०३. ब्रह्मचरियकथा

३. ब्रह्मचरियकथा

१. सुद्धब्रह्मचरियकथावण्णना

२६९. इदानि ब्रह्मचरियकथा होति। तत्थ द्वे ब्रह्मचरियवासा, मग्गभावना च पब्बज्जा च। पब्बज्जा सब्बदेवेसु नत्थि। मग्गभावना ठपेत्वा असञ्ञसत्ते सेसेसु अप्पटिसिद्धा। तत्थ ये परनिम्मितवसवत्तिदेवे उपादाय तदुपरिदेवेसु मग्गभावनम्पि न इच्छन्ति सेय्यथापि सम्मितिया, ते सन्धाय नत्थि देवेसूति पुच्छा सकवादिस्स। ‘‘तीहि, भिक्खवे, ठानेहि जम्बुदीपका मनुस्सा उत्तरकुरुके च मनुस्से अधिग्गण्हन्ति देवे च तावतिंसे। कतमेहि तीहि? सूरा सतिमन्तो इध ब्रह्मचरियवासो’’ति (अ॰ नि॰ ९.२१) इदं सुत्तं निस्साय द्वेपि ब्रह्मचरियवासा नत्थि देवेसूति उप्पन्नलद्धिवसेन पटिञ्ञा परवादिस्स। पुन द्विन्नम्पि ब्रह्मचरियानं अन्तरायिकधम्मवसेनेव सब्बे देवा जळाति पुच्छा सकवादिस्स। तत्थ हत्थसंवाचिकाति मूगा विय हत्थमुद्धाय वत्तारो। परतो अत्थि देवेसूति पुच्छा परवादिस्स, मग्गभावनं सन्धाय पटिञ्ञा सकवादिस्स। पटिञ्ञाय अधिप्पायं असल्लक्खेत्वा पब्बज्जावसेन अनुयोगो परवादिस्स।
२७०. यत्थ नत्थि पब्बज्जाति पञ्हे गिहीनञ्चेव एकच्चानञ्च देवानं मग्गपटिलाभं सन्धाय पटिक्खेपो तस्सेव। पुन पुट्ठो पच्चन्तवासिनो चेव असञ्ञसत्ते च सन्धाय पटिञ्ञा तस्सेव। यो पब्बजतीतिआदीसु पुच्छासुपि एसेव नयो। पुन ‘‘अत्थि देवेसू’’ति पञ्हेपि मग्गभावनं सन्धायेव पटिञ्ञा सकवादिस्स, ‘‘सब्बदेवेसू’’ति वुत्ते असञ्ञसत्ते सन्धाय पटिक्खेपो तस्सेव।
२७१. मनुस्सेसूति पञ्हद्वये जम्बुदीपके सन्धाय पटिञ्ञा। पच्चन्तवासिनो सन्धाय पटिक्खेपो वेदितब्बो।
अत्थि यत्थ अत्थीति अत्थि ते देवा, अत्थि वा सो पदेसो, यत्थ अत्थीति एवं सत्तपदेसविभागमुखेन विस्सज्जनं सकवादिस्स। इमिना नयेन सब्बे एकन्तरिकपञ्हा वेदितब्बा।
२७२. सुत्तानुयोगे कुहिं फलुप्पत्तीति तस्स अनागामिनो अरहत्तफलुप्पत्ति कुहिन्ति पुच्छा सकवादिस्स। तत्थेवाति सुद्धावासेसूति अत्थो।
हन्द हीति कारणत्थे निपातो। इदं वुत्तं होति – यस्मा अनागामिपुग्गलो इध लोके भावितेन मग्गेन तत्थ सुद्धावासेसु फलं सच्छिकरोति, न तत्थ अञ्ञं मग्गं भावेति, तस्मा नत्थि देवेसु ब्रह्मचरियवासोति।

२. संसन्दनब्रह्मचरियवण्णना

२७३. इदानि यदि अञ्ञत्थ भावितेन मग्गेन अञ्ञत्थ फलसच्छिकिरिया होति, सोतापन्नादीनम्पि सियाति एतमत्थं दस्सेतुं पुन अनागामीतिआदीनं संसन्दनपुच्छा सकवादिस्स। तत्थ अनागामिस्स फलसच्छिकिरियाय पटिञ्ञा, सेसानं फलसच्छिकिरियाय पटिक्खेपो परवादिस्स। इध भावितमग्गो हि अनागामी इधविहायनिट्ठो नाम होति। सो इध अनागामिमग्गं भावेत्वा ‘‘ओपपातिको तत्थपरिनिब्बायी’’ति वचनतो ‘‘पुन मग्गभावनं विना उपपत्तिवसेनेव अरहत्तफलं सच्छिकरोती’’ति तस्स लद्धि। सोतापन्नसकदागामिनो पन तत्थ मग्गं भावेत्वा तत्रुपपत्तिका नाम होन्तीति तेसं इधागमनञ्ञेव नत्थि। इति सो अनागामिस्स फलसच्छिकिरियं पुट्ठो पटिजानाति। इतरेसं पटिक्खिपति।
अनागामी पुग्गलो तत्थ भावितेन मग्गेनाति पञ्हे ‘‘अनागामिनो तत्थ मग्गभावनाव नत्थी’’ति लद्धिया पटिक्खिपति। मग्गो च भावीयति, न च किलेसा पहीयन्तीति पुच्छा सकवादिस्स , रूपावचरमग्गं सन्धाय पटिञ्ञा इतरस्स। रूपावचरमग्गेन हि सो इधविहायनिट्ठो नाम जातो।
अनागामी पुग्गलो कतकरणीयोति पञ्हे ‘‘ओपपातिको तत्थपरिनिब्बायी’’ति वचनतो उपपत्तियावस्स कतकरणीयादिभावं सन्धाय पटिजानाति। अरहाति पञ्हे इधपरिनिब्बायिनो अरहतो वसेनेव पटिक्खिपति। पुन पुट्ठो तत्थपरिनिब्बायिनो वसेन पटिजानाति।
अत्थि अरहतो पुनब्भवोतिआदीसुपि तत्थपरिनिब्बायी इधपरिनिब्बायीनं वसेनेव अत्थो वेदितब्बो। अप्पटिविद्धाकुप्पोव तत्थपरिनिब्बायतीति पुट्ठो इधेव भावितेन मग्गेन तस्स अकुप्पपटिवेधं इच्छन्तो पटिक्खिपति।
यथा मिगोति पठमं उदाहरणं परवादिस्स, दुतियं सकवादिस्स। सेसं सब्बत्थ उत्तानत्थमेवाति।
ब्रह्मचरियकथा निट्ठिता।

३. ओधिसोकथावण्णना

२७४. इदानि ओधिसोकथा नाम होति। तत्थ ये सोतापन्नादीनं नानाभिसमयवसेन दुक्खदस्सनादीहि ओधिसो ओधिसो एकदेसेन एकदेसेन किलेसप्पहानं इच्छन्ति सेय्यथापि एतरहि सम्मितियादयो, तेसं तं लद्धिं भिन्दितुं ओधिसोति पुच्छा सकवादिस्स, पटिञ्ञा परवादिस्स। पुन अनुयोगो सकवादिस्स, एकदेसेन सोतापन्नादिभावस्स अभावतो पटिक्खेपो परवादिस्स। इमिना उपायेन सब्बवारेसु अत्थो वेदितब्बोति।
ओधिसोकथावण्णना।