९. हेवत्थिकथावण्णना
३०४. इदानि हेवत्थिकथा नाम होति। तत्थ येसं ‘‘सब्बेपि अतीतादिभेदा धम्मा रूपादिवसेन अत्थि, अतीतं अनागतपच्चुप्पन्नवसेन, अनागतपच्चुप्पन्नानि वा अतीतादिवसेन नत्थि; तस्मा सब्बमेविदं एवं अत्थि एवं नत्थी’’ति लद्धि, सेय्यथापि एतरहि वुत्तप्पभेदानं अन्धकानं; ते सन्धाय अतीतं अत्थीति पुच्छा सकवादिस्स। हेवत्थि हेव नत्थीति विस्सज्जनं परवादिस्स। तत्थ हेवाति एवम्। अथ नं सकवादी ‘‘यदि अतीतोव एवं अत्थि, एवं नत्थीति लद्धि, एवं सन्ते सोयेव अत्थि, सोयेव नत्थि नामा’’ति पुच्छन्तो सेवत्थि, सेव नत्थीति आह। इतरो तेनेव सभावेन अत्थितं, तेनेव नत्थितं सन्धाय पटिक्खिपति। दुतियं पुट्ठो सकभावेनेव अत्थितं, परभावेनेव नत्थितं सन्धाय पटिजानाति। ततो परं अत्थट्ठो नत्थट्ठोति अत्थिसभावो नत्थिसभावो नाम होतीति पुच्छति। इमिनावुपायेन सब्बवारेसु अत्थो वेदितब्बो। परियोसाने पन ‘‘तेन हि अतीतं हेवत्थि, हेव नत्थी’’ति च ‘‘तेन हि रूपं हेवत्थि, हेव नत्थी’’ति चातिआदीनि वत्वा किञ्चापि परवादिना लद्धि पतिट्ठापिता, अयोनिसो पतिट्ठापितत्ता पनेसा अप्पतिट्ठापितायेवाति।
हेवत्थिकथावण्णना।
महावग्गो निट्ठितो।