३. निक्खेपकण्डो
तिकनिक्खेपकथा
९८५. एत्तावता कुसलत्तिको सब्बेसं कुसलादिधम्मानं पदभाजननयेन वित्थारितो होति। यस्मा पन य्वायं कुसलत्तिकस्स विभजननयो वुत्तो, सेसतिकदुकानम्पि एसेव विभजननयो होति – यथा हि एत्थ, एवं ‘कतमे धम्मा सुखाय वेदनाय सम्पयुत्ता? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं रूपारम्मणं वा…पे॰… ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा ठपेत्वा वेदनाखन्धं, इमे धम्मा सुखाय वेदनाय सम्पयुत्ता’तिआदिना अनुक्कमेन सब्बतिकदुकेसु सक्का पण्डितेहि विभाजननयं सल्लक्खेतुं – तस्मा तं वित्थारदेसनं निक्खिपित्वा, अञ्ञेन नातिसङ्खेपनातिवित्थारनयेन सब्बतिकदुकधम्मविभागं दस्सेतुं कतमे धम्मा कुसलाति निक्खेपकण्डं आरद्धम्। चित्तुप्पादकण्डञ्हि वित्थारदेसना, अट्ठकथाकण्डं सङ्खेपदेसना। इदं पन निक्खेपकण्डं चित्तुप्पादकण्डं उपादाय सङ्खेपो, अट्ठकथाकण्डं उपादाय वित्थारोति सङ्खित्तवित्थारधातुकं होति। तयिदं, वित्थारदेसनं निक्खिपित्वा देसितत्तापि, हेट्ठा वुत्तकारणवसेनापि, निक्खेपकण्डं नामाति वेदितब्बम्। वुत्तञ्हेतं –
मूलतो खन्धतो चापि, द्वारतो चापि भूमितो।
अत्थतो धम्मतो चापि, नामतो चापि लिङ्गतो।
निक्खिपित्वा देसितत्ता, निक्खेपोति पवुच्चतीति॥
इदञ्हि तीणि कुसलमूलानीतिआदिना नयेन मूलतो निक्खिपित्वा देसितम्। तंसम्पयुत्तो वेदनाक्खन्धोति खन्धतो। तंसमुट्ठानं कायकम्मन्ति द्वारतो। कायद्वारप्पवत्तञ्हि कम्मं कायकम्मन्ति वुच्चति। सुखभूमियं, कामावचरेति भूमितो निक्खिपित्वा देसितम्। तत्थ तत्थ अत्थधम्मनामलिङ्गानं वसेन देसितत्ता अत्थादीहि निक्खिपित्वा देसितं नामाति वेदितब्बम्।
तत्थ कुसलपदनिद्देसे ताव तीणीति गणनपरिच्छेदो। कुसलानि च तानि मूलानि च, कुसलानं वा धम्मानं हेतुपच्चयपभवजनकसमुट्ठाननिब्बत्तकट्ठेन मूलानीति कुसलमूलानि। एवं अत्थवसेन दस्सेत्वा इदानि नामवसेन दस्सेतुं अलोभो अदोसो अमोहोति आह। एत्तावता यस्मा मूलेन मुत्तं कुसलं नाम नत्थि, तस्मा चतुभूमककुसलं तीहि मूलेहि परियादियित्वा दस्सेसि धम्मराजा। तंसम्पयुत्तोति तेहि अलोभादीहि सम्पयुत्तो। तत्थ अलोभेन सम्पयुत्ते सङ्खारक्खन्धे, अदोसामोहापि अलोभेन सम्पयुत्तसङ्खारक्खन्धगणनंयेव गच्छन्ति। सेसद्वयवसेन सम्पयोगेपि एसेव नयो। इति चतुभूमककुसलं पुन तंसम्पयुत्तकचतुक्खन्धवसेन परियादियित्वा दस्सेसि धम्मराजा। तंसमुट्ठानन्ति तेहि अलोभादीहि समुट्ठितम्। इमिनापि नयेन तदेव चतुभूमिककुसलं तिण्णं कम्मद्वारानं वसेन परियादियित्वा दस्सेसि धम्मराजा। एवं ताव कुसलं तीसु ठानेसु परियादियित्वा दस्सितम्।
९८६. अकुसलेपि एसेव नयो। द्वादसन्नञ्हि अकुसलचित्तानं एकम्पि मूलेन मुत्तं नाम नत्थीति मूलेन परियादियित्वा दस्सेसि धम्मराजा। तंसम्पयुत्तचतुक्खन्धतो च उद्धं अकुसलं नाम नत्थीति तानेव द्वादस अकुसलचित्तानि चतुक्खन्धवसेन परियादियित्वा दस्सेसि। धम्मराजा कायकम्मादिवसेन पन नेसं पवत्तिसब्भावतो कम्मद्वारवसेन परियादियित्वा दस्सेसि धम्मराजा। यं पनेत्थ तदेकट्ठा च किलेसातिआदि वुत्तं, तत्थ एकस्मिं चित्ते पुग्गले वा ठितन्ति ‘एकट्ठं’। तत्थ एकस्मिं चित्ते ठितं सहजेकट्ठं नाम होति। एकस्मिं पुग्गले ठितं पहानेकट्ठं नाम। तेन लोभादिना अञ्ञेन वा तत्थ तत्थ निद्दिट्ठेन सह एकस्मिं ठितन्ति तदेकट्ठम्। तत्थ ‘कतमे धम्मा संकिलिट्ठसंकिलेसिका? तीणि अकुसलमूलानि – लोभो दोसो मोहो, तदेकट्ठा च किलेसा’ति संकिलिट्ठत्तिके; ‘कतमे धम्मा हीना? तीणि अकुसलमूलानि – लोभो दोसो मोहो, तदेकट्ठा च किलेसा’ति हीनत्तिके ‘कतमे धम्मा अकुसला? तीणि अकुसलमूलानि – लोभो दोसो मोहो, तदेकट्ठा च किलेसा’ति इमस्मिं कुसलत्तिके; ‘कतमे धम्मा संकिलिट्ठा? तीणि अकुसलमूलानि – लोभो दोसो मोहो, तदेकट्ठा च किलेसा’ति किलेसगोच्छके ‘कतमे धम्मा सरणा? तीणि अकुसलमूलानि – लोभो दोसो मोहो, तदेकट्ठा च किलेसाति सरणदुके’ति – इमेसु एत्तकेसु ठानेसु ‘सहजेकट्ठं’ आगतम्।
