॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
अभिधम्मपिटके
सम्मोहविनोदनी नाम
विभङ्ग-अट्ठकथा
१. खन्धविभङ्गो
१. सुत्तन्तभाजनीयवण्णना
चतुसच्चदसो नाथो, चतुधा धम्मसङ्गणिम्।
पकासयित्वा सम्बुद्धो, तस्सेव समनन्तरं॥
उपेतो बुद्धधम्मेहि, अट्ठारसहि नायको।
अट्ठारसन्नं खन्धादि-विभङ्गानं वसेन यं॥
विभङ्गं देसयी सत्था, तस्स संवण्णनाक्कमो।
इदानि यस्मा सम्पत्तो, तस्मा तस्सत्थवण्णनं॥
करिस्सामि विगाहेत्वा, पोराणट्ठकथानयम्।
सद्धम्मे गारवं कत्वा, तं सुणाथ समाहिताति॥
१. पञ्चक्खन्धा – रूपक्खन्धो…पे॰… विञ्ञाणक्खन्धोति इदं विभङ्गप्पकरणस्स आदिभूते खन्धविभङ्गे सुत्तन्तभाजनीयं नाम। तत्थ पञ्चाति गणनपरिच्छेदो। तेन न ततो हेट्ठा न उद्धन्ति दस्सेति। खन्धाति परिच्छिन्नधम्मनिदस्सनम्। तत्रायं खन्ध-सद्दो सम्बहुलेसु ठानेसु दिस्सति – रासिम्हि, गुणे, पण्णत्तियं, रुळ्हियन्ति। ‘‘सेय्यथापि, भिक्खवे, महासमुद्दे न सुकरं उदकस्स पमाणं गहेतुं – एत्तकानि उदकाळ्हकानीति वा एत्तकानि उदकाळ्हकसतानीति वा एत्तकानि उदकाळ्हकसहस्सानीति वा एत्तकानि उदकाळ्हकसतसहस्सानीति वा, अथ खो असङ्ख्येय्यो अप्पमेय्यो महाउदकक्खन्धोत्वेव सङ्ख्यं गच्छती’’तिआदीसु (अ॰ नि॰ ४.५१; ६.३७) हि रासितो खन्धो नाम। नहि परित्तकं उदकं उदकक्खन्धोति वुच्चति, बहुकमेव वुच्चति। तथा न परित्तको रजो रजक्खन्धो, न अप्पमत्तका गावो गवक्खन्धो, न अप्पमत्तकं बलं बलक्खन्धो, न अप्पमत्तकं पुञ्ञं पुञ्ञक्खन्धोति वुच्चति। बहुकमेव हि रजो रजक्खन्धो, बहुकाव गवादयो गवक्खन्धो, बलक्खन्धो, पुञ्ञक्खन्धोति वुच्चन्ति। ‘‘सीलक्खन्धो समाधिक्खन्धो’’तिआदीसु (दी॰ नि॰ ३.३५५) पन गुणतो खन्धो नाम। ‘‘अद्दसा खो भगवा महन्तं दारुक्खन्धं गङ्गाय नदिया सोतेन वुय्हमान’’न्ति (सं॰ नि॰ ४.२४१)। एत्थ पण्णत्तितो खन्धो नाम। ‘‘यं चित्तं मनो मानसं…पे॰… विञ्ञाणं विञ्ञाणक्खन्धो’’तिआदीसु (ध॰ स॰ ६३, ६५) रुळ्हितो खन्धो नाम। स्वायमिध रासितो अधिप्पेतो। अयञ्हि खन्धट्ठो नाम पिण्डट्ठो पूगट्ठो घटट्ठो रासट्ठो। तस्मा ‘रासिलक्खणा खन्धा’ति वेदितब्बा। कोट्ठासट्ठोतिपि वत्तुं वट्टति; लोकस्मिञ्हि इणं गहेत्वा चोदियमाना ‘द्वीहि खन्धेहि दस्साम, तीहि खन्धेहि दस्सामा’ति वदन्ति। इति ‘कोट्ठासलक्खणा खन्धा’तिपि वत्तुं वट्टति। एवमेत्थ रूपक्खन्धोति रूपरासि रूपकोट्ठासो, वेदनाक्खन्धोति वेदनारासि वेदनाकोट्ठासोति इमिना नयेन सञ्ञाक्खन्धादीनं अत्थो वेदितब्बो।
एत्तावता सम्मासम्बुद्धो य्वायं ‘‘चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादायरूप’’न्ति अतीतानागतपच्चुप्पन्नादीसु एकादससु ओकासेसु विभत्तो ‘पञ्चवीसति रूपकोट्ठासा’ति च ‘छन्नवुति रूपकोट्ठासा’ति च एवंपभेदो रूपरासि, तं सब्बं परिपिण्डेत्वा रूपक्खन्धो नामाति दस्सेसि। यो पनायं ‘‘सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना’’ति तेसुयेव एकादससु ओकासेसु विभत्तो चतुभूमिकवेदनारासि, तं सब्बं परिपिण्डेत्वा वेदनाक्खन्धो नामाति दस्सेसि। यो पनायं ‘‘चक्खुसम्फस्सजा सञ्ञा…पे॰… मनोसम्फस्सजा सञ्ञा’’ति तेसुयेव एकादससु ओकासेसु विभत्तो चतुभूमिकसञ्ञारासि , तं सब्बं परिपिण्डेत्वा सञ्ञाक्खन्धो नामाति दस्सेसि। यो पनायं ‘‘चक्खुसम्फस्सजा चेतना…पे॰… मनोसम्फस्सजा चेतना’’ति तेसुयेव एकादससु ओकासेसु विभत्तो चतुभूमिकचेतनारासि, तं सब्बं परिपिण्डेत्वा सङ्खारक्खन्धो नामाति दस्सेसि। यो पनायं ‘‘चक्खुविञ्ञाणं, सोतघानजिव्हाकायविञ्ञाणं, मनोधातु, मनोविञ्ञाणधातू’’ति तेसुयेव एकादससु ओकासेसु विभत्तो चतुभूमिकचित्तरासि, तं सब्बं परिपिण्डेत्वा विञ्ञाणक्खन्धो नामाति दस्सेसि।
अपिचेत्थ सब्बम्पि चतुसमुट्ठानिकं रूपं रूपक्खन्धो, कामावचरअट्ठकुसलचित्तादीहि एकूननवुतिचित्तेहि सहजाता वेदना वेदनाक्खन्धो, सञ्ञा सञ्ञाक्खन्धो, फस्सादयो धम्मा सङ्खारक्खन्धो, एकूननवुति चित्तानि विञ्ञाणक्खन्धोति। एवम्पि पञ्चसु खन्धेसु धम्मपरिच्छेदो वेदितब्बो।
१. रूपक्खन्धनिद्देसो
२. इदानि ते रूपक्खन्धादयो विभजित्वा दस्सेतुं तत्थ कतमो रूपक्खन्धोतिआदिमाह। तत्थ तत्थाति तेसु पञ्चसु खन्धेसु। कतमोति कथेतुकम्यतापुच्छा। रूपक्खन्धोति पुच्छितधम्मनिदस्सनम्। इदानि तं विभजन्तो यं किञ्चि रूपन्तिआदिमाह। तत्थ यं किञ्चीति अनवसेसपरियादानम्। रूपन्ति अतिप्पसङ्गनियमनम्। एवं पदद्वयेनापि रूपस्स अनवसेसपरिग्गहो कतो होति।
तत्थ केनट्ठेन रूपन्ति? रुप्पनट्ठेन रूपम्। वुत्तञ्हेतं भगवता –
‘‘किञ्च , भिक्खवे, रूपं वदेथ? रुप्पतीति खो, भिक्खवे, तस्मा रूपन्ति वुच्चति। केन रुप्पति? सीतेनपि रुप्पति, उण्हेनपि रुप्पति, जिघच्छायपि रुप्पति, पिपासायपि रुप्पति, डंसमकसवातातपसरिसपसम्फस्सेनपि रुप्पति। रुप्पतीति खो, भिक्खवे, तस्मा रूपन्ति वुच्चती’’ति (सं॰ नि॰ ३.७९)।
तत्थ किन्ति कारणपुच्छा; केन कारणेन रूपं वदेथ, केन कारणेन तं रूपं नामाति अत्थो। रुप्पतीति एत्थ इतीति कारणुद्देसो। यस्मा रुप्पति तस्मा रूपन्ति वुच्चतीति अत्थो। रुप्पतीति कुप्पति घट्टीयति पीळियति भिज्जतीति अत्थो। एवं इमिना एत्तकेन ठानेन रुप्पनट्ठेन रूपं वुत्तम्। रुप्पनलक्खणेन रूपन्तिपि वत्तुं वट्टति। रुप्पनलक्खणञ्हेतम्।
सीतेनपि रुप्पतीतिआदीसु पन सीतेन ताव रुप्पनं लोकन्तरिकनिरये पाकटम्। तिण्णं तिण्णञ्हि चक्कवाळानं अन्तरे एकेको लोकन्तरिकनिरयो नाम होति अट्ठयोजनसहस्सप्पमाणो, यस्स नेव हेट्ठा पथवी अत्थि, न उपरि चन्दिमसूरियदीपमणिआलोको, निच्चन्धकारो। तत्थ निब्बत्तसत्तानं तिगावुतो अत्तभावो होति। ते वग्गुलियो विय पब्बतपादे दीघपुथुलेहि नखेहि लग्गित्वा अवंसिरा ओलम्बन्ति। यदा संसप्पन्ता अञ्ञमञ्ञस्स हत्थपासगता होन्ति अथ ‘भक्खो नो लद्धो’ति मञ्ञमाना तत्थ ब्यावटा विपरिवत्तित्वा लोकसन्धारके उदके पतन्ति, सीतवाते पहरन्तेपि पक्कमधुकफलानि विय छिज्जित्वा उदके पतन्ति। पतितमत्ताव अच्चन्तखारेन सीतोदकेन छिन्नचम्मन्हारुमंसअट्ठीहि भिज्जमानेहि तत्ततेले पतितपिट्ठपिण्डि विय पटपटायमाना विलीयन्ति। एवं सीतेन रुप्पनं लोकन्तरिकनिरये पाकटम्। महिंसकरट्ठादीसुपि हिमपातसीतलेसु पदेसेसु एतं पाकटमेव। तत्थ हि सत्ता सीतेन भिन्नच्छिन्नसरीरा जीवितक्खयम्पि पापुणन्ति।
उण्हेन रुप्पनं अवीचिमहानिरये पाकटम्। तत्थ हि तत्ताय लोहपथविया निपज्जापेत्वा पञ्चविधबन्धनादिकरणकाले सत्ता महादुक्खं अनुभवन्ति।
जिघच्छाय रुप्पनं पेत्तिविसये चेव दुब्भिक्खकाले च पाकटम्। पेत्तिविसयस्मिञ्हि सत्ता द्वे तीणि बुद्धन्तरानि किञ्चिदेव आमिसं हत्थेन गहेत्वा मुखे पक्खिपन्ता नाम न होन्ति । अन्तोउदरं आदित्तसुसिररुक्खो विय होति। दुब्भिक्खे कञ्जिकमत्तम्पि अलभित्वा मरणप्पत्तानं पमाणं नाम नत्थि।
पिपासाय रुप्पनं कालकञ्जिकादीसु पाकटम्। तत्थ हि सत्ता द्वे तीणि बुद्धन्तरानि हदयतेमनमत्तं वा जिव्हातेमनमत्तं वा उदकबिन्दुं लद्धुं न सक्कोन्ति। ‘पानीयं पिविस्सामा’ति नदिं गतानम्पि नदी वालिकातलं सम्पज्जति। महासमुद्दं पक्खन्तानम्पि महासमुद्दो पिट्ठिपासाणो होति। ते सुस्सन्ता बलवदुक्खपीळिता विचरन्ति।
एको किर कालकञ्जिकअसुरो पिपासं अधिवासेतुं असक्कोन्तो योजनगम्भीरवित्थारं महागङ्गं ओतरि। तस्स गतगतट्ठाने उदकं छिज्जति, धूमो उग्गच्छति, तत्ते पिट्ठिपासाणे चङ्कमनकालो विय होति। तस्स उदकसद्दं सुत्वा इतो चितो च विचरन्तस्सेव रत्ति विभायि। अथ नं पातोव भिक्खाचारं गच्छन्ता तिंसमत्ता पिण्डचारिकभिक्खू दिस्वा – ‘‘को नाम त्वं, सप्पुरिसा’’ति पुच्छिंसु। ‘‘पेतोहमस्मि, भन्ते’’ति। ‘‘किं परियेससी’’ति? ‘‘पानीयं, भन्ते’’ति। ‘‘अयं गङ्गा परिपुण्णा, किं त्वं न पस्ससी’’ति? ‘‘न उपकप्पति, भन्ते’’ति। ‘‘तेन हि गङ्गापिट्ठे निपज्ज, मुखे ते पानीयं आसिञ्चिस्सामा’’ति। सो वालिकापुळिने उत्तानो निपज्जि। भिक्खू तिंसमत्ते पत्ते नीहरित्वा उदकं आहरित्वा आहरित्वा तस्स मुखे आसिञ्चिंसु। तेसं तथा करोन्तानंयेव वेला उपकट्ठा जाता। ततो ‘‘भिक्खाचारकालो अम्हाकं, सप्पुरिस; कच्चि ते अस्सादमत्ता लद्धा’’ति आहंसु। पेतो ‘‘सचे मे, भन्ते, तिंसमत्तानं अय्यानं तिंसमत्तेहि पत्तेहि आसित्तउदकतो अड्ढपसतमत्तम्पि परगलगतं, पेतत्तभावतो मोक्खो मा होतू’’ति आह। एवं पिपासाय रुप्पनं पेत्तिविसये पाकटम्।
डंसादीहि रुप्पनं डंसमक्खिकादिसम्बबहुलेसु पदेसेसु पाकटम्। एत्थ च डंसाति पिङ्गलमक्खिका, मकसाति मकसाव वाताति कुच्छिवातपिट्ठिवातादिवसेन वेदितब्बा। सरीरस्मिञ्हि वातरोगो उप्पज्जित्वा हत्थपादपिट्ठिआदीनि भिन्दति, काणं करोति, खुज्जं करोति, पीठसप्पिं करोति। आतपोति सूरियातपो। तेन रुप्पनं मरुकन्तारादीसु पाकटम्। एका किर इत्थी मरुकन्तारे रत्तिं सत्थतो ओहीना दिवा सूरिये उग्गच्छन्ते वालिकाय तप्पमानाय पादे ठपेतुं असक्कोन्ती सीसतो पच्छिं ओतारेत्वा अक्कमि। कमेन पच्छिया उण्हाभितत्ताय ठातुं असक्कोन्ती तस्सा उपरि साटकं ठपेत्वा अक्कमि। तस्मिम्पि सन्तत्ते अङ्केन गहितं पुत्तकं अधोमुखं निपज्जापेत्वा कन्दन्तं कन्दन्तं अक्कमित्वा सद्धिं तेन तस्मिंयेव ठाने उण्हाभितत्ता कालमकासि।
सरीसपाति ये केचि दीघजातिका सरन्ता गच्छन्ति। तेसं सम्फस्सेन रुप्पनं आसीविसदट्ठादीनं वसेन वेदितब्बम्।
इदानि ‘यं किञ्चि रूप’न्ति पदेन संगहितं पञ्चवीसतिकोट्ठासछन्नवुतिकोट्ठासप्पभेदं सब्बम्पि रूपं अतीतादिकोट्ठासेसु पक्खिपित्वा दस्सेतुं अतीतानागतपच्चुप्पन्नन्ति आह। ततो परं तदेव अज्झत्तदुकादीसु चतूसु दुकेसु पक्खिपित्वा दस्सेतुं अज्झत्तं वा बहिद्धा वातिआदि वुत्तम्। ततो परं सब्बम्पेतं एकादससु पदेसेसु परियादियित्वा दस्सितं रूपं एकतो पिण्डं कत्वा दस्सेतुं तदेकज्झन्तिआदि वुत्तम्।
तत्थ तदेकज्झन्ति तं एकज्झं; अभिसञ्ञूहित्वाति अभिसंहरित्वा; अभिसङ्खिपित्वाति सङ्खेपं कत्वा; इदं वुत्तं होति – सब्बम्पेतं वुत्तप्पकारं रूपं रुप्पनलक्खणसङ्खाते एकविधभावे पञ्ञाय रासिं कत्वा रूपक्खन्धो नामाति वुच्चतीति। एतेन सब्बम्पि रूपं रुप्पनलक्खणे रासिभावूपगमनेन रूपक्खन्धोति दस्सितं होति। न हि रूपतो अञ्ञो रूपक्खन्धो नाम अत्थि। यथा च रूपं, एवं वेदनादयोपि वेदयितलक्खणादीसु रासिभावूपगमनेन। न हि वेदनादीहि अञ्ञे वेदनाक्खन्धादयो नाम अत्थि।
