०८. अट्ठमवग्गो

८. अट्ठमवग्गो

१. छगतिकथावण्णना

५०३-५०४. इदानि छगतिकथा नाम होति। तत्थ असुरकायेन सद्धिं छगतियोति येसं लद्धि, सेय्यथापि अन्धकानञ्चेव उत्तरापथकानञ्च; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं सकवादी ‘‘पञ्च खो पनिमा, सारिपुत्त, गतियो’’ति (म॰ नि॰ १.१५३) लोमहंसनपरियाये परिच्छिन्नानं गतीनं वसेन चोदेतुं ननु पञ्च गतियोतिआदिमाह। इतरो सुत्तविरोधभयेन पटिजानाति। कस्मा पन सकवादी छ गतियो न सम्पटिच्छति, ननु ‘‘चतूहापायेहि च विप्पमुत्तो’’ति एत्थ असुरकायोपि गहितोति। सच्चं गहितो, न पनेसा गति। कस्मा? विसुं अभावतो। असुरकायस्मिञ्हि कालकञ्चिका असुरा पेतगतिया सङ्गहिता , वेपचित्तिपरिसा देवगतिया, असुरकायोति विसुं एका गति नाम नत्थि।
इदानि एतमेव अत्थं दस्सेतुं ननु कालकञ्चिकातिआदि आरद्धम्। तत्थ समानवण्णाति सदिसरूपसण्ठाना बीभच्छा विरूपा दुद्दस्सिका। समानभोगाति सदिसमेथुनसमाचारा। समानाहाराति सदिसखेळसिङ्घाणिकपुब्बलोहितादिआहारा। समानायुकाति सदिसआयुपरिच्छेदा। आवाहविवाहन्ति कञ्ञागहणञ्चेव कञ्ञादानञ्च। सुक्कपक्खे समानवण्णाति सदिसरूपसण्ठाना अभिरूपा पासादिका दस्सनीया पभासम्पन्ना। समानभोगाति सदिसपञ्चकआमगुणभोगा। समानाहाराति सदिससुधाभोजनादिआहारा। सेसं वुत्तनयमेव। ननु अत्थि असुरकायोति इदं असुरकायस्सेव साधकम्। तस्स पन विसुं गतिपरिच्छेदाभावेन न गतिसाधकन्ति।
छगतिकथावण्णना।

