२. दुतियवग्गो
१. परूपहारवण्णना
३०७. इदानि परूपहारकथा नाम होति। तत्थ ये अरहत्तं पटिजानन्तानं अप्पत्ते पत्तसञ्ञीनं अधिमानिकानं कुहकानं वा अरहत्तं पटिजानन्तानं सुक्कविस्सट्ठिं दिस्वा ‘‘मारकायिका देवता अरहतो असुचिं उपसंहरन्ती’’ति मञ्ञन्ति; सेय्यथापि एतरहि पुब्बसेलिया च अपरसेलिया च; ते सन्धाय अत्थि अरहतोति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। इदानि यस्मा सुक्कविस्सट्ठि नाम रागसमुट्ठाना होति, तस्मा अत्थि अरहतो रागोति अनुयोगो आरद्धो। सो सब्बोपि उत्तानत्थोयेव।
मारकायिका देवता अत्तनोतिआदिपञ्हे यस्मा तासं देवतानं सुक्कविस्सट्ठि नाम नत्थि, अञ्ञेसम्पि सुक्कं गहेत्वा न उपसंहरन्ति, अरहतो पन सुक्कमेव नत्थि, तस्मा न हेवन्ति पटिक्खिपति।
नेव अत्तनोतिपञ्हे पन निम्मिनित्वा उपसंहरन्तीति लद्धिया पटिजानाति। लोमकूपेहीतिपञ्हे सप्पितेलानं विय लोमकूपेहि उपसंहरणाभावं दिस्वा पटिक्खिपति।
३०८. हन्द हीति वचसायत्थे निपातो। ‘‘अरहा नु खो अहं, नो’’ति एवं विमतिं गाहयिस्सामाति एवं वचसायं कत्वा उपसंहरन्तीति अत्थो। अत्थि अरहतो विमतीति पुट्ठो अट्ठवत्थुकं विचिकिच्छं सन्धाय पटिक्खिपति, दुतियं पुट्ठो इत्थिपुरिसानं नामगोत्तादीसु सन्निट्ठानाभावं सन्धाय पटिजानाति।
३०९. अत्थि तस्स आसयोति तस्स सुक्कस्स उच्चारपस्सावानं विय पतिट्ठानोकासो अत्थीति पुच्छति।
३१२. सधम्मकुसलस्साति अत्तनो अरहत्तधम्ममत्तेयेव कुसलस्स। पञ्ञाविमुत्तं सन्धायेवं वदति। परधम्मकुसलस्साति सधम्मतो परस्मिं अट्ठसमापत्तिधम्मेपि कुसलस्स। उभतोभागविमुत्तं सन्धायेवं वदति। सेसमेत्थ पाळिअनुसारेनेव वेदितब्बन्ति।
परूपहारकथावण्णना।
२-३-४. अञ्ञाणादिकथावण्णना
३१४. इदानि अञ्ञाणं, कङ्खा, परवितरणाति तिस्सो कथा नाम होन्ति। तत्थ येसं ‘‘अरहतो इत्थिपुरिसादीनं नामगोत्तादीसु ञाणप्पवत्तिया अभावेन अत्थि अञ्ञाणं, तत्थेव सन्निट्ठानाभावेन अत्थि कङ्खा। यस्मा च नेसं तानि वत्थूनि परे वितरन्ति पकासेन्ति आचिक्खन्ति, तस्मा नेसं अत्थि परवितरणा’’ति इमा लद्धियो, सेय्यथापि एतरहि पुब्बसेलियादीनं; तेसं ता लद्धियो भिन्दितुं तीसुपि कथासु पुच्छा सकवादिस्स, पटिञ्ञा च पटिक्खेपो च इतरस्स। तत्थ सब्बेसुपि पञ्हेसु चेव विस्सज्जनेसु च पाळिं अनुगन्त्वाव अत्थो वेदितब्बोति।
