२. वेदनात्तिकवण्णना
१. वेदनात्तिके तिस्सो वेदना रूपं निब्बानन्ति इमे धम्मा न लब्भन्ति, तस्मा एकं खन्धं पटिच्च द्वे खन्धातिआदि वुत्तम्। पटिसन्धिक्खणे सुखाय वेदनायाति सहेतुकपटिसन्धिवसेन वुत्तम्। दुक्खवेदना पटिसन्धियं न लब्भतीति दुतियवारे पटिसन्धिग्गहणं न कतम्। ततियवारे पटिसन्धिक्खणेति सहेतुकपटिसन्धिवसेन वुत्तम्। सेसमेत्थ इतो परेसु च पच्चयेसु यथापाळिमेव निय्याति। सब्बत्थ तयो तयो वारा वुत्ता। तेन वुत्तं हेतुया तीणि…पे॰… अविगते तीणीति।
६. पच्चयसंसन्दने पन सहेतुकाय विपाकदुक्खवेदनाय अभावतो हेतुमूलकनये विपाके द्वेति वुत्तम्। अधिपतिआदीहि सद्धिं संसन्दनेसुपि विपाके द्वेयेव। कस्मा? विपाके दुक्खवेदनाय अधिपतिझानमग्गानं अभावतो। येहि च सद्धिं संसन्दने विपाके द्वे वारा लब्भन्ति, विपाकेन सद्धिं संसन्दने तेसुपि द्वेयेव।
१०. पच्चनीये नपुरेजाते आरुप्पे च पटिसन्धियञ्च दुक्खवेदनाय अभावतो द्वे वारा आगता। नविप्पयुत्तेपि आरुप्पे दुक्खाभावतो द्वेयेव। सब्बअरूपधम्मपरिग्गाहका पन सहजातादयो पच्चया इमस्मिं पच्चनीयवारे परिहायन्ति। कस्मा? वेदनासम्पयुत्तस्स धम्मस्स वेदनासम्पयुत्तं पटिच्च सहजातादीहि विना अनुप्पत्तितो पच्छाजातपच्चयञ्च विनाव उप्पत्तितो।
१७. पच्चयसंसन्दने पन नपुरेजाते एकन्ति आरुप्पे पटिसन्धियञ्च अहेतुकादुक्खमसुखवेदनासम्पयुत्तं सन्धाय वुत्तम्। नकम्मे द्वेति अहेतुककिरियसम्पयुत्तचेतनावसेन वुत्तम्। सुखाय हि अदुक्खमसुखाय च वेदनाय सम्पयुत्ते धम्मे पटिच्च ताहि वेदनाहि सम्पयुत्ता अहेतुककिरियचेतना उप्पज्जन्ति। नहेतुपच्चया नविपाकेपि एसेव नयो। नविप्पयुत्ते एकन्ति आरुप्पे आवज्जनवसेन वुत्तम्। इमिना उपायेन सब्बसंसन्दनेसु गणना वेदितब्बा।
२५-३७. अनुलोमपच्चनीये पच्चनीये लद्धपच्चया एव पच्चनीयतो तिट्ठन्ति। पच्चनीयानुलोमे सब्बा रूपधम्मपरिग्गाहका सहजातादयो अनुलोमतोव तिट्ठन्ति, न पच्चनीयतो। अहेतुकस्स पन चित्तुप्पादस्स अधिपति नत्थीति अधिपतिपच्चयो अनुलोमतो न तिट्ठति। पटिच्चवारादीसु पन पच्छाजातो अनुलोमतो न लब्भतियेवाति परिहीनो। ये चेत्थ अनुलोमतो लब्भन्ति, ते पच्चनीयतो लब्भमानेहि सद्धिं परिवत्तेत्वापि योजितायेव। तेसु तीणि द्वे एकन्ति तयोव वारपरिच्छेदा, ते सब्बत्थ यथानुरूपं सल्लक्खेतब्बा। यो चायं पटिच्चवारे वुत्तो, सहजातवारादीसुपि अयमेव वण्णनानयो।
३८. पञ्हावारे पन सम्पयुत्तकानं खन्धानन्ति तेन सद्धिं सम्पयुत्तकानं खन्धानं तेहियेव वा हेतूहि सुखवेदनादीहि वा।
३९. विप्पटिसारिस्साति दानादीसु ताव ‘‘कस्मा मया इदं कतं, दुट्ठु मे कतं, अकतं सेय्यो सिया’’ति एवं विप्पटिसारिस्स। झानपरिहानियं पन ‘‘परिहीनं मे झानं, महाजानियो वतम्ही’’ति एवं विप्पटिसारिस्स। मोहो उप्पज्जतीति दोससम्पयुत्तमोहो। तथा मोहं अरब्भाति दोससम्पयुत्तमोहमेव।
