०५. पञ्चमवग्गो

५. पञ्चमवग्गो

१. विमुत्तिकथावण्णना

४१८. इदानि विमुत्तिकथा नाम होति। तत्थ विपस्सना, मग्गो, फलं, पच्चवेक्खणन्ति चतुन्नं ञाणानं विमुत्तिञाणन्ति नामम्। तेसु विपस्सनाञाणं निच्चनिमित्तादीहि विमुत्तत्ता, तदङ्गविमुत्तिभावेन वा विमुत्तत्ता विमुत्तिञाणम्। मग्गो समुच्छेदविमुत्ति, फलं पटिप्पस्सद्धिविमुत्ति, पच्चवेक्खणञाणं पन विमुत्तिं जानातीति विमुत्तिञाणम्। एवं चतुब्बिधे विमुत्तिञाणे निप्परियायेन फलञाणमेव विमुत्ति। सेसानि ‘‘विमुत्तानी’’ति वा ‘‘अविमुत्तानी’’ति वा न वत्तब्बानि। तस्मा ‘‘इदं नाम विमुत्तिञाणं विमुत्त’’न्ति अवत्वा अविसेसेनेव ‘‘विमुत्तिञाणं विमुत्त’’न्ति येसं लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा परवादिस्स। पुन यंकिञ्चीति पुट्ठो पच्चवेक्खणादीनि सन्धाय पटिक्खिपति। पटिपन्नस्साति पुट्ठो मग्गञाणस्स अनासवतं सन्धाय पटिजानाति। यस्मा पन तं सोतापन्नस्स फले ठितस्स ञाणं न होति, तस्मा विमुत्तं नाम न होतीति चोदनत्थं पुन सकवादी सोतापन्नस्सातिआदिमाह। इमिना उपायेन सब्बत्थ अत्थो वेदितब्बो।
विमुत्तिकथावण्णना।

२. असेखञाणकथावण्णना

४२१. इदानि असेखकथा नाम होति। तत्थ यस्मा आनन्दत्थेरादयो सेखा ‘‘उळारो भगवा’’तिआदिना नयेन असेखे जानन्ति, तस्मा ‘‘सेखस्स असेखञाणं अत्थी’’ति येसं लद्धि, सेय्यथापि उत्तरापथकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। जानाति पस्सतीति इदं अत्तना अधिगतस्स जाननवसेन वुत्तम्। गोत्रभुनोतिआदि हेट्ठिमाय भूमियं ठितस्स उपरूपरिञाणस्स अभावदस्सनत्थं वुत्तम्। ननु आयस्मा आनन्दो सेखो ‘‘उळारो भगवा’’ति जानातीति परवादी असेखे भगवति पवत्तत्ता तं असेखञाणन्ति इच्छति, न पनेतं असेखम्। तस्मा एवं पतिट्ठापितापि लद्धि अप्पतिट्ठापिताव होतीति।
असेखञाणकथावण्णना।