३. इदानि एकेकस्मिं ओकासे पक्खित्तं रूपं विसुं विसुं भाजेत्वा दस्सेन्तो तत्थ कतमं रूपं अतीतन्तिआदिमाह। तत्थ तत्थाति एकादससु ओकासेसु पक्खिपित्वा ठपितमातिकाय भुम्मम्। इदं वुत्तं होति – अतीतानागतपच्चुप्पन्नन्तिआदिना नयेन ठपिताय मातिकाय यं अतीतं रूपन्ति वुत्तं, तं कतमन्ति? इमिना उपायेन सब्बपुच्छासु अत्थो वेदितब्बो। अतीतं निरुद्धन्तिआदीनि पदानि निक्खेपकण्डस्स अतीतत्तिकभाजनीयवण्णनायं (ध॰ स॰ अट्ठ॰ १०४४) वुत्तानेव। चत्तारो च महाभूताति इदं अतीतन्ति वुत्तरूपस्स सभावदस्सनम्। यथा चेत्थ एवं सब्बत्थ अत्थो वेदितब्बो। इमिना इदं दस्सेति – अतीतरूपम्पि भूतानि चेव भूतानि उपादाय निब्बत्तरूपञ्च, अनागतम्पि…पे॰… दूरसन्तिकम्पि । न हि भूतेहि चेव भूतानि उपादाय पवत्तरूपतो च अञ्ञं रूपं नाम अत्थीति।
अपरो नयो – अतीतंसेन सङ्गहितन्ति अतीतकोट्ठासेनेव सङ्गहितं, एत्थेव गणनं गतम्। किन्ति? चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादायरूपन्ति। एवं सब्बत्थ अत्थो वेदितब्बो। अनागतपच्चुप्पन्ननिद्देसपदानिपि हेट्ठा वुत्तत्थानेव।
इदं पन अतीतानागतपच्चुप्पन्नं नाम सुत्तन्तपरियायतो अभिधम्मनिद्देसतोति दुविधम्। तं सुत्तन्तपरियाये भवेन परिच्छिन्नम्। पटिसन्धितो हि पट्ठाय अतीतभवेसु निब्बत्तं रूपं, अनन्तरभवे वा निब्बत्तं होतु कप्पकोटिसतसहस्समत्थके वा, सब्बं अतीतमेव नाम। चुतितो पट्ठाय अनागतभवेसु निब्बत्तनकरूपं, अनन्तरभवे वा निब्बत्तं होतु कप्पकोटिसतसहस्समत्थके वा, सब्बं अनागतमेव नाम। चुतिपटिसन्धिअनन्तरे पवत्तरूपं पच्चुप्पन्नं नाम। अभिधम्मनिद्देसे पन खणेन परिच्छिन्नम्। तयो हि रूपस्स खणा – उप्पादो, ठिति, भङ्गोति। इमे तयो खणे पत्वा निरुद्धं रूपं, समनन्तरनिरुद्धं वा होतु अतीते कप्पकोटिसतसहस्समत्थके वा, सब्बं अतीतमेव नाम। तयो खणे असम्पत्तं रूपं, एकचित्तक्खणमत्तेन वा असम्पत्तं होतु अनागते कप्पकोटिसतसहस्समत्थके वा, सब्बं अनागतमेव नाम। इमे तयो खणे सम्पत्तं रूपं पन पच्चुप्पन्नं नाम। तत्थ किञ्चापि इदं सुत्तन्तभाजनीयं, एवं सन्तेपि अभिधम्मनिद्देसेनेव अतीतानागतपच्चुप्पन्नरूपं निद्दिट्ठन्ति वेदितब्बम्।
अपरो नयो – इदञ्हि रूपं अद्धासन्ततिसमयखणवसेन चतुधा अतीतं नाम होति। तथा अनागतपच्चुप्पन्नम्। अद्धावसेन ताव एकस्स एकस्मिं भवे पटिसन्धितो पुब्बे अतीतं, चुतितो उद्धं अनागतं, उभिन्नमन्तरे पच्चुप्पन्नम्। सन्ततिवसेन सभागएकउतुसमुट्ठानं एकाहारसमुट्ठानञ्च पुब्बापरियवसेन पवत्तमानम्पि पच्चुप्पन्नम्। ततो पुब्बे विसभागउतुआहारसमुट्ठानं अतीतं, पच्छा अनागतम्। चित्तजं एकवीथिएकजवनएकसमापत्तिसमुट्ठानं पच्चुप्पन्नम्। ततो पुब्बे अतीतं, पच्छा अनागतम्। कम्मसमुट्ठानस्स पाटियेक्कं सन्ततिवसेन अतीतादिभेदो नत्थि। तेसञ्ञेव पन उतुआहारचित्तसमुट्ठानानं उपत्थम्भकवसेन तस्स अतीतादिभेदो वेदितब्बो। समयवसेन एकमुहुत्तपुब्बण्हसायन्हरत्तिदिवादीसु समयेसु सन्तानवसेन पवत्तमानं तं तं समयं पच्चुप्पन्नं नाम। ततो पुब्बे अतीतं, पच्छा अनागतम्। खणवसेन उप्पादादिक्खणत्तयपरियापन्नं पच्चुप्पन्नं नाम। ततो पुब्बे अतीतं, पच्छा अनागतम्।
अपिच अतिक्कहेतुपच्चयकिच्चं अतीतम्। निट्ठितहेतुकिच्चं अनिट्ठितपच्चयकिच्चं पच्चुप्पन्नम्। उभयकिच्चमसम्पत्तं अनागतम्। सकिच्चक्खणे वा पच्चुप्पन्नम्। ततो पुब्बे अतीतं, पच्छा अनागतम्। एत्थ च खणादिकथाव निप्परियाया, सेसा सपरियाया। तासु निप्परियायकथा इध अधिप्पेता। अज्झत्तदुकस्सापि निद्देसपदानि हेट्ठा अज्झत्तत्तिकनिद्देसे (ध॰ स॰ अट्ठ॰ १०५०) वुत्तत्थानेव। ओळारिकादीनि रूपकण्डवण्णनायं (ध॰ स॰ अट्ठ॰ ६७४) वुत्तत्थानेव।
६. हीनदुकनिद्देसे तेसं तेसं सत्तानन्ति बहूसु सत्तेसु सामिवचनम्। अपरस्सापि अपरस्सापीति हि वुच्चमाने दिवसम्पि कप्पसतसहस्सम्पि वदन्तो एत्तकमेव वदेय्य। इति सत्था द्वीहेव पदेहि अनवसेसे सत्ते परियादियन्तो ‘तेसं तेसं सत्तान’न्ति आह। एत्तकेन हि सब्बम्पि अपरदीपनं सिद्धं होति। उञ्ञातन्ति अवमतम्। अवञ्ञातन्ति वम्भेत्वा ञातम्। रूपन्तिपि न विदितम्। हीळितन्ति अगहेतब्बट्ठेन खित्तं छड्डितं, जिगुच्छितन्तिपि वदन्ति। परिभूतन्ति किमेतेनाति वाचाय परिभवितम्। अचित्तीकतन्ति न गरुकतम्। हीनन्ति लामकम्। हीनमतन्ति हीनन्ति मतं, लामकं कत्वा ञातम्। हीनसम्मतन्ति हीनन्ति लोके सम्मतं, हीनेहि वा सम्मतं, गूथभक्खेहि गूथो विय। अनिट्ठन्ति अप्पियं, पटिलाभत्थाय वा अपरियेसितम्। सचेपि नं कोचि परियेसेय्य, परियेसतु। एतस्स पन आरम्मणस्स एतदेव नामम्। अकन्तन्ति अकामितं, निस्सिरिकं वा। अमनापन्ति मनस्मिं न अप्पितम्। तादिसञ्हि आरम्मणं मनस्मिं न अप्पीयति। अथ वा मनं अप्पायति वड्ढेतीति मनापं, न मनापं अमनापम्।
अपरो नयो – अनिट्ठं सम्पत्तिविरहतो। तं एकन्तेन कम्मसमुट्ठानेसु अकुसलकम्मसमुट्ठानम्। अकन्तं सुखस्स अहेतुभावतो। अमनापं दुक्खस्स हेतुभावतो। रूपा सद्दाति इदमस्स सभावदीपनम्। इमस्मिञ्हि पदे अकुसलकम्मजवसेन अनिट्ठा पञ्च कामगुणा विभत्ता। कुसलकम्मजं पन अनिट्ठं नाम नत्थि, सब्बं इट्ठमेव।
पणीतपदनिद्देसो वुत्तपटिपक्खनयेन वेदितब्बो। इमस्मिं पन पदे कुसलकम्मजवसेन इट्ठा पञ्च कामगुणा विभत्ता। कुसलकम्मजञ्हि अनिट्ठं नाम नत्थि, सब्बं इट्ठमेव। यथा च कम्मजेसु एवं उतुसमुट्ठानादीसुपि इट्ठानिट्ठता अत्थि एवाति इमस्मिं दुके इट्ठानिट्ठारम्मणं पटिविभत्तन्ति वेदितब्बम्। अयं ताव आचरियानं समानत्थकथा। वितण्डवादी पनाह – इट्ठानिट्ठं नाम पाटियेक्कं पटिविभत्तं नत्थि, तेसं तेसं रुचिवसेन कथितम्।
यथाह –
‘‘मनापपरियन्तं ख्वाहं, महाराज, पञ्चसु कामगुणेसु अग्गन्ति वदामि। तेव, महाराज, रूपा एकच्चस्स मनापा होन्ति, एकच्चस्स अमनापा होन्ति। तेव, महाराज, सद्दा, गन्धा, रसा, फोट्ठब्बा एकच्चस्स मनापा होन्ति, एकच्चस्स अमनापा होन्ती’’ति (सं॰ नि॰ १.१२३)।
एवं यस्मा तेयेव रूपादयो एको अस्सादेति अभिनन्दति, तत्थ लोभं उप्पादेति। एको कुज्झति पटिहञ्ञति, तत्थ दोसं उप्पादेति। एकस्स इट्ठा होन्ति कन्ता मनापा, एकस्स अनिट्ठा अकन्ता अमनापा। एको चेते ‘इट्ठा कन्ता मनापा’ति दक्खिणतो गण्हाति, एको ‘अनिट्ठा अकन्ता अमनापा’ति वामतो। तस्मा इट्ठानिट्ठं नाम पाटियेक्कं पटिविभत्तं नाम नत्थि। पच्चन्तवासीनञ्हि गण्डुप्पादापि इट्ठा होन्ति कन्ता मनापा, मज्झिमदेसवासीनं अतिजेगुच्छा। तेसञ्च मोरमंसादीनि इट्ठानि होन्ति, इतरेसं तानि अतिजेगुच्छानीति।
सो वत्तब्बो – ‘‘किं पन त्वं इट्ठानिट्ठारम्मणं पाटियेक्कं पटिविभत्तं नाम नत्थीति वदेसी’’ति? ‘‘आम नत्थी’’ति वदामि। पुन तथेव यावततियं पतिट्ठापेत्वा पञ्हो पुच्छितब्बो – ‘‘निब्बानं नाम इट्ठं उदाहु अनिट्ठ’’न्ति? जानमानो ‘‘इट्ठ’’न्ति वक्खति। सचेपि न वदेय्य, मा वदतु। निब्बानं पन एकन्तइट्ठमेव। ‘‘ननु एको निब्बानस्स वण्णे कथियमाने कुज्झित्वा – ‘त्वं निब्बानस्स वण्णं कथेसि, किं तत्थ अन्नपानमालागन्धविलेपनसयनच्छादनसमिद्धा पञ्च कामगुणा अत्थी’ति वत्वा ‘नत्थी’ति वुत्ते ‘अलं तव निब्बानेना’ति निब्बानस्स वण्णे कथियमाने कुज्झित्वा उभो कण्णे थकेतीति इट्ठेतम्। एतस्स पन वसेन तव वादे निब्बानं अनिट्ठं नाम होति । न पनेतं एवं गहेतब्बम्। एसो हि विपरीतसञ्ञाय कथेति। सञ्ञाविपल्लासेन च तदेव आरम्मणं एकस्स इट्ठं होति, एकस्स अनिट्ठं’’।
इट्ठानिट्ठारम्मणं पन पाटियेक्कं विभत्तं अत्थीति। कस्स वसेन विभत्तन्ति? मज्झिमकसत्तस्स। इदञ्हि न अतिइस्सरानं महासम्मतमहासुदस्सनधम्मासोकादीनं वसेन विभत्तम्। तेसञ्हि दिब्बकप्पम्पि आरम्मणं अमनापं उपट्ठाति। न अतिदुग्गतानं दुल्लभन्नपानानं वसेन विभत्तम्। तेसञ्हि कणाजकभत्तसित्थानिपि पूतिमंसरसोपि अतिमधुरो अमतसदिसो च होति। मज्झिमकानं पन गणकमहामत्तसेट्ठिकुटुम्बिकवाणिजादीनं कालेन इट्ठं कालेन अनिट्ठं लभमानानं वसेन विभत्तम्। एवरूपा हि इट्ठानिट्ठं परिच्छिन्दितुं सक्कोन्तीति।
तिपिटकचूळनागत्थेरो पनाह – ‘‘इट्ठानिट्ठं नाम विपाकवसेनेव परिच्छिन्नं, न जवनवसेन। जवनं पन सञ्ञाविपल्लासवसेन इट्ठस्मिंयेव रज्जति, इट्ठस्मिंयेव दुस्सति; अनिट्ठस्मिंयेव रज्जति, अनिट्ठस्मिंयेव दुस्सती’’ति। विपाकवसेनेव पनेतं एकन्ततो परिच्छिज्जति। न हि सक्का विपाकचित्तं वञ्चेतुम्। सचे आरम्मणं इट्ठं होति, कुसलविपाकं उप्पज्जति। सचे अनिट्ठं, अकुसलविपाकं उप्पज्जति। किञ्चापि हि मिच्छादिट्ठिका बुद्धं वा सङ्घं वा महाचेतियादीनि वा उळारानि आरम्मणानि दिस्वा अक्खीनि पिदहन्ति, दोमनस्सं आपज्जन्ति, धम्मसद्दं सुत्वा कण्णे थकेन्ति, चक्खुविञ्ञाणसोतविञ्ञाणानि पन नेसं कुसलविपाकानेव होन्ति।
किञ्चापि गूथसूकरादयो गूथगन्धं घायित्वा ‘खादितुं लभिस्सामा’ति सोमनस्सजाता होन्ति, गूथदस्सने पन तेसं चक्खुविञ्ञाणं, तस्स गन्धघायने घानविञ्ञाणं, रससायने जिव्हाविञ्ञाणञ्च अकुसलविपाकमेव होति। बन्धित्वा वरसयने सयापितसूकरो च किञ्चापि विरवति, सञ्ञाविपल्लासेन पनस्स जवनस्मिंयेव दोमनस्सं उप्पज्जति, कायविञ्ञाणं कुसलविपाकमेव। कस्मा? आरम्मणस्स इट्ठताय।
अपिच द्वारवसेनापि इट्ठानिट्ठता वेदितब्बा। सुखसम्फस्सञ्हि गूथकललं चक्खुद्वारघानद्वारेसु अनिट्ठं, कायद्वारे इट्ठं होति। चक्कवत्तिनो मणिरतनेन पोथियमानस्स, सुवण्णसूले उत्तासितस्स च मणिरतनसुवण्णसूलानि चक्खुद्वारे इट्ठानि होन्ति, कायद्वारे अनिट्ठानि। कस्मा? महादुक्खस्स उप्पादनतो। एवं इट्ठानिट्ठं एकन्ततो विपाकेनेव परिच्छिज्जतीति वेदितब्बम्।
तं तं वा पनाति एत्थ न हेट्ठिमनयो ओलोकेतब्बो। न हि भगवा सम्मुतिमनापं भिन्दति, पुग्गलमनापं पन भिन्दति। तस्मा तंतंवापनवसेनेव उपादायुपादाय हीनप्पणीतता वेदितब्बा। नेरयिकानञ्हि रूपं कोटिप्पत्तं हीनं नाम; तं उपादाय तिरच्छानेसु नागसुपण्णानं रूपं पणीतं नाम। तेसं रूपं हीनं; तं उपादाय पेतानं रूपं पणीतं नाम। तेसम्पि हीनं; तं उपादाय जानपदानं रूपं पणीतं नाम। तेसम्पि हीनं; तं उपादाय गामभोजकानं रूपं पणीतं नाम। तेसम्पि हीनं; तं उपादाय जनपदसामिकानं रूपं पणीतं नाम। तेसम्पि हीनं; तं उपादाय पदेसराजूनं रूपं पणीतं नाम। तेसम्पि हीनं; तं उपादाय चक्कवत्तिरञ्ञो रूपं पणीतं नाम। तस्सापि हीनं; तं उपादाय भुम्मदेवानं रूपं पणीतं नाम। तेसम्पि हीनं; तं उपादाय चातुमहाराजिकानं देवानं रूपं पणीतं नाम। तेसम्पि हीनं; तं उपादाय तावतिंसानं देवानं रूपं पणीतं नाम…पे॰… अकनिट्ठदेवानं पन रूपं मत्थकप्पत्तं पणीतं नाम।
