१५. पटिसम्भिदाविभङ्गो

१५. पटिसम्भिदाविभङ्गो
१. सुत्तन्तभाजनीयम्

१. सङ्गहवारवण्णना

७१८. इदानि तदनन्तरे पटिसम्भिदाविभङ्गे चतस्सोति गणनपरिच्छेदो। पटिसम्भिदाति पभेदा। यस्मा पन परतो अत्थे ञाणं अत्थपटिसम्भिदातिआदिमाह, तस्मा न अञ्ञस्स कस्सचि पभेदा, ञाणस्सेव पभेदाति वेदितब्बा। इति ‘‘चतस्सो पटिसम्भिदा’’ति पदेन चत्तारो ञाणप्पभेदाति अयमत्थो सङ्गहितो। अत्थपटिसम्भिदाति अत्थे पटिसम्भिदा; अत्थप्पभेदस्स सल्लक्खणविभावनाववत्थानकरणसमत्थं अत्थे पभेदगतं ञाणन्ति अत्थो। सेसपदेसुपि एसेव नयो। धम्मप्पभेदस्स हि सल्लक्खणविभावनाववत्थानकरणसमत्थं धम्मे पभेदगतं ञाणं धम्मपटिसम्भिदा नाम। निरुत्तिप्पभेदस्स सल्लक्खणविभावनाववत्थानकरणसमत्थं निरुत्ताभिलापे पभेदगतं ञाणं निरुत्तिपटिसम्भिदा नाम। पटिभानप्पभेदस्स सल्लक्खणविभावनाववत्थानकरणसमत्थं पटिभाने पभेदगतं ञाणं पटिभानपटिसम्भिदा नाम।
इदानि यथानिक्खित्ता पटिसम्भिदा भाजेत्वा दस्सेन्तो अत्थे ञाणं अत्थपटिसम्भिदातिआदिमाह। तत्थ अत्थोति सङ्खेपतो हेतुफलम्। तञ्हि हेतुवसेन अरणीयं गन्तब्बं पत्तब्बं, तस्मा अत्थोति वुच्चति। पभेदतो पन यंकिञ्चि पच्चयसमुप्पन्नं, निब्बानं, भासितत्थो, विपाको, किरियाति इमे पञ्च धम्मा अत्थोति वेदितब्बा। तं अत्थं पच्चवेक्खन्तस्स तस्मिं अत्थे पभेदगतं ञाणं अत्थपटिसम्भिदा।
धम्मोति सङ्खेपतो पच्चयो। सो हि यस्मा तं तं विदहति पवत्तेति चेव पापेति च, तस्मा धम्मोति वुच्चति। पभेदतो पन यो कोचि फलनिब्बत्तको हेतु, अरियमग्गो, भासितं , कुसलं, अकुसलन्ति इमे पञ्च धम्मा धम्मोति वेदितब्बा। तं धम्मं पच्चवेक्खन्तस्स तस्मिं धम्मे पभेदगतं ञाणं धम्मपटिसम्भिदा।
तत्र धम्मनिरुत्ताभिलापे ञाणन्ति तस्मिं अत्थे च धम्मे च या सभावनिरुत्ति, तस्सा अभिलापे तं सभावनिरुत्तिं सद्दं आरम्मणं कत्वा पच्चवेक्खन्तस्स तस्मिं सभावनिरुत्ताभिलापे पभेदगतं ञाणं निरुत्तिपटिसम्भिदा। एवमयं निरुत्तिपटिसम्भिदा सद्दारम्मणा नाम जाता, न पञ्ञत्तिआरम्मणा। कस्मा? यस्मा सद्दं सुत्वा ‘‘अयं सभावनिरुत्ति, अयं न सभावनिरुत्ती’’ति जानन्ति। पटिसम्भिदाप्पत्तो हि ‘‘फस्सो’’ति वुत्ते ‘‘अयं सभावनिरुत्ती’’ति जानाति, ‘‘फस्सा’’ति वा ‘‘फस्स’’न्ति वा वुत्ते