२. अन्तराभवकथावण्णना

५०५. इदानि अन्तराभवकथा नाम होति। तत्थ येसं ‘‘अन्तरा परिनिब्बायी’’ति सुत्तपदं अयोनिसो गहेत्वा ‘‘अन्तराभवो नाम अत्थि, यत्थ सत्तो दिब्बचक्खुको विय अदिब्बचक्खुको, इद्धिमा विय अनिद्धिमा मातापितिसमागमञ्चेव उतुसमयञ्च ओलोकयमानो सत्ताहं वा अतिरेकसत्ताहं वा तिट्ठती’’ति लद्धि, सेय्यथापि पुब्बसेलियानञ्चेव सम्मितियानञ्च; ते सन्धाय अत्थीति पुच्छा सकवादिस्स, लद्धियं ठत्वा पटिञ्ञा इतरस्स। अथ नं ये च भगवता तयो भवा वुत्ता, तेसं वसेन चोदेतुं कामभवोतिआदिमाह। तत्रायं अधिप्पायो – यदि ते अन्तराभवो नाम कोचि भवो अत्थि, तेन कामभवादीनंयेव अञ्ञतरेन भवितब्बं पञ्चवोकारभवादिना विय, तेन तं पुच्छामि – ‘‘किं ते अयं अन्तराभवो नाम कामभवो, उदाहु रूपभवो अरूपभवो वा’’ति? इतरो तथा अनिच्छन्तो सब्बं पटिक्खिपति। कामभवस्स चातिआदि यदि अन्तराभवो नाम अत्थि, इमेसं भवानं अन्तरा द्विन्नं सीमानं सीमन्तरिका विय भवेय्याति चोदेतुं आरद्धम्। परवादी पन तथा अनिच्छन्तो सब्बपञ्हे पटिक्खिपति केवलं लद्धिया, न सहधम्मेन। तेनेव नं सकवादी ‘नो वत रे’ति पटिसेधेति।
५०६. पञ्चमी सा योनीतिआदीनिपि यथापरिच्छिन्नयोनिआदीसु सो समोधानं न गच्छति, अथ तेन ततो ततो अतिरेकेन भवितब्बन्ति चोदेतुं वुत्तानि। अन्तराभवूपगं कम्मन्ति यदि सोपि एको भवो, यथा कामभवूपगादीनि कम्मानि अत्थीति सत्थारा विभजित्वा दस्सितानि, एवं तदुपगेनापि कम्मेन भवितब्बन्ति चोदनत्थं वुत्तम्। यस्मा पन परसमये अन्तराभवूपगं नाम पाटियेक्कं कम्मं नत्थि, यं यं भवं उपपज्जिस्सति, तदुपगेनेव कम्मेन अन्तराभवे निब्बत्ततीति तेसं लद्धि, तस्मा ‘नहेव’न्ति पटिक्खित्तम्। अत्थि अन्तराभवूपगा सत्ताति पुट्ठोपि कामभवूपगायेव नाम तेति लद्धिया पटिक्खिपति। जायन्तीतिआदीनि पुट्ठोपि तत्थ जातिजरामरणानि चेव चुतिपटिसन्धिपरम्परञ्च अनिच्छन्तो पटिक्खिपति। रूपादिवसेन पुट्ठोपि यस्मा अन्तराभवसत्तस्स अनिदस्सनं रूपं, वेदनादयोपि अञ्ञेसं विय न ओळारिकाति तस्स लद्धि, तस्मा पटिक्खिपति। इमिनाव कारणेन पञ्चवोकारभवभावेपि पटिक्खेपो वेदितब्बो।
५०७. इदानि कामभवो भवो गतीतिआदि भवसंसन्दनं नाम होति। तत्रायं अधिप्पायो – यदि ते अन्तराभवो नाम कोचि भवो भवेय्य, यथा कामभवादीसु भवगतिआदिभेदो लब्भति, तथा तत्रापि लब्भेथ। यथा वा तत्थ न लब्भति, तथा इमेसुपि न लब्भेथ। समानस्मिञ्हि भवभावे एतेस्वेवेस विभागो अत्थि, न इतरस्मिन्ति को एत्थ विसेसहेतूति। इतरो पुन लद्धिमत्तवसेन तं तं पटिजानाति चेव पटिक्खिपति च।
५०८. सब्बेसञ्ञेव सत्तानं अत्थि अन्तराभवोति पुट्ठो यस्मा निरयूपगअसञ्ञसत्तूपगअरूपूपगानं अन्तराभवं न इच्छति, तस्मा पटिक्खिपति। तेनेव कारणेन पटिलोमे पटिजानाति। आनन्तरियस्सातिआदि येसं सो अन्तराभवं न इच्छति, ते ताव विभजित्वा दस्सेतुं वुत्तम्। तं सब्बं पाळिअनुसारेनेव वेदितब्बं सद्धिं सुत्तसाधनेनाति।
अन्तराभवकथावण्णना।