७. दूरदुकनिद्देसे इत्थिन्द्रियादीनि हेट्ठा विभत्तानेव। इमस्मिं पन दुके दुप्परिग्गहट्ठेन लक्खणदुप्पटिविज्झताय सुखुमरूपं दूरेति कथितम्। सुखपरिग्गहट्ठेन लक्खणसुप्पटिविज्झताय ओळारिकरूपं सन्तिकेति। कबळीकाराहारपरियोसाने च निय्यातनट्ठानेपि ‘इदं वुच्चति रूपं दूरे’ति न नीय्यातितम्। कस्मा? दुविधञ्हि दूरे नाम – लक्खणतो च ओकासतो चाति। तत्थ लक्खणतो दूरेति न कथितं, तं ओकासतो कथेतब्बम्। तस्मा दूरेति अकथितम्। ओळारिकरूपं ओकासतो दूरेति दस्सेतुं अनिय्यातेत्वाव यं वा पनञ्ञम्पीतिआदिमाह। सन्तिकपदनिद्देसेपि एसेव नयो। तत्थ अनासन्नेति न आसन्ने, अनुपकट्ठेति निस्सटे, दूरेति दूरम्हि, असन्तिकेति न सन्तिके। इदं वुच्चति रूपं दूरेति इदं पण्णरसविधं सुखुमरूपं लक्खणतो दूरे, दसविधं पन ओळारिकरूपं येवापनकवसेन ओकासतो दूरेति वुच्चति। सन्तिकपदनिद्देसो उत्तानत्थोयेव।
इदं वुच्चति रूपं सन्तिकेति इदं दसविधं ओळारिकरूपं लक्खणतो सन्तिके, पञ्चदसविधं पन सुखुमरूपं येवापनकवसेन ओकासतो सन्तिकेति वुच्चति। कित्तकतो पट्ठाय पन रूपं ओकासवसेन सन्तिके नाम? कित्तकतो पट्ठाय दूरे नामाति? पकतिकथाय कथेन्तानं द्वादसहत्थो सवनूपचारो नाम होति। तस्स ओरतो रूपं सन्तिके, परतो दूरे। तत्थ सुखुमरूपं दूरे होन्तं लक्खणतोपि ओकासतोपि दूरे होति; सन्तिके होन्तं पन ओकासतोव सन्तिके होति, न लक्खणतो। ओळारिकरूपं सन्तिके होन्तं लक्खणतोपि ओकासतोपि सन्तिके होति; दूरे होन्तं ओकासतोव दूरे होति, न लक्खणतो।
तं तं वा पनाति एत्थ न हेट्ठिमनयो ओलोकेतब्बो। हेट्ठा हि भिन्दमानो गतो। इध पन न लक्खणतो दूरं भिन्दति, ओकासतो दूरमेव भिन्दति। उपादायुपादाय दूरसन्तिकञ्हि एत्थ दस्सितम्। अत्तनो हि रूपं सन्तिके नाम; अन्तोकुच्छिगतस्सापि परस्स दूरे। अन्तोकुच्छिगतस्स सन्तिके; बहिठितस्स दूरे। एकमञ्चे सयितस्स सन्तिके; बहिपमुखे ठितस्स दूरे। अन्तोपरिवेणे रूपं सन्तिके; बहिपरिवेणे दूरे। अन्तोसङ्घारामे रूपं सन्तिके; बहिसङ्घारामे दूरे। अन्तोसीमाय रूपं सन्तिके; बहिसीमाय दूरे। अन्तोगामखेत्ते रूपं सन्तिके; बहिगामक्खेत्ते दूरे। अन्तोजनपदे रूपं सन्तिके; बहिजनपदे दूरे। अन्तोरज्जसीमाय रूपं सन्तिके; बहिरज्जसीमाय दूरे। अन्तोसमुद्दे रूपं सन्तिके; बहिसमुद्देरूपं दूरे। अन्तोचक्कवाळे रूपं सन्तिके; बहिचक्कवाळे दूरेति।
अयं रूपक्खन्धनिद्देसो।
२. वेदनाक्खन्धनिद्देसो
८. वेदनाक्खन्धनिद्देसादीसु हेट्ठा वुत्तसदिसं पहाय अपुब्बमेव वण्णयिस्साम। या काचि वेदनाति चतुभूमिकवेदनं परियादियति। सुखा वेदनातिआदीनि अतीतादिवसेन निद्दिट्ठवेदनं सभावतो दस्सेतुं वुत्तानि। तत्थ सुखा वेदना अत्थि कायिका, अत्थि चेतसिका । तथा दुक्खा वेदना। अदुक्खमसुखा पन चक्खादयो पसादकाये सन्धाय परियायेन ‘अत्थि कायिका, अत्थि चेतसिका’। तत्थ सब्बापि कायिका कामावचरा। तथा चेतसिका दुक्खा वेदना । चेतसिका सुखा पन तेभूमिका। अदुक्खमसुखा चतुभूमिका। तस्सा सब्बप्पकारायपि सन्ततिवसेन, खणादिवसेन च अतीतादिभावो वेदितब्बो।
तत्थ सन्ततिवसेन एकवीथिएकजवनएकसमापत्तिपरियापन्ना, एकविधविसयसमायोगप्पवत्ता च पच्चुप्पन्ना। ततो पुब्बे अतीता, पच्छा अनागता। खणादिवसेन खणत्तयपरियापन्ना पुब्बन्तापरन्तमज्झगता सकिच्चञ्च कुरुमाना वेदना पच्चुप्पन्ना। ततो पुब्बे अतीता, पच्छा अनागता। तत्थ खणादिवसेन अतीतादिभावं सन्धाय अयं निद्देसो कतोति वेदितब्बो।
११. ओळारिकसुखुमनिद्देसे अकुसला वेदनातिआदीनि जातितो ओळारिकसुखुमभावं दस्सेतुं वुत्तानि। दुक्खा वेदना ओळारिकातिआदीनि सभावतो। असमापन्नस्स वेदनातिआदीनि पुग्गलतो। सासवातिआदीनि लोकियलोकुत्तरतो ओळारिकसुखुमभावं दस्सेतुं वुत्तानि। तत्थ अकुसला ताव सदरथट्ठेन दुक्खविपाकट्ठेन च ओळारिका। कुसला निद्दरथट्ठेन सुखविपाकट्ठेन च सुखुमा। अब्याकता निरुस्साहट्ठेन अविपाकट्ठेन च सुखुमा। कुसलाकुसला सउस्साहट्ठेन सविपाकट्ठेन च ओळारिका। अब्याकता वुत्तनयेनेव सुखुमा।
दुक्खा असातट्ठेन दुक्खट्ठेन च ओळारिका। सुखा सातट्ठेन सुखट्ठेन च सुखुमा। अदुक्खमसुखा सन्तट्ठेन पणीतट्ठेन च सुखुमा। सुखदुक्खा खोभनट्ठेन फरणट्ठेन च ओळारिका। सुखवेदनापि हि खोभेति फरति। तथा दुक्खवेदनापि। सुखञ्हि उप्पज्जमानं सकलसरीरं खोभेन्तं आलुळेन्तं अभिसन्दयमानं मद्दयमानं छादयमानं सीतोदकघटेन आसिञ्चयमानं विय उप्पज्जति। दुक्खं उप्पज्जमानं तत्तफालं अन्तो पवेसन्तं विय तिणुक्काय बहि झापयमानं विय उप्पज्जति। अदुक्खमसुखा पन वुत्तनयेनेव सुखुमा। असमापन्नस्स वेदना नानारम्मणे विक्खित्तभावतो ओळारिका । समापन्नस्स वेदना एकत्तनिमित्तेयेव चरतीति सुखुमा। सासवा आसवुप्पत्तिहेतुतो ओळारिका। आसवचारो नाम एकन्तओळारिको। अनासवा वुत्तविपरियायेन सुखुमा।
तत्थ एको नेव कुसलत्तिके कोविदो होति, न वेदनात्तिके। सो ‘कुसलत्तिकं रक्खामी’ति वेदनात्तिकं भिन्दति; ‘वेदनात्तिकं रक्खामी’ति कुसलत्तिकं भिन्दति। एको ‘तिकं रक्खामी’ति भूमन्तरं भिन्दति। एको न भिन्दति। कथं? ‘‘सुखदुक्खा वेदना ओळारिका, अदुक्खमसुखा वेदना सुखुमा’’ति हि वेदनात्तिके वुत्तम्। तं एको पटिक्खिपति – न सब्बा अदुक्खमसुखा सुखुमा। सा हि कुसलापि अत्थि अकुसलापि अब्याकतापि। तत्थ कुसलाकुसला ओळारिका, अब्याकता सुखुमा। कस्मा? कुसलत्तिके पाळियं आगतत्ताति। एवं कुसलत्तिको रक्खितो होति, वेदनात्तिको पन भिन्नो।
कुसलाकुसला वेदना ओळारिका, अब्याकता वेदना सुखुमा’’ति यं पन कुसलत्तिके वुत्तं, तं एको पटिक्खिपति – न सब्बा अब्याकता सुखुमा। सा हि सुखापि अत्थि दुक्खापि अदुक्खमसुखापि। तत्थ सुखदुक्खा ओळारिका, अदुक्खमसुखा सुखुमा। कस्मा? वेदनात्तिके पाळियं आगतत्ताति। एवं वेदनात्तिको रक्खितो होति, कुसलत्तिको पन भिन्नो। कुसलत्तिकस्स पन आगतट्ठाने वेदनात्तिकं अनोलोकेत्वा वेदनात्तिकस्स आगतट्ठाने कुसलत्तिकं अनोलोकेत्वा कुसलादीनं कुसलत्तिकलक्खणेन, सुखादीनं वेदनात्तिकलक्खणेन ओळारिकसुखुमतं कथेन्तो न भिन्दति नाम।
यम्पि ‘‘कुसलाकुसला वेदना ओळारिका, अब्याकता वेदना सुखुमा’’ति कुसलत्तिके वुत्तं, तत्थेको ‘कुसला लोकुत्तरवेदनापि समाना ओळारिका नाम, विपाका अन्तमसो द्विपञ्चविञ्ञाणसहजातापि समाना सुखुमा नाम होती’ति वदति। सो एवरूपं सन्तं पणीतं लोकुत्तरवेदनं ओळारिकं नाम करोन्तो, द्विपञ्चविञ्ञाणसम्पयुत्तं अहेतुकं हीनं जळं वेदनं सुखुमं नाम करोन्तो ‘तिकं रक्खिस्सामी’ति भूमन्तरं भिन्दति नाम। तत्थ तत्थ भूमियं कुसलं पन तंतंभूमिविपाकेनेव सद्धिं योजेत्वा कथेन्तो न भिन्दति नाम। तत्रायं नयो – कामावचरकुसला हि ओळारिका; कामावचरविपाका सुखुमा । रूपावचरारूपावचरलोकुत्तरकुसला ओळारिका; रूपावचरारूपावचरलोकुत्तरविपाका सुखुमाति। इमिना नीहारेन कथेन्तो न भिन्दति नाम।
तिपिटकचूळनागत्थेरो पनाह – ‘‘अकुसले ओळारिकसुखुमता नाम न उद्धरितब्बा। तञ्हि एकन्तओळारिकमेव। लोकुत्तरेपि ओळारिकसुखुमता न उद्धरितब्बा। तञ्हि एकन्तसुखुम’’न्ति । इमं कथं आहरित्वा तिपिटकचूळाभयत्थेरस्स कथयिंसु – एवं थेरेन कथितन्ति। तिपिटकचूळाभयत्थेरो आह – ‘‘सम्मासम्बुद्धेन अभिधम्मं पत्वा एकपदस्सापि द्विन्नम्पि पदानं आगतट्ठाने नयं दातुं युत्तट्ठाने नयो अदिन्नो नाम नत्थि, नयं कातुं युत्तट्ठाने नयो अकतो नाम नत्थि। इध पनेकच्चो ‘आचरियो अस्मी’ति विचरन्तो अकुसले ओळारिकसुखुमतं उद्धरमानो कुक्कुच्चायति। सम्मासम्बुद्धेन पन लोकुत्तरेपि ओळारिकसुखुमता उद्धरिता’’ति। एवञ्च पन वत्वा इदं सुत्तं आहरि – ‘‘तत्र, भन्ते, यायं पटिपदा दुक्खा दन्धाभिञ्ञा, अयं, भन्ते, पटिपदा उभयेनेव हीना अक्खायति – दुक्खत्ता दन्धत्ता चा’’ति (दी॰ नि॰ ३.१५२)। एत्थ हि चतस्सो पटिपदा लोकियलोकुत्तरमिस्सका कथिता।
तं तं वा पनाति एत्थ न हेट्ठिमनयो ओलोकेतब्बो। तंतंवापनवसेनेव कथेतब्बम्। दुविधा हि अकुसला – लोभसहगता दोससहगता च। तत्थ दोससहगता ओळारिका, लोभसहगता सुखुमा। दोससहगतापि दुविधा – नियता अनियता च। तत्थ नियता ओळारिका, अनियता सुखुमा। नियतापि कप्पट्ठितिका ओळारिका, नोकप्पट्ठितिका सुखुमा। कप्पट्ठितिकापि असङ्खारिका ओळारिका, ससङ्खारिका सुखुमा। लोभसहगतापि द्विधा – दिट्ठिसम्पयुत्ता दिट्ठिविप्पयुत्ता च। तत्थ दिट्ठिसम्पयुत्ता ओळारिका, दिट्ठिविप्पयुत्ता सुखुमा। दिट्ठिसम्पयुत्तापि नियता ओळारिका, अनियता सुखुमा। सापि असङ्खारिका ओळारिका, ससङ्खारिका सुखुमा।
सङ्खेपतो अकुसलं पत्वा या विपाकं बहुं देति सा ओळारिका, या अप्पं सा सुखुमा। कुसलं पत्वा पन अप्पविपाका ओळारिका, बहुविपाका सुखुमा। चतुब्बिधे कुसले कामावचरकुसला ओळारिका, रूपावचरकुसला सुखुमा। सापि ओळारिका, अरूपावचरकुसला सुखुमा । सापि ओळारिका, लोकुत्तरकुसला सुखुमा। अयं ताव भूमीसु अभेदतो नयो।
भेदतो पन कामावचरा दानसीलभावनामयवसेन तिविधा। तत्थ दानमया ओळारिका, सीलमया सुखुमा। सापि ओळारिका, भावनामया सुखुमा। सापि दुहेतुका तिहेतुकाति दुविधा। तत्थ दुहेतुका ओळारिका, तिहेतुका सुखुमा। तिहेतुकापि ससङ्खारिकअसङ्खारिकभेदतो दुविधा। तत्थ ससङ्खारिका ओळारिका, असङ्खारिका सुखुमा। रूपावचरे पठमज्झानकुसलवेदना ओळारिका, दुतियज्झानकुसलवेदना सुखुमा…पे॰… चतुत्थज्झानकुसलवेदना सुखुमा। सापि ओळारिका, आकासानञ्चायतनकुसलवेदना सुखुमा आकासानञ्चायतनकुसलवेदना ओळारिका…पे॰…। नेवसञ्ञानासञ्ञायतनकुसलवेदना सुखुमा। सापि ओळारिका, विपस्सनासहजाता सुखुमा। सापि ओळारिका, सोतापत्तिमग्गसहजाता सुखुमा। सापि ओळारिका…पे॰… अरहत्तमग्गसहजाता सुखुमा।
चतुब्बिधे विपाके कामावचरविपाकवेदना ओळारिका, रूपावचरविपाकवेदना सुखुमा। सापि ओळारिका…पे॰… लोकुत्तरविपाकवेदना सुखुमा। एवं ताव अभेदतो।