३. विपरीतकथावण्णना

४२४. इदानि विपरीतकथा नाम होति। तत्थ ‘‘य्वायं पथवीकसिणे पथवीसञ्ञी समापज्जति, तस्स तं ञाणं विपरीतञाण’’न्ति येसं लद्धि, सेय्यथापि अन्धकानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। पथविं निस्साय उप्पन्ननिमित्तञ्हि न पथवीयेव, तत्र चायं पथवीसञ्ञी। तस्मा विपरीतञाणन्ति अयमेतस्स अधिप्पायो। ततो सकवादी ‘‘लक्खणपथवीपि ससम्भारपथवीपि निमित्तपथवीपि पथवीदेवतापि सब्बा पथवीयेव, तासु पथवीति ञाणं विपरीतं न होति। अनिच्चे निच्चन्तिआदिविपरियेसो पन विपरीतञाणं नाम। किं ते इदं एतेसु अञ्ञतर’’न्ति चोदेतुं अनिच्चे निच्चन्तिआदिमाह। इतरो विपल्लासलक्खणाभावं सन्धाय पटिक्खिपति, पथवीनिमित्तं सन्धाय पटिजानाति।
कुसलन्ति सेक्खपुथुज्जनानं ञाणं सन्धाय वुत्तम्। अत्थि अरहतोति पञ्हेसुपि विपल्लासलक्खणाभावेन पटिक्खिपति। पथवीनिमित्तं सन्धाय पटिजानाति। सब्बेव पथवीति सब्बं तं पथवीकसिणं लक्खणपथवीयेव होतीति पुच्छति। सकवादी तथा अभावतो पटिक्खिपति। ननु पथवी अत्थि, अत्थि च कोचि पथविं पथवितो समापज्जतीति पुच्छा सकवादिस्स । तस्सत्थो – ननु निमित्तपथवी अत्थि, अत्थि च कोचि तं पथविं पथवितोयेव समापज्जति, न आपतो वा तेजतो वाति। पथवी अत्थीतिआदि ‘‘यदि यं यथा अत्थि, तं तथा समापज्जन्तस्स ञाणं विपरीतं होति, निब्बानं अत्थि, तम्पि समापज्जन्तस्स सब्बविपरियेससमुग्घातनं मग्गञाणम्पि ते विपरीतं होतू’’ति दस्सनत्थं वुत्तन्ति।
विपरीतकथावण्णना।

४. नियामकथावण्णना

४२८-४३१. इदानि नियामकथा नाम होति। तत्थ यो पुग्गलो सम्मत्तनियामं ओक्कमिस्सति, तं ‘‘भब्बो एस धम्मं अभिसमेतु’’न्ति यस्मा भगवा जानाति, तस्मा ‘‘अनियतस्स पुथुज्जनस्सेव सतो पुग्गलस्स नियामगमनाय ञाणं अत्थी’’ति येसं लद्धि, सेय्यथापि एतरहि उत्तरापथकानं; ते सन्धाय अनियतस्साति पुच्छा सकवादिस्स। तत्थ नियामगमनायाति नियामो वुच्चति मग्गो, मग्गगमनाय मग्गोक्कमनायाति अत्थो। यं पनस्स ञाणं दिस्वा भगवा ‘‘भब्बो अय’’न्ति जानाति, तं सन्धाय पटिञ्ञा परवादिस्स।
अथस्स सकवादी अयुत्तवादितं दीपेतुं नियतस्साति विपरीतानुयोगमाह। तत्थ पठमपञ्हे मग्गेन नियतस्स अनियामगमनाय ञाणं नाम नत्थीति पटिक्खिपति। दुतिये नत्थिभावेन पटिजानाति। ततिये अनियतस्स नत्थीति पुट्ठत्ता लद्धिविरोधेन पटिक्खिपति। पुन पठमपञ्हमेव चतुत्थं कत्वा नियतस्स नियामगमनादिवसेन तयो पञ्हा कता। तेसु पठमे यस्मा आदिमग्गेन नियतस्स पुन तदत्थाय ञाणं नत्थि, तस्मा पटिक्खिपति। दुतिये नत्थिभावेनेव पटिजानाति। ततिये लद्धिविरोधेनेव पटिक्खिपति। पुन पठमपञ्हं अट्ठमं कत्वा अनियतस्स अनियामगमनादिवसेन तयो पञ्हा कता। तेसं अत्थो वुत्तनयेनेव वेदितब्बो। पुन पठमपञ्हमेव द्वादसमं कत्वा तंमूलका अत्थि नियामोतिआदयो पञ्हा कता। तत्थ यस्मा नियामगमनाय ञाणं नाम मग्गञाणमेव होति, तस्मा तं सन्धाय अत्थि नियामोति वुत्तम्। इतरो पन नियामोति वुत्ते पटिक्खिपति, ञाणन्ति वुत्ते पटिजानाति। सतिपट्ठानादीसुपि एसेव नयो। पच्चनीकं उत्तानत्थमेव। गोत्रभुनोतिआदि येन यं अप्पत्तं, तस्स तं नत्थीति दस्सनत्थं वुत्तम्। भगवा जानातीति अत्तनो ञाणबलेन जानाति, न तस्स नियामगमनञाणसब्भावतो। तस्मा इमिना कारणेन पतिट्ठितापिस्स लद्धि अप्पतिट्ठितायेवाति।
नियामकथावण्णना।

