१. पुग्गलकथा
१. सुद्धसच्चिकट्ठो
१. अनुलोमपच्चनीकवण्णना
१. तत्थ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति अयं पुच्छा। आमन्ताति अयं पटिजानना। कस्स पनायं पुच्छा, कस्स पटिजाननाति? असुकस्साति न वत्तब्बा। भगवता हि इमस्मिं पकरणे नानप्पकारानं लद्धीनं विसोधनत्थं तन्तिवसेन मातिका ठपिता। सा थेरेन सत्थारा दिन्ननये ठत्वा तन्तिवसेन विभत्ता। न हि थेरो यत्तका एत्थ वादमग्गा दस्सिता, तत्तकेहि वादीहि सद्धिं वादेन विग्गाहिककथं कथेसि। एवं सन्तेपि पन तासं तासं कथानं अत्थस्स सुखावधारणत्थं सकवादीपुच्छा, परवादीपुच्छा, सकवादीपटिञ्ञा, परवादीपटिञ्ञाति एवं विभागं दस्सेत्वाव अत्थवण्णनं करिस्साम।
पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति हि अयं सकवादीपुच्छा। ताय ‘‘ये अत्थि पुग्गलोति एवंलद्धिका पुग्गलवादिनो, ते एवं पुच्छितब्बा’’ति दीपेति। के पन पुग्गलवादिनोति? सासने वज्जिपुत्तका चेव समितिया च बहिद्धा च बहू अञ्ञतित्थिया। तत्थ पुग्गलोति अत्ता, सत्तो जीवो। उपलब्भतीति पञ्ञाय उपगन्त्वा लब्भति, ञायतीति अत्थो। सच्चिकट्ठपरमत्थेनाति एत्थ सच्चिकट्ठोति मायामरीचिआदयो विय अभूताकारेन अग्गहेतब्बो भूतट्ठो। परमत्थोति अनुस्सवादिवसेन अग्गहेतब्बो उत्तमत्थो। उभयेनापि यो परतो ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भती’’तिआदिना खन्धायतनधातुइन्द्रियवसेन सत्तपञ्ञासविधो धम्मप्पभेदो दस्सितो । यथा सो भूतेन सभावट्ठेन उपलब्भति, एवं तव पुग्गलो उपलब्भतीति पुच्छति। परवादी आमन्ताति पटिजानाति। पटिजाननञ्हि कत्थचि ‘‘आम, भन्ते’’ति आगच्छति, कत्थचि ‘‘आमो’’ति पटिजाननं आगच्छति। इध पन ‘‘आमन्ता’’ति आगतम्। तत्रायं अधिप्पायो – सो हि यं तं परतो वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’ति सुत्तं आगतं, तं गहेत्वा यस्मा पन भगवा सच्चवादी न विसंवादनपुरेक्खारो वाचं भासति, नापि अनुस्सवादिवसेन धम्मं देसेति, सदेवकं पन लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेति, तस्मा यो तेन वुत्तो ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’ति, सो सच्चिकट्ठपरमत्थेनेव अत्थीति लद्धिं गहेत्वा ‘‘आमन्ता’’ति पटिजानाति।
अथस्स तादिसस्स लेसवचनस्स छलवादस्स ओकासं अददमानो सकवादी यो सच्चिकट्ठोतिआदिमाह। तत्रायं अधिप्पायो – य्वायं परतो ‘‘सप्पच्चयो अप्पच्चयो, सङ्खतो असङ्खतो, सस्सतो, असस्सतो सनिमित्तो अनिमित्तो’’ति एवं परिदीपितो रूपादिसत्तपञ्ञासविधो धम्मप्पभेदो आगतो; न सम्मुतिसच्चवसेन, नापि अनुस्सवादिवसेन गहेतब्बो। अत्तनो पन भूतताय एव सच्चिकट्ठो, अत्तपच्चक्खताय च परमत्थो। तं सन्धायाह – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति।
ततोति करणवचनमेतं, तस्मा तेन सच्चिकट्ठपरमत्थेन सो पुग्गलो उपलब्भतीति अयमेत्थ अत्थो। इदं वुत्तं होति – रुप्पनादिभेदेन वा सप्पच्चयादिभेदेन वा आकारेन यो सच्चिकट्ठपरमत्थो उपलब्भति, किं ते पुग्गलोपि तेनाकारेन उपलब्भतीति? न हेवं वत्तब्बेति अवजानना परवादिस्स। सो हि तथारूपं पुग्गलं अनिच्छन्तो अवजानाति। तत्रायं पदच्छेदो – ‘न हि एवं वत्तब्बे’ति, न हि एवन्तिपि वट्टति। द्विन्नम्पि एवं न वत्तब्बोति अत्थो।
आजानाहि निग्गहन्ति सकवादिवचनम्। यस्मा ते पुरिमाय वत्तब्बपटिञ्ञाय पच्छिमा नवत्तब्बपटिञ्ञा, पच्छिमाय च पुरिमा न सन्धियति, तस्मापि निग्गहं पत्तो। तं निग्गहं दोसं अपराधं सम्पटिच्छाहीति अत्थो। एवं निग्गहं आजानापेत्वा इदानि तं ठपनाय चेव अनुलोमपटिलोमतो पापनारोपनानञ्च वसेन पाकटं करोन्तो हञ्चि पुग्गलोतिआदिमाह। तत्थ हञ्चि पुग्गलो उपलब्भतीति यदि पुग्गलो उपलब्भति, सचे पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति अत्थो। अयं ताव परवादीपक्खस्स ठपनतो निग्गहपापनारोपनानं लक्खणभूता अनुलोमठपना नाम। तेन वत रेतिआदि अनुलोमपक्खे निग्गहस्स पापितत्ता अनुलोमपापना नाम। तत्थ तेनाति कारणवचनम्। वताति ओकप्पनवचनम्। रेति आमन्तनवचनम्। इदं वुत्तं होति – तेन, रे वत्तब्बे वत, रे हम्भो, भद्रमुख, तेन कारणेन वत्तब्बोयेवाति। यं तत्थ वदेसीतिआदि अनुलोमपक्खे निग्गहस्स आरोपितत्ता अनुलोमरोपना नाम। यं तस्स परियोसाने मिच्छातिपदं तस्स पुरतो इदं ते’ति आहरितब्बम्। इदं ते मिच्छाति अयञ्हेत्थ अत्थो। परतो च पाळियं एतं आगतमेव।
नो चे पन वत्तब्बेतिआदि ‘‘न हेवं वत्तब्बे’’ति पटिक्खित्तपक्खस्स ठपितत्ता पटिलोमतो निग्गहपापनारोपनानं लक्खणभूता पटिलोमठपना नाम। नो च वत रेतिआदि पटिलोमपक्खे निग्गहस्स पापितत्ता पटिलोमपापना नाम। पुन यं तत्थ वदेसीतिआदि पटिलोमपक्खे निग्गहस्स आरोपितत्ता पटिलोमरोपना नाम। इधापि परियोसाने मिच्छातिपदस्स पुरतो इदं तेति आहरितब्बमेव। परतोपि एवरूपेसु ठानेसु एसेव नयो।
तत्रायं आदितो पट्ठाय सङ्खेपत्थो – यदि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत भो सो उपलब्भतीति वत्तब्बो। यं पन तत्थ वदेसि ‘‘वत्तब्बो खो पुरिमपञ्हे ‘सच्चिकट्ठपरमत्थेन उपलब्भती’ति, नो च वत्तब्बो दुतियपञ्हे ‘ततो सो पुग्गलो उपलब्भती’’’ति, इदं ते मिच्छाति एवं ताव अनुलोमतो ठपनापापनारोपना होन्ति। अथ न वत्तब्बो दुतियपञ्हे ‘‘ततो सो उपलब्भती’’ति, पुरिमपञ्हेपि न वत्तब्बोव। यं पनेत्थ वदेसि ‘‘वत्तब्बो खो पुरिमपञ्हे ‘सच्चिकट्ठपरमत्थेन उपलब्भती’ति, नो च वत्तब्बो दुतियपञ्हे ‘ततो सो पुग्गलो उपलब्भती’’’ति, इदं ते मिच्छाति एवं पटिलोमतो ठपनापापनारोपना होन्ति। एवमेतं निग्गहस्स च अनुलोमपटिलोमतो चतुन्नं पापनारोपनानञ्च वुत्तत्ता उपलब्भतीतिआदिकं अनुलोमपञ्चकं नाम। एत्थ च किञ्चापि अनुलोमतो पापनारोपनाहि एको, पटिलोमतो पापनारोपनाहि एकोति द्वे निग्गहा कता। ‘आजानाहि निग्गह’न्ति एतस्सेव पनेत्थ पुग्गलो उपलब्भतीति पठमं वादं निस्साय पठमस्स निग्गहस्स द्वीहाकारेहि आरोपितत्ता एकोवायं निग्गहोति पठमो निग्गहो।
