्तत्ता तदपेक्खमिदं सामिवचनं। सकलजम्बुदीपे सब्बोपि भिक्खुसङ्घो एकस्मिंयेव ठाने उपोसथं अकासीति सम्बन्धो। कतमं तं ठानन्ति आह ‘‘बन्धुमतिया राजधानिया’’तिआदि। इसिपतनं तेन समयेन खेमं नाम उय्यानं होति, मिगानं पन अभयवासत्थाय दिन्नत्ता मिगदायोति वुच्चति। तं सन्धाय वुत्तं ‘‘खेमे मिगदाये’’ति।
अब्बोकिण्णानि दसपि वीसतिपि भिक्खुसहस्सानि वसन्तीति विसभागपुग्गलेहि असंसट्ठानि दसपि वीसतिपि भिक्खूनं सहस्सानि वसन्ति। दीघनिकायट्ठकथायं पन ‘‘ते सब्बेपि द्वादससहस्सभिक्खुगण्हनका महाविहारा अभयगिरिचेतियपब्बतचित्तलपब्बतविहारसदिसा च अहेसु’’न्ति वुत्तं। उपोसथारोचिकाति उपोसथारोचनका। ता किर देवता एकम्हि वस्से निक्खन्ते तत्थ तत्थ गन्त्वा आरोचेन्ति ‘‘निक्खन्तं खो, मारिसा, एकं वस्सं, पञ्च दानि वस्सानि सेसानि, पञ्चन्नं वस्सानं अच्चयेन बन्धुमती राजधानी उपसङ्कमितब्बा पातिमोक्खुद्देसाया’’ति। तथा द्वीसु वस्सेसु निक्खन्तेसु ‘‘निक्खन्तानि खो, मारिसा, द्वे वस्सानि , चत्तारि वस्सानि सेसानि, चतुन्नं वस्सानं अच्चयेन बन्धुमती राजधानी उपसङ्कमितब्बा पातिमोक्खुद्देसाया’’ति आरोचेन्ति। इमिनाव नयेन तीसु चतूसु पञ्चसु वस्सेसु अतिक्कन्तेसु आरोचेन्ति। तेन वुत्तं ‘‘मारिसा एकं वस्सं अतिक्कन्त’’न्तिआदि। सानुभावाति इद्धानुभावेन सानुभावा। ते किर भिक्खूति ये देवतानुभावेन गच्छन्ति, ते सन्धाय वदति। पाचीनसमुद्दन्तेति पाचीनसमुद्दस्स समीपदेसे। गमियवत्तन्ति गमिकेहि कातब्बं सेनासनपटिजग्गनादिवत्तं। उपोसथग्गन्ति उपोसथकरणट्ठानं। गताव होन्तीति देवतानुभावेन गता एव होन्ति। तेति अत्तनो अत्तनो आनुभावेन देवतानुभावेन च गता सब्बेपि।
खन्ती परमन्तिआदीसु (दी॰ नि॰ अट्ठ॰ २.९०; ध॰ प॰ अट्ठ॰ २.१८५) परूपवादं परापकारं सीतुण्हादिभेदञ्च गुणोपरोधं खमति सहति अधिवासेतीति खन्ति। सा पन सीलादीनं पटिपक्खधम्मे सविसेसं तपति सन्तपति विधमतीति परमं उत्तमं तपो। तितिक्खनं खमनं तितिक्खा। खन्तियायेवेतं वेवचनं। अक्खरचिन्तका हि खमायं तितिक्खासद्दं वण्णेन्ति, तस्मा एवमेत्थ अत्थो दट्ठब्बो ‘‘तितिक्खासङ्खाता अधिवासनखन्ति नाम उत्तमं तपो’’ति। निब्बानं परमं वदन्ति बुद्धाति भवेन भवन्तरं विनाति भवनिकन्तिभावेन संसिब्बति, सतण्हस्सेव वा आयतिं पुनब्भवभावतो फलेन सद्धिं कम्मं विनाति संसिब्बतीति वानन्ति सङ्ख्यं गताय तण्हाय निक्खन्तं निब्बानं तत्थ तस्सा सब्बसो अभावतो। तं निब्बानं पन सन्तपणीतनिपुणसिवखेमादिना सब्बाकारेन परमन्ति वदन्ति बुद्धा।
न हि पब्बजितो परूपघातीति यो अधिवासनखन्तिरहितत्ता परं उपघातेति बाधति विहिंसति, सो पब्बजितो नाम न होति पब्बाजेतब्बधम्मस्स अपब्बाजनतो। चतुत्थपादो पन ततियपादस्सेव वेवचनं अनत्थन्तरत्ता। ‘‘न हि पब्बजितो’’ति एतस्स हि ‘‘न समणो होती’’ति वेवचनं। ‘‘परूपघाती’’ति एतस्स ‘‘परं विहेठयन्तो’’ति वेवचनं। अथ वा परूपघातीति सीलूपघाती। सीलञ्हि उत्तमट्ठेन ‘‘पर’’न्ति वुच्चति परसद्दस्स सेट्ठवाचकत्ता ‘‘पुग्गलपरोपरञ्ञू’’तिआदीसु विय। यो च समणो परं यं कञ्चि सत्तं विहेठयन्तो परूपघाती होति अत्तनो सीलविनासको, सो पब्बजितो नाम न होतीति अत्थो। अथ वा यो अधिवासनखन्तिया अभावा परूपघाती होति, परं अन्तमसो डंसमकसम्पि जीविता वोरोपेति, सो न हि पब्बजितो। किं कारणा? पापमलस्स अपब्बाजितत्ता अनीहटत्ता। ‘‘पब्बाजयमत्तनो मलं, तस्मा पब्बजितोति वुच्चती’’ति (ध॰ प॰ ३८८) इदञ्हि पब्बजितलक्खणं । योपि नहेव खो उपघातेति न मारेति, अपिच दण्डादीहि विहेठेति, सोपि परं विहेठयन्तो समणो न होति। किंकारणा? विहेसाय असमितत्ता। समितत्ता समणोति वुच्चतीति इदञ्हि समणलक्खणं। ‘‘समितत्ता हि पापानं, समणोति पवुच्चती’’ति (ध॰ प॰ २६५) हि वुत्तं।
अपिच भगवा भिक्खूनं पातिमोक्खं उद्दिसन्तो पातिमोक्खकथाय च सीलप्पधानत्ता सीलस्स च विसेसतो दोसो पटिपक्खोति तस्स निग्गण्हनविधिं दस्सेतुं आदितो ‘‘खन्ती परमं तपो’’ति आह। तेन अनिट्ठस्स पटिहननूपायो वुत्तो, तितिक्खाग्गहणेन पन इट्ठस्स, तदुभयेनपि उप्पन्नं अरतिं उप्पन्नं रतिं अभिभुय्य विहरतीति अयमत्थो दस्सितो। तण्हावानस्स वूपसमनतो निब्बानं परमं वदन्ति बुद्धा। तत्थ खन्तिग्गहणेन पयोगविपत्तिया अभावो दस्सितो, तितिक्खाग्गहणेन आसयविपत्तिया अभावो। तथा खन्तिग्गहणेन परापराधसहता, तितिक्खाग्गहणेन परेसु अनपरज्झना दस्सिता। एवं कारणमुखेन अन्वयतो पातिमोक्खं दस्सेत्वा इदानि ब्यतिरेकतो तं दस्सेतुं ‘‘न ही’’तिआदि वुत्तं। तेन यथा सत्तानं जीविता वोरोपनं परं पाणिलेड्डुदण्डादीहि विहेठनञ्च ‘‘परूपघातो परं विहेठन’’न्ति वुच्चति, एवं तेसं सापतेय्यावहरणं परामसनं विसंवादनं अञ्ञमञ्ञभेदनं फरुसवचनेन मम्मघट्टनं निरत्थकविप्पलापो परसन्तकाभिज्झानं उच्छेदचिन्तनं मिच्छाभिनिवेसनञ्च उपघातो परविहेठनञ्च होतीति यस्स कस्सचि अकुसलस्स कम्मपथस्स कम्मस्स च करणेन पब्बजितो समणो च न होतीति दस्सेति।
