२१. एकवीसतिमवग्गो
१. सासनकथावण्णना
८७८. इदानि सासनकथा नाम होति। तत्थ तिस्सो सङ्गीतियो सन्धाय ‘‘सासनं नवं कत’’न्ति च ‘‘अत्थि कोचि तथागतस्स सासनं नवं करोती’’ति च ‘‘लब्भा तथागतस्स सासनं नवं कातु’’न्ति च येसं लद्धि, सेय्यथापि एकच्चानं उत्तरापथकानं; ते सन्धाय तीसुपि कथासु पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सतिपट्ठानातिआदि सासनं नाम सतिपट्ठानादयो चेव अरियधम्मा, कुसलादीनञ्च देसना। तत्थ येसं भगवता देसिता सतिपट्ठानादयो, ठपेत्वा ते अञ्ञेसं वा सतिपट्ठानादीनं करणेन अकुसलादीनं वा कुसलादिभावकरणेन सासनं नवंकतं नाम भवेय्य, किं तं एवं कतं केनचि, अत्थि वा कोचि एवं करोति, लब्भा वा एवं कातुन्ति तीसुपि पुच्छासु चोदनत्थं वुत्तम्। सेसं सब्बत्थ यथापाळिमेव निय्यातीति।
सासनकथावण्णना।
२. अविवित्तकथावण्णना
८७९-८८०. इदानि अविवित्तकथा नाम होति। तत्थ यस्स पुग्गलस्स यो धम्मो पच्चुप्पन्नो, सो तेन अविवित्तो नामाति इदं सकसमये सन्निट्ठानम्। यस्मा पन पुथुज्जनेन तेधातुका धम्मा अपरिञ्ञाता, तस्मा सो एकक्खणेयेव सब्बेहिपि तेधातुकेहि धम्मेहि अविवित्तोति येसं लद्धि, सेय्यथापि तेसञ्ञेव, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। फस्सेहीतिआदि सब्बेसं फस्सादीनं एकक्खणे पवत्तिदोसदस्सनत्थं वुत्तम्। सेसं सब्बत्थ उत्तानत्थमेवाति।
अविवित्तकथावण्णना।
३. सञ्ञोजनकथावण्णना
८८१-८८२. इदानि सञ्ञोजनकथा नाम होति। तत्थ यस्मा अरहा सब्बं बुद्धविसयं न जानाति, तस्मा तस्स तत्थ अविज्जाविचिकिच्छाहि अप्पहीनाहि भवितब्बन्ति सञ्ञाय ‘‘अत्थि किञ्चि सञ्ञोजनं अप्पहाय अरहत्तप्पत्ती’’ति येसं लद्धि, सेय्यथापि महासङ्घिकानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अत्थि किञ्चि सक्कायदिट्ठीतिआदि अरहतो सब्बसंयोजनप्पहानदस्सनत्थं वुत्तम्। सब्बं बुद्धविसयन्ति पञ्हद्वये अरहतो सब्बञ्ञुतञ्ञाणाभावेन पटिसेधो कतो, न अविज्जाविचिकिच्छानं अप्पहानेन। इतरो पन तेसं अप्पहीनतं सन्धाय तेन हीति लद्धिं पतिट्ठपेति। सा अयोनिसो पतिट्ठापितत्ता अप्पतिट्ठिताव होतीति।
सञ्ञोजनकथावण्णना।
४. इद्धिकथावण्णना
८८३-८८४. इदानि इद्धिकथा नाम होति। तत्थ इद्धि नामेसा कत्थचि इज्झति, कत्थचि न इज्झति, अनिच्चादीनं निच्चादिकरणे एकन्तेनेव न इज्झति। सभागसन्ततिं पन परिवत्तेत्वा विसभागसन्ततिकरणे वा सभागसन्ततिवसेनेव चिरतरप्पवत्तने वा येसं अत्थाय करियति, तेसं पुञ्ञादीनि कारणानि निस्साय कत्थचि इज्झति, भिक्खूनं अत्थाय पानीयस्स सप्पिखीरादिकरणे विय महाधातुनिधाने दीपादीनं चिरसन्तानप्पवत्तने विय चाति इदं सकसमये सन्निट्ठानम्। यं पन आयस्मा पिलिन्दवच्छो रञ्ञो पासादं सुवण्णन्त्वेव अधिमुच्चि, तं निस्साय येसं ‘‘अत्थि अधिप्पायइद्धी’’ति लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय अत्थि अधिप्पायइद्धीति पुच्छा सकवादिस्स। तत्थ अधिप्पायइद्धीति अधिप्पायइद्धि, यथाधिप्पायं इज्झनइद्धीति अत्थो। आमन्ताति लद्धिमत्ते ठत्वा पटिञ्ञा परवादिस्स। अथ नं अनिच्चादीनं निच्चादिताय अनुयुञ्जितुं निच्चपण्णा रुक्खा होन्तूतिआदिमाह। सेसमेत्थ उत्तानत्थमेव। लद्धिपतिट्ठापने सुवण्णो च पनासीति रञ्ञो पुञ्ञूपनिस्सयेन आसि, न केवलं थेरस्स अधिप्पायेनेव। तस्मा असाधकमेतन्ति।
इद्धिकथावण्णना।
५. बुद्धकथावण्णना
