९. नवमवग्गो
१. आनिसंसदस्सावीकथावण्णना
५४७. इदानि आनिसंसदस्सावीकथा नाम होति। तत्थ सकसमये सङ्खारे आदीनवतो निब्बानञ्च आनिसंसतो पस्सन्तस्स संयोजनप्पहानं होतीति निच्छयो। येसं पन तेसु द्वीसुपि एकंसिकवादं गहेत्वा ‘‘आनिसंसदस्साविनोव संयोजनप्पहानं होती’’ति लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथस्स ‘‘एकंसिकवादो तया गहितो, आदीनवोपि दट्ठब्बोयेवा’’ति विभागदस्सनत्थं सकवादी सङ्खारेतिआदिमाह।
सङ्खारे च अनिच्चतो मनसिकरोति, निब्बाने च आनिसंसदस्सावी होतीति पञ्हस्मिं अयमधिप्पायो – आनिसंसदस्साविस्स संयोजनानं पहानं होतीति तेसं लद्धि। ननु सङ्खारे अनिच्चतो मनसिकरोतो संयोजना पहीयन्तीति च पुट्ठो आमन्ताति पटिजानाति। तेन ते सङ्खारे च अनिच्चतो मनसिकरोति, निब्बाने च आनिसंसदस्सावी होतीति इदं आपज्जति, किं सम्पटिच्छसि एतन्ति। ततो परवादी एकचित्तक्खणं सन्धाय पटिक्खिपति, दुतियं पुट्ठो नानाचित्तवसेन पटिजानाति। सकवादी पनस्स अधिप्पायं मद्दित्वा अनिच्चमनसिकारस्स आनिसंसदस्साविताय च एकतो पटिञ्ञातत्ता द्विन्नं फस्सानं द्विन्नं चित्तानं समोधानं होतीति पुच्छति। इतरो द्विन्नं समोधानं अपस्सन्तो पटिक्खिपति। दुक्खतोतिआदिपञ्हेसुपि एसेव नयो। किं पनेत्थ सन्निट्ठानं, किं अनिच्चादितो मनसिकरोतो संयोजना पहीयन्ति, उदाहु निब्बाने आनिसंसदस्साविस्स, उदाहु द्वेपि एकतो करोन्तस्साति। यदि ताव अनिच्चादितो मनसिकरोतो पहानं भवेय्य, विपस्सनाचित्तेनेव भवेय्य। अथ आनिसंसदस्साविनो, अनुस्सववसेन निब्बाने आनिसंसं पस्सन्तस्स विपस्सनाचित्तेनेव भवेय्य, अथ द्वेपि एकतो करोन्तस्स भवेय्य, द्विन्नं फस्सादीनं समोधानं भवेय्य। यस्मा पन अरियमग्गक्खणे अनिच्चादिमनसिकारस्स किच्चं निप्फत्तिं गच्छति पुन निच्चतोतिआदिगहणस्स अनुप्पत्तिधम्मभावतो, निब्बाने च पच्चक्खतोव आनिसंसदस्सनं इज्झति, तस्मा किच्चनिप्फत्तिवसेन अनिच्चादितो मनसिकरोतो आरम्मणं कत्वा पवत्तिवसेन च निब्बाने आनिसंसदस्साविस्स संयोजनानं पहानं होतीति वेदितब्बम्।
५४८. निब्बाने सुखानुपस्सीति सुत्तं निब्बाने सुखानुपस्सनादिभावमेव साधेति, न आनिसंसदस्सावितामत्तेन संयोजनानं पहानम्। तस्मा आभतम्पि अनाभतसदिसमेवाति।
आनिसंसदस्सावीकथावण्णना।
२. अमतारम्मणकथावण्णना
५४९. इदानि अमतारम्मणकथा नाम होति। तत्थ येसं ‘‘निब्बानं मञ्ञती’’तिआदीनं अयोनिसो अत्थं गहेत्वा अमतारम्मणं संयोजनं होतीति लद्धि, सेय्यथापि पुब्बसेलियानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं सचे अमतारम्मणं संयोजनं, अमतस्स संयोजनियादिभावो आपज्जतीति चोदेतुं अमतं संयोजनियन्तिआदिमाह। इतरो सुत्तविरोधभयेन सब्बं पटिक्खिपति। इमिना उपायेन सब्बवारेसु अत्थो वेदितब्बो। निब्बानं निब्बानतोति आहटसुत्तं पन दिट्ठधम्मनिब्बानं सन्धाय भासितं, तस्मा असाधकन्ति।
अमतारम्मणकथावण्णना।
३. रूपं सारम्मणन्तिकथावण्णना
५५२-५५३. इदानि रूपं सारम्मणन्तिकथा नाम होति। तत्थ रूपं सप्पच्चयट्ठेन सारम्मणं नाम होति, न अञ्ञं आरम्मणं करोतीति आरम्मणपच्चयवसेन। येसं पन अविसेसेन रूपं सारम्मणन्ति लद्धि, सेय्यथापि उत्तरापथकानं; ते सन्धाय आरम्मणत्थस्स विभागदस्सनत्थं पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसमेत्थ पाळिअनुसारेनेव वेदितब्बम्। न वत्तब्बन्ति पञ्हे ओलुब्भारम्मणं सन्धाय पटिञ्ञा सकवादिस्स। दुतियपञ्हेपि पच्चयारम्मणं सन्धाय पटिञ्ञा तस्सेव। इति सप्पच्चयट्ठेनेवेत्थ सारम्मणता सिद्धाति।