५. पटिसम्भिदाकथावण्णना

४३२-४३३. इदानि पटिसम्भिदाकथा नाम होति। तत्थ येसं ‘‘यंकिञ्चि अरियानं ञाणं, सब्बं लोकुत्तरमेवा’’ति गहेत्वा ‘‘सब्बं ञाणं पटिसम्भिदा’’ति लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। सम्मुतिञाणपञ्हेसु पथवीकसिणसम्मुतियं समापत्तिञाणं सन्धाय पटिक्खिपति, निरुत्तिञाणं सन्धाय पटिजानाति। ये केचि सम्मुतिन्ति पञ्हे पुथुज्जने सन्धाय पटिक्खिपति। चेतोपरियायपञ्हेसु पुथुज्जनस्स ञाणं सन्धाय पटिक्खिपति, अरियस्स ञाणं सन्धाय पटिजानाति। सब्बा पञ्ञातिपञ्हेसु कसिणसमापत्तिपञ्हं सन्धाय पटिक्खिपति, लोकुत्तरं सन्धाय पटिजानाति। पथवीकसिणसमापत्तिन्तिआदि ‘‘या एतेसु एत्तकेसु ठानेसु पञ्ञा, किं सब्बा सा पटिसम्भिदा’’ति पुच्छनत्थं वुत्तम्। तेन हि सब्बं ञाणन्ति यस्मा सब्बा लोकुत्तरपञ्ञा पटिसम्भिदा , तस्मा सब्बन्ति वचनं सामञ्ञफलेन सद्धिं पतिट्ठापेतीति।
पटिसम्भिदाकथावण्णना।

६. सम्मुतिञाणकथावण्णना

४३४-४३५. इदानि सम्मुतिञाणकथा नाम होति। तत्थ सम्मुतिसच्चं परमत्थसच्चन्ति द्वे सच्चानि। ये पन एवं विभागं अकत्वा सच्चन्ति वचनसामञ्ञेन सम्मुतिञाणम्पि ‘‘सच्चारम्मणमेवा’’ति वदन्ति, सेय्यथापि अन्धका; ते अयुत्तवादिनोति तेसं वादविसोधनत्थं अयं कथा आरद्धा। तत्थ न वत्तब्बन्ति पुच्छा परवादिस्स, परमत्थसच्चं सन्धाय पटिञ्ञा सकवादिस्स। सम्मुतिसच्चम्हीति सम्मुतिं अनुपविट्ठे सच्चम्हि। पच्चत्ते वा भुम्मवचनं, सम्मुतिसच्चन्ति अत्थो। सम्मुतिञाणं सच्चारम्मणञ्ञेवाति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। ततो नं ‘‘यदि तं अविसेसेन सच्चारम्मणञ्ञेव, तेन ञाणेन दुक्खपरिञ्ञादीनि करेय्या’’ति चोदेतुं तेन ञाणेनातिआदिमाह।
सम्मुतिञाणकथावण्णना।

