१६. ञाणविभङ्गो
१. एककमातिकादिवण्णना
७५१. इदानि तदनन्तरे ञाणविभङ्गे एकविधेन ञाणवत्थूतिआदिना नयेन पठमं एकविधादीहि दसविधपरियोसानेहि दसहि परिच्छेदेहि मातिकं ठपेत्वा निक्खित्तपदानुक्कमेन निद्देसो कतो।
तत्थ एकविधेनाति एकप्पकारेन, एककोट्ठासेन वा। ञाणवत्थूति एत्थ पन ञाणञ्च तं वत्थु च नानप्पकारानं सम्पत्तीनन्ति ञाणवत्थु; ओकासट्ठेन ञाणस्स वत्थूतिपि ञाणवत्थु। इध पन पुरिमेनेवत्थेन ञाणवत्थु वेदितब्बम्। तेनेव एकविधपरिच्छेदावसाने ‘‘याथावकवत्थुविभावना पञ्ञा – एवं एकविधेन ञाणवत्थू’’ति वुत्तम्। पञ्च विञ्ञाणाति चक्खुविञ्ञाणादीनि पञ्च। न हेतूतिआदीनि हेट्ठा धम्मसङ्गहट्ठकथायं (ध॰ स॰ अट्ठ॰ १.६) वुत्तनयेनेव वेदितब्बानि। सङ्खेपतो पनेत्थ यं वत्तब्बं तं निद्देसवारे आवि भविस्सति। यथा चेत्थ, एवं दुकमातिकादिपदेसुपि यं वत्तब्बं तं तत्थेव आवि भविस्सति। निक्खेपपरिच्छेदमत्तं पनेत्थ एवं वेदितब्बम्। एत्थ हि ‘‘न हेतु अहेतुका’’तिआदीहि ताव धम्मसङ्गहमातिकावसेन, ‘‘अनिच्चा जराभिभूता’’तिआदीहि अमातिकावसेनाति सङ्खेपतो दुविधेहि पभेदतो अट्ठसत्ततिया पदेहि एककमातिका निक्खित्ता।
दुकानुरूपेहि पन पञ्चतिंसाय दुकेहि दुकमातिका निक्खित्ता।
तिकानुरूपेहि ‘‘चिन्तामया पञ्ञा’’तिआदीहि चतूहि बाहिरत्तिकेहि, ‘‘विपाका पञ्ञा’’तिआदीहि अनियमितपञ्ञावसेन वुत्तेहि चुद्दसहि मातिकातिकेहि, वितक्कत्तिके पठमपदेन नियमितपञ्ञावसेन वुत्तेहि तेरसहि, दुतियपदेन नियमितपञ्ञावसेन वुत्तेहि सत्तहि, ततियपदेन नियमितपञ्ञावसेन वुत्तेहि द्वादसहि, पीतित्तिके च पठमपदेन नियमितपञ्ञावसेन वुत्तेहि तेरसहि, तथा दुतियपदेन, ततियपदेन नियमितपञ्ञावसेन वुत्तेहि द्वादसहीति अट्ठासीतिया तिकेहि तिकमातिका निक्खित्ता।
चतुक्कमातिका पन ‘कम्मस्सकतञाण’न्तिआदीहि एकवीसतिया चतुक्केहि, पञ्चकमातिका द्वीहि पञ्चकेहि, छक्कमातिका एकेन छक्केन, सत्तकमातिका ‘‘सत्तसत्तति ञाणवत्थूनी’’ति एवं सङ्खेपतो वुत्तेहि एकादसहि सत्तकेहि, अट्ठकमातिका एकेन अट्ठकेन, नवकमातिका एकेन नवकेन।
१०. दसकमातिकावण्णना
७६०. दसकमातिका ‘‘दस तथागतस्स तथागतबलानी’’तिआदिना एकेनेव दसकेन निक्खित्ता। तत्थ दसाति गणनपरिच्छेदो। तथागतस्साति यथा विपस्सीआदयो पुब्बका इसयो आगता तथा आगतस्स; यथा च ते गता तथा गतस्स। तथागतबलानीति अञ्ञेहि असाधारणानि तथागतस्सेव बलानि; यथा वा पुब्बबुद्धानं बलानि पुञ्ञुस्सयसम्पत्तिया आगतानि तथा आगतबलानीतिपि अत्थो। तत्थ दुविधं तथागतस्स बलं – कायबलञ्च ञाणबलञ्च। तेसु कायबलं हत्थिकुलानुसारेनेव वेदितब्बम्। वुत्तञ्हेतं पोराणेहि –
काळावकञ्च गङ्गेय्यं, पण्डरं तम्बपिङ्गलम्।
गन्धमङ्गलहेमञ्च, उपोसथछद्दन्तिमे दसाति॥ –
इमानि हि दस हत्थिकुलानि।
तत्थ ‘काळावक’न्ति पकतिहत्थिकुलं दट्ठब्बम्। यं दसन्नं पुरिसानं कायबलं तं एकस्स काळावकहत्थिनो। यं दसन्नं काळावकानं बलं तं एकस्स गङ्गेयस्स। यं दसन्नं गङ्गेय्यानं तं एकस्स पण्डरस्स। यं दसन्नं पण्डरानं तं एकस्स तम्बस्स। यं दसन्नं तम्बानं तं एकस्स पिङ्गलस्स। यं दसन्नं पिङ्गलानं तं एकस्स गन्धहत्थिनो। यं दसन्नं गन्धहत्थीनं तं एकस्स मङ्गलस्स। यं दसन्नं मङ्गलानं तं एकस्स हेमवतस्स। यं दसन्नं हेमवतानं तं एकस्स उपोसथस्स। यं दसन्नं उपोसथानं तं एकस्स छद्दन्तस्स। यं दसन्नं छद्दन्तानं तं एकस्स तथागतस्स। नारायनसङ्खातबलन्तिपि इदमेव वुच्चति। तदेतं पकतिहत्थीनं गणनाय हत्थिकोटिसहस्सानं, पुरिसगणनाय दसन्नं पुरिसकोटिसहस्सानं बलं होति। इदं ताव तथागतस्स कायबलम्।
ञाणबलं पन इध ताव पाळियं आगतमेव दसबलञाणम्। महासीहनादे (म॰ नि॰ १.१४६ आदयो) दसबलञाणं, चतुवेसारज्जञाणं, अट्ठसु परिसासु अकम्पनञाणं, चतुयोनिपरिच्छेदकञाणं, पञ्चगतिपरिच्छेदकञाणं, संयुत्तके (सं॰ नि॰ २.३३-३४) आगतानि तेसत्तति ञाणानि, सत्तसत्तति ञाणानीति एवं अञ्ञानिपि अनेकानि ञाणसहस्सानि – एतं ञाणबलं नाम। इधापि ञाणबलमेव अधिप्पेतं ञाणञ्हि अकम्पियट्ठेन उपत्थम्भकट्ठेन च बलन्ति वुत्तम्।
येहि बलेहि समन्नागतोति येहि दसहि ञाणबलेहि उपेतो समुपेतो। आसभं ठानन्ति सेट्ठट्ठानं उत्तमट्ठानं; आसभा वा पुब्बबुद्धा, तेसं ठानन्ति अत्थो। अपि च गवसतजेट्ठको उसभो, गवसहस्सजेट्ठको वसभो; वजसतजेट्ठको वा उसभो, वजसहस्सजेट्ठको वसभो; सब्बगवसेट्ठो सब्बपरिस्सयसहो सेतो पासादिको महाभारवहो असनिसतसद्देहिपि अकम्पनीयो निसभो। सो इध उसभोति अधिप्पेतो। इदम्पि हि तस्स परियायवचनम्। उसभस्स इदन्ति आसभम्। ठानन्ति चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानम्। इदं पन आसभं वियाति आसभम्। यथेव हि निसभसङ्खातो उसभो उसभबलेन समन्नागतो चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानेन तिट्ठति, एवं तथागतोपि दसहि तथागतबलेहि समन्नागतो चतूहि वेसारज्जपादेहि अट्ठपरिसपथविं उप्पीळेत्वा सदेवके लोके केनचि पच्चत्थिकेन पच्चामित्तेन अकम्पियो अचलट्ठानेन तिट्ठति। एवं तिट्ठमानो च तं आसभं ठानं पटिजानाति, उपगच्छति, न पच्चक्खाति, अत्तनि आरोपेति। तेन वुत्तं ‘‘आसभं ठानं पटिजानाती’’ति।
परिसासूति अट्ठसु परिसासु। सीहनादं नदतीति सेट्ठनादं अभीतनादं नदति, सीहनादसदिसं वा नादं नदति। अयमत्थो सीहनादसुत्तेन दीपेतब्बो। यथा वा सीहो सहनतो च हननतो च सीहोति वुच्चति, एवं तथागतो लोकधम्मानं सहनतो परप्पवादानञ्च हननतो सीहोति वुच्चति। एवं वुत्तस्स सीहस्स नादं सीहनादम्। तत्थ यथा सीहो सीहबलेन समन्नागतो सब्बत्थ विसारदो विगतलोमहंसो सीहनादं नदति, एवं तथागतसीहोपि तथागतबलेहि समन्नागतो अट्ठसु परिसासु विसारदो विगतलोमहंसो ‘‘इति रूप’’न्तिआदिना नयेन नानाविधदेसनाविलाससम्पन्नं सीहनादं नदति। तेन वुत्तं ‘‘परिसासु सीहनादं नदती’’ति।
ब्रह्मचक्कं पवत्तेतीति एत्थ ब्रह्मन्ति सेट्ठं उत्तमं विसुद्धम्। चक्कसद्दो च पनायं –
सम्पत्तियं लक्खणे च, रथङ्गे इरियापथे।
दाने रतनधम्मूर, चक्कादीसु च दिस्सति।
धम्मचक्के इध मतो, तञ्च द्वेधा विभावये॥
‘‘चत्तारिमानि, भिक्खवे, चक्कानि येहि समन्नागतानं देवमनुस्सान’’न्तिआदीसु (अ॰ नि॰ ४.३१) हि अयं सम्पत्तियं दिस्सति। ‘‘हेट्ठा पादतलेसु चक्कानि जातानी’’ति (दी॰ नि॰ २.३५) एत्थ लक्खणे। ‘‘चक्कंव वहतो पद’’न्ति (ध॰ प॰ १) एत्थ रथङ्गे। ‘‘चतुचक्कं नवद्वार’’न्ति (सं॰ नि॰ १.२९) एत्थ इरियापथे। ‘‘ददं भुञ्ज मा च पमादो, चक्कं पवत्तय सब्बपाणिन’’न्ति (जा॰ १.७.१४९) एत्थ दाने। ‘‘दिब्बं चक्करतनं पातुरहोसी’’ति एत्थ रतनचक्के। ‘‘मया पवत्तितं चक्क’’न्ति (सु॰ नि॰ ५६२) एत्थ धम्मचक्के। ‘‘इच्छाहतस्स पोसस्स चक्कं भमति मत्थके’’ति (जा॰ १.१.१०४; १.५.१०३) एत्थ उरचक्के। ‘‘खुरपरियन्तेन चेपि चक्केना’’ति (दी॰ नि॰ १.१६६) एत्थ पहरणचक्के। ‘‘असनिविचक्क’’न्ति (दी॰ नि॰ ३.६१; सं॰ नि॰ २.१६२) एत्थ असनिमण्डले। इध पनायं धम्मचक्के मतो।
तं पन धम्मचक्कं दुविधं होति – पटिवेधञाणञ्च देसनाञाणञ्च। तत्थ पञ्ञापभावितं अत्तनो अरियफलावहं पटिवेधञाणं; करुणापभावितं सावकानं अरियफलावहं देसनाञाणम्। तत्थ पटिवेधञाणं उप्पज्जमानं उप्पन्नन्ति दुविधम्। तञ्हि अभिनिक्खमनतो याव अरहत्तमग्गा उप्पज्जमानं , फलक्खणे उप्पन्नं नाम; तुसितभवनतो वा याव महाबोधिपल्लङ्के अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम; दीपङ्करब्याकरणतो पट्ठाय वा याव अरहत्तमग्गा उप्पज्जमानं , फलक्खणे उप्पन्नं नाम। देसनाञाणम्पि पवत्तमानं पवत्तन्ति दुविधम्। तञ्हि याव अञ्ञाकोण्डञ्ञस्स सोतापत्तिमग्गा पवत्तमानं, फलक्खणे पवत्तं नाम। तेसु पटिवेधञाणं लोकुत्तरं, देसनाञाणं लोकियम्। उभयम्पि पनेतं अञ्ञेहि असाधारणं बुद्धानंयेव ओरसञाणम्।
इदानि येहि दसहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, यानि आदितोव ‘‘दस तथागतस्स तथागतबलानी’’ति निक्खित्तानि, तानि वित्थारतो दस्सेतुं कतमानि दस? इध तथागतो ठानञ्च ठानतोतिआदिमाह। तत्थ ठानञ्च ठानतोति कारणञ्च कारणतो। कारणञ्हि यस्मा तत्थ फलं तिट्ठति तदायत्तवुत्तिताय उप्पज्जति चेव पवत्तति च, तस्मा ठानन्ति वुच्चति। तं भगवा ‘‘ये ये धम्मा येसं येसं धम्मानं हेतू पच्चया उप्पादाय तं तं ठान’’न्ति च ‘ये ये धम्मा येसं येसं धम्मानं न हेतू न पच्चया उप्पादाय तं तं अट्ठान’न्ति च पजानन्तो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति। यम्पीति येन ञाणेन। इदम्पि तथागतस्साति इदम्पि ठानाट्ठानञाणं तथागतस्स तथागतबलं नाम होतीति अत्थो। एवं सब्बपदेसु योजना वेदितब्बा।
कम्मसमादानानन्ति समादियित्वा कतानं कुसलाकुसलकम्मानं; कम्ममेव वा कम्मसमादानम्। ठानसो हेतुसोति पच्चयतो चेव हेतुतो च। तत्थ गतिउपधिकालपयोगा विपाकस्स ठानं, कम्मं हेतु।
सब्बत्थ गामिनिन्ति सब्बगतिगामिनिञ्च अगतिगामिनिञ्च। पटिपदन्ति मग्गम्। यथाभूतं पजानातीति बहूसुपि मनुस्सेसु एकमेव पाणं घातेन्तेसु ‘इमस्स चेतना निरयगामिनी भविस्सति, इमस्स तिरच्छानयोनिगामिनी’ति इमिना नयेन एकवत्थुस्मिम्पि कुसलाकुसलचेतनासङ्खातानं पटिपत्तीनं अविपरीततो सभावं पजानाति।
अनेकधातुन्ति चक्खुधातुआदीहि कामधातुआदीहि वा धातूहि बहुधातुम्। नानाधातुन्ति तासंयेव धातूनं विलक्खणताय नानप्पकारधातुम्। लोकन्ति खन्धायतनधातुलोकम्। यथाभूतं पजानातीति तासं तासं धातूनं अविपरीततो सभावं पटिविज्झति।
नानाधिमुत्तिकतन्ति हीनादीहि अधिमुत्तीहि नानाधिमुत्तिकभावम्।
परसत्तानन्ति पधानसत्तानम्। परपुग्गलानन्ति ततो परेसं हीनसत्तानं; एकत्थमेव वा एतं पदद्वयं वेनेय्यवसेन पन द्वेधा वुत्तम्। इन्द्रियपरोपरियत्तन्ति सद्धादीनं इन्द्रियानं परभावञ्च अपरभावञ्च वुड्ढिञ्च हानिञ्चाति अत्थो।
झानविमोक्खसमाधिसमापत्तीनन्ति पठमादीनं चतुन्नं झानानं, ‘‘रूपी रूपानि पस्सती’’तिआदीनं अट्ठन्नं विमोक्खानं, सवितक्कसविचारादीनं तिण्णं समाधीनं, पठमज्झानसमापत्तिआदीनञ्च नवन्नं अनुपुब्बसमापत्तीनम्। संकिलेसन्ति हानभागियधम्मम्। वोदानन्ति विसेसभागियधम्मम्। वुट्ठानन्ति येन कारणेन झानादीहि वुट्ठहन्ति, तं कारणम्।
पुब्बेनिवासानुस्सतिन्ति पुब्बे निवुत्थक्खन्धानुस्सरणम्।
चुतूपपातन्ति चुतिञ्च उपपातञ्च।
आसवानं खयन्ति कामासवादीनं खयसङ्खातं आसवनिरोधं निब्बानम्।
इमानीति यानि हेट्ठा ‘‘दस तथागतस्स तथागतबलानी’’ति अवोच, इमानि तानीति अप्पनं करोतीति। एवमेत्थ अनुपुब्बपदवण्णनं ञत्वा इदानि यस्मा तथागतो पठमंयेव ठानाट्ठानञाणेन वेनेय्यसत्तानं आसवक्खयाधिगमस्स चेव अनधिगमस्स च ठानाट्ठानभूतं किलेसावरणाभावं पस्सति, लोकियसम्मादिट्ठिठानदस्सनतो नियतमिच्छादिट्ठिठानाभावदस्सनतो च। अथ नेसं कम्मविपाकञाणेन विपाकावरणाभावं पस्सति , तिहेतुकपटिसन्धिदस्सनतो। सब्बत्थगामिनीपटिपदाञाणेन कम्मावरणाभावं पस्सति, आनन्तरियकम्माभावदस्सनतो। एवं अनावरणानं अनेकधातुनानाधातुञाणेन अनुकूलधम्मदेसनत्थं चरियाविसेसं पस्सति, धातुवेमत्तदस्सनतो। अथ नेसं नानाधिमुत्तिकताञाणेन अधिमुत्तिं पस्सति, पयोगं अनादियित्वापि अधिमुत्तिवसेन धम्मदेसनत्थम्। अथेवं दिट्ठाधिमुत्तीनं यथासत्ति यथाबलं धम्मं देसेतुं इन्द्रियपरोपरियत्तञाणेन इन्द्रियपरोपरियत्तं पस्सति, सद्धादीनं तिक्खमुदुभावदस्सनतो। एवं परिञ्ञातिन्द्रियपरोपरियत्तापि पनेते सचे दूरे होन्ति, अथ झानादिपरिञ्ञाणेन झानादीसु वसीभूतत्ता इद्धिविसेसेन खिप्पं उपगच्छति। उपगन्त्वा च नेसं पुब्बेनिवासानुस्सतिञाणेन पुब्बजातिभावनं, दिब्बचक्खानुभावतो पत्तब्बेन चेतोपरियञाणेन सम्पत्तिचित्तविसेसं पस्सन्तो आसवक्खयञाणानुभावेन आसवक्खयगामिनिया पटिपदाय विगतसम्मोहत्ता आसवक्खयाय धम्मं देसेति। तस्मा इमिना अनुक्कमेन इमानि दसबलानि वुत्तानीति वेदितब्बानि। अयं ताव मातिकाय अत्थवण्णना।
(१.) एककनिद्देसवण्णना
७६१. इदानि यथानिक्खित्ताय मातिकाय ‘‘पञ्चविञ्ञाणा न हेतुमेवा’’तिआदिना नयेन आरद्धे निद्देसवारे न हेतुमेवाति साधारणहेतुपटिक्खेपनिद्देसो। तत्थ ‘‘हेतुहेतु, पच्चयहेतु, उत्तमहेतु, साधारणहेतूति चतुब्बिधो हेतू’’तिआदिना नयेन यं वत्तब्बं सिया, तं सब्बं रूपकण्डे ‘‘सब्बं रूपं न हेतुमेवा’’तिआदीनं अत्थवण्णनायं (ध॰ स॰ अट्ठ॰ ५९४) वुत्तमेव। अहेतुकमेवातिआदीसु ब्यञ्जनसन्धिवसेन मकारो वेदितब्बो; अहेतुका एवाति अत्थो। सेसपदेसुपि एसेव नयो। अपिच ‘‘हेतू धम्मा नहेतू धम्मा’’तिआदीसु (ध॰ स॰ दुकमातिका १) धम्मकोट्ठासेसु पञ्चविञ्ञाणानि हेतू धम्माति वा सहेतुका धम्माति वा न होन्ति। एकन्तेन पन न हेतूयेव, अहेतुका येवाति इमानिपि नयेनेत्थ सब्बपदेसु अत्थो वेदितब्बो। अब्याकतमेवाति पदं विपाकाब्याकतवसेन वुत्तम्। सारम्मणमेवाति ओलुब्भारम्मणवसेन। पच्चयारम्मणं ओलुब्भारम्मणन्ति हि दुविधं आरम्मणम्। इमस्मिं पन ठाने ओलुब्भारम्मणमेव धुरं, पच्चयारम्मणम्पि लब्भतियेव। अचेतसिकमेवाति पदं चित्तं, रूपं, निब्बानन्ति तीसु अचेतसिकेसु चित्तमेव सन्धाय वुत्तम्। नो अपरियापन्नमेवाति गतिपरियापन्नचुतिपरियापन्नसंसारवट्टभवपरियापन्नभावतो परियापन्ना एव, नो अपरियापन्ना। लोकतो वट्टतो न निय्यन्तीति अनिय्यानिका । उप्पन्नं मनोविञ्ञाणविञ्ञेय्यमेवाति रूपकण्डे चक्खुविञ्ञाणादीनं पच्चुप्पन्नानेव रूपादीनि आरब्भ पवत्तितो अतीतादिविसयं मनोविञ्ञाणम्पि पञ्चविञ्ञाणसोतपतितमेव कत्वा ‘‘उपपन्नं छहि विञ्ञाणेहि विञ्ञेय्य’’न्ति (ध॰ स॰ ५८४) वुत्तम्। पञ्चविञ्ञाणा पन यस्मा पच्चुप्पन्नापि चक्खुविञ्ञाणादीनं आरम्मणा न होन्ति, मनोविञ्ञाणस्सेव होन्ति, तस्मा ‘‘मनोविञ्ञाणविञ्ञेय्यमेवा’’ति वुत्तम्। अनिच्चमेवाति हुत्वा अभावट्ठेन अनिच्चायेव। जराभिभूतमेवाति जराय अभिभूतत्ता जराभिभूता एव।
७६२. उप्पन्नवत्थुका उप्पन्नारम्मणाति अनागतपटिक्खेपो। न हि ते अनागतेसु वत्थारम्मणेसु उप्पज्जन्ति।
पुरेजातवत्थुका पुरेजातारम्मणाति सहुप्पत्तिपटिक्खेपो। न हि ते सहुप्पन्नं वत्थुं वा आरम्मणं वा पटिच्च उप्पज्जन्ति, सयं पन पच्छाजाता हुत्वा पुरेजातेसु वत्थारम्मणेसु उप्पज्जन्ति।
अज्झत्तिकवत्थुकाति अज्झत्तज्झत्तवसेन वुत्तम्। तानि हि अज्झत्तिके पञ्च पसादे वत्थुं कत्वा उप्पज्जन्ति। बाहिरारम्मणाति बाहिररूपादिआरम्मणा। तत्थ चतुक्कं वेदितब्बं – पञ्चविञ्ञाणा हि पसादवत्थुकत्ता अज्झत्तिका अज्झत्तिकवत्थुका, मनोविञ्ञाणं हदयरूपं वत्थुं कत्वा उप्पज्जनकाले अज्झत्तिकं बाहिरवत्थुकं, पञ्चविञ्ञाणसम्पयुत्ता तयो खन्धा बाहिरा अज्झत्तिकवत्थुका , मनोविञ्ञाणसम्पयुत्ता तयो खन्धा हदयरूपं वत्थुं कत्वा उप्पज्जनकाले बाहिरा बाहिरवत्थुका।
असम्भिन्नवत्थुकाति अनिरुद्धवत्थुका। न हि ते निरुद्धं अतीतं वत्थुं पटिच्च उप्पज्जन्ति। असम्भिन्नारम्मणतायपि एसेव नयो।
अञ्ञं चक्खुविञ्ञाणस्स वत्थु च आरम्मणञ्चातिआदीसु चक्खुविञ्ञाणस्स हि अञ्ञं वत्थु, अञ्ञं आरम्मणम्। अञ्ञं सोतविञ्ञाणादीनम्। चक्खुविञ्ञाणं सोतपसादादीसु अञ्ञतरं वत्थुं, सद्दादीसु वा अञ्ञतरं आरम्मणं कत्वा कप्पतो कप्पं गन्त्वापि न उप्पज्जति; चक्खुपसादमेव पन वत्थुं कत्वा रूपञ्च आरम्मणं कत्वा उप्पज्जति। एवमस्स वत्थुपि द्वारम्पि आरम्मणम्पि निबद्धं, अञ्ञं वत्थुं वा द्वारं वा आरम्मणं वा न सङ्कमति, निबद्धवत्थु निबद्धद्वारं निबद्धारम्मणमेव हुत्वा उप्पज्जति। सोतविञ्ञाणादीसुपि एसेव नयो।
७६३. न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्तीति एत्थ अञ्ञमञ्ञस्स चक्खु सोतस्स, सोतं वा चक्खुस्साति एवं एकं एकस्स गोचरविसयं न पच्चनुभोतीति अत्थो। सचे हि नीलादिभेदं रूपारम्मणं समोधानेत्वा सोतिन्द्रियस्स उपनेय्य ‘इङ्घ ताव नं ववत्थापेहि विभावेहि – किं नामेतं आरम्मण’न्ति, चक्खुविञ्ञाणं विनापि मुखेन अत्तनो धम्मताय एवं वदेय्य – ‘अरे अन्धबाल, वस्ससतम्पि वस्ससहस्सम्पि परिधावमानो अञ्ञत्र मया कुहिं एतस्स जाननकं लभिस्ससि; आहर नं चक्खुपसादे उपनेहि; अहमेतं आरम्मणं जानिस्सामि – यदि वा नीलं यदि वा पीतकम्। न हि एसो अञ्ञस्स विसयो; मय्हमेवेसो विसयो’ति। सेसविञ्ञाणेसुपि एसेव नयो। एवमेते अञ्ञमञ्ञस्स गोचरविसयं न पच्चनुभोन्ति नाम।
७६४. समन्नाहरन्तस्साति आवज्जनेनेव समन्नाहरन्तस्स।
मनसिकरोन्तस्साति आवज्जनेनेव मनसिकरोन्तस्स। एतानि हि चित्तानि आवज्जनेन समन्नाहटकाले मनसिकतकालेयेव च उप्पज्जन्ति।
न अब्बोकिण्णाति अञ्ञेन विञ्ञाणेन अब्बोकिण्णा निरन्तराव नुप्पज्जन्ति। एतेन तेसं अनन्तरता पटिक्खित्ता।
७६५. न अपुब्बं अचरिमन्ति एतेन सब्बेसम्पि सहुप्पत्ति पटिक्खित्ता। न अञ्ञमञ्ञस्स समनन्तराति एतेन समनन्तरता पटिक्खित्ता।
७६६. आवट्टना वातिआदीनि चत्तारिपि आवज्जनस्सेव नामानि। तञ्हि भवङ्गस्स आवट्टनतो आवट्टना, तस्सेव आभुजनतो आभोगो, रूपादीनं समन्नाहरणतो समन्नाहारो, तेसंयेव मनसिकरणतो मनसिकारोति वुच्चति। एवमेत्थ सङ्खेपतो पञ्चन्नं विञ्ञाणानं आवज्जनट्ठाने ठत्वा आवज्जनादिकिच्चं कातुं समत्थभावो पटिक्खित्तो।