२. इदानि पच्चनीकनयो होति। तत्थ पुच्छा परवादिस्स। सो हि ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’ति गहितत्ता ‘‘नुपलब्भती’’ति असम्पटिच्छन्तो एवं पुच्छति। सकवादी यथा रूपादिधम्मा उपलब्भन्ति, एवं अनुपलब्भनीयतो आमन्ताति पटिजानाति। पुन इतरो अत्तना अधिप्पेतं सच्चिकट्ठंयेव सन्धाय यो सच्चिकट्ठोतिआदिमाह। सम्मुतिसच्चपरमत्थसच्चानि वा एकतो कत्वापि एवमाह। सकवादी ‘पुग्गलो’ति उपादापञ्ञत्तिसब्भावतोपि द्विन्नं सच्चानं एकतो कत्वा पुच्छितत्तापि न हेवन्ति पटिक्खिपति।
इदानि किञ्चापि तेन पठमं परमत्थसच्चवसेन नुपलब्भनीयता सम्पटिच्छिता, पच्छा सम्मुतिसच्चवसेन वोमिस्सकवसेन वा पटिक्खित्ता। परवादी पन ‘नुपलब्भती’ति वचनसामञ्ञमत्तं छलवादं निस्साय यं तया पठमं पटिञ्ञातं, तं पच्छा पटिक्खित्तन्ति भण्डनस्स पटिभण्डनं विय अत्तनो कतस्स निग्गहकम्मस्स पटिकम्मं करोन्तो आजानाहि पटिकम्मन्ति आह। इदानि यथास्स अनुलोमपञ्चके सकवादिना वादट्ठपनं कत्वा अनुलोमपटिलोमतो पापनारोपनाहि निग्गहो पाकटो कतो, एवं पटिकम्मं पाकटं करोन्तो हञ्चि पुग्गलोतिआदिमाह। तं हेट्ठा वुत्तनयेनेव अत्थतो वेदितब्बम्। यस्मा पनेत्थ ठपना नाम परवादीपक्खस्स ठपनतो ‘‘अयं तव दोसो’’ति दस्सेतुं ठपनमत्तमेव होति, न निग्गहस्स वा पटिकम्मस्स वा पाकटभावकरणं, पापनारोपनाहि पनस्स पाकटकरणं होति। तस्मा इदं अनुलोमपटिलोमतो पापनारोपनानं वसेन चतूहाकारेहि। पटिकम्मस्स कतत्ता पटिकम्मचतुक्कं नामाति एकं चतुक्कं वेदितब्बम्।
३. एवं पटिकम्मं कत्वा इदानि य्वास्स अनुलोमपञ्चके सकवादिना निग्गहो कतो, तस्स तमेव छलवादं निस्साय दुक्कटभावं दस्सेन्तो त्वञ्चे पन मञ्ञसीतिआदिमाह। तत्थ त्वं चे पन मञ्ञसीति यदि त्वं मञ्ञसि। वत्तब्बे खोति इदं पच्चनीके आमन्ताति पटिञ्ञं सन्धाय वुत्तम्। नो च वत्तब्बेति इदं पन न हेवाति अवजाननं सन्धाय वुत्तम्। तेन तव तत्थाति तेन कारणेन त्वंयेव तस्मिं नुपलब्भतीति पक्खे – ‘‘हेवं पटिजानन्तन्ति आमन्ता’’ति एवं पटिजानन्तो। हेवं निग्गहेतब्बेति पुन न हेवाति अवजानन्तो एवं निग्गहेतब्बो। अथ तं निग्गण्हामाति अथेवं निग्गहारहं तं निग्गण्हाम। सुनिग्गहितो च होसीति सकेन मतेन निग्गहितत्ता सुनिग्गहितो च भवसि।
एवमस्स निग्गहेतब्बभावं दस्सेत्वा इदानि तं निग्गण्हन्तो हञ्चीतिआदिमाह। तत्थ ठपनापापनारोपना हेट्ठा वुत्तनयेनेव वेदितब्बा। परियोसाने पन इदं ते मिच्छाति इदं तव वचनं मिच्छा होतीति अत्थो। इदं छलवादेन चतूहि आकारेहि निग्गहस्स कतत्ता निग्गहचतुक्कं नाम।
४. एवं निग्गहं कत्वापि इदानि ‘‘यदि अयं मया तव मतेन कतो निग्गहो दुन्निग्गहो, यो मम तया हेट्ठा अनुलोमपञ्चके कतो निग्गहो, सोपि दुन्निग्गहो’’ति दस्सेन्तो एसे चे दुन्निग्गहितेतिआदिमाह। तत्थ एसे चे दुन्निग्गहितेति एसो चे तव वादो मया दुन्निग्गहितो। अथ वा एसो चे तव मया कतो निग्गहो दुन्निग्गहो। हेवमेवं तत्थ दक्खाति तत्थापि तया मम हेट्ठा कते निग्गहे एवमेवं पस्स। इदानि य्वास्स हेट्ठा सकवादिना निग्गहो कतो, तं ‘‘वत्तब्बे खो’’तिआदिवचनेन दस्सेत्वा पुन तं निग्गहं अनिग्गहभावं उपनेन्तो नो च मयं तयातिआदिमाह। तत्थ नो च मयं तया तत्थ हेताय पटिञ्ञायातिआदीसु अयमत्थो – यस्मा सो तया मम कतो निग्गहो दुन्निग्गहो, तस्मा मयं तया तत्थ अनुलोमपञ्चके आमन्ताति एताय पटिञ्ञाय एवं पटिजानन्ता पुन न हेवाति पटिक्खेपे कतेपि ‘‘आजानाहि निग्गह’’न्ति एवं न निग्गहेतब्बोयेव। एवं अनिग्गहेतब्बम्पि मं निग्गण्हासि, ईदिसेन पन निग्गहेन दुन्निग्गहिता मयं होम।
इदानि यं निग्गहं सन्धाय ‘‘दुन्निग्गहिता च होमा’’ति अवोच, तं दस्सेतुं हञ्चि पुग्गलो…पे॰… इदं ते मिच्छातिआह। एवमिदं अनुलोमपटिलोमतो चतूहि पापनारोपनाहि निग्गहस्स उपनीतत्ता उपनयनचतुक्कं नाम होति।
५. इदानि ‘‘न हेवं निग्गहेतब्बे’’तिआदिकं निग्गमनचतुक्कं नाम होति। तत्थ न हेवं निग्गहेतब्बेति यथाहं तया निग्गहितो, न हि एवं निग्गहेतब्बो। एतस्स हि निग्गहस्स दुन्निग्गहभावो मया साधितो। तेन हीति तेन कारणेन, यस्मा एस निग्गहो दुन्निग्गहो, तस्मा यं मं निग्गण्हासि हञ्चि पुग्गलो…पे॰… इदं ते मिच्छाति, इदं निग्गण्हनं तव मिच्छाति अत्थो। तेन हि ये कते निग्गहेति येन कारणेन इदं मिच्छा, तेन कारणेन यो तया निग्गहो कतो, सो दुक्कटो। यं मया पटिकम्मं कतं, तदेव सुकतम्। यापि चेसा पटिकम्मचतुक्कादिवसेन कथामग्गसम्पटिपादना कता, सापि सुकता। एवमेतं पुग्गलो उपलब्भतीतिआदिकस्स अनुलोमपञ्चकस्स नुपलब्भतीतिआदिकानं पटिकम्मनिग्गहोपनयननिग्गमनचतुक्कानं वसेन अनुलोमपच्चनीकपञ्चकं नाम निद्दिट्ठन्ति वेदितब्बम्। एत्तावता सकवादिनो पुब्बपक्खे सति परवादिनो वचनसामञ्ञमत्तेन छलवादेन जयो होति।
२. पच्चनीकानुलोमवण्णना
६. इदानि यथा परवादिनो पुब्बपक्खे सति सकवादिनो धम्मेनेव तथेन सुजयो होति, तथा वादुप्पत्तिं दस्सेतुं पुग्गलो नुपलब्भतीति पच्चनीकानुलोमपञ्चकं आरद्धम्। तत्थ पच्चनीके पुच्छा परवादिस्स, रूपादिभेदं सच्चिकट्ठपरमत्थं सन्धाय पटिञ्ञा सकवादिस्स। सुद्धसम्मुतिसच्चं वा परमत्थमिस्सकं वा सम्मुतिसच्चं सन्धाय यो सच्चिकट्ठोति पुन अनुयोगो परवादिस्स, सम्मुतिवसेन नुपलब्भतीति नवत्तब्बत्ता मिस्सकवसेन वा अनुयोगस्स संकिण्णत्ता न हेवन्ति पटिक्खेपो सकवादिस्स। पटिञ्ञातं पटिक्खिपतीति वचनसामञ्ञमत्तेन आजानाहि निग्गहन्तिआदिवचनं परवादिस्स। एवमयं पुग्गलो नुपलब्भतीति दुतियवादं निस्साय दुतियो निग्गहो होतीति वेदितब्बो। एवं तेन छलेन निग्गहो आरोपितो।
७-१०. इदानि धम्मेन समेन अत्तनो वादे जयं दस्सेतुं अनुलोमनये पुच्छा सकवादिस्स, अत्तनो लद्धिं निस्साय पटिञ्ञा परवादिस्स। लद्धिया ओकासं अदत्वा परमत्थवसेन पुन अनुयोगो सकवादिस्स, परमत्थवसेन पुग्गलस्स अभावतो पटिक्खेपो परवादिस्स। ततो परं धम्मेन समेन अत्तनो जयदस्सनत्थं आजानाहि पटिकम्मन्तिआदि सब्बं सकवादीवचनमेव होति। तत्थ सब्बेसं पटिकम्मनिग्गहोपनयननिग्गमनचतुक्कानं हेट्ठा वुत्तनयेनेव अत्थो वेदितब्बो। एवमिदं पुग्गलो नुपलब्भतीतिआदिकस्स पच्चनीकपञ्चकस्स उपलब्भतीतिआदीनं पटिकम्मनिग्गहोपनयननिग्गमनचतुक्कानञ्च वसेन पच्चनीकानुलोमपञ्चकं नाम निद्दिट्ठं होति। एवमेतानि पठमसच्चिकट्ठे द्वे पञ्चकानि निद्दिट्ठानि। तत्थ पुरिमपञ्चके परवादिस्स सकवादिना कतो निग्गहो सुनिग्गहो। सकवादिस्स पन परवादिना छलवादं निस्साय पटिकम्मं कत्वा अत्तना साधितो जयो दुज्जयो। दुतियपञ्चके सकवादिस्स परवादिना कतो निग्गहो दुन्निग्गहो। परवादिस्स पन सकवादिना धम्मवादं निस्साय पटिकम्मं कत्वा अत्तना साधितो जयो सुजयोति पठमसच्चिकट्ठो। तत्थेतं वुच्चति –