दस्सनेनपहातब्बत्तिके पन ‘इमानि तीणि संयोजनानि, तदेकट्ठा च किलेसा’ति, दस्सनेनपहातब्बहेतुकत्तिकेपि ‘इमानि तीणि संयोजनानि, तदेकट्ठा च किलेसा’ति, पुन तत्थेव तीणि संयोजनानि – सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो, इमे धम्मा दस्सनेनपहातब्बा; तदेकट्ठो लोभो दोसो मोहो, इमे धम्मा दस्सनेनपहातब्बहेतू; तदेकट्ठा च किलेसा तंसम्पयुत्तो वेदनाखन्धो…पे॰… विञ्ञाणक्खन्धो, तंसमुट्ठानं कायकम्मं वचीकम्मं मनोकम्मं, इमे धम्मा दस्सनेनपहातब्बहेतुकाति; सम्मप्पधानविभङ्गे ‘‘तत्थ कतमे पापका अकुसला धम्मा? तीणि अकुसलमूलानि – लोभो दोसो मोहो, तदेकट्ठा च किलेसा’’ति (विभ॰ ३९१) – इमेसु पन एत्तकेसु ठानेसु ‘पहानेकट्ठं’ आगतन्ति वेदितब्बम्।
९८७. अब्याकतपदनिद्देसो उत्तानत्थोयेवाति। इमस्मिं तिके तीणि लक्खणानि तिस्सो पञ्ञत्तियो कसिणुग्घाटिमाकासं अजटाकासं आकिञ्चञ्ञायतनस्स आरम्मणं निरोधसमापत्ति च न लब्भतीति वुत्तम्।
९८८. वेदनात्तिकनिद्देसे सुखभूमियन्ति एत्थ यथा तम्बभूमि कण्हभूमीति तम्बकण्हभूमियोव वुच्चन्ति, एवं सुखम्पि सुखभूमि नाम। यथा उच्छुभूमि सालिभूमीति उच्छुसालीनं उप्पज्जनट्ठानानि वुच्चन्ति, एवं सुखस्स उप्पज्जनट्ठानं चित्तम्पि सुखभूमि नाम। तं इध अधिप्पेतम्। यस्मा पन सा कामावचरे वा होति, रूपावचरादीसु वा, तस्मास्सा तं पभेदं दस्सेतुं कामावचरेतिआदि वुत्तम्। सुखवेदनं ठपेत्वाति या सा सुखभूमियं सुखवेदना, तं ठपेत्वा। तंसम्पयुत्तोति ताय ठपिताय सुखवेदनाय सम्पयुत्तो। सेसपदद्वयेपि इमिनाव नयेन अत्थो वेदितब्बोति।
इमस्मिं तिके तिस्सो वेदना, सब्बं रूपं, निब्बानन्ति इदम्पि न लब्भति। अयञ्हि तिको कुसलत्तिके च अलब्भमानेहि इमेहि च तीहि कोट्ठासेहि मुत्तको नाम। इतो परेसु पन तिकदुकेसु पाळितो च अत्थतो च यं वत्तब्बं सिया तं सब्बं पदानुक्कमेन मातिकाकथायञ्चेव कुसलादीनं निद्देसे च वुत्तमेव। यं पन यत्थ विसेसमत्तं तदेव वक्खाम।
९९१. तत्थ विपाकत्तिके ताव किञ्चापि अरूपधम्मा विय रूपधम्मापि कम्मसमुट्ठाना अत्थि, अनारम्मणत्ता पन ते कम्मसरिक्खका न होन्तीति सारम्मणा अरूपधम्माव कम्मसरिक्खकत्ता विपाकाति वुत्ता, बीजसरिक्खकं फलं विय। सालिबीजस्मिञ्हि वपिते अङ्कुरपत्तादीसु निक्खन्तेसुपि सालिफलन्ति न वुच्चति। यदा पन सालिसीसं पक्कं होति परिणतं, तदा बीजसरिक्खको सालि एव सालिफलन्ति वुच्चति। अङ्कुरपत्तादीनि पन बीजजातानि बीजतो निब्बत्तानीति वुच्चन्ति, एवमेव रूपम्पि कम्मजन्ति वा उपादिण्णन्ति वा वत्तुं वट्टति।
९९४. उपादिण्णत्तिके किञ्चापि खीणासवस्स खन्धा ‘अम्हाकं मातुलत्थेरो अम्हाकं चूळपितुत्थेरो’ति वदन्तानं परेसं उपादानस्स पच्चया होन्ति, मग्गफलनिब्बानानि पन अग्गहितानि अपरामट्ठानि अनुपादिण्णानेव। तानि हि, यथा दिवसं सन्तत्तो अयोगुळो मक्खिकानं अभिनिसीदनस्स पच्चयो न होति, एवमेव तेजुस्सदत्ता तण्हामानदिट्ठिवसेन गहणस्स पच्चया न होन्ति। तेन वुत्तं – इमे धम्मा अनुपादिण्णअनुपादानियाति।
