२२. बावीसतिमवग्गो

२२. बावीसतिमवग्गो

१. परिनिब्बानकथावण्णना

८९२. इदानि परिनिब्बानकथा नाम होति। तत्थ ‘‘यस्मा अरहा सब्बञ्ञुविसये अप्पहीनसंयोजनोव परिनिब्बायति, तस्मा अत्थि किञ्चि संयोजनं अप्पहाय परिनिब्बान’’न्ति येसं लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसमेत्थ हेट्ठा वुत्तनयमेवाति।
परिनिब्बानकथावण्णना।

२. कुसलचित्तकथावण्णना

८९४-८९५. इदानि कुसलचित्तकथा नाम होति। तत्थ यस्मा अरहा सतिवेपुल्लप्पत्तो परिनिब्बायन्तोपि सतो सम्पजानोव परिनिब्बाति, तस्मा कुसलचित्तो परिनिब्बायतीति येसं लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं यस्मा कुसलचित्तो नाम पुञ्ञाभिसङ्खाराभिसङ्खरणादिवसेन होति, तस्मा तेनत्थेन चोदेतुं अरहा पुञ्ञाभिसङ्खारन्तिआदिमाह। सेसमेत्थ यथापाळिमेव निय्याति। सतो सम्पजानोति इदं जवनक्खणे किरियसतिसम्पजञ्ञानं वसेन असम्मोहमरणदीपनत्थं वुत्तं, न कुसलचित्तदीपनत्थम्। तस्मा असाधकन्ति।
कुसलचित्तकथावण्णना।

३. आनेञ्जकथावण्णना

८९६. इदानि आनेञ्जकथा नाम होति। तत्थ भगवा चतुत्थज्झाने ठितो परिनिब्बायीति सल्लक्खेत्वा ‘‘अरहा आनेञ्जे ठितो परिनिब्बायती’’ति येसं लद्धि, सेय्यथापि एकच्चानं उत्तरापथकानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। पकतिचित्तेति भवङ्गचित्ते। सब्बे हि सञ्ञिनो सत्ता भवङ्गचित्ते ठत्वा भवङ्गपरियोसानेन चुतिचित्तेन कालं करोन्ति। इति नं इमिना अत्थेन चोदेतुं एवमाह। तत्थ किञ्चापि चतुवोकारभवे अरहतो पकतिचित्तम्पि आनेञ्जं होति, अयं पन पञ्हो पञ्चवोकारभववसेन उद्धटो। तस्मा नो च वत रे वत्तब्बेति आह। सेसमेत्थ उत्तानत्थमेवाति।
आनेञ्जकथावण्णना।

४. धम्माभिसमयकथावण्णना

८९७. इदानि धम्माभिसमयकथा नाम होति। तत्थ अतीतभवे सोतापन्नं मातुकुच्छियं वसित्वा निक्खन्तं दिस्वा ‘‘अत्थि गब्भसेय्याय धम्माभिसमयो’’ति येसं लद्धि, सेय्यथापि एकच्चानं उत्तरापथकानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं ‘‘यदि तत्थ धम्माभिसमयो अत्थि, धम्माभिसमयस्स कारणेहि धम्मदेसनादीहि भवितब्ब’’न्ति चोदेतुं अत्थि गब्भसेय्याय धम्मदेसनातिआदिमाह। सुत्तस्सातिआदि भवङ्गवारं सन्धाय वुत्तम्। गब्भसेय्याय हि येभुय्येन भवङ्गमेव पवत्तति। तेनेव सत्तो किरियमयप्पवत्ताभावा सुत्तो, भावनानुयोगस्स अभावा पमत्तो, कम्मट्ठानपरिग्गाहकानं सतिसम्पजञ्ञानं अभावा मुट्ठस्सति असम्पजानो नाम होति, तथारूपस्स कुतो धम्माभिसमयोति?
धम्माभिसमयकथावण्णना।