पन ‘‘अयं न सभावनिरुत्ती’’ति जानाति। वेदनादीसुपि एसेव नयो। अञ्ञं पनेस नामआख्यातउपसग्गब्यञ्जनसद्दं जानाति न जानातीति? यदग्गेन सद्दं सुत्वा ‘‘अयं सभावनिरुत्ति, अयं न सभावनिरुत्ती’’ति जानाति, तदग्गेन तम्पि जानिस्सतीति। तं पन नयिदं पटिसम्भिदाकिच्चन्ति पटिक्खिपित्वा इदं वत्थु कथितं –
तिस्सदत्तत्थेरो किर बोधिमण्डे सुवण्णसलाकं गहेत्वा अट्ठारससु भासासु ‘कतरभासाय कथेमी’ति पवारेसि। तं पन तेन अत्तनो उग्गहे ठत्वा पवारितं, न पटिसम्भिदाय ठितेन। सो हि महापञ्ञताय तं तं भासं कथापेत्वा कथापेत्वा उग्गण्हि; ततो उग्गहे ठत्वा एवं पवारेसि।
भासं नाम सत्ता उग्गण्हन्तीति वत्वा च पनेत्थ इदं कथितम्। मातापितरो हि दहरकाले कुमारके मञ्चे वा पीठे वा निपज्जापेत्वा तं तं कथयमाना तानि तानि किच्चानि करोन्ति। दारका तेसं तं तं भासं ववत्थापेन्ति – इमिना इदं वुत्तं, इमिना इदं वुत्तन्ति। गच्छन्ते गच्छन्ते काले सब्बम्पि भासं जानन्ति। माता दमिळी, पिता अन्धको। तेसं जातो दारको सचे मातुकथं पठमं सुणाति, दमिळभासं भासिस्सति; सचे पितुकथं पठमं सुणाति, अन्धकभासं भासिस्सति। उभिन्नम्पि पन कथं अस्सुणन्तो मागधभासं भासिस्सति।
योपि अगामके महारञ्ञे निब्बत्तो, तत्थ अञ्ञो कथेन्तो नाम नत्थि, सोपि अत्तनो धम्मताय वचनं समुट्ठापेन्तो मागधभासमेव भासिस्सति। निरये, तिरच्छानयोनियं, पेत्तिविसये, मनुस्सलोके, देवलोकेति सब्बत्थ मागधभासाव उस्सन्ना। तत्थ सेसा ओट्टकिरातअन्धकयोनकदमिळभासादिका अट्ठारस भासा परिवत्तन्ति । अयमेवेका यथाभुच्चब्रह्मवोहारअरियवोहारसङ्खाता मागधभासा न परिवत्तति। सम्मासबुद्धोपि तेपिटकं बुद्धवचनं तन्तिं आरोपेन्तो मागधभासाय एव आरोपेसि। कस्मा? एवञ्हि अत्थं आहरितुं सुखं होति। मागधभासाय हि तन्तिं आरुळ्हस्स बुद्धवचनस्स पटिसम्भिदाप्पत्तानं सोतपथागमनमेव पपञ्चो; सोते पन सङ्घट्टितमत्तेयेव नयसतेन नयसहस्सेन अत्थो उपट्ठाति। अञ्ञाय पन भासाय तन्तिं आरुळ्हं पोथेत्वा पोथेत्वा उग्गहेतब्बं होति। बहुम्पि उग्गहेत्वा पन पुथुज्जनस्स पटिसम्भिदाप्पत्ति नाम नत्थि। अरियसावको नो पटिसम्भिदाप्पतो नाम नत्थि।
