५. इन्द्रियविभङ्गो
१. अभिधम्मभाजनीयवण्णना
२१९. इदानि तदनन्तरे इन्द्रियविभङ्गे बावीसतीति गणनपरिच्छेदो। इन्द्रियानीति परिच्छिन्नधम्मनिदस्सनम्। इदानि तानि सरूपतो दस्सेन्तो चक्खुन्द्रियन्तिआदिमाह। तत्थ चक्खुद्वारे इन्दट्ठं कारेतीति चक्खुन्द्रियम्। सोतघानजिव्हाकायद्वारे इन्दट्ठं कारेतीति कायिन्द्रियम्। विजाननलक्खणे इन्दट्ठं कारेतीति मनिन्द्रियम्। इत्थिभावे इन्दट्ठं कारेतीति इत्थिन्द्रियम्। पुरिसभावे इन्दट्ठं कारेतीति पुरिसिन्द्रियम्। अनुपालनलक्खणे इन्दट्ठं कारेतीति जीवितिन्द्रियम्। सुखलक्खणे इन्दट्ठं कारेतीति सुखिन्द्रियम्। दुक्खसोमनस्स दोमनस्स उपेक्खालक्खणे इन्दट्ठं कारेतीति उपेक्खिन्द्रियम्। अधिमोक्खलक्खणे इन्दट्ठं कारेतीति सद्धिन्द्रियम्। पग्गहलक्खणे इन्दट्ठं कारेतीति वीरियिन्द्रियम्। उपट्ठानलक्खणे इन्दट्ठं कारेतीति सतिन्द्रियम्। अविक्खेपलक्खणे इन्दट्ठं कारेतीति समाधिन्द्रियम्। दस्सनलक्खणे इन्दट्ठं कारेतीति पञ्ञिन्द्रियम्। अनञ्ञातञ्ञस्सामीति पवत्ते जाननलक्खणे इन्दट्ठं कारेतीति अनञ्ञातञ्ञस्सामीतिन्द्रियम्। ञातानंयेव धम्मानं पुन आजानने इन्दट्ठं कारेतीति अञ्ञिन्द्रियम्। अञ्ञातावीभावे इन्दट्ठं कारेतीति अञ्ञाताविन्द्रियम्।
इध सुत्तन्तभाजनीयं नाम न गहितम्। कस्मा? सुत्तन्ते इमाय पटिपाटिया बावीसतिया इन्द्रियानं अनागतत्ता। सुत्तन्तस्मिञ्हि कत्थचि द्वे इन्द्रियानि कथितानि, कत्थचि तीणि, कत्थचि पञ्च। एवं पन निरन्तरं द्वावीसति आगतानि नाम नत्थि। अयं तावेत्थ अट्ठकथानयो। अयं पन अपरो नयो – एतेसु हि
अत्थतो लक्खणादीहि, कमतो च विजानिया।
भेदाभेदा तथा किच्चा, भूमितो च विनिच्छयं॥
तत्थ चक्खादीनं ताव ‘‘चक्खतीति चक्खू’’तिआदिना नयेन अत्थो पकासितो। पच्छिमेसु पन तीसु पठमं ‘पुब्बभागे अनञ्ञातं अमतं पदं चतुसच्चधम्मं वा जानिस्सामी’ति एवं पटिपन्नस्स उप्पज्जनतो इन्द्रियट्ठसम्भवतो च अनञ्ञातञ्ञस्सामीतिन्द्रियन्ति वुत्तम्। दुतियं आजाननतो च इन्द्रियट्ठसम्भवतो च अञ्ञिन्द्रियम्। ततियं अञ्ञाताविनो चतूसु सच्चेसु निट्ठितञाणकिच्चस्स खीणासवस्सेव उप्पज्जनतो इन्द्रियट्ठसम्भवतो च अञ्ञाताविन्द्रियम्।
