१०. बोज्झङ्गविभङ्गो
१. सुत्तन्तभाजनीयवण्णना
४६६. इदानि तदनन्तरे बोज्झङ्गविभङ्गे सत्ताति गणनपरिच्छेदो। बोज्झङ्गाति बोधिया बोधिस्स वा अङ्गाति बोज्झङ्गा। इदं वुत्तं होति – या एसा धम्मसामग्गी याय लोकुत्तरमग्गक्खणे उप्पज्जमानाय लीनुद्धच्चपतिट्ठानायूहनकामसुखत्तकिलमथानुयोगउच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूताय सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाताय धम्मसामग्गिया अरियसावको बुज्झतीति कत्वा बोधीति वुच्चति, बुज्झति किलेससन्ताननिद्दाय उट्ठहति, चत्तारि वा अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोति, तस्सा धम्मसामग्गीसङ्खाताय बोधिया अङ्गातिपि बोज्झङ्गा, झानङ्गमग्गङ्गादीनि विय। यो पनेस यथावुत्तप्पकाराय एताय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावको बोधीति वुच्चति, तस्स बोधिस्स अङ्गातिपि बोज्झङ्गा, सेनङ्गरथङ्गादयो विय। तेनाहु अट्ठकथाचरिया – ‘‘बुज्झनकस्स पुग्गलस्स अङ्गाति वा बोज्झङ्गा’’ति।
अपिच ‘‘बोज्झङ्गाति केनट्ठेन बोज्झङ्गा? बोधाय संवत्तन्तीति बोज्झङ्गा, बुज्झन्तीति बोज्झङ्गा, अनुबुज्झन्तीति बोज्झङ्गा, पटिबुज्झन्तीति बोज्झङ्गा, सम्बुज्झन्तीति बोज्झङ्गा’’ति इमिना पटिसम्भिदानयेनापि बोज्झङ्गत्थो वेदितब्बो।
सतिसम्बोज्झङ्गोतिआदीसु पसत्थो सुन्दरो च बोज्झङ्गो सम्बोज्झङ्गो, सतियेव सम्बोज्झङ्गो सतिसम्बोज्झङ्गो। तत्थ उपट्ठानलक्खणो सतिसम्बोज्झङ्गो, पविचयलक्खणो धम्मविचयसम्बोज्झङ्गो, पग्गहलक्खणो वीरियसम्बोज्झङ्गो, फरणलक्खणो पीतिसम्बोज्झङ्गो, उपसमलक्खणो पस्सद्धिसम्बोज्झङ्गो, अविक्खेपलक्खणो समाधिसम्बोज्झङ्गो, पटिसङ्खानलक्खणो उपेक्खासम्बोज्झङ्गो। तेसु ‘‘सतिञ्च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामी’’ति (सं॰ नि॰ ५.२३४) वचनतो सब्बेसं बोज्झङ्गानं उपकारकत्ता सतिसम्बोज्झङ्गो पठमं वुत्तो। ततो परं ‘‘सो तथा सतो विहरन्तो तं धम्मं पञ्ञाय पविचिनती’’तिआदिना (म॰ नि॰ १५०) नयेन एवं अनुक्कमेनेव निक्खेपपयोजनं पाळियं आगतमेव।
कस्मा पनेते सत्तेव वुत्ता, अनूना अनधिकाति? लीनुद्धच्चपटिपक्खतो सब्बत्थिकतो च। एत्थ हि तयो बोज्झङ्गा लीनस्स पटिपक्खा, यथाह – ‘‘यस्मिञ्च खो, भिक्खवे, समये लीनं चित्तं होति, कालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाय, कालो वीरियसम्बोज्झङ्गस्स भावनाय, कालो पीतिसम्बोज्झङ्गस्स भावनाया’’ति (सं॰ नि॰ ५.२३४)। तयो उद्धच्चस्स पटिपक्खा, यथाह – ‘‘यस्मिञ्च खो, भिक्खवे, समये उद्धतं चित्तं होति, कालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाय, कालो समाधिसम्बोज्झङ्गस्स भावनाय, कालो उपेक्खासम्बोज्झङ्गस्स भावनाया’’ति (सं॰ नि॰ ५.