३. कामगुणकथावण्णना

५१०. इदानि कामगुणकथा नाम होति। तत्थ सकसमये ताव कामधातूति वत्थुकामापि वुच्चन्ति – किलेसकामापि कामभवोपि। एतेसु हि वत्थुकामा कमनीयट्ठेन कामा, सभावनिस्सत्तसुञ्ञतट्ठेन धातूति कामधातु। किलेसकामा कमनीयट्ठेन चेव कमनट्ठेन च कामा, यथावुत्तेनेवत्थेन धातूति कामधातु। कामभवो कमनीयट्ठेन कमनट्ठेन वत्थुकामपवत्तिदेसट्ठेनाति तीहि कारणेहि कामो, यथावुत्तेनेवत्थेन धातूति कामधातु। परसमये पन – ‘‘पञ्चिमे, भिक्खवे, कामगुणा’’ति वचनमत्तं निस्साय पञ्चेव कामगुणा कामधातूति गहितम्। तस्मा येसं अयं लद्धि, सेय्यथापि एतरहि पुब्बसेलियानं; ते सन्धाय कामधातुनानत्तं बोधेतुं पञ्चेवाति पुच्छा सकवादिस्स, लद्धिवसेन पटिञ्ञा इतरस्स। ननु अत्थीतिआदि किलेसकामदस्सनत्थं वुत्तम्। तत्थ तप्पटिसंयुत्तोति कामगुणपटिसंयुत्तो, कामगुणारम्मणोति अत्थो। नो च वत रे वत्तब्बे पञ्चेवाति इमेसु तप्पटिसंयुत्तछन्दादीसु सति पञ्चेव कामगुणा कामधातूति न वत्तब्बम्। एतेपि हि छन्दादयो कमनीयट्ठेन कामा च धातु चातिपि कामधातु। कमनट्ठेन कामसङ्खाता धातूतिपि कामधातूति अत्थो।
मनुस्सानं चक्खुन्तिआदि वत्थुकामदस्सनत्थं वुत्तम्। तत्थ परवादी छन्नम्पि आयतनानं वत्थुकामभावेन नकामधातुभावं पटिक्खिपित्वा पुन मनोति पुट्ठो महग्गतलोकुत्तरं सन्धाय नकामधातुभावं पटिजानाति। यस्मा पन सब्बोपि तेभूमकमनो कामधातुयेव, तस्मा नं सकवादी सुत्तेन निग्गण्हाति।
५११. कामगुणा भवोतिआदि भवस्स कामधातुभावदस्सनत्थं वुत्तम्। यस्मा पन कामगुणमत्ते भवोति वोहारो नत्थि, तस्मा परवादी नहेवाति पटिक्खिपति। कामगुणूपगं कम्मन्तिआदि सब्बं कामगुणमत्तस्स नकामधातुभावदस्सनत्थं वुत्तम्। कामधातुसङ्खातकामभवूपगमेव हि कम्मं अत्थि, कामभवूपगा एव च सत्ता होन्ति। तत्थ जायन्ति जियन्ति मियन्ति चवन्ति उपपज्जन्ति, न कामगुणेसूति इमिना उपायेन सब्बत्थ अत्थो वेदितब्बोति।
कामगुणकथावण्णना।

४. कामकथावण्णना

५१३-५१४. इदानि कामकथा नाम होति। तत्थ येसं ‘‘पञ्चिमे, भिक्खवे, कामगुणा’’ति वचनमत्तं निस्साय रूपायतनादीनि पञ्चेवायतनानि कामाति लद्धि, सेय्यथापि पुब्बसेलियानं; तेसं किलेसकामस्सेव निप्परियायेन कामभावं दस्सेतुं पञ्चेवाति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसमेत्थ उत्तानत्थमेवाति।
कामकथावण्णना।

५. रूपधातुकथावण्णना

५१५-५१६. इदानि रूपधातुकथा नाम होति। तत्थ ‘‘रूपिनो धम्मा रूपधातु नामा’’ति येसं लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय रूपिनोति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं सकवादी यस्मा रूपधातु नाम रूपभवो, न रूपमत्तमेव, तस्मा तेनत्थेन चोदेतुं रूपधातूतिआदिमाह। तं सब्बं कामगुणकथायं वुत्तनयेनेव वेदितब्बम्। साव कामधातूति पुट्ठो भूमिपरिच्छेदेन विरोधं पस्समानो पटिक्खिपति। पुन दळ्हं कत्वा पुट्ठो अत्तनो लद्धिवसेन पटिजानाति। एवं सन्ते पन द्वीहि भवेहि समन्नागतता आपज्जति, तेन तं सकवादी कामभवेन चाति आदिमाह। इतरो एकस्स द्वीहि समन्नागताभावतो पटिक्खिपतीति।
रूपधातुकथावण्णना।