न कञ्चि धम्मं पटिविजानातीति ‘‘मनोपुब्बङ्गमा धम्मा’’ति (ध॰ प॰ १-२) एवं वुत्तं एकम्पि कुसलं वा अकुसलं वा न पटिविजानाति।
अञ्ञत्र अभिनिपातमत्ताति ठपेत्वा रूपादीनं अभिनिपातमत्तम्। इदं वुत्तं होति – सुपण्डितोपि पुरिसो, ठपेत्वा आपाथगतानि रूपादीनि, अञ्ञं कुसलाकुसलेसु एकधम्मम्पि पञ्चहि विञ्ञाणेहि न पटिविजानाति। चक्खुविञ्ञाणं पनेत्थ दस्सनमत्तमेव होति। सोतविञ्ञाणादीनि सवनघायनसायनफुसनमत्तानेव। दस्सनादिमत्ततो पन मुत्ता अञ्ञा एतेसं कुसलादिपटिविञ्ञत्ति नाम नत्थि।
मनोधातुयापीति सम्पटिच्छनमनोधातुयापि। सम्पिण्डनत्थो चेत्थ पिकारो। तस्मा मनोधातुयापि ततो पराहि मनोविञ्ञाणधातूहिपीति सब्बेहिपि पञ्चद्वारिकविञ्ञाणेहि न कञ्चि कुसलाकुसलं धम्मं पटिविजानातीति एवमेत्थ अत्थो दट्ठब्बो।
न कञ्चि इरियापथं कप्पेतीतिआदीसुपि एसेव नयो। न हि पञ्चद्वारिकविञ्ञाणेहि गमनादीसु कञ्चि इरियापथं कप्पेति, न कायकम्मं न वचीकम्मं पट्ठपेति, न कुसलाकुसलं धम्मं समादियति, न समाधिं समापज्जति लोकियं वा लोकुत्तरं वा, न समाधितो वुट्ठाति लोकिया वा लोकुत्तरा वा, न भवतो चवति, न भवन्तरे उपपज्जति। सब्बम्पि हेतं कुसलाकुसलधम्मपटिविजाननादिवचनपरियोसानं किच्चं मनोद्वारिकचित्तेनेव होति, न पञ्चद्वारिकेनाति सब्बस्सापेतस्स किच्चस्स करणे सहजवनकानि वीथिचित्तानि पटिक्खित्तानि। यथा चेतेसं एतानि किच्चानि नत्थि, एवं नियामोक्कमनादीनिपि। न हि पञ्चद्वारिकजवनेन मिच्छत्तनियामं ओक्कमति, न सम्मत्तनियामं; न चेतं जवनं नामगोत्तमारब्भ जवति, न कसिणादिपण्णत्तिं; न लक्खणारम्मणिकविपस्सनावसेन पवत्तति, न वुट्ठानगामिनीबलवविपस्सनावसेन; न रूपारूपधम्मे आरब्भ जवति, न निब्बानं; न चेतेन सद्धिं पटिसम्भिदाञाणं उप्पज्जति, न अभिञ्ञाञाणं, न सावकपारमीञाणं, न पच्चेकबोधिञाणं, न सब्बञ्ञुतञाणम्। सब्बोपि पनेस पभेदो मनोद्वारिकजवनेयेव लब्भति।
न सुपति न पटिबुज्झति न सुपिनं पस्सतीति सब्बेनापि च पञ्चद्वारिकचित्तेन नेव निद्दं ओक्कमति, न निद्दायति, न पटिबुज्झति, न किञ्च सुपिनं पस्सतीति इमेसु तीसु ठानेसु सह जवनेन वीथिचित्तं पटिक्खित्तम्।
निद्दायन्तस्स हि महावट्टिं जालेत्वा दीपे चक्खुसमीपे उपनीते पठमं चक्खुद्वारिकं आवज्जनं भवङ्गं न आवट्टेति, मनोद्वारिकमेव आवट्टेति। अथ जवनं जवित्वा भवङ्गं ओतरति। दुतियवारे चक्खुद्वारिकं आवज्जनं भवङ्गं आवट्टेति। ततो चक्खुविञ्ञाणादीनि जवनपरियोसानानि पवत्तन्ति। तदनन्तरं भवङ्गं पवत्तति। ततियवारे मनोद्वारिकआवज्जनेन भवङ्गे आवट्टिते मनोद्वारिकजवनं जवति। तेन चित्तेन ञत्वा ‘किं अयं इमस्मिं ठाने आलोको’ति जानाति।
तथा निद्दायन्तस्स कण्णसमीपे तूरियेसु पग्गहितेसु, घानसमीपे सुगन्धेसु वा दुग्गन्धेसु वा पुप्फेसु उपनीतेसु, मुखे सप्पिम्हि वा फाणिते वा पक्खित्ते, पिट्ठियं पाणिना पहारे दिन्ने पठमं सोतद्वारिकादीनि आवज्जनानि भवङ्गं न आवट्टेन्ति, मनोद्वारिकमेव आवट्टेति। अथ जवनं जवित्वा भवङ्गं ओतरति। दुतियवारे सोतद्वारिकादीनि आवज्जनानि भवङ्गं आवट्टेन्ति। ततो सोतघानजिव्हाकायविञ्ञाणादीनि जवनपरियोसानानि पवत्तन्ति। तदनन्तरं भवङ्गं पवत्तति। ततियवारे मनोद्वारिकआवज्जनेन भवङ्गे आवट्टिते मनोद्वारिकजवनं जवति। तेन चित्तेन ञत्वा ‘किं अयं इमस्मिं ठाने सद्दो – सङ्खसद्दो, भेरिसद्दो’ति वा ‘किं अयं इमस्मिं ठाने गन्धो – मूलगन्धो, सारगन्धो’ति वा ‘किं इदं मय्हं मुखे पक्खित्तरसं – सप्पीति वा फाणित’न्ति वा ‘केनम्हि पिट्ठियं पहतो, अतिथद्धो मे पहारो’ति वा वत्तारो होन्ति। एवं मनोद्वारिकजवनेनेव पटिबुज्झति, न पञ्चद्वारिकेन। सुपिनम्पि तेनेव पस्सति, न पञ्चद्वारिकेन।
तञ्च पनेतं सुपिनं पस्सन्तो चतूहि कारणेहि पस्सति – धातुक्खोभतो वा अनुभूतपुब्बतो वा देवतोपसंहारतो वा पुब्बनिमित्ततो वाति। तत्थ पित्तादीनं खोभकरणपच्चययोगेन खुभितधातुको ‘धातुक्खोभतो’ सुपिनं पस्सति। पस्सन्तो च नानाविधं सुपिनं पस्सति – पब्बता पतन्तो विय, आकासेन गच्छन्तो विय, वाळमिगहत्थिचोरादीहि अनुबद्धो विय च होति। ‘अनुभूतपुब्बतो’ पस्सन्तो पुब्बे अनुभूतपुब्बं आरम्मणं पस्सति। ‘देवतोपसंहारतो’ पस्सन्तस्स देवता अत्थकामताय वा अनत्थकामताय वा अत्थाय वा अनत्थाय वा नानाविधानि आरम्मणानि उपसंहरन्ति। सो तासं देवतानं आनुभावेन तानि आरम्मणानि पस्सति। पुब्बनिमित्ततो पस्सन्तो पुञ्ञापुञ्ञवसेन उप्पज्जितुकामस्स अत्थस्स वा अनत्थस्स वा पुब्बनिमित्तभूतं सुपिनं पस्सति बोधिसत्तमाता विय पुत्तपटिलाभनिमित्तं, बोधिसत्तो विय पञ्च महासुपिने (अ॰ नि॰ ५.१९६), कोसलराजा विय च सोळस सुपिनेति (जा॰ १.१.४१)।
तत्थ यं धातुक्खोभतो अनुभूतपुब्बतो च सुपिनं पस्सति, न तं सच्चं होति। यं देवतोपसंहारतो पस्सति, तं सच्चं वा होति अलिकं वा। कुद्धा हि देवता उपायेन विनासेतुकामा विपरीतम्पि कत्वा दस्सेन्ति। तत्रिदं वत्थु – रोहणे किर नागमहाविहारे महाथेरो भिक्खुसङ्घं अनपलोकेत्वाव एकं नागरुक्खं छिन्दापेसि। रुक्खे अधिवत्था देवता थेरस्स कुद्धा पठममेव नं पलोभेत्वा पच्छा ‘इतो ते सत्तदिवसमत्थके उपट्ठाको राजा मरिस्सती’ति सुपिने आरोचेसि। थेरो नं कथं आहरित्वा राजोरोधानं आचिक्खि। ता एकप्पहारेनेव महाविरवं विरविंसु। राजा ‘किं एत’न्ति पुच्छि। ता ‘एवं थेरेन वुत्त’न्ति आरोचयिंसु। राजा दिवसे गणापेत्वा सत्ताहे वीतिवत्ते कुज्झित्वा थेरस्स हत्थपादे छिन्दापेसि।
यं पन पुब्बनिमित्ततो पस्सति तं एकन्तसच्चमेव होति। एतेसञ्च चतुन्नं मूलकारणानं संसग्गभेदतोपि सुपिनभेदो होतियेव। तञ्च पनेतं चतुब्बिधं सुपिनं सेक्खपुथुज्जनाव पस्सन्ति अप्पहीनविपल्लासत्ता; असेक्खा न पस्सन्ति पहीनविपल्लासत्ता।
किं पन तं पस्सन्तो सुत्तो पस्सति, पटिबुद्धो? उदाहु नेव सुत्तो पस्सति न पटिबुद्धोति? किञ्चेत्थ यदि ताव सुत्तो पस्सति, अभिधम्मविरोधो आपज्जति। भवङ्गचित्तेन हि सुपति। तञ्च रूपनिमित्तादिआरम्मणं रागादिसम्पयुत्तं वा न होति। सुपिनं पस्सन्तस्स च ईदिसानि चित्तानि उप्पज्जन्ति। अथ पटिबुद्धो पस्सति, विनयविरोधो आपज्जति। यञ्हि पटिबुद्धो पस्सति, तं सब्बोहारिकचित्तेन पस्सति। सब्बोहारिकचित्तेन च कते वीतिक्कमे अनापत्ति नाम नत्थि। सुपिनं पस्सन्तेन पन कते वीतिक्कमे एकन्तं अनापत्ति एव। अथ नेव सुत्तो न पटिबुद्धो पस्सति, न सुपिनं नाम पस्सति। एवञ्हि सति सुपिनस्स अभावोव आपज्जति? न अभावो । कस्मा? यस्मा कपिमिद्धपरेतो पस्सति। वुत्तं हेतं – ‘‘कपिमिद्धपरेतो खो, महाराज, सुपिनं पस्सती’’ति (मि॰ प॰ ५.३.५)। ‘कपिमिद्धपरेतो’ति मक्कटनिद्दाय युत्तो। यथा हि मक्कटस्स निद्दा लहुपरिवत्ता होति, एवं या निद्दा पुनप्पुनं कुसलादिचित्तवोकिण्णत्ता लहुपरिवत्ता; यस्सा पवत्तियं पुनप्पुनं भवङ्गतो उत्तरणं होति, ताय युत्तो सुपिनं पस्सति। तेनायं सुपिनो कुसलोपि होति अकुसलोपि अब्याकतोपि ३८६। तत्थ सुपिनन्ते चेतियवन्दनधम्मस्सवनधम्मदेसनादीनि करोन्तस्स कुसलो, पाणातिपातादीनि करोन्तस्स अकुसलो, द्वीहि अन्तेहि मुत्तो आवज्जनतदारम्मणक्खणे अब्याकतोति वेदितब्बो। सुपिनेनेव ‘दिट्ठं विय मे, सुतं विय मे’ति कथनकालेपि अब्याकतोयेव।
किं पन सुपिने कतं कुसलाकुसलं कम्मं सविपाकं अविपाकन्ति? सविपाकं; दुब्बलत्ता पन पटिसन्धिं आकड्ढितुं न सक्कोति, दिन्नाय अञ्ञकम्मेन पटिसन्धिया पवत्ते वेदनीयं होति।
एवं याथावकवत्थुविभावना पञ्ञाति पञ्चन्नं विञ्ञाणानं न हेत्वट्ठो याथावट्ठो। तं याथावट्ठं वत्थुं विभावेतीति याथावकवत्थुविभावना। तथा पञ्चन्नं विञ्ञाणानं अहेतुकट्ठो, जराभिभूतट्ठो, न सुपिनं पस्सनट्ठो, याथावट्ठो। तं याथावट्ठं वत्थुं विभावेतीति याथावकवत्थुविभावना। इति या हेट्ठा ‘‘याथावकवत्थुविभावना पञ्ञा’’ति मातिकाय निक्खित्ता, सा एवं याथावकवत्थुविभावना पञ्ञाति वेदितब्बा। तस्सा एव च वसेन एवं एकविधेन ञाणवत्थूति एवं एकेककोट्ठासेन ञाणगणना एकेन वा आकारेन ञाणपरिच्छेदो होति।
एककनिद्देसवण्णना।
(२.) दुकनिद्देसवण्णना
७६७. दुविधेन ञाणवत्थुनिद्देसे चतूसु भूमीसु कुसलेति सेक्खपुथुज्जनानं चतुभूमककुसलपञ्ञा। पटिसम्भिदाविभङ्गे वुत्तेसु पञ्चसु अत्थेसु अत्तनो अत्तनो भूमिपरियापन्नं विपाकसङ्खातं अत्थं जापेति जनेति पवत्तेतीति अत्थजापिका। अरहतो अभिञ्ञं उप्पादेन्तस्स समापत्तिं उप्पादेन्तस्स किरियाब्याकतेति अभिञ्ञाय चेव समापत्तिया च परिकम्मसमये कामावचरकिरियपञ्ञा। सा हि अभिञ्ञासमापत्तिपभेदं किरियसङ्खातं अत्थं जापेति जनेति पवत्तेतीति अत्थजापिका पञ्ञाति वुत्ता। अयं पन अपरोपि पाळिमुत्तको अट्ठकथानयो – यापि हि पुरिमा कामावचरकिरिया पच्छिमाय कामावचरकिरियाय अनन्तरादिवसेन पच्चयो होति, सापि तं किरियत्थं जापेतीति अत्थजापिका पञ्ञा नाम। रूपावचरारूपावचरेसुपि एसेव नयो।
दुतियपदनिद्देसे चतूसु भूमीसु विपाकेति कामावचरविपाके पञ्ञा सहजातादिपच्चयवसेन कामावचरविपाकत्थं जापेत्वा ठिताति जापितत्था। रूपावचरादिविपाकपञ्ञासुपि एसेव नयो। सब्बापि वा एसा अत्तनो अत्तनो कारणेहि जापिता जनिता पवत्तिता सयम्पि अत्थभूतातिपि जापितत्था। अरहतो उप्पन्नाय अभिञ्ञाय उप्पन्नाय समापत्तियाति वुत्तकिरियपञ्ञायपि एसेव नयो। अयं पन अपरोपि पाळिमुत्तको अट्ठकथानयो – कामावचरकिरियपञ्ञापि हि सहजातादिवसेन कामावचरकिरियसङ्खातं अत्थं जापेत्वा ठिताति जापितत्था। रूपावचरारूपावचरकिरियपञ्ञासुपि एसेव नयो। सब्बापि वा एसा अत्तनो अत्तनो कारणेहि जापिता जनिता पवत्तिता सयञ्च अत्थभूतातिपि जापितत्था। सेसमेत्थ सब्बं धम्मसङ्गहट्ठकथायं वुत्तनयत्ता पाकटमेवाति।
दुकनिद्देसवण्णना।
(३.) तिकनिद्देसवण्णना
७६८. तिविधेन ञाणवत्थुनिद्देसे योगविहितेसूति योगो वुच्चति पञ्ञा; पञ्ञाविहितेसु पञ्ञापरिणामितेसूति अत्थो। कम्मायतनेसूति एत्थ कम्ममेव कम्मायतनं; अथ वा कम्मञ्च तं आयतनञ्च आजीवादीनन्तिपि कम्मायतनम्। सिप्पायतनेसुपि एसेव नयो। तत्थ दुविधं कम्मं – हीनञ्च उक्कट्ठञ्च। तत्थ हीनं नाम वड्ढकीकम्मं, पुप्फछड्डककम्मन्ति एवमादि। उक्कट्ठं नाम कसि, वणिज्जा, गोरक्खन्ति एवमादि। सिप्पम्पि दुविधं हीनञ्च उक्कट्ठञ्च। तत्थ हीनं सिप्पं नाम नळकारसिप्पं, पेसकारसिप्पं, कुम्भकारसिप्पं, चम्मकारसिप्पं, न्हापितसिप्पन्ति एवमादि। उक्कट्ठं नाम सिप्पं मुद्दा, गणना, लेखञ्चाति एवमादि विज्जाव विज्जाट्ठानम्। तं धम्मिकमेव गहितम्। नागमण्डलपरित्तसदिसं, फुधमनकमन्तसदिसं, सालाकियं , सल्लकत्तियन्तिआदीनि पन वेज्जसत्थानि ‘‘इच्छामहं, आचरिय, सिप्पं सिक्खितु’’न्ति (महाव॰ ३२९) सिप्पायतने पविट्ठत्ता न गहितानि।
तत्थ एको पण्डितो मनुस्सानं फासुविहारत्थाय अत्तनो च धम्मताय गेहपासादयाननावादीनि उप्पादेति। सो हि ‘इमे मनुस्सा वसनट्ठानेन विना दुक्खिता’ति हितकिरियाय ठत्वा दीघचतुरस्सादिभेदं गेहं उप्पादेति, सीतुण्हपटिघातत्थाय एकभूमिकद्विभूमिकादिभेदे पासादे करोति, ‘याने असति अनुसञ्चरणं नाम दुक्ख’न्ति जङ्घाकिलमथपटिविनोदनत्थाय वय्हसकटसन्दमानिकादीनि उप्पादेति, ‘नावाय असति समुद्दादीसु सञ्चारो नाम नत्थी’ति नानप्पकारं नावं उप्पादेति। सो सब्बम्पेतं नेव अञ्ञेहि कयिरमानं पस्सति, न कतं उग्गण्हाति, न कथेन्तानं सुणाति, अत्तनो पन धम्मताय चिन्ताय करोति। पञ्ञवता हि अत्तनो धम्मताय कतम्पि अञ्ञेहि उग्गण्हित्वा करोन्तेहि कतसदिसमेव होति। अयं ताव हीनकम्मे नयो।
उक्कट्ठकम्मेपि ‘कसिकम्मे असति मनुस्सानं जीवितं न पवत्तती’ति एको पण्डितो मनुस्सानं फासुविहारत्थाय युगनङ्गलादीनि कसिभण्डानि उप्पादेति; तथा नानप्पकारं वाणिजकम्मं गोरक्खञ्च उप्पादेति। सो सब्बम्पेतं नेव अञ्ञेहि करियमानं पस्सति…पे॰… कतसदिसमेव होति। अयं उक्कट्ठकम्मे नयो।
दुविधेपि पन सिप्पायतने एको पण्डितो मनुस्सानं फासुविहारत्थाय नळकारसिप्पादीनि हीनसिप्पानि, हत्थमुद्दाय गणनसङ्खातं मुद्दं, अच्छिन्नकसङ्खातं गणनं, मातिकाप्पभेदकादिभेदञ्च लेखं उप्पादेति। सो सब्बम्पेतं नेव अञ्ञेहि करियमानं पस्सति…पे॰… कतसदिसमेव होति। अयं सिप्पायतने नयो।
एकच्चो पन पण्डितो अमनुस्ससरीसपादीहि उपद्दुतानं मनुस्सानं तिकिच्छनत्थाय धम्मिकानि नागमण्डलमन्तादीनि विज्जाट्ठानानि उप्पादेति, तानि नेव अञ्ञेहि करियमानानि पस्सति, न कतानि उग्गण्हाति, न कथेन्तानं सुणाति, अत्तनो पन धम्मताय चिन्ताय करोति। पञ्ञवता हि अत्तनो धम्मताय कतम्पि अञ्ञेहि उग्गण्हित्वा करोन्तेहि कतसदिसमेव होति।
कम्मस्सकतं वाति ‘‘इदं कम्मं सत्तानं सकं, इदं नो सक’’न्ति एवं जाननञाणम्। सच्चानुलोमिकं वाति विपस्सनाञाणम्। तञ्हि चतुन्नं सच्चानं अनुलोमनतो सच्चानुलोमिकन्ति वुच्चति। इदानिस्स पवत्तनाकारं दस्सेतुं रूपं अनिच्चन्ति वातिआदि वुत्तम्। एत्थ च अनिच्चलक्खणमेव आगतं, न दुक्खलक्खणअनत्तलक्खणानि, अत्थवसेन पन आगतानेवाति दट्ठब्बानि – यञ्हि अनिच्चं तं दुक्खं, यं दुक्खं तदनत्ताति।
यं एवरूपिन्ति यं एवं हेट्ठा निद्दिट्ठसभावं अनुलोमिकम्। खन्तिन्तिआदीनि सब्बानि पञ्ञावेवचनानेव। सा हि हेट्ठा वुत्तानं कम्मायतनादीनं पञ्चन्नं कारणानं अपच्चनीकदस्सनेन अनुलोमेतीति अनुलोमिका। तथा सत्तानं हितचरियाय अनुलोमेति, मग्गसच्चस्स अनुलोमेति, परमत्थसच्चस्स निब्बानस्स अनुलोमनतो अनुलोमेतीतिपि अनुलोमिका। सब्बानिपि एतानि कारणानि खमति सहति दट्ठुं सक्कोतीति खन्ति, पस्सतीति दिट्ठि, रोचेतीति रुचि, मुदतीति मुदि, पेक्खतीति पेक्खा। सब्बेपिस्सा ते कम्मायतनादयो धम्मा निज्झानं खमन्ति, विसेसतो च पञ्चक्खन्धसङ्खाता धम्मा पुनप्पुनं अनिच्चदुक्खानत्तवसेन निज्झायमाना तं निज्झानं खमन्तीति धम्मनिज्झानखन्ती।
परतो अस्सुत्वा पटिलभतीति अञ्ञस्स उपदेसवचनं अस्सुत्वा सयमेव चिन्तेन्तो पटिलभति। अयं वुच्चतीति अयं चिन्तामया पञ्ञा नाम वुच्चति। सा पनेसा न येसं केसञ्चि उप्पज्जति, अभिञ्ञातानं पन महासत्तानमेव उप्पज्जति। तत्थापि सच्चानुलोमिकञाणं द्विन्नंयेव बोधिसत्तानं उप्पज्जति। सेसपञ्ञा सब्बेसम्पि पूरितपारमीनं महापञ्ञानं उप्पज्जतीति वेदितब्बा।
परतो सुत्वा पटिलभतीति एत्थ कम्मायतनादीनि परेन करियमानानि वा कतानि वा दिस्वापि यस्स कस्सचि कथयमानस्स वचनं सुत्वापि आचरियस्स सन्तिके उग्गहेत्वापि पटिलद्धा सब्बा परतो सुत्वायेव पटिलद्धा नामाति वेदितब्बा।
समापन्नस्साति समापत्तिसमङ्गिस्स; अन्तोसमापत्तियं पवत्ता पञ्ञा भावनामया नामाति अत्थो।
७६९. दानं आरब्भाति दानं पटिच्च; दानचेतनापच्चयाति अत्थो। दानाधिगच्छाति दानं अधिगच्छन्तस्स; पापुणन्तस्साति अत्थो। या उप्पज्जतीति या एवं दानचेतनासम्पयुत्ता पञ्ञा उप्पज्जति, अयं दानमया पञ्ञा नाम। सा पनेसा ‘दानं दस्सामी’ति चिन्तेन्तस्स, दानं देन्तस्स, दानं दत्वा तं पच्चवेक्खन्तस्स पुब्बचेतना, मुञ्चचेतना, अपरचेतनाति तिविधेन उप्पज्जति।
सीलं आरब्भ सीलाधिगच्छाति इधापि सीलचेतनासम्पयुत्ताव सीलमया पञ्ञाति अधिप्पेता। अयम्पि ‘सीलं पूरेस्सामी’ति चिन्तेन्तस्स, सीलं पूरेन्तस्स, सीलं पूरेत्वा तं पच्चवेक्खन्तस्स पुब्बचेतना, मुञ्चचेतना, अपरचेतनाति तिविधेनेव उप्पज्जति। भावनामया हेट्ठा वुत्तायेव।
७७०. अधिसीलपञ्ञादीसु सीलादीनि दुविधेन वेदितब्बानि – सीलं, अधिसीलं; चित्तं, अधिचित्तं; पञ्ञा, अधिपञ्ञाति। तत्थ ‘‘उप्पादा वा तथागतानं अनुप्पादा वा तथागतानं ठिताव सा धातु धम्मट्ठितता धम्मनियामता’’ति (सं॰ नि॰ २.२०; अ॰ नि॰ ३.१३७) इमाय तन्तिया सङ्गहितवसेन पञ्चपि सीलानि दसपि सीलानि सीलं नाम। तञ्हि तथागते उप्पन्नेपि अनुप्पन्नेपि होति। अनुप्पन्ने के पञ्ञापेन्तीति? तापसपरिब्बाजका, सब्बञ्ञुबोधिसत्ता, चक्कवत्तिराजानो च पञ्ञापेन्ति। उप्पन्ने सम्मासम्बुद्धे भिक्खुसङ्घो, भिक्खुनीसङ्घो, उपासका, उपासिकायो च पञ्ञापेन्ति। पातिमोक्खसंवरसीलं पन सब्बसीलेहि अधिकं उप्पन्नेयेव तथागते उप्पज्जति, नो अनुप्पन्ने। सब्बञ्ञुबुद्धायेव च नं पञ्ञापेन्ति। ‘‘इमस्मिं वत्थुस्मिं वीतिक्कमे इदं नाम होती’’ति पञ्ञापनञ्हि अञ्ञेसं अविसयो, बुद्धानंयेव एस विसयो, बुद्धानं बलम्। इति यस्मा पातिमोक्खसंवरो अधिसीलं, तस्मा तं अधिसीलपञ्ञं दस्सेतुं पातिमोक्खसंवरं संवरन्तस्सातिआदि वुत्तम्।
हेट्ठा वुत्ताय एव पन तन्तिया सङ्गहितवसेन वट्टपादिका अट्ठ समापत्तियो चित्तं नाम। तञ्हि तथागते उप्पन्नेपि होति अनुप्पन्नेपि। अनुप्पन्ने के निब्बत्तेन्तीति? तापसपरिब्बाजका चेव सब्बञ्ञुबोधिसत्ता च चक्कवत्तिराजानो च। उप्पन्ने भगवति विसेसत्थिका भिक्खुआदयोपि निब्बत्तेन्तियेव। विपस्सनापादिका पन अट्ठ समापत्तियो सब्बचित्तेहि अधिका, उप्पन्नेयेव तथागते उप्पज्जन्ति, नो अनुप्पन्ने। सब्बञ्ञुबुद्धा एव च एता पञ्ञापेन्ति । इति यस्मा अट्ठ समापत्तियो अधिचित्तं, तस्मा अधिचित्तपञ्ञं दस्सेतुं रूपावचरारूपावचरसमापत्तिं समापज्जन्तस्सातिआदि वुत्तम्।