ञाणेसु ञाणन्ति सब्बत्थकञाणं आरम्मणं कत्वा ञाणं पच्चवेक्खन्तस्स पभेदगतं ञाणं पटिभानपटिसम्भिदाति। इमा पन चतस्सोपि पटिसम्भिदा द्वीसु ठानेसु पभेदं गच्छन्ति, पञ्चहि कारणेहि विसदा होन्तीति वेदितब्बा। कतमेसु द्वीसु? सेक्खभूमियञ्च असेक्खभूमियञ्च। तत्थ सारिपुत्तत्थेरस्स महामोग्गल्लानत्थेरस्स महाकस्सपत्थेरस्स महाकच्चायनत्थेरस्स महाकोट्ठितत्थेरस्साति असीतियापि महाथेरानं पटिसम्भिदा असेक्खभूमियं पभेदं गता। आनन्दत्थेरस्स चित्तस्स गहपतिनो धम्मिकस्स उपासकस्स उपालिस्स गहपतिनो खुज्जुत्तराय उपासिकायाति एवमादीनं पटिसम्भिदा सेक्खभूमियं पभेदं गताति इमासु द्वीसु भूमीसु पभेदं गच्छन्ति।
कतमेहि पञ्चहि कारणेहि पटिसम्भिदा विसदा होन्तीति? अधिगमेन, परियत्तिया, सवनेन, परिपुच्छाय, पुब्बयोगेनाति। तत्थ ‘अधिगमो’ नाम अरहत्तम्। तञ्हि पत्तस्स पटिसम्भिदा विसदा होन्ति। ‘परियत्ति’ नाम बुद्धवचनम्। तञ्हि उग्गण्हन्तस्स पटिसम्भिदा विसदा होन्ति। ‘सवनं’ नाम धम्मस्सवनम्। सक्कच्चञ्हि धम्मं सुणन्तस्स पटिसम्भिदा विसदा होन्ति। ‘परिपुच्छा’ नाम अट्ठकथा। उग्गहितपाळिया अत्थं कथेन्तस्स हि पटिसम्भिदा विसदा होन्ति। ‘पुब्बयोगो’ नाम पुब्बयोगावचरता, अतीतभवे हरणपच्चाहरणनयेन परिग्गहितकम्मट्ठानता; पुब्बयोगावचरस्स हि पटिसम्भिदा विसदा होन्ति । तत्थ अरहत्तप्पत्तिया पुनब्बसुकुटुम्बिकपुत्तस्स तिस्सत्थेरस्स पटिसम्भिदा विसदा अहेसुम्। सो किर तम्बपण्णिदीपे बुद्धवचनं उग्गण्हित्वा परतीरं गन्त्वा योनकधम्मरक्खितत्थेरस्स सन्तिके बुद्धवचनं उग्गण्हित्वा आगच्छन्तो नावं अभिरुहनतित्थे एकस्मिं पदे उप्पन्नकङ्खो योजनसतमग्गं निवत्तित्वा आचरियस्स सन्तिकं गच्छन्तो अन्तरामग्गे एकस्स कुटुम्बिकस्स पञ्हं कथेसि। सो पसीदित्वा सतसहस्सग्घनिकं कम्बलं अदासि। सोपि तं आहरित्वा आचरियस्स अदासि। थेरो वासिया कोट्टेत्वा निसीदनट्ठाने परिभण्डं कारेसि। किमत्थायाति? पच्छिमाय जनताय अनुग्गहत्थायाति। एवं किरस्स अहोसि – ‘‘अम्हाकं गतमग्गं आवज्जेत्वा अनागते सब्रह्मचारिनो पटिपत्तिं पूरेतब्बं मञ्ञिस्सन्ती’’ति। तिस्सत्थेरोपि आचरियस्स सन्तिके कङ्खं छिन्दित्वा जम्बुकोलपट्टने ओरुय्ह चेतियङ्गणं सम्मज्जनवेलाय वालिकविहारं पत्वा सम्मज्जि। तस्स सम्मज्जितट्ठानं दिस्वा ‘इदं वीतरागस्स भिक्खुनो सम्मट्ठट्ठान’न्ति थेरस्स वीमंसनत्थाय पञ्हं पुच्छिंसु। थेरो पटिसम्भिदाप्पत्तताय पुच्छितपुच्छिते पञ्हे कथेसीति।