दुतियगाथाय सब्बपापस्साति सब्बाकुसलस्स सब्बस्सपि द्वादसाकुसलस्स सब्बचित्तुप्पादसङ्गहितस्स सावज्जधम्मस्स। अकरणन्ति अनुप्पादनं। करणञ्हि नाम तस्स अत्तनो सन्ताने उप्पादनन्ति तप्पटिक्खेपतो अकरणं अनुप्पादनं। कुसलस्साति चतुभूमिककुसलस्स। ‘‘कुसलस्सा’’ति हि इदं ‘‘एतं बुद्धान सासन’’न्ति वक्खमानत्ता अरियमग्गधम्मे तेसञ्च सम्भारभूते तेभूमिककुसले धम्मे बोधेति। उपसम्पदाति उपसम्पादनं। तं पन अत्थतो तस्स कुसलस्स समधिगमो पटिलाभो। सचित्तपरियोदपनन्ति अत्तनो चित्तस्स जोतनं चित्तस्स पभस्सरभावकरणं सब्बसो परिसोधनं। तं पन अरहत्तेन होति। एत्थ च यस्मा अग्गमग्गसमङ्गिनो चित्तं सब्बसो परियोदपीयति नाम, अग्गफलक्खणे पन परियोदपितं होति पुन परियोदपेतब्बताय अभावतो, तस्मा परिनिट्ठितपरियोदपनतं सन्धाय वुत्तं ‘‘तं पन अरहत्तेन होती’’ति। इति सीलसंवरेन सब्बपापं पहाय लोकियलोकुत्तराहि समथविपस्सनाहि कुसलं सम्पादेत्वा अरहत्तफलेन चित्तं परियोदपेतब्बन्ति एतं बुद्धानं सासनं ओवादो अनुसिट्ठि।
ततियगाथाय अनुपवादोति वाचाय कस्सचि अनुपवदनं। अनुपघातोति कायेन मनसा च कस्सचि उपघाताकरणं मनसापि परेसं अनत्थचिन्तनादिवसेन उपघातकरणस्स वज्जेतब्बत्ता। पातिमोक्खेति यं तं पअतिमोक्खं अतिपमोक्खं उत्तमं सीलं, पाति वा सुगतिभयेहि मोक्खेति दुग्गतिभयेहि, यो वा नं पाति, तं मोक्खेतीति पातिमोक्खन्ति वुच्चति, तस्मिं पातिमोक्खे च। संवरोति सत्तन्नं आपत्तिक्खन्धानं अवीतिक्कमलक्खणो संवरो। मत्तञ्ञुताति भोजने मत्तञ्ञुता पटिग्गहणपरिभोगवसेन पमाणञ्ञुता। पन्तञ्च सयनासनन्ति जनसङ्घट्टविरहितं निज्जनसम्बाधं विवित्तं सेनासनञ्च। एत्थ द्वीहियेव पच्चयेहि चतुपच्चयसन्तोसो दीपितोति वेदितब्बो पच्चयसन्तोससामञ्ञेन इतरद्वयस्सपि लक्खणहारनयेन जोतितभावतो। अधिचित्ते च आयोगोति विपस्सनापादकं अट्ठसमापत्तिचित्तं अधिचित्तं, ततोपि च मग्गफलचित्तमेव अधिचित्तं, तस्मिं यथावुत्ते अधिचित्ते आयोगो च, अनुयोगोति अत्थो। एतं बुद्धान सासनन्ति एतं परस्स अनुपवदनं अनुपघातनं पातिमोक्खे संवरो पटिग्गहणपरिभोगेसु मत्तञ्ञुता विवित्तसेनासनसेवनं अधिचित्तानुयोगो च बुद्धानं सासनं ओवादो अनुसिट्ठि।
इमा पन सब्बबुद्धानं पातिमोक्खुद्देसगाथा होन्तीति वेदितब्बा। तेनाह ‘‘एतेनेव उपायेना’’तिआदि। याव सासनपरियन्ताति धरमानकबुद्धानं अनुसासनपरियन्तं सन्धाय वुत्तं, याव बुद्धा धरन्ति, ताव उद्दिसितब्बतं आगच्छन्तीति वुत्तं होति। ओवादपातिमोक्खञ्हि बुद्धायेव उद्दिसन्ति, न सावका। पठमबोधियंयेव उद्देसमागच्छन्तीति सम्बन्धो। पठमबोधि चेत्थ वीसतिवस्सपरिच्छिन्नाति महागण्ठिपदे वुत्तं। तञ्च हेट्ठा अट्ठकथायमेव ‘‘भगवतो हि पठमबोधियं वीसतिवस्सन्तरे निबद्धुपट्ठाको नाम नत्थी’’ति कथितत्ता ‘‘पठमबोधि नाम वीसतिवस्सानी’’ति गहेत्वा वुत्तं। आचरियधम्मपालत्थेरेन पन ‘‘पञ्चचत्तालीसाय वस्सेसु आदितो पन्नरस वस्सानि पठमबोधी’’ति वुत्तं। एवञ्च सति मज्झे पन्नरस वस्सानि मज्झिमबोधि, अन्ते पन्नरस वस्सानि पच्छिमबोधीति तिण्णं बोधीनं समप्पमाणता सियाति तम्पि युत्तं। पन्नरसत्तिकेन हि पञ्चचत्तालीस वस्सानि पूरेन्ति। अट्ठकथायं पन पन्नरसवस्सप्पमाणाय पठमबोधिया वीसतिवस्सेसुयेव अन्तोगधत्ता ‘‘पठमबोधियं वीसतिवस्सन्तरे’’ति वुत्तन्ति एवम्पि सक्का विञ्ञातुं।
ननु च कानिचि सिक्खापदानि पञ्ञपेत्वापि न ताव आणापातिमोक्खं अनुञ्ञातं पच्छा थेरस्स आयाचनेन अनुञ्ञातत्ता, तस्मा कथमेतं वुत्तं ‘‘सिक्खापदपञ्ञत्तिकालतो पन पभुति आणापातिमोक्खमेव उद्दिसीयती’’ति, यदिपि कानिचि सिक्खापदानि पञ्ञपेत्वाव आणापातिमोक्खं न अनुञ्ञातं, तथापि अपञ्ञत्ते सिक्खापदे आणापातिमोक्खं नत्थि, किन्तु पञ्ञत्तेयेवाति इममत्थं दस्सेतुं ‘‘सिक्खापदपञ्ञत्तिकालतो पन पभुती’’ति वुत्तं। पुब्बारामेति सावत्थिया पाचीनदिसाभागे कतत्ता एवंलद्धवोहारे महाविहारे। मिगारमातुपासादेति मिगारसेट्ठिनो मातुट्ठानियत्ता मिगारमाताति सङ्ख्यं गताय विसाखामहाउपासिकाय कारिते पासादे। अट्ठानन्ति हेतुपटिक्खेपो। अनवकासोति पच्चयपटिक्खेपो। उभयेनपि कारणमेव पटिक्खिपति। यन्ति येन कारणेन।
तेसन्ति भिक्खूनं। सम्मुखसावकानं सन्तिके पब्बजिताति सब्बन्तिमानं सुभद्दसदिसानं सम्मुखसावकानं सन्तिके पब्बजिते सन्धाय वदति। खत्तियकुलादिवसेनेव विविधा कुलाति सम्बन्धो। उच्चनीचउळारुळारभोगादिकुलवसेन वाति उच्चनीचकुलवसेन उळारुळारभोगादिकुलवसेन वाति योजेतब्बं। तत्थ खत्तियब्राह्मणवसेन वा खत्तियब्राह्मणगहपतिकानं वसेन वा उच्चकुलता वेदितब्बा, सेसानं वसेन नीचकुलता। उळारुळारभोगादिकुलवसेन वाति उळारतरतमउपभोगवन्तादिकुलवसेन। उळारातिसयजोतनत्थञ्हि पुन उळारग्गहणं ‘‘दुक्खदुक्ख’’न्तिआदीसु विय। आदि-सद्देन उळारानुळारानं गहणं वेदितब्बं।
