१०. दसमवग्गो

१०. दसमवग्गो

१. निरोधकथावण्णना

५७१-५७२. इदानि निरोधकथा नाम होति। तत्थ येसं ‘‘उपपत्तेसियन्ति सङ्खं गतस्स भवङ्गचित्तस्स भङ्गक्खणेन सहेव किरियाति सङ्खं गता कुसला वा अकुसला वा चत्तारो खन्धा चित्तसमुट्ठानरूपञ्चाति पञ्चक्खन्धा उप्पज्जन्ति। तेसु हि अनुप्पन्नेसु भवङ्गे निरुद्धे सन्ततिविच्छेदो भवेय्या’’ति लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय उपपत्तेसियेति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। तत्थ उपपत्तेसियेति चतूसुपि पदेसु बहुवचनभुम्मत्थे एकवचनभुम्मम्। उपपत्तेसियेसु पञ्चसु खन्धेसु अनिरुद्धेसूति अयञ्हेत्थ अत्थो। दसन्नन्ति उपपत्तेसियखन्धानञ्च किरियखन्धानञ्च वसेन वुत्तम्। तत्थ पठमपञ्हे खन्धलक्खणवसेन किरियवसेन च पञ्चेव नाम ते खन्धाति पटिक्खिपति। दुतियपञ्हे पुरिमपच्छिमवसेन उपपत्तेसियकिरियवसेन च नानत्तं सन्धाय पटिजानाति। द्विन्नं पन फस्सानं चित्तानञ्च समोधानं पुट्ठो सुत्तलेसाभावेन पटिक्खिपति।
किरिया चत्तारोति रूपेन विना कुसला अकुसला वा चत्तारो गहिता। किरियाञाणन्ति परवादिना चक्खुविञ्ञाणसमङ्गिक्खणे अरहतो अनुञ्ञातं अनारम्मणञाणम्। निरुद्धे मग्गो उप्पज्जतीति पुच्छा परवादिस्स, अनिरुद्धे अनुप्पज्जनतो पटिञ्ञा सकवादिस्स। मतो मग्गं भावेतीति छलेन पुच्छा परवादिस्स। यस्मा पन पटिसन्धितो याव चुतिचित्ता सत्तो जीवतियेव नाम, तस्मा सकवादी न हेवन्ति पटिक्खिपति।
निरोधकथावण्णना।

२. रूपंमग्गोतिकथावण्णना

५७३-५७५. इदानि रूपं मग्गोतिकथा नाम होति। तत्थ येसं ‘‘सम्मावाचाकम्मन्ताजीवा रूप’’न्ति लद्धि, सेय्यथापि महिसासकसम्मितियमहासंघिकानं; ते सन्धाय मग्गसमङ्गिस्साति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं ‘‘यदि ते सम्मावाचादयो रूपं, न विरतियो, यथा सम्मादिट्ठादिमग्गो सारम्मणादिसभावो, एवं तम्पि रूपं सिया’’ति चोदेतुं सारम्मणोतिआदिमाह। तत्थ पटिक्खेपो च पटिञ्ञा च परवादिनो लद्धिअनुरूपेन वेदितब्बा। सेसमेत्थ उत्तानत्थमेवाति।
रूपं मग्गोतिकथावण्णना।