९९८. असंकिलिट्ठअसंकिलेसिकेसुपि एसेव नयो।
१०००. वितक्कत्तिके वितक्कसहजातेन विचारेन सद्धिं कुसलत्तिके अलब्भमानाव न लब्भन्ति।
१००३. पीतिसहगतत्तिके पीतिआदयो अत्तना सहजातधम्मानं पीतिसहगतादिभावं दत्वा सयं पिट्ठिवट्टका जाता। इमस्मिञ्हि तिके द्वे दोमनस्ससहगतचित्तुप्पादा दुक्खसहगतं कायविञ्ञाणं उपेक्खावेदना रूपं निब्बानन्ति – इदम्पि न लब्भति। अयञ्हि तिको कुसलत्तिके च अलब्भमानेहि इमेहि च पञ्चहि कोट्ठासेहि मुत्तको नाम।
१००६. दस्सनेनपहातब्बत्तिके सञ्ञोजनानीति बन्धनानि। सक्कायदिट्ठीति विज्जमानट्ठेन सति खन्धपञ्चकसङ्खाते काये; सयं वा सती तस्मिं काये दिट्ठीति ‘सक्कायदिट्ठि’। सीलेन सुज्झितुं सक्का, वतेन सुज्झितुं सक्का, सीलवतेहि सुज्झितुं सक्काति गहितसमादानं पन सीलब्बतपरामासो नाम।
१००७. इधाति देसापदेसे निपातो। स्वायं कत्थचि लोकं उपादाय वुच्चति। यथाह – ‘‘इध तथागतो लोके उप्पज्जती’’ति (दी॰ नि॰ १.१८९)। कत्थचि सासनम्। यथाह – ‘‘इधेव, भिक्खवे, समणो इध दुतियो समणो’’ति (म॰ नि॰ १.१३९; अ॰ नि॰ ४.२४१)। कत्थचि ओकासम्। यथाह –
‘‘इधेव तिट्ठमानस्स, देवभूतस्स मे सतो।
पुनरायु च मे लद्धो, एवं जानाहि मारिसा’’ति॥ (दी॰ नि॰ २.३६९)।
कत्थचि पदपूरणमत्तमेव। यथाह – ‘‘इधाहं, भिक्खवे, भुत्तावी अस्सं पवारितो’’ति (म॰ नि॰ १.३०)। इध पन लोकं उपादाय वुत्तोति वेदितब्बो।
अस्सुतवा पुथुज्जनोति एत्थ पन ‘आगमाधिगमाभावा ञेय्यो अस्सुतवा इति’। यस्स हि खन्धधातुआयतनपच्चयाकारसतिपट्ठानादीसु उग्गहपरिपुच्छाविनिच्छयरहितत्ता दिट्ठिपटिसेधको नेव ‘आगमो’, पटिपत्तिया अधिगन्तब्बस्स अनधिगतत्ता नेव ‘अधिगमो’ अत्थि, सो ‘आगमाधिगमाभावा ञेय्यो अस्सुतवा इति’। स्वायं –
पुथूनं जननादीहि, कारणेहि पुथुज्जनो।
पुथुज्जनन्तोगधत्ता, पुथुवायं जनो इति॥ (दी॰ नि॰ अट्ठ॰ १.७; म॰ नि॰ अट्ठ॰ १.२; अ॰ नि॰ अट्ठ॰ १.१.५१; पटि॰ म॰ अट्ठ॰ २.१.१३०; चूळनि॰ अट्ठ॰ ८८; नेत्ति॰ अट्ठ॰ ५६)।
सो हि पुथूनं नानप्पकारानं किलेसादीनं जननादीहि कारणेहि पुथुज्जनो। यथाह – ‘‘पुथु किलेसे जनेन्तीति पुथुज्जना। पुथु अविहतसक्कायदिट्ठिकाति पुथुज्जना। पुथु सत्थारानं मुखुल्लोकिकाति पुथुज्जना। पुथु सब्बगतीहि अवुट्ठिताति पुथुज्जना। पुथु नानाभिसङ्खारे अभिसङ्खरोन्तीति पुथुज्जना। पुथु नानाओघेहि वुय्हन्तीति पुथुज्जना। पुथु नानासन्तापेहि सन्तप्पन्तीति पुथुज्जना। पुथु नानापरिळाहेहि परिडय्हन्तीति पुथुज्जना। पुथु पञ्चसु कामगुणेसु रत्ता गिद्धा गधिता मुच्छिता अज्झोसन्ना लग्गा लग्गिता पलिबुद्धाति पुथुज्जना। पुथु पञ्चहि नीवरणेहि आवुता निवुता ओवुता पिहिता पटिच्छन्ना पटिकुज्जिताति पुथुज्जना’’ति (महानि॰ ९४)। पुथूनं वा गणनपथमतीतानं अरियधम्मपरम्मुखानं नीचधम्मसमाचारानं जनानं अन्तोगधत्तापि पुथुज्जना। पुथु वा अयं – विसुंयेव सङ्ख्यं गतो, विसंसट्ठो सीलसुतादिगुणयुत्तेहि अरियेहि – जनोतिपि पुथुज्जनो। एवमेतेहि ‘अस्सुतवा पुथुज्जनो’ति द्वीहि पदेहि ये ते –
‘‘दुवे पुथुज्जना वुत्ता, बुद्धेनादिच्चबन्धुना।
अन्धो पुथुज्जनो एको, कल्याणेको पुथुज्जनो’’ति॥ (दी॰ नि॰ अट्ठ॰ १.७; अ॰ नि॰ अट्ठ॰ १.१.५१; पटि॰ म॰ अट्ठ॰ २.१.१३०; चूळनि॰ अट्ठ॰ ८८)।
द्वे पुथुज्जना वुत्ता, तेसु अन्धपुथुज्जनो वुत्तो होतीति वेदितब्बो।
अरियानं अदस्सावीतिआदीसु अरियाति आरकत्ता किलेसेहि, अनये न इरियनतो, अये इरियनतो, सदेवकेन लोकेन च अरणीयतो बुद्धा च पच्चेकबुद्धा च बुद्धसावका च वुच्चन्ति। बुद्धा एव वा इध अरिया। यथाह – ‘‘सदेवके, भिक्खवे, लोके…पे॰… तथागतो अरियोति वुच्चती’’ति (सं॰ नि॰ ५.१०९८)।