ब्रह्मचरियं रक्खन्तीति वुत्तमेवत्थं पकासेत्वा दस्सेन्तो आह ‘‘चिरं परियत्तिधम्मं परिहरन्ती’’ति। अपञ्ञत्तेपि सिक्खापदे यदि समानजातिआदिका सियुं, अत्तनो अत्तनो कुलानुगतगन्थं विय न नासेय्युं। यस्मा पन सिक्खापदम्पि अपञ्ञत्तं, इमे च भिक्खू न समानजातिआदिका, तस्मा विनासेसुन्ति इममत्थं दस्सेतुं ‘‘यस्मा एकनामा…पे॰… तस्मा अञ्ञमञ्ञं विहेठेन्ता’’तिआदि वुत्तं। यदि एवं कस्मा चिरट्ठितिकवारेपि ‘‘नानानामा’’तिआदि वुत्तन्ति? सतिपि तेसं नानाजच्चादिभावे सिक्खापदपञ्ञत्तिया एव सासनस्स चिरप्पवत्तीति दस्सनत्थं वुत्तं। सिक्खापदपञ्ञत्तिवसेनेव सासनस्स चिरप्पवत्ति। यस्मा बुद्धा अत्तनो परिनिब्बानतो उद्धम्पि विनेतब्बसत्तसम्भवे सति सिक्खापदं पञ्ञपेन्ति, असति न पञ्ञपेन्ति, तस्माति वेदितब्बो। यथा कायवचीद्वारसङ्खातं विञ्ञत्तिं समुट्ठापेत्वा पवत्तमानम्पि चित्तं तस्सायेव विञ्ञत्तिया वसेन पवत्तनतो ‘‘कायवचीद्वारेहि पवत्त’’न्ति वुच्चति, एवंसम्पदमिदं दट्ठब्बं। यथा तन्ति एत्थ तन्ति निपातमत्तं। वग्गसङ्गहपण्णाससङ्गहादीहीति सीलक्खन्धवग्गमहावग्गादिवग्गसङ्गहवसेन मूलपण्णासमअझमपण्णासादिपण्णाससङ्गहवसेन। आदि-सद्देन संयुत्तादिसङ्गहो वेदितब्बो।
एवं वितक्केथ, मा एवं वितक्कयित्थाति एत्थ एवन्ति यथानुसिट्ठाय अनुसासनिया विधिवसेन पटिसेधनवसेन च पवत्तिताकारपरामसनं, सा च सम्मावितक्कानं मिच्छावितक्कानञ्च पवत्तिआकारदस्सनवसेन पवत्तति अत्थआनिसंसस्स आदीनवस्स च विभावनत्थं। तेनाह ‘‘नेक्खम्मवितक्कादयो तयो वितक्के वितक्केथा’’तिआदि। एत्थ आदि-सद्देन अब्यापादवितक्कअविहिंसावितक्कानं गहणं वेदितब्बं। तत्थ नेक्खम्मं वुच्चति लोभतो निक्खन्तत्ता अलोभो, नीवरणेहि निक्खन्तत्ता पठमज्झानं, सब्बाकुसलेहि निक्खन्तत्ता सब्बो कुसलो धम्मो, सब्बसङ्खतेहि निक्खन्तत्ता निब्बानं, उपनिस्सयतो सम्पयोगतो आरम्मणकरणतो च नेक्खम्मेन पटिसंयुत्तो वितक्को नेक्खम्मवितक्को, सम्मासङ्कप्पो। सो असुभज्झानस्स पुब्बभागे कामावचरो होति, असुभज्झाने रूपावचरो, तं झानं पादकं कत्वा उप्पन्नमग्गफलकाले लोकुत्तरो। ब्यापादस्स पटिपक्खो अब्यापादो, कञ्चिपि न ब्यापादेन्ति एतेनाति वा अब्यापादो, मेत्ता। यथावुत्तेन अब्यापादेन पटिसंयुत्तो वितक्को अब्यापादवितक्को। सो मेत्ताझानस्स पुब्बभागे कामावचरो होति, मेत्ताभावनावसेन अधिगते पठमज्झाने रूपावचरो, तं झानं पादकं कत्वा उप्पन्नमग्गफलकाले लोकुत्तरो। विहिंसाय पटिपक्खा, न विहिंसन्ति वा एताय सत्तेति अविहिंसा, करुणा। ताय पटिसंयुत्तो वितक्को अविहिंसावितक्को। सो करुणाझानस्स पुब्बभागे कामावचरो, करुणाभावनावसेन अधिगते पठमज्झाने रूपावचरो, तं झानं पादकं कत्वा उप्पन्नमग्गफलकाले लोकुत्तरो।
ननु च अलोभादोसामोहानं अञ्ञमञ्ञाविरहतो नेसं वसेन उप्पज्जनकानं इमेसं नेक्खम्मवितक्कादीनं अञ्ञमञ्ञं असङ्करतो ववत्थानं न होतीति? नो न होति। यदा हि अलोभो पधानो होति नियमितपरिणतसमुदाचारादिवसेन, तदा इतरे द्वे तदन्वायिका भवन्ति। तथा हि यदा अलोभप्पधानो नेक्खम्मगरुको चित्तुप्पादो होति, तदा लद्धावसरो नेक्खम्मवितक्को पतिट्ठहति। तंसम्पयुत्तस्स पन अदोसलक्खणस्स अब्यापादस्स वसेन यो तस्सेव अब्यापादवितक्कभावो सम्भवेय्य, सति च अब्यापादवितक्कभावे कस्सचिपि अविहेठनजातिकताय अविहिंसावितक्कभावो च सम्भवेय्य। ते इतरे द्वे तस्सेव नेक्खम्मवितक्कस्स अनुगामिनो सरूपतो अदिस्सनतो तस्मिं सति होन्ति, असति न होन्तीति अनुमानेय्या भवन्ति। एवमेव यदा मेत्तापधानो चित्तुप्पादो होति, तदा इतरे द्वे तदन्वायिका भवन्ति। यदा करुणापधानो चित्तुप्पादो होति, तदा इतरे द्वे तदन्वायिका भवन्ति।
कामवितक्कादयोति एत्थ आदि-सद्देन ब्यापादवितक्कविहिंसावितक्कानं गहणं वेदितब्बं। तत्थ कामपटिसंयुत्तो वितक्को कामवितक्को। एत्थ हि द्वे कामा वत्थुकामो च किलेसकामो च। तत्थ वत्थुकामपक्खे आरम्मणवसेन कामेहि पटिसंयुत्तो वितक्को कामवितक्को, किलेसकामपक्खे पन सम्पयोगवसेन कामेन पटिसंयुत्तोति योजेतब्बं। ब्यापादपटिसंयुत्तो वितक्को ब्यापादवितक्को। विहिंसापटिसंयुत्तो वितक्को विहिंसावितक्को। तेसु द्वे सत्तेसुपि सङ्खारेसुपि उप्पज्जन्ति। कामवितक्को हि पिये मनापे सत्ते वा सङ्खारे वा वितक्केन्तस्स उप्पज्जति, ब्यापादवितक्को अप्पिये अमनापे सत्ते वा सङ्खारे वा कुज्झित्वा ओलोकनकालतो पट्ठाय याव विनासना उप्पज्जति, विहिंसावितक्को सङ्खारेसु नुप्पज्जति। सङ्खारो हि दुक्खापेतब्बो नाम नत्थि, ‘‘इमे सत्ता हञ्ञन्तु वा उच्छिज्जन्तु वा विनस्सन्तु वा मा वा अहेसु’’न्ति चिन्तनकाले पन सत्तेसु उप्पज्जति। अथ कस्मा वुत्तं ‘‘सङ्खारो दुक्खापेतब्बो नाम नत्थी’’ति, ननु ये दुक्खापेतब्बाति इच्छिता सत्तसञ्ञिता, तेपि अत्थतो सङ्खारा एवाति? सच्चमेतं, ते पन इन्द्रियबद्धा सविञ्ञाणकताय दुक्खं पटिसंवेदेन्ति, तस्मा ते विहिंसावितक्कस्स विसया इच्छिता सत्तसञ्ञिता। ये पन न दुक्खं पटिसंवेदेन्ति वुत्तलक्खणायोगतो, ते सन्धाय ‘‘विहिंसावितक्को सङ्खारेसु नुप्पज्जती’’ति वुत्तं।