हेट्ठा वुत्ताय एव पन तन्तिया सङ्गहितवसेन कम्मस्सकतञाणं पञ्ञा नाम। तञ्हि तथागते उप्पन्नेपि होति अनुप्पन्नेपि। अनुप्पन्ने वेलामदानवेस्सन्तरदानादिवसेन उप्पज्जति; उप्पन्ने तेन ञाणेन महादानं पवत्तेन्तानं पमाणं नत्थि। मग्गफलपञ्ञा पन सब्बपञ्ञाहि अधिका, उप्पन्नेयेव तथागते वित्थारिका हुत्वा पवत्तति, नो अनुप्पन्ने। इति यस्मा मग्गफलपञ्ञा अधिपञ्ञा, तस्मा अतिरेकपञ्ञाय पञ्ञं दस्सेतुं चतूसु मग्गेसूतिआदि वुत्तम्।
तत्थ सिया – सीलं, अधिसीलं; चित्तं, अधिचित्तं; पञ्ञा, अधिपञ्ञाति इमेसु छसु कोट्ठासेसु विपस्सना पञ्ञा कतरसन्निस्सिताति? अधिपञ्ञासन्निस्सिता। तस्मा यथा ओमकतरप्पमाणं छत्तं वा धजं वा उपादाय अतिरेकप्पमाणं अतिछत्तं अतिधजोति वुच्चति, एवमिदम्पि पञ्चसीलं दससीलं उपादाय पातिमोक्खसंवरसीलं ‘अधिसीलं’ नाम; वट्टपादिका अट्ठ समापत्तियो उपादाय विपस्सनापादिका अट्ठ समापत्तियो ‘अधिचित्तं’ नाम, कम्मस्सकतपञ्ञं उपादाय विपस्सनापञ्ञा च मग्गपञ्ञा च फलपञ्ञा च ‘अधिपञ्ञा’ नामाति वेदितब्बा।
७७१. आयकोसल्लादिनिद्देसे यस्मा आयोति वुड्ढि, सा अनत्थहानितो अत्थुप्पत्तितो च दुविधा; अपायोति अवुड्ढि, सापि अत्थहानितो अनत्थुप्पत्तितो च दुविधा; तस्मा तं दस्सेतुं इमे धम्मे मनसिकरोतोतिआदि वुत्तम्। इदं वुच्चतीति या इमेसं अकुसलधम्मानं अनुप्पत्तिप्पहानेसु कुसलधम्मानञ्च उप्पत्तिट्ठितीसु पञ्ञा – इदं आयकोसल्लं नाम वुच्चति। या पनेसा कुसलधम्मानं अनुप्पज्जननिरुज्झनेसु अकुसलधम्मानञ्च उप्पत्तिट्ठितीसु पञ्ञा – इदं अपायकोसल्लं नामाति अत्थो। आयकोसल्लं ताव पञ्ञा होतु; अपायकोसल्लं कथं पञ्ञा नाम जाताति? पञ्ञवायेव हि ‘मय्हं एवं मनसिकरोतो अनुप्पन्ना कुसला धम्मा नुप्पज्जन्ति उप्पन्ना च निरुज्झन्ति; अनुप्पन्ना अकुसला धम्मा उप्पज्जन्ति, उप्पन्ना पवड्ढन्ती’ति पजानाति। सो एवं ञत्वा अनुप्पन्नानं अकुसलानं धम्मानं उप्पज्जितुं न देति, उप्पन्ने पजहति; अनुप्पन्ने कुसले उप्पादेति, उप्पन्ने भावनापारिपूरिं पापेति। एवं अपायकोसल्लम्पि पञ्ञा एवाति वेदितब्बम्। सब्बापि तत्रूपाया पञ्ञा उपायकोसल्लन्ति इदं पन अच्चायिककिच्चे वा भये वा उप्पन्ने तस्स तिकिच्छनत्थं ठानुप्पत्तियकारणजाननवसेनेव वेदितब्बम्। सेसं सब्बत्थ उत्तानत्थमेवाति।
तिकनिद्देसवण्णना।
(४.) चतुक्कनिद्देसवण्णना
७९३. चतुब्बिधेन ञाणवत्थुनिद्देसे अत्थि दिन्नन्तिआदीसु दिन्नपच्चया फलं अत्थीति इमिना उपायेन अत्थो वेदितब्बो। इदं वुच्चतीति यं ञाणं ‘इदं कम्मं सकं, इदं नो सक’न्ति जानाति – इदं कम्मस्सकतञाणं नाम वुच्चतीति अत्थो। तत्थ तिविधं कायदुच्चरितं, चतुब्बिधं वचीदुच्चरितं, तिविधं मनोदुच्चरितन्ति इदं न सककम्मं नाम। तीसु द्वारेसु दसविधम्पि सुचरितं सककम्मं नाम। अत्तनो वापि होतु परस्स वा सब्बम्पि अकुसलं न सककम्मं नाम। कस्मा? अत्थभञ्जनतो अनत्थजननतो च। अत्तनो वा होतु परस्स वा सब्बम्पि कुसलं सककम्मं नाम। कस्मा? अनत्थभञ्जनतो अत्थजननतो च। एवं जाननसमत्थे इमस्मिं कम्मस्सकतञाणे ठत्वा बहुं दानं दत्वा सीलं पूरेत्वा उपोसथं समादियित्वा सुखेन सुखं सम्पत्तिया सम्पत्तिं अनुभवित्वा निब्बानं पत्तानं गणनपरिच्छेदो नत्थि। यथा हि सधनो पुरिसो पञ्चसु सकटसतेसु सप्पिमधुफाणितादीनि चेव लोणतिलतण्डुलादीनि च आरोपेत्वा कन्तारमग्गं पटिपन्नो केनचिदेव करणीयेन अत्थे उप्पन्ने सब्बेसं उपकरणानं गहितत्ता न चिन्तेति, न परितस्सति, सुखेनेव खेमन्तं पापुणाति; एवमेव इमस्मिम्पि कम्मस्सकतञाणे ठत्वा बहुं दानं दत्वा…पे॰… निब्बानं पत्तानं गणनपथो नत्थि। ठपेत्वा सच्चानुलोमिकं ञाणन्ति मग्गसच्चस्स परमत्थसच्चस्स च अनुलोमनतो सच्चानुलोमिकन्ति लद्धनामं विपस्सनाञाणं ठपेत्वा अवसेसा सब्बापि सासवा कुसला पञ्ञा कम्मस्सकतञाणमेवाति अत्थो।
७९४. मग्गसमङ्गिस्स ञाणं दुक्खेपेतं ञाणन्ति एत्थ एकमेव मग्गञाणं चतूसु सच्चेसु एकपटिवेधवसेन चतूसु ठानेसु सङ्गहितम्।
७९६. धम्मे ञाणन्ति एत्थ मग्गपञ्ञा ताव चतुन्नं सच्चानं एकपटिवेधवसेन धम्मे ञाणं नाम होतु; फलपञ्ञा कथं धम्मे ञाणं नामाति? निरोधसच्चवसेन। दुविधापि हेसा पञ्ञा अपरप्पच्चये अत्थपच्चक्खे अरियसच्चधम्मे किच्चतो च आरम्मणतो च पवत्तत्ता धम्मे ञाणन्ति वेदितब्बा। सो इमिना धम्मेनाति एत्थ मग्गञाणं धम्मगोचरत्ता गोचरवोहारेन धम्मोति वुत्तं, उपयोगत्थे वा करणवचनं; इमं धम्मं ञातेनाति अत्थो; चतुसच्चधम्मं जानित्वा ठितेन मग्गञाणेनाति वुत्तं होति। दिट्ठेनाति दस्सनेन; धम्मं पस्सित्वा ठितेनाति अत्थो। पत्तेनाति चत्तारि अरियसच्चानि पत्वा ठितत्ता धम्मं पत्तेन। विदितेनाति मग्गञाणेन चत्तारि अरियसच्चानि विदितानि पाकटानि कतानि। तस्मा तं धम्मं विदितं नाम होति। तेन विदितधम्मेन। परियोगाळ्हेनाति चतुसच्चधम्मं परियोगाहेत्वा ठितेन। नयं नेतीति अतीते च अनागते च नयं नेति हरति पेसेति। इदं पन न मग्गञाणस्स किच्चं, पच्चवेक्खणञाणस्स किच्चम्। सत्थारा पन मग्गञाणं अतीतानागते नयं नयनसदिसं कतम्। कस्मा? मग्गमूलकत्ता। भावितमग्गस्स हि पच्चवेक्खणा नाम होति। तस्मा सत्था मग्गञाणमेव नयं नयनसदिसं अकासि। अपिच एवमेत्थ अत्थो दट्ठब्बो – यदेतं इमिना चतुसच्चगोचरं मग्गञाणं अधिगतं, तेन ञाणेन कारणभूतेन अतीतानागते पच्चवेक्खणञाणसङ्खातं नयं नेति।
इदानि यथा तेन नयं नेति, तं आकारं दस्सेतुं ये हि केचि अतीतमद्धानन्तिआदिमाह। तत्थ अब्भञ्ञंसूति जानिंसु पटिविज्झिंसु। इमञ्ञेवाति यं दुक्खं अतीते अब्भञ्ञंसु, यञ्च अनागते अभिजानिस्सन्ति, न तञ्ञेव इमं; सरिक्खट्ठेन पन एवं वुत्तम्। अतीतेपि हि ठपेत्वा तण्हं तेभूमकक्खन्धेयेव दुक्खसच्चन्ति पटिविज्झिंसु, तण्हंयेव समुदयसच्चन्ति निब्बानमेव निरोधसच्चन्ति अरियमग्गमेव मग्गसच्चन्ति पटिविज्झिंसु, अनागतेपि एवमेव पटिविज्झिस्सन्ति, एतरहिपि एवमेव पटिविज्झन्तीति सरिक्खट्ठेन ‘‘इमञ्ञेवा’’ति वुत्तम्। इदं वुच्चति अन्वये ञाणन्ति इदं अनुगमनञाणं नयनञाणं कारणञाणन्ति वुच्चति।
परिये ञाणन्ति चित्तपरिच्छेदञाणम्। परसत्तानन्ति ठपेत्वा अत्तानं सेससत्तानम्। इतरं तस्सेव वेवचनम्। चेतसा चेतो परिच्च पजानातीति अत्तनो चित्तेन तेसं चित्तं सरागादिवसेन परिच्छिन्दित्वा नानप्पकारतो जानाति। सरागं वातिआदीसु यं वत्तब्बं, तं हेट्ठा सतिपट्ठानविभङ्गे वुत्तमेव। अयं पन विसेसो – इध अनुत्तरं वा चित्तं विमुत्तं वा चित्तन्ति एत्थ लोकुत्तरम्पि लब्भति। अविपस्सनूपगम्पि हि परचित्तञाणस्स विसयो होतियेव।
अवसेसा पञ्ञाति धम्मे ञाणादिका तिस्सो पञ्ञा ठपेत्वा सेसा सब्बापि पञ्ञा ञाणन्ति सम्मतत्ता सम्मुतिञाणं नाम होति। वचनत्थो पनेत्थ सम्मुतिम्हि ञाणन्ति सम्मुतिञाणम्।
७९७. कामावचरकुसले पञ्ञाति अयञ्हि एकन्तेन वट्टस्मिं चुतिपटिसन्धिं आचिनतेव, तस्मा ‘‘आचयाय नो अपचयाया’’ति वुत्ता। लोकुत्तरमग्गपञ्ञा पन यस्मा चुतिपटिसन्धिं अपचिनतेव, तस्मा ‘‘अपचयाय नो आचयाया’’ति वुत्ता। रूपावचरारूपावचरपञ्ञा चुतिपटिसन्धिम्पि आचिनति, विक्खम्भनवसेन किलेसे चेव किलेसमूलके च धम्मे अपचिनति, तस्मा ‘‘आचयाय चेव अपचयाय चा’’ति वुत्ता। सेसा नेव चुतिपटिसन्धिं आचिनति न अपचिनति, तस्मा ‘‘नेव आचयाय नो अपचयाया’’ति वुत्ता।
७९८. न च अभिञ्ञायो पटिविज्झतीति इदं पठमज्झानपञ्ञं सन्धाय वुत्तम्। सा हिस्स कामविवेकेन पत्तब्बत्ता किलेसनिब्बिदाय संवत्तति। ताय चेस कामेसु वीतरागो होति, अभिञ्ञापादकभावं पन अप्पत्तताय नेव पञ्च अभिञ्ञायो पटिविज्झति, निमित्तारम्मणत्ता न सच्चानि पटिविज्झति। एवमयं पञ्ञा निब्बिदाय होति नो पटिवेधाय। स्वेवाति पठमज्झानं पत्वा ठितो। कामेसु वीतरागो समानोति तथा विक्खम्भितानंयेव कामानं वसेन वीतरागो। अभिञ्ञायो पटिविज्झतीति पञ्च अभिञ्ञायो पटिविज्झति। इदं चतुत्थज्झानपञ्ञं सन्धाय वुत्तम्। चतुत्थज्झानपञ्ञा हि अभिञ्ञापादकभावेनापि पञ्च अभिञ्ञायो पटिविज्झति, अभिञ्ञाभावप्पत्तियापि पटिविज्झति एव। तस्मा सा पटिवेधाय होति। पठमज्झानपञ्ञाय एव पन किलेसेसुपि निब्बिन्दत्ता नो निब्बिदाय। या पनायं दुतियततियज्झानपञ्ञा, सा कतरकोट्ठासं भजतीति? सोमनस्सवसेन पठमज्झानम्पि भजति, अवितक्कवसेन चतुत्थज्झानम्पि। एवमेसा पठमज्झानसन्निस्सिता वा चतुत्थज्झानसन्निस्सिता वा कातब्बा। निब्बिदाय चेव पटिवेधाय चाति मग्गपञ्ञा सब्बस्मिम्पि वट्टे निब्बिन्दनतो निब्बिदाय, छट्ठं अभिञ्ञं पटिविज्झनतो पटिवेधाय च होति।
७९९. पठमस्स झानस्स लाभीतिआदीसु य्वायं अप्पगुणस्स पठमज्झानस्स लाभी। तं ततो वुट्ठितं आरम्मणवसेन कामसहगता हुत्वा सञ्ञामनसिकारा समुदाचरन्ति तुदन्ति चोदेन्ति। तस्स कामानुपक्खन्दानं सञ्ञामनसिकारानं वसेन सा पठमज्झानपञ्ञा हायति परिहायति; तस्मा हानभागिनीति वुत्ता। तदनुधम्मताति तदनुरूपसभावा। सति सन्तिट्ठतीति इदं मिच्छासतिं सन्धाय वुत्तं, न सम्मासतिम्। यस्स हि पठमज्झानानुरूपसभावा पठमज्झानं सन्ततो पणीततो दिस्वा अस्सादयमाना अभिनन्दमाना निकन्ति उप्पज्जति, तस्स निकन्तिवसेन सा पठमज्झानपञ्ञा नेव हायति, न वड्ढति, ठितिकोट्ठासिका होति। तेन वुत्तं ठितिभागिनी पञ्ञाति। अवितक्कसहगताति अवितक्कं दुतियज्झानं सन्ततो पणीततो मनसिकरोतो आरम्मणवसेन अवितक्कसहगता। समुदाचरन्तीति पगुणतो पठमज्झानतो वुट्ठितं दुतियज्झानाधिगमत्थाय तुदन्ति चोदेन्ति। तस्स उपरि दुतियज्झानानुपक्खन्दानं सञ्ञामनसिकारानं वसेन सा पठमज्झानपञ्ञा विसेसभूतस्स दुतियज्झानस्स उप्पत्तिट्ठानताय विसेसभागिनीति वुत्ता। निब्बिदासहगताति तमेव पठमज्झानतो वुट्ठितं निब्बिदासङ्खातेन विपस्सनाञाणेन सहगता। विपस्सनाञाणञ्हि झानङ्गभेदे वत्तन्ते निब्बिन्दति उक्कण्ठति, तस्मा निब्बिदाति वुच्चति। समुदाचरन्तीति निब्बानसच्छिकिरियत्थाय तुदन्ति चोदेन्ति। विरागूपसञ्हिताति विरागसङ्खातेन निब्बानेन उपसंहिता। विपस्सनाञाणम्हि सक्का इमिना मग्गेन विरागं निब्बानं सच्छिकातुन्ति पवत्तितो ‘‘विरागूपसञ्हित’’न्ति वुच्चति। तंसम्पयुत्ता सञ्ञामनसिकारापि विरागूपसञ्हिता एव नाम। तस्स तेसं सञ्ञामनसिकारानं वसेन सा पठमज्झानपञ्ञा अरियमग्गपटिवेधस्स पदट्ठानताय निब्बेधभागिनीति वुत्ता। एवं चतूसु ठानेसु पठमज्झानपञ्ञाव कथिता। दुतियज्झानपञ्ञादीसुपि इमिनाव नयेन अत्थो वेदितब्बो।
८०१. किच्छेन कसिरेन समाधिं उप्पादेन्तस्साति लोकुत्तरसमाधिं उप्पादेन्तस्स पुब्बभागे आगमनकाले किच्छेन कसिरेन दुक्खेन ससङ्खारेन सप्पयोगेन किलमन्तस्स किलेसे विक्खम्भेत्वा आगतस्स। दन्धं तण्ठानं अभिजानन्तस्साति विक्खम्भितेसु किलेसेसु विपस्सनापरिवासे चिरं वसित्वा तं लोकुत्तरसमाधिसङ्खातं ठानं दन्धं सणिकं अभिजानन्तस्स पटिविज्झन्तस्स , पापुणन्तस्साति अत्थो। अयं वुच्चतीति या एसा एवं उप्पज्जति, अयं किलेसविक्खम्भनपटिपदाय दुक्खत्ता, विपस्सनापरिवासपञ्ञाय च दन्धत्ता मग्गकाले एकचित्तक्खणे उप्पन्नापि पञ्ञा आगमनवसेन दुक्खपटिपदा दन्धाभिञ्ञा नामाति वुच्चति। उपरि तीसु पदेसुपि इमिनाव नयेन अत्थो वेदितब्बो।
८०२. समाधिस्स न निकामलाभिस्साति यो समाधिस्स न निकामलाभी होति, सो तस्स न निकामलाभी नाम। यस्स समाधि उपरूपरि समापज्जनत्थाय उस्सक्कितुं पच्चयो न होति, तस्स अप्पगुणज्झानलाभिस्साति अत्थो। आरम्मणं थोकं फरन्तस्साति परित्ते सुप्पमत्ते वा सरावमत्ते वा आरम्मणे परिकम्मं कत्वा तत्थेव अप्पनं पत्वा तं अवड्ढितं थोकमेव आरम्मणं फरन्तस्साति अत्थो। सेसपदेसुपि एसेव नयो। ननिकामलाभीपटिपक्खतो हि पगुणज्झानलाभी एत्थ निकामलाभीति वुत्तो। अवड्ढितारम्मणपटिपक्खतो च वड्ढितारम्मणं विपुलन्ति वुत्तम्। सेसं तादिसमेव।
जरामरणेपेतं ञाणन्ति निब्बानमेव आरम्मणं कत्वा चतुन्नं सच्चानं एकपटिवेधवसेन एतं वुत्तम्।
जरामरणं आरब्भातिआदीनि पन एकेकं वत्थुं आरब्भ पवत्तिकाले पुब्बभागे सच्चववत्थापनवसेन वुत्तानि। सेसं सब्बत्थ उत्तानत्थमेवाति।
चतुक्कनिद्देसवण्णना।
(५.) पञ्चकनिद्देसवण्णना
८०४. पञ्चविधेन ञाणवत्थुनिद्देसे पीतिफरणतादीसु पीतिं फरमाना उप्पज्जतीति द्वीसु झानेसु पञ्ञा पीतिफरणता नाम। सुखं फरमाना उप्पज्जतीति तीसु झानेसु पञ्ञा सुखफरणता नाम। परेसं चेतोफरमाना उप्पज्जतीति चेतोपरियपञ्ञा चेतोफरणता नाम। आलोकं फरमाना उप्पज्जतीति दिब्बचक्खुपञ्ञा आलोकफरणता नाम। पच्चवेक्खणञाणं पच्चवेक्खणानिमित्तं नाम। तेनेव वुत्तं ‘‘द्वीसु झानेसु पञ्ञा पीतिफरणता’’तिआदि। तत्थ च पीतिफरणता सुखफरणता द्वे पादा विय, चेतोफरणता आलोकफरणता द्वे हत्था विय, अभिञ्ञापादकज्झानं मज्झिमकायो विय, पच्चवेक्खणानिमित्तं सीसं विय। इति भगवा पञ्चङ्गिकं सम्मासमाधिं अङ्गपच्चङ्गसम्पन्नं पुरिसं विय कत्वा दस्सेसि। अयं पञ्चङ्गिको सम्मासमाधीति अयं हत्थपादसीससदिसेहि पञ्चहि अङ्गेहि युत्तो सम्मासमाधीति पादकज्झानसमाधिं कथेसि।
अयं समाधि पच्चुप्पन्नसुखो चेवातिआदीसु अरहत्तफलसमाधि अधिप्पेतो। सो हि अप्पितप्पितक्खणे सुखत्ता पच्चुप्पन्नसुखो। पुरिमो पुरिमो पच्छिमस्स पच्छिमस्स समाधिसुखस्स पच्चयत्ता आयतिं सुखविपाको। सन्तं सुखुमं फलचित्तं पणीतं मधुररूपं समुट्ठापेति। फलसमापत्तिया वुट्ठितस्स हि सब्बकायानुगतं सुखसम्फस्सं फोट्ठब्बं पटिच्च सुखसहगतं कायविञ्ञाणं उप्पज्जति। इमिनापि परियायेन आयतिं सुखविपाको। किलेसेहि आरकत्ता अरियो। कामामिसवट्टामिसलोकामिसानं अभावा निरामिसो। बुद्धादीहि महापुरिसेहि सेवितत्ता अकापुरिससेवितो। अङ्गसन्तताय आरम्मणसन्तताय सब्बकिलेसदरथसन्तताय च सन्तो। अतप्पनीयट्ठेन पणीतो। किलेसपटिप्पस्सद्धिया लद्धत्ता किलेसपटिप्पस्सद्धिभावस्स वा लद्धत्ता पटिप्पस्सद्धिलद्धो। पटिप्पस्सद्धं पटिप्पस्सद्धीति हि इदं अत्थतो एकम्। पटिप्पस्सद्धकिलेसेन वा अरहता लद्धत्तापि पटिप्पस्सद्धिलद्धो। एकोदिभावेन अधिगतत्ता एकोदिभावमेव वा अधिगतत्ता एकोदिभावाधिगतो। अप्पगुणसासवसमाधि विय ससङ्खारेन सप्पयोगेन चित्तेन पच्चनीकधम्मे निग्गय्ह किलेसे वारेत्वा अनधिगतत्ता न ससङ्खारनिग्गय्हवारितगतो। तञ्च समाधिं समापज्जन्तो ततो वा वुट्ठहन्तो सतिवेपुल्लप्पत्तत्ता सतोव समापज्जति सतोव वुट्ठहति। यथापरिच्छिन्नकालवसेन वा सतो समापज्जति सतो वुट्ठहति। तस्मा यदेत्थ ‘‘अयं समाधि पच्चुप्पन्नसुखो चेव आयतिञ्च सुखविपाको’’ति एवं पच्चवेक्खमानस्स पच्चत्तंयेव अपरप्पच्चयं ञाणं उप्पज्जति – तं एकमङ्गम्। एस नयो सेसेसुपि। एवमिमेहि पञ्चहि पच्चवेक्खणञाणेहि अयं समाधि पञ्चञाणिको सम्मासमाधि नाम वुत्तोति।
पञ्चकनिद्देसवण्णना।
(६.) छक्कनिद्देसवण्णना
८०५. छब्बिधेन ञाणवत्थुनिद्देसे इद्धिविधे ञाणन्ति ‘‘एकोपि हुत्वा बहुधा होती’’तिआदिनयप्पवत्ते (दी॰ नि॰ १.४८४; पटि॰ म॰ १.१०२) इद्धिविधे ञाणम्। इमिना अवितक्काविचारा उपेक्खासहगता रूपावचरा बहुधाभावादिसाधिका एकचित्तक्खणिका अप्पनापञ्ञाव कथिता। सोतधातुविसुद्धिया ञाणन्ति दूरसन्तिकादिभेदसद्दारम्मणाय दिब्बसोतधातुया ञाणम्। इमिनापि अवितक्काविचारा उपेक्खासहगता रूपावचरा पकतिसोतविसयातीतसद्दारम्मणा एकचित्तक्खणिका अप्पनापञ्ञाव कथिता। परचित्ते ञाणन्ति परसत्तानं चित्तपरिच्छेदे ञाणम्। इमिनापि यथावुत्तप्पकारा परेसं सरागादिचित्तारम्मणा एकचित्तक्खणिका अप्पनापञ्ञाव कथिता। पुब्बेनिवासानुस्सतिया ञाणन्ति पुब्बेनिवासानुस्सतिसम्पयुत्तं ञाणम्। इमिनापि यथावुत्तप्पकारा पुब्बे निवुत्थक्खन्धानुस्सरणसतिसम्पयुत्ता एकचित्तक्खणिका अप्पनापञ्ञाव कथिता। सत्तानं चुतूपपाते ञाणन्ति सत्तानं चुतियञ्च उपपाते च ञाणम्। इमिनापि यथावुत्तप्पकारा चवनकउपपज्जनकानं सत्तानं वण्णधातुआरम्मणा एकचित्तक्खणिका अप्पनापञ्ञाव कथिता। आसवानं खये ञाणन्ति सच्चपरिच्छेदजाननञाणम्। इदं लोकुत्तरमेव। सेसानि लोकियानीति।
छक्कनिद्देसवण्णना।
(७.) सत्तकनिद्देसादिवण्णना