‘‘निग्गहो परवादिस्स, सुद्धो पठमपञ्चके।
असुद्धो पन तस्सेव, पटिकम्मजयो तहिं॥
‘‘निग्गहो सकवादिस्स, असुद्धो दुतियपञ्चके।
विसुद्धो पन तस्सेव, पटिकम्मजयो तहिं॥
‘‘तस्मा द्वीसुपि ठानेसु, जयोव सकवादिनो।
धम्मेन हि जयो नाम, अधम्मेन कुतो जयो॥
‘‘सच्चिकट्ठे यथा चेत्थ, पञ्चकद्वयमण्डिते।
धम्माधम्मवसेनेव, वुत्तो जयपराजयो॥
‘‘इतो परेसु सब्बेसु, सच्चिकट्ठेसु पण्डितो।
एवमेव विभावेय्य, उभो जयपराजये’’ति॥
२. ओकाससच्चिकट्ठो
१. अनुलोमपच्चनीकवण्णना
११. एवं सुद्धिकसच्चिकट्ठं वित्थारेत्वा इदानि तमेव अपरेहि ओकासादीहि नयेहि वित्थारेतुं पुन पुग्गलो उपलब्भतीतिआदि आरद्धम्। तत्थ पुच्छा सकवादिस्स, पटिञ्ञा परवादिस्स। पुन सब्बत्थाति सरीरं सन्धाय अनुयोगो सकवादिस्स, रूपस्मिं अत्तानं समनुपस्सनादोसञ्च ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति आपज्जनदोसञ्च दिस्वा पटिक्खेपो परवादिस्स। सेसमेत्थ अनुलोमपच्चनीकपञ्चके हेट्ठा वुत्तनयेनेव वेदितब्बम्। पाठो पन सङ्खित्तो । तत्थ यस्मा सरीरं सन्धाय ‘‘सब्बत्थ न उपलब्भती’’ति वुत्ते सरीरतो बहि उपलब्भतीति आपज्जति। तस्मा पच्चनीके पटिक्खेपो सकवादिस्स, पठमं अनुजानित्वा पच्छा अवजानातीति छलवादस्स वसेन पटिकम्मं परवादिस्स। सेसं पाकटमेव।
३. कालसच्चिकट्ठो
१. अनुलोमपच्चनीकवण्णना
१२. दुतियनये सब्बदाति पुरिमपच्छिमजातिकालञ्च धरमानपरिनिब्बुतकालञ्च सन्धाय अनुयोगो सकवादिस्स, स्वेव खत्तियो सो ब्राह्मणोतिआदीनं आपत्तिदोसञ्च धरमानपरिनिब्बुतानं विसेसाभावदोसञ्च दिस्वा पटिक्खेपो परवादिस्स। सेसं पठमनये वुत्तसदिसमेव।
४. अवयवसच्चिकट्ठो
१. अनुलोमपच्चनीकवण्णना
१३. ततियनये सब्बेसूति खन्धायतनादीनि सन्धाय अनुयोगो सकवादिस्स, रूपस्मिं अत्ता, चक्खुस्मिं अत्तातिआदिदोसभयेन पटिक्खेपो परवादिस्स। सेसं तादिसमेवाति।
ओकासदिसच्चिकट्ठादि
२. पच्चनीकानुलोमवण्णना
१४. एवमेतानि तीणि अनुलोमपच्चनीकपञ्चके अनुलोममत्तवसेनेव ताव पटिपाटिया भाजेत्वा पुन पच्चनीकानुलोमपञ्चके पच्चनीकमत्तवसेनेव भाजेतुं पुग्गलो नुपलब्भतीतिआदि आरद्धम्। तत्थ अनुलोमपञ्चकस्स पाळियं सङ्खिपित्वा आगते पच्चनीके वुत्तनयेनेव पच्चनीकस्स च पाळियं सङ्खिपित्वा आगते अनुलोमे वुत्तनयेनेव अत्थो वेदितब्बो। एत्तावता सुद्धिकस्स चेव इमेसञ्च तिण्णन्ति चतुन्नं सच्चिकट्ठानं एकेकस्मिं सच्चिकट्ठे अनुलोमपच्चनीकस्स पच्चनीकानुलोमस्स चाति द्विन्नं द्विन्नं पच्चनीकानं वसेन अयं अट्ठमुखा नाम वादयुत्ति निद्दिट्ठा होतीति वेदितब्बा। या एकेकस्मिं मुखे एकेकस्स निग्गहस्स वसेन अट्ठकनिग्गहोति पाळियं लिखियति। तत्थेतं वुच्चति –
‘‘एवं चतुब्बिधे पञ्हे, पञ्चकद्वयभेदतो।
एसा अट्ठमुखा नाम, वादयुत्ति पकासिता॥
‘‘अट्ठेव निग्गहा तत्थ, चत्तारो तेसु धम्मिका।
अधम्मिका च चत्तारो, सब्बत्थ सकवादिनो।
जयो पराजयो चेव, सब्बत्थ परवादिनो’’ति॥
सच्चिकट्ठवण्णना निट्ठिता।
५. सुद्धिकसंसन्दनवण्णना
१७-२७. इदानि रूपादीहि सद्धिं सच्चिकट्ठसंसन्दनं होति। तत्थ रूपञ्चाति यथा रूपं परमत्थतो उपलब्भति, किं ते पुग्गलोपि तथेव उपलब्भतीति सन्धाय पुच्छा सकवादिस्स, अत्थि पुग्गलोति वचनमत्तं गहेत्वा पटिञ्ञा परवादिस्स। यदि ते रूपं विय परमत्थतो पुग्गलो अत्थि, रूपतो वेदनादीनं विय पुग्गलस्सापि अञ्ञत्तं आपज्जतीति अनुयोगो सकवादिस्स, समयसुत्तविरोधं दिस्वा पटिक्खेपो परवादिस्स। सेसं अत्थतो पाकटमेव। धम्मतो पनेत्थ सत्तपञ्ञासभेदस्स सच्चिकट्ठपरमत्थस्स वसेन सकवादीपक्खमूलके अनुलोमपच्चनीके सत्तपञ्ञास अनुलोमपञ्चकानि दस्सितानि। पटिकम्मचतुक्कादीनि सङ्खित्तानि। परवादीपक्खमूलकेपि पच्चनीकानुलोमे सत्तपञ्ञास पटिलोमपञ्चकानि दस्सितानि। पटिकम्मचतुक्कादीनि सङ्खित्तानि। तत्थ ‘‘वुत्तं भगवता’’ति वचनमत्तेन पुग्गलस्स अत्थितं रूपस्स च सच्चिकट्ठपरमत्थवसेन उपलब्भनीयतं दस्सेत्वा उभिन्नं अञ्ञत्तं पटिजानापनत्थं वुत्तं भगवताति अनुयोगो परवादिस्स, सम्मुतिपरमत्थानं एकत्तनानत्तपञ्हस्स ठपनीयत्ता पटिक्खेपो सकवादिस्स। सेसमिधापि अत्थतो पाकटमेवाति।
सुद्धिकसंसन्दनवण्णना।
६. ओपम्मसंसन्दनवण्णना
२८-३६. इदानि रूपादीहेव सद्धिं ओपम्मवसेन सच्चिकट्ठसंसन्दनं होति। तत्थ रूपवेदनानं उपलद्धिसामञ्ञेन अञ्ञत्तपुच्छा च पुग्गलरूपानं उपलद्धिसामञ्ञपुच्छा चाति पुच्छाद्वयम्पि सकवादिस्स, उभोपि पटिञ्ञा परवादिस्स। परवादिना अनुञ्ञातेन उपलद्धिसामञ्ञेन रूपवेदनानं विय रूपपुग्गलानं अञ्ञत्तानुयोगो सकवादिस्स, पटिक्खेपो इतरस्स। सेसमिधापि अत्थतो पाकटमेव। धम्मतो पनेत्थ रूपमूलकादीनं चक्कानञ्च वसेन सकवादीपक्खे वीसाधिकानि नव निग्गहपञ्चकसतानि दस्सितानि। कथं? खन्धेसु ताव रूपमूलके चक्के चत्तारि, तथा वेदनादिमूलकेसूति वीसति। आयतनेसु चक्खायतनमूलके चक्के एकादस, तथा सेसेसूति द्वत्तिंससतम्। धातूसु चक्खुधातुमूलके चक्के सत्तरस, तथा सेसेसूति छाधिकानि तीणि सतानि। इन्द्रियेसु चक्खुन्द्रियमूलके चक्के एकवीसति, तथा सेसेसूति द्वासट्ठाधिकानि चत्तारि सतानि। एवं सब्बानिपि वीसाधिकानि नव निग्गहपञ्चकसतानि होन्ति।
३७-४५. परवादीपक्खेपि रूपं उपलब्भतीति अनुलोमवसेनेव रूपवेदनादीनं अञ्ञत्तपटिञ्ञं कारेत्वा पुन अत्थि पुग्गलोति सुत्तं निस्साय छलवसेन पुग्गलस्स रूपादीहि उपलद्धिसामञ्ञं आरोपेत्वा अञ्ञत्तानुयोगो कतो। सेसमिधापि अत्थतो उत्तानमेव। धम्मतोपि सकवादीपक्खे वुत्तनयेन वीसाधिकानि नव पटिकम्मपञ्चकसतानि दस्सितानि।
रूपादीहि सद्धिं ओपम्मवसेन सच्चिकट्ठसंसन्दनम्।
७. चतुक्कनयसंसन्दनवण्णना
