१८. अट्ठारसमवग्गो
१. मनुस्सलोककथावण्णना
८०२-८०३. इदानि मनुस्सलोककथा नाम होति। तत्थ ‘‘तथागतो लोके, जातो लोके संवड्ढो, लोकं अभिभुय्य विहरति अनुपलित्तो लोकेना’’ति (सं॰ नि॰ ३.९४) सुत्तं अयोनिसो गहेत्वा ‘‘भगवा तुसितभवने निब्बत्तो तत्थेव वसति, न मनुस्सलोकं आगच्छति, निम्मितरूपमत्तकं पनेत्थ दस्सेती’’ति येसं लद्धि, सेय्यथापि एतरहि वेतुल्लकानंयेव, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं पुट्ठोकासेन चेव सुत्तसाधनेन च सञ्ञापेतुं ननु अत्थीतिआदिमाह। लोके जातोति परवादी तुसितपुरं सन्धाय वदति। सत्थारा पनेतं मनुस्सलोकञ्ञेव सन्धाय लोकं वुत्तम्। लोकं अभिभुय्याति परवादी मनुस्सलोकं अभिभवित्वाति दिट्ठिया वदति, सत्था पन आरम्मणलोकं अभिभवित्वा विहासि। अनुपलित्तो लोकेनाति परवादी मनुस्सलोकेन अनुपलित्ततंव सन्धाय वदति, सत्था पन लोकधम्मेसु किलेसेहि अनुपलित्तो विहासि। तस्मा असाधकमेतन्ति।
मनुस्सलोककथावण्णना।
२. धम्मदेसनाकथावण्णना
८०४-८०६. इदानि धम्मदेसनाकथा नाम होति। तत्थ ‘‘तुसितपुरे ठितो भगवा धम्मदेसनत्थाय अभिनिम्मितं पेसेसि, तेन चेव तस्स च देसनं सम्पटिच्छित्वा आयस्मता आनन्देन धम्मो देसितो, न बुद्धेन भगवता’’ति येसं लद्धि, सेय्यथापि वेतुल्लकानञ्ञेव; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं ‘‘यदि तेन धम्मो देसितो, स्वेव सत्था भवेय्या’’ति चोदेतुं अभिनिम्मितो जिनोतिआदिमाह। इतरो तथा असम्पटिच्छन्तो पटिक्खिपति। सेसमेत्थ उत्तानत्थमेवाति।
धम्मदेसनाकथावण्णना।
३. करुणाकथावण्णना
८०७-८०८. इदानि करुणाकथा नाम होति। तत्थ पियायितानं वत्थूनं विपत्तिया सरागानं रागवसेन करुणापतिरूपिकं पवत्तिं दिस्वा ‘‘रागोव करुणा नाम, सो च भगवतो नत्थि, तस्मा नत्थि बुद्धस्स भगवतो करुणा’’ति येसं लद्धि, सेय्यथापि उत्तरापथकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं ‘‘करुणा नामेसा निक्किलेसताय चेव सत्तारम्मणताय च चेतोविमुत्तिताय च एकादसानिसंसताय च मेत्तादीहि समानजातिका, तस्मा यदि भगवतो करुणा नत्थि, मेत्तादयोपिस्स न सियु’’न्ति चोदनत्थं नत्थि बुद्धस्स भगवतो मेत्तातिआदिमाह। आकारुणिकोति पञ्हे तथारूपं वोहारं अपस्सन्तो पटिक्खिपति। सेसमेत्थ उत्तानत्थमेवाति।
करुणाकथावण्णना।
४. गन्धजातकथावण्णना
८०९. इदानि गन्धजातकथा नाम होति। तत्थ येसं बुद्धे भगवति अयोनिसो पेमवसेन ‘‘भगवतो उच्चारपस्सावो अञ्ञे गन्धजाते अतिविय अधिगण्हाति, नत्थि ततो च सुगन्धतरं गन्धजात’’न्ति लद्धि, सेय्यथापि एकच्चानं अन्धकानञ्चेव उत्तरापथकानञ्च; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसमेत्थ यथापाळिमेव निय्यातीति।
गन्धजातकथावण्णना।
५. एकमग्गकथावण्णना