४५. सुखाय वेदनाय सम्पयुत्तं भवङ्गं अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स भवङ्गस्साति तदारम्मणसङ्खातं पिट्ठिभवङ्गं मूलभवङ्गस्स। वुट्ठानस्साति तदारम्मणस्स भवङ्गस्स वा। उभयम्पि हेतं कुसलाकुसलजवनतो वुट्ठितत्ता वुट्ठानन्ति वुच्चति। किरियं वुट्ठानस्साति एत्थापि एसेव नयो। फलं वुट्ठानस्साति फलचित्तं भवङ्गस्स। भवङ्गेन हि फलतो वुट्ठितो नाम होति। परतो ‘‘वुट्ठान’’न्ति आगतट्ठानेसुपि एसेव नयो।
४६. दुक्खाय वेदनाय सम्पयुत्ता खन्धाति दोमनस्ससम्पयुत्ता अकुसला खन्धा। अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स वुट्ठानस्साति तदारम्मणसङ्खातस्स आगन्तुकभवङ्गस्स वा उपेक्खासम्पयुत्तमूलभवङ्गस्स वा। सचे पन सोमनस्ससहगतं मूलभवङ्गं होति, तदारम्मणस्स च उप्पत्तिकारणं न होति, जवनस्स आरम्मणतो अञ्ञस्मिम्पि आरम्मणे अदुक्खमसुखवेदनं अकुसलविपाकं उप्पज्जतेव। तम्पि हि जवनतो वुट्ठितत्ता वुट्ठानन्ति वुच्चति। सहजातपच्चयादिनिद्देसा उत्तानत्थायेव। नहेत्थ किञ्चि अत्थि, यं न सक्का सिया हेट्ठा वुत्तनयेन वेदेतुं, तस्मा साधुकं उपलक्खेतब्बम्।
६२. इदानि यस्मिं यस्मिं पच्चये ये ये वारा लद्धा, सब्बे ते सङ्खिपित्वा गणनाय दस्सेतुं हेतुया तीणीतिआदि वुत्तम्। तत्थ सब्बानि तीणि सुद्धानं तिण्णं पदानं वसेन वेदितब्बानि। आरम्मणे नव एकमूलकेकावसानानि। अधिपतिया पञ्च सहजाताधिपतिवसेन अमिस्सानि तीणि, आरम्मणाधिपतिवसेन च ‘‘सुखाय सम्पयुत्तो सुखाय सम्पयुत्तस्स, अदुक्खमसुखाय सम्पयुत्तो अदुक्खमसुखाय सम्पयुत्तस्सा’’ति द्वे, तानि न गणेतब्बानि। सुखाय पन सम्पयुत्तो अदुक्खमसुखाय, अदुक्खमसुखाय सम्पयुत्तो सुखायाति इमानि द्वे गणेतब्बानीति एवं पञ्च। अनन्तरसमनन्तरेसु सत्ताति सुखा द्विन्नं, तथा दुक्खा, अदुक्खमसुखा तिण्णम्पीति एवं सत्त। उपनिस्सये नवाति सुखसम्पयुत्तो सुखसम्पयुत्तस्स तीहिपि उपनिस्सयेहि, दुक्खसम्पयुत्तस्स पकतूपनिस्सयेनेव, उपेक्खासम्पयुत्तस्स तीहिपि, दुक्खसम्पयुत्तो दुक्खसम्पयुत्तस्स अनन्तरपकतूपनिस्सयेहि, सुखसम्पयुत्तस्स पकतूपनिस्सयेन, अदुक्खमसुखसम्पयुत्तस्स द्विधा, अदुक्खमसुखसम्पयुत्तो अदुक्खमसुखसम्पयुत्तस्स तिधापि, तथा सुखसम्पयुत्तस्स, दुक्खसम्पयुत्तस्स अनन्तरपकतूपनिस्सयेहीति एवं नव। पच्चयभेदतो पनेत्थ पकतूपनिस्सया नव, अनन्तरूपनिस्सया सत्त, आरम्मणूपनिस्सया चत्तारोति वीसति उपनिस्सया। पुरेजातपच्छाजाता पनेत्थ छिज्जन्ति। न हि पुरेजाता पच्छाजाता वा अरूपधम्मा अरूपधम्मानं पच्चया होन्ति।