सप्पुरिसाति एत्थ पन पच्चेकबुद्धा तथागतसावका च सप्पुरिसाति वेदितब्बा। ते हि लोकुत्तरगुणयोगेन सोभना पुरिसाति सप्पुरिसा। सब्बेव वा एते द्वेधापि वुत्ता। बुद्धापि हि अरिया च सप्पुरिसा च पच्चेकबुद्धा बुद्धसावकापि। यथाह –
‘‘यो वे कतञ्ञू कतवेदि धीरो,
कल्याणमित्तो दळ्हभत्ति च होति।
दुखितस्स सक्कच्च करोति किच्चं,
तथाविधं सप्पुरिसं वदन्ती’’ति॥ (जा॰ २.१७.७८)।
‘कल्याणमित्तो दळ्हभत्ति च होती’ति एत्तावता हि बुद्धसावको वुत्तो। कतञ्ञुतादीहि पच्चेकबुद्धा बुद्धाति। इदानि यो तेसं अरियानं अदस्सनसीलो, न च दस्सने साधुकारी, सो अरियानं अदस्सावीति वेदितब्बो। सो चक्खुना अदस्सावी ञाणेन अदस्सावीति दुविधो। तेसु ञाणेन अदस्सावी इध अधिप्पेतो। मंसचक्खुना हि दिब्बचक्खुना वा अरिया दिट्ठापि अदिट्ठाव होन्ति, तेसं चक्खूनं वण्णमत्तग्गहणतो, न अरियभावगोचरतो। सोणसिङ्गालादयोपि चक्खुना अरिये पस्सन्ति, न च ते अरियानं दस्साविनो।
तत्रिदं वत्थु – चित्तलपब्बतवासिनो किर खीणासवत्थेरस्स उपट्ठाको वुड्ढपब्बजितो एकदिवसं थेरेन सद्धिं पिण्डाय चरित्वा थेरस्स पत्तचीवरं गहेत्वा पिट्ठितो आगच्छन्तो थेरं पुच्छि – ‘अरिया नाम भन्ते कीदिसा’ति? थेरो आह – ‘इधेकच्चो महल्लको अरियानं पत्तचीवरं गहेत्वा वत्तपटिपत्तिं कत्वा सह चरन्तोपि नेव अरिये जानाति, एवंदुज्जानावुसो, अरिया’ति। एवं वुत्तेपि सो नेव अञ्ञासि। तस्मा न चक्खुना दस्सनं ‘दस्सनं’, ञाणदस्सनमेव ‘दस्सनं’। यथाह – ‘‘किं ते वक्कलि इमिना पूतिकायेन दिट्ठेन? यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सती’’ति (सं॰ नि॰ ३.८७)। तस्मा चक्खुना पस्सन्तोपि, ञाणेन अरियेहि दिट्ठं अनिच्चादिलक्खणं अपस्सन्तो, अरियाधिगतञ्च धम्मं अनधिगच्छन्तो, अरियकरधम्मानं अरियभावस्स च अदिट्ठत्ता, ‘अरियानं अदस्सावी’ति वेदितब्बो।
अरियधम्मस्स अकोविदोति सतिपट्ठानादिभेदे अरियधम्मे अकुसलो। अरियधम्मे अविनीतोति, एत्थ पन
दुविधो विनयो नाम, एकमेकेत्थ पञ्चधा।
अभावतो तस्स अयं, अविनीतोति वुच्चति॥
अयञ्हि संवरविनयो पहानविनयोति दुविधो विनयो। एत्थ च दुविधेपि विनये एकमेको विनयो पञ्चधा भिज्जति। संवरविनयोपि हि सीलसंवरो सतिसंवरो ञाणसंवरो खन्तिसंवरो वीरियसंवरोति पञ्चविधो। पहानविनयोपि तदङ्गपहानं विक्खम्भनपहानं समुच्छेदपहानं पटिप्पस्सद्धिपहानं निस्सरणपहानन्ति पञ्चविधो।
तत्थ ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो’’ति (विभ॰ ५११) अयं सीलसंवरो। ‘‘रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जती’’ति (दी॰ नि॰ १.२१३; म॰ नि॰ १.२९५; सं॰ नि॰ ४.२३९; अ॰ नि॰ ३.१६) अयं सतिसंवरो।
‘‘यानि सोतानि लोकस्मिं, (अजिताति भगवा)
सति तेसं निवारणम्।
सोतानं संवरं ब्रूमि,
पञ्ञायेते पिधीयरे’’ति॥ (सु॰ नि॰ १०४१) –
अयं ञाणसंवरो नाम। ‘‘खमो होति सीतस्स उण्हस्सा’’ति (म॰ नि॰ १.२४; अ॰ नि॰ ४.११४; ६.५८) अयं खन्तिसंवरो। ‘‘उप्पन्नं कामवितक्कं नाधिवासेती’’ति (म॰ नि॰ १.२६; अ॰ नि॰ ४.११४; ६.५८) अयं वीरियसंवरो। सब्बोपि चायं संवरो यथासकं संवरितब्बानं विनेतब्बानञ्च कायदुच्चरितादीनं संवरणतो संवरो, विनयनतो विनयोति वुच्चति। एवं ताव ‘संवरविनयो’ पञ्चधा भिज्जतीति वेदितब्बो।