३. पञ्चविञ्ञाणसमङ्गिस्स मग्गकथावण्णना

५७६. इदानि पञ्चविञ्ञाणसमङ्गिस्स मग्गकथा नाम होति। तत्थ येसं ‘‘चक्खुना रूपं दिस्वा न निमित्तग्गाही होती’’ति सुत्तं निस्साय ‘‘पञ्चविञ्ञाणसमङ्गिस्स अत्थि मग्गभावना’’ति लद्धि, सेय्यथापि महासंघिकानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं ‘‘सचे तस्स मग्गभावना अत्थि, पञ्चविञ्ञाणगतिकेन वा मग्गेन, मग्गगतिकेहि वा पञ्चविञ्ञाणेहि भवितब्बं, न च तानि मग्गगतिकानि अनिब्बानारम्मणत्ता अलोकुत्तरत्ता च, न मग्गो पञ्चविञ्ञाणगतिको तेसं लक्खणेन असङ्गहितत्ता’’ति चोदेतुं ननु पञ्चविञ्ञाणा उप्पन्नवत्थुकातिआदिमाह। तत्रायं अधिप्पायो – यदि पञ्चविञ्ञाणसमङ्गिस्स मग्गभावना सिया, येन मनोविञ्ञाणेन मग्गो सम्पयुत्तो, तम्पि पञ्चविञ्ञाणसमङ्गिस्स सिया। एवं सन्ते यदिदं ‘‘पञ्चविञ्ञाणा उप्पन्नवत्थुका’’तिआदि लक्खणं वुत्तं, तं एवं अवत्वा ‘‘छ विञ्ञाणा’’ति वत्तब्बं सिया। तथा पन अवत्वा ‘‘पञ्चविञ्ञाणा’’त्वेव वुत्तं, तस्मा न वतब्बं ‘‘पञ्चविञ्ञाणसमङ्गिस्स अत्थि मग्गभावना’’ति। यस्मा चेत्थ अयमेव अधिप्पायो, तस्मा सकवादी तं लक्खणं परवादिं सम्पटिच्छापेत्वा नो च वत रे वत्तब्बे पञ्चविञ्ञाणसमङ्गिस्स अत्थि मग्गभावनाति आह।
अपरो नयो – पञ्चविञ्ञाणा उप्पन्नवत्थुका, मग्गो अवत्थुकोपि होति। ते च उप्पन्नारम्मणा, मग्गो नवत्तब्बारम्मणो। ते पुरेजातवत्थुकाव मग्गो अवत्थुकोपि। ते पुरेजातारम्मणा, मग्गो अपुरेजातारम्मणो। ते अज्झत्तिकवत्थुकाव मग्गो अवत्थुकोपि होति। ते च रूपादिवसेन बाहिरारम्मणा, मग्गो निब्बानारम्मणो। ते अनिरुद्धं वत्थुं निस्सयं कत्वा पवत्तनतो असम्भिन्नवत्थुका, मग्गो अवत्थुकोपि। ते अनिरुद्धानेव रूपादीनि आरब्भ पवत्तनतो असम्भिन्नारम्मणा, मग्गो निब्बानारम्मणो। ते नानावत्थुका, मग्गो अवत्थुको वा एकवत्थुको वा। ते नानारम्मणा मग्गो एकारम्मणो। ते अत्तनो अत्तनोव रूपादिगोचरे पवत्तनतो न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्ति, मग्गो रूपादीसु एकम्पि गोचरं न करोति। ते किरियमनोधातुं पुरेचारिकं कत्वा उप्पज्जनतो न असमन्नाहारा न अमनसिकारा उप्पज्जन्ति, मग्गो निरावज्जनोव। ते सम्पटिच्छनादीहि वोकिण्णा उप्पज्जन्ति, मग्गस्स वोकारोयेव नत्थि। ते अञ्ञमञ्ञं पुब्बचरिमभावेन उप्पज्जन्ति, मग्गस्स तेहि सद्धिं पुरिमपच्छिमताव नत्थि, तेसं अनुप्पत्तिकाले तिक्खविपस्सनासमये, तेसं अनुप्पत्तिदेसे आरुप्पेपि च उप्पज्जनतो। ते सम्पटिच्छनादीहि अन्तरितत्ता न अञ्ञमञ्ञस्स समनन्तरा उप्पज्जन्ति, मग्गस्स सम्पटिच्छनादीहि अन्तरितभावोव नत्थि। तेसं अञ्ञत्र अभिनिपाता आभोगमत्तम्पि किच्चं नत्थि, मग्गस्स किलेससमुग्घातनं किच्चन्ति। यस्मा चेत्थ अयम्पि अधिप्पायो, तस्मा सकवादी इमेहाकारेहि परवादिं मग्गस्स अपञ्चविञ्ञाणगतिकभावं सम्पटिच्छापेत्वा नो च वत रे वत्तब्बे पञ्चविञ्ञाणसमङ्गिस्स अत्थि मग्गभावनाति आह।
५७७. सुञ्ञतं आरब्भाति ‘‘यथा लोकुत्तरमग्गो सुञ्ञतं निब्बानं आरब्भ, लोकियो सुद्धसङ्खारपुञ्जं आरब्भ उप्पज्जति, किं ते एवं चक्खुविञ्ञाण’’न्ति पुच्छति। इतरो ‘‘चक्खुञ्च पटिच्च रूपे चा’’ति वचनतो पटिक्खिपति। दुतियं पुट्ठो ‘‘न निमित्तग्गाही’’ति वचनतो यं तत्थ अनिमित्तं, तदेव सुञ्ञतन्ति सन्धाय पटिजानाति। चक्खुञ्च पटिच्चाति पञ्हद्वयेपि एसेव नयो।
५७८-५७९. चक्खुविञ्ञाणं अतीतानागतं आरब्भाति एत्थ अयमधिप्पायो – मनोविञ्ञाणसमङ्गिस्स अत्थि मग्गभावना, मनोविञ्ञाणञ्च अतीतानागतम्पि आरब्भ उप्पज्जति, किं ते एवं चक्खुविञ्ञाणम्पीति। फस्सं आरब्भातिआदीसुपि एसेव नयो। चक्खुना रूपं दिस्वा न निमित्तग्गाहीति एत्थ जवनक्खणे न निमित्तग्गाहिता वुत्ता, न चक्खुविञ्ञाणक्खणे। तस्मा लोकियमग्गम्पि सन्धायेतं असाधकन्ति।
पञ्चविञ्ञाणसमङ्गिस्स मग्गकथावण्णना।

