१६. सोळसमवग्गो
१. निग्गहकथावण्णना
७४३-७४४. इदानि निग्गहकथा नाम होति। तत्थ ये लोके बलप्पत्ता वसीभूता, ते यदि परस्स चित्तं निग्गण्हितुं न सक्कुणेय्युं, का तेसं बलप्पत्ति, को वसीभावो। बलप्पत्तिया पन वसीभावेन च अद्धा ते परस्स चित्तं निग्गण्हन्तीति येसं लद्धि, सेय्यथापि महासङ्घिकानं; ते सन्धाय परो परस्साति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। तत्थ निग्गण्हातीति संकिलेसापत्तितो निवारेति। सेसमेत्थ यथापाळिमेव निय्यातीति। पग्गहकथायपि एसेव नयो।
निग्गहकथावण्णना।
३. सुखानुप्पदानकथावण्णना
७४७-७४८. इदानि सुखानुप्पदानकथा नाम होति। तत्थ ‘‘बहूनं वत नो भगवा सुखधम्मानं उपहत्ता’’ति (म॰ नि॰ २.१४८) सुत्तं निस्साय परो परस्स सुखं अनुप्पदेतीति येसं लद्धि, सेय्यथापि हेतुवादानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। दुक्खं अनुप्पदेतीति पुट्ठो पन तादिसं सुत्तपदं अपस्सन्तो पटिक्खिपति। अत्तनो सुखन्तिआदिपञ्हे यं अत्तनो परस्स वा, तं अनुप्पदातुं न सक्का। यं तस्सेव, किं तत्थ अनुप्पदानं नामाति पटिक्खिपति। नेवत्तनोतिआदिपञ्हे पन यं एवरूपं, न तं अनुप्पदिन्नं नाम भवितुमरहतीति लद्धियापटिजानाति। नो च वत रेतितादिसस्स सुखस्स अभावा वुत्तम्। सुखधम्मानं उपहत्तातिवचनं भगवतो परेसं सुखुप्पत्तिया पच्चयभावं दीपेति, न अन्नादीनं विय सुखस्स अनुप्पदानं, तस्मा असाधकन्ति।
सुखानुप्पदानकथावण्णना।
४. अधिगय्हमनसिकारकथावण्णना
७४९-७५३. इदानि अधिगय्ह मनसिकारकथा नाम होति। तत्थ दुविधो मनसिकारो नयतो च आरम्मणतो च। तत्थ एकसङ्खारस्सापि अनिच्चताय दिट्ठाय सब्बे सङ्खारा अनिच्चाति अवसेसेसु नयतो मनसिकारो होति। अतीते पन सङ्खारे मनसिकरोन्तो न अनागते मनसिकातुं सक्कोति। अतीतादीसु अञ्ञतरं मनसिकरोतो आरम्मणतो मनसिकारो होति । तत्थ पच्चुप्पन्ने मनसिकरोन्तो येन चित्तेन ते मनसिकरोति, तं पच्चुप्पन्नक्खणे मनसिकातुं न सक्कोति। तत्थ येसं ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिवचनं निस्साय ‘‘मनसिकरोन्तो नाम अधिगय्ह अधिगण्हित्वा सङ्गण्हित्वा सब्बे सङ्खारे एकतो मनसिकरोती’’ति लद्धि, सेय्यथापि पुब्बसेलियापरसेलियानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स।
अथ नं यस्मा सब्बे एकतो मनसिकरोन्तेन येन चित्तेन ते मनसिकरोति, तम्पि मनसिकातब्बं होति। तस्मा तंचित्तताय चोदेतुं तेन चित्तेनाति आह। इतरो आरम्मणं कत्वा न सक्का जानितुन्ति सन्धाय पटिक्खिपति। एवंलक्खणं चित्तन्ति ञातत्ता पन तम्पि चित्तं ञातमेव होतीति सन्धाय पटिजानाति। अथ वा तञ्ञेव तस्स आरम्मणं न होतीति पटिक्खिपति। ‘‘सब्बे सङ्खारा अनिच्चा, यदा पञ्ञाय पस्सती’’तिआदीनि निस्साय उप्पन्नलद्धिवसेन पटिजानाति। सेसपञ्हद्वयेपि एसेव नयो। तेन फस्सेनातिआदीसु पन तथारूपं सुत्तं अपस्सन्तो पटिक्खिपतेव। अतीतादिपञ्हेसु हेट्ठा वुत्तनयेनेव पटिक्खेपपटिञ्ञा वेदितब्बा। सेसं यथापाळिमेव निय्यातीति। सब्बे सङ्खारातिआदिवचनं नयतो दस्सनं सन्धाय वुत्तं, न एकक्खणे आरम्मणतो, तस्मा असाधकन्ति।