परियत्तिया पन तिस्सदत्तत्थेरस्स चेव नागसेनत्थेरस्स च पटिसम्भिदा विसदा अहेसुम्। सक्कच्चधम्मसवनेन सुधम्मसामणेरस्स पटिसम्भिदा विसदा अहेसुम्। सो किर तलङ्गरवासी धम्मदिन्नत्थेरस्स भागिनेय्यो खुरग्गेयेव अरहत्तं पत्तो मातुलत्थेरस्स धम्मविनिच्छयट्ठाने निसीदित्वा सुणन्तोयेव तीणि पिटकानि पगुणानि अकासि। उग्गहितपाळिया अत्थं कथेन्तस्स पन तिस्सदत्तत्थेरस्स एव पटिसम्भिदा विसदा अहेसुम्। गतपच्चागतवत्तं पन पूरेत्वा याव अनुलोमं कम्मट्ठानं उस्सुक्कापेत्वा आगतानं विसदभावप्पत्तपटिसम्भिदानं पुब्बयोगावचरानं अन्तो नत्थि।
एतेसु पन कारणेसु परियत्ति, सवनं, परिपुच्छाति इमानि तीणि पभेदस्सेव बलवकारणानि। पुब्बयोगो अधिगमस्स बलवपच्चयो, पभेदस्स होति न होतीति? होति, न पन तथा। परियत्तिसवनपरिपुच्छा हि पुब्बे होन्तु वा मा वा, पुब्बयोगेन पुब्बे चेव एतरहि च सङ्खारसम्मसनं विना पटिसम्भिदा नाम नत्थि। इमे पन द्वेपि एकतो हुत्वा पटिसम्भिदा उपत्थम्भेत्वा विसदा करोन्तीति।
सङ्गहवारवण्णना।

२. सच्चवारादिवण्णना

७१९. इदानि ये सङ्गहवारे पञ्च अत्था च धम्मा च सङ्गहिता, तेसं पभेददस्सननयेन पटिसम्भिदा विभजितुं पुन चतस्सोतिआदिना नयेन पभेदवारो आरद्धो। सो सच्चवारहेतुवारधम्मवारपच्चयाकारवारपरियत्तिवारवसेन पञ्चविधो। तत्थ पच्चयसमुप्पन्नस्स दुक्खसच्चस्स पच्चयेन पत्तब्बस्स निब्बानस्स च अत्थभावं, फलनिब्बत्तकस्स समुदयस्स निब्बानसम्पापकस्स अरियमग्गस्स च धम्मभावञ्च दस्सेतुं ‘सच्चवारो’ वुत्तो। यस्स कस्सचि पन हेतुफलनिब्बत्तकस्स हेतुनो धम्मभावं, हेतुफलस्स च अत्थभावं दस्सेतुं ‘हेतुवारो’ वुत्तो। तत्थ च हेतुफलक्कमवसेन उप्पटिपाटिया पठमं धम्मपटिसम्भिदा निद्दिट्ठा। ये पन धम्मा तम्हा तम्हा रूपारूपप्पभेदा हेतुतो जाता, तेसं अत्थभावं, तस्स तस्स च रूपारूपधम्मप्पभेदस्स हेतुनो धम्मभावं दस्सेतुं ‘धम्मवारो’ वुत्तो। जरामरणादीनं पन अत्थभावं, जरामरणादिसमुदयसङ्खातानं जातिआदीनञ्च धम्मभावं दस्सेतुं ‘पच्चयाकारवारो’ वुत्तो। ततो परियत्तिसङ्खातस्स तस्स तस्स भासितस्स धम्मभावं, भासितसङ्खातेन पच्चयेन पत्तब्बस्स भासितत्थस्स च अत्थभावं दस्सेतुं ‘परियत्तिवारो’ वुत्तो।