४. पञ्चविञ्ञाणा कुसलापीतिकथावण्णना

५८०-५८३. इदानि पञ्चविञ्ञाणा कुसलापीतिकथा नाम होति। सा हेट्ठा वुत्तनयेनेव अत्थतो वेदितब्बाति।
पञ्चविञ्ञाणा कुसलापीतिकथावण्णना।

५. पञ्चविञ्ञाणा साभोगातिकथावण्णना

५८४-५८६. इदानि पञ्चविञ्ञाणा साभोगातिकथा नाम होति। तत्थ आभोगो नाम कुसलाकुसलवसेन होति सत्थारा च ‘‘चक्खुना रूपं दिस्वा निमित्तग्गाही होति, न निमित्तग्गाही होती’’तिआदि वुत्तं, तं अयोनिसो गहेत्वा ‘‘पञ्चविञ्ञाणा साभोगा’’ति येसं लद्धि, सेय्यथापि महासंघिकानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसमेत्थ पुरिमकथासदिसमेवाति।
पञ्चविञ्ञाणा साभोगातिकथावण्णना।

६. द्वीहि सीलेहीतिकथावण्णना

५८७-५८९. इदानि द्वीहि सीलेहीतिकथा नाम होति। तत्थ ‘‘सीले पतिट्ठाय नरो सपञ्ञो’’तिआदिवचनतो (सं॰ नि॰ १.२३) यस्मा लोकियेन सीलेन सीलवा लोकुत्तरं मग्गं भावेति, तस्मा ‘‘पुरिमेन च लोकियेन मग्गक्खणे लोकुत्तरेन चाति द्वीहि सीलेहि समन्नागतो नाम होती’’ति येसं लद्धि, सेय्यथापि महासंघिकानंयेव, ते सन्धाय मग्गसमङ्गीति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं ‘‘यदि सो एकक्खणे लोकियलोकुत्तरेहि द्वीहि सीलेहि समन्नागतो, द्वीहि फस्सादीहिपि तेन समन्नागतेन भवितब्ब’’न्ति चोदेतुं द्वीहि फस्सेहीतिआदिमाह। इतरो तथारूपं नयं अपस्सन्तो पटिक्खिपति। लोकियेन च लोकुत्तरेन चाति पञ्हे पुब्बे समादिन्नञ्च मग्गक्खणे उप्पन्नसम्मावाचादीनि च सन्धाय पटिजानाति।
लोकिये सीले निरुद्धेति पुच्छा परवादिस्स, खणभङ्गनिरोधं सन्धाय पटिञ्ञा सकवादिस्स। इतरो पन तं वीतिक्कमं विय सल्लक्खेन्तो दुस्सीलोतिआदिमाह। लद्धिपतिट्ठापनं पनस्स पुब्बे अभिन्नसीलतंयेव दीपेति, न द्वीहि समन्नागततम्। तस्मा अप्पतिट्ठिताव लद्धीति।
द्वीहि सीलेहीतिकथावण्णना।