को पनेस इन्द्रियट्ठो नामाति? इन्दलिङ्गट्ठो इन्द्रियट्ठो, इन्ददेसितट्ठो इन्द्रियट्ठो, इन्ददिट्ठट्ठो इन्द्रियट्ठो, इन्दसिट्ठट्ठो इन्द्रियट्ठो, इन्दजुट्ठट्ठो इन्द्रियट्ठो। सो सब्बोपि इध यथायोगं युज्जति। भगवा हि सम्मासम्बुद्धो परमिस्सरियभावतो इन्दो। कुसलाकुसलञ्च कम्मं कम्मेसु कस्सचि इस्सरियाभावतो। तेनेवेत्थ कम्मसञ्जनितानि इन्द्रियानि कुसलाकुसलकम्मं उल्लिङ्गेन्ति। तेन च सिट्ठानीति इन्दलिङ्गट्ठेन इन्दसिट्ठट्ठेन च इन्द्रियानि। सब्बानेव पनेतानि भगवता यथाभूततो पकासितानि च अभिसम्बुद्धानि चाति इन्ददेसितट्ठेन इन्ददिट्ठट्ठेन च इन्द्रियानि। तेनेव भगवता मुनिन्देन कानिचि गोचरासेवनाय, कानिचि भावनासेवनाय सेवितानीति इन्दजुट्ठट्ठेनपि इन्द्रियानि। अपिच आधिपच्चसङ्खातेन इस्सरियट्ठेनापि एतानि इन्द्रियानि। चक्खुविञ्ञाणादिप्पवत्तियञ्हि चक्खादीनं सिद्धमाधिपच्चं; तस्मिं तिक्खे तिक्खत्ता मन्दे च मन्दत्ताति। अयं तावेत्थ ‘अत्थतो’ विनिच्छयो।
‘लक्खणादीही’ति लक्खणरसपच्चुपट्ठानपदट्ठानेहिपि चक्खादीनं विनिच्छयं विजानियाति अत्थो। तानि नेसं लक्खणादीनि हेट्ठा वुत्तनयानेव। पञ्ञिन्द्रियादीनि हि चत्तारि अत्थतो अमोहोयेव। सेसानि तत्थ सरूपेनेवागतानि।
‘कमतो’ति अयम्पि देसनाक्कमोव। तत्थ अज्झत्तधम्मं परिञ्ञाय अरियभूमिपटिलाभो होतीति अत्तभावपरियापन्नानि चक्खुन्द्रियादीनि पठमं देसितानि। सो पनत्तभावो यं धम्मं उपादाय इत्थीति वा पुरिसोति वा सङ्खं गच्छति, अयं सोति निदस्सनत्थं ततो इत्थिन्द्रियं पुरिसिन्द्रियञ्च । सो दुविधोपि जीवितिन्द्रियपटिबद्धवुत्तीति ञापनत्थं ततो जीवितिन्द्रियम्। याव तस्स पवत्ति ताव एतेसं वेदयितानं अनिवत्ति। यं किञ्चि वेदयितं सब्बं तं सुखदुक्खन्ति ञापनत्थं ततो सुखिन्द्रियादीनि। तंनिरोधत्थं पन एते धम्मा भावेतब्बाति पटिपत्तिदस्सनत्थं ततो सद्धादीनि। इमाय पटिपत्तिया एस धम्मो पठमं अत्तनि पातुभवतीति पटिपत्तिया अमोघभावदस्सनत्थं ततो अनञ्ञातञ्ञस्सामीतिन्द्रियम्। तस्सेव फलत्ता ततो अनन्तरं भावेतब्बत्ता च ततो अञ्ञिन्द्रियम्। इतो परं भावनाय इमस्स अधिगमो, अधिगते च पनिमस्मिं नत्थि किञ्चि उत्तरि करणीयन्ति ञापनत्थं अन्ते परमस्सासभूतं अञ्ञाताविन्द्रियं देसितन्ति अयमेत्थ कमो।
‘भेदाभेदा’ति जीवितिन्द्रियस्सेव चेत्थ भेदो। तञ्हि रूपजीवितिन्द्रियं अरूपजीवितिन्द्रियन्ति दुविधं होति। सेसानं अभेदोति एवमेत्थ भेदाभेदतो विनिच्छयं विजानिया।