तत्थ च यस्मा भासितं ञत्वा तस्सत्थो ञायति, तस्मा भासितभासितत्थक्कमेन उप्पटिपाटिया पठमं धम्मपटिसम्भिदा निद्दिट्ठा। परियत्तिधम्मस्स च पभेददस्सनत्थं ‘‘तत्थ कतमा धम्मपटिसम्भिदा’’ति पुच्छापुब्बङ्गमो पटिनिद्देसवारो वुत्तो। तत्थ सुत्तन्तिआदीहि नवहि अङ्गेहि निप्पदेसतो तन्ति गहिता। अयं इमस्स भासितस्स अत्थो, अयं इमस्स भासितस्स अत्थोति इमस्मिम्पि ठाने भासितवसेन निप्पदेसतो तन्ति एव गहिताति।
सुत्तन्तभाजनीयवण्णना।
२. अभिधम्मभाजनीयवण्णना
७२५. तत्थ तिस्सो पटिसम्भिदा लोकिया। अत्थपटिसम्भिदा लोकियलोकुत्तरमिस्सका । सा हि निब्बानारम्मणानं मग्गफलञाणानं वसेन लोकुत्तरापि होति। अभिधम्मभाजनीये कुसलाकुसलविपाककिरियानं वसेन चतूहि वारेहि विभत्तम्। तत्थ यत्तकानि हेट्ठा चित्तुप्पादकण्डे (ध॰ स॰ १ आदयो) कुसलचित्तानि विभत्तानि, तेसं सब्बेसम्पि वसेन एकेकस्मिं चित्तनिद्देसे चतस्सो चतस्सो पटिसम्भिदा विभत्ताति वेदितब्बा। अकुसलचित्तेसुपि एसेव नयो। विपाककिरियवारेसु विपाककिरियानं अत्थेन सङ्गहितत्ता, धम्मपटिसम्भिदं छड्डेत्वा, एकेकस्मिं विपाकचित्ते च किरियचित्ते च तिस्सो तिस्सोव पटिसम्भिदा विभत्ता। पाळि पन मुखमत्तमेव दस्सेत्वा संखित्ता। सा हेट्ठा आगतवित्थारवसेनेव वेदितब्बा।
कस्मा पन यथा कुसलाकुसलवारेसु ‘‘तेसं विपाके ञाणं अत्थपटिसम्भिदा’’ति वुत्तं, एवमिध ‘‘येसं धम्मानं इमे विपाका, तेसु ञाणं धम्मपटिसम्भिदा’’ति एवं न वुत्तन्ति? हेट्ठा वुत्तत्ता। यदि एवं, ‘‘तेसं विपाके ञाणं अत्थपटिसम्भिदा’’ति हेट्ठा वुत्तत्ता अयं अत्थपटिसम्भिदापि इध न वत्तब्बा सियाति? नो न वत्तब्बा। कस्मा? हेट्ठा विपाककिरियचित्तुप्पादवसेन अवुत्तत्ता। किरियवारे च ‘‘येसं धम्मानं इमे किरिया’’ति वचनमेव न युज्जतीति द्वीसुपि इमेसु वारेसु तिस्सो तिस्सोव पटिसम्भिदा विभत्ता।
तत्थ याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होतीति याय निरुत्तिया तेसं फस्सो होतीतिआदिना नयेन वुत्तानं धम्मानं ‘‘अयं फस्सो, अयं वेदना’’ति एवं पञ्ञत्ति होति। तत्थ धम्मनिरुत्ताभिलापे ञाणन्ति तस्मिं अत्थे धम्मे च पवत्तमानाय तस्सा धम्मनिरुत्तिया सभावपञ्ञत्तिया अभिलापे ञाणम्। अभिलापसद्दं आरम्मणं कत्वा उप्पन्नञाणमेव इधापि कथितम्। येन ञाणेनाति येन पटिभानपटिसम्भिदाञाणेन। तानि ञाणानि जानातीति इतरानि तीणि पटिसम्भिदाञाणानि जानाति।