४६-५२. इदानि यं सच्चिकट्ठपरमत्थेन उपलब्भति, तेन यस्मा रूपादीसु सत्तपञ्ञासाय सच्चिकट्ठपरमत्थेसु अञ्ञतरेन भवितब्बं; रूपादिनिस्सितेन वा, अञ्ञत्र वा रूपादीहि, रूपादीनं वा निस्सयेन, तस्मा इमिना चतुक्कनयेन सच्चिकट्ठसंसन्दनं आरद्धम्। तत्थ रूपं पुग्गलोति अनुयोगो सकवादिस्स, उच्छेददिट्ठिभयेन न हेवाति पटिक्खेपो परवादिस्स, निग्गहारोपनं सकवादिस्स। किं पनेतं युत्तं, ननु रूपं वेदनाति वुत्तम्पि पटिक्खिपितब्बमेवाति? आम पटिक्खिपितब्बम्। तं पन रूपतो वेदनाय अञ्ञसभावसब्भावतो, न अञ्ञत्ताभावतो। अयञ्च रूपादीसु एकधम्मतोपि पुग्गलस्स अञ्ञत्तं न इच्छति, तस्मा युत्तम्। अयञ्च अनुयोगो रूपं पुग्गलो…पे॰… अञ्ञाताविन्द्रियं पुग्गलोति सकलं परमत्थसच्चं सन्धाय आरद्धो। सकलं पन पच्चत्तलक्खणवसेन एकतो वत्तुं न सक्काति तन्तिवसेन अनुयोगलक्खणमत्तमेतं ठपितम्। तेन विञ्ञू अत्थं विभावेन्ति। वादकामेन पन इमं लक्खणं गहेत्वा यथा यथा परवादिस्स ओकासो न होति, तथा तथा वत्तब्बम्। इति तन्तिवसेन अनुयोगलक्खणस्स ठपितत्तापि युत्तमेव। इमिना नयेन सब्बानुयोगेसु अत्थो वेदितब्बो।
अयं पन विसेसो – रूपस्मिं पुग्गलोतिआदीसु यथा एकं महाभूतं निस्साय तयो महाभूता, वत्थुरूपं निस्साय विञ्ञाणं रूपस्मिन्ति वत्तुं वट्टति, किं ते एवं रूपस्मिं पुग्गलो? यथा च सभागविनिब्भोगतो वेदनादयो सब्बधम्मा, अरूपा वा पन चत्तारो खन्धा, निब्बानमेव वा ‘‘अञ्ञत्र रूपा’’ति वत्तुं वट्टति, किं ते एवं पुग्गलो? यथा च चित्तसमुट्ठानानं रूपानं निस्सयवसेन ‘‘वेदनाय रूपं…पे॰… विञ्ञाणस्मिं रूप’’न्ति वत्तुं वट्टति, किं ते एवं पुग्गलोति? सब्बानुयोगेसु पन उच्छेददिट्ठिभयेन चेव समयविरोधेन च पटिक्खेपो परवादिस्स। सेसमेत्थ अत्थतो पाकटमेव। धम्मतो पनेत्थ सत्तपञ्ञासाय सच्चिकट्ठेसु एकेकस्मिं चत्तारि चत्तारि कत्वा निग्गहवसेन अट्ठवीसाधिकानि द्वे पञ्चकसतानि दस्सितानि। परवादीपक्खेपि पटिकम्मवसेन तत्तकानेव। या पनेत्थ अत्थि पुग्गलोति वुत्ते सकवादिस्स पटिञ्ञा, सा सुत्ते आगतेन सम्मुतिवसेन। यो रूपं पुग्गलोतिआदीसु पटिक्खेपो, सो सक्कायदिट्ठिपञ्हस्स ठपनीयत्ता। परवादिस्स पटिकम्मं छलवसेनेवाति।
चतुक्कनयसंसन्दनम्।
निट्ठिता च संसन्दनकथा।
८. लक्खणयुत्तिवण्णना
५३. इदानि लक्खणयुत्ति नाम होति। तत्थ यस्मा ठपेत्वा निब्बानं सेसो सच्चिकट्ठपरमत्थो पच्चयपटिबद्धताय सप्पच्चयो, पच्चयेहि समागम्म कतत्ता सङ्खतो, उप्पज्जित्वा निरुज्झनतो सदा अभावतो असस्सतो, उप्पत्तिकारणसङ्खातस्स निमित्तस्स अत्थिताय सनिमित्तो, निब्बानं वुत्तप्पकाराभावतो अप्पच्चयं असङ्खतं सस्सतं अनिमित्तन्ति इदं सच्चिकट्ठस्स लक्खणम्। तस्मा यदि पुग्गलोपि सच्चिकट्ठपरमत्थोव तस्सापि इमिना लक्खणेन भवितब्बन्ति सन्धाय पुग्गलो सप्पच्चयोतिआदयो अट्ठपि अनुयोगा सकवादिस्स , पटिक्खेपो परवादिस्स। आजानाहि निग्गहन्तिआदि पनेत्थ सङ्खित्तम्। एवमेतानि सकवादीपक्खे अनुलोमपच्चनीके अनुलोममत्तवसेन अट्ठ पञ्चकानि वेदितब्बानि।
५४. परवादीपक्खेपि पच्चनीकानुलोमे पच्चनीकमत्तवसेन अट्ठेव। तत्थ यस्मा परवादिना सुत्तवसेन सम्मुतिसच्चं साधितं, सम्मुतिया च सप्पच्चयादिभावो नत्थि, तस्मा याथावतो च पटिक्खेपो सकवादिस्स। छलवसेन पन वत्तब्बं ‘‘आजानाहि पटिकम्म’’न्तिआदि सब्बं इधापि सङ्खित्तमेव।
लक्खणयुत्तिकथावण्णना निट्ठिता।
९. वचनसोधनवण्णना
५५-५९. इदानि वचनसोधनं होति। तत्थ यदेतं पुग्गलो उपलब्भतीति वचनं, तं सोधेतुं पुग्गलो उपलब्भति, उपलब्भति पुग्गलोति। पुच्छा सकवादिस्स। तस्सत्थो – यदेतं पुग्गलो उपलब्भतीति पदद्वयं, तं एकत्थं वा भवेय्य नानत्थं वा। यदि ताव नानत्थं, यथा अञ्ञं रूपं, अञ्ञा वेदना, एवं अञ्ञो पुग्गलो, अञ्ञो उपलब्भतीति आपज्जति। अथेकत्थं, यथा यं चित्तं तं मनो, एवं स्वेव पुग्गलो, सो उपलब्भतीति आपज्जति। तेन तं वदामि ‘‘यदि ते यो पुग्गलो, सो उपलब्भति, एवं सन्ते यो यो उपलब्भति, सो सो पुग्गलोति आपज्जति, किं सम्पटिच्छसि एत’’न्ति? ततो पुग्गलवादी यस्मा पुग्गलस्स उपलब्भतं इच्छति, न उपलब्भमानानम्पि रूपादीनं पुग्गलभावं, तस्मा पुग्गलो उपलब्भति, उपलब्भति के हि चि पुग्गलो के हि चि न पुग्गलोतिआदिमाह। तस्सत्थो – मम पुग्गलो अत्थि पुग्गलोति सत्थु वचनतो उपलब्भति। यो पन उपलब्भति, न सो सब्बो पुग्गलो, अथ खो के हि चि पुग्गलो के हि चि न पुग्गलोति। तत्थ को-कारत्थे के-कारो, हि-कारो च निपातमत्तो। कोचि पुग्गलो, कोचि न पुग्गलोति अयं पनेत्थ अत्थो। इदं वुत्तं होति – पुग्गलोपि हि रूपादीसुपि यो कोचि धम्मो उपलब्भतियेव, तत्थ पुग्गलोव पुग्गलो। रूपादीसु पन कोचिपि न पुग्गलोति। ततो तं सकवादी आह – पुग्गलो के हि चि उपलब्भति के हि चि न उपलब्भतीति। तस्सत्थो – पुग्गलो उपलब्भतीति पदद्वयस्स अत्थतो एकत्ते यदि उपलब्भतीति अनुञ्ञातो धम्मो पुग्गलतो अनञ्ञोपि कोचि पुग्गलो कोचि न पुग्गलो, पुग्गलोपि ते कोचि उपलब्भति, कोचि न उपलब्भतीति आपज्जति, किं सम्पटिच्छसि एतन्ति? सो पुग्गलस्स अनुपलद्धिं अनिच्छन्तो न हेवन्ति पटिक्खिपति। इतो परं ‘‘आजानाहि निग्गह’’न्तिआदि सब्बं सङ्खित्तम्। वित्थारतो पन वेदितब्बम्। पुग्गलो सच्चिकट्ठोतिआदीसुपि एसेव नयो। सब्बानि हेतानि उपलब्भतिवेवचनानेव, अपिच यस्मा ‘‘पुग्गलो उपलब्भतिसच्चिकट्ठपरमत्थेना’’ति अयं पुग्गलवादिनो पटिञ्ञा, तस्मास्स यथेव पुग्गलो उपलब्भतीति लद्धि, एवमेवं पुग्गलो सच्चिकट्ठोतिपि आपज्जति। या पनस्स पुग्गलो अत्थीति लद्धि, तस्सा विज्जमानोतिवेवचनमेव, तस्मा सब्बानिपेतानि वचनानि सोधितानि।
६०. तत्थ यं अवसाने ‘‘पुग्गलो अत्थि, अत्थि न सब्बो पुग्गलो’’तिआदि वुत्तं, तत्रायमधिप्पायो – यञ्हेतं परवादिना ‘‘पुग्गलो अत्थि, अत्थि केहिचि पुग्गलो, केहिचि न पुग्गलो’’ति वुत्तं, तं यस्मा अत्थतो पुग्गलो अत्थि, अत्थि न सब्बो पुग्गलोति एत्तकं होति, तस्मा नं सकवादी सम्पटिच्छापेत्वा इदानि नं एवं अनुयुञ्जति। तया हि ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’ति वचनमत्तं निस्साय ‘‘पुग्गलो अत्थी’’ति लद्धि गहिता, यथा च भगवता एतं वुत्तं, तथा ‘‘सुञ्ञतो लोकं अवेक्खस्सु, मोघराजा, सदा सतो’’तिआदिना (सु॰ नि॰ ११२५) नयेन ‘‘नत्थी’’तिपि वुत्तं, तस्मा यथेव ते ‘‘पुग्गलो अत्थि, अत्थि न सब्बो पुग्गलो’’ति लद्धि, तथा पुग्गलो नत्थि, नत्थि न सब्बो पुग्गलोतिपि आपज्जति, किं एतं सम्पटिच्छसीति? अथ नं असम्पटिच्छन्तो न हेवाति पटिक्खिपति। सेसमेत्थ निग्गहादिविधानं वुत्तनयेनेव वेदितब्बन्ति।