८०६. सत्तविधेन ञाणवत्थुनिद्देसे जातिपच्चया जरामरणन्तिआदिना नयेन पवत्तिनिवत्तिवसेन एकादससु पटिच्चसमुप्पादङ्गेसु एकेकस्मिं कालत्तयभेदतो पच्चवेक्खणञाणं वत्वा पुन ‘‘यम्पिस्स तं धम्मट्ठितिञाण’’न्ति एवं तदेव ञाणं सङ्खेपतो खयधम्मतादीहि पकारेहि वुत्तम्। तत्थ जातिपच्चया जरामरणं, असति जातिया नत्थि जरामरणन्ति ञाणद्वयं पच्चुप्पन्नद्धानवसेन वुत्तम्। अतीतम्पि अद्धानं, अनागतम्पि अद्धानन्ति एवं अतीते ञाणद्वयं, अनागते ञाणद्वयन्ति छ। तानि धम्मट्ठितिञाणेन सद्धिं सत्त। तत्थ धम्मट्ठितिञाणन्ति पच्चयाकारञाणम्। पच्चयाकारो हि धम्मानं पवत्तिट्ठितिकारणत्ता धम्मट्ठितीति वुच्चति; तत्थ ञाणं धम्मट्ठितिञाणम्। एतस्सेव छब्बिधस्स ञाणस्सेतं अधिवचनम्। एवं एकेकस्मिं अङ्गे इमानि सत्त सत्त कत्वा एकादससु अङ्गेसु सत्तसत्तति होन्ति। तत्थ खयधम्मन्ति खयगमनसभावम्। वयधम्मन्ति वयगमनसभावम्। विरागधम्मन्ति विरज्जनसभावम्। निरोधधम्मन्ति निरुज्झनसभावम्। इमिना किं कथितं? अपरविपस्सनाय पुरिमविपस्सनासम्मसनं कथितम्। तेन किं कथितं होति? सत्तक्खत्तुं विपस्सनापटिविपस्सना कथिता। पठमञाणेन हि सब्बसङ्खारे अनिच्चा दुक्खा अनत्ताति दिस्वा तं ञाणं दुतियेन दट्ठुं वट्टति, दुतियं ततियेन, ततियं चतुत्थेन, चतुत्थं पञ्चमेन, पञ्चमं छट्ठेन, छट्ठं सत्तमेन। एवं सत्त विपस्सनापटिविपस्सना कथिता होन्तीति।
सत्तकनिद्देसवण्णना।
८०७. अट्ठविधेन ञाणवत्थुनिद्देसे सोतापत्तिमग्गे पञ्ञाति सोतापत्तिमग्गम्हि पञ्ञा। इमिना सम्पयुत्तपञ्ञाव कथिता। सेसपदेसुपि एसेव नयोति।
अट्ठकनिद्देसवण्णना।
८०८. नवविधेन ञाणवत्थुनिद्देसे अनुपुब्बविहारसमापत्तीसूति अनुपुब्बविहारसङ्खातासु समापत्तीसु। तासं अनुपुब्बेन अनुपटिपाटिया विहारितब्बट्ठेन अनुपुब्बविहारता, समापज्जितब्बट्ठेन समापत्तिता दट्ठब्बा। तत्थ पठमज्झानसमापत्तिया पञ्ञातिआदयो अट्ठ सम्पयुत्तपञ्ञा वेदितब्बा । नवमा पच्चवेक्खणपञ्ञा। सा हि निरोधसमापत्तिं सन्ततो पणीततो पच्चवेक्खमानस्स पवत्तति। तेन वुत्तं – ‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितस्स पच्चवेक्खणञाण’’न्ति।
नवकनिद्देसवण्णना।
(१०.) दसकनिद्देसवण्णना
पठमबलनिद्देसो
८०९. दसविधेन ञाणवत्थुनिद्देसे अट्ठानन्ति हेतुपटिक्खेपो। अनवकासोति पच्चयपटिक्खेपो। उभयेनापि कारणमेव पटिक्खिपति। कारणञ्हि तदायत्तवुत्तिताय अत्तनो फलस्स ठानन्ति च अवकासोति च वुच्चति। यन्ति येन कारणेन। दिट्ठिसम्पन्नोति मग्गदिट्ठिया सम्पन्नो सोतापन्नो अरियसावको। कञ्चि सङ्खारन्ति चतुभूमकेसु सङ्खतसङ्खारेसु कञ्चि एकं सङ्खारम्पि। निच्चतो उपगच्छेय्याति निच्चोति गण्हेय्य। नेतं ठानं विज्जतीति एतं कारणं नत्थि, न उपलब्भति। यं पुथुज्जनोति येन कारणेन पुथुज्जनो। ठानमेतं विज्जतीति एतं कारणं अत्थि; सस्सतदिट्ठिया हि सो तेभूमकेसु सङ्खारेसु कञ्चि सङ्खारं निच्चतो गण्हेय्याति अत्थो। चतुत्थभूमकसङ्खारो पन तेजुस्सदत्ता दिवसं सन्तत्तो अयोगुळो विय मक्खिकानं दिट्ठिया वा अञ्ञेसं वा अकुसलानं आरम्मणं न होति। इमिना नयेन कञ्चि सङ्खारं सुखतोतिआदीसुपि अत्थो वेदितब्बो। सुखतो उपगच्छेय्याति ‘‘एकन्तसुखी अत्ता होति अरोगो परम्मरणा’’ति (म॰ नि॰ ३.२१) एवं अत्तदिट्ठिवसेन सुखतो गाहं सन्धायेतं वुत्तम्। दिट्ठिविप्पयुत्तचित्तेन पन अरियसावको परिळाहाभिभूतो परिळाहवूपसमत्थं, मत्तहत्थीपरितासितो विय, सुचिकामो पोक्खब्राह्मणो गूथं कञ्चि सङ्खारं सुखतो उपगच्छति। अत्तवादे कसिणादिपण्णत्तिसङ्गहत्थं सङ्खारन्ति अवत्वा कञ्चि धम्मन्ति वुत्तम्। इधापि अरियसावकस्स चतुभूमकवसेन परिच्छेदो वेदितब्बो, पुथुज्जनस्स तेभूमकवसेन; सब्बवारेसु वा अरियसावकस्सापि तेभूमकवसेनेव परिच्छेदो वट्टति। यं यञ्हि पुथुज्जनो गण्हाति, ततो ततो अरियसावको गाहं विनिवेठेति। पुथुज्जनो हि यं यं निच्चं सुखं अत्ताति गण्हाति, तं तं अरियसावको अनिच्चं दुक्खं अनत्ताति गण्हन्तो गाहं विनिवेठेति।
मातरन्तिआदीसु जनिकाव माता। मनुस्सभूतोव खीणासवो अरहाति अधिप्पेतो। किं पन अरियसावको अञ्ञं जीविता वोरोपेय्याति? एतम्पि अट्ठानम्। सचेपि भवन्तरगतं अरियसावकं अत्तनो अरियसावकभावं अजानन्तम्पि कोचि एवं वदेय्य – ‘इमं कुन्थकिपिल्लिकं जीविता वोरोपेत्वा सकलचक्कवाळगब्भे चक्कवत्तिरज्जं पटिपज्जाही’ति, नेव सो तं जीविता वोरोपेय्य। अथ वापि नं एवं वदेय्युं – ‘सचे इमं न घातेस्ससि, सीसं ते छिन्दिस्सामा’ति, सीसमेवस्स छिन्देय्युं, नेव सो तं घातेय्य। पुथुज्जनभावस्स पन महासावज्जभावदस्सनत्थं अरियसावकस्स च बलदीपनत्थमेतं वुत्तम्। अयञ्हेत्थ अधिप्पायो – सावज्जो पुथुज्जनभावो, यत्र हि नाम पुथुज्जनो मातुघातादीनिपि आनन्तरियानि करिस्सति। महाबलो अरियसावको; सो एतानि कम्मानि न करोतीति।
पदुट्ठेन चित्तेनाति दोससम्पयुत्तेन वधकचित्तेन। लोहितं उप्पादेय्याति जीवमानकसरीरे खुद्दकमक्खिकाय पिवनमत्तम्पि लोहितं उप्पादेय्य। सङ्घं भिन्देय्याति समानसंवासकं समानसीमायं ठितं पञ्चहि कारणेहि सङ्घं भिन्देय्य, वुत्तञ्हेतं – ‘‘पञ्चहुपालि, आकारेहि सङ्घो भिज्जति – कम्मेन, उद्देसेन, वोहरन्तो, अनुस्सावनेन, सलाकग्गाहेना’’ति (परि॰ ४५८)।
तत्थ ‘कम्मेना’ति अपलोकनादीसु चतूसु कम्मेसु अञ्ञतरेन कम्मेन। ‘उद्देसेना’ति पञ्चसु पातिमोक्खुद्देसेसु अञ्ञतरेन उद्देसेन। ‘वोहरन्तो’ति कथयन्तो, ताहि ताहि उप्पत्तीहि ‘अधम्मं धम्मो’तिआदीनि अट्ठारस भेदकरवत्थूनि दीपेन्तो। ‘अनुस्सावनेना’ति ‘ननु तुम्हे जानाथ मय्हं उच्चाकुला पब्बजितभावं बहुस्सुतभावञ्च! मादिसो नाम उद्धम्मं उब्बिनयं सत्थुसासनं गाहेय्याति चित्तम्पि उप्पादेतुं तुम्हाकं न युत्तम्। किं मय्हं अवीचि नीलुप्पलवनं विय सीतलो? किमहं अपायतो न भायामी’तिआदिना नयेन कण्णमूले वचीभेदं कत्वा अनुस्सावनेन । ‘सलाकग्गाहेना’ति एवं अनुस्सावेत्वा तेसं चित्तं उपत्थम्भेत्वा अनिवत्तनधम्मे कत्वा ‘‘गण्हथ इमं सलाक’’न्ति सलाकग्गाहेन। एत्थ च कम्ममेव उद्देसो वा पमाणं वोहारानुस्सावनसलाकग्गाहा पन पुब्बभागा। अट्ठारसवत्थुदीपनवसेन हि वोहरन्तेन तत्थ रुचिजननत्थं अनुस्सावेत्वा सलाकाय गाहितायपि अभिन्नोव होति सङ्घो। यदा पन एवं चत्तारो वा अतिरेका वा सलाकं गाहेत्वा आवेणिकं कम्मं वा उद्देसं वा करोन्ति, तदा सङ्घो भिन्नो नाम होति।
एवं दिट्ठिसम्पन्नो पुग्गलो सङ्घं भिन्देय्याति नेतं ठानं विज्जति। एत्तावता मातुघातादीनि पञ्च आनन्तरियकम्मानि दस्सितानि होन्ति, यानि पुथुज्जनो करोति, न अरियसावको। तेसं आविभावत्थं –
कम्मतो द्वारतो चेव, कप्पट्ठितियतो तथा।
पाकसाधारणादीहि, विञ्ञातब्बो विनिच्छयो॥
तत्थ ‘कम्मतो’ ताव – एत्थ हि मनुस्सभूतस्सेव मनुस्सभूतं मातरं वा पितरं वा अपि परिवत्तलिङ्गं जीविता वोरोपेन्तस्स कम्मं आनन्तरियं होति। तस्स विपाकं पटिबाहिस्सामी’ति सकलचक्कवाळं महाचेतियप्पमाणेहि कञ्चनथूपेहि पूरेत्वापि, सकलचक्कवाळं पूरेत्वा निसिन्नभिक्खुसङ्घस्स महादानं दत्वापि, बुद्धस्स भगवतो सङ्घाटिकण्णं अमुञ्चित्वाव विचरित्वापि, कायस्स भेदा निरयमेव उपपज्जति। यो पन सयं मनुस्सभूतो तिरच्छानभूतं मातरं वा पितरं वा, सयं वा तिरच्छानभूतो मनुस्सभूतं, तिरच्छानभूतोयेव वा तिरच्छानभूतं जीविता वोरोपेति, तस्स कम्मं आनन्तरियं न होति, कम्मं पन भारियं होति, आनन्तरियं आहच्चेव तिट्ठति। मनुस्सजातिकानं पन वसेन अयं पञ्हो कथितो।
एत्थ एळकचतुक्कं, सङ्गामचतुक्कं, चोरचतुक्कञ्च कथेतब्बम्। ‘एळकं मारेमी’ति अभिसन्धिनापि हि एळकट्ठाने ठितं मनुस्सो मनुस्सभूतं मातरं वा पितरं वा मारेन्तो आनन्तरियं फुसति। एळकाभिसन्धिना पन मातापितिअभिसन्धिना वा एळकं मारेन्तो आनन्तरियं न फुसति। मातापितिअभिसन्धिना मातापितरो मारेन्तो फुसतेव। एस नयो इतरस्मिम्पि चतुक्कद्वये। यथा च मातापितूसु, एवं अरहन्तेपि एतानि चतुक्कानि वेदितब्बानि। मनुस्सअरहन्तमेव च मारेत्वा आनन्तरियं फुसति, न यक्खभूतं; कम्मं पन भारियं आनन्तरियसदिसमेव। मनुस्सअरहन्तस्स च पुथुज्जनकालेयेव सत्थप्पहारे वा विसे वा दिन्नेपि यदि सो अरहत्तं पत्वा तेनेव मरति, अरहन्तघातो होतियेव। यं पन पुथुज्जनकाले दिन्नं दानं अरहत्तं पत्वा परिभुञ्जति, पुथुज्जनस्सेव तं दिन्नं होति। सेसअरियपुग्गले मारेन्तस्स आनन्तरियं नत्थि, कम्मं पन भारियं आनन्तरियसदिसमेव।
लोहितुप्पादे तथागतस्स अभेज्जकायताय परूपक्कमेन चम्मच्छेदं कत्वा लोहितपग्घरणं नाम नत्थि। सरीरस्स पन अन्तोयेव एकस्मिं ठाने लोहितं समोसरति। देवदत्तेन पटिविद्धसिलातो भिज्जित्वा गता सकलिकापि तथागतस्स पादन्तं पहरि। फरसुना पहटो विय पादो अन्तोलोहितोयेव अहोसि। तथा करोन्तस्स आनन्तरियं होति। जीवको पन तथागतस्स रुचिया सत्थकेन चम्मं छिन्दित्वा तम्हा ठाना दुट्ठलोहितं नीहरित्वा फासुकमकासि। तथा करोन्तस्स पुञ्ञकम्ममेव होति।
अथ ये च परिनिब्बुते तथागते चेतियं भिन्दन्ति, बोधिं छिन्दन्ति, धातुम्हि उपक्कमन्ति, तेसं किं होतीति? भारियं कम्मं होति आनन्तरियसदिसम्। सधातुकं पन थूपं वा पटिमं वा बाधयमानं बोधिसाखञ्च छिन्दितुं वट्टति। सचेपि तत्थ निलीना सकुणा चेतिये वच्चं पातेन्ति, छिन्दितुं वट्टतियेव। परिभोगचेतियतो हि सरीरचेतियं महन्ततरम्। चेतियवत्थुं भिन्दित्वा गच्छन्तं बोधिमूलम्पि छिन्दित्वा हरितुं वट्टति। या पन बोधिसाखा बोधिघरं बाधति, तं गेहरक्खणत्थं छिन्दितुं न लब्भति। बोधिअत्थञ्हि गेहं, न गेहत्थाय बोधि। आसनघरेपि एसेव नयो। यस्मिं पन आसनघरे धातु निहिता होति, तस्स रक्खणत्थाय बोधिसाखं छिन्दितुं वट्टति। बोधिजग्गनत्थं ओजोहरणसाखं वा पूतिट्ठानं वा छिन्दितुं वट्टतियेव; सरीरपटिजग्गने विय पुञ्ञम्पि होति।
सङ्घभेदे सीमट्ठकसङ्घे असन्निपतिते विसुं परिसं गहेत्वा कतवोहारानुस्सावनसलाकग्गाहस्स कम्मं वा करोन्तस्स उद्देसं वा उद्दिसन्तस्स भेदो च होति आनन्तरियकम्मञ्च। समग्गसञ्ञाय पन वट्टति। समग्गसञ्ञाय हि करोन्तस्स नेव भेदो होति न आनन्तरियकम्मम्। तथा नवतो ऊनपरिसायम्। सब्बन्तिमेन पन परिच्छेदेन नवन्नं जनानं यो सङ्घं भिन्दति, तस्स आनन्तरियकम्मं होति। अनुवत्तकानं अधम्मवादीनं महासावज्जं कम्मं; धम्मवादिनो अनवज्जा। तत्थ नवन्नमेव सङ्घभेदे इदं सुत्तं – ‘‘एकतो, उपालि, चत्तारो होन्ति, एकतो चत्तारो, नवमो अनुस्सावेति सलाकं गाहेति – ‘अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इदं गण्हथ, इदं रोचेथा’ति। एवं खो, उपालि, सङ्घराजि चेव होति सङ्घभेदो च। नवन्नं वा, उपालि, अतिरेकनवन्नं वा सङ्घराजि चेव होति सङ्घभेदो चा’’ति (चूळव॰ ३५१)।
एतेसु च पन पञ्चसु सङ्घभेदो वचीकम्मं, सेसानि कायकम्मानीति। एवं कम्मतोपि विञ्ञातब्बो विनिच्छयो।
‘द्वारतो’ति सब्बानेव चेतानि कायद्वारतोपि वचीद्वारतोपि समुट्ठहन्ति। पुरिमानि पनेत्थ चत्तारि आणत्तिकविज्जामयपयोगवसेन वचीद्वारतो समुट्ठहित्वापि कायद्वारमेव पूरेन्ति। सङ्घभेदो हत्थमुद्दाय भेदं करोन्तस्स कायद्वारतो समुट्ठहित्वापि वचीद्वारमेव पूरेतीति। एवमेत्थ द्वारतोपि विञ्ञातब्बो विनिच्छयो।
‘कप्पट्ठितियतो’ति सङ्घभेदोयेव चेत्थ कप्पट्ठितियो। सण्ठहन्ते हि कप्पे कप्पवेमज्झे वा सङ्घभेदं कत्वा कप्पविनासेयेव मुच्चति। सचेपि हि ‘स्वे कप्पो विनस्सिस्सती’ति अज्ज सङ्घभेदं करोति, स्वेयेव मुच्चति, एकदिवसमेव निरये पच्चति। एवं करणं पन नत्थि। सेसानि चत्तारि कम्मानि आनन्तरियानेव होन्ति, न कप्पट्ठितियानीति। एवमेत्थ कप्पट्ठितियतोपि विञ्ञातब्बो विनिच्छयो।
‘पाकतो’ति येन च पञ्चपेतानि कम्मानि कतानि होन्ति, तस्स सङ्घभेदोयेव पटिसन्धिवसेन विपच्चति। सेसानि ‘‘अहोसि कम्मं नाहोसि कम्मविपाको’’ति एवमादीसु सङ्खं गच्छन्ति। सङ्घभेदाभावे लोहितुप्पादो, तदभावे अरहन्तघातो, तदभावे सचे पिता सीलवा होति, माता दुस्सीला नो वा तथा सीलवती, पितुघातो पटिसन्धिवसेन विपच्चति। सचे माता मातुघातो। द्वीसुपि सीलेन वा दुस्सीलेन वा समानेसु मातुघातोव पटिसन्धिवसेन विपच्चति; माता हि दुक्करकारिणी बहूपकारा च पुत्तानन्ति। एवमेत्थ पाकतोपि विञ्ञातब्बो विनिच्छयो।
‘साधारणादीही’ति पुरिमानि चत्तारि सब्बेसम्पि गहट्ठपब्बजितानं साधारणानि। सङ्घभेदो पन ‘‘न खो, उपालि, भिक्खुनी सङ्घं भिन्दति, न सिक्खमाना, न सामणेरो, न सामणेरी, न उपासको, न उपासिका सङ्घं भिन्दति। भिक्खु खो, उपालि, पकतत्तो समानसंवासको समानसीमायं ठितो सङ्घं भिन्दती’’ति (चूळव॰ ३५१) वचनतो वुत्तप्पकारस्स भिक्खुनोव होति, न अञ्ञस्स; तस्मा असाधारणो। आदिसद्देन सब्बेपेते दुक्खवेदनासहगता दोसमोहसम्पयुत्ता चाति एवमेत्थ साधारणादीहिपि विञ्ञातब्बो विनिच्छयो।
अञ्ञं सत्थारन्ति ‘अयं मे सत्था सत्थुकिच्चं कातुं समत्थो’ति भवन्तरेपि अञ्ञं तित्थकरं ‘अयं मे सत्था’ति एवं गण्हेय्य – नेतं ठानं विज्जतीति अत्थो। अट्ठमं भवं निब्बत्तेय्याति सब्बमन्दपञ्ञोपि सत्तमं भवं अतिक्कमित्वा अट्ठमं निब्बत्तेय्य – नेतं ठानं विज्जति । उत्तमकोटिया हि सत्तमं भवं सन्धायेवेस ‘‘नियतो सम्बोधिपरायणो’’ति वुत्तो। किं पन तं नियामेति? किं पुब्बहेतु नियामेति उदाहु पटिलद्धमग्गो उदाहु उपरि तयो मग्गाति? सम्मासम्बुद्धेन गहितं नाममत्तमेतम्। पुग्गलो पन नियतो नाम नत्थि। ‘‘पुब्बहेतु नियामेती’’ति वुत्ते हि उपरि तिण्णं मग्गानं उपनिस्सयो वुत्तो होति, पठममग्गस्स उपनिस्सयाभावो आपज्जति। इच्चस्स अहेतु अप्पच्चया निब्बत्तिं पापुणाति। ‘‘पटिलद्धमग्गो नियामेती’’ति वुत्ते उपरि तयो मग्गा अकिच्चका होन्ति, पठममग्गोव सकिच्चको, पठममग्गेनेव किलेसे खेपेत्वा परिनिब्बायितब्बं होति। ‘‘उपरि तयो मग्गा नियामेन्ती’’ति वुत्ते पठममग्गो अकिच्चको होति, उपरि तयो मग्गाव सकिच्चका, पठममग्गं अनिब्बत्तेत्वा उपरि तयो मग्गा निब्बत्तेतब्बा होन्ति, पठममग्गेन च अनुप्पज्जित्वाव किलेसा खेपेतब्बा होन्ति। तस्मा न अञ्ञो कोचि नियामेति, उपरि तिण्णं मग्गानं विपस्सनाव नियामेति। सचे हि तेसं विपस्सना तिक्खा सूरा हुत्वा वहति, एकंयेव भवं निब्बत्तेत्वा अरहत्तं पत्वा परिनिब्बाति। ततो मन्दतरपञ्ञो दुतिये वा ततिये वा चतुत्थे वा पञ्चमे वा छट्ठे वा भवे अरहत्तं पत्वा परिनिब्बाति। सब्बमन्दपञ्ञो सत्तमं भवं निब्बत्तेत्वा अरहत्तं पापुणाति, अट्ठमे भवे पटिसन्धि न होति। इति सम्मासम्बुद्धेन गहितं नाममत्तमेतम्। सत्था हि बुद्धतुलाय तुलेत्वा सब्बञ्ञुतञाणेन परिच्छिन्दित्वा ‘अयं पुग्गलो सब्बमहापञ्ञो तिक्खविपस्सको एकमेव भवं निब्बत्तेत्वा अरहत्तं गण्हिस्सती’ति ‘एकबीजी’ति नामं अकासि; ‘अयं पुग्गलो दुतियं, ततियं, चतुत्थं, पञ्चमं, छट्ठं भवं निब्बत्तेत्वा अरहत्तं गण्हिस्सती’ति ‘कोलंकोलो’ति नामं अकासि; ‘अयं पुग्गलो सत्तमं भवं निब्बत्तेत्वा अरहत्तं गण्हिस्सती’ति ‘सत्तक्खत्तुपरमो’ति नामं अकासि।
कोचि पन पुग्गलो सत्तन्नं भवानं नियतो नाम नत्थि। अरियसावको पन येन केनचिपि आकारेन मन्दपञ्ञो समानो अट्ठमं भवं अप्पत्वा अन्तराव परिनिब्बाति। सक्कसदिसोपि वट्टाभिरतो सत्तमंयेव भवं गच्छति। सत्तमे भवे सब्बकारेन पमादविहारिनोपि विपस्सनाञाणं परिपाकं गच्छति। अप्पमत्तकेपि आरम्मणे निब्बिन्दित्वा निब्बुतिं पापुणाति। सचेपि हिस्स सत्तमे भवे निद्दं वा ओक्कमन्तस्स, परम्मुखं वा गच्छन्तस्स, पच्छतो ठत्वा तिखिणेन असिना कोचिदेव सीसं पातेय्य, उदके वा ओसादेत्वा मारेय्य, असनि वा पनस्स सीसे पतेय्य, एवरूपेपि काले सप्पटिसन्धिका कालंकिरिया नाम न होति, अरहत्तं पत्वाव परिनिब्बाति। तेन वुत्तं – ‘‘अट्ठमं भवं निब्बत्तेय्य – नेतं ठानं विज्जती’’ति।
एकिस्सा लोकधातुयाति दससहस्सिलोकधातुया। तीणि हि खेत्तानि – जातिखेत्तं, आणाखेत्तं, विसयक्खेत्तन्ति। तत्थ ‘जातिक्खेत्तं’ नाम दससहस्सिलोकधातु। सा हि तथागतस्स मातुकुच्छिओक्कमनकाले, निक्खमनकाले, सम्बोधिकाले, धम्मचक्कपवत्तने, आयुसङ्खारवोस्सज्जने, परिनिब्बाने च कम्पति। कोटिसतसहस्सचक्कवाळं पन ‘आणाखेत्तं’ नाम। आटानाटियमोरपरित्तधजग्गपरित्तरतनपरित्तादीनञ्हि एत्थ आणा वत्तति। ‘विसयखेत्तस्स’ पन परिमाणं नत्थि। बुद्धानञ्हि ‘‘यावतकं ञाणं तावतकं ञेय्यं, यावतकं ञेय्यं तावतकं ञाणं , ञाणपरियन्तिकं ञेय्यं, ञेय्यपरियन्तिकं ञाण’’न्ति (पटि॰ म॰ ३.५) वचनतो अविसयो नाम नत्थि।
इमेसु पन तीसु खेत्तेसु, ठपेत्वा इमं चक्कवाळं, अञ्ञस्मिं चक्कवाळे बुद्धा उप्पज्जन्तीति सुत्तं नत्थि, न उप्पज्जन्तीति पन अत्थि। तीणि पिटकानि – विनयपिटकं, सुत्तन्तपिटकं, अभिधम्मपिटकन्ति। तिस्सो सङ्गीतियो – महाकस्सपत्थेरस्स सङ्गीति, यसत्थेरस्स सङ्गीति, मोग्गलिपुत्ततिस्सत्थेरस्स सङ्गीतीति। इमा तिस्सो सङ्गीतियो आरुळ्हे तेपिटके बुद्धवचने इमं चक्कवाळं मुञ्चित्वा अञ्ञत्थ बुद्धा उप्पज्जन्तीति सुत्तं नत्थि, नुप्पज्जन्तीति पन अत्थि।
अपुब्बं अचरिमन्ति अपुरे अपच्छा; एकतो नुप्पज्जन्ति, पुरे वा पच्छा वा उप्पज्जन्तीति वुत्तं होति। तत्थ बोधिपल्लङ्के ‘‘बोधिं अप्पत्वा न उट्ठहिस्सामी’’ति निसिन्नकालतो पट्ठाय याव मातुकुच्छिस्मिं पटिसन्धिग्गहणं ताव पुब्बेन्ति न वेदितब्बम्। बोधिसत्तस्स हि पटिसन्धिग्गहणे दससहस्सचक्कवाळकम्पनेनेव जातिक्खेत्तपरिग्गहो कतो, अञ्ञस्स बुद्धस्स उप्पत्ति निवारिता होति। परिनिब्बानतो पट्ठाय च याव सासपमत्तापि धातुयो तिट्ठन्ति ताव पच्छाति न वेदितब्बम्। धातूसु हि ठितासु बुद्धा ठिताव होन्ति। तस्मा एत्थन्तरे अञ्ञस्स बुद्धस्स उप्पत्ति निवारिताव होति, धातुपरिनिब्बाने पन जाते अञ्ञस्स बुद्धस्स उप्पत्ति न निवारिता।