२३४)। एको पनेत्थ लोणधूपनं विय सब्बब्यञ्जनेसु, सब्बकम्मिकअमच्चो विय च सब्बेसु राजकिच्चेसु, सब्बबोज्झङ्गेसु इच्छितब्बतो सब्बत्थिको, यथाह – ‘‘सतिञ्च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामी’’ति। ‘‘सब्बत्थक’’न्तिपि पाळि। द्विन्नम्पि सब्बत्थ इच्छितब्बन्ति अत्थो। एवं लीनुद्धच्चपटिपक्खतो सब्बत्थिकतो च सत्तेव वुत्ताति वेदितब्बा।
४६७. इदानि नेसं एकस्मिंयेवारम्मणे अत्तनो अत्तनो किच्चवसेन नानाकरणं दस्सेतुं तत्थ कतमो सतिसम्बोज्झङ्गोतिआदि आरद्धम्। तत्थ इध भिक्खूति इमस्मिं सासने भिक्खु। सतिमा होतीति पञ्ञाय पञ्ञवा, यसेन यसवा, धनेन धनवा विय सतिया सतिमा होति, सतिसम्पन्नोति अत्थो। परमेनाति उत्तमेन; तञ्हि परमत्थसच्चस्स निब्बानस्स चेव मग्गस्स च अनुलोमतो परमं नाम होति उत्तमं सेट्ठम्। सतिनेपक्केनाति नेपक्कं वुच्चति पञ्ञा; सतिया चेव नेपक्केन चाति अत्थो।
कस्मा पन इमस्मिं सतिभाजनीये पञ्ञा सङ्गहिताति? सतिया बलवभावदीपनत्थम्। सति हि पञ्ञाय सद्धिम्पि उप्पज्जति विनापि, पञ्ञाय सद्धिं उप्पज्जमाना बलवती होति, विना उप्पज्जमाना दुब्बला। तेनस्सा बलवभावदीपनत्थं पञ्ञा सङ्गहिता। यथा हि द्वीसु दिसासु द्वे राजमहामत्ता तिट्ठेय्युं; तेसु एको राजपुत्तं गहेत्वा तिट्ठेय्य, एको अत्तनो धम्मताय एककोव तेसु राजपुत्तं गहेत्वा ठितो अत्तनोपि तेजेन राजपुत्तस्सपि तेजेन तेजवा होति; अत्तनो धम्मताय ठितो न तेन समतेजो होति; एवमेव राजपुत्तं गहेत्वा ठितमहामत्तो विय पञ्ञाय सद्धिं उप्पन्ना सति, अत्तनो धम्मताय ठितो विय विना पञ्ञाय उप्पन्ना। तत्थ यथा राजपुत्तं गहेत्वा ठितो अत्तनोपि तेजेन राजपुत्तस्सपि तेजेन तेजवा होति, एवं पञ्ञाय सद्धिं उप्पन्ना सति बलवती होति; यथा अत्तनो धम्मताय ठितो न तेन समतेजो होति, एवं विना पञ्ञाय उप्पन्ना दुब्बला होतीति बलवभावदीपनत्थं पञ्ञा गहिताति।
चिरकतम्पीति अत्तनो वा परस्स वा कायेन चिरकतं वत्तं वा कसिणमण्डलं वा कसिणपरिकम्मं वा। चिरभासितम्पीति अत्तना वा परेन वा वाचाय चिरभासितं बहुकम्पि, वत्तसीसे ठत्वा धम्मकथं वा कम्मट्ठानविनिच्छयं वा, विमुत्तायतनसीसे वा ठत्वा धम्मकथमेव। सरिता होतीति तं कायविञ्ञत्तिं वचीविञ्ञत्तिञ्च समुट्ठापेत्वा पवत्तं अरूपधम्मकोट्ठासं ‘एवं उप्पज्जित्वा एवं निरुद्धो’ति सरिता होति। अनुस्सरिताति पुनप्पुनं सरिता। अयं वुच्चति सतिसम्बोज्झङ्गोति अयं एवं उप्पन्ना सेसबोज्झङ्गसमुट्ठापिका विपस्सनासम्पयुत्ता सति सतिसम्बोज्झङ्गो नाम कथीयति।