तथा यं नामरूपपरिच्छेदादीसु विपस्सनाञाणेसु पटिपक्खभावतो, दीपालोकेनेव तमस्स, तेन तेन विपस्सनाञाणेन तस्स तस्स अनत्थस्स पहानं, सेय्यथिदं – नामरूपववत्थानेन सक्कायदिट्ठिया, पच्चयपरिग्गहेन अहेतुविसमहेतुदिट्ठीनं, तस्सेव अपरभागेन कङ्खावितरणेन कथंकथिभावस्स, कलापसम्मसनेन ‘अहं ममा’ति गाहस्स, मग्गामग्गववत्थानेन अमग्गे मग्गसञ्ञाय, उदयदस्सनेन उच्छेददिट्ठिया, वयदस्सनेन सस्सतदिट्ठिया, भयदस्सनेन सभये अभयसञ्ञाय, आदीनवदस्सनेन अस्सादसञ्ञाय, निब्बिदानुपस्सनाय अभिरतिसञ्ञाय, मुच्चितुकम्यताञाणेन अमुच्चितुकामताय, उपेक्खाञाणेन अनुपेक्खाय, अनुलोमेन धम्मट्ठितियं निब्बाने च पटिलोमभावस्स, गोत्रभुना सङ्खारनिमित्तग्गाहस्स पहानं, एतं ‘तदङ्गपहानं’ नाम।
यं पन उपचारप्पनाभेदेन समाधिना पवत्तिभावनिवारणतो, घटप्पहारेनेव उदकपिट्ठे सेवालस्स, तेसं तेसं नीवरणादिधम्मानं पहानं, एतं ‘विक्खम्भनपहानं’ नाम। ‘‘यं चतुन्नं अरियमग्गानं भावितत्ता तंतंमग्गवतो अत्तनो अत्तनो सन्ताने दिट्ठिगतानं पहानाया’’तिआदिना (ध॰ स॰ २७७) नयेन वुत्तस्स समुदयपक्खिकस्स किलेसगणस्स अच्चन्तं अप्पवत्तिभावेन पहानं, इदं ‘समुच्छेदपहानं’ नाम। यं पन फलक्खणे पटिप्पस्सद्धत्तं किलेसानं, एतं ‘पटिप्पस्सद्धिपहानं’ नाम। यं सब्बसङ्खतनिस्सटत्ता पहीनसब्बसङ्खतं निब्बानं, एतं ‘निस्सरणपहानं’ नाम। सब्बम्पि चेतं पहानं यस्मा चागट्ठेन पहानं, विनयनट्ठेन विनयो, तस्मा ‘पहानविनयो’ति वुच्चति। तंतंपहानवतो वा तस्स तस्स विनयस्स सम्भवतोपेतं पहानविनयोति वुच्चति। एवं पहानविनयोपि पञ्चधा भिज्जतीति वेदितब्बो।
एवमयं सङ्खेपतो दुविधो, भेदतो च दसविधो विनयो, भिन्नसंवरत्ता, पहातब्बस्स च अप्पहीनत्ता, यस्मा एतस्स अस्सुतवतो पुथुज्जनस्स नत्थि, तस्मा अभावतो तस्स, अयं ‘अविनीतो’ति वुच्चतीति। एस नयो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतोति एत्थापि। निन्नानाकरणञ्हेतं अत्थतो। यथाह – ‘‘येव ते अरिया तेव ते सप्पुरिसा, येव ते सप्पुरिसा तेव ते अरिया। यो एव सो अरियानं धम्मो सो एव सो सप्पुरिसानं धम्मो, यो एव सो सप्पुरिसानं धम्मो सो एव सो अरियानं धम्मो। येव ते अरियविनया तेव ते सप्पुरिसविनया, येव ते सप्पुरिसविनया तेव ते अरियविनया। अरियेति वा सप्पुरिसेति वा, अरियधम्मेति वा सप्पुरिसधम्मेति वा, अरियविनयेति वा सप्पुरिसविनयेति वा, एसेसे एके एकट्ठे समे समभागे तज्जाते तञ्ञेवा’’ति।
रूपं अत्ततो समनुपस्सतीति इधेकच्चो रूपं अत्ततो समनुपस्सति – ‘यं रूपं सो अहं, यो अहं तं रूप’न्ति रूपञ्च अत्तानञ्च अद्वयं समनुपस्सति। ‘‘सेय्यथापि नाम तेलप्पदीपस्स झायतो या अच्चि सो वण्णो, यो वण्णो सा अच्चीति अच्चिञ्च वण्णञ्च अद्वयं समनुपस्सति,’’ एवमेव इधेकच्चो रूपं अत्ततो समनुपस्सतीति एवं रूपं अत्ताति दिट्ठिपस्सनाय पस्सति। रूपवन्तं वा अत्तानन्ति ‘अरूपं अत्ता’ति गहेत्वा, छायावन्तं रुक्खं विय, तं रूपवन्तं समनुपस्सति। अत्तनि वा रूपन्ति ‘अरूपमेव अत्ता’ति गहेत्वा, पुप्फम्हि गन्धं विय, अत्तनि रूपं समनुपस्सति। रूपस्मिं वा अत्तानन्ति ‘अरूपमेव अत्ता’ति गहेत्वा, करण्डके मणिं विय, अत्तानं रूपस्मिं समनुपस्सति। वेदनादीसुपि एसेव नयो।