‘किच्चा’ति किं इन्द्रियानं किच्चन्ति चे? चक्खुन्द्रियस्स ताव ‘‘चक्खायतनं चक्खुविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं इन्द्रियपच्चयेन पच्चयो’’ति वचनतो यं तं इन्द्रियपच्चयभावेन साधेतब्बं अत्तनो तिक्खमन्दादिभावेन चक्खुविञ्ञाणादिधम्मानं तिक्खमन्दादिसङ्खातं अत्ताकारानुवत्तापनं इदं ‘किच्चं’। एवं सोतघानजिव्हाकायानम्। मनिन्द्रियस्स पन सहजातधम्मानं अत्तनो वसवत्तापनं, जीवितिन्द्रियस्स सहजातधम्मानुपालनं, इत्थिन्द्रियपुरिसिन्द्रियानं इत्थिपुरिसनिमित्तकुत्ताकप्पाकारानुविधानं, सुखदुक्खसोमनस्सदोमनस्सिन्द्रियानं सहजातधम्मे अभिभवित्वा यथासकं ओळारिकाकारानुपापनं, उपेक्खिन्द्रियस्स सन्तपणीतमज्झत्ताकारानुपापनं, सद्धादीनं पटिपक्खाभिभवनं सम्पयुत्तधम्मानञ्च पसन्नाकारादिभावसम्पापनं, अनञ्ञातञ्ञस्सामीतिन्द्रियस्स संयोजनत्तयप्पहानञ्चेव सम्पयुत्तकानञ्च तप्पहानाभिमुखभावकरणं, अञ्ञिन्द्रियस्स कामरागब्यापादादितनुकरणपहानञ्चेव सहजातानञ्च अत्तनो वसानुवत्तापनं, अञ्ञाताविन्द्रियस्स सब्बकिच्चेसु उस्सुक्कप्पहानञ्चेव अमताभिमुखभावपच्चयता च सम्पयुत्तानन्ति एवमेत्थ किच्चतो विनिच्छयं विजानिया।
‘भूमितो’ति चक्खुसोतघानजिव्हाकायइत्थिपुरिससुखदुक्खदोमनस्सिन्द्रियानि चेत्थ कामावचरानेव । मनिन्द्रियजीवितिन्द्रियउपेक्खिन्द्रियानि, सद्धावीरियसतिसमाधिपञ्ञिन्द्रियानि च चतुभूमिपरियापन्नानि। सोमनस्सिन्द्रियं कामावचर-रूपावचर-लोकुत्तरवसेन भूमित्तयपरियापन्नम्। अवसाने तीणि लोकुत्तरानेवाति एवं भूमितो विनिच्छयं विजानिया। एवञ्हि विजानन्तो –
संवेगबहुलो भिक्खु, ठितो इन्द्रियसंवरे।
इन्द्रियानि परिञ्ञाय, दुक्खस्सन्तं निगच्छतीति॥
२२०. निद्देसवारे ‘‘यं चक्खु चतुन्नं महाभूतान’’न्तिआदि सब्बं धम्मसङ्गणियं पदभाजने (ध॰ स॰ अट्ठ॰ ५९५ आदयो) वुत्तनयेनेव वेदितब्बम्। वीरियिन्द्रियसमाधिन्द्रियनिद्देसादीसु च सम्मावायामो मिच्छावायामो सम्मासमाधि मिच्छासमाधीतिआदीनि न वुत्तानि। कस्मा? सब्बसङ्गाहकत्ता। सब्बसङ्गाहकानि हि इध इन्द्रियानि कथितानि। एवं सन्तेपेत्थ दस इन्द्रियानि लोकियानि कामावचरानेव, तीणि लोकुत्तरानि, नव लोकियलोकुत्तरमिस्सकानीति।