वचनसोधनवण्णना निट्ठिता।
१०. पञ्ञत्तानुयोगवण्णना
६१-६६. इदानि पञ्ञत्तानुयोगो नाम होति। रूपधातुया हि पुग्गलवादी रूपिं पुग्गलं पञ्ञपेति, तथा अरूपधातुया अरूपिम्। तस्स तं लद्धिं भिन्दितुं सब्बापि पुच्छा सकवादिस्स, पटिञ्ञा च पटिक्खेपो च इतरस्स । सो हि रूपीति वुत्ते रूपकायसब्भावतो चेव तथारूपाय च पञ्ञत्तिया अत्थिताय पटिजानाति। कामीति वुत्ते वीतरागसब्भावतो चेव तथारूपाय च पञ्ञत्तिया नत्थिताय पटिक्खिपति। अरूपीति वुत्तेपि अरूपक्खन्धसब्भावतो चेव तथारूपाय च पञ्ञत्तिया अत्थिताय पटिजानाति। द्वीसुपि नयेसु सत्तोति पुग्गलस्स वेवचनवसेन वुत्तम्।
६७. इदानि यस्मा सो ‘‘काये कायानुपस्सी’’ति आगतट्ठाने अञ्ञो कायो अञ्ञो पुग्गलोति इच्छति, तस्मा तं लद्धिं भिन्दितुं कायोति वा सरीरन्ति वातिआदि सकवादीपुच्छा होति। तत्थ कायं अप्पियं करित्वाति कायं अप्पेतब्बं अल्लीयापेतब्बं एकीभावं उपनेतब्बं अविभजितब्बं कत्वा पुच्छामीति अत्थो। एसेसेति एसो सोयेव। एसे एसेतिपि पाठो। एसो एसोयेवाति अत्थो। एकट्ठेति एकट्ठो। समे समभागे तज्जातेति समो समभागो तज्जातिको। वचनमत्तेयेवेत्थ भेदो। अत्थतो पन कायोव एसोति पुच्छति। परवादी नानत्तं अपस्सन्तो आमन्ताति पटिजानाति। पुग्गलोति वा जीवोति वाति पुच्छायपि एसेव नयो। अञ्ञो कायोति पुट्ठो पन कायानुपस्सनाय एवंलद्धिकत्ता पटिजानाति। अञ्ञं जीवन्ति पुट्ठो पन आहच्च भासितं सुत्तं पटिक्खिपितुं असक्कोन्तो अवजानाति। ततो परं ‘‘आजानाहि निग्गह’’न्तिआदि उत्तानत्थमेव।
६८. परवादीपक्खे पन अञ्ञो कायो अञ्ञो पुग्गलोति पुट्ठो सकवादी ठपनीयपञ्हत्ता पटिक्खिपति, परवादी छलवसेन पटिकम्मं करोति। तम्पि उत्तानत्थमेवाति।
पञ्ञत्तानुयोगवण्णना निट्ठिता।
११. गतिअनुयोगवण्णना
६९-७२. इदानि गतिपरिवत्तनमुखेन चुतिपटिसन्धिअनुयोगो होति। तत्थ यस्मा पुग्गलवादी ‘‘स सत्तक्खत्तुपरमं सन्धावित्वान पुग्गलो’’तिआदीनि (सं॰ नि॰ २.१३३; इतिवु॰ २४) सुत्तानि निस्साय पुग्गलो सन्धावतीति लद्धिं गहेत्वा वोहरति , तस्मास्स तं लद्धिं भिन्दितुं सन्धावतीति पुच्छा सकवादिस्स। तत्थ सन्धावतीति संसरति गमनागमनं करोति। अत्तनो लद्धिवसेन पटिञ्ञा परवादिस्स। सो पुग्गलोतिआदयो अनुयोगोपि सकवादिस्स, पटिक्खेपो इतरस्स। तत्थ सोति सोयेवाति अत्थो। एवं पन अनुयुत्तो सस्सतदिट्ठिभयेन पटिक्खिपति। अञ्ञोति पुट्ठो उच्छेददिट्ठिभयेन। सो च अञ्ञो चाति पुट्ठो एकच्चसस्सतदिट्ठिभयेन। नेव सो न अञ्ञोति पुट्ठो अमराविक्खेपदिट्ठिभयेन। पुन चत्तारोपि पञ्हे एकतो पुट्ठो चतुन्नम्पि दिट्ठीनं भयेन पटिक्खिपित्वा पुन यानिस्स सुत्तानि निस्साय लद्धि उप्पन्ना तानि दस्सेन्तो तेन हि पुग्गलो सन्धावतीतिआदिमाह।
७६. पुन सकवादिना ‘‘य्वायं तव लद्धिया सन्धावति, किं सो अस्मिञ्च परस्मिञ्च लोके एकोयेवा’’ति अधिप्पायेन स्वेवाति नियमेत्वा पुट्ठो सस्सतभया पटिक्खिपित्वा पुन दळ्हं कत्वा तथेव पुट्ठो यस्मा सो पुग्गलोव न अञ्ञो भावो, ‘‘सो ततो चुतो इधूपपन्नो’’तिआदिसुत्तम्पि (पारा॰ १२; दी॰ नि॰ १.२४५) अत्थि, तस्मा पटिजानाति। स्वेव मनुस्सोति पुट्ठो मनुस्सस्सेव देवत्ताभावतो पटिक्खिपति।
७७. पुन पुट्ठो ‘‘अहं तेन समयेन सुनेत्तो नाम सत्था अहोसि’’न्तिआदिसुत्तवसेन (अ॰ नि॰ ७.६६ अत्थतो समानं) पटिजानाति। अथस्स सकवादी देवमनुस्सुपपत्तीनं नानत्ततो वचनं मिच्छाति पकासेन्तो मनुस्सो हुत्वातिआदिमाह।
७८. तत्थ हेवं मरणं न हेहितीति एवं सन्ते मरणं न भविस्सतीति अत्थो। इतो परं यक्खो पेतोति अत्तभावनानत्तवसेन अनुयोगनानत्तं वेदितब्बम्।
८२. खत्तियोतिआदीनि जातिवसेन चेव अङ्गवेकल्लादिवसेन च वुत्तानि।
८७. पुन न वत्तब्बन्ति परवादिना पुट्ठो इधट्ठकस्स उपपत्तिवसेन परलोकस्स गमनाभावतो पटिञ्ञा सकवादिस्स पुन सोतापन्नस्स भवन्तरेपि सोतापन्नभावाविजहनतो दुतियपटिञ्ञापि तस्सेव। हञ्चीतिआदिवचनं परवादिस्स।
८८. पुन देवलोके उपपन्नस्स मनुस्सत्ताभावदस्सनेन अनुयोगो सकवादिस्स।
८९. ततो परं अनञ्ञो अविगतोति एत्थ अनञ्ञोति सब्बाकारेन एकसदिसो। अविगतोति एकेनापि आकारेन अविगतोति अत्थो। न हेवन्ति देवलोके उपपन्नस्स मनुस्सभावाभावतो एवमाह।
९०. पुन दळ्हं कत्वा अनुयुत्तो ‘‘स्वेव पुग्गलो सन्धावती’’ति लद्धिया अनुजानाति। हत्थच्छिन्नोतिआदि आकारविगमनदस्सनेन अविगतो सन्धावतीति लद्धिभिन्दनत्थं वुत्तम्। तत्थ अळच्छिन्नोति यस्स अङ्गुट्ठका छिन्ना। कण्डरच्छिन्नोति यस्स महान्हारू छिन्ना।
९१. सरूपोतिआदीसु पठमे पञ्हे इमिना रूपकायेन सद्धिं अगमनं सन्धाय पटिक्खिपति। दुतिये अन्तराभवपुग्गलं सन्धाय पटिजानाति। सो हि तस्स लद्धिया सरूपोव गन्त्वा मातुकुच्छिं पविसति। अथस्स तं रूपं भिज्जति। तं जीवन्ति येन रूपसङ्खातेन सरीरेन सद्धिं गच्छति, किमस्स तदेव जीवं तं सरीरन्ति पुच्छति। परवादी इध सरीरनिक्खेपा सुत्तविरोधा च पटिक्खिपति।
सवेदनोतिआदीसु असञ्ञूपपत्तिं सन्धाय पटिक्खिपति, तदञ्ञं उपपत्तिं सन्धाय पटिजानाति। तं जीवन्ति येन वेदनादिसङ्खातेन सरीरेन सद्धिं गच्छति। किमस्स तदेव जीवं तं सरीरन्ति पुच्छति। तं जीवं तं सरीरं, अञ्ञं जीवं अञ्ञं सरीरन्ति एतिस्सा हि लद्धिया पञ्चपि खन्धा सरीरन्ति अधिप्पेता। परवादी सुत्तविरोधा पटिक्खिपति।
९२. अरूपोतिआदीसु पठमे पञ्हे अन्तराभवं सन्धाय पटिक्खिपति। दुतिये अरूपा रूपं उपपज्जमानं सन्धाय पटिजानाति। अञ्ञं, जीवन्ति यं रूपसङ्खातं सरीरं पहाय अरूपो सन्धावति, किं ते तं सरीरं अञ्ञं, अञ्ञं जीवन्ति पुच्छति। इतरो सुत्तविरोधा पटिक्खिपति।
अवेदनोतिआदीसु सञ्ञीभवं सन्धाय पटिक्खिपति, तदञ्ञं उपपत्तिं सन्धाय पटिजानाति। अञ्ञं जीवन्ति यं वेदनादिसङ्खातं सरीरं पहाय अवेदनो अविञ्ञाणो सन्धावति, किं ते तं अञ्ञं सरीरं, अञ्ञं जीवन्ति पुच्छति। इतरो सुत्तविरोधा पटिक्खिपति।