सो तथा सतो विहरन्तोति सो भिक्खु तेनाकारेन उप्पन्नाय सतिया सतो हुत्वा विहरन्तो। तं धम्मन्ति तं चिरकतं चिरभासितं हेट्ठा वुत्तप्पकारं धम्मम्। पञ्ञाय पविचिनतीति पञ्ञाय ‘अनिच्चं दुक्खं अनत्ता’ति पविचिनति। पविचरतीति ‘अनिच्चं दुक्खं अनत्ता’ति तत्थ पञ्ञं चरापेन्तो पविचरति। परिवीमंसं आपज्जतीति ओलोकनं गवेसनं आपज्जति। अयं वुच्चतीति इदं वुत्तप्पकारं बोज्झङ्गसमुट्ठापकं विपस्सनाञाणं धम्मविचयसम्बोज्झङ्गो नाम वुच्चति।
तस्स तं धम्मन्ति तस्स भिक्खुनो तं हेट्ठा वुत्तप्पकारं धम्मम्। आरद्धं होतीति परिपुण्णं होति पग्गहितम्। असल्लीनन्ति आरद्धत्तायेव असल्लीनम्। अयं वुच्चतीति इदं बोज्झङ्गसमुट्ठापकं विपस्सनासम्पयुत्तं वीरियं वीरियसम्बोज्झङ्गो नाम वुच्चति।
निरामिसाति कामामिसलोकामिसवट्टामिसानं अभावेन निरामिसा परिसुद्धा। अयं वुच्चतीति अयं बोज्झङ्गसमुट्ठापिका विपस्सनासम्पयुत्ता पीति पीतिसम्बोज्झङ्गो नाम वुच्चति।
पीतिमनस्साति पीतिसम्पयुत्तचित्तस्स। कायोपि पस्सम्भतीति खन्धत्तयसङ्खातो नामकायो किलेसदरथपटिप्पस्सद्धिया पस्सम्भति। चित्तम्पीति विञ्ञाणक्खन्धोपि तथेव पस्सम्भति। अयं वुच्चतीति अयं बोज्झङ्गसमुट्ठापिका विपस्सनासम्पयुत्ता पस्सद्धि पस्सद्धिसम्बोज्झङ्गो नाम वुच्चति।
पस्सद्धकायस्स सुखिनोति पस्सद्धकायताय उप्पन्नसुखेन सुखितस्स। समाधियतीति सम्मा आधियति, निच्चलं हुत्वा आरम्मणे ठपीयति, अप्पनाप्पत्तं विय होति। अयं वुच्चतीति अयं बोज्झङ्गसमुट्ठापिका विपस्सनासम्पयुत्ता चित्तेकग्गता समाधिसम्बोज्झङ्गो नाम वुच्चति।
तथा समाहितन्ति तेन अप्पनाप्पत्तेन विय समाधिना समाहितम्। साधुकं अज्झुपेक्खिता होतीति सुट्ठु अज्झुपेक्खिता होति; तेसं धम्मानं पहानवड्ढने अब्यावटो हुत्वा अज्झुपेक्खति। अयं वुच्चतीति अयं छन्नं बोज्झङ्गानं अनोसक्कनअनतिवत्तनभावसाधको मज्झत्ताकारो उपेक्खासम्बोज्झङ्गो नाम वुच्चति।
एत्तावता किं कथितं नाम होति? अपुब्बं अचरिमं एकचित्तक्खणे नानारसलक्खणा पुब्बभागविपस्सना बोज्झङ्गा कथिता होन्तीति।
पठमो नयो।
४६८-४६९. इदानि येन परियायेन सत्त बोज्झङ्गा चुद्दस होन्ति, तस्स पकासनत्थं दुतियनयं दस्सेन्तो पुन सत्त बोज्झङ्गातिआदिमाह। तत्रायं अनुपुब्बपदवण्णना – अज्झत्तं धम्मेसु सतीति अज्झत्तिकसङ्खारे परिग्गण्हन्तस्स उप्पन्ना सति। बहिद्धा धम्मेसु सतीति बहिद्धासङ्खारे परिग्गण्हन्तस्स उप्पन्ना सति। यदपीति यापि। तदपीति सापि। अभिञ्ञायाति अभिञ्ञेय्यधम्मे अभिजाननत्थाय। सम्बोधायाति सम्बोधि वुच्चति मग्गो, मग्गत्थायाति अत्थो। निब्बानायाति वानं वुच्चति तण्हा; सा तत्थ नत्थीति निब्बानं, तदत्थाय, असङ्खताय अमतधातुया सच्छिकिरियत्थाय संवत्ततीति अत्थो। धम्मविचयसम्बोज्झङ्गेपि एसेव नयो।