अञ्ञाणादिकथावण्णना।
५. वचीभेदकथावण्णना
३२६. इदानि वचीभेदकथा नाम होति। तत्थ येसं ‘‘सोतापत्तिमग्गक्खणे पठमं झानं समापन्नस्स दुक्खन्ति वाचा भिज्जती’’ति लद्धि, सेय्यथापि एतरहि पुब्बसेलियादीनं; ते सन्धाय समापन्नस्स अत्थि वचीभेदोति पुच्छा सकवादिस्स, लद्धियं ठत्वा पटिञ्ञा परवादिस्स। पुन सब्बत्थाति तयो भवे सन्धाय पुट्ठो अरूपं सन्धाय पटिक्खिपति। सब्बदाति कालवसेन पुट्ठो पठममग्गक्खणे पठमज्झानिकसमापत्तितो अञ्ञं सब्बं समापत्तिकालं सन्धाय पटिक्खिपति। सब्बेसं समापन्नानन्ति पुट्ठो लोकियसमापत्तियो समापन्ने सन्धाय पटिक्खिपति। सब्बसमापत्तीसूति पुट्ठो दुतियज्झानादिकं लोकुत्तरं सब्बञ्च लोकियसमापत्तिं सन्धाय पटिक्खिपति।
कायभेदोति अभिक्कमादिवसेन पवत्तकायविञ्ञत्ति। इदं ‘‘यानि चित्तानि वचीविञ्ञत्तिं समुट्ठापेन्ति, तानेव कायविञ्ञत्तिम्। एवं सन्ते कस्मा कायभेदोपि न होती’’ति चोदनत्थं पुच्छति। इतरो लद्धिवसेन पटिक्खिपति चेव पटिजानाति च। इदानि यदि सो मग्गक्खणे ‘‘दुक्ख’’न्ति वाचं भासति, ‘‘समुदयो’’तिआदिकम्पि भासेय्य। यदि वा तं न भासति, इतरम्पि न भासेय्याति चोदनत्थं दुक्खन्ति जानन्तोतिआदयो पञ्हा वुत्ता। इतरो पन अत्तनो लद्धिवसेनेव पटिजानाति चेव पटिक्खिपति च। लोकुत्तरं पठमज्झानं समापन्नो दुक्खदुक्खन्ति विपस्सतीति हिस्स लद्धि।
३२८. ञाणन्ति लोकुत्तरं चतुसच्चञाणम्। सोतन्ति सोतविञ्ञाणं अधिप्पेतं, येन तं सद्दं सुणाति। द्विन्नं फस्सानन्ति सोतसम्फस्समनोसम्फस्सानम्।
३२९. नो वत रे वत्तब्बेति यदि अविसेसेन यंकिञ्चि समापन्नस्स नत्थि वचीभेदो, न अविसेसेन वत्तब्बं ‘‘समापन्नस्स अत्थि वचीभेदो’’ति। सेसमेत्थ उत्तानत्थमेव सद्धिं सुत्तसाधनाय। यं पनेतेन ‘‘सिखिस्स आनन्द, भगवतो’’ति परियोसाने सुत्तं आभतं, तत्थ येन समापत्तिचित्तेन सो वचीभेदो समुट्ठितो, कायभेदोपि तेन समुट्ठातियेव, न च तं लोकुत्तरं पठमज्झानचित्तं, तस्मा असाधकन्ति।
वचीभेदकथावण्णना।
६. दुक्खाहारकथावण्णना
