०४. उपादिन्नत्तिकवण्णना

४. उपादिन्नत्तिकवण्णना
५१. उपादिन्नुपादानियत्तिकस्स पञ्हावारे वत्थु उपादानियानं खन्धानं पुरेजातपच्चयेन पच्चयोति पवत्तिं सन्धाय वुत्तम्। पटिसन्धियं पन तं पुरेजातं न होति।
७२. उपादिन्नुपादानियो कबळीकारो आहारो उपादिन्नुपादानियस्स कायस्स आहारपच्चयेन पच्चयोति एत्थ उपादिन्नुपादानियो कबळीकाराहारो नाम कम्मसमुट्ठानानं रूपानं अब्भन्तरगता ओजा। उपादिन्नुपादानियस्स कायस्साति तस्सेव कम्मसमुट्ठानरूपकायस्स आहारपच्चयेन पच्चयो। रूपजीवितिन्द्रियं विय कटत्तारूपानं अनुपालनउपत्थम्भनवसेन पच्चयो, न जनकवसेन। यं पन मण्डूकादयो गिलित्वा ठितानं अहिआदीनं कायस्स जीवमानकमण्डूकादिसरीरे ओजा आहारपच्चयेन पच्चयोति वदन्ति, तं न गहेतब्बम्। न हि जीवमानकसरीरे ओजा अञ्ञस्स सरीरस्स आहारपच्चयतं साधेति। अनुपादिन्नुपादानियस्स कायस्साति एत्थ पन जनकवसेनापि लब्भति। उपादिन्नुपादानियस्स च अनुपादिन्नुपादानियस्स चाति एत्थ एकस्स उपत्थम्भकवसेन, एकस्स जनकवसेन, उभिन्नम्पि वा उपत्थम्भकवसेनेव वुत्तो। द्वे पन आहारा एकतो पच्चया होन्ता उपत्थम्भकाव होन्ति, न जनका। सेसमेत्थ पाळिमेव साधुकं ओलोकेत्वा वेदितब्बम्।
उपादिन्नत्तिकवण्णना।