८१०-८११. इदानि एकमग्गकथा नाम होति। तत्थ येसं बुद्धे भगवति अयोनिसो पेमवसेनेव ‘‘भगवा सोतापन्नो हुत्वा सकदागामी, सकदागामी हुत्वा अनागामी, अनागामी हुत्वा अरहत्तं सच्छाकासि, एकेनेव पन अरियमग्गेन चत्तारि फलानि सच्छाकासी’’ति लद्धि, सेय्यथापि तेसञ्ञेव; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं चतूहि फलेहि सद्धिं उप्पन्नानं चतुन्नं फस्सादीनं एकतो समोधानवसेन चोदेतुं चतुन्नं फस्सानन्तिआदिमाह। सोतापत्तिमग्गेनातिआदि ‘‘कतरमग्गेन सच्छिकरोती’’ति पुच्छनत्थं वुत्तम्। अरहत्तमग्गेनाति च वुत्ते तेन सक्कायदिट्ठिआदीनं पहानाभाववसेन चोदेति। भगवा सोतापन्नोति बुद्धभूतस्स सोतापन्नभावो नत्थीति पटिक्खिपति। परतो पञ्हद्वयेपि एसेव नयो। सेसमेत्थ यथापाळिमेव निय्यातीति।
एकमग्गकथावण्णना।
६. झानसङ्कन्तिकथावण्णना
८१३-८१६. इदानि झानसङ्कन्तिकथा नाम होति। तत्थ येसं ‘‘इध, भिक्खवे, भिक्खु विविच्चेव कामेहि पठमं झानं उपसम्पज्ज विहरति, वितक्कविचारानं वूपसमा दुतियं झानं, ततियं झानं, चतुत्थं झानं उपसम्पज्ज विहरती’’ति (सं॰ नि॰ ५.९२३-९३४) इमं पटिपाटिदेसनं निस्साय ‘‘तस्स तस्स झानस्स उपचारप्पवत्तिं विनाव झाना झानं सङ्कमती’’ति लद्धि, सेय्यथापि महिसासकानञ्चेव एकच्चानञ्च अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं ‘‘यदि ते दुतियज्झानूपचारं अप्पत्वा उप्पटिपाटिया पठमज्झाना दुतियज्झानमेव सङ्कमति, पठमतो ततियं, दुतियतो चतुत्थम्पि सङ्कमेय्या’’ति चोदेतुं पठमा झानातिआदिमाह। या पठमस्सातिआदि ‘‘यदि पठमतो अनन्तरं दुतियं, दुतियादीहि वा ततियादीनि समापज्जति, एकावज्जनेन समापज्जेय्या’’ति चोदनत्थं वुत्तम्। कामे आदीनवतोति पठमं कामे आदीनवतो मनसि करोतो पच्छा उप्पज्जति। झानक्खणे पनेस निमित्तमेव मनसि करोति। तञ्ञेव पठमन्ति ‘‘यदि पुरिमजवनतो पच्छिमजवनं विय अनन्तरं उप्पज्जेय्य, ठपेत्वा पुरिमपच्छिमभावं लक्खणतो तञ्ञेव तं भवेय्या’’ति चोदेतुं पुच्छति। इमिना उपायेन सब्बत्थ अत्थो वेदितब्बो। विविच्चेव कामेहीतिआदीहि पटिपाटिया झानानं देसितभावं दीपेति, न अनन्तरुप्पत्तिं, तस्मा असाधकन्ति।
झानसङ्कन्तिकथावण्णना।
७. झानन्तरिककथावण्णना
८१७-८१८. इदानि झानन्तरिककथा नाम होति। तत्थ येसं समये ‘‘पञ्चकनये पञ्च झानानि विभत्तानि, केवलं तयो समाधी उद्दिट्ठा’’ति अवितक्कविचारमत्तस्स समाधिनो ओकासं अजानन्तानं ‘‘पठमस्स च दुतियस्स च झानस्स अन्तरे झानन्तरिका नाम एसा’’ति लद्धि, सेय्यथापि सम्मितियानञ्चेव एकच्चानञ्च अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं ‘‘झानम्पि चेतसिका धम्मा, फस्सादयोपि, तस्मा यदि झानन्तरिका नाम भवेय्य, फस्सन्तरिकादीहिपि भवितब्ब’’न्ति चोदनत्थं अत्थि फस्सन्तरिकातिआदिमाह ।
दुतियस्स च झानस्साति ‘‘यदि झानन्तरिका नाम भवेय्य, दुतियततियादीनिपि झानानेव, तेसम्पि अन्तरिकाय भवितब्ब’’न्ति चोदनत्थं वुत्तम्। सो केवलं लद्धिया अभावेन पटिक्खिपति चेव पटिजानाति च। पठमस्स चाति पुट्ठो लद्धिवसेन पटिजानाति।
८१९. सवितक्को सविचारोतिआदि ‘‘तिण्णम्पि समाधीनं समाधिभावे समाने अवितक्को विचारमत्तोव समाधि झानन्तरिको, न इतरोति को एत्थ विसेसहेतू’’ति चोदनत्थं वुत्तम्।