७. सीलं अचेतसिकन्तिकथावण्णना

५९०-५९४. इदानि सीलं अचेतसिकन्तिकथा नाम होति। तत्थ यस्मा सीले उप्पज्जित्वा निरुद्धेपि समादानहेतुको सीलोपचयो नाम अत्थि, येन सो सीलवायेव नाम होति, तस्मा ‘‘सीलं अचेतसिक’’न्ति येसं लद्धि, सेय्यथापि महासंघिकानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसमेत्थ ‘‘दानं अचेतसिक’’न्तिकथायं वुत्तनयेनेव वेदितब्बम्। लद्धिपतिट्ठापनम्पि अयोनिसो गहितत्ता अप्पतिट्ठापनमेवाति।
सीलं अचेतसिकन्तिकथावण्णना।

८. सीलं न चित्तानुपरिवत्तीतिकथावण्णना

५९५-५९७. इदानि सीलं न चित्तानुपरिवत्तीतिकथा नाम होति। तत्थ न चित्तानुपरिवत्तीति भासन्तरमेव नानं, सेसं पुरिमकथासदिसमेवाति।
सीलं न चित्तानुपरिवत्तीतिकथावण्णना।

९. समादानहेतुकथावण्णना

५९८-६००. इदानि समादानहेतुकथा नाम होति। तत्थ ‘‘आरामरोपा’’ति गाथाय अत्थं अयोनिसो गहेत्वा ‘‘सदा पुञ्ञं पवड्ढती’’ति वचनतो ‘‘समादानहेतुकं सीलं वड्ढती’’ति येसं लद्धि, सेय्यथापि महासंघिकानञ्ञेव, ते सन्धाय पुच्छा सकवादिस्स, चित्तविप्पयुत्तं सीलोपचयं सन्धाय पटिञ्ञा परवादिस्स। सेसं पुरिमकथासदिसमेवाति।
समादानहेतुकथावण्णना।

१०. विञ्ञत्ति सीलन्तिकथावण्णना

६०१-६०२. इदानि विञ्ञत्ति सीलन्तिकथा नाम होति। तत्थ कायविञ्ञत्ति कायकम्मं, वचीविञ्ञत्ति वचीकम्मन्ति गहितत्ता ‘‘विञ्ञत्ति सील’’न्ति येसं लद्धि, सेय्यथापि महासंघिकानञ्चेव सम्मितियानञ्च; ते सन्धाय विञ्ञत्तीति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं यस्मा सीलं नाम विरति, न रूपधम्मो, तस्मा तेनत्थेन चोदेतुं पाणातिपाता वेरमणीतिआदिमाह। अभिवादनं सीलन्तिआदि यथारूपं विञ्ञत्तिं सो ‘‘सील’’न्ति मञ्ञति तं उद्धरित्वा दस्सेतुं वुत्तम्। यस्मा पन सा विरति न होति, तस्मा पुन पाणातिपातातिआदिमाह। लद्धि पनस्स छलेन पतिट्ठितत्ता अप्पतिट्ठितायेवाति।
विञ्ञत्ति सीलन्तिकथावण्णना।

११. अविञ्ञत्ति दुस्सील्यन्तिकथावण्णना

६०३-६०४. इदानि अविञ्ञत्ति दुस्सील्यन्तिकथा नाम होति। तत्थ चित्तविप्पयुत्तं अपुञ्ञूपचयञ्चेव आणत्तिया च पाणातिपातादीसु अङ्गपारिपूरिं सन्धाय ‘‘अविञ्ञत्ति दुस्सील्य’’न्ति येसं लद्धि, सेय्यथापि महासंघिकानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं ‘‘सचे सा दुस्सील्यं, पाणातिपातादीसु अञ्ञतरा सिया’’ति चोदेतुं पाणातिपातोतिआदिमाह। पापकम्मं समादियित्वाति ‘‘असुकं नाम घातेस्सामि, असुकं भण्डं अवहरिस्सामी’’ति एवं पापसमादानं कत्वा। उभो वड्ढन्तीति पुट्ठो दानक्खणे पापस्स अनुप्पत्तिं सन्धाय पटिक्खिपति। दुतियं पुट्ठो चित्तविप्पयुत्तं पापूपचयं सन्धाय पटिजानाति। सेसमेत्थ परिभोगमयकथायं वुत्तनयेनेव वेदितब्बम्। लद्धिपतिट्ठापनम्पिस्स पापसमादिन्नपुब्बभागमेव साधेति; न अविञ्ञत्तिया दुस्सीलभावन्ति।
अविञ्ञत्ति दुस्सील्यन्तिकथावण्णना।
दसमो वग्गो।
दुतियपण्णासको समत्तो।