०६. छट्ठवग्गो

६. छट्ठवग्गो

१. नियामकथावण्णना

४४५-४४७. इदानि नियामकथा नाम होति। तत्थ नियामोति ‘‘भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्त’’न्ति (पु॰ प॰ १३) वचनतो अरियमग्गो वुच्चति। यस्मा पन तस्मिं उप्पज्जित्वा निरुद्धेपि पुग्गलो अनियतो नाम न होति, तस्मा ‘‘सो नियामो निच्चट्ठेन असङ्खतो’’ति येसं लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। ततो ‘‘यदि सो असङ्खतो, एवरूपेन तेन भवितब्ब’’न्ति दीपेन्तो निब्बानन्तिआदिमाह। संसन्दनपुच्छा उत्तानत्थायेव।
अत्थि केचीतिआदि नियामस्स सङ्खतभावदीपनत्थं वुत्तम्। मग्गो असङ्खतोतिपञ्हे तस्स उप्पादनिरोधभावतो पटिक्खिपतीति। नियामो सङ्खतोतिपञ्हे निरुद्धेपि मग्गे नियामस्स अत्थितं सन्धाय पटिक्खिपति। सोतापत्तिनियामोतिआदिपञ्हेसुपि अनुलोमतो च पटिलोमतो च इमिनाव नयेन अत्थो वेदितब्बो। पञ्च असङ्खतानीति पुट्ठो पञ्चन्नं असङ्खतानं आगतट्ठानं अपस्सन्तो पटिक्खिपति। दुतियं पुट्ठो चतुन्नं सम्मत्तनियामानं नियामवचनतो निब्बानस्स च असङ्खतभावतो पटिजानाति। मिच्छत्तनियामपञ्हो नियामवचनमत्तेन असङ्खतताय अयुत्तभावदीपनत्थं वुत्तोति।
नियामकथावण्णना।

२. पटिच्चसमुप्पादकथावण्णना

४४८. इदानि पटिच्चसमुप्पादकथा नाम होति। तत्थ येसं निदानवग्गे ‘‘उप्पादा वा तथागतानं अनुप्पादा वा तथागतानं ठिताव सा धातु धम्मट्ठितता’’तिआदिवचनतो (सं॰ नि॰ २.२०) ‘‘पटिच्चसमुप्पादो असङ्खतो’’ति लद्धि, सेय्यथापि पुब्बसेलियानञ्च महिसासकानञ्च; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स।
४४९. अविज्जा असङ्खताति आदयो पञ्हा अविज्जादीनंयेव पटिच्चसमुप्पादभावदस्सनत्थं वुत्ता। येन पनत्थेन तत्थ एकेकं अङ्गं ‘‘पटिच्चसमुप्पादो’’ति वुच्चति, सो पटिच्चसमुप्पादविभङ्गे वुत्तोयेव।
४५१. अविज्जापच्चया सङ्खाराति या तत्थ धम्मट्ठिततातिआदि येन सुत्तेन लद्धि पतिट्ठापिता, तस्सेव अत्थदस्सनेन लद्धिभिन्दनत्थं वुत्तम्। अयञ्हेत्थ अत्थो – या अयं हेट्ठा ‘‘ठिताव सा धातु धम्मट्ठितता धम्मनियामता’’ति वुत्ता न सा अञ्ञत्र अविज्जादीहि विसुं एका अत्थि। अविज्जादीनं पन पच्चयानंयेवेतं नामम्। उप्पन्नेपि हि तथागते अनुप्पन्नेपि अविज्जातो सङ्खारा सम्भवन्ति, सङ्खारादीहि च विञ्ञाणादीनि, तस्मा ‘‘अविज्जापच्चया सङ्खारा’’ति या एतस्मिं पदे सङ्खारधम्मानं कारणट्ठेन ठितताति धम्मट्ठितता। तेसंयेव च धम्मानं कारणट्ठेनेव नियामताति धम्मनियामताति अविज्जा वुच्चति। सा च असङ्खता, निब्बानञ्च असङ्खतन्ति पुच्छति। परवादी लद्धिवसेन पटिजानित्वा पुन द्वे असङ्खतानीति पुट्ठो सुत्ताभावेन पटिक्खिपित्वा लद्धिवसेनेव पटिजानाति। सेसपदेसुपि एसेव नयो। हेट्ठा वुत्तसदिसं पन तत्थ वुत्तनयेनेव वेदितब्बन्ति।
पटिच्चसमुप्पादकथावण्णना।

३. सच्चकथावण्णना

४५२-४५४. इदानि सच्चकथा नाम होति। तत्थ येसं ‘‘चत्तारिमानि, भिक्खवे, तथानि अवितथानी’’ति (सं॰ नि॰ ५.१०९०) सुत्तं निस्साय ‘‘चत्तारि सच्चानि निच्चानि असङ्खतानी’’ति लद्धि, सेय्यथापि पुब्बसेलियानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अयञ्हिस्स अधिप्पायो – दुक्खसमुदयमग्गेसु वत्थुसच्चं सङ्खतं, लक्खणसच्चं असङ्खतम्। निरोधे वत्थुसच्चं नाम नत्थि असङ्खतमेव तन्ति। तस्मा आमन्ताति आह। तं पनस्स लद्धिमत्तमेव। सो हि दुक्खं वत्थुसच्चं इच्छति, तथा समुदयं मग्गञ्च। यानि पन नेसं बाधनपभवनिय्यानिकलक्खणानि, तानि लक्खणसच्चं नामाति, न च बाधनलक्खणादीहि अञ्ञानि दुक्खादीनि नाम अत्थीति। ताणानीतिआदीसु अधिप्पायो वुत्तनयेनेव वेदितब्बो।
दुक्खसच्चन्ति पञ्हे लद्धिवसेन लक्खणं सन्धाय पटिजानाति। दुक्खन्ति पञ्हे वत्थुं सन्धाय पटिक्खिपति। इतो परं सुद्धिकपञ्हा च संसन्दनपञ्हा च सब्बे पाळिअनुसारेनेव वेदितब्बा। अवसाने लद्धिपतिट्ठापनत्थं आहटसुत्तं अत्थस्स मिच्छा गहितत्ता अनाहटसदिसमेवाति।
सच्चकथावण्णना।