तीणि हि अन्तरधानानि नाम – परियत्तिअन्तरधानं, पटिवेधअन्तरधानं, पटिपत्तिअन्तरधानन्ति। तत्थ ‘परियत्ती’ति तीणि पिटकानि; ‘पटिवेधो’ति सच्चपटिवेधो; ‘पटिपत्ती’ति पटिपदा। तत्थ पटिवेधो च पटिपत्ति च होतिपि न होतिपि। एकस्मिञ्हि काले पटिवेधकरा भिक्खू बहू होन्ति; ‘एस भिक्खु पुथुज्जनो’ति अङ्गुलिं पसारेत्वा दस्सेतब्बो होति। इमस्मिंयेव दीपे एकवारं किर पुथुज्जनभिक्खु नाम नाहोसि। पटिपत्तिपूरकापि कदाचि बहू होन्ति, कदाचि अप्पा। इति पटिवेधो च पटिपत्ति च होतिपि न होतिपि।
सासनट्ठितिया पन परियत्तियेव पमाणम्। पण्डितो हि तेपिटकं सुत्वा द्वेपि पूरेति। यथा अम्हाकं बोधिसत्तो आळारस्स सन्तिके पञ्चाभिञ्ञा सत्त च समापत्तियो निब्बत्तेत्वा नेवसञ्ञानासञ्ञायतनसमापत्तिया परिकम्मं पुच्छि, सो ‘न जानामी’ति आह; ततो उदकस्स सन्तिकं गन्त्वा अधिगतविसेसं संसन्देत्वा नेवसञ्ञानासञ्ञायतनस्स परिकम्मं पुच्छि; सो आचिक्खि; तस्स वचनसमनन्तरमेव महासत्तो तं सम्पादेसि; एवमेव पञ्ञवा भिक्खु परियत्तिं सुत्वा द्वेपि पूरेति। तस्मा परियत्तिया ठिताय सासनं ठितं होति। यदा पन सा अन्तरधायति तदा पठमं अभिधम्मपिटकं नस्सति। तत्थ पट्ठानं सब्बपठमं अन्तरधायति। अनुक्कमेन पच्छा धम्मसङ्गहो। तस्मिं अन्तरहिते इतरेसु द्वीसु पिटकेसु ठितेसु सासनं ठितमेव होति।
तत्थ सुत्तन्तपिटके अन्तरधायमाने पठमं अङ्गुत्तरनिकायो एकादसकतो पट्ठाय याव एकका अन्तरधायति। तदनन्तरं संयुत्तनिकायो चक्कपेय्यालतो पट्ठाय याव ओघतरणा अन्तरधायति। तदनन्तरं मज्झिमनिकायो इन्द्रियभावनतो पट्ठाय याव मूलपरियाया अन्तरधायति। तदनन्तरं दीघनिकायो दसुत्तरतो पट्ठाय याव ब्रह्मजाला अन्तरधायति। एकिस्सापि द्विन्नम्पि गाथानं पुच्छा अद्धानं गच्छति; सासनं धारेतुं न सक्कोति सभियपुच्छा (सु॰ नि॰ ५१५ आदयो) विय आळवकपुच्छा (सु॰ नि॰ १८३ आदयो; सं॰ नि॰ १.२४६) विय च। एता किर कस्सपबुद्धकालिका अन्तरा सासनं धारेतुं नासक्खिंसु।
द्वीसु पन पिटकेसु अन्तरहितेसुपि विनयपिटके ठिते सासनं तिट्ठति। परिवारखन्धकेसु अन्तरहितेसु उभतोविभङ्गे ठिते ठितमेव होति। उभतोविभङ्गे अन्तरहिते मातिकाय ठितायपि ठितमेव होति। मातिकाय अन्तरहिताय पातिमोक्खपब्बज्जाउपसम्पदासु ठितासु सासनं तिट्ठति। लिङ्गं अद्धानं गच्छति। सेतवत्थसमणवंसो पन कस्सपबुद्धकालतो पट्ठाय सासनं धारेतुं नासक्खि। पच्छिमकस्स पन सच्चपटिवेधतो पच्छिमकस्स सीलभेदतो च पट्ठाय सासनं ओसक्कितं नाम होति। ततो पट्ठाय अञ्ञस्स बुद्धस्स उप्पत्ति न वारिता।
तीणि परिनिब्बानानि नाम – किलेसपरिनिब्बानं, खन्धपरिनिब्बानं, धातुपरिनिब्बानन्ति। तत्थ ‘किलेसपरिनिब्बानं’ बोधिपल्लङ्के अहोसि, ‘खन्धपरिनिब्बानं’ कुसिनारायं, ‘धातुपरिनिब्बानं’ अनागते भविस्सति। सासनस्स किर ओसक्कनकाले इमस्मिं तम्बपण्णिदीपे धातुयो सन्निपतित्वा महाचेतियं गमिस्सन्ति, महाचेतियतो नागदीपे राजायतनचेतियं, ततो महाबोधिपल्लङ्कं गमिस्सन्ति। नागभवनतोपि देवलोकतोपि ब्रह्मलोकतोपि धातुयो महाबोधिपल्लङ्कमेव गमिस्सन्ति। सासपमत्तापि धातु न अन्तरा नस्सिस्सति। सब्बा धातुयो महाबोधिपल्लङ्के रासिभूता सुवण्णक्खन्धो विय एकघना हुत्वा छब्बण्णरंसियो विस्सज्जेस्सन्ति। ता दससहस्सिलोकधातुं फरिस्सन्ति। ततो दससहस्सचक्कवाळदेवता सन्निपतित्वा ‘‘अज्ज सत्था परिनिब्बाति, अज्ज सासनं ओसक्कति, पच्छिमदस्सनं दानि इदं अम्हाक’’न्ति दसबलस्स परिनिब्बुतदिवसतो महन्ततरं कारुञ्ञं करिस्सन्ति। ठपेत्वा अनागामिखीणासवे अवसेसा सकभावेन सन्धारेतुं न सक्खिस्सन्ति। धातूसु तेजोधातु उट्ठहित्वा याव ब्रह्मलोका उग्गच्छिस्सति। सासपमत्तायपि धातुया सति एकजालाव भविस्सति; धातूसु परियादानं गतासु पच्छिज्जिस्सति। एवं महन्तं आनुभावं दस्सेत्वा धातूसु अन्तरहितासु सासनं अन्तरहितं नाम होति। याव एवं न अन्तरधायति ताव अचरिमं नाम होति। एवं अपुब्बं अचरिमं उप्पज्जेय्युं – नेतं ठानं विज्जति।
कस्मा पन अपुब्बं अचरिमं न उप्पज्जन्तीति? अनच्छरियत्ता। बुद्धा हि अच्छरियमनुस्सा, यथाह – ‘‘एकपुग्गलो, भिक्खवे, लोके उपज्जमानो उप्पज्जति अच्छरियमनुस्सो। कतमो एकपुग्गलो? तथागतो, भिक्खवे, अरहं सम्मासम्बुद्धो’’ति (अ॰ नि॰ १.१७२)। यदि च द्वे वा चत्तारो वा अट्ठ वा सोळस वा एकतो उप्पज्जेय्युं, न अच्छरिया भवेय्युम्। एकस्मिञ्हि विहारे द्विन्नं चेतियानम्पि लाभसक्कारो उळारो न होति, भिक्खूपि बहुताय न अच्छरिया जाता, एवं बुद्धापि भवेय्युं; तस्मा नुप्पज्जन्ति। देसनाय च विसेसाभावतो। यञ्हि सतिपट्ठानादिभेदं धम्मं एको देसेति, अञ्ञेन उप्पज्जित्वापि सोव देसेतब्बो सिया। ततो अनच्छरियो सिया। एकस्मिं पन धम्मं देसेन्ते देसनापि अच्छरिया होति। विवादभावतो च। बहूसु च बुद्धेसु उप्पन्नेसु बहूनं आचरियानं अन्तेवासिका विय ‘अम्हाकं बुद्धो पासादिको, अम्हाकं बुद्धो मधुरस्सरो लाभी पुञ्ञवा’ति विवदेय्युं; तस्मापि एवं नुप्पज्जन्ति।
अपिचेतं कारणं मिलिन्दरञ्ञा पुट्ठेन नागसेनत्थेरेन वित्थारितमेव। वुत्तञ्हि तत्थ (मि॰ प॰ ५.१.१) –
‘‘भन्ते नागसेन, भासितम्पेतं भगवता – ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा अपुब्बं अचरिमं उप्पज्जेय्युं – नेतं ठानं विज्जती’’ति (अ॰ नि॰ १.२७७; म॰ नि॰ ३.१२९)। देसेन्ता च, भन्ते नागसेन, सब्बेपि तथागता सत्ततिंस बोधिपक्खियधम्मे देसेन्ति, कथयमाना च चत्तारि अरियसच्चानि कथेन्ति, सिक्खापेन्ता च तीसु सिक्खासु सिक्खापेन्ति, अनुसासमाना च अप्पमादपटिपत्तियं अनुसासन्ति। यदि, भन्ते नागसेन, सब्बेसम्पि तथागतानं एका देसना एका कथा एका सिक्खा एकानुसिट्ठि, केन कारणेन द्वे तथागता एकक्खणे नुप्पज्जन्ति? एकेनपि ताव बुद्धुप्पादेन अयं लोको ओभासजातो। यदि दुतियो बुद्धो भवेय्य, द्विन्नं पभाय अयं लोको भिय्योसो मत्ताय ओभासजातो भवेय्य। ओवदन्ता च द्वे तथागता सुखं ओवदेय्युं, अनुसासमाना च सुखं अनुसासेय्युम्। तत्थ मे कारणं दस्सेहि यथाहं निस्संसयो भवेय्य’’न्ति।
‘‘अयं, महाराज, दससहस्सी लोकधातु एकबुद्धधारणी, एकस्सेव तथागतस्स गुणं धारेति। यदि दुतियो बुद्धो उप्पज्जेय्य, नायं दससहस्सी लोकधातु धारेय्य, चलेय्य कम्पेय्य नमेय्य ओनमेय्य विनमेय्य विकिरेय्य विधमेय्य विद्धंसेय्य, न ठानमुपगच्छेय्य।
‘‘यथा, महाराज, नावा एकपुरिससन्धारणी भवेय्य, एकस्मिं पुरिसे अभिरूळ्हे सा नावा समुपादिका भवेय्य। अथ दुतियो पुरिसो आगच्छेय्य तादिसो आयुना वण्णेन वयेन पमाणेन किसथूलेन सब्बङ्गपच्चङ्गेन। सो तं नावं अभिरूहेय्य। अपिनु सा, महाराज, नावा द्विन्नम्पि धारेय्या’’ति? ‘‘न हि, भन्ते, चलेय्य कम्पेय्य नमेय्य ओनमेय्य विनमेय्य विकिरेय्य विधमेय्य विद्धंसेय्य, न ठानमुपगच्छेय्य, ओसीदेय्य उदके’’ति । ‘‘एवमेव खो, महाराज, अयं दससहस्सी लोकधातु एकबुद्धधारणी एकस्सेव तथागतस्स गुणं धारेति। यदि दुतियो बुद्धो उप्पज्जेय्य, नायं दससहस्सी लोकधातु धारेय्य, चलेय्य…पे॰… न ठानमुपगच्छेय्य।
‘‘यथा वा पन, महाराज, पुरिसो यावदत्थं भोजनं भुञ्जेय्य छादेन्तं यावकण्ठमभिपूरयित्वा। सो ततो पीणितो परिपुण्णो निरन्तरो तन्दीगतो अनोनमितदण्डजातो पुनदेव तत्तकं भोजनं भुञ्जेय्य। अपिनु खो सो, महाराज, पुरिसो सुखितो भवेय्या’’ति? ‘‘न हि, भन्ते, सकिं भुत्तोव मरेय्या’’ति। एवमेव खो, महाराज, अयं दससहस्सी लोकधातु एकबुद्धधारणी…पे॰… न ठानमुपगच्छेय्या’’ति।
‘‘किं नु खो, भन्ते नागसेन, अतिधम्मभारेन पथवी चलती’’ति? ‘‘इध, महाराज, द्वे सकटा रतनपरिपूरिता भवेय्युं यावस्मा मुखसमा। एक सकटतो रतनं गहेत्वा एकम्हि सकटे आकिरेय्युम्। अपिनु तं, महाराज, सकटं द्विन्नम्पि सकटानं रतनं धारेय्या’’ति? ‘‘न हि, भन्ते, नाभिपि तस्स चलेय्य, अरापि तस्स भिज्जेय्युं, नेमिपि तस्स ओपतेय्य, अक्खोपि तस्स भिज्जेय्या’’ति। ‘‘किन्नु खो, महाराज, अतिरतनभारेन सकटं भिज्जती’’ति? ‘‘आम, भन्ते’’ति। ‘‘एवमेव खो, महाराज, अतिधम्मभारेन पथवी चलतीति।
‘‘अपिच, महाराज, इमं कारणं बुद्धबलपरिदीपनाय ओसारितम्। अञ्ञम्पि तत्थ पतिरूपं कारणं सुणोहि येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति। यदि, महाराज, द्वे सम्मासम्बुद्धा एकक्खणे उप्पज्जेय्युं, परिसाय विवादो उप्पज्जेय्य – ‘तुम्हाकं बुद्धो, अम्हाकं बुद्धो’ति उभतोपक्खजाता भवेय्युम्। यथा, महाराज, द्विन्नं बलवामच्चानं परिसाय विवादो उप्पज्जेय्य – ‘तुम्हाकं अमच्चो, अम्हाकं अमच्चो’ति उभतोपक्खजाता होन्ति; एवमेव खो, महाराज, यदि द्वे सम्मासम्बुद्धा एकक्खणे उप्पज्जेय्युं, तेसं परिसाय विवादो उप्पज्जेय्य – ‘तुम्हाकं बुद्धो, अम्हाकं बुद्धो’ति उभतोपक्खजाता भवेय्युम्। इदं ताव महाराज एकं कारणं येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति।
‘‘अपरम्पि उत्तरिं कारणं सुणोहि येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति। यदि, महाराज, द्वे सम्मासम्बुद्धा एकक्खणे उप्पज्जेय्युं ‘अग्गो बुद्धो’ति यं वचनं तं मिच्छा भवेय्य, ‘जेट्ठो बुद्धो’ति ‘सेट्ठो बुद्धो’ति ‘विसिट्ठो बुद्धो’ति ‘उत्तमो बुद्धो’ति ‘पवरो बुद्धो’ति ‘असमो बुद्धो’ति ‘असमसमो बुद्धो’ति ‘अप्पटिसमो बुद्धो’ति ‘अप्पटिभागी बुद्धो’ति ‘अप्पटिपुग्गलो बुद्धो’ति यं वचनं तं मिच्छा भवेय्य। इदम्पि खो त्वं, महाराज, कारणं तथतो सम्पटिच्छ येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति।
‘‘अपिच, महाराज, बुद्धानं भगवन्तानं सभावपकति एसा यं एकोयेव बुद्धो लोके उप्पज्जति। कस्मा कारणा? महन्तत्ता सब्बञ्ञुबुद्धगुणानम्। अञ्ञम्पि, महाराज, यं लोके महन्तं तं एकंयेव होति। पथवी, महाराज, महन्ता, सा एकायेव; सागरो महन्तो, सो एकोयेव; सिनेरु गिरिराजा महन्तो, सो एकोयेव; आकासो महन्तो, सो एकोयेव; सक्को महन्तो, सो एकोयेव; महाब्रह्मा महन्तो, सो एकोयेव; तथागतो अरहं सम्मासम्बुद्धो महन्तो, सो एकोयेव लोकस्मिम्। यत्थ ते उप्पज्जन्ति तत्थ अञ्ञेसं ओकासो न होति। तस्मा, महाराज, तथागतो अरहं सम्मासम्बुद्धो एकोयेव लोके उप्पज्जती’’ति।
‘‘सुकथितो, भन्ते नागसेन, पञ्हो ओपम्मेहि कारणेही’’ति (मि॰ प॰ ५.१.१)।
एकिस्सा लोकधातुयाति एकस्मिं चक्कवाळे। हेट्ठा इमिनाव पदेन दस चक्कवाळसहस्सानि गहितानि। तानिपि एकचक्कवाळेनेव परिच्छिन्दितुं वट्टन्ति। बुद्धा हि उप्पज्जमाना इमस्मिंयेव चक्कवाळे उप्पज्जन्ति; उप्पज्जनट्ठाने पन वारिते इतो अञ्ञेसु चक्कवाळेसु न उप्पज्जन्तीति वारितमेव होति। अपुब्बं अचरिमन्ति एत्थ चक्करतनपातुभावतो पुब्बे पुब्बं, तस्सेव अन्तरधानतो पच्छा चरिमम्। तत्थ द्विधा चक्करतनस्स अन्तरधानं होति – चक्कवत्तिनो कालकिरियाय वा पब्बज्जाय वा। अन्तरधायमानञ्च पन तं कालकिरियतो वा पब्बज्जतो वा सत्तमे दिवसे अन्तरधायति। ततो परं चक्कवत्तिनो पातुभावो अवारितो। कस्मा पन एकचक्कवाळे द्वे चक्कवत्तिनो नुप्पज्जन्तीति? विवादुपच्छेदतो अनच्छरियभावतो चक्करतनस्स महानुभावतो च। द्वीसु हि उप्पज्जन्तेसु ‘अम्हाकं राजा महन्तो, अम्हाकं राजा महन्तो’ति विवादो उप्पज्जेय्य। ‘एकस्मिं दीपे चक्कवत्ती, एकस्मिं दीपे चक्कवत्ती’ति च अनच्छरियो भवेय्य। यो चायं चक्करतनस्स द्विसहस्सदीपपरिवारेसु चतूसु महादीपेसु इस्सरियानुप्पदानसमत्थो महानुभावो, सो परिहायेय्य। इति विवादुपच्छेदतो अनच्छरियभावतो चक्करतनस्स महानुभावतो च न एकचक्कवाळे द्वे उप्पज्जन्ति।
यं इत्थो अरहं अस्स सम्मासम्बुद्धोति एत्थ तिट्ठतु ताव सब्बञ्ञुगुणे निब्बत्तेत्वा लोकत्तारणसमत्थो बुद्धभावो, पणिधानमत्तम्पि इत्थिया न सम्पज्जति।
‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनम्।
पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता।
अट्ठधम्मसमोधाना, अभिनीहारो समिज्झती’’ति॥ (बु॰ वं॰ २.५९)।
इमानि हि पणिधानसम्पत्तिकारणानि। इति पणिधानम्पि सम्पादेतुं असमत्थाय इत्थिया कुतो बुद्धभावोति ‘‘अट्ठानमेतं, अनवकासो यं इत्थी अरहं अस्स सम्मासम्बुद्धो’’ति वुत्तम्। सब्बाकारपरिपूरो वा पुञ्ञुस्सयो सब्बाकारपरिपूरमेव अत्तभावं निब्बत्तेतीति पुरिसोव अरहं होति सम्मासम्बुद्धो।
यं इत्थी राजा अस्स चक्कवत्तीतिआदीसुपि यस्मा इत्थिया कोसोहितवत्थगुय्हादीनं अभावेन लक्खणानि न परिपूरेन्ति, इत्थिरतनभावेन सत्तरतनसमङ्गिता न सम्पज्जति, सब्बमनुस्सेहि च अधिको अत्तभावो न होति, तस्मा ‘‘अट्ठानमेतं अनवकासो यं इत्थी राजा अस्स चक्कवत्ती’’ति वुत्तम्। यस्मा च सक्कत्तादीनिपि तीणि ठानानि उत्तमानि, इत्थिलिङ्गञ्च हीनं , तस्मा तस्सा सक्कत्तादीनिपि पटिसिद्धानि। ननु च यथा इत्थिलिङ्गं एवं पुरिसलिङ्गम्पि ब्रह्मलोके नत्थि, तस्मा ‘‘यं पुरिसो ब्रह्मत्तं कारेय्य – ठानमेतं विज्जती’’तिपि न वत्तब्बं सियाति? नो न वत्तब्बम्। कस्मा? इध पुरिसस्स तत्थ निब्बत्तनतो। ब्रह्मत्तन्ति हि महाब्रह्मत्तं अधिप्पेतम्। इत्थी च इध झानं भावेत्वा कालं कत्वा ब्रह्मपारिसज्जानं सहब्यतं उपपज्जति, न महाब्रह्मानम्। पुरिसो पन तत्थ न उप्पज्जतीति न वत्तब्बो। समानेपि चेत्थ उभयलिङ्गाभावे पुरिससण्ठानाव ब्रह्मानो, न इत्थिसण्ठाना। तस्मा सुवुत्तमेवेतम्।
कायदुच्चरितस्सातिआदीसु यथा निम्बबीजकोसातकीबीजादीनि मधुरं फलं न निब्बत्तेन्ति, असातं अमधुरमेव निब्बत्तेन्ति, एवं कायदुच्चरितादीनि मधुरं विपाकं न निब्बत्तेन्ति, अमधुरमेव निब्बत्तेन्ति। यथा च उच्छुबीजसालिबीजादीनि मधुरं साधुरसमेव फलं निब्बत्तेन्ति, न असातं कटुकं, एवं कायसुचरितादीनि मधुरमेव विपाकं निब्बत्तेन्ति, न अमधुरम्। वुत्तम्पि चेतं –
‘‘यादिसं वपते बीजं, तादिसं हरते फलम्।
कल्याणकारी कल्याणं, पापकारी च पापकन्ति॥ (सं॰ नि॰ १.२५६)।
तस्मा ‘‘अट्ठानमेतं अनवकासो, यं कायदुच्चरितस्सा’’तिआदि वुत्तम्।
कायदुच्चरितसमङ्गीतिआदीसु समङ्गीति पञ्चविधा समङ्गिता – आयूहनसमङ्गिता, चेतनासमङ्गिता, कम्मसमङ्गिता, विपाकसमङ्गिता, उपट्ठानसमङ्गिताति। तत्थ कुसलाकुसलकम्मायूहनक्खणे ‘आयूहनसमङ्गिता’ वुच्चति। तथा ‘चेतनासमङ्गिता’। याव पन अरहत्तं न पापुणन्ति ताव सब्बेपि सत्ता पुब्बे उपचितं विपाकारहं कम्मं सन्धाय कम्मसमङ्गिनोति वुच्चन्ति – एसा ‘कम्मसमङ्गिता’। ‘विपाकसमङ्गिता’ पन विपाकक्खणेयेव वेदितब्बा। याव पन सत्ता अरहत्तं न पापुणन्ति ताव तेसं ततो ततो चवित्वा निरये ताव उप्पज्जमानानं अग्गिजाललोहकुम्भीआदीहि उपट्ठानाकारेहि निरयो, गब्भसेय्यकत्तं आपज्जमानानं मातुकुच्छि, देवेसु उप्पज्जमानानं कप्परुक्खविमानादीहि उपट्ठानाकारेहि देवलोकोति एवं उपपत्तिनिमित्तं उपट्ठाति। इति नेसं इमिना उप्पत्तिनिमित्तूपट्ठानेन अपरिमुत्तत्ता ‘उपट्ठानसमङ्गिता’ नाम। साव चलति, सेसा निच्चला। निरये हि उपट्ठितेपि देवलोको उपट्ठाति; देवलोके उपट्ठितेपि निरयो उपट्ठाति; मनुस्सलोके उपट्ठितेपि तिरच्छानयोनि उपट्ठाति; तिरच्छानयोनिया च उपट्ठितायपि मनुस्सलोको उपट्ठातियेव।
तत्रिदं वत्थु – सोणगिरिपादे किर अचेलविहारे सोणत्थेरो नाम एको धम्मकथिको। तस्स पिता सुनखवाजिको नाम लुद्दको अहोसि। थेरो तं पटिबाहन्तोपि संवरे ठपेतुं असक्कोन्तो ‘मा नस्सि वराको’ति महल्लककाले अकामकं पब्बाजेसि। तस्स गिलानसेय्याय निपन्नस्स निरयो उपट्ठासि। सोणगिरिपादतो महन्ता महन्ता सुनखा आगन्त्वा खादितुकामा विय सम्परिवारेसुम्। सो महाभयभीतो ‘‘वारेहि, तात सोण! वारेहि, तात सोणा’’ति आह। ‘‘किं महाथेरा’’ति? ‘‘न पस्ससि, ताता’’ति तं पवत्तिं आचिक्खि। सोणत्थेरो ‘कथञ्हि नाम मादिसस्स पिता निरये निब्बत्तिस्सति, पतिट्ठाहमस्स भविस्सामी’ति सामणेरेहि नानापुप्फानि आहरापेत्वा चेतियङ्गणबोधियङ्गणेसु मालासन्थारपूजञ्च आसनपूजञ्च कारेत्वा पितरं मञ्चेन चेतियङ्गणं हरित्वा मञ्चे निपज्जापेत्वा ‘‘अयं मे, महाथेर, पूजा तुम्हाकं अत्थाय कता; ‘अयं मे, भगवा, दुग्गतपण्णाकारो’ति वत्वा भगवन्तं वन्दित्वा चित्तं पसादेही’’ति आह। सो महाथेरो पूजं दिस्वा तथाकरोन्तो चित्तं पसादेसि। तावदेवस्स देवलोको उपट्ठासि, नन्दवनचित्तलतावनमिस्सकवनफारुसकवनविमानानि चेव देवनाटकानि च परिवारेत्वा ठितानि विय अहेसुम्। सो ‘‘अपेथ, सोण! अपेथ, सोणा’’ति आह। ‘‘किमिदं, महाथेरा’’ति? ‘‘एता ते, तात, मातरो आगच्छन्ती’’ति। ‘थेरो सग्गो उपट्ठितो महाथेरस्सा’ति चिन्तेसि । एवं उपट्ठानसमङ्गिता चलतीति वेदितब्बा। एतासु समङ्गितासु इध आयूहनचेतनाकम्मसमङ्गितावसेन ‘‘कायदुच्चरितसमङ्गी’’तिआदि वुत्तम्। सेसं सब्बत्थ उत्तानत्थमेवाति।
पठमबलनिद्देसवण्णना।
दुतियबलनिद्देसो