७. चित्तारम्मणकथावण्णना

४३६-४३८. इदानि चित्तारम्मणकथा नाम होति। तत्थ चेतोपरियाये ञाणन्ति वचनमत्तमेव गहेत्वा ‘‘तं ञाणं चित्तारम्मणमेवा’’ति येसं लद्धि, सेय्यथापि एतरहि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथस्स ‘‘यो सरागादिवसेन चित्तं जानाति, तस्स रागादयोपि आरम्मणा होन्ति, तस्मा न वत्तब्बं तं चित्तारम्मणञ्ञेवा’’ति चोदनत्थं ननु अत्थि कोचीतिआदि आरद्धम्। फस्सारम्मणेति फस्ससङ्खाते आरम्मणे। वेदनारम्मणेतिआदीसुपि एसेव नयो। पुन फस्सारम्मणे ञाणं न वत्तब्बन्ति पुट्ठो फस्सस्स फुसनलक्खणं मनसिकरोतो फस्सोवारम्मणं होतीति पटिजानाति। किं पनेतं फस्सपरियाये ञाणन्ति पुट्ठो पन तादिसस्स सुत्तपदस्स अभावा पटिक्खिपति। वेदनादीसुपि एसेव नयो। इदानि यं निस्साय लद्धि, तदेव दस्सेत्वा लद्धिं पतिट्ठापेतुं ननु चेतोपरियाये ञाणन्तिआदिमाह। सा पनेसा वचनमत्ताभिनिवेसेन पतिट्ठापितापि अप्पतिट्ठापिताव होतीति।
चित्तारम्मणकथावण्णना।

८. अनागतञाणकथावण्णना

४३९-४४०. इदानि अनागतञाणकथा नाम होति। तत्थ अनागतं नाम अन्तरम्पि अत्थि, अनन्तरम्पि। तेसु अनन्तरे एकन्तेनेव ञाणं नत्थि। यथा च अनन्तरे, तथा एकवीथिएकजवनपरियापन्नेपि। तत्थ ये सब्बस्मिम्पि अनागते ञाणं इच्छन्ति, सेय्यथापि अन्धका; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं ‘‘यं ते अनागते ञाणं, किं तेन अनन्तरं अनागतं मूलादिवसेन जानाती’’ति चोदेतुं अनागतं मूलतोतिआदिमाह। तत्थ मूलतोतिआदीनि सब्बानि कारणवेवचनानेव। कारणञ्हि यं अत्तनो फलं करोति, तं तत्थ मूलयति पतिट्ठातीति मूलम्। ततो च तं हिनोति पवत्तयतीति हेतु। तदेव तं निदेति ‘‘हन्द नं गण्हथा’’ति। निय्यातेति वियाति निदानम्। ततो तं सम्भवतीति सम्भवो। पभवतीति पभवो। तत्थ च तं समुट्ठाति, तं वा नं समुट्ठापेतीति समुट्ठानम्। तदेव नं आहरतीति आहारो। तञ्चस्स अपरिच्चजितब्बट्ठेन आरम्मणम्। तदेव चेतं पटिच्च एतीति पच्चयो। ततो नं समुदेतीति समुदयोति वुच्चति। यस्मा पन अनन्तरं चित्तं एतेहाकारेहि न सक्का जानितुं, तस्मा न हेवन्ति पटिक्खिपति। अनागतं हेतुपच्चयतन्ति या अनन्तरानागते चित्ते हेतुपच्चयता, तं जानाति। ये तत्थ धम्मा हेतुपच्चया होन्ति, ते जानातीति अत्थो। सेसपदेसुपि एसेव नयो। गोत्रभुनोतिआदि यस्मिं अनागते ञाणं न उप्पज्जति, तं सरूपतो दस्सेतुं वुत्तम्। पाटलिपुत्तस्साति सुत्तं यस्मिं अनागते ञाणं उप्पज्जति, तं दस्सेतुं आहटम्। यस्मा पनेतं न सब्बस्मिं अनागते ञाणस्स साधकं; तस्मा अनाहटमेवाति।
अनागतञाणकथावण्णना।