अनुपादाय आसवेहि चित्तानि विमुच्चिंसूति एत्थ आसवेहीति कत्थुअत्थे करणनिद्देसो, चित्तानीति पच्चत्तबहुवचनं, विमुच्चिंसूति कम्मसाधनं, तस्मा आसवेहि कत्तुभूतेहि अनुपादाय आरम्मणवसेन अग्गहेत्वा चित्तानि विमुच्चितानीति एवमेत्थ अत्थो गहेतब्बोति आह ‘‘तेसञ्हि चित्तानी’’तिआदि। येहि आसवेहीति एत्थापि कत्तुअत्थे एव करणनिद्देसो। विमुच्चिंसूति कम्मसाधनं। न ते तानि गहेत्वा विमुच्चिंसूति ते आसवा तानि चित्तानि आरम्मणवसेन न गहेत्वा विमुच्चिंसु विमोचेसुं। एत्थ हि चित्तानीति उपयोगबहुवचनं, विमुच्चिंसूति कत्तुसाधनं। अनुप्पादनिरोधेन निरुज्झमानाति आयतिं अनुप्पत्तिसङ्खातेन निरोधेन निरुज्झमाना आसवा। अग्गहेत्वा विमुच्चिंसूति आरम्मणकरणवसेन अग्गहेत्वा चित्तानि विमोचेसुं। विकसितचित्ता अहेसुन्ति सातिसयञाणरस्मिसम्फस्सेन सम्फुल्लचित्ता अहेसुं। पुरिमवचनापेक्खन्ति ‘‘अञ्ञतरस्मिं भिंसनके वनसण्डे’’ति वुत्तवचनापेक्खं। तेनाह ‘‘यं वुत्तं अञ्ञतरस्मिं भिंसनके वनसण्डेति, तत्रा’’ति। कतन्ति भावसाधनवाचि इदं पदन्ति आह ‘‘भिंसनकतस्मिं होति, भिंसनककिरियाया’’ति। भिंसनस्स करणं किरिया भिंसनकतं, तस्मिं भिंसनकतस्मिं।
इदानि अञ्ञथापि अत्थयोजनं दस्सेन्तो आह ‘‘अथ वा’’तिआदि। इमस्मिं अत्थविकप्पे भिंसयतीति भिंसनो, भिंसनो एव भिंसनको, तस्स भावो भिंसनकत्तन्ति वत्तब्बे त-कारस्स लोपं कत्वा ‘‘भिंसनकत’’न्ति वुत्तन्ति दस्सेन्तो आह ‘‘भिंसनकतस्मिन्ति भिंसनकभावेति अत्थो’’तिआदि। येभुय्यग्गहणं लोमवन्तवसेनपि योजेतब्बं, न लोमवसेनेवाति आह ‘‘बहुतरानं वा’’तिआदि।
पुरिसयुगवसेनाति पुरिसकालवसेन, पुरिसानं आयुप्पमाणवसेनाति वुत्तं होति। ‘‘सब्बपच्छिमको सुभद्दसदिसो’’ति तीसुपि गण्ठिपदेसु वुत्तं। तस्मिं काले विज्जमानानं द्विन्नं पुरिसानं आयुपरिच्छेदं सकलमेव गहेत्वा ‘‘सतसहस्सं…पे॰… अट्ठासी’’ति वुत्तं। द्वेयेव पुरिसयुगानीति एत्थ पुरिसानं युगप्पवत्तिकालो पुरिसयुगं। अभिलापमत्तमेव चेतं, अत्थतो पन पुरिसोव पुरिसयुगं। धरमाने भगवति एकं पुरिसयुगं, परिनिब्बुते एकन्ति कत्वा ‘‘द्वेयेव पुरिसयुगानी’’ति वुत्तं। परिनिब्बुते पन भगवति एकमेव पुरिसयुगं असीतियेव वस्ससहस्सानि ब्रह्मचरियं अट्ठासीति वेदितब्बं।
२०. सावकयुगानीति सावका एव सावकयुगानि। असम्भुणन्तेनाति अपापुणन्तेन। गब्भं गण्हापेन्तस्साति सब्बञ्ञुतञ्ञाणस्स विजायनत्थं ञाणगब्भं गण्हापेन्तस्स।
२१. को अनुसन्धीति पुब्बापरकथानं किं अनुसन्धानं, को सम्बन्धोति अत्थो। सिक्खापदपञ्ञत्तियाचनापेक्खन्ति याचीयतीति याचना, सिक्खापदपञ्ञत्तियेव याचना सिक्खापदपञ्ञत्तियाचना, तं अपेक्खतीति सिक्खापदपञ्ञत्तियाचनापेक्खं भुम्मवचनं, याचियमानसिक्खापदपञ्ञत्तिअपेक्खं भुम्मवचनन्ति वुत्तं होति। याचनविसिट्ठा सिक्खापदपञ्ञत्तियेव हि ‘‘तत्था’’ति इमिना परामट्ठा, तेनेव वक्खति ‘‘तत्थ तस्सा सिक्खापदपञ्ञत्तिया’’ति। यं वुत्तन्ति ‘‘सिक्खापदं पञ्ञपेय्या’’ति इमिना यं सिक्खापदपञ्ञपनं वुत्तं, याचितन्ति अत्थो। तत्थ तस्सा सिक्खापदपञ्ञत्तियाति तस्सं याचियमानसिक्खापदपञ्ञत्तियन्ति अत्थो। अकालन्ति सिक्खापदपञ्ञत्तिया अकालं।
आसवट्ठानीयाति एत्थ अधिकरणे अनीयसद्दोति आह ‘‘आसवा तिट्ठन्ति एतेसू’’तिआदि । के पन ते आसवा, के च धम्मा तदधिकरणभूताति आह ‘‘येसु दिट्ठधम्मिकसम्परायिका’’तिआदि। दिट्ठधम्मिका परूपवादादयो, सम्परायिका आपायिका अपायदुक्खविसेसा। ते आसवन्ति तेन तेन पच्चयवसेन पवत्तन्तीति आसवा। नेसन्ति परूपवादादिआसवानं। तेति वीतिक्कमधम्मा। असति आसवट्ठानीये धम्मे सिक्खापदपञ्ञत्तियं को दोसो, येनेवं वुत्तन्ति आह ‘‘यदि हि पञ्ञपेय्या’’तिआदि, वीतिक्कमदोसं अदिस्वा यदि पञ्ञपेय्याति अधिप्पायो। परम्मुखा अक्कोसनं परूपवादो, परेहि वचनेसु दोसारोपनं परूपारम्भो, सम्मुखा गरहनं गरहदोसो।
कथञ्हि नाम पलिवेठेस्सतीति सम्बन्धो, कथं-सद्दयोगे अनागतप्पयोगो दट्ठब्बो। अन्वायिकोति अनुवत्तको। भोगक्खन्धन्ति भोगरासिं। ‘‘अम्हाकमेते’’ति ञायन्तीति ञाती, पितामहपितुपुत्तादिवसेन परिवट्टनट्ठेन परिवट्टो, ञातीयेव परिवट्टो ञातिपरिवट्टो। घासच्छादनपरमताय सन्तुट्ठाति घासच्छादने परमताय उत्तमताय सन्तुट्ठा, घासच्छादनपरियेसने सल्लेखवसेन परमताय उक्कट्ठभावे सण्ठिताति अत्थो। घासच्छादनमेव वा परमं परमा कोटि एतेसं न ततो परं किञ्चि असामिसजातं परियेसन्ति पच्चासीसन्ति चाति घासच्छादनपरमा, तेसं भावो घासच्छादनपरमता, तस्सं घासच्छादनपरमताय सन्तुट्ठा। तेसु नाम कोति यथावुत्तगुणविसिट्ठेसु तेसु भिक्खूसु को नाम। लोकामिसभूतन्ति लोकपरियापन्नं हुत्वा किलेसेहि आमसितब्बत्ता लोकामिसभूतं। पब्बज्जासङ्खेपेनेवाति ‘‘पाणातिपाता वेरमणी’’तिआदिना पब्बज्जामुखेनेव। एतन्ति मेथुनादीनं अकरणं। थामन्ति सिक्खापदानं पञ्ञापनकिरियाय सामत्थियं। बलन्ति याथावतो सब्बधम्मानं पटिवेधसमत्थं ञाणबलं। कुप्पेय्याति कुप्पं भवेय्य। एतस्सेवत्थस्स पाकटकरणं न यथाठाने तिट्ठेय्याति, पञ्ञत्तिट्ठाने न तिट्ठेय्याति अत्थो। अकुसलोति तिकिच्छितुं युत्तकालस्स अपरिजाननतो अकुसलो अछेको। अवुद्धि अनयो, ब्यसनं दुक्खं। पटिकच्चेवाति गण्डुप्पादनतो पठममेव। सञ्छविं कत्वाति सोभनच्छविं कत्वा। बालवेज्जोति अपण्डितवेज्जो। लोहितक्खयञ्च मं पापेतीति विभत्तिविपरिणामं कत्वा योजेतब्बं।
अकालं दस्सेत्वाति सिक्खापदपञ्ञत्तिया अकालं दस्सेत्वा। रोगं वूपसमेत्वाति फासुं कत्वा। सके आचरियकेति आचरियस्स भावो, कम्मं वा आचरियकं, तस्मिं अत्तनो आचरियभावे, आचरियकम्मे वा। निमित्तत्थे चेतं भुम्मवचनं। विदितानुभावोति पाकटानुभावो।
