०१. मूलयमकम्

१. मूलयमकम्

उद्देसवारवण्णना

१. मूलयमकं , खन्धयमकं, आयतनयमकं, धातुयमकं, सच्चयमकं, सङ्खारयमकं, अनुसययमकं, चित्तयमकं, धम्मयमकं, इन्द्रिययमकन्ति इमेसं दसन्नं यमकानं वसेन इदं पकरणं दसविधेन विभत्तन्ति हि वुत्तम्। तत्थ येसं दसन्नं यमकानं वसेन इदं पकरणं दसविधेन विभत्तं, तेसञ्चेव इमस्स च पकरणस्स नामत्थो ताव एवं वेदितब्बो – केनट्ठेन यमकन्ति? युगळट्ठेन। युगळञ्हि यमकन्ति वुच्चति – ‘यमकपाटिहारियं, यमकसाला’तिआदीसु विय। इति युगळसङ्खातानं यमकानं वसेन देसितत्ता इमेसु दससु एकेकं यमकं नाम। इमेसं पन यमकानं समूहभावतो सब्बम्पेतं पकरणं यमकन्ति वेदितब्बम्।
तत्थ मूलवसेन पुच्छाविस्सज्जनं कत्वा देसितत्ता दसन्नं ताव सब्बपठमं मूलयमकन्ति वुत्तम्। तस्स उद्देसवारो, निद्देसवारोति द्वे वारा होन्ति । तेसु उद्दिट्ठानुक्कमेन निद्दिसितब्बत्ता उद्देसवारो पठमो। तस्स ये केचि कुसला धम्मा, सब्बे ते कुसलमूला; ये वा पन कुसलमूला, सब्बे ते धम्मा कुसलाति इदं यमकं आदि । तस्स कुसलाकुसलमूलसङ्खातानं द्विन्नं अत्थानं वसेन अत्थयमकन्ति वा, तेसञ्ञेव अत्थानं वसेन अनुलोमपटिलोमतो पवत्तपाळिधम्मवसेन धम्मयमकन्ति वा, अनुलोमपटिलोमतो पवत्तपुच्छावसेन पुच्छायमकन्ति वा तिधा यमकभावो वेदितब्बो। सेसेसुपि एसेव नयो।
इदानि इमेसं यमकानं वसेन देसिते इमस्मिं मूलयमके उद्देसवारस्स ताव नययमकपुच्छाअत्थवारप्पभेदवसेन पाळिववत्थानमेव एवं वेदितब्बं – कुसलत्तिकमातिकाय हि ‘कुसला धम्मा’ति इदं आदिपदं निस्साय मूलनयो, मूलमूलनयो, मूलकनयो, मूलमूलकनयोति इमे चत्तारो नया होन्ति। तेसं एकेकस्मिं नये मूलयमकं, एकमूलयमकं, अञ्ञमञ्ञमूलयमकन्ति तीणि तीणि यमकानि। एवं चतूसु नयेसु द्वादस यमकानि, एकेकस्मिं यमके अनुलोमपटिलोमवसेन द्वे द्वे पुच्छाति चतुवीसति पुच्छा, एकेकाय पुच्छाय सन्निट्ठानसंसयवसेन द्वे द्वे अत्थाति अट्ठचत्तालीस अत्थाति।
तत्थ ये केचि कुसला धम्माति कुसलेसु ‘‘कुसला नु खो, न कुसला नु खो’’ति सन्देहाभावतो इमस्मिं पदे सन्निट्ठानत्थो वेदितब्बो। सब्बे ते कुसलमूलाति ‘‘सब्बे ते कुसला धम्मा कुसलमूला नु खो, ननु खो’’ति एवं विमतिवसेन पुच्छितत्ता इमस्मिं पदे संसयत्थो वेदितब्बो। सो च खो वेनेय्यानं संसयट्ठाने संसयदीपनत्थं वुत्तो, तथागतस्स पन संसयो नाम नत्थि। इतो परेसुपि पुच्छापदेसु एसेव नयो।