कायिकं वीरियन्ति चङ्कमं अधिट्ठहन्तस्स उप्पन्नवीरियम्। चेतसिकं वीरियन्ति ‘‘न तावाहं इमं पल्लङ्कं भिन्दिस्सामि याव मे न अनुपादाय आसवेहि चित्तं विमुच्चिस्सती’’ति एवं कायपयोगं विना उप्पन्नवीरियम्। कायपस्सद्धीति तिण्णं खन्धानं दरथपस्सद्धि। चित्तपस्सद्धीति विञ्ञाणक्खन्धस्स दरथपस्सद्धि। उपेक्खासम्बोज्झङ्गे सतिसम्बोज्झङ्गसदिसोव विनिच्छयो। इमस्मिं नये सत्त बोज्झङ्गा लोकियलोकुत्तरमिस्सका कथिता।
पोराणकत्थेरा पन ‘एत्तकेन पाकटं न होती’ति विभजित्वा दस्सेसुम्। एतेसु हि अज्झत्तधम्मेसु सति पविचयो उपेक्खाति इमे तयो अत्तनो खन्धारम्मणत्ता लोकियाव होन्ति। तथा मग्गं अप्पत्तं कायिकवीरियम्। अवितक्कअविचारा पन पीतिसमाधियो लोकुत्तरा होन्ति। सेसा लोकियलोकुत्तरमिस्सकाति।
तत्थ अज्झत्तं ताव धम्मेसु सतिपविचयउपेक्खा अज्झत्तारम्मणा, लोकुत्तरा पन बहिद्धारम्मणाति तेसं लोकुत्तरभावो मा युज्जित्थ। चङ्कमप्पयोगेन निब्बत्तवीरियम्पि लोकियन्ति वदन्तो न किलमति। अवितक्कअविचारा पन पीतिसमाधियो कदा लोकुत्तरा होन्तीति? कामावचरे ताव पीतिसम्बोज्झङ्गो लब्भति, अवितक्कअविचारा पीति न लब्भति। रूपावचरे अवितक्कअविचारा पीति लब्भति, पीतिसम्बोज्झङ्गो पन न लब्भति। अरूपावचरे सब्बेन सब्बं न लब्भति। एत्थ पन अलब्भमानकं उपादाय लब्भमानकापि पटिक्खित्ता। एवमयं अवितक्कअविचारो पीतिसम्बोज्झङ्गो कामावचरतोपि निक्खन्तो रूपावचरतोपि अरूपावचरतोपीति निब्बत्तितलोकुत्तरो येवाति कथितो।
तथा कामावचरे समाधिसम्बोज्झङ्गो लब्भति, अवितक्कअविचारो पन समाधि न लब्भति। रूपावचरअरूपावचरेसु अवितक्कअविचारो समाधि लब्भति, समाधिसम्बोज्झङ्गो पन न लब्भति। एत्थ पन अलब्भमानकं उपादाय लब्भमानकोपि पटिक्खित्तो। एवमयं अवितक्कअविचारो समाधि कामावचरतोपि निक्खन्तो रूपावचरतोपि अरूपावचरतोपीति निब्बत्तितलोकुत्तरो येवाति कथितो।
अपिच लोकियं गहेत्वा लोकुत्तरो कातब्बो; लोकुत्तरं गहेत्वा लोकियो कातब्बो। अज्झत्तधम्मेसु हि सतिपविचयउपेक्खानं लोकुत्तरभावनाकालोपि अत्थि। तत्रिदं सुत्तं – ‘‘अज्झत्तविमोक्खं ख्वाहं, आवुसो, सब्बुपादानक्खयं वदामि; एवमस्सिमे आसवा नानुसेन्ती’’ति (सं॰ नि॰ २.३२ थोकं विसदिसं) इमिना सुत्तेन लोकुत्तरा होन्ति। यदा पन चङ्कमपयोगेन निब्बत्ते कायिकवीरिये अनुपसन्तेयेव विपस्सना मग्गेन घटीयति, तदा तं लोकुत्तरं होति। ये पन थेरा ‘‘कसिणज्झाने, आनापानज्झाने, ब्रह्मविहारज्झाने च बोज्झङ्गो उद्धरन्तो न वारेतब्बो’’ति वदन्ति, तेसं वादे अवितक्कअविचारा पीतिसमाधिसम्बोज्झङ्गा लोकिया होन्तीति।