रूपं सारम्मणन्तिकथावण्णना।
४. अनुसया अनारम्मणकथावण्णना
५५४-५५६. इदानि अनुसया अनारम्मणातिकथा नाम होति। तत्थ येसं अनुसया नाम चित्तविप्पयुत्ता अहेतुका अब्याकता, तेनेव च अनारम्मणाति लद्धि, सेय्यथापि अन्धकानञ्चेव एकच्चानञ्च उत्तरापथकानं; ते सन्धाय अनुसयाति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं अनारम्मणेन नाम एवंविधेन भवितब्बन्ति चोदेतुं रूपन्तिआदिमाह। कामरागोतिआदि कामरागानुसयतो अनञ्ञत्ता दस्सितम्। सङ्खारक्खन्धो अनारम्मणोति पञ्हे चित्तसम्पयुत्तसङ्खारक्खन्धं सन्धाय पटिक्खिपति। अनुसयं जीवितिन्द्रियं कायकम्मादिरूपञ्च सङ्खारक्खन्धपरियापन्नं, तं सन्धाय पटिजानाति। इमिनावुपायेन सब्बवारेसु अत्थो वेदितब्बो। सानुसयोति पञ्हे पन अप्पहीनानुसयत्ता सानुसयता अनुञ्ञाता। न अनुसयानं पवत्तिसब्भावा। यो हि अप्पहीनो, न सो अतीतो, नानागतो, न पच्चुप्पन्नो च। मग्गवज्झकिलेसो पनेस अप्पहीनत्ताव अत्थीति वुच्चति। एवरूपस्स च इदं नाम आरम्मणन्ति न वत्तब्बम्। तस्मा तं पटिक्खित्तम्। तं पनेतं न केवलं अनुसयस्स, रागादीनम्पि तादिसमेव, तस्मा अनुसयानं अनारम्मणतासाधकं न होतीति।
अनुसया अनारम्मणातिकथावण्णना।
५. ञाणं अनारम्मणन्तिकथावण्णना
५५७-५५८. इदानि ञाणं अनारम्मणन्तिकथा नाम होति। तत्थ यस्मा अरहा चक्खुविञ्ञाणसमङ्गी ञाणीति वुच्चति, तस्स ञाणस्स तस्मिं खणे आरम्मणं नत्थि, तस्मा ञाणं अनारम्मणन्ति येसं लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसमेत्थ अनुसयकथायं वुत्तनयेनेव वेदितब्बन्ति।
ञाणं अनारम्मणन्तिकथावण्णना।
६. अतीतानागतारम्मणकथावण्णना
५५९-५६१. इदानि अतीतानागतारम्मणकथा नाम होति। तत्थ यस्मा अतीतानागतारम्मणं नाम नत्थि, तस्मा तदारम्मणेन चित्तेन आरम्मणस्स नत्थिताय अनारम्मणेन भवितब्बन्ति अतीतं अनारम्मणन्ति येसं लद्धि, सेय्यथापि उत्तरापथकानं, ते सन्धाय अतीतारम्मणन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसमेत्थ यथापाळिमेव निय्यातीति।
अतीतानागतारम्मणकथावण्णना।
७. वितक्कानुपतितकथावण्णना
५६२. इदानि वितक्कानुपतितकथा नाम होति। तत्थ वितक्कानुपतिता नाम दुविधा – आरम्मणतो च सम्पयोगतो च। तत्थ असुकचित्तं नाम वितक्कस्सारम्मणं न होतीति नियमाभावतो सिया सब्बं चित्तं वितक्कानुपतितं, वितक्कविप्पयुत्तचित्तसब्भावतो पन न सब्बं चित्तं वितक्कानुपतितम्। इति इमं विभागं अकत्वा अविसेसेनेव सब्बं चित्तं वितक्कानुपतितन्ति येसं लद्धि, सेय्यथापि उत्तरापथकानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसमेत्थ पाळिवसेनेव निय्यातीति।
वितक्कानुपतितकथावण्णना।
८. वितक्कविप्फारसद्दकथावण्णना