९. पटुप्पन्नञाणकथावण्णना

४४१-४४२. इदानि पटुप्पन्नञाणकथा नाम होति। तत्थ येसं ‘‘सब्बसङ्खारेसु अनिच्चतो दिट्ठेसु तम्पि ञाणं अनिच्चतो दिट्ठं होती’’ति वचनं निस्साय ‘‘अविसेसेन सब्बस्मिं पच्चुप्पन्ने ञाणं अत्थी’’ति लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पटुप्पन्नेति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं ‘‘यदि अविसेसेन पटुप्पन्ने ञाणं अत्थि, खणपच्चुप्पन्नेपि तेन भवितब्बम्। एवं सन्ते द्विन्नं ञाणानं एकतो अभावा तेनेव ञाणेन तं जानितब्बं होती’’ति चोदनत्थं तेनाति अनुयोगो सकवादिस्स। तत्थ पठमपञ्हे तेनेव तं जानितुं न सक्काति पटिक्खेपो इतरस्स। दुतियपञ्हे सन्ततिं सन्धाय पटिञ्ञा तस्सेव। पटिपाटितो भङ्गं पस्सन्तो भङ्गानुपस्सनेनेव भङ्गानुपस्सनाञाणं पस्सतीति अधिप्पायो। तेन ञाणेन तं ञाणं जानातीतिआदीसुपि एसेव नयो। तेन फस्सेन तं फस्सन्तिआदीनिस्स लेसोकासनिवारणत्थं वुत्तानि । यं पनेतेन लद्धिपतिट्ठापनत्थं ननु सब्बसङ्खारेतिआदि वुत्तम्। तत्थ नयतो तं ञाणं दिट्ठं होति, न आरम्मणतोति अधिप्पायेन पटिञ्ञा सकवादिस्स। तस्मा एवं पतिट्ठितापिस्स लद्धि अप्पतिट्ठिताव होति।
पटुप्पन्नञाणकथावण्णना।

१०. फलञाणकथावण्णना

४४३-४४४. इदानि फले ञाणकथा नाम होति। तत्थ ‘‘बुद्धापि सत्तानं अरियफलप्पत्तिया धम्मं देसेन्ति सावकापि, इति इमिना सामञ्ञेन बुद्धानं विय सावकानम्पि तेन तेन सत्तेन पत्तब्बे फले ञाणं अत्थी’’ति येसं लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय सावकस्साति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अथ नं ‘‘यदि सावकस्स फले ञाणं अत्थि, यथा बुद्धा समानेपि सोतापत्तिफले अत्तनो ञाणबलेन ‘अयं एकबीजी, अयं कोलंकोलो, अयं सत्तक्खत्तुपरमो’ति फलस्सकतं पञ्ञपेन्ति, किं ते एवं सावकोपी’’ति चोदेतुं सावको फलस्स कतं पञ्ञपेतीति आह। इतरो पटिक्खिपति।
अत्थि सावकस्स फलपरोपरियत्तीतिआदि फले ञाणस्स अत्थिताय पच्चयपुच्छनत्थं वुत्तम्। अयञ्हेत्थ अधिप्पायो – बुद्धानं ‘‘इदं फलं परं, इदं ओपर’’न्ति एवं फलानं उच्चावचभावजाननसङ्खाता फले परोपरियत्ति नाम अत्थि। तथा इन्द्रियपुग्गलपरोपरियत्तियो, तासं अत्थिताय तस्स तस्स पुग्गलस्स तेसं तेसं इन्द्रियानं वसेन तं तं फलं जानन्ति, किं ते सावकस्सापि एता परोपरियत्तियो अत्थीति।
अत्थि सावकस्स खन्धपञ्ञत्तीतिआदीनिपि ‘‘यदि ते सावकस्स बुद्धानं विय फले ञाणं अत्थि, इमा हि पिस्स पञ्ञत्तीहि भवितब्बम्। किमस्स ता अत्थि, सक्कोति सो एता पञ्ञत्तियो अत्तनो बलेन जानितुं वा पञ्ञपेतुं वा’’ति चोदनत्थं वुत्तानि। सावको जिनोतिआदि ‘‘यदि सावकस्स बुद्धानं विय फले ञाणं अत्थि, एवं सन्ते स्वेव जिनो’’ति चोदनत्थं वुत्तम्। सावको अनुप्पन्नस्साति पञ्हेपि अयमेव नयो। अञ्ञाणीति पञ्हे अविज्जासङ्खातस्स अञ्ञाणस्स विहतत्ता पटिक्खित्तो, न पनस्स बुद्धानं विय फले ञाणं अत्थि। तस्मा अप्पतिट्ठितोव परवादीवादोति।
फलञाणकथावण्णना।
पञ्चमो वग्गो।
महापण्णासको समत्तो।