इदानि यथा यं ञाणं तानि ञाणानि जानाति, तथा तस्स तेसु पवत्तिं दस्सेतुं इमानि ञाणानि इदमत्थजोतकानीति वुत्तम्। तत्थ इदमत्थजोतकानीति इमस्स अत्थस्स जोतकानि पकासकानि; इमं नाम अत्थं जोतेन्ति पकासेन्ति परिच्छिन्दन्तीति अत्थो। इति ञाणेसु ञाणन्ति इमिना आकारेन पवत्तं तीसु ञाणेसु ञाणं पटिभानपटिसम्भिदा नाम।
तत्थ किञ्चापि अयं पटिभानपटिसम्भिदा ‘इमिस्सा इदं किच्चं, इमिस्सा इदं किच्च’न्ति इतरासं पटिसम्भिदानं किच्चं जानाति, सयं पन तासं किच्चं कातुं न सक्कोति, बहुस्सुतधम्मकथिको विय अप्पस्सुतधम्मकथिकस्स। द्वे किर भिक्खू। एको बहुस्सुतो, एको अप्पस्सुतो। ते एकतोव एकं धम्मकथामग्गं उग्गण्हिंसु। तत्थ अप्पस्सुतो सरसम्पन्नो अहोसि, इतरो मन्दस्सरो। तेसु अप्पस्सुतो गतगतट्ठाने अत्तनो सरसम्पत्तिया सकलपरिसं खोभेत्वा धम्मं कथेसि। धम्मं सुणमाना हट्ठतुट्ठमानसा हुत्वा – ‘यथा एस धम्मं कथेसि, एको तिपिटकधरो मञ्ञे भविस्सती’ति वदन्ति। बहुस्सुतभिक्खु पन – ‘धम्मसवने जानिस्सथ अयं तिपिटकधरो वा नो वा’ति आह। सो किञ्चापि एवमाह, यथा पन सकलपरिसं खोभेत्वा धम्मं कथेतुं सक्कोति, एवमस्स कथनसमत्थता नत्थि। तत्थ किञ्चापि पटिभानपटिसम्भिदा, बहुस्सुतो विय अप्पस्सुतस्स, इतरासं किच्चं जानाति, सयं पन तं किच्चं कातुं न सक्कोतीति वेदितब्बम्। सेसं उत्तानत्थमेव।
७४६. एवं कुसलचित्तुप्पादादिवसेन पटिसम्भिदा विभजित्वा इदानि तासं उप्पत्तिट्ठानभूतं खेत्तं दस्सेतुं पुन चतस्सो पटिसम्भिदातिआदिमाह। तत्थ तिस्सो पटिसम्भिदा कामावचरकुसलतो चतूसु ञाणसम्पयुत्तेसु चित्तुप्पादेसूति इदं सेक्खानं वसेन वुत्तम्। तेसञ्हिपि धम्मपच्चवेक्खणकाले हेट्ठा वुत्तं पञ्चप्पकारं धम्मं आरम्मणं कत्वा चतूसु ञाणसम्पयुत्तकुसलचित्तेसु धम्मपटिसम्भिदा उप्पज्जति। तथा निरुत्तिपच्चवेक्खणकाले सद्दं आरम्मणं कत्वा निरुत्तिपटिसम्भिदा; ञाणं पच्चवेक्खणकाले सब्बत्थकञाणं आरम्मणं कत्वा पटिभानपटिसम्भिदाति।