विपुलभावेनाति पब्बजितानं बहुभावेन। सासने एकच्चे आसवट्ठानीया धम्मा न उप्पज्जन्तीति यस्मा सेनासनानि पहोन्ति, तस्मा आवासमच्छरियादिहेतुका सासने एकच्चे आसवट्ठानीया धम्मा न उप्पज्जन्ति। इमिना नयेनाति एतेन पदसोधम्मसिक्खापदादीनं सङ्गहो दट्ठब्बो।
लाभग्गमहत्तन्ति चीवरादिलभितब्बपच्चयो लाभो, तस्स अग्गं महत्तं पणीतता बहुभावो वा। बहुस्सुतस्स भावो बाहुसच्चं। अयोनिसो उम्मुज्जमानाति अनुपायेन अभिनिविसमाना, विपरीततो जानमानाति अत्थो। रसेन रसं संसन्दित्वाति सभावेन सभावं संसन्दित्वा, अनुञ्ञातपच्चत्थरणादीसु सुखसम्फस्ससामञ्ञतो उपादिन्नफस्सरसेपि अनवज्जसञ्ञिताय अनुपादिन्नफस्सरसेन उपादिन्नफस्सरसं संसन्दित्वा, समानभावं उपनेत्वाति अत्थो। उद्धम्मं उब्बिनयं सत्थुसासनं दीपेन्तीति ‘‘तथाहं भगवता धम्मं देसितं आजानामी’’तिआदिना (पाचि॰ ४१८) सत्थुसासनं उद्धम्मं उब्बिनयं कत्वा दीपेन्ति।
इमस्मिं अत्थेति ‘‘निरब्बुदो हि, सारिपुत्त, भिक्खुसङ्घो’’ति (पारा॰ २१) एवं वुत्तभिक्खुसङ्घसञ्ञिते अत्थे। कथं पन दुस्सीलानं चोरभावोति आह ‘‘ते हि अस्समणाव हुत्वा’’तिआदि। काळकधम्मयोगाति दुस्सीलतासङ्खातपापधम्मयोगतो। पभस्सरोति पभस्सरसीलो। सारोति वुच्चन्तीति सासनब्रह्मचरियस्स सारभूतत्ता सीलादयो गुणा ‘‘सारो’’ति वुच्चन्ति।
सब्बपरित्तगुणोति सब्बेहि निहीनगुणो, अप्पगुणो वा। सो सोतापन्नोति आनन्दत्थेरं सन्धाय वदति। सोतं आपन्नोति मग्गसोतं आपन्नो। पटिपक्खधम्मानं अनवसेसतो सवनतो पेल्लनतो सोतो अरियमग्गोति आह ‘‘सोतोति च मग्गस्सेतं अधिवचन’’न्ति। सोतापन्नोति तेन समन्नागतस्स पुग्गलस्साति इमिना मग्गसमङ्गी सोतापन्नोति वत्वा तमेवत्थं उदाहरणेन साधेत्वा इदानि इधाधिप्पेतपुग्गलं निद्धारेत्वा दस्सेन्तो आह ‘‘इध पना’’तिआदि। इध आपन्नसद्दो ‘‘फलसच्छिकिरियाय पटिपन्नो’’तिआदीसु (सं॰ नि॰ ५.४८८) विय वत्तमानकालिकोति आह ‘‘मग्गेन फलस्स नामं दिन्न’’न्ति। मग्गेन हि अत्तना सदिसस्स अट्ठङ्गिकस्स वा सत्तङ्गिकस्स वा फलस्स सोतोति नामं दिन्नं, अतीतकालिकत्ते पन सरसतोव नामलाभो सिया। मग्गक्खणे हि मग्गसोतं आपज्जति नाम, फलक्खणे आपन्नो।
विरूपं सदुक्खं सउपायासं निपातेतीति विनिपातो, अपायदुक्खे खिपनको। धम्मोति सभावो। तेनाह ‘‘न अत्तानं अपायेसु विनिपातनसभावो’’ति। अथ वा धम्मोति अपायेसु खिपनको सक्कायदिट्ठिआदिको अकुसलधम्मो। यस्स पन सो अकुसलधम्मो नत्थि सब्बसो पहीनत्ता, सो यस्मा अपायेसु अत्तानं विनिपातनसभावो न होति, तस्मा वुत्तं ‘‘न अत्तानं अपायेसु विनिपातनसभावोति वुत्तं होती’’ति। कस्माति अविनिपातनधम्मताय कारणं पुच्छति। अपायं गमेन्तीति अपायगमनीया। विनिपातनसभावोति उप्पज्जनसभावो। सम्मत्तनियामेन मग्गेनाति सम्मा भवनियामकेन पटिलद्धमग्गेन। नियतोति वा हेट्ठिमन्ततो सत्तमभवतो उपरि अनुप्पज्जनधम्मताय नियतो। सम्बोधीति उपरिमग्गत्तयसङ्खाता सम्बोधि। सम्बुज्झतीति हि सम्बोधि, अरियमग्गो। सो च इध पठममग्गस्स अधिगतत्ता अवसिट्ठो एव अधिगन्तब्बभावेन इच्छितब्बोति। तेनाह ‘‘उपरिमग्गत्तयं अवस्सं सम्पापको’’ति। उपरिमग्गत्तयं अवस्सं सम्पापुणातीति सम्पापको, सोतापन्नो।
विनयपञ्ञत्तियाचनकथा निट्ठिता।

बुद्धाचिण्णकथा

२२. अनुधम्मताति लोकुत्तरधम्मानुगतो धम्मो। अनपलोकेत्वाति पदस्स विवरणं ‘‘अनापुच्छित्वा’’ति। जनपदचारिकं पक्कमन्तीति एत्थ इति-सद्दो गम्यमानताय न वुत्तो, एवं अञ्ञत्थापि ईदिसेसु ठानेसु। तत्थ जनपदचारिकन्ति जनपदेसु चरणं, चरणं वा चारो, सो एव चारिका, जनपदेसु चारिका जनपदचारिका। तं पक्कमन्ति, जनपदगमनं गच्छन्तीति अत्थो। पक्कमन्तियेवाति अवधारणेन नो न पक्कमन्तीति दस्सेति। ‘‘जनपदचारिकं पक्कमन्ती’’ति एत्थ ठत्वा भगवतो चारिकापक्कमनविधिं दस्सेन्तो आह ‘‘जनपदचारिकं चरन्ता चा’’तिआदि। चारिका च नामेसा (दी॰ नि॰ अट्ठ॰ १.२५४; म॰ नि॰ अट्ठ॰ १.२५४) दुविधा तुरितचारिका चेव अतुरितचारिका च। तत्थ दूरेपि बोधनेय्यपुग्गलं दिस्वा तस्स बोधनत्थाय सहसा गमनं तुरितचारिका नाम, सा महाकस्सपत्थेरपच्चुग्गमनादीसु दट्ठब्बा। भगवा हि महाकस्सपत्थेरं पच्चुग्गच्छन्तो मुहुत्तेन तिगावुतमगमासि, आळवकस्सत्थाय तिंसयोजनं, तथा अङ्गुलिमालस्स, पुक्कुसातिस्स पन पञ्चचत्तालीसयोजनं, महाकप्पिनस्स वीसयोजनसतं, धनियस्सत्थाय सत्तयोजनसतानि अगमासि, धम्मसेनापतिनो सद्धिविहारिकस्स वनवासीतिस्ससामणेरस्स तिगावुताधिकं वीसयोजनसतं अगमासि, अयं तुरितचारिका। यं पन गामनिगमनगरपटिपाटिया देवसिकं योजनअड्ढयोजनवसेन पिण्डपातचरियादीहि लोकं अनुग्गण्हन्तस्स गमनं, अयं अतुरितचारिका नाम। इमं पन चारिकं चरन्तो भगवा महामण्डलं मज्झिममण्डलं अन्तिममण्डलन्ति इमेसं तिण्णं मण्डलानं अञ्ञतरस्मिं चरति। तत्थ ‘‘जनपदचारिक’’न्ति वुत्तत्ता अतुरितचारिकाव इधाधिप्पेता। तमेव विभजित्वा दस्सेन्तो आह ‘‘महामण्डलं मज्झिममण्डल’’न्तिआदि।
