०४. जहतिकथा

४. जहतिकथा

१. नसुत्ताहरणकथावण्णना

२७९. इदानि जहतिकथा नाम होति। तत्थ येसं ‘‘झानलाभी पुथुज्जनो सह सच्चाभिसमया अनागामी नाम होति, तस्स पुथुज्जनकालेयेव कामरागब्यापादा पहीना’’ति लद्धि सेय्यथापि एतरहि सम्मितियानं, तेसं तं लद्धिं भिन्दितुं जहति पुथुज्जनोति पुच्छा सकवादिस्स, झानविक्खम्भितानं पन तेसं परियुट्ठानं अपस्सन्तस्स पटिञ्ञा परवादिस्स। यस्मा पन तेसं झानविक्खम्भितानम्पि अनागामिमग्गेनेव अच्चन्तं पहानं होति, तस्मा पुन अच्चन्तन्तिआदिअनुयोगो सकवादिस्स, तथारूपस्स पहानस्स अभावतो पटिक्खेपो इतरस्स। विक्खम्भेतीति अच्चन्तविक्खम्भनमेव सन्धाय पुच्छा सकवादिस्स। ततो परं अनागामिमग्गट्ठेन सद्धिं पुथुज्जनसंसन्दनं होति। तं उत्तानत्थमेव।
२८०. ततो परं अनागामिफले सण्ठातीति पुट्ठो झानानागामितं सन्धाय पटिजानाति। अरहत्ते सण्ठातीति पुट्ठो दस्सनमग्गेन उद्धम्भागियानं पहानाभावतो पटिक्खिपति।
अपुब्बं अचरिमं तयो मग्गेति पुट्ठो तथारूपाय भावनाय अभावा पटिक्खिपति। पुन पुट्ठो तिण्णं मग्गानं किच्चसब्भावं सन्धाय पटिजानाति। सामञ्ञफलपुच्छासुपि एसेव नयो। कतमेन मग्गेनाति पुट्ठो अनागामिमग्गेनाति झानानागामितं सन्धाय वदति। पुन संयोजनप्पहानं पुट्ठो तिण्णं अनागामिमग्गेन तेसं किलेसानं अप्पहेय्यत्ता पटिक्खिपति। दुतियं पुट्ठो पठममग्गस्सेव झानानागामिमग्गभावं सन्धाय पटिजानाति। सेसमेत्थ उत्तानत्थमेवाति।
जहतिकथा।