५६३. इदानि वितक्कविप्फारसद्दकथा नाम होति। तत्थ यस्मा ‘‘वितक्कविचारा वचीसङ्खारा’’ति वुत्ता, तस्मा सब्बसो वितक्कयतो विचारयतो अन्तमसो मनोधातुपवत्तिकालेपि वितक्कविप्फारो सद्दोयेवाति येसं लद्धि, सेय्यथापि पुब्बसेलियानं; ते सन्धाय सब्बसोति पुच्छा सकवादिस्स पटिञ्ञा इतरस्स। अथ नं यदि वितक्कविप्फारमत्तं सद्दो, फस्सादिविप्फारोपि सद्दो भवेय्याति चोदेतुं सब्बसो फुसयतोतिआदिमाह। इतरो तादिसं सुत्तलेसं अपस्सन्तो पटिक्खिपति। वितक्कविप्फारो सद्दो सोतविञ्ञेय्योति वितक्कस्स विप्फारमत्तमेव सद्दोति कत्वा पुच्छति, न वितक्कविप्फारसमुट्ठितं सुत्तपमत्तानं सद्दं, इतरो पटिक्खिपति। ननु वितक्कविप्फारसद्दो न सोतविञ्ञेय्योति इदं तस्सेव लद्धिया दस्सेति। सो हि वितक्कविप्फारमत्तमेव सद्दं वदति, सो न सोतविञ्ञेय्योति। इतरो पन ‘‘वितक्कविप्फारसद्दं सुत्वा आदिसती’’ ति (दी॰ नि॰ ३.१४८) वचनतो सोतविञ्ञेय्योवाति वदति।
वितक्कविप्फारसद्दकथावण्णना।
९. नयथाचित्तस्स वाचातिकथावण्णना
५६४. इदानि नयथाचित्तस्स वाचातिकथा नाम होति। तत्थ यस्मा कोचि अञ्ञं भणिस्सामीति अञ्ञं भणति, तस्मा नयथाचित्तस्स वाचा चित्तानुरूपा चित्तानुगतिका न होति, विनापि चित्तेन पवत्ततीति येसं लद्धि; सेय्यथापि पुब्बसेलियानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं ‘‘यदि तंसमुट्ठापकं चित्तं न सिया, फस्सादयोपि तस्मिं खणे न सियु’’न्ति चोदेतुं अफस्सकस्सातिआदिमाह। न भणितुकामोतिआदीसु यस्मा अञ्ञं भणिस्सामीति अञ्ञं भणन्तोपि भणितुकामोयेव नाम होति, तस्मा न हेवाति पटिक्खिपति।
५६५. ननु अत्थि कोचि अञ्ञं भणिस्सामीतिआदीसु चीवरन्ति भणितुकामो चीरन्ति भणेय्य। तत्थ अञ्ञं भणितुकामताचित्तं, अञ्ञं भणनचित्तं, इति पुब्बभागेन चित्तेन असदिसत्ता अयथाचित्तो नाम होति, तेनस्स केवलं अनापत्ति नाम होति, न पन चीरन्ति वचनसमुट्ठापकचित्तं नत्थि, इति अचित्तका सा वाचाति अत्थं सन्धाय इमिना उदाहरणेन ‘‘नयथाचित्तस्स वाचा’’ति पतिट्ठापितापि अप्पतिट्ठापिताव होतीति।
नयथाचित्तस्स वाचातिकथावण्णना।
१०. नयथाचित्तस्स कायकम्मन्तिकथावण्णना
५६६-५६७. इदानि नयथाचित्तस्स कायकम्मन्तिकथा नाम होति। तत्थ यस्मा कोचि अञ्ञत्र गच्छिस्सामीति अञ्ञत्र गच्छति, तस्मा नयथाचित्तस्स कायकम्मं चित्तानुरूपं चित्तानुगतिकं न होति, विनापि चित्तेन पवत्ततीति येसं लद्धि, सेय्यथापि पुब्बसेलियानंयेव, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसमेत्थ हेट्ठा वुत्तनयेनेव वेदितब्बन्ति।
नयथाचित्तस्स कायकम्मन्तिकथावण्णना।
११. अतीतानागतसमन्नागतकथावण्णना
५६८-५७०. इदानि अतीतानागतेहि समन्नागतकथा नाम होति। तत्थ समन्नागतपञ्ञत्ति पटिलाभपञ्ञत्तीति द्वे पञ्ञत्तियो वेदितब्बा। तासु पच्चुप्पन्नधम्मसमङ्गी समन्नागतोति वुच्चति। अट्ठ समापत्तिलाभिनो पन समापत्तियो किञ्चापि न एकक्खणे पवत्तन्ति, अञ्ञा अतीता होन्ति, अञ्ञा अनागता, अञ्ञा पच्चुप्पन्ना, पटिविज्झित्वा अपरिहीनताय पन लाभीति वुच्चति। तत्थ येसं इमं विभागं अग्गहेत्वा यस्मा झानलाभीनं अतीतानागतानि झानानिपि अत्थि, तस्मा ‘‘ते अतीतेनपि अनागतेनपि समन्नागता’’ति लद्धि, सेय्यथापि अन्धकानम्। ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसमेत्थ उत्तानत्थमेवाति। ‘‘अट्ठविमोक्खझायी’’तिआदि पन लाभीभावस्स साधकं, न समन्नागतभावस्साति।
अतीतानागतसमन्नागतकथावण्णना।
नवमो वग्गो।