अधिगय्हमनसिकारकथावण्णना।
५. रूपं हेतूतिकथावण्णना
७५४-७५६. इदानि रूपं हेतूति कथानाम होति। तत्थ हेतूति कुसलमूलादिनो हेतुहेतुस्सापि नामं, यस्स कस्सचि पच्चयस्सापि। इमं पन विभागं अकत्वा ‘‘चत्तारो महाभूता हेतू’’ति वचनमत्तं निस्साय अविसेसेनेव रूपं हेतूति येसं लद्धि, सेय्यथापि उत्तरापथकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अलोभो हेतूति किं ते रूपं अलोभसङ्खातो हेतूति पुच्छति, इतरो पटिक्खिपति। सेसेसुपि एसेव नयो। महाभूता उपादायरूपानं उपादायहेतूति एत्थ पच्चयट्ठेन हेतुभावो वुत्तो, न मूलट्ठेन, तस्मा असाधकन्ति।
रूपं हेतूतिकथावण्णना।
७५७-७५९. सहेतुककथायम्पि इमिनाव नयेन अत्थो वेदितब्बोति।
रूपं सहेतुकन्तिकथावण्णना।
७. रूपं कुसलाकुसलन्तिकथावण्णना
७६०-७६४. इदानि रूपं कुसलाकुसलन्तिकथा नाम होति। तत्थ ‘‘कायकम्मं वचीकम्मं कुसलम्पि अकुसलम्पी’’तिवचनं निस्साय कायवचीकम्मसङ्खातं कायविञ्ञत्तिवचीविञ्ञत्तिरूपं कुसलम्पि अकुसलम्पीति येसं लद्धि, सेय्यथापि महिसासकानञ्चेव सम्मितियानञ्च; ते सन्धाय रूपं कुसलन्ति पुच्छा सकवादिस्स पटिञ्ञा इतरस्स। अथ नं ‘‘यदि ते रूपं कुसलं, एवंविधेन अनेन भवितब्ब’’न्ति चोदेतुं सारम्मणन्ति आदिमाह। परतो अकुसलपञ्हेपि एसेव नयो। सेसमेत्थ उत्तानत्थमेवाति।
रूपं कुसलाकुसलन्तिकथावण्णना।
८. रूपं विपाकोतिकथावण्णना
७६५-७६७. इदानि रूपं विपाकोतिकथा नाम होति। तत्थ यं कम्मस्स कतत्ता उप्पन्ना चित्तचेतसिका विय कम्मस्स कतत्ता उप्पन्नं तं रूपम्पि विपाकोति येसं लद्धि, सेय्यथापि अन्धकानञ्चेव सम्मितियानञ्च; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं ‘‘यदि ते रूपं विपाको, एवंविधेन अनेन भवितब्ब’’न्ति चोदेतुं सुखवेदनीयन्तिआदिमाह। सेसं यथापाळिमेव निय्यातीति।
रूपं विपाकोतिकथावण्णना।
९. रूपं रूपावचरारूपावचरन्तिकथावण्णना
७६८-७७०. इदानि रूपं रूपावचरारूपावचरन्तिकथा नाम होति। तत्थ यं कामावचरकम्मस्स कतत्ता रूपं, तं यस्मा कामावचरं, तस्मा रूपावचरारूपावचरकम्मानम्पि कतत्ता रूपेन रूपावचरारूपावचरेन भवितब्बन्ति येसं लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय अत्थि रूपं रूपावचरारूपावचरन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसमेत्थ हेट्ठा वुत्तनयमेवाति।
रूपं रूपावचरारूपावचरन्तिकथावण्णना।
१०. रूपारूपधातुपरियापन्नकथावण्णना
७७१-७७५. इदानि रूपरागो रूपधातुपरियापन्नो अरूपरागो अरूपधातुपरियापन्नोति कथा नाम होति। तत्थ यस्मा कामरागो कामधातुपरियापन्नो, तस्मा रूपरागारूपरागेहिपि रूपधातुअरूपधातुपरियापन्नेहि भवितब्बन्ति येसं लद्धि, सेय्यथापि अन्धकानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसं हेट्ठा वुत्तनयेनेव वेदितब्बम्। केवलञ्हि तत्थ ‘‘रूपधातुं अनुसेति, अरूपधातुं अनुसेती’’ति पदं विसेसो। सा च लद्धि अन्धकानञ्चेव सम्मितियानञ्च। अयं अन्धकानंयेवाति।
रूपरागो रूपधातुपरियापन्नो अरूपरागो अरूपधातुपरियापन्नोतिकथावण्णना।
रूपारूपधातुपरियापन्नकथावण्णना।
सोळसमो वग्गो।