८१०. दुतियबलनिद्देसे गतिसम्पत्तिपटिबाळ्हानीति गतिसम्पत्तिया पटिबाहितानि निवारितानि पटिसेधितानि। सेसपदेसुपि एसेव नयो। एत्थ च गतिसम्पत्तीति सम्पन्ना गति देवलोको च मनुस्सलोको च। गतिविपत्तीति विपन्ना गति चत्तारो अपाया। उपधिसम्पत्तीति अत्तभावसमिद्धि। उपधिविपत्तीति हीनअत्तभावता। कालसम्पत्तीति सुराजसुमनुस्सकालसङ्खातो सम्पन्नकालो। कालविपत्तीति दुराजदुमनुस्सकालसङ्खातो विपन्नकालो। पयोगसम्पत्तीति सम्मापयोगो। पयोगविपत्तीति मिच्छापयोगो।
तत्थ एकच्चस्स बहूनि पापकम्मानि होन्ति। तानि गतिविपत्तियं ठितस्स विपच्चेय्युम्। सो पन एकेन कल्याणकम्मेन गतिसम्पत्तियं देवेसु वा मनुस्सेसु वा निब्बत्तो। तादिसे च ठाने अकुसलस्स वारो नत्थि, एकन्तं कुसलस्सेव वारोति। एवमस्स तानि कम्मानि गतिसम्पत्तिपटिबाळ्हानि न विपच्चन्तीति पजानाति।
अपरस्सापि बहूनि पापकम्मानि होन्ति। तानि उपधिविपत्तियं ठितस्स विपच्चेय्युम्। सो पन एकेन कल्याणकम्मेन उपधिसम्पत्तियं ठितो सुसण्ठितङ्गपच्चङ्गो अभिरूपो दस्सनीयो ब्रह्मवच्छसदिसो। सचेपि दासिया कुच्छिस्मिं दासजातो होति ‘एवरूपो अत्तभावो किलिट्ठकम्मस्स नानुच्छविको’ति हत्थिमेण्डअस्सबन्धकगोपालककम्मादीनि तं न कारेन्ति; सुखुमवत्थानि निवासापेत्वा भण्डागारिकट्ठानादीसु ठपेन्ति। सचे इत्थी होति, हत्थिभत्तपचनादीनि न कारेन्ति; वत्थालङ्कारं दत्वा सयनपालिकं वा नं करोन्ति, सोमदेवि विय वल्लभट्ठाने वा ठपेन्ति। भातिकराजकाले किर गोमंसखादके बहुजने गहेत्वा रञ्ञो दस्सेसुम्। ते ‘दण्डं दातुं सक्कोथा’ति पुट्ठा ‘न सक्कोमा’ति वदिंसु। अथ ने राजङ्गणे सोधके अकंसु। तेसं एका धीता अभिरूपा दस्सनीया पासादिका। तं दिस्वा राजा अन्तेपुरं अभिनेत्वा वल्लभट्ठाने ठपेसि। सेसञातकापि तस्सा आनुभावेन सुखं जीविंसु। तादिसस्मिञ्हि अत्तभावे पापकम्मानिपि विपाकं दातुं न सक्कोन्ति। एवं उपधिसम्पत्तिपटिबाळ्हानि न विपच्चन्तीति पजानाति।
एकस्स बहूनि पापकम्मानि होन्ति। तानि कालविपत्तियं ठितस्स विपच्चेय्युम्। सो पन एकेन कल्याणकम्मेन पठमकप्पिकानं वा चक्कवत्तिरञ्ञो वा बुद्धानं वा उप्पत्तिसमये सुराजसुमनुस्सकाले निब्बत्तो। तादिसे च काले निब्बत्तस्स अकुसलस्स विपाकं दातुं ओकासो नत्थि, एकन्तं कुसलस्सेव ओकासोति। एवं कालसम्पत्तिपटिबाळ्हानि न विपच्चन्तीति पजानाति।
अपरस्सापि बहूनि पापकम्मानि होन्ति। तानि पयोगविपत्तियं ठितस्स विपच्चेय्युम्। सो पन एकेन कल्याणकम्मेन पयोगसम्पत्तियं ठितो पाणातिपातादीहि विरतो कायवचीमनोसुचरितानि पूरेति। तादिसे ठाने अकुसलस्स विपच्चनोकासो नत्थि, एकन्तं कुसलस्सेव ओकासोति। एवं पयोगसम्पत्तिपटिबाळ्हानि न विपच्चन्तीति पजानाति।
अपरस्सापि बहूनि पापकम्मानि होन्ति। तानि गतिसम्पत्तियं ठितस्स न विपच्चेय्युम्। सो पनेकेन पापकम्मेन गतिविपत्तियंयेव निब्बत्तो। तत्थस्स तानि कम्मानि उपगन्त्वा वारेन वारेन विपाकं देन्ति – कालेन निरये निब्बत्तापेन्ति, कालेन तिरच्छानयोनियं, कालेन पेत्तिविसये, कालेन असुरकाये, दीघेनापि अद्धुना अपायतो सीसं उक्खिपितुं न देन्ति। एवं गतिसम्पत्तिपटिबाहितत्ता विपाकं दातुं असक्कोन्तानि गतिविपत्तिं आगम्म विपच्चन्तीति पजानाति।
अपरस्सापि बहूनि पापकम्मानि होन्ति। तानि उपधिसम्पत्तियं ठितस्स न विपच्चेय्युम्। सो पन एकेन पापकम्मेन उपधिविपत्तियंयेव पतिट्ठितो दुब्बण्णो दुरूपो दुस्सण्ठितो बीभच्छो पिसाचसदिसो। सो सचे दासिया कुच्छियं दासजातो ‘इमानि एतस्स अनुच्छविकानी’ति सब्बानि नं किलिट्ठकम्मानि कारेन्ति अन्तमसो पुप्फछड्डककम्मं उपादाय। सचे इत्थी होति ‘इमानि एतिस्सा अनुच्छविकानी’ति सब्बानि नं हत्थिभत्तपचनादीनि किलिट्ठकम्मानि कारेन्ति। कुलगेहे जातम्पि बलिं साधयमाना राजपुरिसा ‘गेहदासी’ति सञ्ञं कत्वा बन्धित्वा गच्छन्ति, कोतलवापीगामे महाकुटुम्बिकस्स घरणी विय। एवं उपधिसम्पत्तिपटिबाहितत्ता विपाकं दातुं असक्कोन्तानि उपधिविपत्तिं आगम्म विपच्चन्तीति पजानाति।
अपरस्सापि बहूनि पापकम्मानि होन्ति। तानि कालसम्पत्तियं निब्बातस्स न विपच्चेय्युम्। सो पन एकेन पापकम्मेन कालविपत्तियं दुराजदुमनुस्सकाले कसटे निरोजे दसवस्सायुककाले निब्बत्तो, यदा पञ्च गोरसा पच्छिज्जन्ति, कुद्रूसकं अग्गभोजनं होति। किञ्चापि मनुस्सलोके निब्बत्तो, मिगपसुसरिक्खजीविको पन होति। एवरूपे काले कुसलस्स विपच्चनोकासो नत्थि, एकन्तं अकुसलस्सेव होति। एवं कालसम्पत्तिपटिबाहितत्ता विपाकं दातुं असक्कोन्तानि कालविपत्तिं आगम्म विपच्चन्तीति पजानाति।
अपरस्सापि बहूनि पापकम्मानि होन्ति। तानि पयोगसम्पत्तियं ठितस्स न विपच्चेय्युम्। सो पन पयोगविपत्तियं ठितो पाणातिपातादीनि दस अकुसलकम्मानि करोति। तमेनं सहोड्ढं गहेत्वा रञ्ञो दस्सेन्ति। राजा बहूकम्मकारणानि कारेत्वा घातापेति। एवं पयोगसम्पत्तिपटिबाहितत्ता विपाकं दातुं असक्कोन्तानि पयोगविपत्तिं आगम्म विपच्चन्तीति पजानाति। एवं चतूहि सम्पत्तीहि पटिबाहितं पापकम्मं विपाकं अदत्वा चतस्सो विपत्तियो आगम्म देति।
यथा हि कोचिदेव पुरिसो केनचिदेव कम्मेन राजानं आराधेय्य। अथस्स राजा ठानन्तरं दत्वा जनपदं ददेय्य। सो तं सम्मा परिभुञ्जितुं असक्कोन्तो मक्कटेन गहितभत्तपुटं विय भिन्देय्य; यस्स यं यानं वा वाहनं वा दासं वा दासिं वा आरामं वा वत्थुं वा सम्पन्नरूपं पस्सति, सब्बं बलक्कारेन गण्हेय्य। मनुस्सा ‘राजवल्लभो’ति किञ्चि वत्तुं न सक्कुणेय्युम्। सो अञ्ञस्स वल्लभतरस्स राजमहामत्तस्स विरुज्झेय्य। सो तं गहेत्वा सुपोथितं पोथापेत्वा भूमिं पिट्ठिया घंसापेन्तो निक्कड्ढापेत्वा राजानं उपसङ्कमित्वा ‘असुको नाम ते , देव, जनपदं भिन्दती’ति गण्हापेय्य। राजा बन्धनागारे बन्धापेत्वा ‘असुकेन नाम कस्स किं अवहट’न्ति नगरे भेरिं चरापेय्य। मनुस्सा आगन्त्वा ‘मय्हं इदं गहितं, मय्हं इदं गहित’न्ति विरवसहस्सं उट्ठापेय्युम्। राजा भिय्योसो मत्ताय कुद्धो नानप्पकारेन तं बन्धनागारे किलमेत्वा घातापेत्वा ‘गच्छथ नं सुसाने छड्डेत्वा सङ्खलिका आहरथा’ति वदेय्य। एवंसम्पदमिदं दट्ठब्बम्।
तस्स हि पुरिसस्स हि केनचिदेव कम्मेन राजानं आराधेत्वा ठानन्तरं लद्धकालो विय पुथुज्जनस्सापि केनचिदेव पुञ्ञकम्मेन सग्गे निब्बत्तकालो। तस्मिं जनपदं भिन्दित्वा मनुस्सानं सन्तकं गण्हन्ते कस्सचि किञ्चि वत्तुं अविसहनकालो विय इमस्मिम्पि सग्गे निब्बत्ते अकुसलस्स विपच्चनोकासं अलभनकालो। तस्स एकदिवसं एकस्मिं राजवल्लभतरे विरज्झित्वा तेन कुद्धेन नं पोथापेत्वा रञ्ञो आरोचेत्वा बन्धनागारे बन्धापितकालो विय इमस्स सग्गतो चवित्वा निरये निब्बत्तकालो। मनुस्सानं ‘मय्हं इदं गहितं, मय्हं इदं गहित’न्ति विरवकालो विय तस्मिं निरये निब्बत्ते सब्बाकुसलकम्मानं सन्निपतित्वा गहणकालो। सुसाने छड्डेत्वा सङ्खलिकानं आहरणकालो विय एकेकस्मिं कम्मे खीणे इतरस्स इतरस्स विपाकेन निरयतो सीसं अनुक्खिपित्वा सकलकप्पं निरयम्हि पच्चनकालो। कप्पट्ठितिककम्मञ्हि कत्वा एककप्पं निरयम्हि पच्चनकसत्ता नेव एको, न द्वे, न सतं, न सहस्सम्। एवं पच्चनकसत्ता किर गणनपथं वीतिवत्ता।
अत्थेकच्चानि कल्याणानि कम्मसमादानानि गतिविपत्तिपटिबाळ्हानि न विपच्चन्तीतिआदीसुपि एवं योजना वेदितब्बा। इधेकच्चस्स बहूनि कल्याणकम्मानि होन्ति। तानि गतिसम्पत्तियं ठितस्स विपच्चेयुम्। सो पन एकेन पापकम्मेन गतिविपत्तियं निरये वा असुरकाये वा निब्बत्तो। तादिसे च ठाने कुसलं विपाकं दातुं न सक्कोति, एकन्तं अकुसलमेव सक्कोतीति। एवमस्स तानि कम्मानि गतिविपत्तिपटिबाळ्हानि न विपच्चन्तीति पजानाति।
अपरस्सापि बहूनि कल्याणकम्मानि होन्ति। तानि उपधिसम्पत्तियं ठितस्स विपच्चेय्युम्। सो पन एकेन पापकम्मेन उपधिविपत्तियं पतिट्ठितो दुब्बण्णो होति पिसाचसदिसो। सो सचेपि राजकुले निब्बत्तो पितुअच्चयेन ‘किं इमस्स निस्सिरीकस्स रज्जेना’ति रज्जं न लभति। सेनापतिगेहादीसु निब्बत्तोपि सेनापतिट्ठानादीनि न लभति।
इमस्स पनत्थस्साविभावत्थं दीपराजवत्थु कथेतब्बं – राजा किर पुत्ते जाते देविया पसीदित्वा वरं अदासि। सा वरं गहेत्वा ठपेसि। कुमारो सत्तट्ठवस्सकालेव राजङ्गणे कुक्कुटे युज्झापेसि। एको कुक्कुटो उप्पतित्वा कुमारस्स अक्खीनि भिन्दि। कुमारमाता देवी पुत्तस्स पन्नरससोळसवस्सकाले ‘रज्जं वारेस्सामी’ति राजानं उपसङ्कमित्वा आह – ‘‘देव, तुम्हेहि कुमारस्स जातकाले वरो दिन्नो। मया सो गहेत्वा ठपितो; इदानि नं गण्हामी’’ति। ‘‘साधु, देवि, गण्हाही’’ति। ‘‘मया, देव, तुम्हाकं सन्तिका किञ्चि अलद्धं नाम नत्थि । इदानि पन मम पुत्तस्स रज्जं वारेमी’’ति। ‘‘देवि, तव पुत्तो अङ्गविकलो। न सक्का तस्स रज्जं दातु’’न्ति । ‘‘तुम्हे मय्हं रुच्चनकवरं अदातुं असक्कोन्ता कस्मा वरं अदत्था’’ति? राजा अतिविय निप्पीळियमानो ‘‘न सक्का तुय्हं पुत्तस्स सकललङ्कादीपे रज्जं दातुं; नागदीपे पन छत्तं अस्सापेत्वा वसतू’’ति नागदीपं पेसेसि। सो दीपराजा नाम अहोसि। सचे चक्खुविकलो नाभविस्सा तियोजनसतिके सकलतम्बपण्णिदीपे सब्बसम्पत्तिपरिवारं रज्जं अलभिस्सा। एवं उपधिविपत्तिपटिबाळ्हानि न विपच्चन्तीति पजानाति।
अपरस्सापि बहूनि कल्याणकम्मानि होन्ति। तानि कालसम्पत्तियं ठितस्स विपच्चेय्युम्। सो पन एकेन पापकम्मेन कालविपत्तियं दुराजदुमनुस्सकाले कसटे निरोजे अप्पायुके गतिकोटिके निब्बत्तो। तादिसे च काले कल्याणकम्मं विपाकं दातुं न सक्कोतीति। एवं कालविपत्तिपटिबाळ्हानि न विपच्चन्तीति पजानाति।
अपरस्सापि बहूनि कल्याणकम्मानि होन्ति। तानि पयोगसम्पत्तियं ठितस्स विपच्चेय्युम्। अयं पन पयोगविपत्तियं ठितो पाणं हन्ति…पे॰… सब्बं दुस्सील्यं पूरेति। तथा तेन सद्धिं समजातिकानिपि कुलानि आवाहविवाहं न करोन्ति; ‘इत्थिधुत्तो सुराधुत्तो अक्खधुत्तो अयं पापपुरिसो’ति आरका परिवज्जेन्ति। कल्याणकम्मानि विपच्चितुं न सक्कोन्ति। एवं पयोगविपत्तिपटिबाळ्हानि न विपच्चन्तीति पजानाति। एवं चतस्सो सम्पत्तियो आगम्म विपाकदायकं कल्याणकम्मं चतूहि विपत्तीहि पटिबाहितत्ता न विपच्चति।
अपरस्सापि बहूनि कल्याणकम्मानि होन्ति। तानि गतिविपत्तियं ठितस्स न विपच्चेय्युम्। सो पन एकेन कल्याणकम्मेन गतिसम्पत्तियंयेव निब्बत्तो। तत्थस्स तानि कम्मानि उपगन्त्वा वारेन वारेन विपाकं देन्ति – कालेन मनुस्सलोके निब्बत्तापेन्ति, कालेन देवलोके। एवं गतिविपत्तिपटिबाहितत्ता विपाकं दातुं असक्कोन्तानि गतिमम्पत्तिं आगम्म विपच्चन्तीति पजानाति।
अपरस्सापि बहूनि कल्याणकम्मानि होन्ति। तानि उपधिविपत्तियं ठितस्स न विपच्चेय्युम्। सो पन एकेन कल्याणकम्मेन उपधिसम्पत्तियंयेव पतिट्ठितो अभिरूपो दस्सनीयो पासादिको ब्रह्मवच्छसदिसो। तस्स उपधिसम्पत्तियं ठितत्ता कल्याणकम्मानि विपाकं देन्ति। सचे राजकुले निब्बत्तति अञ्ञेसु जेट्ठकभातिकेसु सन्तेसुपि ‘एतस्स अत्तभावो समिद्धो, एतस्स छत्ते उस्सापिते लोकस्स फासु भविस्सती’ति तमेव रज्जे अभिसिञ्चन्ति। उपराजगेहादीसु निब्बत्तो पितुअच्चयेन ओपरज्जं, सेनापतिट्ठानं, भण्डागारिकट्ठानं, सेट्ठिट्ठानं लभति। एवं उपधिविपत्तिपटिबाहितत्ता विपाकं दातुं असक्कोन्तानि उपधिसम्पत्तिं आगम्म विपच्चन्तीति पजानाति।
अपरस्सापि बहूनि कल्याणकम्मानि होन्ति। तानि कालविपत्तियं ठितस्स न विपच्चेय्युम्। सो पन एकेन कल्याणकम्मेन कालसम्पत्तियं निब्बत्तो सुराजसुमनुस्सकाले। तादिसाय कालसमिद्धिया निब्बत्तस्स कल्याणकम्मं विपाकं देति।
तत्रिदं महासोणत्थेरस्स वत्थु कथेतब्बं – ब्राह्मणतिस्सभये किर चित्तलपब्बते द्वादस भिक्खुसहस्सानिं पटिवसन्ति। तथा तिस्समहाविहारे। द्वीसुपि महाविहारेसु तिण्णं वस्सानं वट्टं एकरत्तमेव महामूसिकायो खादित्वा थुसमत्तमेव ठपेसुम्। चित्तलपब्बते भिक्खुसङ्घो ‘तिस्समहाविहारे वट्टं वत्तिस्सति, तत्थ गन्त्वा वसिस्सामा’ति विहारतो निक्खमि। तिस्समहाविहारेपि भिक्खुसङ्घो ‘चित्तलपब्बते वट्टं वत्तिस्सति, तत्थ गन्त्वा वसिस्सामा’ति विहारतो निक्खमि। उभतोपि एकिस्सा गम्भीरकन्दराय तीरे समागता पुच्छित्वा वट्टस्स खीणभावं ञत्वा ‘तत्थ गन्त्वा किं करिस्सामा’ति चतुवीसति भिक्खुसहस्सानि गम्भीरकन्दरवनं पविसित्वा निसीदित्वा निसिन्ननीहारेनेव अनुपादिसेसाय निब्बानधातुया परिनिब्बायिंसु। पच्छा भये वूपसन्ते भिक्खुसङ्घो सक्कं देवराजानं गहेत्वा धातुयो संहरित्वा चेतियं अकासि।
ब्राह्मणतिस्सचोरोपि जनपदं विद्धंसेसि। सङ्घो सन्निपतित्वा मन्तेत्वा ‘‘चोरं पटिबाहतू’’ति सक्कसन्तिकं अट्ठ थेरे पेसेसि। सक्को देवराजा ‘‘मया, भन्ते, उप्पन्नो चोरो न सक्का पटिबाहितुम्। सङ्घो परसमुद्दं गच्छतु। अहं समुद्दारक्खं करिस्सामी’’ति। सङ्घो सब्बदिसाहि नागदीपं गन्त्वा जम्बुकोलपट्टने तिभूमिकं महाउळुम्पं बन्धापेसि। एका भूमिका उदके ओसीदि। एकिस्सा भिक्खुसङ्घो निसिन्नो। एकिस्सा पत्तचीवरानि ठपयिंसु। संयुत्तभाणकचूळसीवत्थेरो, इसिदत्तत्थेरो, महासोणत्थेरोति तयो थेरा तासं परिसानं पामोक्खा। तेसु द्वे थेरा महासोणत्थेरं आहंसु – ‘‘आवुसो महासोण, अभिरुह महाउळुम्प’’न्ति। ‘‘तुम्हे पन, भन्ते’’ति? ‘‘आवुसो, उदके मरणम्पि थले मरणम्पि एकमेव । न मयं गमिस्साम। तं निस्साय पन अनागते सासनस्स पवेणी ठस्सति। गच्छ त्वं, आवुसो’’ति। ‘‘नाहं, भन्ते, तुम्हेसु अगच्छन्तेसु गमिस्सामी’’ति यावततियं कथेत्वापि थेरं आरोपेतुं असक्कोन्ता निवत्तिंसु।
अथ चूळसीवत्थेरो इसिदत्तत्थेरं आह – ‘‘आवुसो इसिदत्त, अनागते महासोणत्थेरं निस्साय सासनपवेणी ठस्सति; मा खो तं हत्थतो विस्सज्जेही’’ति। ‘‘तुम्हे पन, भन्ते’’ति? ‘‘अहं महाचेतियं वन्दिस्सामी’’ति द्वे थेरे अनुसासित्वा अनुपुब्बेन चारिकं चरन्तो महाविहारं सम्पापुणि। तस्मिं समये महाविहारो सुञ्ञो। चेतियङ्गणे एरण्डा जाता। चेतियं गच्छेहि परिवारितं, सेवालेन परियोनद्धम्। थेरो धरमानकबुद्धस्स निपच्चाकारं दस्सेन्तो विय महाचेतियं वन्दित्वा पच्छिमदिसाय सालं पविसित्वा ओलोकेन्तो ‘एवरूपस्स नाम लाभग्गयसग्गप्पत्तस्स सरीरधातुचेतियट्ठानं अनाथं जात’न्ति चिन्तयमानो निसीदि।
अथ अविदूरे रुक्खे अधिवत्था देवता अद्धिकमनुस्सरूपेन तण्डुलनाळिञ्च गुळपिण्डञ्च आदाय थेरस्स सन्तिकं गन्त्वा ‘‘कत्थ गच्छथ, भन्ते’’ति? ‘‘अहं दक्खिणदिसं, उपासका’’ति। ‘‘अहम्पि तत्थेव गन्तुकामो, सह गच्छाम, भन्ते’’ति। ‘‘अहं दुब्बलो; तव गतिया गन्तुं न सक्खिस्सामि; त्वं पुरतो गच्छ, उपासका’’ति। ‘‘अहम्पि तुम्हाकं गतिया गमिस्सामी’’ति थेरस्स पत्तचीवरं अग्गहेसि। तिस्सवापिपाळिं आरुळ्हकाले च पत्तं आहरापेत्वा पानकं कत्वा अदासि। थेरस्स पीतमत्तेयेव बलमत्ता सण्ठाति। देवता पथविं सङ्खिपित्वा वेणुनदीसन्तिके एकं छड्डितविहारं पत्वा थेरस्स वसनट्ठानं पटिजग्गित्वा अदासि।
पुनदिवसे थेरेन मुखे धोवितमत्ते यागुं पचित्वा अदासि; यागुं पीतस्स भत्तं पचित्वा उपनामेसि। थेरो ‘‘तुय्हं ठपेहि, उपासका’’ति पत्तं हत्थेन पिदहि। ‘‘अहं न दूरं गमिस्सामी’’ति देवता थेरस्सेव पत्ते भत्तं पक्खिपित्वा कतभत्तकिच्चस्स थेरस्स पत्तचीवरमादाय मग्गं पटिपन्ना पथविं सङ्खिपित्वा जज्जरनदीसन्तिकं नेत्वा ‘‘भन्ते, एतं पण्णखादकमनुस्सानं वसनट्ठानं, धूमो पञ्ञायति। अहं पुरतो गमिस्सामी’’ति थेरं वन्दित्वा अत्तनो भवनं अगमासि। थेरो सब्बम्पि भयकालं पण्णखादकमनुस्से निस्साय वसि।
इसिदत्तत्थेरोपि अनुपुब्बेन चारिकं चरन्तो अळजनपदं सम्पापुणि। तत्थ मनुस्सा नातिपक्कानि मधुकफलानि भिन्दित्वा अट्ठिं आदाय तचं छड्डेत्वा अगमंसु। थेरो ‘‘आवुसो महासोण, भिक्खाहारो पञ्ञायती’’ति वत्वा पत्तचीवरं आहरापेत्वा चीवरं पारुपित्वा पत्तं नीहरित्वा अट्ठासि। तरुणदारका थेरं ठितं दिस्वा ‘इमिना कोचि अत्थो भविस्सती’ति वालुकं पुञ्छित्वा मधुकफलत्तचं पत्ते पक्खिपित्वा अदंसु; थेरा परिभुञ्जिंसु। सत्ताहमत्तं सोयेव आहारो अहोसि।
अनुपुब्बेन चोरियस्सरं सम्पापुणिंसु। मनुस्सा कुमुदानि गहेत्वा कुमुदनाले छड्डेत्वा अगमंसु। थेरो ‘‘आवुसो महासोण, भिक्खाहारो पञ्ञायती’’ति वत्वा पत्तचीवरं आहरापेत्वा चीवरं पारुपित्वा पत्तं नीहरित्वा अट्ठासि। गामदारका कुमुदनाले सोधेत्वा पत्ते पक्खिपित्वा अदंसु; थेरा परिभुञ्जिंसु। सत्ताहमत्तं सोव आहारो अहोसि।
