१४. चुद्दसमवग्गो
१. कुसलाकुसलपटिसन्दहनकथावण्णना
६८६-६९०. इदानि कुसलाकुसलपटिसन्दहनकथा नाम होति। तत्थ कुसलं वा अकुसलस्स, अकुसलं वा कुसलस्स अनन्तरा उप्पज्जनकं नाम नत्थीति तेसं अञ्ञमञ्ञं पटिसन्धानं न युज्जति। ये पन यस्मा एकवत्थुस्मिञ्ञेव रज्जति विरज्जति च, तस्मा तं अञ्ञमञ्ञं पटिसन्दहतीति लद्धिं गहेत्वा ठिता, सेय्यथापि महासङ्घिका; ते सन्धाय पुच्छा सकवादिस्स; पटिञ्ञा इतरस्स। आवट्टना पणिधीति उभयं आवज्जनस्सेव नामम्। तञ्हि भवङ्गं आवट्टेतीति आवट्टना। भवङ्गारम्मणतो अञ्ञस्मिं आरम्मणे चित्तं पणिदहति ठपेतीति पणिधि। कुसलं अनावट्टेन्तस्साति यं तं अकुसलानन्तरं पटिसन्दहन्तं कुसलं उप्पज्जति, तं अनावट्टेन्तस्स उप्पज्जतीति पुच्छति। इतरो पन विना आवज्जनेन कुसलस्स उप्पत्तिं अपस्सन्तो पटिक्खिपति। कुसलं अयोनिसो मनसिकरोतोति इदं यदि अकुसलानन्तरं कुसलं उप्पज्जेय्य, अकुसलस्सेव आवज्जनेन अयोनिसो मनसिकरोतो उप्पज्जेय्याति चोदनत्थं वुत्तम्। सेसं यथापाळिमेव निय्याति। ननु यस्मिंयेव वत्थुस्मिन्ति वचनं एकारम्मणे सरागविरागुप्पत्तिं दीपेति, न कुसलाकुसलानं अनन्तरतं, तस्मा असाधकन्ति।
कुसलाकुसलपटिसन्दहनकथावण्णना।
२. सळायतनुप्पत्तिकथावण्णना
६९१-६९२. इदानि सळायतनुप्पत्तिकथा नाम होति। तत्थ उपपत्तेसियेन पटिसन्धिचित्तेन सहेव ओपपातिकानं सळायतनं उप्पज्जति। गब्भसेय्यकानं अज्झत्तिकायतनेसु मनायतनकायायतनानेव पटिसन्धिक्खणे उप्पज्जन्ति। सेसानि चत्तारि सत्तसत्ततिरत्तिम्हि। तानि च खो येन कम्मुना पटिसन्धि गहिता, तस्सेव अञ्ञस्स वा कतत्ताति अयं सकसमये वादो। येसं पन एककम्मसम्भवत्ता सम्पन्नसाखाविटपानं रुक्खादीनं अंकुरो विय बीजमत्तं सळायतनं मातुकुच्छिस्मिं पटिसन्धिक्खणेयेव उप्पज्जतीति लद्धि, सेय्यथापि पुब्बसेलियानं; ते सन्धाय सळायतनन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सब्बङ्गपच्चङ्गीतिआदि सळायतने सति एवरूपो हुत्वा ओक्कमेय्याति चोदनत्थं वुत्तम्। मातुकुच्छिगतस्साति पुच्छा परवादिस्स। परतो मातुकुच्छिगतस्स पच्छा केसाति पुच्छा सकवादिस्स। सेसमेत्थ उत्तानत्थमेवाति।
सळायतनुप्पत्तिकथावण्णना।
३. अनन्तरपच्चयकथावण्णना