३३४. इदानि दुक्खाहारकथा नाम होति। तत्थ ‘‘दुक्खं दुक्खन्ति वाचं भासन्तो दुक्खे ञाणं आहरति, तं दुक्खाहारो नाम वुच्चति । तञ्च पनेतं मग्गङ्गं मग्गपरियापन्न’’न्ति येसं लद्धि, सेय्यथापि एतरहि पुब्बसेलियानं; ते सन्धाय दुक्खाहारोति पुच्छा सकवादिस्स, पटिञ्ञा परवादिस्स। ये केचीति पठमपञ्हे अविपस्सके सन्धाय पटिक्खिपति, दुतियपञ्हे विपस्सके सन्धाय पटिजानाति, तं पनस्स लद्धिमत्तमेव। तस्मा ‘‘सब्बे ते’’ति वादस्स भिन्दनत्थं बालपुथुज्जनातिआदिमाह। तं उत्तानत्थमेवाति।
दुक्खाहारकथावण्णना।
७. चित्तट्ठितिकथावण्णना
३३५. इदानि चित्तट्ठितिकथा नाम होति। तत्थ येसं समापत्तिचित्तञ्चेव भवङ्गचित्तञ्च अनुप्पबन्धेन पवत्तमानं दिस्वा ‘‘एकमेव चित्तं चिरं तिट्ठती’’ति लद्धि सेय्यथापि एतरहि हेट्ठा वुत्तप्पभेदानं अन्धकानं, तंलद्धिविसोधनत्थं एकं, चित्तं दिवसं तिट्ठतीति पुच्छा सकवादिस्स, पटिञ्ञा परवादिस्स। उपड्ढदिवसो उप्पादक्खणोति एत्थ ठितिक्खणं अनामसित्वा ‘‘अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो’’ति (सं॰ नि॰ १.१८६; २.१४३) देसनानयेन उप्पादवयवसेनेव पुच्छा कता।
ते धम्मा चित्तेन लहुपरिवत्ताति पुट्ठो चित्ततो लहुतरपरिवत्तिनो धम्मे अपस्सन्तो पटिक्खिपति। दुतियं पुट्ठो यस्स चित्तस्स दीघट्ठितिं इच्छति, तं सन्धाय पटिजानाति। यावतायुकं तिट्ठतीति पञ्हे ‘‘चुल्लासीतिसहस्सानि, कप्पा तिट्ठन्ति ये मरू’’तिआदिवचनवसेन (महानि॰ १०) आरुप्पतो अञ्ञत्र पटिक्खिपति, आरुप्पे पटिजानाति। मुहुत्तं मुहुत्तं उप्पज्जतीति पञ्हे परवादिस्स ‘‘उप्पादवयधम्मिनो’’तिआदिसुत्तविरोधभयेन पटिजानाति। ठितिं पनस्स लद्धिवसेन इच्छति। सेसमेत्थ उत्तानत्थमेवाति।
चित्तट्ठितिकथावण्णना।
८. कुक्कुळकथावण्णना
३३८. इदानि कुक्कुळकथा नाम होति। तत्थ येसं ‘‘सब्बं, भिक्खवे, आदित्तं (सं॰ नि॰ ४.२८; महाव॰ ५४) सब्बे सङ्खारा दुक्खा’’तिआदीनि (ध॰ प॰ २७८) सुत्तानि अयोनिसो गहेत्वा ‘‘निप्परियायेनेव सब्बे सङ्खारा कुक्कुळा वीतच्चितङ्गारसम्मिस्सा छारिकनिरयसदिसा’’ति लद्धि, सेय्यथापि एतरहि गोकुलिकानं; तेसं नानप्पकारसुखसन्दस्सनेन तं लद्धिं विवेचेतुं पुच्छा सकवादिस्स, पटिञ्ञा परवादिस्स। तत्थ अनोधिं कत्वाति ओधिं मरियादं कोट्ठासं अकरित्वा, अविसेसेन सब्बेयेवाति अत्थो। सेसं सब्बं पाळिनयेनेव वेदितब्बं सद्धिं सुत्तसाधनायाति।
कुक्कुळकथावण्णना।
९. अनुपुब्बाभिसमयकथावण्णना
३३९. इदानि अनुपुब्बाभिसमयकथा नाम होति। तत्थ येसं –
‘‘अनुपुब्बेन मेधावी, थोकं थोकं खणे खणे।