तत्थ ‘रूपं अत्ततो समनुपस्सती’ति सुद्धरूपमेव अत्ताति कथितम्। ‘रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं; वेदनं अत्ततो समनुपस्सति… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सती’ति इमेसु सत्तसु ठानेसु ‘अरूपं अत्ता’ति कथितम्। वेदनावन्तं वा अत्तानं, अत्तनि वा वेदनं, वेदनाय वा अत्तानन्ति एवं चतूसु खन्धेसु तिण्णं तिण्णं वसेन द्वादससु ठानेसु ‘रूपारूपमिस्सको अत्ता’ कथितो। तत्थ ‘रूपं अत्ततो समनुपस्सति वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सती’ति इमेसु पञ्चसु ठानेसु उच्छेददिट्ठि कथिता। अवसेसेसु सस्सतदिट्ठि। एवमेत्थ पन्नरस भवदिट्ठियो पञ्च विभवदिट्ठियो होन्ति। ता सब्बापि मग्गावरणा, न सग्गावरणा, पठममग्गवज्झाति वेदितब्बा।
१००८. सत्थरि कङ्खतीति सत्थु सरीरे वा गुणे वा उभयत्थ वा कङ्खति। सरीरे कङ्खमानो ‘द्वत्तिंसवरलक्खणपटिमण्डितं नाम सरीरं अत्थि नु खो नत्थी’ति कङ्खति। गुणे कङ्खमानो ‘अतीतानागतपच्चुप्पन्नजाननसमत्थं सब्बञ्ञुतञाणं अत्थि नु खो नत्थी’ति कङ्खति। उभयत्थ कङ्खमानो ‘असीतिअनुब्यञ्जनब्यामप्पभानुरञ्जिताय सरीरनिप्फत्तिया समन्नागतो सब्बञेय्यजाननसमत्थं सब्बञ्ञुतञ्ञाणं पटिविज्झित्वा ठितो लोकतारको बुद्धो नाम अत्थि नु खो नत्थी’ति कङ्खति। अयञ्हिस्स अत्तभावे गुणे वा कङ्खनतो उभयत्थ कङ्खति नाम। विचिकिच्छतीति आरम्मणं निच्छेतुं असक्कोन्तो किच्छति किलमति। नाधिमुच्चतीति तत्थेव अधिमोक्खं न लभति। न सम्पसीदतीति चित्तं अनाविलं कत्वा पसीदितुं न सक्कोति, गुणेसु नप्पसीदति।
धम्मे कङ्खतीतिआदीसु पन ‘किलेसे पजहन्ता चत्तारो अरियमग्गा, पटिप्पस्सद्धकिलेसानि चत्तारि सामञ्ञफलानि, मग्गफलानं आरम्मणपच्चयभूतं अमतं महानिब्बानं नाम अत्थि नु खो नत्थी’ति कङ्खन्तोपि ‘अयं धम्मो निय्यानिको नु खो अनिय्यानिको’ति कङ्खन्तोपि धम्मे कङ्खति नाम। ‘चत्तारो मग्गट्ठका चत्तारो फलट्ठकाति इदं सङ्घरतनं अत्थि नु खो नत्थी’ति कङ्खन्तोपि, ‘अयं सङ्घो सुप्पटिपन्नो नु खो दुप्पटिपन्नो’ति कङ्खन्तोपि, ‘एतस्मिं सङ्घरतने दिन्नस्स विपाकफलं अत्थि नु खो नत्थी’ति कङ्खन्तोपि सङ्घे कङ्खति नाम। ‘तिस्सो पन सिक्खा अत्थि नु खो नत्थी’ति कङ्खन्तोपि, ‘तिस्सो सिक्खा सिक्खितपच्चयेन आनिसंसो अत्थि नु खो नत्थी’ति कङ्खन्तोपि सिक्खाय कङ्खति नाम।
पुब्बन्तो वुच्चति अतीतानि खन्धधातायतनानि। अपरन्तो अनागतानि। तत्थ अतीतेसु खन्धादीसु ‘अतीतानि नु खो, न नु खो’ति कङ्खन्तो पुब्बन्ते कङ्खति नाम। अनागतेसु ‘अनागतानि नु खो, न नु खो’ति कङ्खन्तो अपरन्ते कङ्खति नाम। उभयत्थ कङ्खन्तो पुब्बन्तापरन्ते कङ्खति नाम। ‘द्वादसपदिकं पच्चयवट्टं अत्थि नु खो नत्थी’ति कङ्खन्तो इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कङ्खति नाम। तत्रायं वचनत्थो – इमेसं जरामरणादीनं पच्चया ‘इदप्पच्चया’। इदप्पच्चयानं भावो ‘इदप्पच्चयता’। इदप्पच्चया एव वा ‘इदप्पच्चयता’; जातिआदीनमेतं अधिवचनम्। जातिआदीसु तं तं पटिच्च आगम्म समुप्पन्नाति ‘पटिच्चसमुप्पन्ना’। इदं वुत्तं होति – इदप्पच्चयताय च पटिच्चसमुप्पन्नेसु च धम्मेसु कङ्खतीति।
१००९. सीलेनाति गोसीलादिना। वतेनाति गोवतादिनाव। सीलब्बतेनाति तदुभयेन। सुद्धीति किलेससुद्धि; परमत्थसुद्धिभूतं वा निब्बानमेव। तदेकट्ठाति इध पहानेकट्ठं धुरम्। इमिस्सा च पाळिया दिट्ठिकिलेसो विचिकिच्छाकिलेसोति द्वेयेव आगता। लोभो दोसो मोहो मानो थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति इमे पन अट्ठ अनागता। आहरित्वा पन दीपेतब्बा। एत्थ हि दिट्ठिविचिकिच्छासु पहीयमानासु अपायगमनीयो लोभो दोसो मोहो मानो थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति सब्बेपिमे पहानेकट्ठा हुत्वा पहीयन्ति। सहजेकट्ठं पन आहरित्वा दीपेतब्बम्। सोतापत्तिमग्गेन