किरियतो चतूसूति इदं पन असेक्खानं वसेन वुत्तम्। तेसञ्हि धम्मं पच्चवेक्खणकाले हेट्ठा वुत्तं पञ्चप्पकारं धम्मं आरम्मणं कत्वा चतूसु ञाणसम्पयुत्तकिरियचित्तेसु धम्मपटिसम्भिदा उप्पज्जति। तथा निरुत्तिपच्चवेक्खणकाले सद्दं आरम्मणं कत्वा निरुत्तिपटिसम्भिदा; ञाणं पच्चवेक्खणकाले सब्बत्थकञाणं आरम्मणं कत्वा पटिभानपटिसम्भिदाति।
अत्थपटिसम्भिदा एतेसु चेव उप्पज्जतीति इदं पन सेक्खासेक्खानं वसेन वुत्तम्। तथा हि सेक्खानं अत्थपच्चवेक्खणकाले हेट्ठा वुत्तप्पभेदं अत्थं आरम्मणं कत्वा चतूसु ञाणसम्पयुत्तकुसलचित्तेसु अयं उप्पज्जति, मग्गफलकाले च मग्गफलेसु। असेक्खस्स पन अत्थं पच्चवेक्खणकाले हेट्ठा वुत्तप्पभेदमेव अत्थं आरम्मणं कत्वा चतूसु ञाणसम्पयुत्तकिरियचित्तेसु उप्पज्जति, फलकाले च उपरिमे सामञ्ञफलेति। एवमेता सेक्खासेक्खानं उप्पज्जमाना इमासु भूमीसु उप्पज्जन्तीति भूमिदस्सनत्थं अयं नयो दस्सितोति।
अभिधम्मभाजनीयवण्णना।
३. पञ्हापुच्छकवण्णना
७४७. पञ्हापुच्छके पाळिअनुसारेनेव चतुन्नं पटिसम्भिदानं कुसलादिभावो वेदितब्बो। आरम्मणत्तिकेसु पन निरुत्तिपटिसम्भिदा सद्दमेव आरम्मणं करोतीति परित्तारम्मणा। अत्थपटिसम्भिदा कामावचरविपाककिरियसङ्खातञ्चेव पच्चयसमुप्पन्नञ्च अत्थं पच्चवेक्खन्तस्स परित्तारम्मणा; वुत्तप्पभेदमेव रूपावचरारूपावचरं अत्थं पच्चवेक्खन्तस्स महग्गतारम्मणा; लोकुत्तरविपाकत्थञ्चेव परमत्थञ्च निब्बानं पच्चवेक्खन्तस्स अप्पमाणारम्मणा। धम्मपटिसम्भिदा कामावचरं कुसलधम्मं अकुसलधम्मं पच्चयधम्मञ्च पच्चवेक्खन्तस्स परित्तारम्मणा; रूपावचरारूपावचरं कुसलं धम्मं पच्चयधम्मञ्च पच्चवेक्खन्तस्स महग्गतारम्मणा ; लोकुत्तरं कुसलं धम्मं पच्चयधम्मञ्च पच्चवेक्खन्तस्स अप्पमाणारम्मणा। पटिभानपटिसम्भिदा कामावचरकुसलविपाककिरियञाणानि पच्चवेक्खन्तस्स परित्तारम्मणा; रूपावचरारूपावचरानि कुसलविपाककिरियञाणानि पच्चवेक्खन्तस्स तेसं आरम्मणानि विजानन्तस्स महग्गतारम्मणा; लोकुत्तरानि कुसलविपाकञाणानि पच्चवेक्खन्तस्स अप्पमाणारम्मणा।