५-७. तिस्सोपिकथावण्णना

८९८-९००. इदानि तिस्सोपिकथा नाम होन्ति। तत्थ अचिरजातानं पन सोतापन्नानं अरहत्तप्पत्तिं सुप्पवासाय च उपासिकाय सत्तवस्सिकं गब्भं दिस्वा ‘‘अत्थि गब्भसेय्याय अरहत्तप्पत्ती’’ति च सुपिने आकासगमनादीनि दिस्वा ‘‘अत्थि धम्माभिसमयो’’ति च ‘‘अत्थि तत्थ अरहत्तप्पत्ती’’ति च इधापि येसं लद्धियो, सेय्यथापि तेसञ्ञेव; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसमेत्थ पुरिमकथा सदिसमेवाति।
तिस्सोपिकथावण्णना।

८. अब्याकतकथावण्णना

९०१-९०२. इदानि अब्याकतकथा नाम होति। तत्थ ‘‘अत्थेसा, भिक्खवे, चेतना, सा च खो अब्बोहारिका’’ति (पारा॰ २३५) वचनतो ‘‘सब्बं सुपिनगतस्स चित्तं अब्याकत’’न्ति येसं लद्धि, सेय्यथापि एकच्चानं उत्तरापथकानञ्ञेव, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसमेत्थ यथा पाळिमेव निय्याति। सुपिनगतस्स चित्तं अब्बोहारिकन्ति इदं आपत्तिं सन्धाय वुत्तम्। सुपिनगतस्स हि पाणातिपातादिवसेन किञ्चापि अकुसलचित्तं पवत्तति, वत्थुविकोपनं पन नत्थीति न सक्का तत्थ आपत्तिं पञ्ञपेतुम्। इमिना कारणेन तं अब्बोहारिकं, न अब्याकतत्ताति।
अब्याकतकथावण्णना।

९. आसेवनपच्चयकथावण्णना

९०३-९०५. इदानि आसेवनपच्चयकथा नाम होति। तत्थ यस्मा सब्बे धम्मा खणिका , न कोचि मुहुत्तम्पि ठत्वा आसेवनपच्चयं आसेवति नाम। तस्मा नत्थि किञ्चि आसेवनपच्चयता। आसेवनपच्चयताय उप्पन्नं पन न किञ्चि अत्थीति येसं लद्धि, सेय्यथापि तेसञ्ञेव; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं सुत्तवसेनेव पञ्ञापेतुं ननु वुत्तं भगवता पाणातिपातोतिआदि आभतम्। तं सब्बं उत्तानत्थमेवाति।
आसेवनपच्चयकथावण्णना।

१०. खणिककथावण्णना

९०६-९०७. इदानि खणिककथा नाम होति। तत्थ यस्मा सब्बसङ्खतधम्मा अनिच्चा, तस्मा एकचित्तक्खणिकायेव। समानाय हि अनिच्चताय एको लहुं भिज्जति, एको चिरेनाति को एत्थ नियामोति येसं लद्धि, सेय्यथापि पुब्बसेलियापरसेलियानं; ते सन्धाय एकचित्तक्खणिकाति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। चित्ते महापथवीतिआदीसु तेसं तथा सण्ठानं अपस्सन्तो पटिक्खिपति। चक्खायतनन्तिआदि ‘‘यदि सब्बे एकचित्तक्खणिका भवेय्युं, चक्खायतनादीनि चक्खुविञ्ञाणादीहि सद्धिंयेव उप्पज्जित्वा निरुज्झेय्यु’’न्ति चोदनत्थं वुत्तम्। इतरो पन अन्तोमातुकुच्छिगतस्स विञ्ञाणुप्पत्तिं सन्धाय पटिक्खिपति , पवत्तं सन्धाय लद्धिवसेन पटिजानाति। सेसमेत्थ उत्तानत्थमेवाति। तेन हि एकचित्तक्खणिकाति यस्मा निच्चा न होन्ति, तस्मा एकचित्तक्खणिकाति अत्तनो रुचिया कारणं वदति। तं अवुत्तसदिसमेवाति।
खणिककथावण्णना।
बावीसतिमो वग्गो।