४. आरुप्पकथावण्णना

४५५-४५६. इदानि आरुप्पकथा नाम होति। तत्थ येसं ‘‘चत्तारो आरुप्पा आनेञ्जा’’ति वचनं निस्साय ‘‘सब्बेपि ते धम्मा असङ्खता’’ति लद्धि, ते सन्धाय आकासानञ्चायतनन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसमेत्थ उत्तानत्थमेवाति। साधकसुत्तम्पि अत्थं अजानित्वा आहटत्ता अनाहटसदिसमेवाति।
आरुप्पकथावण्णना।

५. निरोधसमापत्तिकथावण्णना

४५७-४५९. इदानि निरोधसमापत्तिकथा नाम होति। तत्थ निरोधसमापत्तीति चतुन्नं खन्धानं अप्पवत्ति। यस्मा पन सा करियमाना करियति, समापज्जियमाना समापज्जियति, तस्मा निप्फन्नाति वुच्चति। सङ्खतासङ्खतलक्खणानं पन अभावेन न वत्तब्बा ‘‘सङ्खताति वा असङ्खता’’ति वा। तत्थ येसं ‘‘यस्मा सङ्खता न होति, तस्मा असङ्खता’’ति लद्धि, सेय्यथापि अन्धकानञ्चेव उत्तरापथकानञ्च; ते सन्धाय निरोधसमापत्तीति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। उप्पादेन्तीतिआदि समापज्जनपटिलाभवसेनेव वुत्तम्। यथा पन रूपादयो असङ्खतधम्मे उप्पादेन्ति; न तथा तं केचि उप्पादेन्ति नाम। निरोधा वोदानं वुट्ठानन्ति फलसमापत्ति वेदितब्बा। असङ्खता पन तं नत्थियेव, तस्मा पटिक्खिपति। तेन हीति यस्मा सङ्खता न होति, तस्मा असङ्खताति लद्धि। इदं पन असङ्खतभावे कारणं न होतीति वुत्तम्पि अवुत्तसदिसमेवाति।
निरोधसमापत्तिकथावण्णना।

६. आकासकथावण्णना

४६०-४६२. इदानि आकासकथा नाम होति। तत्थ तिविधो आकासो – परिच्छेदाकासो , कसिणुग्घाटिमाकासो, अजटाकासो। ‘‘तुच्छाकासो’’तिपि तस्सेव नामम्। तेसु परिच्छेदाकासो सङ्खतो, इतरे द्वे पञ्ञत्तिमत्ता। येसं पन ‘‘दुविधोपि यस्मा सङ्खतो न होति, तस्मा असङ्खतो’’ति लद्धि, सेय्यथापि उत्तरापथकानं महिसासकानञ्च; ते सन्धाय आकासोति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसमेत्थ उत्तानत्थमेवाति।
आकासकथावण्णना।

७. आकासो सनिदस्सनोतिकथावण्णना

४६३-४६४. इदानि आकासो सनिदस्सनोतिकथा नाम होति। तत्थ येसं ताळच्छिद्दादीसु ञाणप्पवत्तिं निस्साय ‘‘सब्बोपि अजटाकासो सनिदस्सनो’’ति लद्धि, सेय्यथापि अन्धकानं ; ते सन्धाय आकासो सनिदस्सनोति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं ‘‘यदि सनिदस्सनो, एवंविधो भवेय्या’’ति चोदनत्थं रूपन्तिआदि वुत्तम्। चक्खुञ्च पटिच्चातिपञ्हेसु एवरूपस्स सुत्तस्स अभावेन पटिक्खिपित्वा तुलन्तरिकादीनं उपलद्धिं निस्साय पटिजानाति। द्विन्नं रुक्खानं अन्तरन्ति एत्थ रुक्खरूपं चक्खुना दिस्वा अन्तरे रूपाभावतो आकासन्ति मनोद्वारविञ्ञाणं उप्पज्जति, न चक्खुविञ्ञाणम्। सेसेसुपि एसेव नयो। तस्मा असाधकमेतन्ति।
आकासो सनिदस्सनोतिकथावण्णना।

१०. पथवीधातुसनिदस्सनातिआदिकथावण्णना

४६५-४७०. इदानि पथवीधातु सनिदस्सनातिआदिकथा नाम होति। तत्थ येसं पासाणउदकजालरुक्खचलनानञ्चेव पञ्चिन्द्रियपतिट्ठोकासानञ्च वण्णायतनं कायविञ्ञत्तिकाले हत्थपादादिरूपञ्च दिस्वा ‘‘पथवीधातुआदयो सनिदस्सना’’ति लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय सब्बकथासु आदिपुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सेसं सब्बत्थ पाळिअनुसारेन चेव हेट्ठा वुत्तनयेन च वेदितब्बन्ति। पथवीधातु सनिदस्सनाति आदिं कत्वा कायकम्मं सनिदस्सनन्ति परियोसानकथा निट्ठिता।
छट्ठो वग्गो।