अभिधम्मभाजनीयवण्णना।
२. पञ्हापुच्छकवण्णना
२२१. पञ्हापुच्छके सब्बेसम्पि इन्द्रियानं कुसलादिविभागो पाळिनयानुसारेनेव वेदितब्बो।
२२३. आरम्मणत्तिकेसु पन सत्तिन्द्रिया अनारम्मणाति चक्खुसोतघानजिव्हाकायइत्थिपुरिसिन्द्रियानि सन्धाय वुत्तम्। जीवितिन्द्रियं पन अरूपमिस्सकत्ता इध अनाभट्ठम्। द्विन्द्रियाति द्वे इन्द्रिया; सुखदुक्खद्वयं सन्धायेतं वुत्तम्। तञ्हि एकन्तपरित्तारम्मणम्। दोमनस्सिन्द्रियं सिया परित्तारम्मणं, सिया महग्गतारम्मणन्ति कामावचरधम्मे आरब्भ पवत्तिकाले परित्तारम्मणं होति , रूपावचरारूपावचरे पन आरब्भ पवत्तिकाले महग्गतारम्मणं, पण्णत्तिं आरब्भ पवत्तिकाले नवत्तब्बारम्मणम्। नविन्द्रिया सिया परित्तारम्मणाति मनिन्द्रियजीवितिन्द्रियसोमनस्सिन्द्रियउपेक्खिन्द्रियानि चेव सद्धादिपञ्चकञ्च सन्धाय इदं वुत्तम्। जीवितिन्द्रियञ्हि रूपमिस्सकत्ता अनारम्मणेसु रूपधम्मेसु सङ्गहितम्पि अरूपकोट्ठासेन सियापक्खे सङ्गहितम्।
चत्तारि इन्द्रियानीति सुखदुक्खदोमनस्सअञ्ञाताविन्द्रियानि। तानि हि मग्गारम्मणत्तिके न भजन्ति। मग्गहेतुकन्ति सहजातहेतुं सन्धाय वुत्तम्। वीरियवीमंसाजेट्ठककाले सिया मग्गाधिपति, छन्दचित्तजेट्ठककाले सिया नवत्तब्बा।
दसिन्द्रिया सिया उप्पन्ना, सिया उप्पादिनोति सत्त रूपिन्द्रियानि तीणि च विपाकिन्द्रियानि सन्धायेतं वुत्तम्। दसिन्द्रियानि दोमनस्सेन सद्धिं हेट्ठा वुत्तानेव। तत्थ दोमनस्सिन्द्रियं पण्णत्तिं आरब्भ पवत्तिकाले नवत्तब्बारम्मणं, सेसानि निब्बानपच्चवेक्खणकालेपि। तीणिन्द्रियानि बहिद्धारम्मणानीति तीणि लोकुत्तरिन्द्रियानि। चत्तारीति सुखदुक्खसोमनस्सदोमनस्सानि। तानि हि अज्झत्तधम्मेपि बहिद्धाधम्मेपि आरब्भ पवत्तन्ति। अट्ठिन्द्रियाति मनिन्द्रियजीवितिन्द्रियउपेक्खिन्द्रियानि चेव सद्धादिपञ्चकञ्च। तत्थ आकिञ्चञ्ञायतनकाले नवत्तब्बारम्मणता वेदितब्बा।
इति इमस्मिम्पि पञ्हापुच्छके दसिन्द्रियानि कामावचरानि, तीणि लोकुत्तरानि, नव लोकियलोकुत्तरमिस्सकानेव कथितानीति। अयम्पि अभिधम्मभाजनीयेन सद्धिं एकपरिच्छेदोव होति। अयं पन इन्द्रियविभङ्गो द्वेपरिवट्टं नीहरित्वा भाजेत्वा दस्सितोति।
सम्मोहविनोदनिया विभङ्गट्ठकथाय
इन्द्रियविभङ्गवण्णना निट्ठिता।