तत्थ अन्तिममण्डलन्ति खुद्दकमण्डलं, इतरेसं वा मण्डलानं अन्तोगधत्ता अन्तिममण्डलं, अब्भन्तरिममण्डलन्ति वुत्तं होति। इमेसं पन मण्डलानं किं पमाणन्ति आह ‘‘तत्थ महामण्डलं नवयोजनसतिक’’न्तिआदि। नवयोजनसतिकम्पि ठानं मज्झिमदेसपरियापन्नमेव, ततो परं नाधिप्पेतं तुरितचारिकावसेन अगमनतो। यस्मा निक्खन्तकालतो पट्ठाय गतगतट्ठानस्स चतूसु पस्सेसु समन्ततो योजनसतं एककोलाहलं होति, पुरिमं पुरिमं आगता निमन्तेतुं लभन्ति, इतरेसु द्वीसु मण्डलेसु सक्कारो महामण्डलं ओसरति, तत्थ बुद्धा भगवन्तो तेसु तेसु गामनिगमेसु एकाहं द्वीहं वसन्ता महाजनं आमिसपटिग्गहेन अनुग्गण्हन्ति, धम्मदानेन च विवट्टूपनिस्सितं कुसलं वड्ढेन्ति, तस्मा वुत्तं ‘‘गामनिगमादीसु महाजनं आमिसपटिग्गहेन अनुग्गण्हन्ता’’तिआदि। समथविपस्सना तरुणा होन्तीति एत्थ तरुणा विपस्सनाति सङ्खारपरिच्छेदने ञाणं कङ्खावितरणे ञाणं सम्मसने ञाणं मग्गामग्गे ञाणन्ति चतुन्नं ञाणानं अधिवचनं। समथस्स तरुणभावो पन उपचारसमाधिवसेन वेदितब्बो। ‘‘सचे पन अन्तोवस्से भिक्खूनं समथविपस्सना तरुणा होन्ती’’ति इदं निदस्सनमत्तन्ति दट्ठब्बं। अञ्ञेनपि मज्झिममण्डले वेनेय्यानं ञाणपरिपाकादिकारणेन मज्झिममण्डले चारिकं चरितुकामा चातुमासं वसित्वाव निक्खमन्ति।
पवारणासङ्गहं दत्वाति अनुमतिदानवसेन दत्वा। मागसिरस्स पठमदिवसेति मागसिरमासस्स पठमदिवसे। इदञ्चेतरहि पवत्तवोहारवसेन कत्तिकमासस्स अपरपक्खपाटिपददिवसं सन्धाय वुत्तं। तेसन्ति तेसं बुद्धानं। तेहि विनेतब्बत्ता ‘‘तेसं विनेय्यसत्ता’’ति वुत्तं। विनेय्यसत्ताति च चारिकाय विनेतब्बसत्ता। मागसिरमासम्पि तत्थेव वसित्वा फुस्समासस्स पठमदिवसेति इदम्पि निदस्सनमत्तन्ति दट्ठब्बं। चतुमासवुत्थानम्पि बुद्धानं विनेय्यसत्ता अपरिपक्किन्द्रिया होन्ति, तेसं इन्द्रियपरिपाकं आगमयमाना अपरम्पि एकमासं वा द्वितिचतुमासं वा तत्थेववसित्वा महाभिक्खुसङ्घपरिवारा निक्खमित्वा पुरिमनयेनेव लोकं अनुग्गण्हन्ता सत्तहि वा छहि वा पञ्चहि वा चतूहि वा मासेहि चारिकं परियोसापेन्ति। वेनेय्यवसेनेवाति अवधारणेन न चीवरादिहेतु चरन्तीति दस्सेति। तथा हि इमेसु तीसु मण्डलेसु यत्थ कत्थचि चारिकं चरन्ता न चीवरादिहेतु चरन्ति, अथ खो ये दुग्गतबालजिण्णब्याधिका, ते ‘‘कदा तथागतं आगन्त्वा पस्सिस्सन्ति, मयि पन चारिकं चरन्ते महाजनो तथागतदस्सनं लभिस्सति, तत्थ केचि चित्तानि पसादेस्सन्ति, केचि मालादीहि पूजेस्सन्ति, केचि कटच्छुभिक्खं दस्सन्ति, केचि मिच्छादस्सनं पहाय सम्मादिट्ठिका भविस्सन्ति, तं नेसं भविस्सति दीघरत्तं हिताय सुखाया’’ति एवं लोकानुकम्पाय चारिकं चरन्ति।
अपिच चतूहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति जङ्घविहारवसेन सरीरफासुकत्थाय, अट्ठुप्पत्तिकालाभिकङ्खनत्थाय, भिक्खूनं सिक्खापदपञ्ञापनत्थाय, तत्थ तत्थ परिपाकगतिन्द्रिये बोधनेय्यसत्ते बोधनत्थायाति। अपरेहिपि चतूहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति बुद्धं सरणं गच्छिस्सन्तीति वा, धम्मं, सङ्घं सरणं गच्छिस्सन्तीति वा, महता धम्मवस्सेन चतस्सो परिसा सन्तप्पेस्सामाति वा। अपरेहिपि पञ्चहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति पाणातिपाता विरमिस्सन्तीति वा, अदिन्नादाना, कामेसुमिच्छाचारा, मुसावादा, सुरामेरयमज्जपमादट्ठाना विरमिस्सन्तीति वा। अपरेहिपि अट्ठहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति पठमं झानं पटिलभिस्सन्तीति वा, दुतियं…पे॰… नेवसञ्ञानासञ्ञायतनसमापत्तिं पटिलभिस्सन्तीति वा। अपरेहिपि अट्ठहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति सोतापत्तिमग्गं अधिगमिस्सन्तीति वा, सोतापत्तिफलं…पे॰… अरहत्तफलं सच्छिकरिस्सन्तीति वाति।
पुप्फानि ओचिनन्ता विय चरन्तीति इमिना यथा मालाकारो बहुं पुप्फगच्छं दिस्वा तत्थ चिरम्पि ठत्वा पुप्फानि ओचिनित्वा पुप्फसुञ्ञं गच्छं दिस्वा तत्थ पपञ्चं अकत्वा तं पहाय अञ्ञत्थ गन्त्वा पुप्फानि ओचिनन्तो विचरति, एवमेव बुद्धापि यत्थ गामनिगमादीसु विनेय्यसत्ता बहू होन्ति, तत्थ चिरम्पि वसन्ता ते विनेत्वा विनेय्यसुञ्ञगामादीसु पपञ्चं अकत्वा तं पहाय अञ्ञत्थ बहुविनेय्यकेसु गामादीसु वसन्ता विचरन्तीति दस्सेति। ततोयेव च अतिखुद्दकेपि अन्तिममण्डले उपनिस्सयवन्तानं बहुभावतो ताव बहुम्पि कालं सत्तमासपरियन्तं चारिकं चरन्ति।
सन्तसभावत्ता किलेससमणहेतुताय वा सन्तं निब्बानं, सुखकारणताय च सुखन्ति आह ‘‘सन्तं सुखं निब्बानमारम्मणं कत्वा’’ति। दससहस्सचक्कवाळेति जातिक्खेत्तभूताय दससहस्सिलोकधातुया। इदञ्च देवब्रह्मानं वसेन वुत्तं, मनुस्सा पन इमस्मिंयेव चक्कवाळे बोधनेय्या होन्ति। बोधनेय्यसत्तसमवलोकनन्ति पठमं महाकरुणाय फरित्वा पच्छा सब्बञ्ञुतञ्ञाणजालं पत्थरित्वा तस्स अन्तो पविट्ठानं बोधनेय्यसत्तानं समोलोकनं। बुद्धा किर महाकरुणासमापत्तिं समापज्जित्वा ततो वुट्ठाय ‘‘ये सत्ता भब्बा परिपाकञाणा अज्जयेव मया विनेतब्बा, ते मय्हं ञाणस्स उपट्ठहन्तू’’ति चित्तं अधिट्ठाय समन्नाहरन्ति। तेसं सह समन्नाहारा एको वा द्वे वा बहू वा तदा विनयूपगा वेनेय्या सब्बञ्ञुतञ्ञाणस्स आपाथमागच्छन्ति, अयमेत्थ बुद्धानुभावो। एवं आपाथमागतानं पन नेसं उपनिस्सयं पुब्बचरियं पुब्बहेतुं सम्पतिवत्तमानञ्च पटिपत्तिं ओलोकेन्ति। वेनेय्यसत्तपरिग्गण्हनत्थञ्हि समन्नाहारे कते पठमं नेसं वेनेय्यभावेनेव उपट्ठानं होति। अथ ‘‘किं नु खो भविस्सती’’ति सरणगमनादिवसेन कञ्चि निप्फत्तिं वीमंसमाना पुब्बुपनिस्सयानि ओलोकेन्ति।