अनुपुब्बेन चरन्ता पण्णखादकमनुस्सानं वसनट्ठाने एकं गामद्वारं सम्पापुणिंसु। तत्थ एकिस्सा दारिकाय मातापितरो अरञ्ञं गच्छन्ता ‘‘सचे कोचि अय्यो आगच्छति, कत्थचि गन्तुं मा अदासि; अय्यस्स वसनट्ठानं आचिक्खेय्यासि, अम्मा’’ति आहंसु। सा थेरे दिस्वा पत्तं गहेत्वा निसीदापेसि। गेहे धञ्ञजाति नाम नत्थि। वासिं पन गहेत्वा गुञ्जचोचरुक्खत्तचं गुञ्जलतापत्तेहि सद्धिं एकतो कोट्टेत्वा तयो पिण्डे कत्वा एकं इसिदत्तत्थेरस्स एकं महासोणत्थेरस्स पत्ते ठपेत्वा ‘अतिरेकपिण्डं इसिदत्तत्थेरस्स पत्ते ठपेस्सामी’ति हत्थं पसारेसि। हत्थो परिवत्तित्वा महासोणत्थेरस्स पत्ते पतिट्ठापेसि। इसिदत्तत्थेरो ‘ब्राह्मणतिस्सभये गुञ्जचोचपिण्डे विपाकदायककम्मं देसकालसम्पदाय कीवपमाणं विपाकं दस्सती’ति आह। ते तं परिभुञ्जित्वा वसनट्ठानं अगमंसु। सापि अरञ्ञतो आगतानं मातापितूनं आचिक्खि ‘‘द्वे थेरा आगता। तेसं मे वसनट्ठानं आचिक्खित’’न्ति। ते उभोपि थेरानं सन्तिकं गन्त्वा वन्दित्वा ‘‘भन्ते, यं मयं लभाम, तेन तुम्हे पटिजग्गिस्साम; इधेव वसथा’’ति पटिञ्ञं गण्हिंसु। थेरापि सब्बभयकालं ते उपनिस्साय वसिंसु।
ब्राह्मणतिस्सचोरे मते पितुमहाराजा छत्तं उस्सापेसि। ‘भयं वूपसन्तं, जनपदो सम्पुण्णो’ति सुत्वा परसमुद्दतो भिक्खुसङ्घो नावाय महातित्थपट्टने ओरुय्ह ‘महासोणत्थेरो कहं वसती’ति पुच्छित्वा थेरस्स सन्तिकं अगमासि। थेरो पञ्चसतभिक्खुपरिवारो कालकगामे मण्डलारामविहारं सम्पापुणि। तस्मिं समये कालकगामे सत्तमत्तानि कुलसतानि पटिवसन्ति। रत्तिभागे देवता आहिण्डित्वा ‘‘महासोणत्थेरो पञ्चभिक्खुसतपरिवारो मण्डलारामविहारं पत्तो। एकेको नवहत्थसाटकेन सद्धिं एकेककहापणग्घनकं पिण्डपातं देतू’’ति मनुस्से अवोचुम्। पुनदिवसे च थेरा कालकगामं पिण्डाय पविसिंसु। मनुस्सा निसीदापेत्वा यागुं अदंसु। मण्डलारामवासी तिस्सभूतित्थेरो सङ्घत्थेरो हुत्वा निसीदि। एको महाउपासको तं वन्दित्वा ‘‘भन्ते, महासोणत्थेरो नाम कतरो’’ति पुच्छि। तेन समयेन थेरो नवको होति परियन्ते निसिन्नो। थेरो हत्थं पसारेत्वा ‘‘महासोणो नाम एस, उपासका’’ति आह। उपासको तं वन्दित्वा पत्तं गण्हाति। थेरो न देति। तिस्सभूतित्थेरो ‘‘आवुसो सोण, यथा त्वं न जानासि, मयम्पि एवमेव न जानाम; पुञ्ञवन्तानं देवता परिपाचेन्ति; पत्तं देहि, सब्रह्मचारीनं सङ्गहं करोही’’ति आह। थेरो पत्तं अदासि। महाउपासको पत्तं आदाय गन्त्वा कहापणग्घनकस्स पिण्डपातस्स पूरेत्वा नवहत्थसाटकं आधारकं कत्वा आहरित्वा थेरस्स हत्थे ठपेसि; अपरोपि उपासको थेरस्साति सत्त साटकसतानि सत्त च पिण्डपातसतानि थेरस्सेव अदंसु।
थेरो भिक्खुसङ्घस्स संविभागं कत्वा अनुपुब्बेन महाविहारं पापुणित्वा मुखं धोवित्वा महाबोधिं वन्दित्वा महाचेतियं वन्दित्वा थूपारामे ठितो चीवरं पारुपित्वा भिक्खुसङ्घपरिवारो दक्खिणद्वारेन नगरं पविसित्वा द्वारतो याव वळञ्जनकसाला एतस्मिं अन्तरे सट्ठिकहापणग्घनकं पिण्डपातं लभि। ततो पट्ठाय पन सक्कारस्स पमाणं नत्थि। एवं कालविपत्तियं मधुकफलत्तचोपि कुमुदनाळिपि दुल्लभा जाता। कालसम्पत्तियं एवरूपो महालाभो उदपादि।
वत्तब्बकनिग्रोधत्थेरस्सापि सामणेरकाले ब्राह्मणतिस्सभयं उदपादि। सामणेरो च उपज्झायो चस्स परसमुद्दं नागमिंसु; ‘पण्णखादकमनुस्से उपनिस्साय वसिस्सामा’ति पच्चन्ताभिमुखा अहेसुम्। सामणेरो सत्ताहमत्तं अनाहारो हुत्वा एकस्मिं गामट्ठाने तालरुक्खे तालपक्कं दिस्वा उपज्झायं आह – ‘‘भन्ते, थोकं आगमेथ; तालपक्कं पातेस्सामी’’ति। ‘‘दुब्बलोसि त्वं, सामणेर, मा अभिरुही’’ति। ‘‘अभिरुहिस्सामि, भन्ते’’ति खुद्दकवासिं गहेत्वा तालं आरुय्ह तालपिण्डं छिन्दितुं आरभि। वासिफलं निक्खमित्वा भूमियं पति।
थेरो चिन्तेसि ‘‘अयं किलन्तोव रुक्खं आरुळ्हो; किं नु खो इदानि करिस्सती’’ति सामणेरो तालपण्णं फालेत्वा फालेत्वा वासिदण्डके बन्धित्वा घट्टेन्तो घट्टेन्तो भूमियं पातेत्वा ‘‘भन्ते, साधु वतस्स सचे वासिफलं एत्थ पवेसेय्याथा’’ति आह। थेरो ‘उपायसम्पन्नो सामणेरो’ति वासिफलं पवेसेत्वा अदासि। सो वासिं उक्खिपित्वा तालफलानि पातेसि। थेरो वासिं पातापेत्वा पवट्टित्वा गतं तालफलं भिन्दित्वा सामणेरं ओतिण्णकाले आह ‘‘सामणेर, त्वं दुब्बलो, इदं ताव खादाही’’ति। ‘‘नाहं, भन्ते, तुम्हेहि अखादिते खादिस्सामी’’ति वासिं गहेत्वा तालफलानि भिन्दित्वा पत्तं नीहरित्वा तालमिञ्जं पक्खिपित्वा थेरस्स दत्वा सयं खादि। याव तालफलानि अहेसुं, ताव तत्थेव वसित्वा फलेसु खीणेसु अनुपुब्बेन पण्णखादकमनुस्सानं वसनट्ठाने एकं छड्डितविहारं पविसिंसु। सामणेरो थेरस्स वसनट्ठानं पटिजग्गि। थेरो सामणेरस्स ओवादं दत्वा विहारं पाविसि। सामणेरो ‘अनायतने नट्ठानं अत्तभावानं पमाणं नत्थि, बुद्धानं उपट्ठानं करिस्सामी’ति चेतियङ्गणं गन्त्वा अप्पहरितं करोति; सत्ताहमत्तं निराहारताय पवेधमानो पतित्वा निपन्नकोव तिणानि उद्धरति। एकच्चे च मनुस्सा अरञ्ञे चरन्ता मधुं लभित्वा दारूनि चेव साकपण्णञ्च गहेत्वा तिणचलनसञ्ञाय ‘मिगो नु खो एसो’ति सामणेरस्स सन्तिकं गन्त्वा ‘‘किं करोसि, सामणेरा’’ति आहंसु। ‘‘तिणगण्ठिं गण्हामि, उपासका’’ति। ‘‘अञ्ञोपि कोचि अत्थि, भन्ते’’ति? ‘‘आम, उपासका, उपज्झायो मे अन्तोगब्भे’’ति। ‘‘महाथेरस्स दत्वा खादेय्यासि, भन्ते’’ति सामणेरस्स मधुं दत्वा अत्तनो वसनट्ठानं आचिक्खित्वा ‘‘मयं साखाभङ्गं करोन्ता गमिस्साम। एताय सञ्ञाय थेरं गहेत्वा आगच्छेय्यासि, अय्या’’ति वत्वा अगमंसु।
सामणेरो मधुं गहेत्वा थेरस्स सन्तिकं गन्त्वा बहि ठत्वा ‘‘वन्दामि, भन्ते’’ति आह। थेरो ‘सामणेरो जिघच्छाय अनुडय्हमानो आगतो भविस्सती’ति तुण्ही अहोसि। सो पुनपि ‘‘वन्दामि, भन्ते’’ति आह। ‘‘कस्मा, सामणेर, दुब्बलभिक्खूनं सुखेन निपज्जितुं न देसी’’ति? ‘‘द्वारं विवरितुं सारुप्पं, भन्ते’’ति? थेरो उट्ठहित्वा द्वारं विवरित्वा ‘‘किं ते, सामणेर, लद्धं’’ति आह। मनुस्सेहि मधु दिन्नं, खादितुं सारुप्पं, भन्ते’’ति? ‘‘सामणेर, एवमेव खादितुं किलमिस्साम, पानकं कत्वा पिविस्सामा’’ति। सामणेरो पानकं कत्वा अदासि। अथ नं थेरो ‘‘मनुस्सानं वसनट्ठानं पुच्छसि, सामणेरा’’ति आह। सयमेव आचिक्खिंसु, भन्ते’’ति। ‘‘सामणेर, पातोव गच्छन्ता किलमिस्साम; अज्जेव गमिस्सामा’’ति पत्तचीवरं गण्हापेत्वा निक्खमि। ते गन्त्वा मनुस्सानं वसनट्ठानस्स अविदूरे निपज्जिंसु।
सामणेरो रत्तिभागे चिन्तेसि – ‘मया पब्बजितकालतो पट्ठाय गामन्ते अरुणं नाम न उट्ठापितपुब्ब’न्ति। सो पत्तं गहेत्वा अरुणं उट्ठापेतुं अरञ्ञं अगमासि। महाथेरो सामणेरं निपन्नट्ठाने अपस्सन्तो ‘मनुस्सखादकेहि गहितो भविस्सती’ति चिन्तेसि। सामणेरो अरञ्ञे अरुणं उट्ठापेत्वा पत्तेन उदकञ्च दन्तकट्ठञ्च गहेत्वा आगमि। ‘‘सामणेर, कुहिं गतोसि? महल्लकभिक्खूनं ते वितक्को उप्पादितो; दण्डकम्मं आहरा’’ति। ‘‘आहरिस्सामि, भन्ते’’ति। थेरो मुखं धोवित्वा चीवरं पारुपि। उभोपि मनुस्सानं वसनट्ठानं अगमंसु। मनुस्सापि अत्तनो परिभोगं कन्दमूलफलपण्णं अदंसु। थेरोपि परिभुञ्जित्वा विहारं अगमासि। सामणेरो उदकं आहरित्वा ‘‘पादे धोवामि, भन्ते’’ति आह। ‘‘सामणेर, त्वं रत्तिं कुहिं गतो? अम्हाकं वितक्कं उप्पादेसी’’ति। ‘‘भन्ते, गामन्ते मे अरुणं न उट्ठापितपुब्बं; अरुणुट्ठापनत्थाय अरञ्ञं अगमासि’’न्ति। ‘‘सामणेर, न तुय्हं दण्डकम्मं अनुच्छविकं अम्हाकमेव अनुच्छविक’’न्ति वत्वा थेरो तस्मिंयेव ठाने वसि; सामणेरस्स च सञ्ञं अदासि ‘‘मयं ताव महल्लका; ‘इदं नाम भविस्सती’ति न सक्का जानितुम्। तुवं अत्तानं रक्खेय्यासी’’ति। थेरो किर अनागामी। तं अपरभागे मनुस्सखादका खादिंसु। सामणेरो अत्तानं रक्खित्वा भये वूपसन्ते तथारूपे ठाने उपज्झं गाहापेत्वा उपसम्पन्नो बुद्धवचनं उग्गहेत्वा तिपिटकधरो हुत्वा वत्तब्बकनिग्रोधत्थेरो नाम जातो।
पितुमहाराजा रज्जं पटिपज्जि। परसमुद्दा आगतागता भिक्खू ‘‘कहं वत्तब्बकनिग्रोधत्थेरो, कहं वत्तब्बकनिग्रोधत्थेरो’’ति पुच्छित्वा तस्स सन्तिकं अगमंसु। महाभिक्खुसङ्घो थेरं परिवारेसि। सो महाभिक्खुसङ्घपरिवुतो अनुपुब्बेन महाविहारं पत्वा महाबोधिं महाचेतियं थूपारामञ्च वन्दित्वा नगरं पायासि। याव दक्खिणद्वारा गच्छन्तस्सेव नवसु ठानेसु तिचीवरं उपपज्जि; अन्तोनगरं पविट्ठकालतो पट्ठाय महासक्कारो उप्पज्जि। इति कालविपत्तियं तालफलकन्दमूलपण्णम्पि दुल्लभं जातम्। कालसम्पत्तियं एवरूपो महालाभो उप्पन्नोति। एवं कालविपत्तिपटिबाहितत्ता विपाकं दातुं असक्कोन्तानि कालसम्पत्तिं आगम्म विपच्चन्तीति पजानाति।
अपरस्सापि बहूनि कल्याणकम्मानि होन्ति। तानि पयोगविपत्तियं ठितस्स न विपच्चेय्युम्। सो पन एकेन कल्याणकम्मेन सम्मापयोगे पतिट्ठितो तीणि सुचरितानि पूरेति, पञ्चसीलं दससीलं रक्खति। कालसम्पत्तियं निब्बत्तस्स राजानो सब्बालङ्कारपतिमण्डिता राजकञ्ञायो ‘एतस्स अनुच्छविका’ति पेसेन्ति, यानवाहनमणिसुवण्णरजतादिभेदं तं तं पण्णाकारं ‘एतस्स अनुच्छविक’न्ति पेसेन्ति ।
पब्बज्जूपगतोपि महायसो होति महानुभावो। तत्रिदं वत्थु – कूटकण्णराजा किर गिरिगामकण्णवासिकं चूळसुधम्मत्थेरं ममायति। सो उप्पलवापियं वसमानो थेरं पक्कोसापेसि। थेरो आगन्त्वा मालारामविहारे वसति। राजा थेरस्स मातरं पुच्छि – ‘‘किं थेरो पियायती’’ति? ‘‘कन्दं महाराजा’’ति। राजा कन्दं गाहापेत्वा विहारं गन्त्वा थेरस्स ददमानो मुखं उल्लोकेतुं नासक्खि। सो निक्खमित्वा च बहिपरिवेणे देविं पुच्छि – ‘‘कीदिसो थेरो’’ति? ‘‘त्वं पुरिसो हुत्वा उल्लोकेतुं न सक्कोसि; अहं कथं सक्खिस्सामि? नाहं जानामि कीदिसो’’ति। राजा ‘मम रट्ठे बलिकारगहपतिपुत्तं उल्लोकेतुं न विसहामि। महन्तं वत भो बुद्धसासनं नामा’ति अप्फोटेसि। तिपिटकचूळनागत्थेरम्पि ममायति। तस्स अङ्गुलियं एका पिळका उट्ठहि। राजा ‘थेरं पस्सिस्सामी’ति विहारं गन्त्वा बलवपेमेन अङ्गुलिं मुखेन गण्हि। अन्तोमुखेयेव पिळका भिन्ना, पुब्बलोहितं अनुट्ठुभित्वा थेरे सिनेहेन अमतं विय अज्झोहरि। सोयेव थेरो अपरभागे मरणमञ्चे निपज्जि। राजा गन्त्वा असुचिकपल्लकं सीसे ठपेत्वा ‘धम्मसकटस्स अक्खो भिज्जति अक्खो भिज्जती’ति परिदेवमानो विचरि। पथविस्सरस्स असुचिकपल्लकं सीसेन उक्खिपित्वा विचरणं नाम कस्स गतमग्गो? सम्मापयोगस्स गतमग्गोति। एवं पयोगविपत्तिपटिबाहितत्ता विपाकं दातुं असक्कोन्तानि पयोगसम्पत्तिं आगम्म विपच्चन्तीति पजानाति। एवं चतूहि विपत्तीहि पटिबाहितं कल्याणकम्मं विपाकं अदत्वा चतस्सो सम्पत्तियो आगम्म देति।
तत्रिदं भूतमत्थं कत्वा ओपम्मं – एको किर महाराजा एकस्स अमच्चस्स अप्पमत्तेन कुज्झित्वा तं बन्धनागारे बन्धापेसि। तस्स ञातका रञ्ञो कुद्धभावं ञत्वा किञ्चि अवत्वा चण्डकोपे विगते राजानं तस्स निरपराधभावं जानापेसुम्। राजा मुञ्चित्वा तस्स ठानन्तरं पटिपाकतिकं अकासि। अथस्स ततो ततो आगच्छन्तानं पण्णाकारानं पमाणं नाहोसि। मनुस्सा सम्पटिच्छितुं नासक्खिंसु। तत्थ रञ्ञो अप्पमत्तकेन कुज्झित्वा तस्स बन्धनागारे बन्धापितकालो विय पुथुज्जनस्स निरये निब्बत्तकालो। अथस्स ञातकेहि राजानं सञ्ञापेत्वा ठानन्तरस्स पटिपाकतिककरणकालो विय तस्स सग्गे निब्बत्तकालो। पण्णाकारं सम्पटिच्छितुं असमत्थकालो विय चतस्सो सम्पत्तियो आगम्म कल्याणकम्मानं देवलोकतो मनुस्सलोकं, मनुस्सलोकतो देवलोकन्ति एवं सुखट्ठानतो सुखट्ठानमेव नेत्वा कप्पसतसहस्सम्पि सुखविपाकं दत्वा निब्बानसम्पापनं वेदितब्बम्।
एवं ताव पाळिवसेनेव दुतियं बलं दीपेत्वा पुन ‘‘अहोसि कम्मं अहोसि कम्मविपाको’’ति (पटि॰ म॰ १.२३४) इमिना पटिसम्भिदानयेनापि दीपेतब्बम्। तत्थ ‘अहोसि कम्म’न्ति अतीते आयूहितं कम्मं अतीतेयेव अहोसि। येन पन अतीते विपाको दिन्नो, तं सन्धाय ‘अहोसि कम्मविपाको’ति वुत्तम्। दिट्ठधम्मवेदनीयादीसु पन बहूसुपि आयूहितेसु एकं दिट्ठधम्मवेदनीयं विपाकं देति, सेसानि अविपाकानि। एकं उपपज्जवेदनीयं पटिसन्धिं आकड्ढति, सेसानि अविपाकानि। एकेनानन्तरियेन निरये उपपज्जति, सेसानि अविपाकानि। अट्ठसु समापत्तीसु एकाय ब्रह्मलोके निब्बत्तति, सेसा अविपाका। इदं सन्धाय ‘नाहोसि कम्मविपाको’ति वुत्तम्। यो पन बहुम्पि कुसलाकुसलं कम्मं कत्वा कल्याणमित्तं निस्साय अरहत्तं पापुणाति, एतस्स कम्मविपाको ‘नाहोसि’ नाम। यं अतीते आयूहितं एतरहि विपाकं देति तं ‘अहोसि कम्मं अत्थि कम्मविपाको’ नाम। यं पुरिमनयेनेव अविपाकतं आपज्जति तं ‘अहोसि कम्मं नत्थि कम्मविपाको’ नाम। यं अतीते आयूहितं अनागते विपाकं दस्सति तं ‘अहोसि कम्मं भविस्सति कम्मविपाको’ नाम। यं पुरिमनयेन अविपाकतं आपज्जिस्सति तं ‘अहोसि कम्मं न भविस्सति कम्मविपाको’ नाम।
यं एतरहि आयूहितं एतरहियेव विपाकं देति तं ‘अत्थि कम्मं अत्थि कम्मविपाको’ नाम। यं पुरिमनयेनेव अविपाकतं आपज्जति तं ‘अत्थि कम्मं नत्थि कम्मविपाको’ नाम। यं एतरहि आयूहितं अनागते विपाकं दस्सति तं ‘अत्थि कम्मं भविस्सति कम्मविपाको’ नाम। यं पुरिमनयेनेव अविपाकतं आपज्जिस्सति तं ‘अत्थि कम्मं न भविस्सति कम्मविपाको’ नाम।
यं सयम्पि अनागतं, विपाकोपिस्स अनागतो तं ‘भविस्सति कम्मं भविस्सति कम्मविपाको’ नाम। यं सयं भविस्सति, पुरिमनयेनेव अविपाकतं आपज्जिस्सति तं ‘भविस्सति कम्मं न भविस्सति कम्मविपाको’ नाम।
इदं तथागतस्साति इदं सब्बेहिपि एतेहि आकारेहि तथागतस्स कम्मन्तरविपाकन्तरजाननञाणं अकम्पियट्ठेन दुतियबलं वेदितब्बन्ति।
दुतियबलनिद्देसवण्णना।
ततियबलनिद्देसो
८११. ततियबलनिद्देसे मग्गोति वा पटिपदाति वा कम्मस्सेवेतं नामम्। निरयगामिनीतिआदीसु निरस्सादट्ठेन निरतिअत्थेन च निरयो। उद्धं अनुगन्त्वा तिरियं अञ्चिताति तिरच्छाना; तिरच्छानायेव तिरच्छानयोनि। पेतताय पेत्ति; इतो पेच्च गतभावेनाति अत्थो। पेत्तियेव पेत्तिविसयो। मनस्स उस्सन्नताय मनुस्सा; मनुस्साव मनुस्सलोको। दिब्बन्ति पञ्चहि कामगुणेहि अधिमत्ताय वा ठानसम्पत्तियाति देवा; देवाव देवलोको। वानं वुच्चति तण्हा; तं तत्थ नत्थीति निब्बानम्। निरयं गच्छतीति निरयगामी। इदं मग्गं सन्धाय वुत्तम्। पटिपदा पन निरयगामिनी नाम होति। सेसपदेसुपि एसेव नयो। इदं सब्बम्पि पटिपदं तथागतो पजानाति।
कथं ? सकलगामवासिकेसुपि हि एकतो एकं सूकरं वा मिगं वा जीविता वोरोपेन्तेसु सब्बेसम्पि चेतना परस्स जीवितिन्द्रियारम्मणाव होति। तं पन कम्मं तेसं आयूहनक्खणेयेव नाना होति। तेसु हि एको आदरेन छन्दजातो करोति। एको ‘एहि त्वम्पि करोही’ति परेहि निप्पीळितत्ता करोति। एको समानच्छन्दो विय हुत्वा अप्पटिबाहियमानो विचरति। तेसु एको तेनेव कम्मेन निरये निब्बत्तति, एको तिरच्छानयोनियं, एको पेत्तिविसये। तं तथागतो आयूहनक्खणेयेव ‘इमिना नीहारेन आयूहितत्ता एस निरये निब्बत्तिस्सति , एस तिरच्छानयोनियं, एस पेत्तिविसये’ति पजानाति । निरये निब्बत्तमानम्पि ‘एस अट्ठसु महानिरयेसु निब्बत्तिस्सति, एस सोळससु उस्सदनिरयेसु निब्बत्तिस्सती’ति पजानाति। तिरच्छानयोनियं निब्बत्तमानम्पि ‘एस अपादको भविस्सति, एस द्विपादको, एस चतुप्पादको, एस बहुप्पादको’ति पजानाति। पेत्तिविसये निब्बत्तमानम्पि ‘एस निज्झामतण्हिको भविस्सति, एस खुप्पिपासिको, एस परदत्तूपजीवी’ति पजानाति। तेसु च कम्मेसु ‘इदं कम्मं पटिसन्धिं आकड्ढितुं न सक्खिस्सति, दुब्बलं दिन्नाय पटिसन्धिया उपधिवेपक्कं भविस्सतीति पजानाति।
तथा सकलगामवासिकेसु एकतो पिण्डपातं ददमानेसु सब्बेसम्पि चेतना पिण्डपातारम्मणाव होति। तं पन कम्मं तेसं आयूहनक्खणेयेव पुरिमनयेन नाना होति। तेसु केचि देवलोके निब्बत्तिस्सन्ति, केचि मनुस्सलोके। तं तथागतो आयूहनक्खणेयेव ‘इमिना नीहारेन आयूहितत्ता एस मनुस्सलोके निब्बत्तिस्सति, एस देवलोके’ति पजानाति। देवलोके निब्बत्तमानानम्पि ‘एस परनिम्मितवसवत्तीसु निब्बत्तिस्सति, एस निम्मानरतीसु, एस तुसितेसु, एस यामेसु, एस तावतिंसेसु, एस चातुमहाराजिकेसु, एस भुम्मदेवेसु; एस पन जेट्ठकदेवराजा हुत्वा निब्बत्तिस्सति, एस एतस्स दुतियं वा ततियं वा ठानन्तरं करोन्तो परिचारको हुत्वा निब्बत्तिस्सती’ति पजानाति। मनुस्सेसु निब्बत्तमानानम्पि ‘एस खत्तियकुले निब्बत्तिस्सति, एस ब्राह्मणकुले, एस वेस्सकुले, एस सुद्दकुले; एस पन मनुस्सेसु राजा हुत्वा निब्बत्तिस्सति, एस एतस्स दुतियं वा ततियं वा ठानन्तरं करोन्तो परिचारको हुत्वा निब्बत्तिस्सती’ति पजानाति । तेसु च कम्मेसु ‘इदं कम्मं पटिसन्धिं आकड्ढितुं न सक्खिस्सति, दुब्बलं दिन्नाय पटिसन्धिया उपधिवेपक्कं भविस्सती’ति पजानाति।
तथा विपस्सनं पट्ठपेन्तेसुयेव येन नीहारेन विपस्सना आरद्धा, ‘एस अरहत्तं पापुणिस्सति, एस अरहत्तं पत्तुं न सक्खिस्सति, एस अनागामीयेव भविस्सति, एस सकदागामीयेव, एस सोतापन्नोयेव; एस पन मग्गं वा फलं वा सच्छिकातुं न सक्खिस्सति, लक्खणारम्मणाय विपस्सनायमेव ठस्सति; एस पच्चयपरिग्गहेयेव, एस नामरूपपरिग्गहेयेव, एस अरूपपरिग्गहेयेव, एस रूपपरिग्गहेयेव ठस्सति, एस महाभूतमत्तमेव ववत्थापेस्सति, एस किञ्चि सल्लक्खेतुं न सक्खिस्सती’ति पजानाति।
कसिणपरिकम्मं करोन्तेसुपि ‘एतस्स परिकम्ममत्तमेव भविस्सति, निमित्तं उप्पादेतुं न सक्खिस्सति; एस पन निमित्तं उप्पादेतुं सक्खिस्सति, अप्पनं पापेतुं न सक्खिस्सति; एस अप्पनं पापेत्वा झानं पादकं कत्वा विपस्सनं पट्ठपेत्वा अरहत्तं गण्हिस्सती’ति पजानातीति।