८२०-८२२. द्विन्नं झानानं पटुप्पन्नानन्ति पठमदुतियानि सन्धाय पुच्छति। इतरो ‘‘तेसं पच्चुप्पन्नानंयेव अन्तरे अवितक्को विचारमत्तो समाधि झानन्तरिको नाम होती’’ति लद्धिया पटिजानाति। पठमं झानं निरुद्धन्ति पुट्ठो तिण्णं एकक्खणे पवत्ति न युत्ताति पटिजानाति । अवितक्को विचारमत्तो समाधि पठमं झानन्ति चतुक्कनयवसेन पुच्छति। सकवादी तस्मिं नये तस्स अभावा पटिक्खिपति। ननु तयो समाधीति एत्थायमधिप्पायो – यथा तेसु तीसु समाधीसु द्वे समाधी झानानेव, न झानन्तरिका, एवं इतरेनपि झानेनेव भवितब्बं, न झानन्तरिकायाति।
झानन्तरिककथावण्णना।
८. समापन्नो सद्दं सुणातीतिकथावण्णना
८२३-८२५. इदानि समापन्नो सद्दं सुणातीतिकथा नाम होति। तत्थ ‘‘यस्मा पठमस्स झानस्स सद्दो कण्डको वुत्तो भगवता, यदि च समापन्नो तं न सुणेय्य, कथं कण्डको सिया। तस्मा समापन्नो सद्दं, सुणाती’’ति येसं लद्धि, सेय्यथापि पुब्बसेलियानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। चक्खुना रूपं पस्सतीतिआदि ‘‘समापन्नस्स ताव पञ्चद्वारप्पवत्तं नत्थि, तस्मिं असति यदि सो सद्दं सुणेय्य, रूपम्पि पस्सेय्या’’ति चोदनत्थं वुत्तम्। सद्दो कण्डकोति विक्खेपकरत्ता वुत्तम्। ओळारिकेन हि सद्देन सोते घट्टिते पठमज्झानतो वुट्ठानं होति, तेनेतं वुत्तं, तस्मा असाधकम्। दुतियस्स झानस्सातिआदि ‘‘यथा अञ्ञोपि कण्डको अन्तोसमापत्तियं नत्थि, एवं सद्दस्सवनम्पी’’ति बोधनत्थं वुत्तं, तं सब्बं उत्तानत्थमेवाति।
समापन्नो सद्दं सुणातीतिकथावण्णना।
९. चक्खुनारूपंपस्सतीतिकथावण्णना
८२६-८२७. इदानि चक्खुना रूपं पस्सतीतिकथा नाम होति। तत्थ ‘‘चक्खुना रूपं दिस्वा’’ति वचनं निस्साय ‘‘पसादचक्खुमेव रूपं पस्सती’’ति येसं लद्धि, सेय्यथापि महासङ्घिकानं , ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं ‘‘यदि चक्खुना रूपं पस्सेय्य, रूपेन रूपं पस्सेय्याती’’ति चोदेतुं रूपेन रूपं पस्सतीति आह। इतरो रूपायतनं सन्धाय पटिक्खिपित्वा पुन पुट्ठो चक्खुमेव सन्धाय पटिजानाति। पटिविजानातीति एत्थ अयमधिप्पायो – पस्सतीति हि मयं पटिजाननं सन्धाय पुच्छाम, न चक्खूपसंहारमत्तम्। तस्मा वदेहि ताव ‘‘किं ते चक्खुमा रूपेन रूपं पटिविजानाती’’ति। इतरो पुरिमनयेनेव पटिक्खिपति चेव पटिजानाति च। अथ नं ‘‘एवं सन्ते रूपं मनोविञ्ञाणं आपज्जति, तञ्हि पटिविजानाति नामा’’ति चोदेतुं रूपं मनोविञ्ञाणन्ति आह। इतरो लेसं अलभन्तो पटिक्खिपतेव। अत्थि चक्खुस्स आवट्टनातिआदि ‘‘यदि चक्खु पटिविजाननट्ठेन पस्सति, चक्खुविञ्ञाणस्स विय तस्सापि आवज्जनाय भवितब्ब’’न्ति चोदेतुं पुच्छति। इतरो यस्मा न आवज्जनपटिबद्धं चक्खु, न तं आवज्जनानन्तरं उप्पज्जति, तस्मा न हेवन्ति पटिक्खिपति। सोतेन सद्दन्तिआदीसुपि एसेव नयो। इध, भिक्खवे, भिक्खु चक्खुना रूपं पस्सतीति ससम्भारकथानयेन वुत्तम्। यथा हि उसुना विज्झन्तोपि ‘‘धनुना विज्झती’’ति वुच्चति, एवं चक्खुविञ्ञाणेन पस्सन्तोपि ‘‘चक्खुना पस्सती’’ति वुत्तो, तस्मा असाधकमेतम्। सेसेसुपि एसेव नयोपि।
चक्खुना रूपं पस्सतीतिकथावण्णना।
अट्ठारसमो वग्गो।