ओतिण्णेति आरोचिते, परिसमज्झं वा ओतिण्णे। द्विक्खत्तुन्ति एकस्मिं संवच्छरे द्विक्खत्तुं। बुद्धकाले किर एकेकस्मिं संवच्छरे द्वे वारे भिक्खू सन्निपतन्ति उपकट्ठवस्सूपनायिककाले च पवारणाकाले च। उपकट्ठाय वस्सूपनायिकाय दसपि वीसम्पि तिंसम्पि चत्तालीसम्पि पञ्ञासम्पि भिक्खू वग्गवग्गा हुत्वा कम्मट्ठानत्थाय आगच्छन्ति। भगवा तेहि सद्धिं सम्मोदित्वा ‘‘कस्मा, भिक्खवे, उपकट्ठाय वस्सूपनायिकाय विचरथा’’ति पुच्छति। अथ ते ‘‘भगवा कम्मट्ठानत्थं आगतम्ह, कम्मट्ठानं नो देथा’’ति याचन्ति। सत्था तेसं चरियवसेन रागचरितस्स असुभकम्मट्ठानं देति, दोसचरितस्स मेत्ताकम्मट्ठानं, मोहचरितस्स ‘‘उद्देसो परिपुच्छा कालेन धम्मस्सवनं कालेन धम्मसाकच्छा इदं तुय्हं सप्पाय’’न्ति आचिक्खति। किञ्चापि हि मोहचरितस्स आनापानस्सतिकम्मट्ठानं सप्पायं, कम्मट्ठानभावनाय पन भाजनभूतं कातुं सम्मोहविगमाय पठमं उद्देसपरिपुच्छाधम्मस्सवनधम्मसाकच्छासु नियोजेति। वितक्कचरितस्स आनापानस्सतिकम्मट्ठानं देति। सद्धाचरितस्स विसेसतो पुरिमा छ अनुस्सतियो सप्पाया, तासं पन अनुयुञ्जने अयं पुब्बभागपटिपत्तीति दस्सेतुं पसादनीयसुत्तन्तेन बुद्धसुबोधितं धम्मसुधम्मतं सङ्घसुप्पटिपत्तिञ्च पकासेति। ञाणचरितस्स पन मरणस्सति उपसमानुस्सति चतुधातुववत्थानं आहारेपटिकूलसञ्ञा विसेसतो सप्पाया, तेसं उपकारधम्मदस्सनत्थं अनिच्चतादिपटिसंयुत्ते गम्भीरे सुत्तन्ते कथेति। ते कम्मट्ठानं गहेत्वा सचे सप्पायं होति, सत्थु सन्तिके एव वसन्ति। नो चे होति, सप्पायं सेनासनं पुच्छन्ता गच्छन्ति। तेपि तत्थ वसन्ता तेमासिकं पटिपदं गहेत्वा घटेन्ता वायमन्ता सोतापन्नापि होन्ति सकदागामिनोपि अनागामिनोपि अरहन्तोपि। ततो वुत्थवस्सा पवारेत्वा सत्थु सन्तिकं गन्त्वा ‘‘भगवा अहं तुम्हाकं सन्तिके कम्मट्ठानं गहेत्वा सोतापत्तिफलं पत्तो…पे॰… अहं अग्गफलं अरहत्त’’न्ति पटिलद्धगुणं आरोचेन्ति, उपरि अनधिगतस्स अधिगमाय कम्मट्ठानञ्च याचन्ति। तेन वुत्तं ‘‘पुरे वस्सूपनायिकाय च कम्मट्ठानग्गहणत्थं…पे॰… उपरि कम्मट्ठानग्गहणत्थञ्चा’’ति।
आयामाति एत्थ आ-सद्दो ‘‘आगच्छा’’ति इमिना समानत्थोति आह ‘‘आयामाति आगच्छ यामा’’ति, एहि गच्छामाति अत्थो। आनन्दाति भगवा सन्तिकावचरत्ता थेरं आलपति, न पन तदा सत्थु सन्तिके वसन्तानं भिक्खूनं अभावतो। पञ्चसतपरिमाणो हि तदा भगवतो सन्तिके भिक्खुसङ्घो। थेरो पन ‘‘गण्हथावुसो पत्तचीवरानि, भगवा असुकट्ठानं गन्तुकामो’’ति भिक्खूनं आरोचेति। ‘‘अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसी’’ति वुत्तत्ता ‘‘भगवतो पच्चस्सोसी’’ति इध भगवतोति सामिवचनं आमन्तनवचनमेव सम्बन्धीअन्तरं अपेक्खतीति इमिना अधिप्पायेन ‘‘भगवतो वचनं पटिअस्सोसी’’ति वुत्तं। भगवतोति पन इदं पतिस्सवसम्बन्धेन सम्पदानवचनं यथा ‘‘देवदत्तस्स पटिस्सुणोती’’ति। पच्चस्सोसीति एत्थ पटि-सद्दो अभिमुखवचनोति आह ‘‘अभिमुखो हुत्वा सुणी’’ति। भगवतो मुखाभिमुखो हुत्वा अधिवासेत्वा सुणि, न उदासिनो हुत्वाति अधिप्पायो।
तस्स पाटिहारियस्स आगन्तुकवसेन कतत्ता वुत्तं ‘‘नगरद्वारतो पट्ठाया’’ति। सुवण्णरसपिञ्जराहि रस्मीहीति एत्थ रस-सद्दो उदकपरियायो, पिञ्जर-सद्दो हेमवण्णपरियायो, तस्मा सुवण्णजलधारा विय सुवण्णवण्णाहि रस्मीहीति अत्थो। समुज्जोतयमानोति ओभासयमानो। अस्साति वेरञ्जस्स ब्राह्मणस्स। भगवन्तं उपनिसीदितुकामोति भगवन्तं उपगन्त्वा निसीदितुकामो, भगवतो समीपे निसीदितुकामोति वुत्तं होति।
ब्राह्मण तया निमन्तिता वस्संवुत्था अम्हाति पाळियं सम्बन्धो वेदितब्बो। दातब्बो अस्साति दातब्बो भवेय्य। नो असन्तोति नेव अविज्जमानो, किन्तु विज्जमानोयेवाति दीपेति। विना वा लिङ्गविपल्लासेनेत्थ अत्थो दट्ठब्बोति आह ‘‘अथ वा’’तिआदि। इमिना सामञ्ञवचनतो एत्थ नपुंसकलिङ्गनिद्देसोति दस्सेति। नो नत्थीति नो अम्हाकं नत्थि। नोति वा एतस्स विवरणं नत्थीति। केसं अदातुकामता वियाति आह ‘‘यथा’’तिआदि। पहूतवित्तूपकरणानन्ति एत्थ वित्तीति तुट्ठि, वित्तिया उपकरणं वित्तूपकरणं, तुट्ठिकारणन्ति अत्थो। पहूतं धनधञ्ञजातरूपरजतनानाविधालङ्कारसुवण्णभाजनादिभेदं वित्तूपकरणमेतेसन्ति पहूतवित्तूपकरणा, तेसं पहूतवित्तूपकरणानं मच्छरीनं यथा अदातुकामता, एवं नो अदातुकामतापि नत्थीति सम्बन्धो। तं कुतेत्थ लब्भाति एत्थ तन्ति तं कारणं, तं किच्चं वा। एत्थाति घरावासे। दुतिये पन अत्थविकप्पे तन्ति देय्यधम्मस्स परामसनं। एत्थाति इमस्मिं तेमासब्भन्तरेति अत्थो। यन्ति येन कारणेन, किरियापरामसनं वा। दुतिये पन अत्थविकप्पे यन्ति यं देय्यधम्मन्ति अत्थो।