ततियबलनिद्देसवण्णना।
चतुत्थबलनिद्देसो
८१२. चतुत्थबलनिद्देसे खन्धनानत्तन्ति ‘अयं रूपक्खन्धो नाम…पे॰… अयं विञ्ञाणक्खन्धो नामा’ति एवं पञ्चन्नं खन्धानं नानाकरणं पजानाति। तेसुपि ‘एकविधेन रूपक्खन्धो…पे॰… एकादसविधेन रूपक्खन्धो। एकविधेन वेदनाक्खन्धो…पे॰… बहुविधेन वेदनाक्खन्धो…पे॰… एकविधेन सञ्ञाक्खन्धो…पे॰… एकविधेन सङ्खारक्खन्धो…पे॰… एकविधेन विञ्ञाणक्खन्धो…पे॰… बहुविधेन विञ्ञाणक्खन्धो’ति एवं एकेकस्स खन्धस्स नानत्तं पजानाति। आयतननानत्तन्ति ‘इदं चक्खायतनं नाम…पे॰… इदं धम्मायतनं नाम। तत्थ दसायतना कामावचरा, द्वे चतुभूमका’ति एवं आयतननानत्तं पजानाति। धातुनानत्तन्ति ‘अयं चक्खुधातु नाम…पे॰… अयं मनोविञ्ञाणधातु नाम। तत्थ सोळस धातुयो कामावचरा, द्वे चतुभूमका’ति एवं धातुनानत्तं पजानाति।
पुन अनेकधातुनानाधातुलोकनानत्तन्ति इदं न केवलं उपादिन्नकसङ्खारलोकस्सेव नानत्तं तथागतो पजानाति, अनुपादिन्नकसङ्खारलोकस्सापि नानत्तं तथागतो पजानातियेवाति दस्सेतुं गहितम्। पच्चेकबुद्धा हि द्वे च अग्गसावका उपादिन्नकसङ्खारलोकस्सापि नानत्तं एकदेसतोव जानन्ति नो निप्पदेसतो, अनुपादिन्नकलोकस्स पन नानत्तं न जानन्ति। सब्बञ्ञुबुद्धो पन ‘इमाय नाम धातुया उस्सन्नाय इमस्स नाम रुक्खस्स खन्धो सेतो होति, इमस्स काळको, इमस्स मट्टो; इमस्स बहलत्तचो, इमस्स तनुत्तचो; इमाय नाम धातुया उस्सन्नाय इमस्स रुक्खस्स पत्तं वण्णसण्ठानादिवसेन एवरूपं नाम होति; इमाय पन धातुया उस्सन्नाय इमस्स रुक्खस्स पुप्फं नीलकं होति, पीतकं, लोहितकं, ओदातं, सुगन्धं , दुग्गन्धं होति; इमाय नाम धातुया उस्सन्नाय फलं खुद्दकं होति, महन्तं, दीघं, रस्सं, वट्टं, सुसण्ठानं, दुस्सण्ठानं, मट्ठं, फरुसं, सुगन्धं, दुग्गन्धं, मधुरं, तित्तकं, अम्बिलं, कटुकं, कसावं होति; इमाय नाम धातुया उस्सन्नाय इमस्स रुक्खस्स कण्टको तिखिणो होति, अतिखिणो, उजुको, कुटिलो, तम्बो, काळको, नीलो, ओदातो होती’ति एवं अनुपादिन्नकसङ्खारलोकस्स नानत्तं पजानाति। सब्बञ्ञुबुद्धानंयेव हि एतं बलं, न अञ्ञेसन्ति।
चतुत्थबलनिद्देसवण्णना।
पञ्चमबलनिद्देसो
८१३. पञ्चमबलनिद्देसे हीनाधिमुत्तिकाति हीनज्झासया। पणीताधिमुत्तिकाति कल्याणज्झासया। सेवन्तीति निस्सयन्ति अल्लीयन्ति। भजन्तीति उपसङ्कमन्ति। पयिरुपासन्तीति पुनप्पुनं उपसङ्कमन्ति। सचे हि आचरियुपज्झाया न सीलवन्तो होन्ति, सद्धिविहारिका सीलवन्तो होन्ति, ते अत्तनो आचरियुपज्झायेपि न उपसङ्कमन्ति, अत्तना सदिसे सारुप्पभिक्खूयेव उपसङ्कमन्ति। सचे आचरियुपज्झाया सारुप्पभिक्खू, इतरे असारुप्पा, तेपि न आचरियुपज्झाये उपसङ्कमन्ति, अत्तना सदिसे हीनाधिमुत्तिके एव उपसङ्कमन्ति।
एवं उपसङ्कमनं पन न केवलं एतरहेव, अतीतानागतेपीति दस्सेतुं अतीतम्पि अद्धानन्तिआदिमाह। तं उत्तानत्थमेव। इदं पन दुस्सीलानं दुस्सीलसेवनमेव, सीलवन्तानं सीलवन्तसेवनमेव, दुप्पञ्ञानं दुप्पञ्ञसेवनमेव, पञ्ञवन्तानं पञ्ञवन्तसेवनमेव को नियामेतीति? अज्झासयधातु नियामेति। सम्बहुला किर भिक्खू एकं गामं गणभिक्खाचारं चरन्ति। मनुस्सा बहुभत्तं आहरित्वा पत्तानि पूरेत्वा ‘‘तुम्हाकं यथासभागेन परिभुञ्ञथा’’ति दत्वा उय्योजेसुम्। भिक्खूपि आहंसु ‘‘आवुसो, मनुस्सा धातुसंयुत्तकम्मे पयोजेन्ती’’ति। तिपिटकचूळाभयत्थेरोपि नागदीपे चेतियं वन्दनाय पञ्चहि भिक्खुसतेहि सद्धिं गच्छन्तो एकस्मिं गामे मनुस्सेहि निमन्तितो। थेरेन च सद्धिं एको असारुप्पभिक्खु अत्थि। धुरविहारेपि एको असारुप्पभिक्खु अत्थि। द्वीसु भिक्खुसङ्घेसु गामं ओसरन्तेसु ते उभोपि जना, किञ्चापि आगन्तुकेन नेवासिको नेवासिकेन वा आगन्तुको न दिट्ठपुब्बो, एवं सन्तेपि, एकतो हुत्वा हसित्वा हसित्वा कथयमाना एकमन्तं अट्ठंसु। थेरो दिस्वा ‘‘सम्मासम्बुद्धेन जानित्वा धातुसंयुत्तं कथित’’न्ति आह।
एवं ‘अज्झासयधातु नियामेती’ति वत्वा धातुसंयुत्तेन अयमेवत्थो दीपेतब्बो। गिज्झकूटपब्बतस्मिञ्हि गिलानसेय्याय निपन्नो भगवा आरक्खणत्थाय परिवारेत्वा वसन्तेसु सारिपुत्तमोग्गल्लानादीसु एकमेकं अत्तनो अत्तनो परिसाय सद्धिं चङ्कमन्तं ओलोकेत्वा भिक्खू आमन्तेसि ‘‘पस्सथ नो तुम्हे, भिक्खवे, सारिपुत्तं सम्बहुलेहि भिक्खूहि सद्धिं चङ्कमन्त’’न्ति? ‘‘एवं, भन्ते’’ति। ‘‘सब्बे खो एते, भिक्खवे, भिक्खू महापञ्ञा’’ति (सं॰ नि॰ २.९९) सब्बं वित्थारेतब्बन्ति।
पञ्चमबलनिद्देसवण्णना।
छट्ठबलनिद्देसो
८१४. छट्ठबलनिद्देसे आसयन्ति यत्थ सत्ता आसयन्ति निवसन्ति, तं तेसं निवासट्ठानं दिट्ठिगतं वा यथाभूतं ञाणं वा। अनुसयन्ति अप्पहीनानुसयितं किलेसम्। चरितन्ति कायादीहि अभिसङ्खतं कुसलाकुसलम्। अधिमुत्तन्ति अज्झासयम्। अप्परजक्खेतिआदीसु पञ्ञामये अक्खिम्हि अप्पं परित्तं रागदोसमोहरजं एतेसन्ति अप्परजक्खा। तस्सेव महन्तताय महारजक्खा। उभयेनापि मन्दकिलेसे महाकिलेसे च सत्ते दस्सेति। येसं सद्धादीनि इन्द्रियानि तिक्खानि, ते तिक्खिन्द्रिया। येसं तानि मुदूनि, ते मुदिन्द्रिया। येसं आसयादयो कोट्ठासा सुन्दरा, ते स्वाकारा। विपरीता द्वाकारा। ये कथितकारणं सल्लक्खेन्ति, सुखेन सक्का होन्ति विञ्ञापेतुं, ते सुविञ्ञापया। विपरीता दुविञ्ञापया। ये अरियमग्गपटिवेधस्स अनुच्छविका उपनिस्सयसम्पन्ना, ते भब्बा। विपरीता अभब्बा।
८१५. एवं छट्ठबलस्स मातिकं ठपेत्वा इदानि यथापटिपाटिया भाजेन्तो कतमो च सत्तानं आसयोतिआदिमाह। तत्थ सस्सतो लोकोतिआदीनं अत्थो हेट्ठा निक्खेपकण्डवण्णनायं (ध॰ स॰ अट्ठ॰ ११०५) वुत्तोयेव। इति भवदिट्ठिसन्निस्सिता वाति एवं सस्सतदिट्ठिं वा सन्निस्सिता। सस्सतदिट्ठि हि एत्थ भवदिट्ठीति वुत्ता; उच्छेददिट्ठि च विभवदिट्ठीति। सब्बदिट्ठीनञ्हि सस्सतुच्छेददिट्ठी हि सङ्गहितत्ता सब्बेपि दिट्ठिगतिका सत्ता इमाव द्वे दिट्ठियो सन्निस्सिता होन्ति। वुत्तम्पि चेतं – ‘‘द्वयसन्निस्सितो खो पनायं, कच्चान, लोको येभुय्येन – अत्थितञ्चेव नत्थितञ्चा’’ति (सं॰ नि॰ २.१५)। एत्थ हि अत्थिताति सस्सतं, नत्थिताति उच्छेदो। अयं ताव वट्टसन्निस्सितानं पुथुज्जनसत्तानं आसयो।
इदानि विवट्टसन्निस्सितानं सुद्धसत्तानं आसयं दस्सेतुं एते वा पन उभो अन्ते अनुपगम्मातिआदि वुत्तम्। तत्थ एते वा पनाति एतेयेव। उभो अन्तेति सस्सतुच्छेदसङ्खाते द्वे अन्ते। अनुपगम्माति अनल्लीयित्वा। इदप्पच्चयता पटिच्चसमुप्पन्नेसु धम्मेसूति इदप्पच्चयताय चेव पटिच्चसमुप्पन्नधम्मेसु च। अनुलोमिका खन्तीति विपस्सनाञाणम्। यथाभूतं वा ञाणन्ति मग्गञाणम्। इदं वुत्तं होति – या पटिच्चसमुप्पादे चेव पटिच्चसमुप्पन्नधम्मेसु च एते उभो सस्सतुच्छेदअन्ते अनुपगन्त्वा विपस्सना पटिलद्धा, यञ्च ततो उत्तरिमग्गञाणं – अयं सत्तानं आसयो, अयं वट्टसन्निस्सितानञ्च विवट्टसन्निस्सितानञ्च सब्बेसम्पि सत्तानं आसयो, इदं वसनट्ठानन्ति। अयं आचरियानं समानत्थकथा।
वितण्डवादी पनाह – ‘मग्गो नाम वासं विद्धंसेन्तो गच्छति, ननु त्वं मग्गो वासोति वदेसी’ति? सो वत्तब्बो ‘त्वं अरियवासभाणको होसि न होसी’ति? सचे पन ‘न होमी’ति वदति, ‘अभाणकताय न जानासी’ति वत्तब्बो। सचे ‘भाणकोस्मी’ति वदति, ‘सुत्तं आहरा’ति वत्तब्बो। सचे आहरति, इच्चेतं कुसलं; नो चे आहरति सयं आहरितब्बं – ‘‘दसयिमे, भिक्खवे, अरियवासा, ये अरिया आवसिंसु वा आवसन्ति वा आवसिस्सन्ति वा’’ति (अ॰ नि॰ १०.१९)। एतञ्हि सुत्तं मग्गस्स वासभावं दीपेति। तस्मा सुकथितमेवेतन्ति। इदं पन भगवा सत्तानं आसयं जानन्तो इमेसञ्च दिट्ठिगतानं विपस्सनाञाणमग्गञाणानं अप्पवत्तिक्खणेपि जानाति एव। वुत्तम्पि चेतं –
‘‘कामं सेवन्तञ्ञेव जानाति ‘अयं पुग्गलो कामगरुको कामासयो कामाधिमुत्तो’ति। नेक्खम्मं सेवन्तञ्ञेव जानाति ‘अयं पुग्गलो नेक्खम्मगरुको नेक्खम्मासयो नेक्खम्माधिमुत्तो’ति। ब्यापादं…पे॰… अब्यापादं… थिनमिद्धं…पे॰… आलोकसञ्ञं नेक्खम्मं सेवन्तञ्ञेव जानाति सेवन्तञ्ञेव जानाति ‘अयं पुग्गलो आलोकसञ्ञागरुको आलोकसञ्ञासयो आलोकसञ्ञाधिमुत्तो’’ति (पटि॰ म॰ १.११३)।
८१६. अनुसयनिद्देसे कामरागो च सो अप्पहीनट्ठेन अनुसयो चाति कामरागानुसयो। सेसपदेसुपि एसेव नयो। यं लोके पियरूपन्ति यं इमस्मिं लोके पियजातिकम्। सातरूपन्ति सातजातिकं अस्सादपदट्ठानं इट्ठारम्मणम्। एत्थ सत्तानं रागानुसयो अनुसेतीति एतस्मिं इट्ठारम्मणे सत्तानं अप्पहीनट्ठेन रागानुसयो अनुसेति। यथा नाम उदके निमुग्गस्स हेट्ठा च उपरि च समन्तभागे च उदकमेव होति, एवमेव इट्ठारम्मणे रागुप्पत्ति नाम सत्तानं आचिण्णसमाचिण्णा। तथा अनिट्ठारम्मणे पटिघुप्पत्ति। इति इमेसु द्वीसु धम्मेसूति एवं इमेसु द्वीसु कामरागपटिघवन्तेसु इट्ठानिट्ठारम्मणधम्मेसु। अविज्जानुपतिताति कामरागपटिघसम्पयुत्ता हुत्वा आरम्मणकरणवसेन अविज्जा अनुपतिता। तदेकट्ठोति ताय अविज्जाय सम्पयुत्तेकट्ठवसेन एकट्ठो। मानो च दिट्ठि च विचिकिच्छा चाति नवविधो मानो, द्वासट्ठिविधा दिट्ठि, अट्ठवत्थुका च विचिकिच्छा। भवरागानुसयो पनेत्थ कामरागानुसयेनेव सङ्गहितोति वेदितब्बो।
८१७. चरितनिद्देसे तेरस चेतना पुञ्ञाभिसङ्खारो, द्वादस अपुञ्ञाभिसङ्खारो, चतस्सो आनेञ्जाभिसङ्खारो। तत्थ कामावचरो परित्तभूमको, इतरो महाभूमको। तीसुपि वा एतेसु यो कोचि अप्पविपाको परित्तभूमको, बहुविपाको महाभूमकोति वेदितब्बो।
८१८. अधिमुत्तिनिद्देसो हेट्ठा पकासितोव। कस्मा पनायं अधिमुत्ति हेट्ठा वुत्तापि पुन गहिताति? अयञ्हि हेट्ठा पाटियेक्कं बलदस्सनवसेन गहिता, इध सत्तानं तिक्खिन्द्रियमुदिन्द्रियभावदस्सनत्थम्।
८१९. महारजक्खनिद्देसे उस्सदगतानीति वेपुल्लगतानि। पहानक्कमवसेन चेस उप्पटिपाटिया निद्देसो कतो।
८२०. अनुस्सदगतानीति अवेपुल्लगतानिम्। तिक्खिन्द्रियमुदिन्द्रियनिद्देसे उपनिस्सयइन्द्रियानि नाम कथितानि। उप्पटिपाटिया निद्देसे पनेत्थ पयोजनं हेट्ठा वुत्तनयेनेव वेदितब्बम्।
८२३. तथा द्वाकारनिद्देसादीसु पापासयाति अकुसलासया। पापचरिताति अपुञ्ञाभिसङ्खारपरिपूरका। पापाधिमुत्तिकाति सक्कायाभिरता वट्टज्झासया।
८२४. स्वाकारनिद्देसे यस्मा कल्याणको नाम अनुसयो नत्थि, तस्मा कल्याणानुसयाति न वुत्तम्। सेसं वुत्तविपरियायेन वेदितब्बम्।
८२६. भब्बाभब्बनिद्देसे कम्मावरणेनाति पञ्चविधेन आनन्तरियकम्मेन। किलेसावरणेनाति नियतमिच्छादिट्ठिया। विपाकावरणेनाति अहेतुकपटिसन्धिया। यस्मा पन दुहेतुकानम्पि अरियमग्गपटिवेधो नत्थि, तस्मा दुहेतुकपटिसन्धिपि विपाकावरणमेवाति वेदितब्बा। अस्सद्धाति बुद्धादीसु सद्धारहिता। अच्छन्दिकाति कत्तुकम्यताकुसलच्छन्दरहिता। उत्तरकुरुका मनुस्सा अच्छन्दिकट्ठानं पविट्ठा। दुप्पञ्ञाति भवङ्गपञ्ञाय परिहीना। भवङ्गपञ्ञाय पन परिपुण्णायपि यस्स भवङ्गं लोकुत्तरस्स पादकं न होति, सो दुप्पञ्ञोयेव नाम। अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तन्ति कुसलेसु धम्मेसु सम्मत्तनियामसङ्खातं मग्गं ओक्कमितुं अभब्बा।
८२७. न कम्मावरणेनातिआदीनि वुत्तविपरियायेन वेदितब्बानि। इदं द्विन्नं ञाणानं भाजनीयं – इन्द्रियपरोपरियत्तिञाणस्स च आसयानुसयञाणस्स च। एत्थ हि आसयानुसयञाणेन इन्द्रियपरोपरियत्तिञाणम्पि भाजितम्। इति इमानि द्वे ञाणानि एकतो हुत्वा एकं बलञाणं नाम जातन्ति।
छट्ठबलनिद्देसवण्णना।
सत्तमबलनिद्देसो
८२८. सत्तमबलनिद्देसे झायतीति झायी। चत्तारो झायीति झायिनो चत्तारो जना वुच्चन्ति। तत्थ पठमचतुक्के ताव पठमो समापत्तिलाभी समानोयेव ‘न लाभीम्ही’ति, कम्मट्ठानं समानंयेव ‘न कम्मट्ठान’न्ति सञ्ञी होति। अयं अप्पगुणज्झानलाभीति वेदितब्बो। दुतियो समापत्तिया अलाभीयेव ‘लाभीम्ही’ति, अकम्मट्ठानं समानंयेव ‘कम्मट्ठान’न्ति सञ्ञी होति। अयं निद्दाझायी नाम। निद्दायित्वा पटिबुद्धो एवं मञ्ञति। ततियो समापत्तिलाभी समानो ‘समापत्तिलाभीम्ही’ति, कम्मट्ठानमेव समानं ‘कम्मट्ठान’न्ति सञ्ञी होति। अयं पगुणज्झानलाभीति वेदितब्बो। चतुत्थो अलाभीयेव ‘अलाभीम्ही’ति, अकम्मट्ठानंयेव ‘अकम्मट्ठान’न्ति सञ्ञी होति। एवमेत्थ द्वे जना अज्झायिनोव झायीनं अन्तो पविट्ठत्ता झायीति वुत्ता।
दुतियचतुक्के ससङ्खारेन सप्पयोगेन समाधिपारिबन्धिकधम्मे विक्खम्भेन्तो दन्धं समापज्जति नाम। एकं द्वे चित्तवारे ठत्वा सहसा वुट्ठहन्ता खिप्पं वुट्ठहति नाम। सुखेनेव पन समाधिपारिबन्धिकधम्मे सोधेन्तो खिप्पं समापज्जति नाम। यथापरिच्छेदेन अवुट्ठहित्वा कालं अतिनामेत्वा वुट्ठहन्तो दन्धं वुट्ठाति नाम। इतरे द्वेपि इमिनाव नयेन वेदितब्बा। इमे चत्तारोपि जना समापत्तिलाभिनोव।
ततियचतुक्के ‘इदं झानं पञ्चङ्गिकं, इदं चतुरङ्गिक’न्ति एवं अङ्गववत्थानपरिच्छेदे छेको समाधिस्मिं समाधिकुसलो नाम। नीवरणानि पन विक्खम्भेत्वा चित्तमञ्जूसाय चित्तं ठपेतुं अछेको नो समाधिस्मिं समापत्तिकुसलो नाम। इतरेपि तयो इमिनाव नयेन वेदितब्बा। इमेपि चत्तारो समापत्तिलाभिनोयेव।
इदानि यानि झानानि निस्साय इमे पुग्गला ‘झायी’ नाम जाता, तानि दस्सेतुं चत्तारि झानानीतिआदिमाह। तत्थ चत्तारि झानानि तयो च विमोक्खा अत्थतो हेट्ठा धम्मसङ्गहट्ठकथायमेव (ध॰ स॰ अट्ठ॰ १६०, २४८) पकासिता। सेसानम्पि विमोक्खट्ठो तत्थ वुत्तनयेनेव वेदितब्बो। अपिचेत्थ पटिपाटिया सत्त अप्पितप्पितक्खणे पच्चनीकधम्मेहि विमुच्चनतो च आरम्मणे च अधिमुच्चनतो विमोक्खो नाम। अट्ठमो पन सब्बसो सञ्ञावेदयितेहि विमुत्तत्ता अपगतविमोक्खो नाम। समाधीसु चतुक्कनयपञ्चकनयेसु पठमज्झानसमाधि सवितक्कसविचारो नाम। पञ्चकनये दुतियज्झानसमाधि अवितक्कविचारमत्तसमाधि नाम। चतुक्कनयेपि पञ्चकनयेपि उपरि तीसु झानेसु समाधि अवितक्क अविचारसमाधि नाम। समापत्तीसु हि पटिपाटिया अट्ठन्नं समापत्तीनं ‘समाधी’तिपि नामं ‘समापत्ती’तिपि। कस्मा? चित्तेकग्गतासब्भावतो। निरोधसमापत्तिया तदभावतो न समाधीति नामम्।
हानभागियो धम्मोति अप्पगुणेहि पठमज्झानादीहि वुट्ठितस्स सञ्ञामनसिकारानं कामादिअनुपक्खन्दनम्। विसेसभागियो धम्मोति पगुणेहि पठमज्झानादीहि वुट्ठितस्स सञ्ञामनसिकारानं दुतियज्झानादिअनुपक्खन्दनम्। वोदानम्पि वुट्ठानन्ति इमिना पगुणवोदानं वुट्ठानं नाम कथितम्। हेट्ठिमं हेट्ठिमञ्हि पगुणज्झानं उपरिमस्स उपरिमस्स पदट्ठानं होति। तस्मा वोदानम्पि वुट्ठानन्ति वुत्तम्। तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठानन्ति इमिना भवङ्गवुट्ठानं नाम कथितम्। भवङ्गेन हि सब्बज्झानेहि वुट्ठानं होति। निरोधतो पन फलसमापत्तियाव वुट्ठहन्ति। इदं पाळिमुत्तकवुट्ठानं नामाति।
सत्तमबलनिद्देसवण्णना।
अट्ठमबलादिनिद्देसो
८२९. अट्ठमबलनिद्देसे अनेकविहितं पुब्बेनिवासन्तिआदि सब्बम्पि विसुद्धिमग्गे वित्थारितमेव। नवमबलनिद्देसेपि दिब्बेन चक्खुनातिआदि सब्बं तत्थेव वित्थारितम्।
नवमबलनिद्देसवण्णना।
दसमबलनिद्देसो
८३१. दसमबलनिद्देसे चेतोविमुत्तिन्ति फलसमाधिम्। पञ्ञाविमुत्तिन्ति फलञाणम्। सेसं सब्बत्थ उत्तानत्थमेव। अयं तावेत्थ आचरियानं समानत्थकथा। परवादी पनाह – ‘‘दसबलञाणं नाम पाटियेक्कं नत्थि, सब्बञ्ञुतञाणस्सेवायं पभेदो’’ति। तं न तथा दट्ठब्बम्। अञ्ञमेव हि दसबलञाणं, अञ्ञं सब्बञ्ञुतञाणम्। दसबलञाणञ्हि सकसककिच्चमेव जानाति। सब्बञ्ञुतञाणं पन तम्पि ततो अवसेसम्पि जानाति। दसबलञाणेसुपि हि पठमं कारणाकारणमेव जानाति, दुतियं कम्मन्तरविपाकन्तरमेव, ततियं कम्मपरिच्छेदमेव, चतुत्थं धातुनानत्तकरणमेव, पञ्चमं सत्तानं अज्झासयाधिमुत्तिमेव, छट्ठं इन्द्रियानं तिक्खमुदुभावमेव, सत्तमं झानादीहि सद्धिं तेसं संकिलेसादिमेव, अट्ठमं पुब्बेनिवुत्थखन्धसन्ततिमेव, नवमं सत्तानं चुतिपटिसन्धिमेव, दसमं सच्चपरिच्छेदमेव। सब्बञ्ञुतञाणं पन एतेहि जानितब्बञ्च ततो उत्तरितरञ्च पजानाति। एतेसं पन किच्चं न सब्बं करोति। तञ्हि झानं हुत्वा अप्पेतुं न सक्कोति, इद्धि हुत्वा विकुब्बितुं न सक्कोति, मग्गो हुत्वा किलेसे खेपेतुं न सक्कोति।
अपिच परवादी एवं पुच्छितब्बो – ‘‘दसबलञाणं नाम एतं सवितक्कसविचारं, अवितक्कविचारमत्तं, अवितक्काविचारं, कामावचरं, रूपावचरं, अरूपावचरं, लोकियं, लोकुत्तर’’न्ति? जानन्तो ‘‘पटिपाटिया सत्त ञाणानि सवितक्कसविचारानी’’ति वक्खति; ततो ‘‘परानि द्वे ञाणानि अवितक्काविचारानी’’ति वक्खति; ‘‘आसवक्खयञाणं सिया सवितक्कसविचारं, सिया अवितक्कविचारमत्तं, सिया अवितक्कविचार’’न्ति वक्खति। तथा ‘‘पटिपाटिया सत्त कामावचरानि, ततो द्वे रूपावचरानि, अवसाने एकं लोकुत्तर’’न्ति वक्खति; ‘‘सब्बञ्ञुतञाणं पन सवितक्कसविचारमेव, कामावचरमेव, लोकियमेवा’’ति वक्खति। इति अञ्ञदेव दसबलञाणं, अञ्ञं सब्बञ्ञुतञाणन्ति।
सम्मोहविनोदनिया विभङ्गट्ठकथाय
ञाणविभङ्गवण्णना निट्ठिता।