कम्मारो रजतस्सेव, निद्धमे मलमत्तनो’’ति॥ (ध॰ प॰ २३९) –
आदीनि सुत्तानि अयोनिसो गहेत्वा ‘‘सोतापत्तिफलसच्छिकिरियाय पटिपन्नो एकच्चे किलेसे दुक्खदस्सनेन पजहति, एकच्चे समुदयनिरोधमग्गदस्सनेन, तथा सेसापीति एवं सोळसहि कोट्ठासेहि अनुपुब्बेन किलेसप्पहानं कत्वा अरहत्तपटिलाभो होती’’ति एवरूपा नानाभिसमयलद्धि उप्पन्ना, सेय्यथापि एतरहि अन्धकसब्बत्थिकसम्मितियभद्रयानिकानं; तेसं लद्धिविवेचनत्थं अनुपुब्बाभिसमयोति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स। अनुपुब्बेन सोतापत्तिमग्गन्ति पुट्ठो पन एकस्स मग्गस्स बहुभावापत्तिभयेन पटिक्खिपति। दुतियं पुट्ठो दुक्खदस्सनादिवसेन पटिजानाति। तानि वा चत्तारिपि ञाणानि एको सोतापत्तिमग्गोयेवाति पटिजानाति, फलं पन एकमेव इच्छति, तस्मा पटिक्खिपति। सकदागामिमग्गादीसुपि एसेव नयो।
३४४. मग्गे दिट्ठे फले ठितोति पञ्हे यस्मा दुक्खदस्सनादीहि दस्सनं अपरिनिट्ठितं, मग्गदस्सनेन परिनिट्ठितं नाम होति, तदा सो फले ठितोति सङ्खं गच्छति, तस्मा पटिजानाति।
३४५. दुक्खे दिट्ठे चत्तारि सच्चानीति पुच्छा परवादिस्स, एकाभिसमयवसेन पटिञ्ञा सकवादिस्स। पुन दुक्खसच्चं चत्तारि सच्चानीति अनुयोगे चतुन्नम्पि नानासभावत्ता पटिक्खेपो तस्सेव।
रूपक्खन्धे अनिच्चतो दिट्ठेति पुच्छा सकवादिस्स, समुद्दतो एकबिन्दुस्स रसे पटिविद्धे सेसउदकस्स पटिवेधो विय एकधम्मे अनिच्चादितो पटिविद्धे सब्बेपि पटिविद्धा होन्तीति लद्धिया पटिञ्ञा परवादिस्स।
चतूहि ञाणेहीति दुक्खे ञाणादीहि। अट्ठहि ञाणेहीति सावकानं साधारणेहि सच्चञाणेहि चेव पटिसम्भिदाञाणेहि च। द्वादसहि ञाणेहीति द्वादसङ्गपटिच्चसमुप्पादञाणेहि। चतुचत्तारीसाय ञाणेहीति ‘‘जरामरणे ञाणं, जरामरणसमुदये ञाण’’न्ति एवं निदानवग्गे वुत्तञाणेहि। सत्तसत्ततिया ञाणेहीति ‘‘जरामरणं, भिक्खवे, अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्म’’न्ति (सं॰ नि॰ २.२०) एवं तत्थेव वुत्तञाणेहि। सेसमेत्थ पाळिनयेनेव वेदितब्बं सद्धिं सुत्तसाधनेनाति।
अनुपुब्बाभिसमयकथावण्णना।
१०. वोहारकथावण्णना
३४७. इदानि वोहारकथा नाम होति। तत्थ बुद्धो भगवा लोकुत्तरेन वोहारेन वोहरतीति येसं लद्धि, सेय्यथापि एतरहि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, लद्धिवसेन पटिञ्ञा परवादिस्स। लोकुत्तरे सोतेतिआदीनि तस्स अयुत्तवादीभावदीपनत्थं वुत्तानि। अयञ्हेत्थ अधिप्पायो – ‘‘सद्दायतनमेव ते लोकुत्तरं, उदाहु सोतादीनिपी’’ति।