९३. रूपं सन्धावतीतिआदीसु ये रूपादयो खन्धे उपादाय पुग्गलं पञ्ञपेति, किं ते तस्मिं पुग्गले सन्धावन्ते तम्पि रूपं सन्धावतीति पुच्छति। परवादी ‘‘अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरत’’न्ति सत्तस्सेव सन्धावनवचनतो पटिक्खिपति। पुन पुट्ठो यस्मा रूपादिधम्मे विना पुग्गलो नत्थि, तस्मा तस्मिं सन्धावन्ते तेनपि रूपेन सन्धावितब्बन्ति सञ्ञाय पटिजानाति। वेदनादीसुपि एसेव नयो।
९४. रूपं न सन्धावतीतिआदीसु यस्मा ते रूपं पुग्गलो न होति, स्वेव च सन्धावतीति वदेसि, तस्मा तं पुच्छामि, किं ते रूपं न सन्धावतीति अत्थो। इतरो पुग्गले सन्धावन्ते न सक्का तस्स उपादानभूतेन रूपेन सन्धावितुन्ति सञ्ञाय पटिक्खिपति। पुन पुट्ठो सत्तानञ्ञेव सन्धावनवचनतो पटिजानाति। सेसमेत्थ उत्तानमेव।
गाथानं पन अयमत्थो – आयस्मतो मतेन रुक्खं उपादाय छाया विय, इन्धनं उपादाय अग्गि विय च, खन्धे उपादाय पुग्गलो; रूपादीनं सन्धावने असति तेसु खन्धेसु भिज्जमानेसु सो तव पुग्गलो भिज्जति चे, एवं सन्ते उच्छेदा भवति दिट्ठि, उच्छेददिट्ठि ते आपज्जति। कतरा या बुद्धेन विवज्जिता अकुसलदिट्ठि। या पन ‘‘उच्छेदवादी समणो गोतमो’’ति परियायभासिता, न तं वदामाति दस्सेति। अथापि तेसु खन्धेसु भिज्जमानेसु सो पुग्गलो न भिज्जति, एवं सन्ते सस्सतो पुग्गलो होति। ततो सो निब्बानेन समसमो आपज्जति । समसमोति अतिविय समो, समेन वा समो, समभावेनेव समो। यथेव निब्बानं नुप्पज्जति न भिज्जति, एवं ते पुग्गलोपि तेन समसमोति।
गतिपरिवत्तनमुखेन चुतिपटिसन्धानुयोगो निट्ठितो।
अनुयोगवण्णना।
१२. उपादापञ्ञत्तानुयोगवण्णना
९५. इदानि उपादापञ्ञत्तानुयोगो होति। तत्थ पुच्छा सकवादिस्स, पटिञ्ञापटिक्खेपो परवादिस्स। सो हि रुक्खं उपादाय छायाय विय, इन्धनं उपादाय अग्गिस्स विय च, रूपादीनि उपादाय पुग्गलस्स पञ्ञत्तिं पञ्ञापनं अवबोधनं इच्छति, तस्मा ‘‘रूपं उपादाया’’ति पुट्ठो पटिजानाति। पुन यथा रुक्खुपादाना छाया रुक्खो विय, इन्धनुपादानो च अग्गि इन्धनं विय अनिच्चादिधम्मो, एवं ते रूपादिउपादानो पुग्गलो रूपादयो विय अनिच्चोति इममत्थं पुट्ठो अत्तनो लद्धियं ठत्वा पटिक्खिपति।
९७. नीलं रूपं उपादाय नीलोतिआदीसु नीलरूपेन सद्धिं पुग्गलस्स एकत्तं, एकसरीरे नीलादीनं बहूनं वसेन बहुभावञ्च अनिच्छन्तो पटिक्खिपति।
९८. कुसलं वेदनन्ति एत्थापि वेदनाय सद्धिं एकत्तं एकसन्ताने बहूनं कुसलवेदनानं वसेन बहुभावञ्च अनिच्छन्तो पटिक्खिपति। दुतियनये मग्गकुसलोतिआदिवचनसब्भावतो छेकट्ठं सन्धाय पटिजानाति। सफलोतिआदीनि पुट्ठो तथारूपस्स वोहारस्स अभावतो पटिक्खिपति।
९९. अकुसलपक्खे अछेकट्ठं सन्धाय पटिजानाति।
१००. अब्याकतपक्खे सस्सतादिवसेन अब्याकतभावं सन्धाय पटिजानाति। सेसमेत्थ हेट्ठा वुत्तनयेनेव वेदितब्बम्।
१०४. चक्खुं उपादायातिआदीसु ‘‘चक्खुमा विसमानीव…पे॰… पापानि परिवज्जये’’ति(उदा॰ ४३) आदिवोहारसब्भावतो पटिजानाति। चक्खुमत्तादिनिरोधेन पुग्गलनिरोधं अनिच्छन्तो पटिक्खिपति।
१०७. रूपं उपादाय वेदनं उपादायाति एत्थ अञ्ञेपि रूपमूलका दुकतिकचतुक्का वेदितब्बा। यस्मा पन खन्धे उपादाय पुग्गलस्स पञ्ञत्ति, तस्मा द्वेपि तयोपि चत्तारोपि पञ्चपि उपादाय पञ्ञत्तिं पटिजानाति। एकसन्ताने पन द्विन्नं पञ्चन्नं वा अभावा पटिक्खिपति। आयतनादीसुपि एसेव नयो।
११२. इदानि यं उपादाय यस्स पञ्ञत्ति, यथा तस्स अनिच्चताय तस्सापि अनिच्चता, ततो च अञ्ञत्तं सिद्धं, एवं तस्स पुग्गलस्सापि आपज्जतीति दस्सेतुं यथा रुक्खन्तिआदिमाह। तत्थ उपादायाति पटिच्च आगम्म, न विना तन्ति अत्थो। परवादी पन तथा अनिच्छन्तो लद्धियं ठत्वा पटिक्खिपति।
११५. निगळोति सङ्खलिकबन्धनम्। नेगळिकोति तेन बन्धको यस्स रूपं सो रूपवाति यस्मा यस्स रूपं सो रूपवा होति, तस्मा यथा न निगळो …पे॰… अञ्ञो रूपवाति अत्थो।
११६. चित्ते चित्तेतिआदीसु सरागादिचित्तवसेन सरागादितं सन्धाय चित्तानुपस्सनावसेन पटिजानाति। जायतीतिआदिना नयेन पुट्ठो पुग्गलस्स खणिकभावं अनिच्छन्तो पटिक्खिपति। ‘‘सो’’ति वा ‘‘अञ्ञो’’ति वा पुट्ठो सस्सतुच्छेदभयेन पटिक्खिपति। पुन न वत्तब्बं ‘‘कुमारको’’ति वा ‘‘कुमारिका’’ति वा पुट्ठो लोकवोहारसमुच्छेदभयेन वत्तब्बन्ति पटिजानाति। सेसमेत्थ पाकटमेव।
११८. इदानि परवादी अञ्ञेनाकारेन लद्धिं पतिट्ठापेतुकामो न वत्तब्बं पुग्गलो उपलब्भतीतिआदिमाह। तत्थ न वत्तब्बन्ति किं ते इमिना एवं बहुना उपादापञ्ञत्तानुयोगेन, इदं ताव वदेहि, किं न वत्तब्बं ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति। ततो सकवादिना आमन्ताति वुत्ते ननु यो पस्सतीतिआदिमाह। तत्थ योति पुग्गलो । यन्ति रूपम्। येनाति चक्खुना। सोति पुग्गलो। तन्ति रूपम्। तेनाति चक्खुना। इदं वुत्तं होति – ननु यो यं रूपं येन चक्खुना पस्सति, सो तं रूपं तेन चक्खुना पस्सन्तो पुग्गलोति। सकवादी किञ्चापि चक्खुविञ्ञाणस्स निस्सयभावं गच्छन्तं चक्खुमेव रूपं पस्सति, तथा सोतमेव सद्दं सुणाति…पे॰… विञ्ञाणमेव धम्मं विजानाति, ‘‘अत्थि अरहतो चक्खु, पस्सति अरहा चक्खुना रूप’’न्तिआदिसम्मुतिवसेन पन आमन्ताति पटिजानाति।
१२०. ततो छलवादं निस्साय परवादिना पुग्गलस्स वत्तब्बताय साधिताय तमेव वादं परिवत्तेत्वा पुग्गलो उपलब्भतीतिआदिमाह। तत्थ यो न पस्सतीति अन्धो असञ्ञसत्तो अरूपं उपपन्नो निरोधं समापन्नो, अनन्धोपि च अञ्ञत्र दस्सनसमया न पस्सति नाम। सेसवारेसुपि एसेव नयो। सेसं पाळिवसेनेव अत्थतो वेदितब्बम्।
१२२. सुत्तसंसन्दनायं दिब्बस्स चक्खुनो रूपगोचरत्ता रूपं पस्सतीति आह। दुतियवारे ‘‘सत्ते पस्सामी’’तिवचनतो पुग्गलं पस्सतीति आह। ततियवारे ‘‘रूपं दिस्वा पुग्गलं विभावेती’’ति लद्धितो उभो पस्सतीति आह। यस्मा पन पस्सितब्बं नाम दिट्ठं सुतं मुतं विञ्ञातन्ति चतुब्बिधे रूपसङ्गहे रूपायतनमेव सङ्गहितं, तस्मा सकवादी ‘‘रूपं पुग्गलो, पुग्गलो रूपं, उभो रूप’’न्ति अनुयोगं करोति। तस्सत्थो पाकटोयेवाति।
उपादापञ्ञत्तानुयोगवण्णना।
१३. पुरिसकारानुयोगवण्णना
१२३. इदानि पुरिसकारानुयोगो होति। तत्थ कम्मे सति नियमतो तस्स कारकेनपि भवितब्बन्ति लद्धिया पुच्छा परवादिस्स, तथारूपानं कम्मानं अत्थिताय पटिञ्ञा सकवादिस्स। पुन कत्ता कारेताति पुच्छा परवादिस्स। तत्थ कत्ताति तेसं कम्मानं कारको। कारेताति आणत्तिदेसनादीहि उपायेहि कारापको। इदानि यस्मा परवादी पुग्गलं सन्धाय कत्ताति पुच्छति, न करणमत्तं, तस्मा पटिक्खेपो सकवादिस्स।