दुतियो नयो।
४७०-४७१. इदानि बोज्झङ्गानं भावनावसेन पवत्तं ततियनयं दस्सेन्तो पुन सत्त बोज्झङ्गातिआदिमाह। तत्थापि अयं अनुपुब्बपदवण्णना – भावेतीति वड्ढेति; अत्तनो सन्ताने पुनप्पुनं जनेति अभिनिब्बत्तेति। विवेकनिस्सितन्ति विवेके निस्सितम्। विवेकोति विवित्तता। सो चायं तदङ्गविवेको, विक्खम्भनसमुच्छेदपटिप्पस्सद्धिनिस्सरणविवेकोति पञ्चविधो। तत्थ तदङ्गविवेको नाम विपस्सना। विक्खम्भनविवेको नाम अट्ठ समापत्तियो। समुच्छेदविवेको नाम मग्गो। पटिप्पस्सद्धिविवेको नाम फलम्। निस्सरणविवेको नाम सब्बनिमित्तनिस्सटं निब्बानम्। एवमेतस्मिं पञ्चविधे विवेके निस्सितं विवेकनिस्सितन्ति तदङ्गविवेकनिस्सितं समुच्छेदविवेकनिस्सितं निस्सरणविवेकनिस्सितञ्च सतिसम्बोज्झङ्गं भावेतीति अयमत्थो वेदितब्बो।
तथा हि अयं सतिसम्बोज्झङ्गभावनानुयोगमनुयुत्तो योगी विपस्सनाक्खणे किच्चतो तदङ्गविवेकनिस्सितं, अज्झासयतो निस्सरणविवेकनिस्सितं, मग्गकाले पन किच्चतो समुच्छेदविवेकनिस्सितं, आरम्मणतो निस्सरणविवेकनिस्सितं, सतिसम्बोज्झङ्गं भावेति। पञ्चविवेकनिस्सितम्पीति एके। ते हि न केवलं बलवविपस्सनामग्गफलक्खणेसु एव बोज्झङ्गं उद्धरन्ति, विपस्सनापादककसिणज्झानआनापानासुभब्रह्मविहारज्झानेसुपि उद्धरन्ति, न च पटिसिद्धा अट्ठकथाचरियेहि । तस्मा तेसं मतेन एतेसं झानानं पवत्तिक्खणे किच्चतो एव विक्खम्भनविवेकनिस्सितम्। यथा च विपस्सनाक्खणे ‘‘अज्झासयतो निस्सरणविवेकनिस्सित’’न्ति वुत्तं, एवं ‘‘पटिप्पस्सद्धिविवेकनिस्सितम्पि भावेती’’ति वत्तुं वट्टति। एस नयो विरागनिस्सितादीसु। विवेकत्था एव हि विरागादयो।
केवलञ्चेत्थ वोस्सग्गो दुविधो – परिच्चागवोस्सग्गो च पक्खन्दनवोस्सग्गो चाति। तत्थ ‘परिच्चागवोस्सग्गो’ति विपस्सनाक्खणे च तदङ्गवसेन मग्गक्खणे च समुच्छेदवसेन किलेसप्पहानम्। ‘पक्खन्दनवोस्सग्गो’ति विपस्सनाक्खणे तन्निन्नभावेन, मग्गक्खणे पन आरम्मणकरणेन निब्बानपक्खन्दनम्। तदुभयम्पि इमस्मिं लोकियलोकुत्तरमिस्सके अत्थवण्णनानये वट्टति। तथा हि अयं सति सम्बोज्झङ्गो यथावुत्तेन पकारेन किलेसे परिच्चजति, निब्बानञ्च पक्खन्दति।
वोस्सग्गपरिणामिन्ति इमिना पन सकलेन वचनेन वोस्सग्गत्थं परिणमन्तं परिणतञ्च, परिपच्चन्तं परिपक्कञ्चाति इदं वुत्तं होति। अयञ्हि बोज्झङ्गभावनमनुयुत्तो भिक्खु यथा सतिसम्बोज्झङ्गो किलेसपरिच्चागवोस्सग्गत्थं निब्बानपक्खन्दनवोस्सग्गत्थञ्च परिपच्चति, यथा च परिपक्को होति, तथा नं भावेतीति। एस नयो सेसबोज्झङ्गेसुपि। इमस्मिम्पि नये लोकियलोकुत्तरमिस्सका बोज्झङ्गा कथिताति।