६. अरूपधातुकथावण्णना

५१७-५१८. अरूपधातुकथायपि इमिनावुपायेन अत्थो वेदितब्बो। अरूपधम्मेसु पन वेदनाक्खन्धमेव गहेत्वा वेदना भवोतिआदिना नयेनेत्थ देसना कता। तत्थ किं ते अरूपिनो धम्माति सङ्खं गता वेदनादीसु अञ्ञतरा होतीति एवमत्थो दट्ठब्बो। सेसं हेट्ठा वुत्तनयेनेव वेदितब्बन्ति।
अरूपधातुकथावण्णना।

७. रूपधातुया आयतनकथावण्णना

५१९. इदानि रूपधातुया आयतनकथा नाम होति। तत्थ येसं ‘‘रूपी मनोमयो सब्बङ्गपच्चङ्गी अहीनिन्द्रियो’’ति (दी॰ नि॰ १.८७) सुत्तं निस्साय ब्रह्मकायिकानं घानादिनिमित्तानिपि आयतनानेवाति कप्पेत्वा सळायतनिको तेसं अत्तभावोति लद्धि, सेय्यथापि अन्धकानञ्चेव सम्मितियानञ्च; ते सन्धाय सळायतनिकोति पुच्छा सकवादिस्स, लद्धिवसेन पटिञ्ञा इतरस्स। अथ नं यं तत्थ आयतनं नत्थि, तस्स वसेन चोदेतुं अत्थि तत्थ घानायतनन्तिआदि आरद्धम्। ततो परवादी यं तत्थ अज्झत्तिकानं तिण्णं आयतनानं घानादिकं सण्ठाननिमित्तं तदेव आयतनन्ति लद्धिया पटिजानाति। बाहिरानं गन्धायतनादीनं वसेन पुट्ठो घानप्पसादादयो तत्थ न इच्छति, तस्मा तेसं गोचरं पटिसेधेन्तो पटिक्खिपति। पटिलोमपञ्हसंसन्दनपञ्हेसुपि इमिनावुपायेन अत्थो वेदितब्बो।
५२१. अत्थि तत्थ घानायतनं अत्थि गन्धायतनं तेन घानेन तं गन्धं घायतीति तस्मिंयेव परसमये एकच्चे आचरिये सन्धाय वुत्तम्। ते किर तत्थ छ अज्झत्तिकानि आयतनानि परिपुण्णानि इच्छन्ति, आयतनेन च नाम सकिच्चकेन भवितब्बन्ति तेहि घानादीहि ते गन्धादयो घायन्ति सायन्ति फुसन्तीतिपि इच्छन्ति। तं लद्धिं सन्धाय परवादी आमन्ताति पटिजानाति।
५२२. अत्थि तत्थ मूलगन्धोतिआदीनि पन पुट्ठो अत्थिभावं साधेतुं असक्कोन्तो पटिक्खिपति। ननु अत्थि तत्थ घाननिमित्तन्तिआदि सण्ठानमत्तस्सेव साधकं, न आयतनस्स, तस्मा उदाहटम्पि अनुदाहटसदिसमेवाति।
रूपधातुया आयतनकथावण्णना।

८. अरूपे रूपकथावण्णना

५२४-५२६. इदानि अरूपे रूपकथा नाम होति। तत्थ येसं ‘‘विञ्ञाणपच्चया नामरूप’’न्ति वचनतो आरुप्पभवेपि ओळारिकरूपा निस्सटं सुखुमरूपं अत्थीति लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय अत्थि रूपन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसमेत्थ उत्तानत्थमेवाति।
अरूपे रूपकथावण्णना।