६९३-६९७. इदानि अनन्तरपच्चयकथा नाम होति। तत्थ नच्चगीतादीसु रूपदस्सनसद्दसवनादीनं लहुपरिवत्तितं दिस्वा ‘‘इमानि विञ्ञाणानि अञ्ञमञ्ञस्स अनन्तरा उप्पज्जन्ती’’ति येसं लद्धि, सेय्यथापि उत्तरापथकानं; ते सन्धाय चक्खुविञ्ञाणस्साति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सोतविञ्ञाणं रूपारम्मणंयेवाति यदि चक्खुविञ्ञाणस्स अनन्तरा उप्पज्जेय्य, विपाकमनोधातु विय रूपारम्मणं सियाति चोदेतुं वुत्तम्। चक्खुञ्च पटिच्च रूपे च उप्पज्जति सोतविञ्ञाणन्ति पञ्हेसु सुत्ताभावेन पटिक्खिपित्वा अनन्तरुप्पत्तिं सल्लक्खेन्तो लद्धिवसेन पटिजानाति। तञ्ञेव चक्खुविञ्ञाणं तं सोतविञ्ञाणन्ति यथा पठमजवनानन्तरं दुतियजवनं मनोविञ्ञाणभावेन तञ्ञेव होति, किं ते तथा एतम्पि द्वयं एकमेवाति पुच्छति। इमिना नयेन सब्बवारेसु अत्थो वेदितब्बो। नच्चति गायतीतिआदिवचनं आरम्मणसमोधाने लहुपरिवत्तिताय वोकिण्णभावं दीपेति, न अनन्तरपच्चयतं, तस्मा असाधकन्ति।
अनन्तरपच्चयकथावण्णना।
४. अरियरूपकथावण्णना
६९८-६९९. इदानि अरियरूपकथा नाम होति। तत्थ सम्मावाचाकम्मन्ता रूपं, तञ्च खो ‘‘सब्बं रूपं चत्तारि च महाभूतानि चतुन्नञ्च महाभूतानं उपादायरूप’’न्ति (म॰ नि॰ ३.६७) वचनतो उपादायरूपन्ति येसं लद्धि, सेय्यथापि उत्तरापथकानं; ते सन्धाय अरियरूपं महाभूतानं उपादायाति पुच्छा सकवादिस्स। तत्थ अरियानं रूपं, अरियं वा रूपन्ति अरियरूपम्। आमन्ताति लद्धियं ठत्वा पटिञ्ञा इतरस्स। कुसलन्ति पुट्ठो लद्धिवसेनेव पटिजानाति। अनासवपुच्छादीसुपि एसेव नयो। यं किञ्चि रूपन्ति सुत्तं ठपेत्वा भूतानि सेसरूपस्स उपादाभावं दीपेति, न सम्मावाचाकम्मन्तानम्। तेसञ्हि रूपमत्तञ्ञेव असिद्धं, कुतो उपादारूपता; तस्मा असाधकन्ति।
अरियरूपकथावण्णना।
५. अञ्ञो अनुसयोतिकथावण्णना
७००-७०१. इदानि अञ्ञो अनुसयोतिकथा नाम होति। तत्थ यस्मा पुथुज्जनो कुसलाब्याकते चित्ते वत्तमाने सानुसयोति वत्तब्बो, न परियुट्ठितोति तस्मा अञ्ञो अनुसयो, अञ्ञं परियुट्ठानन्ति येसं लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय अञ्ञो कामरागानुसयोति पुच्छा सकवादिस्स पटिञ्ञा इतरस्स। सेसं हेट्ठा अनुसयकथायं वुत्तनयेनेव वेदितब्बम्। सानुसयोतिआदि पन तस्मिं समये अनुसयस्स अप्पहीनत्ता सानुसयोति वत्तब्बतं, अनुप्पन्नत्ता च परियुट्ठितोति अवत्तब्बतं दीपेति, न अनुसयपरियुट्ठानानं अञ्ञत्तं, तस्मा असाधकन्ति।
अञ्ञो अनुसयोतिकथावण्णना।
६. परियुट्ठानं चित्तविप्पयुत्तन्तिकथावण्णना