सुत्तन्तभाजनीयवण्णना।
२. अभिधम्मभाजनीयवण्णना
४७२. अभिधम्मभाजनीये सत्तपि बोज्झङ्गे एकतो पुच्छित्वा विस्सज्जनस्स च पाटियेक्कं पुच्छित्वा विस्सज्जनस्स च वसेन द्वे नया। तेसं अत्थवण्णना हेट्ठा वुत्तनयेनेव वेदितब्बा।
उपेक्खासम्बोज्झङ्गनिद्देसे पन उपेक्खनवसेन उपेक्खा। उपेक्खनाकारो उपेक्खना। उपेक्खितब्बयुत्ते समप्पवत्ते धम्मे इक्खति, न चोदेतीति उपेक्खा। पुग्गलं उपेक्खापेतीति उपेक्खना । बोज्झङ्गभावप्पत्तिया लोकियउपेक्खनाय अधिका उपेक्खना अज्झुपेक्खना। अब्यापारापज्जनेन मज्झत्तभावो मज्झत्तता। सा पन चित्तस्स, न सत्तस्साति दीपेतुं मज्झत्तता चित्तस्साति वुत्तन्ति। अयमेत्थ अनुपुब्बपदवण्णना।
नया पनेत्थ गणेतब्बा – सत्तन्नम्पि हि बोज्झङ्गानं एकतो पुच्छित्वा विस्सज्जने एकेकमग्गे नयसहस्सं नयसहस्सन्ति चत्तारि नयसहस्सानि विभत्तानि। पाटियेक्कं पुच्छित्वा विस्सज्जने एकेकबोज्झङ्गवसेन चत्तारि चत्तारीति सत्त चतुक्का अट्ठवीसति। तानि पुरिमेहि चतूहि सद्धिं द्वत्तिंसाति सब्बानिपि अभिधम्मभाजनीये द्वत्तिंस नयसहस्सानि विभत्तानि कुसलानेव। यस्मा पन फलक्खणेपि बोज्झङ्गा लब्भन्ति, कुसलहेतुकानि च सामञ्ञफलानि, तस्मा तेसुपि बोज्झङ्गदस्सनत्थं कुसलनिद्देसपुब्बङ्गमाय एव तन्तिया विपाकनयो आरद्धो। सोपि एकतो पुच्छित्वा विस्सज्जनस्स च, पाटियेक्कं पुच्छित्वा विस्सज्जनस्स च वसेन दुविधो होति। सेसमेत्थ हेट्ठा वुत्तनयेनेव वेदितब्बम्। विपाके पन कुसलतो तिगुणा नया कातब्बाति।
अभिधम्मभाजनीयवण्णना।
३. पञ्हापुच्छकवण्णना
४८२. पञ्हापुच्छके पाळिअनुसारेनेव बोज्झङ्गानं कुसलादिभावो वेदितब्बो। आरम्मणत्तिकेसु पन सब्बेपेते अप्पमाणं निब्बानं आरब्भ पवत्तितो अप्पमाणारम्मणा एव, न मग्गारम्मणा। सहजातहेतुवसेन पनेत्थ कुसला मग्गहेतुका, वीरियं वा वीमंसं वा जेट्ठकं कत्वा मग्गभावनाकाले मग्गाधिपतिनो, छन्दचित्तजेट्ठिकाय मग्गभावनाय न वत्तब्बा मग्गाधिपतिनोति, फलकालेपि न वत्तब्बा एव।
अतीतादीसु एकारम्मणभावेनपि न वत्तब्बा, निब्बानस्स पन बहिद्धाधम्मत्ता बहिद्धारम्मणा नाम होन्तीति। एवमेतस्मिं पञ्हापुच्छकेपि निब्बत्तितलोकुत्तराव बोज्झङ्गा कथिता । सम्मासम्बुद्धेन हि सुत्तन्तभाजनीयस्सेव पठमनयस्मिं लोकिया, दुतियततियेसु लोकियलोकुत्तरमिस्सका बोज्झङ्गा कथिता। अभिधम्मभाजनीयस्स पन चतूसुपि नयेसु इमस्मिञ्च पञ्हापुच्छके लोकुत्तरायेवाति एवमयं बोज्झङ्गविभङ्गोपि तेपरिवट्टं नीहरित्वाव भाजेत्वा दस्सितोति।
सम्मोहविनोदनिया विभङ्गट्ठकथाय
बोज्झङ्गविभङ्गवण्णना निट्ठिता।