भेदतो पन कामावचरविपाका अत्थि अहेतुका, अत्थि सहेतुका। सहेतुकापि अत्थि दुहेतुका, अत्थि तिहेतुका। तत्थ अहेतुका ओळारिका, सहेतुका सुखुमा। सापि दुहेतुका ओळारिका, तिहेतुका सुखुमा। तत्थापि ससङ्खारिका ओळारिका, असङ्खारिका सुखुमा। पठमज्झानविपाका ओळारिका, दुतियज्झानविपाका सुखुमा…पे॰… चतुत्थज्झानविपाका सुखुमा। सापि ओळारिका, आकासानञ्चायतनविपाका सुखुमा। सापि ओळारिका…पे॰… नेवसञ्ञानासञ्ञायतनविपाका सुखुमा। सापि ओळारिका, सोतापत्तिफलवेदना सुखुमा। सापि ओळारिका, सकदागामि…पे॰… अरहत्तफलवेदना सुखुमा।
तीसु किरियासु कामावचरकिरियवेदना ओळारिका, रूपावचरकिरियवेदना सुखुमा। सापि ओळारिका, अरूपावचरकिरियवेदना सुखुमा। एवं ताव अभेदतो। भेदतो पन अहेतुकादिवसेन भिन्नाय कामावचरकिरियाय अहेतुककिरियवेदना ओळारिका, सहेतुका सुखुमा। सापि दुहेतुका ओळारिका, तिहेतुका सुखुमा। तत्थापि ससङ्खारिका ओळारिका, असङ्खारिका सुखुमा। पठमज्झाने किरियवेदना ओळारिका, दुतियज्झाने सुखुमा। सापि ओळारिका, ततिये…पे॰… चतुत्थे सुखुमा। सापि ओळारिका, आकासानञ्चायतनकिरियवेदना सुखुमा। सापि ओळारिका, विञ्ञाणञ्चा…पे॰… नेवसञ्ञानासञ्ञायतनकिरियवेदना सुखुमा। या ओळारिका सा हीना। या सुखुमा सा पणीता।
१३. दूरदुकनिद्देसे अकुसलवेदना विसभागट्ठेन विसंसट्ठेन च कुसलाब्याकताहि दूरे। इमिना नयेन सब्बपदेसु दूरता वेदितब्बा। सचेपि हि अकुसलादिवेदनासमङ्गिनो दुक्खादिवेदनासमङ्गिनो च तयो तयो जना एकमञ्चे निसिन्ना होन्ति, तेसम्पि ता वेदना विसभागट्ठेन विसंसट्ठेन च दूरेयेव नाम। समापन्नवेदनादिसमङ्गीसुपि एसेव नयो। अकुसला पन अकुसलाय सभागट्ठेन सरिक्खट्ठेन च सन्तिके नाम। इमिना नयेन सब्बपदेसु सन्तिकता वेदितब्बा। सचेपि हि अकुसलादिवेदनासमङ्गीसु तीसु जनेसु एको कामभवे, एको रूपभवे, एको अरूपभवे, तेसम्पि ता वेदना सभागट्ठेन सरिक्खट्ठेन च सन्तिकेयेव नाम। कुसलादिवेदनासमङ्गीसुपि एसेव नयो।
तं तं वा पनाति एत्थ हेट्ठिमनयं अनोलोकेत्वा तं तं वापनवसेनेव कथेतब्बम्। कथेन्तेन च न दूरतो सन्तिकं उद्धरितब्बं, सन्तिकतो पन दूरं उद्धरितब्बम्। दुविधा हि अकुसला – लोभसहगता दोससहगता च। तत्थ लोभसहगता लोभसहगताय सन्तिके नाम, दोससहगताय दूरे नाम। दोससहगता दोससहगताय सन्तिके नाम, लोभसहगताय दूरे नाम। दोससहगतापि नियता नियताय सन्तिके नामाति। एवं अनियता। कप्पट्ठितिकअसङ्खारिकससङ्खारिकभेदं लोभसहगतादीसु च दिट्ठिसम्पयुत्तादिभेदं सब्बं ओळारिकदुकनिद्देसे वित्थारितवसेन अनुगन्त्वा एकेककोट्ठासवेदना तंतंकोट्ठासवेदनाय एव सन्तिके, इतरा इतराय दूरेति वेदितब्बाति।
अयं वेदनाक्खन्धनिद्देसो।
३. सञ्ञाक्खन्धनिद्देसो
१४. सञ्ञाक्खन्धनिद्देसे या काचि सञ्ञाति चतुभूमिकसञ्ञं परियादियति। चक्खुसम्फस्सजा सञ्ञातिआदीनि अतीतादिवसेन निद्दिट्ठसञ्ञं सभावतो दस्सेतुं वुत्तानि। तत्थ चक्खुसम्फस्सतो चक्खुसम्फस्सस्मिं वा जाता चक्खुसम्फस्सजा नाम। सेसासुपि एसेव नयो । एत्थ च पुरिमा पञ्च चक्खुपसादादिवत्थुकाव। मनोसम्फस्सजा हदयवत्थुकापि अवत्थुकापि। सब्बा चतुभूमिकसञ्ञा।
१७. ओळारिकदुकनिद्देसे पटिघसम्फस्सजाति सप्पटिघे चक्खुपसादादयो वत्थुं कत्वा सप्पटिघे रूपादयो आरब्भ उप्पन्नो फस्सो पटिघसम्फस्सो नाम। ततो तस्मिं वा जाता पटिघसम्फस्सजा नाम। चक्खुसम्फस्सजा सञ्ञा…पे॰… कायसम्फस्सजा सञ्ञातिपि तस्सायेव वत्थुतो नामम्। रूपसञ्ञा…पे॰… फोट्ठब्बसञ्ञातिपि तस्सायेव आरम्मणतो नामम्। इदं पन वत्थारम्मणतो नामम्। सप्पटिघानि हि वत्थूनि निस्साय, सप्पटिघानि च आरम्मणानि आरब्भ उप्पत्तितो एसा पटिघसम्फस्सजा सञ्ञाति वुत्ता। मनोसम्फस्सजातिपि परियायेन एतिस्सा नामं होतियेव। चक्खुविञ्ञाणञ्हि मनो नाम। तेन सहजातो फस्सो मनोसम्फस्सो नाम। तस्मिं मनोसम्फस्से, तस्मा वा मनोसम्फस्सा जाताति मनोसम्फस्सजा। तथा सोतघानजिव्हाकायविञ्ञाणं मनो नाम। तेन सहजातो फस्सो मनोसम्फस्सो नाम। तस्मिं मनोसम्फस्से, तस्मा वा मनोसम्फस्सा जाताति मनोसम्फस्सजा।
अधिवचनसम्फस्सजा सञ्ञातिपि परियायेन एतिस्सा नामं होतियेव। तयो हि अरूपिनो खन्धा सयं पिट्ठिवट्टका हुत्वा अत्तना सहजाताय सञ्ञाय अधिवचनसम्फस्सजा सञ्ञातिपि नामं करोन्ति। निप्परियायेन पन पटिघसम्फस्सजा सञ्ञा नाम पञ्चद्वारिकसञ्ञा , अधिवचनसम्फस्सजा सञ्ञा नाम मनोद्वारिकसञ्ञा। तत्थ पञ्चद्वारिकसञ्ञा ओलोकेत्वापि जानितुं सक्काति ओळारिका। रज्जित्वा उपनिज्झायन्तञ्हि ‘रज्जित्वा उपनिज्झायती’ति, कुज्झित्वा उपनिज्झायन्तं ‘कुज्झित्वा उपनिज्झायती’ति ओलोकेत्वाव जानन्ति।
तत्रिदं वत्थु – द्वे किर इत्थियो निसीदित्वा सुत्तं कन्तन्ति। द्वीसु दहरेसु गामे चरन्तेसु एको पुरतो गच्छन्तो एकं इत्थिं ओलोकेसि। इतरा तं पुच्छि ‘कस्मा नु खो तं एसो ओलोकेसी’ति? ‘न एसो भिक्खु मं विसभागचित्तेन ओलोकेसि, कनिट्ठभगिनीसञ्ञाय पन ओलोकेसी’ति। तेसुपि गामे चरित्वा आसनसालाय निसिन्नेसु इतरो भिक्खु तं भिक्खुं पुच्छि – ‘तया सा इत्थी ओलोकिता’ति? ‘आम ओलोकिता’। ‘किमत्थाया’ति? ‘मय्हं भगिनीसरिक्खत्ता तं ओलोकेसि’न्ति आह। एवं पञ्चद्वारिकसञ्ञा ओलोकेत्वापि जानितुं सक्काति वेदितब्बा। सा पनेसा पसादवत्थुका एव। केचि पन जवनप्पवत्ताति दीपेन्ति। मनोद्वारिकसञ्ञा पन एकमञ्चे वा एकपीठे वा निसीदित्वापि अञ्ञं चिन्तेन्तं वितक्केन्तञ्च ‘किं चिन्तेसि, किं वितक्केसी’ति पुच्छित्वा तस्स वचनवसेनेव जानितब्बतो सुखुमा। सेसं वेदनाक्खन्धसदिसमेवाति।
अयं सञ्ञाक्खन्धनिद्देसो।
४. सङ्खारक्खन्धनिद्देसो
२०. सङ्खारक्खन्धनिद्देसे ये केचि सङ्खाराति चतुभूमिकसङ्खारे परियादियति। चक्खुसम्फस्सजा चेतनातिआदीनि अतीतादिवसेन निद्दिट्ठसङ्खारे सभावतो दस्सेतुं वुत्तानि। चक्खुसम्फस्सजातिआदीनि वुत्तत्थानेव। चेतनाति हेट्ठिमकोटिया पधानसङ्खारवसेन वुत्तम्। हेट्ठिमकोटिया हि अन्तमसो चक्खुविञ्ञाणेन सद्धिं पाळियं आगता चत्तारो सङ्खारा उप्पज्जन्ति। तेसु चेतना पधाना आयूहनट्ठेन पाकटत्ता। तस्मा अयमेव गहिता। तंसम्पयुत्तसङ्खारा पन ताय गहिताय गहिताव होन्ति। इधापि पुरिमा पञ्च चक्खुपसादादिवत्थुकाव। मनोसम्फस्सजा हदयवत्थुकापि अवत्थुकापि। सब्बा चतुभूमिकचेतना। सेसं वेदनाक्खन्धसदिसमेवाति।
अयं सङ्खारक्खन्धनिद्देसो।
५. विञ्ञाणक्खन्धनिद्देसो
२६. विञ्ञाणक्खन्धनिद्देसे यं किञ्चि विञ्ञाणन्ति चतुभूमकविञ्ञाणं परियादियति। चक्खुविञ्ञाणन्तिआदीनि अतीतादिवसेन निद्दिट्ठविञ्ञाणं सभावतो दस्सेतुं वुत्तानि। तत्थ चक्खुविञ्ञाणादीनि पञ्च चक्खुपसादादिवत्थुकानेव, मनोविञ्ञाणं हदयवत्थुकम्पि अवत्थुकम्पि। सब्बं चतुभूमकविञ्ञाणम्। सेसं वेदनाक्खन्धसदिसमेवाति।
अयं विञ्ञाणक्खन्धनिद्देसो।
पकिण्णककथा
इदानि पञ्चसुपि खन्धेसु समुग्गमतो, पुब्बापरतो, अद्धानपरिच्छेदतो, एकुप्पादनानानिरोधतो, नानुप्पादएकनिरोधतो, एकुप्पादएकनिरोधतो, नानुप्पादनानानिरोधतो, अतीतानागतपच्चुप्पन्नतो, अज्झत्तिकबाहिरतो, ओळारिकसुखुमतो, हीनपणीततो, दूरसन्तिकतो, पच्चयतो, समुट्ठानतो, परिनिप्फन्नतो, सङ्खततोति सोळसहाकारेहि पकिण्णकं वेदितब्बम्।
तत्थ दुविधो समुग्गमो – गब्भसेय्यकसमुग्गमो, ओपपातिकसमुग्गमोति। तत्थ गब्भसेय्यकसमुग्गमो एवं वेदितब्बो – गब्भसेय्यकसत्तानञ्हि पटिसन्धिक्खणे पञ्चक्खन्धा अपच्छाअपुरे एकतो पातुभवन्ति। तस्मिं खणे पातुभूता कललसङ्खाता रूपसन्तति परित्ता होति। खुद्दकमक्खिकाय एकवायामेन पातब्बमत्ताति वत्वा पुन ‘अतिबहुं एतं, सण्हसूचिया तेले पक्खिपित्वा उक्खित्ताय पग्घरित्वा अग्गे ठितबिन्दुमत्त’न्ति वुत्तम्। तम्पि पटिक्खिपित्वा ‘एककेसे तेलतो उद्धरित्वा गहिते तस्स पग्घरित्वा अग्गे ठितबिन्दुमत्त’न्ति वुत्तम्। तम्पि पटिक्खिपित्वा ‘इमस्मिं जनपदे मनुस्सानं केसे अट्ठधा फालिते ततो एककोट्ठासप्पमाणो उत्तरकुरुकानं केसो; तस्स पसन्नतिलतेलतो उद्धटस्स अग्गे ठितबिन्दुमत्त’न्ति वुत्तम्। तम्पि पटिक्खिपित्वा ‘एतं बहु, जातिउण्णा नाम सुखुमा; तस्सा एकअंसुनो पसन्नतिलतेले पक्खिपित्वा उद्धटस्स पग्घरित्वा अग्गे ठितबिन्दुमत्त’न्ति वुत्तम्। तं पनेतं अच्छं होति विप्पसन्नं अनाविलं परिसुद्धं पसन्नतिलतेलबिन्दुसमानवण्णम्। वुत्तम्पि चेतं –
तिलतेलस्स यथा बिन्दु, सप्पिमण्डो अनाविलो।
एवं वण्णपटिभागं, कललन्ति पवुच्चतीति॥
एवं परित्ताय रूपसन्ततिया तीणि सन्ततिसीसानि होन्ति – वत्थुदसकं, कायदसकं, इत्थिया इत्थिन्द्रियवसेन पुरिसस्स पुरिसिन्द्रियवसेन भावदसकन्ति। तत्थ वत्थुरूपं, तस्स निस्सयानि चत्तारि महाभूतानि, तंनिस्सिता वण्णगन्धरसोजा, जीवितन्ति – इदं वत्थुदसकं नाम। कायपसादो, तस्स निस्सयानि चत्तारि महाभूतानि, तन्निस्सिता वण्णगन्धरसोजा, जीवितन्ति – इदं कायदसकं नाम। इत्थिया इत्थिभावो, पुरिसस्स पुरिसभावो, तस्स निस्सयानि चत्तारि महाभूतानि, तन्निस्सिता वण्णगन्धरसोजा, जीवितन्ति – इदं भावदसकं नाम।
एवं गब्भसेय्यकानं पटिसन्धियं उक्कट्ठपरिच्छेदेन समतिंस कम्मजरूपानि रूपक्खन्धो नाम होति। पटिसन्धिचित्तेन पन सहजाता वेदना वेदनाक्खन्धो, सञ्ञा सञ्ञाक्खन्धो, सङ्खारा सङ्खारक्खन्धो, पटिसन्धिचित्तं विञ्ञाणक्खन्धोति। एवं गब्भसेय्यकानं पटिसन्धिक्खणे पञ्चक्खन्धा परिपुण्णा होन्ति। सचे पन नपुंसकपटिसन्धि होति, भावदसकं हायति। द्विन्नं दसकानं वसेन समवीसति कम्मजरूपानि रूपक्खन्धो नाम होति। वेदनाक्खन्धादयो वुत्तप्पकारा एवाति। एवम्पि गब्भसेय्यकानं पटिसन्धिक्खणे पञ्चक्खन्धा परिपुण्णा होन्ति।
इमस्मिं ठाने तिसमुट्ठानिकप्पवेणी कथेतब्बा भवेय्य। तं पन अकथेत्वा ‘ओपपातिकसमुग्गमो’ नाम दस्सितो। ओपपातिकानञ्हि परिपुण्णायतनानं पटिसन्धिक्खणे हेट्ठा वुत्तानि तीणि, चक्खुसोतघानजिव्हादसकानि चाति सत्त रूपसन्ततिसीसानि पातुभवन्ति। तत्थ चक्खुदसकादीनि कायदसकसदिसानेव। नपुंसकस्स पन भावदसकं नत्थि। एवं परिपुण्णायतनानं ओपपातिकानं समसत्तति चेव समसट्ठि च कम्मजरूपानि रूपक्खन्धो नाम। वेदनाक्खन्धादयो वुत्तप्पकारा एवाति। एवं ओपपातिकानं पटिसन्धिक्खणे पञ्चक्खन्धा परिपुण्णा होन्ति। अयं ‘ओपपातिकसमुग्गमो’ नाम। एवं ताव पञ्चक्खन्धा ‘समुग्गमतो’ वेदितब्बा।