अलं घरावासपलिबोधचिन्तायाति सञ्ञापेत्वाति ब्राह्मण नेतं घरावासपलिबोधेन कतं, अथ खो मारावट्टनेनाति ब्राह्मणं सञ्ञापेत्वा। तङ्खणानुरूपायाति यादिसी तदा तस्स अज्झासयप्पवत्ति, तदनुरूपायाति अत्थो। तस्स तदा तादिसस्स विवट्टसन्निस्सितस्स ञाणपरिपाकस्स अभावतो केवलं अब्भन्तरसन्निस्सितो एव अत्थो दस्सितोति आह ‘‘दिट्ठधम्मिकसम्परायिकं अत्थं सन्दस्सेत्वा’’ति, पच्चक्खतो विभावेत्वाति अत्थो। कुसले धम्मेति तेभूमके कुसले धम्मे। तत्थाति कुसलधम्मे यथासमादपिते। नन्ति ब्राह्मणं। समुत्तेजेत्वाति सम्मदेव उपरूपरि निवेसेत्वा पुञ्ञकिरियाय तिक्खविसदभावं आपादेत्वा। तं पन अत्थतो तस्स उस्साहजननं होतीति आह ‘‘सउस्साहं कत्वा’’ति। एवं पुञ्ञकिरियाय सउस्साहतो एवरूपगुणसमङ्गिता च नियमतो दिट्ठधम्मिकादिअत्थसम्पादनन्ति एवं सउस्साहताय अञ्ञेहि च तस्मिं विज्जमानगुणेहि सम्पहंसेत्वा सम्मदेव हट्ठतुट्ठभावं आपादेत्वा।
यदि भगवा धम्मरतनवस्सं वस्सि, अथ कस्मा सो विसेसं नाधिगच्छि? उपनिस्सयसम्पत्तिया अभावतो। यदि एवं कस्मा भगवा तस्स तथा धम्मरतनवस्सं वस्सीति? वुच्चते – यदिपि तस्स विसेसाधिगमो नत्थि, आयतिं पन निब्बानाधिगमत्थाय वासनाभागिया च सब्बा पुरिमपच्छिमधम्मकथा अहोसीति दट्ठब्बा। न हि भगवतो निरत्थका धम्मदेसना अत्थि। तेमासिकोपि देय्यधम्मोति तेमासं दातब्बोपि देय्यधम्मो। यं दिवसन्ति यस्मिं दिवसे।
२३. बुद्धपरिणायकन्ति बुद्धो परिणायको एतस्साति बुद्धपरिणायको, भिक्खुसङ्घो। तं बुद्धपरिणायकं, बुद्धजेट्ठकन्ति अत्थो। यावदत्थं कत्वाति याव अत्थो, ताव भोजनेन तदा कतन्ति अधिप्पायो। दातुं उपनीतभिक्खाय पटिक्खेपो नाम हत्थसञ्ञाय मुखविकारेन वचीभेदेन वा होतीति आह ‘‘हत्थसञ्ञाया’’तिआदि। ओनीतपत्तपाणिन्ति एत्थ ओनीतो पत्ततो पाणि एतस्साति ओनीतपत्तपाणीति भिन्नाधिकरणविसयोयं सद्दो बाहिरत्थसमासोति आह ‘‘पत्ततो ओनीतपाणि’’न्तिआदि। ‘‘ओनित्तपत्तपाणि’’न्तिपि पाठो, तस्सत्थो ओनित्तं नानाभूतं विनाभूतं आमिसापनयनेन वा सुचिकतं पत्तं पाणितो अस्साति ओनित्तपत्तपाणि , तं ओनित्तपत्तपाणिं, हत्थे च पत्तञ्च धोवित्वा एकमन्ते पत्तं निक्खिपित्वा निसिन्नन्ति अत्थो। पत्तुण्णपट्टपटे चाति पत्तुण्णपटे च पट्टपटे च। तत्थ पत्तुण्णपदेसे भवा पत्तुण्णा, कोसियविसेसातिपि वदन्ति। पट्टानि पन चीनपटानि। आयोगादीसु आयोगोति पटिआयोगो, अंसबद्धकं पत्तत्थविकादीसु। भेसज्जतेलानन्ति भेसज्जसम्पाकेन साधिततेलानं। तुम्बानीति चम्ममयतेलभाजनानि। एकमेकस्स भिक्खुनो सहस्सग्घनकं तेलमदासीति सम्बन्धो।
महायागं यजित्वाति महादानं दत्वा। सपुत्तदारं वन्दित्वा निसिन्नन्ति पुत्तदारेहि सद्धिं वन्दित्वा निसिन्नं। तेमासन्ति अच्चन्तसंयोगे उपयोगवचनं। ‘‘तेमासं सोतब्बधम्मं अज्जेव सुणिस्सामी’’ति निसिन्नस्स तं अज्झासयं पूरेत्वा देसितत्ता वुत्तं ‘‘परिपुण्णसङ्कप्पं कुरुमानो’’ति। अनुबन्धित्वाति अनुगन्त्वा।
बुद्धानं अनभिरतिपरितस्सिता नाम नत्थीति आह ‘‘यथाज्झासयं यथारुचितं वासं वसित्वा’’ति। अभिरन्तं अभिरतीति हि अत्थतो एकं। अभिरन्तसद्दो चायं अभिरुचिपरियायो, न अस्सादपरियायो। अस्सादवसेन च कत्थचि वसन्तस्स अस्सादवत्थुविगमनेन सिया तस्स तत्थ अनभिरति, तयिदं खीणासवानं नत्थि, पगेव बुद्धानं, तस्मा अभिरतिवसेन कत्थचि वसित्वा तदभावतो अञ्ञत्थ गमनं नाम बुद्धानं नत्थि, विनेय्यविनयनत्थं पन कत्थचि वसित्वा तस्मिं सिद्धे विनेय्यविनयत्थमेव ततो अञ्ञत्थ गच्छन्ति, अयमेत्थ यथारुचि। सोरेय्यादीनि अनुपगम्माति महामण्डलचारिकाय वीथिभूतानि सोरेय्यनगरादीनि अनुपगन्त्वा। पयागपतिट्ठानन्ति गामस्सपि अधिवचनं तित्थस्सपि। गङ्गं नदिन्ति गङ्गं नाम नदिं। तदवसरीति एत्थ तन्ति करणत्थे उपयोगवचनन्ति आह ‘‘तेन अवसरि तदवसरी’’ति।
बुद्धाचिण्णकथा निट्ठिता।
समन्तपासादिकायाति समन्ततो सब्बसो पसादं जनेतीति समन्तपासादिका, तस्सा समन्तपासादिकाय। तत्रिदं समन्तपासादिकाय समन्तपासादिकत्तस्मिन्ति एत्थ तत्राति पुरिमवचनापेक्खं, इदन्ति वक्खमानकारणवचनापेक्खं। तत्रायं योजना – यं वुत्तं ‘‘समन्तपासादिकाय विनयसंवण्णनाया’’ति, तत्र या सा समन्तपासादिकाति संवण्णना वुत्ता , तस्सा समन्तपासादिकाय संवण्णनाय समन्तपासादिकत्तस्मिं समन्तपासादिकभावे सब्बसो पसादजनकत्ते इदं होति। किं होतीति आह ‘‘आचरियपरम्परतो’’तिआदि।
आचरियपरम्परतोति ‘‘उपालि दासको’’तिआदिना (परि॰ ३)। वुत्तआचरियपरम्परतो। निदानवत्थुप्पभेददीपनतोति निदानप्पभेददीपनतो वत्थुप्पभेददीपनतो च। तत्थ बाहिरनिदानअब्भन्तरनिदानसिक्खापदनिदानदस्सनवसेन निदानप्पभेददीपनं वेदितब्बं, थेरवादप्पकासनं पन वत्थुप्पभेददीपनं। परसमयविवज्जनतोति ‘‘सकाय पटिञ्ञाय मेत्तियं भिक्खुनिं नासेथा’’तिआदीसु (पारा॰ ३८४) मिच्छापटिपन्नानं परेसं लद्धिनिराकरणतो, ततोयेव च अत्तनो समयपतिट्ठापनेन सकसमयविसुद्धितो।
ब्यञ्जनपरिसोधनतोति पाठसोधनेन ब्यञ्जनपरिसोधनं वेदितब्बं, सद्दसत्थानुसारेन वा निब्बचनं दस्सेत्वा पदनिप्फत्तिदस्सनं ब्यञ्जनपरिसोधनं। विभङ्गनयभेददस्सनतोति ‘‘तिस्सो इत्थियो’’तिआदिपदभाजनस्स अनुरूपवसेन नयभेददस्सनतो। सम्पस्सतन्ति ञाणचक्खुना सम्मा पस्सन्तानं, उपपरिक्खन्तानन्ति अत्थो। अपासादिकन्ति अप्पसादावहं। एत्थाति समन्तपासादिकाय। सम्पस्सतं विञ्ञूनन्ति सम्बन्धो। तस्मा अयं संवण्णना समन्तपासादिकात्वेव पवत्ताति योजेतब्बं। कस्स केन देसितस्स संवण्णनाति आह ‘‘विनयस्सा’’तिआदि।
इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियम्
वेरञ्जकण्डवण्णना समत्ता।
पठमो भागो निट्ठितो।