हञ्चि बुद्धस्स भगवतो वोहारो लोकिये सोते पटिहञ्ञतीति एत्थ यदि सो लोकुत्तरे पटिहञ्ञेय्य। लोकुत्तरो सियाति एवमत्थो न गहेतब्बो। लोकिये पटिहञ्ञमानस्स पन लोकुत्तरता नाम नत्थीति अयमेत्थाधिप्पायो। लोकियेन विञ्ञाणेनाति एत्थापि लोकियेनेवाति अत्थो। इतरथा अनेकन्तता सिया। लोकुत्तरञ्हि लोकियेनपि ञाणेन ञायती। एवं सब्बं यथानुरूपतो वेदितब्बम्। सब्बे ते मग्गं भावेन्तीति पञ्हेसु ये मग्गं नप्पटिलभन्ति, ते सन्धाय पटिक्खिपति। ये पटिलभन्ति, ते सन्धाय पटिजानाति।
३५१. सोवण्णमयायाति सुवण्णमयाय। इदं परवादिस्स उदाहरणम्।
एळण्डियायाति एळण्डमयाय। इदं सकवादिस्स उदाहरणम्। लोकियं वोहरन्तस्स लोकियोति अयम्पि एका लद्धि। सा एतरहि एकच्चानं अन्धकानं लद्धि। सेसमेत्थ उत्तानत्थमेवाति।
वोहारकथावण्णना।
११. निरोधकथावण्णना
३५३. इदानि निरोधकथा नाम होति। तत्थ येसं अप्पटिसङ्खानिरोधञ्च पटिसङ्खानिरोधञ्च द्वेपि एकतो कत्वा निरोधसच्चन्ति लद्धि, सेय्यथापि एतरहि महिसासकानञ्चेव अन्धकानञ्च; ते सन्धाय द्वे निरोधाति पुच्छा सकवादिस्स, पटिञ्ञा परवादिस्स । द्वे दुक्खनिरोधाति पञ्हेसु यस्मा द्वे दुक्खसच्चानि न इच्छति, तस्मा पटिक्खिपति। यस्मा द्वीहाकारेहि दुक्खं निरुज्झतीति इच्छति, तस्मा पटिजानाति। द्वे निरोधसच्चानीतिपञ्हेसु द्विन्नं दुक्खसच्चानं निरोधवसेनअनिच्छन्तो पटिक्खिपति। द्वीहाकारेहि दुक्खस्स निरुज्झनतो पटिजानाति। द्वे ताणानीतिआदीसुपि एसेव नयो।
अत्थि द्विन्नं निब्बानानन्तिआदीसु पुच्छासु उच्चनीचतादीनि अपस्सन्तो पटिक्खिपति।
अप्पटिसङ्खानिरुद्धेति ये पटिसङ्खाय लोकुत्तरेन ञाणेन अनिरुद्धा सुद्धपकतिकत्ता वा उद्देसपरिपुच्छादीनं वा वसेन न समुदाचरणतो निरुद्धाति वुच्चन्ति, ते सङ्खारे। पटिसङ्खा निरोधेन्तीति। लोकुत्तरञाणेन निरोधेन्ति अनुप्पत्तिभावं गमेन्ति। ननु अप्पटिसङ्खानिरुद्धा सङ्खाराति पुच्छा परवादिस्स । तत्थ भग्गानं पुन अभञ्जनतो अप्पटिसङ्खानिरुद्धानं वा अरियमग्गे उप्पन्ने तथा निरुज्झनतोव सकवादी अच्चन्तभग्गतं पटिजानाति। सेसमेत्थ उत्तानत्थमेवाति।
निरोधकथावण्णना।
दुतियो वग्गो।