‘पुब्बापरतो’ति एवं पन गब्भसेय्यकानं अपच्छाअपुरे उप्पन्नेसु पञ्चसु खन्धेसु किं रूपं पठमं रूपं समुट्ठापेति उदाहु अरूपन्ति? रूपं रूपमेव समुट्ठापेति, न अरूपम्। कस्मा? पटिसन्धिचित्तस्स न रूपजनकत्ता। सब्बसत्तानञ्हि पटिसन्धिचित्तं, खीणासवस्स चुतिचित्तं, द्विपञ्चविञ्ञाणानि, चत्तारि अरूप्पविपाकानीति सोळस चित्तानि रूपं न समुट्ठापेन्ति। तत्थ पटिसन्धिचित्तं ताव वत्थुनो दुब्बलताय अप्पतिट्ठितताय पच्चयवेकल्लताय आगन्तुकताय च रूपं न समुट्ठापेति। तत्थ हि सहजातं वत्थु उप्पादक्खणे दुब्बलं होतीति वत्थुनो दुब्बलताय रूपं न समुट्ठापेति। यथा च पपाते पतन्तो पुरिसो अञ्ञस्स निस्सयो भवितुं न सक्कोति, एवं एतम्पि कम्मवेगक्खित्तत्ता पपाते पतमानं विय अप्पतिट्ठितम्। इति कम्मवेगक्खित्तत्ता, अप्पतिट्ठिततायपि रूपं न समुट्ठापेति।
पटिसन्धिचित्तञ्च वत्थुना सद्धिं अपच्छाअपुरे उप्पन्नम्। तस्स वत्थु पुरेजातं हुत्वा पच्चयो भवितुं न सक्कोति। सचे सक्कुणेय्य, रूपं समुट्ठापेय्य। यत्रापि वत्थु पुरेजातं हुत्वा पच्चयो भवितुं सक्कोति, पवेणी घटियति, तत्रापि चित्तं अङ्गतो अपरिहीनंयेव रूपं समुट्ठापेति। यदि हि चित्तं ठानक्खणे वा भङ्गक्खणे वा रूपं समुट्ठापेय्य, पटिसन्धिचित्तम्पि रूपं समुट्ठापेय्य। न पन चित्तं तस्मिं खणद्वये रूपं समुट्ठापेति। यथा पन अहिच्छत्तकमकुलं पथवितो उट्ठहन्तं पंसुचुण्णं गहेत्वाव उट्ठहति, एवं चित्तं पुरेजातं वत्थुं निस्साय उप्पादक्खणे अट्ठ रूपानि गहेत्वाव उट्ठहति। पटिसन्धिक्खणे च वत्थु पुरेजातं हुत्वा पच्चयो भवितुं न सक्कोतीति पच्चयवेकल्लतायपि पटिसन्धिचित्तं रूपं न समुट्ठापेति।
यथा च आगन्तुकपुरिसो अगतपुब्बं पदेसं गतो अञ्ञेसं – ‘एथ भो, अन्तोगामे वो अन्नपानगन्धमालादीनि दस्सामी’ति वत्तुं न सक्कोति, अत्तनो अविसयताय अप्पहुतताय, एवमेव पटिसन्धिचित्तं आगन्तुकन्ति अत्तनो आगन्तुकतायपि रूपं न समुट्ठापेति। अपिच समतिंस कम्मजरूपानि चित्तसमुट्ठानरूपानं ठानं गहेत्वा ठितानीतिपि पटिसन्धिचित्तं रूपं न समुट्ठापेति।
खीणासवस्स पन चुतिचित्तं वट्टमूलस्स वूपसन्तत्ता न समुट्ठापेति। तस्स हि सब्बभवेसु वट्टमूलं वूपसन्तं अभब्बुप्पत्तिकं पुनब्भवे पवेणी नाम नत्थि। सोतापन्नस्स पन सत्त भवे ठपेत्वा अट्ठमेव वट्टमूलं वूपसन्तम्। तस्मा तस्स चुतिचित्तं सत्तसु भवेसु रूपं समुट्ठापेति , सकदागामिनो द्वीसु, अनागामिनो एकस्मिम्। खीणासवस्स सब्बभवेसु वट्टमूलस्स वूपसन्तत्ता नेव समुट्ठापेति।
द्विपञ्चविञ्ञाणेसु पन झानङ्गं नत्थि, मग्गङ्गं नत्थि, हेतु नत्थीति चित्तङ्गं दुब्बलं होतीति चित्तङ्गदुब्बलताय तानि रूपं न समुट्ठापेन्ति। चत्तारि अरूपविपाकानि तस्मिं भवे रूपस्स नत्थिताय रूपं न समुट्ठापेन्ति। न केवलञ्च तानेव, यानि अञ्ञानिपि तस्मिं भवे अट्ठ कामावचरकुसलानि, दस अकुसलानि, नव किरियचित्तानि, चत्तारि आरुप्पकुसलानि, चतस्सो आरुप्पकिरिया, तीणि मग्गचित्तानि, चत्तारि फलचित्तानीति द्वेचत्तालीस चित्तानि उप्पज्जन्ति, तानिपि तत्थ रूपस्स नत्थिताय एव रूपं न समुट्ठापेन्ति। एवं पटिसन्धिचित्तं रूपं न समुट्ठापेति।
उतु पन पठमं रूपं समुट्ठापेति। को एस उतु नामाति? पटिसन्धिक्खणे उप्पन्नानं समतिंसकम्मजरूपानं अब्भन्तरा तेजोधातु। सा ठानं पत्वा अट्ठ रूपानि समुट्ठापेति। उतु नाम चेस दन्धनिरोधो; चित्तं खिप्पनिरोधम्। तस्मिं धरन्तेयेव सोळस चित्तानि उप्पज्जित्वा निरुज्झन्ति। तेसु पटिसन्धिअनन्तरं पठमभवङ्गचित्तं उप्पादक्खणेयेव अट्ठ रूपानि समुट्ठापेति। यदा पन सद्दस्स उप्पत्तिकालो भविस्सति, तदा उतुचित्तानि सद्दनवकं नाम समुट्ठापेस्सन्ति। कबळीकाराहारोपि ठानं पत्वा अट्ठ रूपानि समुट्ठापेति। कुतो पनस्स कबळीकाराहारोति? मातितो। वुत्तम्पि चेतं –
‘‘यञ्चस्स भुञ्जती माता, अन्नं पानञ्च भोजनम्।
तेन सो तत्थ यापेति, मातुकुच्छिगतो नरो’’ति॥ (सं॰ नि॰ १.२३५)।
एवं कुच्छिगतो दारको मातरा अज्झोहटअन्नपानओजाय यापेति। साव ठानप्पत्ता अट्ठ रूपानि समुट्ठापेति। ननु च सा ओजा खरा? वत्थु सुखुमं? कथं तत्थ पतिट्ठातीति? पठमं ताव न पतिट्ठाति; एकस्स वा द्विन्नं वा सत्ताहानं गतकाले पतिट्ठाति। ततो पन पुरे वा पतिट्ठातु पच्छा वा; यदा मातरा अज्झोहटअन्नपानओजा दारकस्स सरीरे पतिट्ठाति, तदा अट्ठ रूपानि समुट्ठापेति।
ओपपातिकस्सापि पकतिपटियत्तानं खादनीयभोजनीयानं अत्थिट्ठाने निब्बत्तस्स तानि गहेत्वा अज्झोहरतो ठानप्पत्ता ओजा रूपं समुट्ठापेति। एको अन्नपानरहिते अरञ्ञे निब्बत्तति, महाछातको होति, अत्तनोव जिव्हाय खेळं परिवत्तेत्वा गिलति। तत्रापिस्स ठानप्पत्ता ओजा रूपं समुट्ठापेति।
एवं पञ्चवीसतिया कोट्ठासेसु द्वेव रूपानि रूपं समुट्ठापेन्ति – तेजोधातु च कबळीकाराहारो च। अरूपेपि द्वेयेव धम्मा रूपं समुट्ठापेन्ति – चित्तञ्चेव कम्मचेतना च। तत्थ रूपं उप्पादक्खणे च भङ्गक्खणे च दुब्बलं, ठानक्खणे बलवन्ति ठानक्खणे रूपं समुट्ठापेति। चित्तं ठानक्खणे च भङ्गक्खणे च दुब्बलं, उप्पादक्खणेयेव बलवन्ति उप्पादक्खणेयेव रूपं समुट्ठापेति। कम्मचेतना निरुद्धाव पच्चयो होति। अतीते कप्पकोटिसतसहस्समत्थकेपि हि आयूहितं कम्मं एतरहि पच्चयो होति। एतरहि आयूहितं अनागते कप्पकोटिसतसहस्सपरियोसानेपि पच्चयो होतीति। एवं ‘पुब्बापरतो’ वेदितब्बा।
‘अद्धानपरिच्छेदतो’ति रूपं कित्तकं अद्धानं तिट्ठति? अरूपं कित्तकन्ति? रूपं गरुपरिणामं दन्धनिरोधम्। अरूपं लहुपरिणामं खिप्पनिरोधम्। रूपे धरन्तेयेव सोळस चित्तानि उप्पज्जित्वा निरुज्झन्ति। तं पन सत्तरसमेन चित्तेन सद्धिं निरुज्झति। यथा हि पुरिसो ‘फलं पातेस्सामी’ति मुग्गरेन रुक्खसाखं पहरेय्य, फलानि च पत्तानि च एकक्खणेयेव वण्टतो मुच्चेय्युम्। तत्थ फलानि अत्तनो भारिकताय पठमतरं पथवियं पतन्ति, पत्तानि लहुकताय पच्छा। एवमेव मुग्गरप्पहारेन पत्तानञ्च फलानञ्च एकक्खणे वण्टतो मुत्तकालो विय पटिसन्धिक्खणे रूपारूपधम्मानं एकक्खणे पातुभावो; फलानं भारिकताय पठमतरं पथवियं पतनं विय रूपे धरन्तेयेव सोळसन्नं चित्तानं उप्पज्जित्वा निरुज्झनं; पत्तानं लहुकताय पच्छा पथवियं पतनं विय रूपस्स सत्तरसमेन चित्तेन सह निरुज्झनम्।
तत्थ किञ्चापि रूपं दन्धनिरोधं गरुपरिणामं, चित्तं खिप्पनिरोधं लहुपरिणामं, रूपं पन अरूपं अरूपं वा रूपं ओहाय पवत्तितुं न सक्कोन्ति। द्विन्नम्पि एकप्पमाणाव पवत्ति। तत्रायं उपमा – एको पुरिसो लकुण्टकपादो, एको दीघपादो। तेसु एकतो मग्गं गच्छन्तेसु याव दीघपादो एकपदवारं अक्कमति, ताव इतरो पदे पदं अक्कमित्वा सोळसपदवारेन गच्छति। दीघपादो लकुण्टकपादस्स सोळस पदवारे अत्तनो पादं अञ्छित्वा आकड्ढित्वा एकमेव पदवारं करोति। इति एकोपि एकं अतिक्कमितुं न सक्कोति। द्विन्नम्पि गमनं एकप्पमाणमेव होति। एवंसम्पदमिदं दट्ठब्बम्। लकुण्टकपादपुरिसो विय अरूपं; दीघपादपुरिसो विय रूपं; दीघपादस्स एकं पदवारं अक्कमणकाले इतरस्स सोळसपदवारअक्कमनं विय रूपे धरन्तेयेव अरूपधम्मेसु सोळसन्नं चित्तानं उप्पज्जित्वा निरुज्झनं; द्विन्नं पुरिसानं लकुण्टकपादपुरिसस्स सोळस पदवारे इतरस्स अत्तनो पादं अञ्छित्वा आकड्ढित्वा एकपदवारकरणं विय रूपस्स सत्तरसमेन चित्तेन सद्धिं निरुज्झनं; द्विन्नं पुरिसानं अञ्ञमञ्ञं अनोहाय एकप्पमाणेनेव गमनं विय अरूपस्स रूपं रूपस्स अरूपं अनोहाय एकप्पमाणेनेव पवत्तनन्ति। एवं ‘अद्धानपरिच्छेदतो’ वेदितब्बा।
‘एकुप्पादनानानिरोधतो’ति इदं पच्छिमकम्मजं ठपेत्वा दीपेतब्बम्। पठमञ्हि पटिसन्धिचित्तं, दुतियं भवङ्गं, ततियं भवङ्गं…पे॰… सोळसमं भवङ्गम्। तेसु एकेकस्स उप्पादट्ठितिभङ्गवसेन तयो तयो खणा। तत्थ एकेकस्स चित्तस्स तीसु तीसु खणेसु समतिंस समतिंस कम्मजरूपानि उप्पज्जन्ति। तेसु पटिसन्धिचित्तस्स उप्पादक्खणे समुट्ठितं कम्मजरूपं सत्तरसमस्स भवङ्गचित्तस्स उप्पादक्खणेयेव निरुज्झति; ठितिक्खणे समुट्ठितं ठितिक्खणेयेव; भङ्गक्खणे समुट्ठितं भङ्गक्खणेयेव निरुज्झति। एवं दुतियभवङ्गचित्तं आदिं कत्वा अत्तनो अत्तनो सत्तरसमेन चित्तेन सद्धिं योजेत्वा नयो नेतब्बो। इति सोळस तिका अट्ठचत्तालीस होन्ति। अयं अट्ठचत्तालीसकम्मजरूपपवेणी नाम। सा पनेसा रत्तिञ्च दिवा च खादन्तानम्पि भुञ्जन्तानम्पि सुत्तानम्पि पमत्तानम्पि नदीसोतो विय एकन्तं पवत्तति येवाति। एवं ‘एकुप्पादनानानिरोधतो’ वेदितब्बा।
‘नानुप्पादएकनिरोधता’ पच्छिमकम्मजेन दीपेतब्बा। तत्थ आयुसंखारपरियोसाने सोळसन्नं चित्तानं वारे सति हेट्ठासोळसकं उपरिसोळसकन्ति द्वे एकतो योजेतब्बानि। हेट्ठासोळसकस्मिञ्हि पठमचित्तस्स उप्पादक्खणे समुट्ठितं समतिंसकम्मजरूपं उपरिसोळसकस्मिं पठमचित्तस्स उप्पादक्खणेयेव निरुज्झति; ठितिक्खणे समुट्ठितं तस्स ठितिक्खणेयेव भङ्गक्खणे समुट्ठितं तस्स भङ्गक्खणेयेव निरुज्झति। हेट्ठिमसोळसकस्मिं पन दुतियचित्तस्स…पे॰… सोळसमचित्तस्स उप्पादक्खणे समुट्ठितं समतिंसकम्मजरूपं चुतिचित्तस्स उप्पादक्खणेयेव निरुज्झति; तस्स ठितिक्खणे समुट्ठितं चुतिचित्तस्स ठितिक्खणेयेव; भङ्गक्खणे समुट्ठितं चुतिचित्तस्स भङ्गक्खणेयेव निरुज्झति। ततो पट्ठाय कम्मजरूपपवेणी न पवत्तति। यदि पवत्तेय्य, सत्ता अक्खया अवया अजरा अमरा नाम भवेय्युम्।
एत्थ पन यदेतं ‘सत्तरसमस्स भवङ्गचित्तस्स उप्पादक्खणेयेव निरुज्झती’तिआदिना नयेन ‘एकस्स चित्तस्स उप्पादक्खणे उप्पन्नं रूपं अञ्ञस्स उप्पादक्खणे निरुज्झती’ति अट्ठकथायं आगतत्ता वुत्तं, तं ‘‘यस्स कायसङ्खारो निरुज्झति, तस्स चित्तसङ्खारो निरुज्झती’’ति? ‘‘आमन्ता’’ति (यम॰ २.सङ्खारयमक.७९) इमाय पाळिया विरुज्झति। कथं? कायसङ्खारो हि चित्तसमुट्ठानो अस्सासपस्सासवातो। चित्तसमुट्ठानरूपञ्च चित्तस्स उप्पादक्खणे उप्पज्जित्वा याव अञ्ञानि सोळस चित्तानि उप्पज्जन्ति ताव तिट्ठति। तेसं सोळसन्नं सब्बपच्छिमेन सद्धिं निरुज्झति। इति येन चित्तेन सद्धिं उप्पज्जति, ततो पट्ठाय सत्तरसमेन सद्धिं निरुज्झति; न कस्सचि चित्तस्स उप्पादक्खणे वा ठितिक्खणे वा निरुज्झति, नापि ठितिक्खणे वा भङ्गक्खणे वा उप्पज्जति। एसा चित्तसमुट्ठानरूपस्स धम्मताति नियमतो चित्तसङ्खारेन सद्धिं एकक्खणे निरुज्झनतो ‘‘आमन्ता’’ति वुत्तम्।