हि चत्तारि दिट्ठिसहगतानि विचिकिच्छासहगतञ्चाति पञ्च चित्तानि पहीयन्ति। तत्थ द्वीसु असङ्खारिकदिट्ठिचित्तेसु पहीयन्तेसु तेहि सहजातो लोभो मोहो उद्धच्चं अहिरिकं अनोत्तप्पन्ति इमे किलेसा सहजेकट्ठवसेन पहीयन्ति। सेसदिट्ठिकिलेसो च विचिकिच्छाकिलेसो च पहानेकट्ठवसेन पहीयन्ति। दिट्ठिगतसम्पयुत्तससङ्खारिकचित्तेसुपि पहीयन्तेसु तेहि सहजातो लोभो मोहो थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति इमे किलेसा सहजेकट्ठवसेन पहीयन्ति। सेसदिट्ठिकिलेसो च विचिकिच्छाकिलेसो च पहानेकट्ठवसेन पहीयन्ति। एवं पहानेकट्ठस्मिंयेव सहजेकट्ठं लब्भतीति इदं सहजेकट्ठं आहरित्वा दीपयिंसु।
तंसम्पयुत्तोति तेहि तदेकट्ठेहि अट्ठहि किलेसेहि सम्पयुत्तो। विनिब्भोगं वा कत्वा तेन लोभेन तेन दोसेनाति एवं एकेकेन सम्पयुत्तता दीपेतब्बा। तत्थ लोभे गहिते, मोहो मानो थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति अयं सङ्खारक्खन्धे किलेसगणो लोभसम्पयुत्तो नाम। दोसे गहिते, मोहो थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति अयं किलेसगणो दोससम्पयुत्तो नाम। मोहे गहिते, लोभो दोसो मानो थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति अयं किलेसगणो मोहसम्पयुत्तो नाम। माने गहिते, तेन सहुप्पन्नो लोभो मोहो थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति अयं किलेसगणो मानसम्पयुत्तो नाम। इमिना उपायेन तेन थिनेन तेन उद्धच्चेन तेन अहिरिकेन तेन अनोत्तप्पेन सम्पयुत्तो तंसम्पयुत्तोति योजना कातब्बा। तंसमुट्ठानन्ति तेन लोभेन…पे॰… तेन अनोत्तप्पेन समुट्ठितन्ति अत्थो।
इमे धम्मा दस्सनेन पहातब्बाति एत्थ दस्सनं नाम सोतापत्तिमग्गो; तेन पहातब्बाति अत्थो। ‘कस्मा पन सोतापत्तिमग्गो दस्सनं नाम जातो’ति? ‘पठमं निब्बानदस्सनतो’। ‘ननु गोत्रभु पठमतरं पस्सती’ति ? ‘नो न पस्सति; दिस्वापि कत्तब्बकिच्चं पन न करोति, संयोजनानं अप्पहानतो। तस्मा पस्सती’ति न वत्तब्बो। यत्थ कत्थचि राजानं दिस्वापि पण्णाकारं दत्वा किच्चनिप्फत्तिया अदिट्ठत्ता ‘अज्जापि राजानं न पस्सामी’ति वदन्तो चेत्थ जानपदपुरिसो निदस्सनम्।
१०११. अवसेसो लोभोति दस्सनेन पहीनावसेसो। लोभो दोसमोहेसुपि एसेव नयो। दस्सनेन हि अपायगमनीयाव पहीना। तेहि पन अञ्ञे दस्सेतुं इदं वुत्तम्। ‘तदेकट्ठा’ति तेहि पाळियं आगतेहि तीहि किलेसेहि सम्पयोगतोपि पहानतोपि एकट्ठा पञ्च किलेसा। नेव दस्सनेन न भावनायाति इदं संयोजनादीनं विय तेहि मग्गेहि अप्पहातब्बतं सन्धाय वुत्तम्। यं पन ‘‘सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन सत्त भवे ठपेत्वा अनमतग्गे संसारवट्टे ये उप्पज्जेय्युं, नामञ्च रूपञ्च एत्थेते निरुज्झन्ती’’तिआदिना नयेन कुसलादीनम्पि पहानं अनुञ्ञातं, तं तेसं मग्गानं अभावितत्ता ये उप्पज्जेय्युं, ते उपनिस्सयपच्चयानं किलेसानं पहीनत्ता पहीनाति इमं परियायं सन्धाय वुत्तन्ति वेदितब्बम्।
१०१३. दस्सनेनपहातब्बहेतुकत्तिके इमे धम्मा दस्सनेन पहातब्बहेतुकाति निट्ठपेत्वा, पुन ‘तीणि संयोजनानी’तिआदि पहातब्बे दस्सेत्वा, तदेकट्ठभावेन हेतू चेव सहेतुके च दस्सेतुं वुत्तम्। तत्थ ‘किञ्चापि दस्सनेन पहातब्बेसु हेतूसु लोभसहगतो मोहो लोभेन सहेतुको होति, दोससहगतो मोहो दोसेन, लोभदोसा च मोहेनाति पहातब्बहेतुकपदेपेते सङ्गहं गच्छन्ति, विचिकिच्छासहगतो पन मोहो अञ्ञस्स सम्पयुत्तहेतुनो अभावेन हेतुयेव, न सहेतुकोति तस्स पहानं दस्सेतुं इमे धम्मा दस्सनेन पहातब्बहेतू’ति वुत्तम्।