१२४. तस्स कत्ता कारेताति एत्थ यदि यं यं उपलब्भति, तस्स तस्स कत्ता पुग्गलो ते उपलब्भति, किं तस्सापि कारको च कारापको च अञ्ञो पुग्गलो उपलब्भतीति अत्थो। परवादी तथा अनिच्छन्तो इस्सरनिम्मानवादभयेन पटिक्खिपति। पुन पुट्ठो यस्मा पुग्गलं मातापितरो जनेन्ति नामं करोन्ति पोसेन्ति, तस्मास्स ते कारका। ये च पन तं कल्याणमित्ता वा आचरिया वा तानि तानि विज्जाट्ठानसिप्पायतनानि सिक्खापेन्ति , ते कारापका नामाति इममत्थं सन्धाय पटिजानाति। पुरिमकम्ममेव तस्स कत्ता चेव कारापेता चाति अधिप्पेतम्।
१२५. तस्स तस्सेवाति इमिना इदं पुच्छति – यदि कम्मानं कारकस्स कत्ता तस्सापि कत्ता तस्सापि कत्ता अत्थेव, एवं सन्ते पुरिमेन पुरिमेन अवस्सं पच्छा पच्छा पुग्गलो कातब्बोति इमिनापि ते कम्मानं कारकेन पुग्गलेन आयतिं अञ्ञो पुग्गलो कातब्बो, तेनापि अञ्ञोति नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टस्स उपच्छेदो, नत्थि अप्पच्चयपरिनिब्बानम्। पच्चयाभावेन पच्चयपटिबद्धस्स दुक्खस्स अभावा यं निब्बानं वुत्तं, नत्थि ते तन्ति। अथ वा तस्स तस्सेवाति यदि कम्मं कम्ममत्तं न होति, तस्स पन कारको पुग्गलो, तस्सापि कारको, तस्सापि कारकोति एवं पुग्गलपरम्परा अत्थि। एवं सन्ते या एसा कम्मवट्टस्स अप्पवत्तिकरणेन दुक्खस्स अन्तकिरिया वुत्ता, सा नत्थीति अत्थो। परवादी तं अनिच्छन्तो पटिक्खिपति। इतो अपरासुपि उपलब्भति सामञ्ञेन कारकपुच्छासु पुग्गलंयेव सन्धाय ‘‘कत्ता कारेता’’ति वुत्तं, न पच्चये। न हि महापथवीआदीनं पच्चया नत्थि।
१३५. अञ्ञो कल्याणपापकानं कम्मानं कत्ताति पञ्हो ‘‘सङ्खारवन्तं वा अत्तान’’न्तिआदिदिट्ठिभया पटिक्खित्तो।
१३६. विपाको उपलब्भतीतिआदि विपाकपटिसंवेदीवसेन पुग्गलं दस्सेन्तस्स लद्धिभिन्दनत्थं वुत्तम्। तत्थ विपाकपटिसंवेदीति अनुयोगो परवादिस्स , विपाकपवत्तितो अञ्ञस्स वेदकस्स अभावा पटिक्खेपो सकवादिस्स। पुन पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स।
१३८. तस्स पटिसंवेदीति तस्स विपाकपटिसंवेदकस्स पटिसंवेदी यस्मा पन पटिसंवेदितब्बो नाम विपाको, न च पुग्गलो विपाको, तस्मा पटिक्खेपो परवादिस्स। पुन पुट्ठो यस्मा पुञ्ञविपाके ठितत्ता विपाकपटिसंवेदी पुत्तं वा पतिं वा माता वा जाया वा परिचुम्बति परिसज्जति, तस्मा तथारूपं पटिसंवेदितं सन्धाय पटिजानाति परवादी।
तस्स तस्सेवाति यदि विपाको विपाकमत्तं न होति, तस्स पन पटिसंवेदी पुग्गलो, तस्सापि पटिसंवेदी तस्सापि पटिसंवेदीति एवं पुग्गलपरम्परा अत्थि। एवं सन्ते या एसा विपाकवट्टस्स अप्पवत्तिकरणेन दुक्खस्स अन्तकिरिया वुत्ता, सा नत्थीति अत्थो। इतो परं उपलब्भतिसामञ्ञेन पटिसंवेदीपुच्छासु हेट्ठा वुत्तनयेनेव अत्थो वेदितब्बो।
१४२. अञ्ञो कल्याणपापकानं कम्मानं विपाकपटिसंवेदीति पञ्हो ‘‘वेदनवन्तं वा अत्तान’’न्तिआदिदिट्ठिभया पटिक्खित्तो।
१४३. दिब्बं सुखन्तिआदि कल्याणपापकानं कम्मानं विपाकं भाजेत्वा दस्सनवसेन आरद्धम्। तं सब्बं हेट्ठा वुत्तनयेनेव वेदितब्बम्। सकवादिनो चेत्थ पुग्गलवसेनेव पटिसंवेदीपटिक्खेपो वेदितब्बो, न वेदयितवसेन।
१४८. महापथवीआदीनि हि आरम्मणं कत्वा वेदयितानं उप्पत्ति अप्पटिसिद्धा।
१७०. कत्ता कारेता विपाकपटिसंवेदीतिआदि वोमिस्सकनयवसेन आरद्धम्। तत्थ सो करोतीति यं त्वं कत्ताति च पटिसंवेदीति च वदेसि, किं सोयेव करोति, सो पटिसंवेदेति। अयमनुयोगो सकवादिस्स, सुत्तविरोधभयेन पटिक्खेपो परवादिस्स।
१७१. पुन पुट्ठो ‘‘इध नन्दति पेच्च नन्दती’’तिआदिसुत्तवसेन (ध॰ प॰ १८) पटिञ्ञा तस्सेव। अथस्स वचनोकासं पटिबाहन्तो सकवादी सयंकतं सुखदुक्खन्ति आह।
१७२. तत्थ अञ्ञो करोतीति कारकवेदकानं अञ्ञत्तपुच्छावसेन वुत्तम्। ततो परवादी सुत्तविरोधभयेन पटिक्खिपित्वा पुन पुट्ठो ‘‘मनुस्सभूतो कत्वा देवभूतो पटिसंवेदेती’’ति मञ्ञमानो पटिजानाति । एवंवादिनो पन परंकतं सुखदुक्खं आपज्जतीति तस्स वसेन पुट्ठो पुन पटिक्खिपति।
१७४. सो च अञ्ञो चाति कारकवेदकानं एकत्तअञ्ञत्तपुच्छावसेन वुत्तम्। ततो परवादी सुत्तविरोधभयेनेव पटिक्खिपित्वा पुन पुट्ठो पुरिमे द्वेपि नये एकतो कत्वा पटिजानाति। एवंवादिनो पन सयंकतञ्च परंकतञ्च सुखदुक्खं आपज्जतीति तस्स वसेन पुट्ठो पुन पटिक्खिपति।
१७६. नेव सो करोतीति कारकवेदकानं एकत्तअञ्ञत्तपटिक्खेपवसेन वुत्तम्। ततो परवादी सुत्तविरोधवसेनेव पटिक्खिपित्वा पुन पुट्ठो यस्मा मनुस्सो देवलोकूपपत्तिया कम्मं कत्वा न मनुस्सभूतोव पटिसंवेदेति, नापि येन कम्मं कतं, ततो अञ्ञोव पटिसंवेदेति, तस्मा कारकतो वेदको नेव सो होति, न अञ्ञोति मञ्ञमानो पटिजानाति। लद्धिमत्तमेवेतं? एवंवादिनो पन असयंकारं अपरंकारं अधिच्चसमुप्पन्नं सुखदुक्खं आपज्जतीति तस्स वसेन पुट्ठो पुन पटिक्खिपति। अपिच इमस्मिं वोमिस्सकनये आदितो पट्ठाय इमिनापि नयेन अत्थो वेदितब्बो। यस्मा हि अयं पुग्गलवादी कम्मानं कारकञ्चेव वेदकञ्च इच्छति, तस्मास्स यो कारको, तेनेव वा वेदकेन भवितब्बं, अञ्ञेन वा उभोहि वा भवितब्बं, उभोहि वापि न भवितब्बन्ति इदमापन्नं होति। एवमापन्नमेव अनुयोगं अनुयुञ्जन्तो सकवादी ‘‘सो करोती’’तिआदयो चत्तारोपि विकप्पे आह। सेसं वुत्तप्पकारमेव।
परियोसाने पन चत्तारोपि पञ्हा एकतो पुट्ठा। तत्थ पटिक्खेपो च पटिजानना च सयंकतादिदोसप्पत्ति च पुरिमनयेनेव वेदितब्बा। इतो परं ‘‘कल्याणपापकानी’’ति अवत्वा हेट्ठा वुत्तनया एव ‘‘कम्मं अत्थी’’तिआदिना विकप्पेन दस्सिता। तेसम्पि हेट्ठा वुत्तनयेनेव अत्थो वेदितब्बो।
पुरिसकारानुयोगवण्णना।
कल्याणवग्गोतिपि एतस्सेव नामम्।
१४. अभिञ्ञानुयोगवण्णना
१९३. इतो परं अभिञ्ञानुयोगादिवसेन अरहत्तसाधना होति। तत्थ आमन्ताति सकवादिना पटिञ्ञाते परवादी ‘‘बहिद्धा अनिन्द्रियबद्धरूपे इद्धिविधादिविसेसाधिगमो नत्थि, अज्झत्तं अत्थि, तस्मा इद्धादिनिब्बत्तकेन पुग्गलेन भवितब्ब’’न्ति मञ्ञमानो ननु अत्थि कोचि इद्धिं विकुब्बतीतिआदिमाह। तं सब्बं उत्तानत्थमेव।