यो चायं चित्तसमुट्ठानस्स खणनियमो वुत्तो कम्मादिसमुट्ठानस्सापि अयमेव खणनियमो। तस्मा पटिसन्धिचित्तेन सहुप्पन्नं कम्मजरूपं ततो पट्ठाय सत्तरसमेन सद्धिं निरुज्झति। पटिसन्धिचित्तस्स ठितिक्खणे उप्पन्नं अट्ठारसमस्स उप्पादक्खणे निरुज्झति। पटिसन्धिचित्तस्स भङ्गक्खणे उप्पन्नं अट्ठारसमस्स ठानक्खणे निरुज्झतीति इमिना नयेनेत्थ योजना कातब्बा। ततो परं पन उतुसमुट्ठानिकपवेणीयेव तिट्ठति। ‘नीहरित्वा झापेथा’ति वत्तब्बं होति। एवं ‘नानुप्पादएकनिरोधतो’ वेदितब्बा।
‘एकुप्पादएकनिरोधतो’ति रूपं पन रूपेन सह एकुप्पादं एकनिरोधम्। अरूपं अरूपेन सह एकुप्पादं एकनिरोधम्। एवं ‘एकुप्पादएकनिरोधतो’ वेदितब्बा।
‘नानुप्पादनानानिरोधता’ पन चतुसन्ततिरूपेन दीपेतब्बा। इमस्स हि उद्धं पादतला अधो केसमत्थका तचपरियन्तस्स सरीरस्स तत्थ तत्थ चतुसन्ततिरूपं घनपुञ्जभावेन वत्तति। एवं वत्तमानस्सापिस्स न एकुप्पादादिता सल्लक्खेतब्बा। यथा पन उपचिकराजि वा किपिल्लिकराजि वा ओलोकियमाना एकाबद्धा विय होति, न पन एकाबद्धा। अञ्ञिस्सा हि सीससन्तिके अञ्ञिस्सा सीसम्पि उदरम्पि पादापि, अञ्ञिस्सा उदरसन्तिके अञ्ञिस्सा सीसम्पि उदरम्पि पादापि, अञ्ञिस्सा पादसन्तिके अञ्ञिस्सा सीसम्पि उदरम्पि पादापि होन्ति। एवमेव चतुसन्ततिरूपानम्पि अञ्ञस्स उप्पादक्खणे अञ्ञस्स उप्पादोपि होति ठितिपि भङ्गोपि, अञ्ञस्स ठितिक्खणे अञ्ञस्स उप्पादोपि होति ठितिपि भङ्गोपि, अञ्ञस्स भङ्गक्खणे अञ्ञस्स उप्पादोपि होति ठितिपि भङ्गोपि। एवमेत्थ ‘नानुप्पादनानानिरोधता’ वेदितब्बा।
‘अतीतादीनि’ पन दूरदुकपरियोसानानि पाळियं आगतानेव। ‘पच्चयसमुट्ठानानि’पि ‘‘कम्मजं, कम्मपच्चयं, कम्मपच्चयउतुसमुट्ठान’’न्तिआदिना (ध॰ स॰ अट्ठ॰ ९७५) नयेन हेट्ठा कथितानियेव। पञ्चपि पन खन्धा परिनिप्फन्नाव होन्ति, नो अपरिनिप्फन्ना; सङ्खताव नो असङ्खता; अपिच निप्फन्नापि होन्तियेव। सभावधम्मेसु हि निब्बानमेवेकं अपरिनिप्फन्नं अनिप्फन्नञ्च। निरोधसमापत्ति पन नामपञ्ञत्ति च कथन्ति? निरोधसमापत्ति लोकियलोकुत्तराति वा सङ्खतासङ्खताति वा परिनिप्फन्नापरिनिप्फन्नाति वा न वत्तब्बा। निप्फन्ना पन होति समापज्जन्तेन समापज्जितब्बतो। तथा नामपञ्ञत्ति। सापि हि लोकियादिभेदं न लभति; निप्फन्ना पन होति नो अनिप्फन्ना; नामग्गहणञ्हि गण्हन्तोव गण्हातीति।
कमादिविनिच्छयकथा
एवं पकिण्णकतो खन्धे विदित्वा पुन एतेसुयेव –
खन्धेसु ञाणभेदत्थं, कमतोथ विसेसतो।
अनूनाधिकतो चेव, उपमातो तथेव च॥
दट्ठब्बतो द्विधा एवं, पस्सन्तस्सत्थसिद्धितो।
विनिच्छयनयो सम्मा, विञ्ञातब्बो विभाविना॥
तत्थ ‘कमतो’ति इध उप्पत्तिक्कमो, पहानक्कमो, पटिपत्तिक्कमो, भूमिक्कमो, देसनाक्कमोति बहुविधो कमो।
तत्थ ‘‘पठमं कललं होति, कलला होति अब्बुद’’न्ति (सं॰ नि॰ १.२३५) एवमादि उप्पत्तिक्कमो। ‘‘दस्सनेन पहातब्बा धम्मा, भावनाय पहातब्बा धम्मा’’ति (ध॰ स॰ तिकमातिका ८) एवमादि पहानक्कमो। ‘‘सीलविसुद्धि, चित्तविसुद्धी’’ति (म॰ नि॰ १.२५९; पटि॰ म॰ ३.४१) एवमादि पटिपत्तिक्कमो। ‘‘कामावचरा , रूपावचरा’’ति एवमादि भूमिक्कमो। ‘‘चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना’’ति (दी॰ नि॰ ३.१४५) वा ‘‘दानकथं सीलकथ’’न्ति (म॰ नि॰ २.६९; दी॰ नि॰ १.२९८) वा एवमादि देसनाक्कमो। तेसु इध उप्पत्तिक्कमो ताव न युज्जति, कललादीनं विय खन्धानं पुब्बापरियववत्थानेन अनुप्पत्तितो; न पहानक्कमो कुसलाब्याकतानं अप्पहातब्बतो; न पटिपत्तिक्कमो अकुसलानं अप्पटिपज्जनीयतो; न भूमिक्कमो वेदनादीनं चतुभूमकपरियापन्नत्ता।
देसनाक्कमो पन युज्जति। अभेदेन हि यं पञ्चसु खन्धेसु अत्तग्गाहपतितं वेनेय्यजनं समूहघनविनिब्भोगदस्सनेन अत्तग्गाहतो मोचेतुकामो भगवा हितकामो तस्स जनस्स सुखग्गहणत्थं चक्खुआदीनम्पि विसयभूतं ओळारिकं पठमं रूपक्खन्धं देसेसि। ततो इट्ठानिट्ठरूपसंवेदितं वेदनं, यं वेदयति तं सञ्जानातीति एवं वेदनाविसयस्स आकारग्गाहिकं सञ्ञं, सञ्ञावसेन अभिसङ्खारके सङ्खारे, तेसं वेदनादीनं निस्सयं अधिपतिभूतञ्च विञ्ञाणन्ति एवं ताव ‘कमतो’ विनिच्छयनयो विञ्ञातब्बो।
‘विसेसतो’ति खन्धानञ्च उपादानक्खन्धानञ्च विसेसतो। को पन तेसं विसेसो? खन्धा ताव अविसेसतो वुत्ता, उपादानक्खन्धा सासवउपादानीयभावेन विसेसेत्वा। यथाह –
‘‘पञ्च, भिक्खवे, खन्धे देसेस्सामि पञ्चुपादानक्खन्धे च, तं सुणाथ। कतमे च, भिक्खवे, पञ्चक्खन्धा? यं किञ्चि, भिक्खवे, रूपं अतीतानागतपच्चुप्पन्नं…पे॰… सन्तिके वा – अयं वुच्चति, रूपक्खन्धो। या काचि वेदना…पे॰… या काचि सञ्ञा…पे॰… ये केचि सङ्खारा…पे॰… यं किञ्चि विञ्ञाणं …पे॰… सन्तिके वा – अयं वुच्चति, विञ्ञाणक्खन्धो। इमे वुच्चन्ति, भिक्खवे, पञ्चक्खन्धा। कतमे च, भिक्खवे, पञ्चुपादानक्खन्धा? यं किञ्चि, भिक्खवे, रूपं…पे॰… सन्तिके वा सासवं उपादानियं – अयं वुच्चति, रूपूपादानक्खन्धो। या काचि वेदना…पे॰… यं किञ्चि विञ्ञाणं…पे॰… सन्तिके वा सासवं उपादानियं – अयं वुच्चति, भिक्खवे, विञ्ञाणुपादानक्खन्धो। इमे वुच्चन्ति, भिक्खवे, पञ्चुपादानक्खन्धा’’ति (सं॰ नि॰ ३.४८)।
एत्थ च यथा वेदनादयो अनासवापि सासवापि अत्थि, न एवं रूपम्। यस्मा पनस्स रासट्ठेन खन्धभावो युज्जति तस्मा खन्धेसु वुत्तम्। यस्मा रासट्ठेन च सासवट्ठेन च उपादानक्खन्धभावो युज्जति तस्मा उपादानक्खन्धेसु वुत्तम्। वेदनादयो पन अनासवाव खन्धेसु वुत्ता, सासवा उपादानक्खन्धेसु। ‘उपादानक्खन्धा’ति एत्थ च उपादानगोचरा खन्धा उपादानक्खन्धाति एवमत्थो दट्ठब्बो। इध पन सब्बेपेते एकज्झं कत्वा खन्धाति अधिप्पेता।
‘अनूनाधिकतो’ति कस्मा पन भगवता पञ्चेव खन्धा वुत्ता अनूना अनधिकाति? सब्बसङ्खतसभागेकसङ्गहतो, अत्तत्तनियग्गाहवत्थुस्स एतप्परमतो, अञ्ञेसञ्च तदवरोधतो। अनेकप्पभेदेसु हि सङ्खतधम्मेसु सभागवसेन सङ्गय्हमानेसु रूपं रूपसभागसङ्गहवसेन एको खन्धो होति, वेदना वेदनासभागसङ्गहवसेन एको खन्धो होति। एस नयो सञ्ञादीसुपि। तस्मा सब्बसङ्खतसभागसङ्गहतो पञ्चेव वुत्ता। एतपरमञ्चेतं अत्तत्तनियग्गाहवत्थु यदिदं रूपादयो पञ्च। वुत्तञ्हेतं – ‘‘रूपे खो, भिक्खवे, सति रूपं उपादाय रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति (सं॰ नि॰ ३.२०७)। वेदनाय… सञ्ञाय… सङ्खारेसु…। विञ्ञाणे सति विञ्ञाणं उपादाय विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति। तस्मा अत्तत्तनियग्गाहवत्थुस्स एतपरमतोपि पञ्चेव वुत्ता। येपि चञ्ञे सीलादयो पञ्च धम्मक्खन्धा वुत्ता, तेपि सङ्खारक्खन्धपरियापन्नत्ता एत्थेव अवरोधं गच्छन्ति। तस्मा अञ्ञेसं तदवरोधतोपि पञ्चेव वुत्ताति। एवं ‘अनूनाधिकतो’ विनिच्छयनयो विञ्ञातब्बो।
‘उपमातो’ति एत्थ हि गिलानसालूपमो रूपुपादानक्खन्धो गिलानूपमस्स विञ्ञाणुपादानक्खन्धस्स वत्थुद्वारारम्मणवसेन निवासनट्ठानतो, गेलञ्ञूपमो वेदनुपादानक्खन्धो आबाधकत्ता, गेलञ्ञसमुट्ठानूपमो सञ्ञुपादानक्खन्धो कामसञ्ञादिवसेन रागादिसम्पयुत्तवेदनासम्भवा, असप्पायसेवनूपमो सङ्खारुपादानक्खन्धो वेदनागेलञ्ञस्स निदानत्ता। ‘‘वेदनं वेदनत्ताय सङ्खतमभिसङ्खरोन्ती’’ति (सं॰ नि॰ ३.७९) हि वुत्तम्। तथा ‘‘अकुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं कायविञ्ञाणं उप्पन्नं होति दुक्खसहगत’’न्ति (ध॰ स॰ ५५६)। गिलानूपमो विञ्ञाणुपादानक्खन्धो वेदनागेलञ्ञेन अपरिमुत्तत्ता। अपिच चारककारणअपराधकारणकारकअपराधिकूपमा एते भाजनभोजनब्यञ्जनपरिवेसकभुञ्जकूपमा चाति, एवं ‘उपमातो’ विनिच्छयनयो विञ्ञातब्बो।
‘दट्ठब्बतो द्विधा’ति सङ्खेपतो वित्थारतो चाति एवं द्विधा दट्ठब्बतो पेत्थ विनिच्छयनयो विञ्ञातब्बो। सङ्खेपतो हि पञ्चुपादानक्खन्धा आसिविसूपमे (सं॰ नि॰ ४.२३८) वुत्तनयेन उक्खित्तासिकपच्चत्थिकतो, भारसुत्तवसेन (सं॰ नि॰ ३.२२) भारतो, खज्जनीयपरियायवसेन (सं॰ नि॰ ३.७९) खादकतो, यमकसुत्तवसेन (सं॰ नि॰ ३.८५) अनिच्चदुक्खानत्तसङ्खतवधकतो दट्ठब्बा।
वित्थारतो पनेत्थ फेणपिण्डो विय रूपं दट्ठब्बं, उदकपुब्बुळो विय वेदना, मरीचिका विय सञ्ञा, कदलिक्खन्धो विय सङ्खारा, माया विय विञ्ञाणम्। वुत्तञ्हेतं –
‘‘फेणपिण्डूपमं रूपं, वेदना पुब्बुळूपमा।
मरीचिकूपमा सञ्ञा, सङ्खारा कदलूपमा।
मायूपमञ्च विञ्ञाणं, देसितादिच्चबन्धुना’’ति॥ (सं॰ नि॰ ३.९५)।
तत्थ रूपादीनं फेणपिण्डादीहि एवं सदिसता वेदितब्बा – यथा हि फेणपिण्डो निस्सारोव एवं रूपम्पि निच्चसारधुवसारअत्तसारविरहेन निस्सारमेव। यथा च सो ‘इमिना पत्तं वा थालकं वा करिस्सामी’ति गहेतुं न सक्का, गहितोपि तमत्थं न साधेति भिज्जतेव; एवं रूपम्पि ‘निच्च’न्ति वा ‘धुव’न्ति वा ‘अह’न्ति वा ‘मम’न्ति वा गहेतुं न सक्का, गहितम्पि न तथा तिट्ठति, अनिच्चं दुक्खं अनत्ता असुभञ्ञेव होतीति। एवं ‘फेणपिण्डसदिसमेव’ होति।
यथा वा पन फेणपिण्डो छिद्दावछिद्दो अनेकसन्धिघटितो बहून्नं उदकसप्पादीनं पाणानं आवासो, एवं रूपम्पि छिद्दावछिद्दं अनेकसन्धिघटितम्। कुलवसेन चेत्थ असीति किमिकुलानि वसन्ति। तदेव तेसं सूतिघरम्पि वच्चकुटिपि गिलानसालापि सुसानम्पि। न ते अञ्ञत्थ गन्त्वा गब्भवुट्ठानादीनि करोन्ति। एवम्पि फेणपिण्डसदिसम्। यथा च फेणपिण्डो आदितोव बदरपक्कमत्तो हुत्वा अनुपुब्बेन पब्बतकूटमत्तोपि होति, एवं रूपम्पि आदितो कललमत्तं हुत्वा अनुपुब्बेन ब्याममत्तम्पि गोमहिंसहत्थिआदीनं वसेन पब्बतकूटमत्तम्पि होति, मच्छकच्छपादीनं वसेन अनेकयोजनसतप्पमाणम्पि। एवम्पि फेणपिण्डसदिसम्। यथा च फेणपिण्डो उट्ठितमत्तोपि भिज्जति, थोकं गन्त्वापि, समुद्दं पत्वा पन अवस्समेव भिज्जति; एवमेव रूपम्पि कललभावेपि भिज्जति, अब्बुदादिभावे, अन्तरा पन अभेज्जमानम्पि वस्ससतायुकानं वस्ससतं पत्वा अवस्समेव भिज्जति, मरणमुखे चुण्णविचुण्णं होति। एवम्पि फेणपिण्डसदिसम्।