९. रूपं कम्मन्तिकथावण्णना

५२७-५३७. इदानि रूपं कम्मन्तिकथा नाम होति। तत्थ येसं कायवचीविञ्ञत्तिसङ्खातं रूपमेव कायकम्मं वचीकम्मं नाम, तञ्च कुसलसमुट्ठानं कुसलं, अकुसलसमुट्ठानं अकुसलन्ति लद्धि, सेय्यथापि महिसासकानञ्चेव सम्मितियानञ्च; ते सन्धाय कुसलेन चित्तेन समुट्ठितन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं सचे तं कुसलं, य्वायं सारम्मणादिभेदो कुसलस्स लब्भति, अत्थि ते सो तस्साति चोदेतुं सारम्मणन्तिआदि आरद्धम्। तत्थ पत्थना पणिधीति चेतनायेवेतं वेवचनम्। कुसलचेतनायेव हि पकप्पयमाना पत्थनाति। पकप्पनवसेन ठितत्ता पणिधीति च वुच्चति। परतो पन कुसलेन चित्तेन समुट्ठिता वेदना सञ्ञा चेतना सद्धातिआदीसु वेदनादीनञ्ञेव चेत्थ पत्थना पणिधीति लब्भति, न चेतनाय। कस्मा? द्विन्नं चेतनानं एकतो अभावा, सोतपतितत्ता पन एवं तन्ति गताति वेदितब्बा। रूपायतनन्तिआदि पुरिमवारे ‘‘सब्बन्तं कुसल’’न्ति संखित्तस्स पभेददस्सनत्थं वुत्तम्। सेसा संसन्दननया, वचीकम्मकथा ‘‘अकुसलेन चित्तेन समुट्ठित’’न्तिआदिविधानञ्च सब्बं पाळिअनुसारेनेव वेदितब्बम्। असुचीति पनेत्थ सुक्कं अधिप्पेतम्। सुत्तसाधनं उत्तानत्थमेव।
रूपं कम्मन्तिकथावण्णना।