८८५. इदानि बुद्धकथा नाम होति। तत्थ ठपेत्वा तस्मिं तस्मिं काले सरीरवेमत्ततं आयुवेमत्ततं पभावेमत्ततञ्च सेसेहि बुद्धधम्मेहि बुद्धानं बुद्धेहि हीनातिरेकता नाम नत्थि। येसं पन अविसेसेनेव अत्थीति लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय अत्थि बुद्धानन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं बुद्धधम्मेहि अनुयुञ्जितुं सतिपट्ठानतोतिआदिमाह। इतरो तेसं वसेन हीनातिरेकतं अपस्सन्तो पटिक्खिपतियेवाति।
बुद्धकथावण्णना।
६. सब्बदिसाकथावण्णना
८८६. इदानि सब्बदिसाकथा नाम होति। तत्थ चतूसु दिसासु हेट्ठा उपरीति समन्ततो लोकधातुसन्निवासं, सब्बलोकधातूसु च बुद्धा अत्थीति अत्तनो विकप्पसिप्पं उप्पादेत्वा ‘‘सब्बदिसासु बुद्धा तिट्ठन्ती’’ति येसं लद्धि, सेय्यथापि महासङ्घिकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। पुरत्थिमायाति पुट्ठो सक्यमुनिं सन्धाय पटिक्खिपति। पुन पुट्ठो लद्धिवसेन अञ्ञलोकधातुयं ठितं सन्धाय पटिजानाति। किन्नामो सो भगवातिआदि ‘‘सचे त्वं जानासि, नामादिवसेन नं कथेही’’ति चोदनत्थं वुत्तम्। इमिना उपायेन सब्बत्थ अत्थो वेदितब्बोति।
सब्बदिसाकथावण्णना।
७. धम्मकथावण्णना
८८७-८८८. इदानि धम्मकथा नाम होति। तत्थ यस्मा रूपादयो रूपादिसभावेन नियता न तं सभावं विजहन्ति, तस्मा सब्बधम्मा नियताति येसं लद्धि, सेय्यथापि अन्धकानञ्चेव एकच्चानञ्च उत्तरापथकानं; ते सन्धाय सब्बे धम्माति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं ‘‘सचे ते नियता, मिच्छत्तनियता वा सियुं सम्मत्तनियता वा, इतो अञ्ञो नियामो नाम नत्थी’’ति चोदेतुं मिच्छत्तनियतातिआदिमाह। तत्थ पटिक्खेपो च पटिञ्ञा च परवादिस्स। रूपं रूपट्ठेनातिआदि येनत्थेन नियताति वदति, तस्स वसेन चोदेतुं वुत्तम्। तत्रायं अधिप्पायो – रूपञ्हि रूपट्ठेन नियतन्ति रूपं रूपमेव, न वेदनादिसभावन्ति अधिप्पायेन वत्तब्बं, इतो अञ्ञथा न वत्तब्बम्। कस्मा? रूपट्ठतो अञ्ञस्स रूपस्स अभावा। रूपसभावो हि रूपट्ठो, रूपसभावो च रूपमेव, न रूपतो अञ्ञो। वेदनादीहि पनस्स नानत्तपञ्ञापनत्थं एस वोहारो होतीति। तस्मा ‘‘रूपं रूपट्ठेन नियत’’न्ति वदन्तेन रूपं नियतन्ति वुत्तं होति। नियतञ्च नाम मिच्छत्तनियतं वा सिया सम्मत्तनियतं वा, इतो अञ्ञो नियामो नाम नत्थीति। अथ कस्मा पटिजानातीति? अत्थन्तरवसेन। रूपं रूपट्ठेन नियतन्ति एत्थ हि रूपं रूपमेव, न वेदनादिसभावन्ति अयमत्थो। तस्मा पटिजानाति। इतो अञ्ञथा पनस्स नियतत्तं नत्थीति पुन तेनेव नयेन चोदेतुं मिच्छत्तनियतन्तिआदिमाह । तं सब्बं उत्तानत्थमेव। तेन हि रूपन्ति लद्धिपि अयोनिसो पतिट्ठापितत्ता अप्पतिट्ठिताव होतीति।
धम्मकथावण्णना।
८. कम्मकथावण्णना
८८९-८९१. इदानि कम्मकथा नाम होति। तत्थ ‘‘यस्मा दिट्ठधम्मवेदनीयादीनि दिट्ठधम्मवेदनीयट्ठादीहि नियतानि, तस्मा सब्बे कम्मा नियता’’ति येसं लद्धि, सेय्यथापि तेसञ्ञेव; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। दिट्ठधम्मवेदनीयट्ठेन नियतन्ति एत्थ दिट्ठधम्मवेदनीयं दिट्ठधम्मवेदनीयट्ठमेव। सचे दिट्ठेव धम्मे विपाकं दातुं सक्कोति देति, नो चे अहोसिकम्मं नाम होतीति इममत्थं सन्धाय पटिञ्ञा सकवादिस्स। मिच्छत्तसम्मत्तनियामवसेन पनेतं अनियतमेवाति सब्बं हेट्ठा वुत्तनयेनेव वेदितब्बन्ति।
कम्मकथावण्णना।
एकवीसतिमो वग्गो।