यथा पन पुब्बुळो असारो, एवं वेदनापि। यथा च सो अबलो, अगय्हुपगो, न सक्का तं गहेत्वा फलकं वा आसनं वा कातुं, गहितग्गहितोपि भिज्जतेव; एवं वेदनापि अबला, अगय्हुपगा, न सक्का ‘निच्चा’ति वा ‘धुवा’ति वा गहेतुं, गहितापि न तथा तिट्ठति। एवं अगय्हुपगतायपि वेदना ‘पुब्बुळसदिसा’। यथा पन तस्मिं तस्मिं उदकबिन्दुम्हि पुब्बुळो उप्पज्जति चेव निरुज्झति च, न चिरट्ठितिको होति; एवं वेदनापि उप्पज्जति चेव निरुज्झति च, न चिरट्ठितिका होति, एकच्छरक्खणे कोटिसतसहस्ससङ्ख्या उप्पज्जित्वा निरुज्झति। यथा च पुब्बुळो उदकतलं, उदकबिन्दुं , उदकजल्लकं सङ्कड्ढित्वा पुटं कत्वा गहणवातञ्चाति चत्तारि कारणानि पटिच्च उप्पज्जति; एवं वेदनापि वत्थुं, आरम्मणं, किलेसजालं, फस्ससङ्घट्टनञ्चाति चत्तारि कारणानि पटिच्च उप्पज्जति। एवम्पि वेदना पुब्बुळसदिसा।
सञ्ञापि असारकट्ठेन ‘मरीचिसदिसा’। तथा अगय्हुपगट्ठेन; न हि सक्का तं गहेत्वा पिवितुं वा न्हायितुं वा भाजनं वा पूरेतुम्। अपिच यथा मरीचि विप्फन्दति, सञ्जातूमिवेगो विय खायति; एवं नीलसञ्ञादिभेदा सञ्ञापि नीलादिअनुभवनत्थाय फन्दति विप्फन्दति। यथा च मरीचि महाजनं विप्पलम्भेति , ‘परिपुण्णवापी विय परिपुण्णनदी विय दिस्सती’ति वदापेति; एवं सञ्ञापि विप्पलम्भेति, ‘इदं नीलकं सुभं सुखं निच्च’न्ति वदापेति। पीतकादीसुपि एसेव नयो। एवं विप्पलम्भनेनापि मरीचिसदिसा।
सङ्खारापि असारकट्ठेन ‘कदलिक्खन्धसदिसा’। तथा अगय्हुपगट्ठेन। यथेव हि कदलिक्खन्धतो किञ्चि गहेत्वा न सक्का गोपानसीआदीनमत्थाय उपनेतुं, उपनीतम्पि न तथा होति; एवं सङ्खारापि न सक्का निच्चादिवसेन गहेतुं, गहितापि न तथा होन्ति। यथा च कदलिक्खन्धो बहुवट्टिसमोधानो होति, एवं सङ्खारक्खन्धोपि बहुधम्मसमोधानो। यथा च कदलिक्खन्धो नानालक्खणो, अञ्ञोयेव हि बाहिराय पत्तवट्टिया वण्णो, अञ्ञो ततो अब्भन्तरब्भन्तरानं; एवमेव सङ्खारक्खन्धोपि अञ्ञदेव फस्सस्स लक्खणं, अञ्ञं चेतनादीनम्। समोधानेत्वा पन सङ्खारक्खन्धोत्वेव वुच्चतीति। एवम्पि सङ्खारक्खन्धो कदलिक्खन्धसदिसो।
विञ्ञाणम्पि असारकट्ठेन ‘मायासदिसं’। तथा अगय्हुपगट्ठेन। यथा च माया इत्तरा लहुपच्चुपट्ठाना, एवं विञ्ञाणम्। तञ्हि ततोपि इत्तरतरञ्चेव लहुपच्चुपट्ठानतरञ्च। तेनेव हि चित्तेन पुरिसो आगतो विय, गतो विय, ठितो विय, निसिन्नो विय होति। अञ्ञदेव चागमनकाले चित्तं, अञ्ञं गमनकालादीसु। एवम्पि विञ्ञाणं मायासदिसम्। माया च महाजनं वञ्चेति, यं किञ्चिदेव ‘इदं सुवण्णं रजतं मुत्ता’तिपि गहापेति। विञ्ञाणम्पि महाजनं वञ्चेति, तेनेव चित्तेन आगच्छन्तं विय, गच्छन्तं विय, ठितं विय, निसिन्नं विय कत्वा गाहापेति। अञ्ञदेव च आगमने चित्तं, अञ्ञं गमनादीसु। एवम्पि विञ्ञाणं मायासदिसम्। विसेसतो च सुभारम्मणम्पि ओळारिकम्पि अज्झत्तिकरूपं असुभन्ति दट्ठब्बम्। वेदना तीहि दुक्खताहि अविनिमुत्ततो दुक्खाति सञ्ञासङ्खारा अविधेय्यतो अनत्ताति विञ्ञाणं उदयब्बयधम्मतो अनिच्चन्ति दट्ठब्बम्।
‘एवं पस्सन्तस्सत्थसिद्धितो’ति एवञ्च सङ्खेपवित्थारवसेन द्विधा पस्सतो या अत्थसिद्धि होति, ततोपि विनिच्छयनयो विञ्ञातब्बो, सेय्यथिदं – सङ्खेपतो ताव पञ्चुपादानक्खन्धेसु उक्खित्तासिकपच्चत्थिकादिभावेन पस्सन्तो खन्धेहि न विहञ्ञति। वित्थारतो पन रूपादीनि फेणपिण्डादिसदिसभावेन पस्सन्तो न असारेसु सारदस्सी होति। विसेसतो च अज्झत्तिकरूपं असुभतो पस्सन्तो कबळीकाराहारं परिजानाति , असुभे सुभन्ति विपल्लासं पजहति, कामोघं उत्तरति, कामयोगेन विसंयुज्जति, कामासवेन अनासवो होति, अभिज्झाकायगन्थं भिन्दति, कामुपादानं न उपादियति। वेदनं दुक्खतो पस्सन्तो फस्साहारं परिजानाति, दुक्खे सुखन्ति विपल्लासं पजहति, भवोघं उत्तरति, भवयोगेन विसंयुज्जति, भवासवेन अनासवो होति, ब्यापादकायगन्थं भिन्दति, सीलब्बतुपादानं न उपादियति। सञ्ञं सङ्खारे च अनत्ततो पस्सन्तो मनोसञ्चेतनाहारं परिजानाति, अनत्तनि अत्ताति विपल्लासं पजहति, दिट्ठोघं उत्तरति, दिट्ठियोगेन विसंयुज्जति, दिट्ठासवेन अनासवो होति, इदं सच्चाभिनिवेसकायगन्थं भिन्दति, अत्तवादुपादानं न उपादियति। विञ्ञाणं अनिच्चतो पस्सन्तो विञ्ञाणाहारं परिजानाति, अनिच्चे निच्चन्ति विपल्लासं पजहति, अविज्जोघं उत्तरति, अविज्जायोगेन विसंयुज्जति, अविज्जासवेन अनासवो होति, सीलब्बतपरामासकायगन्थं भिन्दति, दिट्ठुपादानं न उपादियति।
एवं महानिसंसं, वधकादिवसेन दस्सनं यस्मा।
तस्मा खन्धे धीरो, वधकादिवसेन पस्सेय्याति॥
सुत्तन्तभाजनीयवण्णना।
२. अभिधम्मभाजनीयवण्णना
३२. इदानि अभिधम्मभाजनीयं होति। तत्थ रूपक्खन्धनिद्देसो हेट्ठा रूपकण्डे वित्थारितनयेनेव वेदितब्बो।
३४. वेदनाक्खन्धनिद्देसे एकविधेनाति एककोट्ठासेन। फस्ससम्पयुत्तोति फस्सेन सम्पयुत्तो। सब्बापि चतुभूमिकवेदना। सहेतुकदुके सहेतुका चतुभूमिकवेदना, अहेतुका कामावचराव। इमिना उपायेन कुसलपदादीहि वुत्ता वेदना जानितब्बा। अपिचायं वेदनाक्खन्धो एकविधेन फस्ससम्पयुत्ततो दस्सितो, दुविधेन सहेतुकाहेतुकतो, तिविधेन जातितो , चतुब्बिधेन भूमन्तरतो, पञ्चविधेन इन्द्रियतो। तत्थ सुखिन्द्रियदुक्खिन्द्रियानि कायप्पसादवत्थुकानि कामावचरानेव। सोमनस्सिन्द्रियं छट्ठवत्थुकं वा अवत्थुकं वा तेभूमकम्। दोमनस्सिन्द्रियं छट्ठवत्थुकं कामावचरम्। उपेक्खिन्द्रियं चक्खादिचतुप्पसादवत्थुकं छट्ठवत्थुकं अवत्थुकञ्च चतुभूमकम्। छब्बिधेन वत्थुतो दस्सितो। तत्थ पुरिमा पञ्च वेदना पञ्चप्पसादवत्थुका कामावचराव छट्ठा अवत्थुका वा सवत्थुका वा चतुभूमिका।
सत्तविधेन तत्थ मनोसम्फस्सजा भेदतो दस्सिता, अट्ठविधेन तत्थ कायसम्फस्सजा भेदतो, नवविधेन सत्तविधभेदे मनोविञ्ञाणधातुसम्फस्सजा भेदतो, दसविधेन अट्ठविधभेदे मनोविञ्ञाणधातुसम्फस्सजा भेदतो। एतेसु हि सत्तविधभेदे मनोसम्फस्सजा मनोधातुसम्फस्सजा, मनोविञ्ञाणधातुसम्फस्सजाति द्विधा भिन्ना। अट्ठविधभेदे ताय सद्धिं कायसम्फस्सजापि सुखा दुक्खाति द्विधा भिन्ना। नवविधभेदे सत्तविधे वुत्ता मनोविञ्ञाणधातुसम्फस्सजा कुसलादिवसेन तिधा भिन्ना। दसविधभेदे अट्ठविधे वुत्ता मनोविञ्ञाणधातुसम्फस्सजा कुसलादिवसेनेव तिधा भिन्ना।
कुसलत्तिको चेत्थ केवलं पूरणत्थमेव वुत्तो। सत्तविधअट्ठविधनवविधभेदेसु पन नयं दातुं युत्तट्ठाने नयो दिन्नो। अभिधम्मञ्हि पत्वा तथागतेन नयं दातुं युत्तट्ठाने नयो अदिन्नो नाम नत्थि। अयं ताव दुकमूलके एको वारो।
सत्था हि इमस्मिं अभिधम्मभाजनीये वेदनाक्खन्धं भाजेन्तो तिके गहेत्वा दुकेसु पक्खिपि, दुके गहेत्वा तिकेसु पक्खिपि, तिके च दुके च उभतोवड्ढननीहारेन आहरि; सत्तविधेन, चतुवीसतिविधेन, तिंसविधेन, बहुविधेनाति सब्बथापि बहुविधेन वेदनाक्खन्धं दस्सेसि। कस्मा? पुग्गलज्झासयेन चेव देसनाविलासेन च। धम्मं सोतुं निसिन्नदेवपरिसाय हि ये देवपुत्ता तिके आदाय दुकेसु पक्खिपित्वा कथियमानं पटिविज्झितुं सक्कोन्ति, तेसं सप्पायवसेन तथा कत्वा देसेसि। ये इतरेहि आकारेहि कथियमानं पटिविज्झितुं सक्कोन्ति, तेसं तेहाकारेहि देसेसीति। अयमेत्थ ‘पुग्गलज्झासयो’। सम्मासम्बुद्धो पन अत्तनो महाविसयताय तिके वा दुकेसु पक्खिपित्वा, दुके वा तिकेसु उभतोवड्ढनेन वा, सत्तविधादिनयेन वा, यथा यथा इच्छति तथा तथा देसेतुं सक्कोति। तस्मापि इमेहाकारेहि देसेसीति अयमस्स ‘देसनाविलासो’।
तत्थ तिके आदाय दुकेसु पक्खिपित्वा देसितवारो दुकमूलको नाम। दुके आदाय तिकेसु पक्खिपित्वा देसितवारो तिकमूलको नाम। तिके च दुके च उभतो वड्ढेत्वा देसितवारो उभतोवड्ढितको नाम। अवसाने सत्तविधेनातिआदिवारो बहुविधवारो नामाति इमे ताव चत्तारो महावारा।
तत्थ दुकमूलके दुकेसु लब्भमानेन एकेकेन दुकेन सद्धिं तिकेसु अलब्भमाने वेदनात्तिकपीतित्तिकसनिदस्सनत्तिके अपनेत्वा, सेसे लब्भमानके एकूनवीसति तिके योजेत्वा, दुतियदुकपठमत्तिकयोजनवारादीनि नववारसतानि पञ्ञासञ्च वारा होन्ति। ते सब्बेपि पाळियं संखिपित्वा तत्थ तत्थ दस्सेतब्बयुत्तकं दस्सेत्वा वुत्ता। असम्मुय्हन्तेन पन वित्थारतो वेदितब्बा।
तिकमूलकेपि तिकेसु लब्भमानेन एकेकेन तिकेन सद्धिं दुकेसु अलब्भमाने पठमदुकादयो दुके अपनेत्वा, सेसे लब्भमानके सहेतुकदुकादयो पञ्ञास दुके योजेत्वा, पठमत्तिकदुतियदुकयोजनवारादीनि नववारसतानि पञ्ञासञ्च वारा होन्ति। तेपि सब्बे पाळियं सङ्खिपित्वा तत्थ तत्थ दस्सेतब्बयुत्तकं दस्सेत्वा वुत्ता। असम्मुय्हन्तेन पन वित्थारतो वेदितब्बा।
उभतोवड्ढितके दुविधभेदे दुतियदुकं तिविधभेदे च पठमतिकं आदिं कत्वा लब्भमानेहि एकूनवीसतिया दुकेहि लब्भमाने एकूनवीसतितिके योजेत्वा दुतियदुकपठमतिकयोजनवारादयो एकूनवीसतिवारा वुत्ता। एस दुकतिकानं वसेन उभतोवड्ढितत्ता उभतोवड्ढितको नाम ततियो महावारो।
बहुविधवारस्स सत्तविधनिद्देसे आदितो पट्ठाय लब्भमानेसु एकूनवीसतिया तिकेसु एकेकेन सद्धिं चतस्सो भूमियो योजेत्वा एकूनवीसति सत्तविधवारा वुत्ता। चतुवीसतिविधनिद्देसेपि तेसंयेव तिकानं वसेन एकूनवीसतिवारा वुत्ता। तथा बहुविधवारे चाति । तिंसविधवारो एकोयेवाति सब्बेपि अट्ठपञ्ञास वारा होन्ति। अयं तावेत्थ वारपरिच्छेदवसेन पाळिवण्णना।
इदानि अत्थवण्णना होति। तत्थ सत्तविधनिद्देसो ताव उत्तानत्थोयेव। चतुवीसतिविधनिद्देसे चक्खुसम्फस्सपच्चया वेदनाक्खन्धो अत्थि कुसलोति कामावचरअट्ठकुसलचित्तवसेन वेदितब्बो। अत्थि अकुसलोति द्वादसअकुसलचित्तवसेन वेदितब्बो। अत्थि अब्याकतोति तिस्सो मनोधातुयो, तिस्सो अहेतुकमनोविञ्ञाणधातुयो, अट्ठ महाविपाकानि, दस कामावचरकिरियाति चतुवीसतिया चित्तानं वसेन वेदितब्बो।
तत्थ अट्ठ कुसलानि द्वादस अकुसलानि च जवनवसेन लब्भन्ति। किरियमनोधातु आवज्जनवसेन लब्भति। द्वे विपाकमनोधातुयो सम्पटिच्छनवसेन, तिस्सो विपाकमनोविञ्ञाणधातुयो सन्तीरणतदारम्मणवसेन, किरियाहेतुकमनोविञ्ञाणधातु वोट्ठब्बनवसेन, अट्ठ महाविपाकचित्तानि तदारम्मणवसेन, नव किरियचित्तानि जवनवसेन लब्भन्ति। सोतघानजिव्हाकायद्वारेसुपि एसेव नयो।
मनोद्वारे पन अत्थि कुसलोति चतुभूमककुसलवसेन कथितं, अत्थि अकुसलोति द्वादसअकुसलवसेन। अत्थि अब्याकतोति एकादसन्नं कामावचरविपाकानं, दसन्नं किरियानं , नवन्नं रूपावचरारूपावचरकिरियानं, चतुन्नं सामञ्ञफलानन्ति चतुत्तिंसचित्तुप्पादवसेन कथितम्। तत्थ चतुभूमककुसलञ्चेव अकुसलञ्च जवनवसेन लब्भति। किरियतो अहेतुकमनोविञ्ञाणधातु आवज्जनवसेन, एकादस विपाकचित्तानि तदारम्मणवसेन, तेभूमककिरिया चेव सामञ्ञफलानि च जवनवसेनेव लब्भन्ति। तानि सत्तविधादीसु यत्थ कत्थचि ठत्वा कथेतुं वट्टन्ति। तिंसविधे पन ठत्वा दीपियमानानि सुखदीपनानि होन्तीति तिंसविधस्मिंयेव ठत्वा दीपयिंसु।