यथा च कुसलपदं निस्साय इमे चत्तारो नया, एकेकस्मिं नये तिण्णं तिण्णं यमकानं वसेन द्वादस यमकानि, एकेकस्मिं यमके द्विन्नं द्विन्नं पुच्छानं वसेन चतुवीसति पुच्छा; एकेकाय पुच्छाय द्विन्नं द्विन्नं अत्थानं वसेन अट्ठचत्तालीस अत्था च होन्ति। अकुसलपदं निस्सायपि तथेव। अब्याकतपदं निस्सायपि तथेव। तीणिपि पदानि एकतो कत्वा निद्दिट्ठं नामपदं निस्सायपि तथेवाति कुसलत्तिकमातिकाय चतूसु पदेसु सब्बेपि सोळस नया, अट्ठचत्तालीस यमकानि , छन्नवुति पुच्छा, द्वेनवुतिसतं अत्था च उद्देसवसेन वुत्ताति वेदितब्बा। एत्तावता मूलवारो नाम पठमं उद्दिट्ठो होति।
ततो परं ये केचि कुसला धम्मा, सब्बे ते कुसलहेतूतिआदयो तस्सेव मूलवारस्स वेवचनवसेन नव वारा उद्दिट्ठा। इति मूलवारो, हेतुवारो, निदानवारो, सम्भववारो, पभववारो, समुट्ठानवारो, आहारवारो, आरम्मणवारो, पच्चयवारो, समुदयवारोति सब्बेपि दस वारा होन्ति। तत्थ मूलवारे आगतपरिच्छेदेनेव सेसेसुपि नयादयो वेदितब्बाति सब्बेसुपि दससु वारेसु सट्ठिसतनया, असीतिअधिकानि चत्तारि यमकसतानि, सट्ठिअधिकानि नवपुच्छासतानि, वीसाधिकानि एकूनवीसति अत्थसतानि च उद्दिट्ठानीति वेदितब्बानि। एवं ताव उद्देसवारे नययमकपुच्छाअत्थवारप्पभेदवसेन पाळिववत्थानमेव वेदितब्बम्।
मूलं हेतु निदानञ्चाति गाथा दसन्नम्पि वारानं उद्दानगाथा नाम। तत्थ मूलादीनि सब्बानिपि कारणवेवचनानेव। कारणञ्हि पतिट्ठानट्ठेन मूलम्। अत्तनो फलनिप्फादनत्थं हिनोति पवत्ततीति हेतु। ‘हन्द, नं गण्हाथा’ति दस्सेन्तं विय अत्तनो फलं निदेतीति निदानम्। एतस्मा फलं सम्भोतीति सम्भवो। पभवतीति पभवो। समुट्ठाति एत्थ फलं, एतेन वा समुट्ठातीति समुट्ठानम्। अत्तनो फलं आहरतीति आहारो। अप्पटिक्खिपितब्बेन अत्तनो फलेन आलम्बियतीति आलम्बणम्। एतं पटिच्च अप्पटिक्खिपित्वा फलं एति पवत्ततीति पच्चयो। एतस्मा फलं समुदेतीति समुदयो। एवमेतेसं पदानं वचनत्थो वेदितब्बो।
उद्देसवारवण्णना।