७०२. इदानि परियुट्ठानं चित्तविप्पयुत्तन्तिकथा नाम होति। तत्थ यस्मा अनिच्चादितो मनसिकरोतोपि रागादयो उप्पज्जन्ति। वुत्तम्पि चेतं – ‘‘अप्पेकदा, भो भारद्वाज, असुभतो मनसिकरिस्सामीति सुभतोव मनसिकरोती’’ति (सं॰ नि॰ ४.१२७)। तस्मा परियुट्ठानं चित्तविप्पयुत्तन्ति येसं लद्धि, सेय्यथापि अन्धकानंयेव; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसमेत्थ उत्तानत्थमेवाति।
परियुट्ठानं चित्तविप्पयुत्तन्तिकथावण्णना।
७. परियापन्नकथावण्णना
७०३-७०५. इदानि परियापन्नकथा नाम होति। तत्थ यस्मा कामरागो कामधातुं अनुसेति, कामधातुपरियापन्नोति च वुच्चति, तस्मा रूपरागारूपरागापि रूपधातुअरूपधातुयो अनुसेन्ति। रूपधातुअरूपधातुपरियापन्नायेव च नाम होन्तीति येसं लद्धि, सेय्यथापि अन्धकानञ्चेव सम्मितियानञ्च; ते सन्धाय रूपरागोति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स । तत्थ अनुसेतीति यथा कामरागो कामवितक्कसङ्खातं कामधातुं सहजातवसेन अनुसेति, किं ते एवं रूपरागो रूपधातुन्ति पुच्छति। परियापन्नोति यथा च सो तिविधाय कामधातुया किलेसकामवसेन परियापन्नत्ता कामधातुपरियापन्नो, किं ते एवं रूपरागोपि रूपधातुपरियापन्नोति पुच्छति। इतरो पनस्स अधिप्पायं असल्लक्खेन्तो केवलं लद्धिवसेन आमन्ताति पटिजानाति। अथ नं तमत्थं सल्लक्खापेतुं कुसलविपाककिरियसङ्खातेहि समापत्तेसियादीहि संसन्दित्वा पुच्छितुं समापत्तेसियोतिआदिमाह। सेसमेत्थ यथापाळिमेव निय्याति। ननु कामरागोतिआदिवचनम्पि कामरागस्सेव कामधातुयं अनुसयभावं परियापन्नतञ्च दीपेति, न इतरेसं इतरधातूसूति।
परियापन्नकथावण्णना।
८. अब्याकतकथावण्णना
७०६-७०८. इदानि अब्याकतकथा नाम होति। तत्थ विपाककिरियरूपनिब्बानसङ्खातं चतुब्बिधं अब्याकतं अविपाकत्ता अब्याकतन्ति वुत्तम्। दिट्ठिगतं ‘‘सस्सतो लोकोति खो, वच्छ, अब्याकतमेत’’न्ति (सं॰ नि॰ ४.४१६ थोकं विसदिसं) सस्सतादिभावेन अकथितत्ता। येसं पन इमं विभागं अग्गहेत्वा पुरिमाब्याकतं विय दिट्ठिगतम्पि अब्याकतन्ति लद्धि, सेय्यथापि अन्धकानञ्चेव उत्तरापथकानञ्च; तेसं तं विभागं दस्सेतुं दिट्ठिगतं अब्याकतन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसमेत्थ यथापाळिमेव निय्यातीति।
अब्याकतकथावण्णना।
९. अपरियापन्नकथावण्णना
७०९-७१०. इदानि अपरियापन्नकथा नाम होति। तत्थ यस्मा पुथुज्जनो झानलाभी कामेसु वीतरागोति वत्तब्बो होति, न पन विगतदिट्ठिकोति , तस्मा दिट्ठिगतं अपरियापन्नन्ति येसं लद्धि, सेय्यथापि पुब्बसेलियानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसमेत्थ यथापाळिमेव निय्यातीति।
अपरियापन्नकथावण्णना।
चुद्दसमो वग्गो।