अत्थपटिसम्भिदा सहजातहेतुवसेन सिया मग्गहेतुका, वीरियजेट्ठिकाय मग्गभावनाय सिया मग्गाधिपति, छन्दचित्तजेट्ठिकाय नवत्तब्बा, फलकालेपि नवत्तब्बा एव। धम्मपटिसम्भिदा मग्गं पच्चवेक्खणकाले मग्गारम्मणा, मग्गं गरुं कत्वा पच्चवेक्खन्तस्स आरम्मणाधिपतिवसेन मग्गाधिपति। पटिभानपटिसम्भिदा मग्गञाणं पच्चवेक्खणकाले मग्गारम्मणा, मग्गं गरुं कत्वा पच्चवेक्खन्तस्स मग्गाधिपति, सेसञाणं पञ्चवेक्खणकाले नवत्तब्बारम्मणा । निरुत्तिपटिसम्भिदा पच्चुप्पन्नमेव सद्दं आरम्मणं करोतीति पच्चुप्पन्नारम्मणा।
अत्थपटिसम्भिदा अतीतं विपाकत्थं किरियत्थं पच्चयसमुप्पन्नञ्च पच्चवेक्खन्तस्स अतीतारम्मणा, अनागतं पच्चवेक्खन्तस्स अनागतारम्मणा, पच्चुप्पन्नं पच्चवेक्खन्तस्स पच्चुप्पन्नारम्मणा, लोकुत्तरं परमत्थं पच्चवेक्खन्तस्स नवत्तब्बारम्मणा। धम्मपटिसम्भिदा अतीतं कुसलं अकुसलं पच्चयधम्मञ्च पच्चवेक्खन्तस्स अतीतारम्मणा, अनागतं पच्चवेक्खन्तस्स अनागतारम्मणा, पच्चुप्पन्नं पच्चवेक्खन्तस्स पच्चुप्पन्नारम्मणा। पटिभानपटिसम्भिदा अतीतं कुसलञाणं विपाकञाणं किरियञाणञ्च पच्चवेक्खन्तस्स अतीतारम्मणा, अनागतं पच्चवेक्खन्तस्स अनागतारम्मणा, पच्चुप्पन्नं पच्चवेक्खन्तस्स पच्चुप्पन्नारम्मणा।
निरुत्तिपटिसम्भिदा सद्दारम्मणत्ता बहिद्धारम्मणा। इतरासु तीसु अत्थपटिसम्भिदा अज्झत्तं विपाकत्थं किरियत्थं पच्चयसमुप्पन्नञ्च पच्चवेक्खन्तस्स अज्झत्तारम्मणा, बहिद्धा पच्चवेक्खन्तस्स बहिद्धारम्मणा, अज्झत्तबहिद्धा पच्चवेक्खन्तस्स अज्झत्तबहिद्धारम्मणा , परमत्थं पच्चवेक्खन्तस्स बहिद्धारम्मणा एव। धम्मपटिसम्भिदा अज्झत्तं कुसलाकुसलं पच्चयधम्मं पच्चवेक्खणकाले अज्झत्तारम्मणा, बहिद्धा कुसलाकुसलं पच्चयधम्मं पच्चवेक्खणकाले बहिद्धारम्मणा, अज्झत्तबहिद्धा कुसलाकुसलं पच्चयधम्मं पच्चवेक्खणकाले अज्झत्तबहिद्धारम्मणा। पटिभानपटिसम्भिदा अज्झत्तं कुसलविपाककिरियञाणं पच्चवेक्खणकाले अज्झत्तारम्मणा, बहिद्धा…पे॰… अज्झत्तबहिद्धा कुसलविपाककिरियञाणं पच्चवेक्खणकाले अज्झत्तबहिद्धारम्मणाति।
इधापि तिस्सो पटिसम्भिदा लोकिया; अत्थपटिसम्भिदा लोकियलोकुत्तरा। इमस्मिञ्हि पटिसम्भिदाविभङ्गे सम्मासम्बुद्धेन तयोपि नया लोकियलोकुत्तरमिस्सकत्ता एकपरिच्छेदाव कथिता। तीसुपि हि एतासु तिस्सो पटिसम्भिदा लोकिया, अत्थपटिसम्भिदा लोकियलोकुत्तराति। एवमयं पटिसम्भिदाविभङ्गोपि तेपरिवट्टं नीहरित्वाव भाजेत्वा दस्सितोति।
सम्मोहविनोदनिया विभङ्गट्ठकथाय
पटिसम्भिदाविभङ्गवण्णना निट्ठिता।