अभिञ्ञानुयोगवण्णना।
१५-१८. ञातकानुयोगादिवण्णना
१९७. इदानि मातातिआदिको ञातकानुयोगो। खत्तियोतिआदिको जातिअनुयोगो। गहट्ठो पब्बजितोति पटिपत्तिअनुयोगो। देवो मनुस्सोति उपपत्तिअनुयोगो। सोतापन्नोतिआदिको पटिवेधानुयोगो, अरियानुयोगोतिपि वुच्चति। ते सब्बे उत्तानत्थायेव। ‘‘अरहा हुत्वा न अरहा’’ति पनेत्थ मोघपञ्हत्ता न वुत्तम्।
२०६. चत्तारो पुरिसयुगातिआदि संघानुयोगो, सोपि उत्तानत्थोयेव।
२०९. सङ्खतोतिआदि सच्चिकट्ठसभावानुयोगो। तत्थ ततिया कोटीति पुच्छा सकवादिस्स। तथारूपस्स सच्चिकट्ठस्स अभावतो पटिक्खेपो परवादिस्स। पुन पुट्ठो पुग्गलं सन्धाय पटिञ्ञा तस्सेव।
२११. अञ्ञो पुग्गलोतिपञ्हेपि सङ्खतेहि खन्धेहि अञ्ञत्तं अनिच्छन्तो पटिक्खेपो तस्सेव।
२१२. खन्धा सङ्खतातिआदि सङ्खतासङ्खतानि सरूपेन दस्सेत्वा अञ्ञत्तपुच्छनत्थं वुत्तम्।
२१३. रूपं सङ्खतन्तिआदि खन्धे विभागतो दस्सेत्वा अञ्ञत्तपुच्छनत्थं वुत्तम्।
२१४. पुग्गलस्स उप्पादोति पुच्छा सकवादिस्स, ‘‘जातिधम्मा जराधम्मा, अथो मरणधम्मिनो’’तिआदिसुत्तवसेन पटिञ्ञा परवादिस्स। सङ्खतभावं पनस्स सो न इच्छति, तस्मा पटिक्खिपति।
२१५. पुन न उप्पादो पञ्ञायतीतिआदिना नयेन पुट्ठो ‘‘दुक्खमेव हि सम्भोति , दुक्खं तिट्ठति वेति चा’’तिआदिवचनतो (सं॰ नि॰ १.१७१) पुग्गलस्स उप्पादादयो नाम न युज्जन्तीति पटिजानाति।
२१६. अत्थत्थम्हीति अत्थं वुच्चति निब्बानम्। तत्थ अत्थीति पुच्छति। तस्स अत्थिताय सस्सतं, नत्थिताय। उच्छेदो आपज्जति। तदुभयम्पि अनिच्छन्तो पच्छा पटिक्खिपति।
ञातकानुयोगादिवण्णना।
१९. पटिवेधानुयोगादिवण्णना
२१७. भवं निस्साय पञ्हे भवन्ति उपपत्तिभवम्।
२१८. वेदनं वेदियमानपञ्हे वेदनं वेदियमानो परिग्गहितवेदनो योगावचरोव पजानाति, बालपुथुज्जनो नप्पजानाति।
२२४. कायानुपस्सनादिपञ्हा उत्तानत्थायेव।
२२६. पारायनगाथाय सुञ्ञतो लोकं अवेक्खस्सूति सत्तसुञ्ञतवसेन खन्धलोकं ओलोकेहीति अत्थो।
२२८. पुग्गलो अवेक्खतीति सकवादिपुच्छा। परवादिस्स हि ‘‘सुञ्ञतो लोकं अवेक्खस्सू’’ति गाथाय यो अवेक्खति, सो पुग्गलोति लद्धि, तस्मा नं एवं पुच्छति। सह रूपेनाति रूपकायेन सद्धिम्। ततो अनिस्सटो हुत्वाति अत्थो। इदं पञ्चवोकारवसेन अनुजानित्वा पुन तं जीवन्ति पुट्ठो सुत्तविरोधभयेन पटिक्खिपति। विना रूपेनाति इदं चतुवोकारवसेन अनुजानित्वा पुन अञ्ञं जीवन्ति पुट्ठो सुत्तविरोधभयेनेव पटिक्खिपति। ‘‘अब्भन्तरगतो’’ति च ‘‘बहिद्धा निक्खमित्वा’’ति च इदं ‘‘सह रूपेन विना रूपेना’’ति हेट्ठा वुत्तस्स लक्खणवचनम्। तत्थ अब्भन्तरगतोति रूपस्स अन्तोगतो, इतो वा एत्तो वा अनिक्खमित्वा रूपपरिच्छेदवसेनेव ठितो हुत्वाति अत्थो। निक्खमित्वाति रूपपरिच्छेदं अतिक्कमित्वा। रूपं अनिस्सितो हुत्वाति अत्थो।
२३१. अनत्ताति अत्तना जीवेन पुग्गलेन रहितो। एकधम्मेपि पुग्गलो नत्थीति अत्थो। एवं सब्बसुत्तानं आगमट्ठकथासु वुत्तनयेनेव अत्थो वेदितब्बो। इध पन सन्धायभासितमत्तमेव वक्खाम।
२३७. वुत्तं भगवता सप्पिकुम्भोतिआदि ‘‘सब्बाव देसना यथारुतवसेनेव अत्थतो न गहेतब्बा’’ति दस्सनत्थं आभतम्। यथा हि सुवण्णं गहेत्वा कतो सुवण्णविकारो कुम्भो सुवण्णकुम्भोति वुच्चति, न एवं सप्पिं गहेत्वा कतो सप्पिस्स विकारो सप्पिकुम्भो नाम अत्थि। यस्मिं पन कुम्भे सप्पि पक्खित्तं, सो सप्पिकुम्भो नामाति अयमेत्थ अत्थो। तेलकुम्भादीसुपि एसेव नयो। यथा च निब्बानं निच्चं धुवं, न एवं भत्तं वा यागु वा अत्थि। कालपरिच्छेदं पन अकत्वा दिवसे दिवसे दस्सामाति पञ्ञत्तवसेन ‘‘निच्चभत्तं धुवयागू’’ति वुच्चतीति अयमेत्थ अत्थो।
‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’तिआदीसुपि यथा रूपादयो धम्मा पच्चत्तलक्खणसामञ्ञलक्खणवसेन अत्थि, न एवं पुग्गलो । रूपादीसु पन सति ‘एवंनामो’‘एवंगोत्तो’ति वोहारो होति। इति इमिना लोकवोहारेन लोकसम्मुतिया लोकनिरुत्तिया अत्थि पुग्गलोति अयमेत्थ अत्थो। वुत्तम्पि चेतं भगवता – ‘‘इमा खो चित्त, लोकसमञ्ञा लोकनिरुत्तियो लोकवोहारा लोकपञ्ञत्तियो’’ति (दी॰ नि॰ १.४४०)। रूपादिधम्मा पन विनापि लोकसम्मुतिं पच्चत्तसामञ्ञलक्खणवसेन पञ्ञापनतो अत्थीति अयमेत्थ अत्थो।
बुद्धानं पन द्वे कथा सम्मुतिकथा च परमत्थकथा च। तत्थ सत्तो, पुग्गलो, देवो, ब्रह्मातिआदिका सम्मुतिकथा नाम। अनिच्चं, दुक्खं, अनत्ता, खन्धा, धातुयो, आयतनानि, सतिपट्ठाना, सम्मप्पधानातिआदिका परमत्थकथा नाम।
तत्थ यो सम्मुतिदेसनाय सत्तोति वा…पे॰… ब्रह्माति वाति वुत्ते जानितुं पटिविज्झितुं निय्यातुं अरहत्तजयग्गाहं गहेतुं सक्कोति, तस्स भगवा आदितोव सत्तोति वा पुग्गलोति वा पोसोति वा देवोति वा ब्रह्माति वा कथेति। यो परमत्थदेसनाय अनिच्चन्ति वा दुक्खन्ति वातिआदीसु अञ्ञतरं सुत्वाव जानितुं पटिविज्झितुं निय्यातुं अरहत्तजयग्गाहं गहेतुं सक्कोति। तस्स अनिच्चन्तिआदीसु अञ्ञतरं कथेति। तथा सम्मुतिकथाय बुज्झनकसत्तस्स न पठमं परमत्थकथं कथेति। सम्मुतिकथाय पन बोधेत्वा पच्छा परमत्थकथं कथेति । परमत्थकथाय बुज्झनकसत्तस्सापि न पठमं सम्मुतिकथं कथेति। परमत्थकथाय पन बोधेत्वा पच्छा सम्मुतिकथं कथेति। पकतिया पन पठममेव परमत्थकथं कथेन्तस्स देसना लूखाकारा होति। तस्मा बुद्धा पठमं सम्मुतिकथं कथेत्वा पच्छा परमत्थकथं कथेन्ति। ते सम्मुतिकथं कथेन्तापि सच्चमेव सभावमेव अमुसाव कथेन्ति। परमत्थकथं कथेन्तापि सच्चमेव सभावमेव अमुसाव कथेन्ति। अयञ्हि –
‘‘दुवे सच्चानि अक्खासि, सम्बुद्धो वदतं वरो।
सम्मुतिं परमत्थञ्च, ततियं नुपलब्भति’’॥
तत्थ –
‘‘सङ्केतवचनं सच्चं, लोकसम्मुतिकारणम्।
परमत्थवचनं सच्चं, धम्मानं तथलक्खण’’न्ति॥
अपरो नयो – द्वे भगवतो देसना परमत्थदेसना च खन्धादिवसेन, सम्मुतिदेसना च सप्पिकुम्भादिवसेन। न हि भगवा समञ्ञं अतिधावति। तस्मा ‘‘अत्थि पुग्गलो’’ति वचनमत्ततो अभिनिवेसो न कातब्बो। सत्थारा हि –
‘‘पञ्ञत्तिं अनतिक्कम्म, परमत्थो पकासितो।
समञ्ञं नातिधावेय्य, तस्मा अञ्ञोपि पण्डितो।
परमत्थं पकासेन्तो, समञ्ञं नातिधावये’’॥
सेसं सब्बत्थ उत्तानत्थमेवाति।
पुग्गलकथा निट्ठिता।