१०. जीवितिन्द्रियकथावण्णना

५४०. इदानि जीवितिन्द्रियकथा नाम होति। तत्थ येसं जीवितिन्द्रियं नाम चित्तविप्पयुत्तो अरूपधम्मो, तस्मा रूपजीवितिन्द्रियं नत्थीति लद्धि, सेय्यथापि पुब्बसेलियानञ्चेव सम्मितियानञ्च; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। नत्थि रूपीनं धम्मानं आयूति पञ्हे उपादिन्नरूपानम्पि तिणकट्ठादीनम्पि सन्तानवसेन पवत्तिमेव आयु ठिति यपना यापना इरियना वत्तना पालनाति इच्छति, तस्मा पटिक्खिपति। अत्थीति पञ्हेपि इमिना कारणेन पटिजानाति। अत्थि अरूपजीवितिन्द्रियन्ति पञ्हे अरूपधम्मानं चित्तविप्पयुत्तं जीवितिन्द्रियसन्तानं नाम अत्थीति इच्छति, तस्मा पटिजानाति।
५४१. रूपीनं धम्मानं आयु अरूपजीवितिन्द्रियन्ति पञ्हे सत्तसन्ताने रूपिनो वा होन्तु अरूपिनो वा, सब्बेसं चित्तविप्पयुत्तं अरूपजीवितिन्द्रियमेव इच्छति, तस्मा पटिजानाति।
५४२. निरोधसमापन्नपञ्हेसुपि चित्तविप्पयुत्तं अरूपजीवितमेव सन्धाय पटिक्खिपति च पटिजानाति च। सकवादी पन तं असम्पटिच्छन्तो यं अरूपपवत्ते असति अत्थि, रूपेन तेन भवितब्बन्ति चोदेतुं हञ्चीतिआदिमाह। सङ्खारक्खन्धपञ्हे फस्सादिसङ्खारक्खन्धं सन्धाय पटिक्खिपति, कायकम्मादिसङ्खारक्खन्धं सन्धाय पटिजानाति। कायविञ्ञत्ति वचीविञ्ञत्ति सम्मावाचा सम्माकम्मन्तो जीवितिन्द्रियन्ति एवमादयोपि धम्मा सङ्खारक्खन्धपरियापन्नातिस्स लद्धि। सकवादी पन तं असम्पटिच्छन्तो यदि निरुद्धेपि अरूपपवत्ते सङ्खारक्खन्धो अत्थि, चतुन्नम्पि खन्धानं अत्थिता होतूति चोदेतुं अत्थि वेदनाक्खन्धोति आदिमाह। इतरो अन्तोसमापत्तिं सन्धाय पटिक्खिपति, समापज्जन्तस्स च वुट्ठहन्तस्स च पुब्बापरभागं सन्धाय पटिजानाति।
५४३. असञ्ञसत्तवारेपि एसेव नयो। तस्स हि लद्धिया असञ्ञसत्तानं पटिसन्धिकाले चित्तं उप्पज्जित्वा निरुज्झति, तेन सह चित्तविप्पयुत्तअरूपजीवितिन्द्रियं उप्पज्जित्वा यावतायुकं पवत्तति। तस्मा तेसं जीवितिन्द्रियं नत्थीति पुट्ठो पटिक्खिपति, अत्थीति पुट्ठो पटिजानाति। वेदनाक्खन्धादयोपि तेसं पवत्तिवसेन पटिक्खिपति, चुतिपटिसन्धिवसेन पटिजानाति। सकवादी पन तं अनिच्छन्तो ‘‘सचे तत्थ एकक्खणेपि वेदनादयो अत्थि, पञ्चवोकारभवत्तं पापुणाती’’ति चोदेतुं पञ्चवोकारभवोति आह। इतरो सुत्तविरोधभया पटिक्खिपति।
५४४-५४५. एकदेसं भिज्जतीति पञ्हे सम्पयुत्तं भिज्जति, विप्पयुत्तं तिट्ठतीति तस्स लद्धि, तस्मा पटिजानाति। द्वे जीवितिन्द्रियानीति पुच्छा परवादिस्स, पटिञ्ञा सकवादिस्स। रूपारूपवसेन हि द्वे जीवितिन्द्रियानि, तेहियेव सत्तो जीवति, तेसं भङ्गेन मरतीति वुच्चति। चुतिक्खणस्मिञ्हि द्वेपि जीवितानि सहेव भिज्जन्ति।
जीवितिन्द्रियकथावण्णना।

११. कम्महेतुकथावण्णना

५४६. इदानि कम्महेतुकथा नाम होति। तत्थ येन अरहता पुरिमभवे अरहा अब्भाचिक्खितपुब्बो, सो तस्स कम्मस्स हेतु अरहत्ता परिहायतीति येसं लद्धि, सेय्यथापि पुब्बसेलियानञ्चेव सम्मितियानञ्च; ते सन्धाय कम्महेतूति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसं परिहानिकथायं वुत्तनयमेव ।
हन्द हि अरहन्तानं अब्भाचिक्खतीति इदं यस्स कम्मस्स हेतु परिहायति, तं सम्पटिच्छापेतुं वदति। अथ नं सकवादी तं पक्खं पटिजानापेत्वा ‘‘यदि एवं येहि अरहन्तो न अब्भाचिक्खितपुब्बा, ते सब्बे अरहत्तं पापुणेय्यु’’न्ति चोदेतुं ये केचीतिआदिमाह। इतरो तस्स कम्मस्स अरहत्तं सम्पापुणने नियामं अपस्सन्तो पटिक्खिपति।
कम्महेतुकथावण्णना।
अट्ठमो वग्गो।