एतानि हि सब्बानिपि चित्तानि चक्खुद्वारे उपनिस्सयकोटिया, समतिक्कमवसेन, भावनावसेनाति तीहाकारेहि लब्भन्ति। तथा सोतद्वारमनोद्वारेसुपि। घानजिव्हाकायद्वारेसु पन समतिक्कमवसेन, भावनावसेनाति द्वीहेवाकारेहि लब्भन्तीति वेदितब्बानि। कथं? इध भिक्खु विहारचारिकं चरमानो कसिणमण्डलं दिस्वा ‘किं नामेत’न्ति पुच्छित्वा ‘कसिणमण्डल’न्ति वुत्ते पुन ‘किं इमिना करोन्ती’ति पुच्छति। अथस्स आचिक्खन्ति – ‘एवं भावेत्वा झानानि उप्पादेत्वा, समापत्तिपदट्ठानं विपस्सनं वड्ढेत्वा, अरहत्तं पापुणन्ती’ति। अज्झासयसम्पन्नो कुलपुत्तो ‘भारियं एत’न्ति असल्लक्खेत्वा ‘मयापि एस गुणो निब्बत्तेतुं वट्टति, न खो पन सक्का एस निपज्जित्वा निद्दायन्तेन निब्बत्तेतुं, आदितोव वीरियं कातुं सीलं सोधेतुं वट्टती’ति चिन्तेत्वा सीलं सोधेति। ततो सीले पतिट्ठाय दस पलिबोधे उपच्छिन्दित्वा, तिचीवरपरमेन सन्तोसेन सन्तुट्ठो, आचरियुपज्झायानं वत्तपटिवत्तं कत्वा, कम्मट्ठानं उग्गण्हित्वा, कसिणपरिकम्मं कत्वा, समापत्तियो उप्पादेत्वा, समापत्तिपदट्ठानं विपस्सनं वड्ढेत्वा, अरहत्तं पापुणाति। तत्थ सब्बापि परिकम्मवेदना कामावचरा, अट्ठसमापत्तिवेदना रूपावचरारूपावचरा, मग्गफलवेदना लोकुत्तराति एवं चक्खुविञ्ञाणं चतुभूमिकवेदनानिब्बत्तिया बलवपच्चयो होतीति चतुभूमिकवेदना चक्खुसम्फस्सपच्चया नाम जाता। एवं ताव ‘उपनिस्सयवसेन’ लब्भन्ति।
चक्खुद्वारे पन रूपे आपाथगते ‘इट्ठे मे आरम्मणे रागो उप्पन्नो, अनिट्ठे पटिघो, असमपेक्खनाय मोहो, विनिबन्धस्स पन मे मानो उप्पन्नो, परामट्ठस्स दिट्ठि, विक्खेपगतस्स उद्धच्चं, असन्निट्ठागतस्स विचिकिच्छा, थामगतस्स अनुसयो उप्पन्नो’ति परिग्गहे ठितो कुलपुत्तो अत्तनो किलेसुप्पत्तिं ञत्वा ‘इमे मे किलेसा वड्ढमाना अनयब्यसनाय संवत्तिस्सन्ति, हन्द ने निग्गण्हामी’ति चिन्तेत्वा ‘न खो पन सक्का निपज्जित्वा निद्दायन्तेन किलेसे निग्गण्हितुं; आदितोव वीरियं कातुं वट्टति सीलं सोधेतु’न्ति हेट्ठा वुत्तनयेनेव पटिपज्जित्वा अरहत्तं पापुणाति। तत्थ सब्बापि परिकम्मवेदना कामावचरा, अट्ठसमापत्तिवेदना रूपावचरारूपावचरा, मग्गफलवेदना लोकुत्तराति एवं रूपारम्मणे उप्पन्नं किलेसं समतिक्कमित्वा गताति चतुभूमिकवेदना चक्खुसम्फस्सपच्चया नाम जाता। एवं ‘समतिक्कमवसेन’ लब्भन्ति।
चक्खुद्वारे पन रूपे आपाथगते एको एवं परिग्गहं पट्ठपेति – ‘इदं रूपं किं निस्सित’न्ति? ततो नं ‘भूतनिस्सित’न्ति ञत्वा चत्तारि महाभूतानि उपादारूपञ्च रूपन्ति परिग्गण्हाति, तदारम्मणे धम्मे अरूपन्ति परिग्गण्हाति। ततो सप्पच्चयं नामरूपं परिगण्हित्वा तीणि लक्खणानि आरोपेत्वा विपस्सनापटिपाटिया सङ्खारे सम्मसित्वा अरहत्तं पापुणाति। तत्थ सब्बापि परिकम्मवेदना कामावचरा, अट्ठसमापत्तिवेदना रूपावचरारूपावचरा, मग्गफलवेदना लोकुत्तराति एवं रूपारम्मणं सम्मसित्वा निब्बत्तिताति अयं वेदना चक्खुसम्फस्सपच्चया नाम जाता। एवं ‘भावनावसेन’ लब्भन्ति।
अपरो भिक्खु सुणाति – ‘कसिणपरिकम्मं किर कत्वा समापत्तियो उप्पादेत्वा समापत्तिपदट्ठानं विपस्सनं वड्ढेत्वा अरहत्तं पापुणन्ती’ति। अज्झासयसम्पन्नो कुलपुत्तो ‘भारियं एत’न्ति असल्लक्खेत्वा ‘मयापि एस गुणो निब्बत्तेतुं वट्टती’ति पुरिमनयेनेव पटिपज्जित्वा अरहत्तं पापुणाति। तत्थ सब्बापि परिकम्मवेदना कामावचरा, अट्ठसमापत्तिवेदना रूपावचरारूपावचरा, मग्गफलवेदना लोकुत्तराति एवं सोतविञ्ञाणं चतुभूमिकवेदना निब्बत्तिया बलवपच्चयो होतीति चतुभूमिकवेदना सोतसम्फस्सपच्चया नाम जाता। एवं ताव ‘उपनिस्सयवसेन’ लब्भन्ति।
सोतद्वारे पन सद्दे आपाथगतेति सब्बं चक्खुद्वारे वुत्तनयेनेव वेदितब्बम्। एवं सद्दारम्मणे उप्पन्नं किलेसं समतिक्कमित्वा गताति चतुभूमिकवेदना सोतसम्फस्सपच्चया नाम जाता। एवं ‘समतिक्कमवसेन’ लब्भन्ति।
सोतद्वारे पन सद्दे आपाथगते एको एवं परिग्गहं पट्ठपेति – अयं सद्दो किं निस्सितोति सब्बं चक्खुद्वारे वुत्तनयेनेव वेदितब्बम्। एवं सद्दारम्मणं सम्मसित्वा निब्बत्तिताति अयं वेदना सोतसम्फस्सपच्चया नाम जाता। एवं ‘भावनावसेन’ लब्भन्ति।
घानजिव्हाकायद्वारेसु पन गन्धारम्मणादीसु आपाथगतेसु ‘इट्ठे मे आरम्मणे रागो उप्पन्नो’ति सब्बं चक्खुद्वारे वुत्तनयेनेव वेदितब्बम्। एवं गन्धारम्मणादीसु उप्पन्नं किलेसं समतिक्कमित्वा गताति चतुभूमिकवेदना घानजिव्हाकायसम्फस्सपच्चया नाम जाता। एवं तीसु द्वारेसु ‘समतिक्कमवसेन’ लब्भन्ति।
घानद्वारादीसु पन गन्धादीसु आपाथगतेसु एको एवं परिग्गहं पट्ठपेति – ‘अयं गन्धो, अयं रसो, इदं फोट्ठब्बं किं निस्सित’न्ति सब्बं चक्खुद्वारे वुत्तनयेनेव वेदितब्बम्। एवं गन्धारम्मणादीनि सम्मसित्वा निब्बत्तिताति अयं वेदना घानजिव्हाकायसम्फस्सपच्चया नाम जाता। एवं ‘भावनावसेन’ लब्भन्ति।
मनोद्वारे पन तीहिपि आकारेहि लब्भन्ति। एकच्चो हि जातिं भयतो पस्सति, जरं ब्याधिं मरणं भयतो पस्सति, भयतो दिस्वा ‘जातिजराब्याधिमरणेहि मुच्चितुं वट्टति, न खो पन सक्का निपज्जित्वा निद्दायन्तेन जातिआदीहि मुच्चितुं, आदितोव वीरियं कातुं सीलं सोधेतुं वट्टती’ति चिन्तेत्वा चक्खुद्वारे वुत्तनयेनेव पटिपज्जित्वा अरहत्तं पापुणाति। तत्थ सब्बापि परिकम्मवेदना कामावचरा, अट्ठसमापत्तिवेदना रूपावचरारूपावचरा, मग्गफलवेदना लोकुत्तराति एवं जातिजराब्याधिमरणं चतुभूमिकवेदनानिब्बत्तिया बलवपच्चयो होतीति चतुभूमिकवेदना मनोसम्फस्सपच्चया नाम जाता। एवं ताव ‘उपनिस्सयवसेन’ लब्भन्ति।
मनोद्वारे पन धम्मारम्मणे आपाथगतेति सब्बं चक्खुद्वारे वुत्तनयेनेव वेदितब्बम्। एवं धम्मारम्मणे उप्पन्नं किलेसं समतिक्कमित्वा गताति चतुभूमिकवेदना मनोसम्फस्सपच्चया नाम जाता। एवं ‘समतिक्कमवसेन’ लब्भन्ति।
मनोद्वारे पन धम्मारम्मणे आपाथगते एको एवं परिग्गहं पट्ठपेति – ‘एतं धम्मारम्मणं किं निस्सित’न्ति? ‘वत्थुनिस्सित’न्ति। ‘वत्थु किं निस्सित’न्ति? ‘महाभूतानि निस्सित’न्ति। सो चत्तारि महाभूतानि उपादारूपञ्च रूपन्ति परिग्गण्हाति, तदारम्मणे धम्मे अरूपन्ति परिग्गण्हाति। ततो सप्पच्चयं नामरूपं परिग्गण्हित्वा तीणि लक्खणानि आरोपेत्वा विपस्सनापटिपाटिया सङ्खारे सम्मसित्वा अरहत्तं पापुणाति। तत्थ सब्बापि परिकम्मवेदना कामावचरा, अट्ठसमापत्तिवेदना रूपावचरारूपावचरा, मग्गफलवेदना लोकुत्तराति एवं धम्मारम्मणं सम्मसित्वा निब्बत्तिताति अयं वेदना मनोसम्फस्सपच्चया नाम जाता। एवं ‘भावनावसेन’ लब्भन्ति। या पनेता सब्बेसम्पि चतुवीसतिविधादीनं वारानं परियोसानेसु चक्खुसम्फस्सजा वेदना…पे॰… मनोसम्फस्सजा वेदनाति छ छ वेदना वुत्ता, ता सम्पयुत्तपच्चयवसेन वुत्ताति।
अयं वेदनाक्खन्धनिद्देसो।
सञ्ञाक्खन्धादयोपि इमिना उपायेन वेदितब्बा। केवलञ्हि सञ्ञाक्खन्धनिद्देसे तिकेसु वेदनात्तिकपीतित्तिकापि लब्भन्ति, दुकेसु च सुखसहगतदुकादयोपि। सङ्खारक्खन्धनिद्देसे फस्सस्सापि सङ्खारक्खन्धपरियापन्नत्ता फस्ससम्पयुत्तोति अवत्वा चित्तसम्पयुत्तोति वुत्तम्। दुकेसु चेत्थ हेतुदुकादयोपि लब्भन्ति। तिका सञ्ञाक्खन्धसदिसा एव । विञ्ञाणक्खन्धनिद्देसे चक्खुसम्फस्सजादिभावं अवत्वा चक्खुविञ्ञाणन्तिआदि वुत्तम्। न हि सक्का विञ्ञाणं मनोसम्फस्सजन्ति निद्दिसितुम्। सेसमेत्थ सञ्ञाक्खन्धे वुत्तसदिसमेव। इमेसं पन तिण्णम्पि खन्धानं निद्देसेयेव वेदनाक्खन्धनिद्देसतो अतिरेकतिकदुका लद्धा। तेसं वसेन वारप्पभेदो वेदितब्बोति।
अभिधम्मभाजनीयवण्णना।
३. पञ्हापुच्छकवण्णना
१५०. इदानि पञ्हापुच्छकं होति। तत्थ पञ्हापुच्छने पञ्चन्नं खन्धानं ‘‘कतिकुसला? कतिअकुसला? कतिअब्याकता’’तिआदिना नयेन यं लब्भति, यञ्च न लब्भति, तं सब्बं पुच्छित्वा विस्सज्जने ‘‘रूपक्खन्धो अब्याकतो’’तिआदिना नयेन यं लब्भति तदेव उद्धटन्ति वेदितब्बम्। यत्थ यत्थ च ‘एको खन्धो’ति वा ‘द्वे खन्धा’ति वा परिच्छेदं अकत्वा ‘‘सिया उप्पन्ना, सिया अनुप्पन्ना’’तिआदिना नयेन तन्ति ठपिता, तत्थ तत्थ पञ्चन्नम्पि खन्धानं गहणं वेदितब्बम्। सेसो तेसं तेसं खन्धानं कुसलादिविभागो हेट्ठा धम्मसङ्गहट्ठकथायं (ध॰ स॰ अट्ठ॰ ९८५) वुत्तोयेव।
आरम्मणत्तिकेसु पन चत्तारो खन्धा पञ्चपण्णास कामावचरधम्मे आरब्भ रज्जन्तस्स दुस्सन्तस्स मुय्हन्तस्स संवरन्तस्स सम्मसन्तस्स पच्चवेक्खन्तस्स च परित्तारम्मणा होन्ति, सत्तवीसति रूपारूपावचरधम्मे आरब्भ रज्जन्तस्स दुस्सन्तस्स मुय्हन्तस्स संवरन्तस्स परिग्गहं पट्ठपेन्तस्स महग्गतारम्मणा, मग्गफलनिब्बानानि पच्चवेक्खन्तस्स अप्पमाणारम्मणा, पञ्ञत्तिं पच्चवेक्खणकाले नवत्तब्बारम्मणाति।
तेयेव सेक्खासेक्खानं मग्गपच्चवेक्खणकाले मग्गारम्मणा होन्ति, मग्गकाले सहजातहेतुना मग्गहेतुका, मग्गं गरुं कत्वा पच्चवेक्खणकाले आरम्मणाधिपतिना मग्गाधिपतिनो , वीरियजेट्ठकं वा वीमंसजेट्ठकं वा मग्गं भावेन्तस्स सहजाताधिपतिना मग्गाधिपतिनो, छन्दजेट्ठकं पन चित्तजेट्ठकं वा भावेन्तस्स नवत्तब्बारम्मणा नाम होन्ति।
अतीतानि पन खन्धधातुआयतनानि आरब्भ रज्जन्तस्स दुस्सन्तस्स मुय्हन्तस्स संवरन्तस्स परिग्गहं पट्ठपेन्तस्स अतीतारम्मणा होन्ति, अनागतानि आरब्भ अनागतारम्मणा होन्ति, पच्चुप्पन्नानि आरब्भ पच्चुप्पन्नारम्मणा होन्ति, पञ्ञत्तिं वा निब्बानं वा पच्चवेक्खन्तस्स नवत्तब्बारम्मणा होन्ति।
तथा अत्तनो खन्धधातुआयतनानि आरब्भ रज्जन्तस्स दुस्सन्तस्स मुय्हन्तस्स संवरन्तस्स परिग्गहं पट्ठपेन्तस्स अज्झत्तारम्मणा होन्ति, परेसं खन्धधातुआयतनानि आरब्भ एवं पवत्तेन्तस्स बहिद्धारम्मणा, पण्णत्तिनिब्बानपच्चवेक्खणकालेपि बहिद्धारम्मणायेव, कालेन अज्झत्तं कालेन बहिद्धा धम्मेसु एवं पवत्तेन्तस्स अज्झत्तबहिद्धारम्मणा, आकिञ्चञ्ञायतनकाले नवत्तब्बारम्मणाति वेदितब्बा।
इति भगवा इमं खन्धविभङ्गं सुत्तन्तभाजनीयादिवसेन तयो परिवट्टे नीहरित्वा भाजेन्तो दस्सेसि। तीसुपि हि परिवट्टेसु एकोव परिच्छेदो। रूपक्खन्धो हि सब्बत्थ कामावचरोयेव। चत्तारो खन्धा चतुभूमका लोकियलोकुत्तरमिस्सका कथिताति।
सम्मोहविनोदनिया विभङ्गट्ठकथाय
खन्धविभङ्गवण्णना निट्ठिता।