३. दुकतिकपट्ठानवण्णना
दुकतिकपट्ठाने हेतुं कुसलं धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जति हेतुपच्चयाति एवं पञ्हामत्तुद्धारवसेनेव सङ्खेपतो देसना कता। ‘‘कुसलं अलोभं पटिच्च अदोसो अमोहो’’तिआदिना पन नयेन वित्थारो वत्तब्बो सिया, सो हेट्ठा दस्सितनयेन सक्का अवुत्तोपि जानितुन्ति एकपदेपि एकपच्चयो वा न वुत्तो। या पनेसा सङ्खेपतो देसना कता, सा एवं कताति वेदितब्बा। हेतुदुकेन हि सद्धिं कुसलपदं योजेत्वा पटिच्चवारे अनुलोमस्स चेव पच्चनीयस्स च वसेन सब्बे लब्भमानकपच्चया दस्सिता, अनुलोमपच्चनीयपच्चनीयानुलोमनया चेव सहजातवारादयो च न दस्सिता, केवलं ‘‘पटिच्चवारसदिसंयेव वित्थारेतब्ब’’न्ति वुत्तम्। पञ्हावारे पञ्हम्पि अविस्सज्जेत्वा केवलं पञ्हुद्धारमत्तं कत्वा अनुलोमपच्चनीयवसेनेव लब्भमानपच्चया दस्सिता। यथा च कुसलपदं, एवं अकुसलअब्याकतपदानिपि हेतुदुकेन सद्धिं योजेत्वा हेतुकुसलदुकतिकं निद्दिसितब्बन्ति वुत्तम्।
ततो परं हेतुं सुखाय वेदनाय सम्पयुत्तं धम्मन्तिआदिना नयेन हेतुवेदनादुकतिकादीनि एकवीसति दुकतिकानि दस्सितानि। यस्मा पन हेतु नाम सनिदस्सनसप्पटिघो अनिदस्सनसप्पटिघो वा नत्थि, तस्मा हेतुपदेन सद्धिं सनिदस्सनसप्पटिघअनिदस्सनसप्पटिघपदानि न योजितानि। एवं हेतुदुकेन सद्धिं लब्भमानकवसेन द्वावीसति तिके योजेत्वा पुन ते सहेतुकदुकादीहि सरणदुकपरियोसानेहि सब्बदुकेहि सद्धिं योजिता। तत्थ यं यं पदं येन येन पदेन सद्धिं योजनं न गच्छति, तं तं पाळियंयेव न लब्भतीति वुत्तम्। एवमेत्थ एकेन दुकेन सद्धिं बावीसति तिके योजेत्वा पुन अपरेन बावीसति, अपरेन बावीसतीति पटिपाटिया दुकसते लब्भमानदुकपदेहि सद्धिं द्वावीसति तिका योजिताति द्वावीसति तिके गहेत्वा दुकसते पक्खिपित्वा दुकतिकपट्ठानं नाम देसितम्। तत्थ येसु येसु ठानेसु नयं दस्सेत्वा पाळिया सङ्खेपो कतो, तेसु तेसु ठानेसु दस्सितनयानुरूपेन तस्सा वित्थारो वेदितब्बोति।
दुकतिकपट्ठानवण्णना।