कम्मे अट्ठाति सुखसम्पयुत्तो सुखसम्पयुत्तस्स द्विधापि, दुक्खसम्पयुत्तस्स नानाक्खणिकतोव तथा इतरस्स। दुक्खसम्पयुत्तो दुक्खसम्पयुत्तस्स द्विधापि, सुखसम्पयुत्तस्स नत्थि, इतरस्स नानाक्खणिकतोव अदुक्खमसुखसम्पयुत्तो अदुक्खमसुखसम्पयुत्तस्स द्विधापि, इतरेसं नानाक्खणिकतोति एवं अट्ठ। पच्चयभेदतो पनेत्थ नानाक्खणिका अट्ठ, सहजाता तीणीति एकादस कम्मपच्चया। यथा च पुरेजातपच्छाजाता, एवं विप्पयुत्तपच्चयोपेत्थ छिज्जति। अरूपधम्मा हि अरूपधम्मानं विप्पयुत्तपच्चयो न होन्ति। नत्थिविगतेसु सत्त अनन्तरसदिसाव। एवमेत्थ तीणि पञ्च सत्त अट्ठ नवाति पञ्च गणनपरिच्छेदा। तेसं वसेन पच्चयसंसन्दने ऊनतरगणनेन सद्धिं संसन्दनेसु अतिरेकञ्च अलब्भमानञ्च अपनेत्वा गणना वेदितब्बा।
६३-६४. हेतुया सद्धिं आरम्मणं न लब्भति, तथा अनन्तरादयो। अधिपतिया द्वेति दुक्खपदं ठपेत्वा सेसानि द्वे। दुक्खसम्पयुत्तो हि हेतु अधिपति नाम नत्थि, तस्मा सो न लब्भतीति अपनीतो। सेसद्वयेसुपि एसेव नयो। इति हेतुमूलके द्वेयेव गणनपरिच्छेदा, तेसं वसेन छ घटनानि वुत्तानि। तेसु पठमं अविपाकभूतानं ञाणविप्पयुत्तनिराधिपतिधम्मानं वसेन वुत्तं, दुतियं तेसञ्ञेव विपाकभूतानं, ततियचतुत्थानि तेसञ्ञेव ञाणसम्पयुत्तानं, पञ्चमं अविपाकभूतसाधिपतिअमोहवसेन, छट्ठं विपाकभूतसाधिपतिअमोहवसेन। पठमं वा सब्बहेतुवसेन, दुतियं सब्बविपाकहेतुवसेन, ततियं सब्बामोहहेतुवसेन, चतुत्थं सब्बविपाकामोहहेतुवसेन। पञ्चमं सब्बसाधिपतिअमोहवसेन, छट्ठं सब्बसाधिपतिविपाकामोहवसेन।
६६. आरम्मणमूलके अधिपतिया चत्तारीति आरम्मणाधिपतिवसेन सुखं सुखस्स, अदुक्खमसुखस्स, अदुक्खमसुखं अदुक्खमसुखस्स, सुखस्साति एवं चत्तारि। उपनिस्सयेपि आरम्मणूपनिस्सयवसेन चत्तारो वुत्ता। घटनानि पनेत्थ एकमेव। अधिपतिमूलकादीसुपि हेट्ठा वुत्तनयेनेव यं लब्भति यञ्च न लब्भति, तं सब्बं साधुकं सल्लक्खेत्वा संसन्दनघटनगणना वेदितब्बा।
८३-८७. पच्चनीयम्हि कुसलत्तिके वुत्तनयेनेव अनुलोमतो पच्चये उद्धरित्वा तत्थ लद्धानं वारानं वसेन पच्चनीयतो गणनवसेन नहेतुया नवाति सब्बपच्चयेसु नव वारा दस्सिता । ते एकमूलकेकावसानानं नवन्नं विस्सज्जनानं वसेन ‘‘सुखाय वेदनाय सम्पयुत्तो धम्मो सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स नहेतुपच्चयेन पच्चयो, सुखाय वेदनाय सम्पयुत्तेन चित्तेन दानं दत्वा’’तिआदिना नयेन पाळिं उद्धरित्वा दस्सेतब्बा। पच्चयसंसन्दने पनेत्थ नहेतुपच्चया…पे॰… नउपनिस्सये अट्ठाति नानाक्खणिककम्मपच्चयवसेन वेदितब्बा। दुब्बलकम्मञ्हि विपाकस्स न उपनिस्सयो होति। केवलं पन नानाक्खणिककम्मपच्चयेनेव पच्चयो होति। सेसमेत्थ अनुलोमपच्चनीयपच्चनीयानुलोमेसु च तेसं तेसं पच्चयानं योगे लद्धवारवसेन सक्का हेट्ठा वुत्तनयेनेव गणेतुं, तस्मा न वित्थारितन्ति।
वेदनात्तिकवण्णना।