निद्देसवारवण्णना

५०. इदानि येकेचि कुसला धम्मातिआदिना नयेन निद्देसवारो आरद्धो। तत्थ ये केचीति अनवसेसवचनम्। कुसला धम्माति कुसलत्तिकस्स पदभाजने वुत्तलक्खणा अनवज्जसुखविपाका कुसलसभावा। सब्बे ते कुसलमूलाति किं ते सब्बेयेव कुसलमूलाति पुच्छति। तीणेव कुसलमूलानीति न ते सब्बे कुसलमूलानि, अलोभादीनि पन तीणि एव कुसलमूलानीति अत्थो। अवसेसा कुसला धम्मा न कुसलमूलाति अवसेसा फस्सादयो कुसला धम्मा कुसलमूलानि नाम न होन्ति। अथ वा अवसेसा फस्सादयो कुसला धम्मायेव नाम, न कुसलमूलानीतिपि अत्थो। ये वा पन कुसलमूलाति ये वा पन पठमपुच्छाय दुतियपदेन कुसलमूलाति तयो अलोभादयो गहिता। सब्बे ते धम्मा कुसलाति किं ते सब्बे तयोपि धम्मा कुसलाति पुच्छति। आमन्ताति सब्बेसम्पि कुसलमूलानं कुसलभावं सम्पटिच्छन्तो आह। अयं ताव मूलनये मूलयमकस्स अत्थो। इमिना उपायेन सब्बपुच्छासु विस्सज्जननयो वेदितब्बो। यं पन यत्थ विसेसमत्तं अत्थि, तदेव वण्णयिस्साम।
५१. एकमूलयमके ताव सब्बे ते कुसलमूलेन एकमूलाति गणनट्ठेन एकमूलकं अग्गहेत्वा समानट्ठेन गहेतब्बा। अयञ्हेत्थ अत्थो – सब्बे ते कुसलमूलेन समानमूला। यं फस्सस्स मूलं, तदेव वेदनादीनन्ति। अथ नेसं तथाभावं सम्पटिच्छन्तो आमन्ताति आह। कुसलसमुट्ठानन्ति कुसलचित्तसमुट्ठानरूपं दस्सितम्। एकमूलन्ति अलोभादिना कुसलमूलेन समानमूलम्। यथेव हि फस्सादीनं अलोभादयो हेतुपच्चयत्ता मूलं, तथा तं समुट्ठानरूपस्सापि, कुसललक्खणाभावेन पन तं न कुसलम्।
५२. अञ्ञमञ्ञयमके ‘येकेचि कुसला’ति अपुच्छित्वा येकेचि कुसलमूलेन एकमूलाति पुच्छा कता। कस्मा? इमिनापि ब्यञ्जनेन तस्सेवत्थस्स सम्भवतो। कुसलमूलानीति इदं पुरिमस्स विसेसनम्। ‘मूलानि यानि एकतो उप्पज्जन्ती’ति हि वुत्तं, तानि पन कुसलमूलानिपि होन्ति अकुसलअब्याकतमूलानिपि, इध कुसलमूलानीति विसेसदस्सनत्थमिदं वुत्तम्। अञ्ञमञ्ञमूलानि चाति अञ्ञमञ्ञं हेतुपच्चयेन पच्चया होन्तीति अत्थो। तस्सेव पटिलोमपुच्छाय ‘सब्बे ते धम्मा कुसलमूलेन एकमूला’ति अवत्वा सब्बे ते धम्मा कुसलाति वुत्तम्। कस्मा? अत्थविसेसाभावतो। कुसलमूलेन एकमूलाति हि पुच्छाय कताय ‘मूलानि यानि एकतो उप्पज्जन्ती’ति हेट्ठा वुत्तनयेनेव विस्सज्जनं कातब्बं भवेय्य, एवञ्च सति अत्थविसेसाभावो होति। तस्मा तथा अकत्वा एवं पुच्छा कता। इमिना उपायेन मूलमूलनयादीसुपि अञ्ञमञ्ञमूलयमके पुच्छाविसेसो वेदितब्बो।
५३-५५. मूलमूलनये सब्बे ते कुसलमूलमूलाति सब्बे ते कुसलमूलसङ्खाता मूलाति पुच्छति। एकमूलमूलाति समानट्ठेन एकमेव मूलमूलं एतेसन्ति एकमूलमूला। अञ्ञमञ्ञमूलमूलाति अञ्ञमञ्ञस्स मूलं अञ्ञमञ्ञमूलं, अञ्ञमञ्ञमूलं हेतुपच्चयट्ठेन मूलं एतेसन्ति अञ्ञमञ्ञमूलमूला।
५६. मूलकनये कुसलमूलकाति हेतुपच्चयट्ठेन कुसलं मूलं एतेसन्ति कुसलमूलका।
५७-६१. मूलमूलकनये कुसलमूलमूलकाति कुसलानं मूलं कुसलमूलम्। हेतुपच्चयट्ठेनेव कुसलमूलं मूलं एतेसन्ति कुसलमूलमूलकाति। अयं ताव कुसलपदं निस्साय नययमकपुच्छासु विसेसत्थो।
६२-७३. अकुसलपदादीसुपि एसेव नयो। अयं पन विसेसो, अहेतुकं अकुसलन्ति विचिकिच्छाय चेव उद्धच्चेन च सम्पयुत्तं मोहं सन्धाय वुत्तम्।
७४-८५. अहेतुकं अब्याकतन्ति अट्ठारस चित्तुप्पादा रूपं, निब्बानञ्च। अब्याकतमूलेन न एकमूलन्ति इध पन ठपेत्वा सहेतुकअब्याकतसमुट्ठानं रूपं, सेसं लब्भति। सहेतुकअब्याकतसमुट्ठानं रूपं अब्याकतमूलेन एकमूलं होति, तं अब्बोहारिकं कत्वा एकतो लब्भमानकवसेनेव चेतं विस्सज्जनं कतम्।
८६-९७. नामा धम्माति नामसङ्खाता धम्मा। ते अत्थतो चत्तारो अरूपिनो खन्धा, निब्बानञ्च। नवेव नाममूलानीति कुसलाकुसलअब्याकतमूलवसेन नव मूलानि। अहेतुकं नामं नाममूलेन न एकमूलन्ति अहेतुकं सब्बम्पि अट्ठारस चित्तुप्पादविचिकिच्छुद्धच्चसम्पयुत्तमोहनिब्बानसङ्खातं नामं नाममूलेन न एकमूलम्। न हि तं तेन सद्धिं उप्पज्जति। सहेतुकं नामं नाममूलेनाति पदेपि सहेतुकं नामं नाममूलेनाति अत्थो। सेसं सब्बत्थ उत्तानत्थमेवाति।
मूलवारवण्णना।
९८-९९. हेतुवारादीसुपि इमिनावुपायेन अत्थो वेदितब्बो। मूलं हेतु निदानञ्चातिगाथा यथानिद्दिट्ठानं दसन्नम्पि वारानं पुन उद्दानवसेनेव वुत्ताति।
मूलयमकवण्णना।