१०१८. दुतियपदे उद्धच्चसहगतस्स मोहस्स पहानं दस्सेतुं इमे धम्मा भावनाय पहातब्बहेतूति वुत्तम्। सो हि अत्तना सम्पयुत्तधम्मे सहेतुके कत्वा पिट्ठिवट्टको जातो, विचिकिच्छासहगतो विय अञ्ञस्स सम्पयुत्तहेतुनो अभावा पहातब्बहेतुकपदं न भजति। ततियपदे अवसेसा अकुसलाति पुन अकुसलग्गहणं विचिकिच्छुद्धच्चसहगतानं मोहानं सङ्गहत्थं कतम्। ते हि सम्पयुत्तहेतुनो अभावा पहातब्बहेतुका नाम न होन्ति।
१०२९. परित्तारम्मणत्तिके आरब्भाति आरम्मणं कत्वा। सयञ्हि परित्ता वा होन्तु महग्गता वा, परित्तधम्मे आरम्मणं कत्वा उप्पन्ना परित्तारम्मणा, महग्गते आरम्मणं कत्वा उप्पन्ना महग्गतारम्मणा, अप्पमाणे आरम्मणं कत्वा उप्पन्ना अप्पमाणारम्मणा। ते पन परित्तापि होन्ति महग्गतापि अप्पमाणापि।
१०३५. मिच्छत्तत्तिके आनन्तरिकानीति अनन्तरायेन फलदायकानि; मातुघातककम्मादीनमेतं अधिवचनम्। तेसु हि एकस्मिम्पि कम्मे कते तं पटिबाहित्वा अञ्ञं कम्मं अत्तनो विपाकस्स ओकासं कातुं न सक्कोति। सिनेरुप्पमाणेपि हि सुवण्णथूपे कत्वा चक्कवाळमत्तं वा रतनमयपाकारं विहारं कारेत्वा तं पूरेत्वा निसिन्नस्स बुद्धप्पमुखस्स सङ्घस्स यावजीवं चत्तारो पच्चये ददतोपि तं कम्मं एतेसं कम्मानं विपाकं पटिबाहेतुं न सक्कोति एव। या च मिच्छादिट्ठि नियताति अहेतुकवादअकिरियवादनत्थिकवादेसु अञ्ञतरा। तञ्हि गहेत्वा ठितं पुग्गलं बुद्धसतम्पि बुद्धसहस्सम्पि बोधेतुं न सक्कोति।
१०३८. मग्गारम्मणत्तिके अरियमग्गं आरब्भाति लोकुत्तरमग्गं आरम्मणं कत्वा। ते पन परित्तापि होन्ति महग्गतापि।
१०३९. मग्गहेतुकनिद्देसे पठमनयेन पच्चयट्ठेन हेतुना मग्गसम्पयुत्तानं खन्धानं सहेतुकभावो दस्सितो। दुतियनयेन मग्गभूतेन सम्मादिट्ठिसङ्खातेन हेतुना सेसमग्गङ्गानं सहेतुकभावो दस्सितो। ततियनयेन मग्गे उप्पन्नहेतूहि सम्मादिट्ठिया सहेतुकभावो दस्सितोति वेदितब्बो।
१०४०. अधिपतिं करित्वाति आरम्मणाधिपतिं कत्वा। ते च खो परित्तधम्माव होन्ति। अरियसावकानञ्हि अत्तनो मग्गं गरुं कत्वा पच्चवेक्खणकाले आरम्मणाधिपति लब्भति। चेतोपरियञाणेन पन अरियसावको परस्स मग्गं पच्चवेक्खमानो गरुं करोन्तोपि अत्तना पटिविद्धमग्गं विय गरुं न करोति। ‘यमकपाटिहारियं करोन्तं तथागतं दिस्वा तस्स मग्गं गरुं करोति न करोती’ति? करोति, न पन अत्तनो मग्गं विय। अरहा न किञ्चि धम्मं गरुं करोति ठपेत्वा मग्गं फलं निब्बानन्ति। एत्थापि अयमेवत्थो। वीमंसाधिपतेय्यन्ति इदं सहजाताधिपतिं दस्सेतुं वुत्तम्। छन्दञ्हि जेट्ठकं कत्वा मग्गं भावेन्तस्स छन्दो अधिपति नाम होति, न मग्गो। सेसधम्मापि छन्दाधिपतिनो नाम होन्ति, न मग्गाधिपतिनो। चित्तेपि एसेव नयो। वीमंसं पन जेट्ठकं कत्वा मग्गं भावेन्तस्स वीमंसाधिपति चेव होति मग्गो चाति। सेसधम्मा मग्गाधिपतिनो नाम होन्ति। वीरियेपि एसेव नयो।
१०४१. उप्पन्नत्तिकनिद्देसे जाताति निब्बत्ता, पटिलद्धत्तभावा। भूतातिआदीनि तेसंयेव वेवचनानि। जाता एव हि भावप्पत्तिया भूता। पच्चयसंयोगे जातत्ता सञ्जाता। निब्बत्तिलक्खणप्पत्तत्ता निब्बत्ता। उपसग्गेन पन पदं वड्ढेत्वा अभिनिब्बत्ताति वुत्ता। पाकटीभूताति पातुभूता। पुब्बन्ततो उद्धं पन्नाति उप्पन्ना। उपसग्गेन पदं वड्ढेत्वा समुप्पन्नाति वुत्ता। निब्बत्तट्ठेनेव उद्धं ठिताति उट्ठिता। पच्चयसंयोगे उट्ठिताति समुट्ठिता। पुन उप्पन्नातिवचने कारणं हेट्ठा वुत्तनयेनेव वेदितब्बम्। उप्पन्नंसेन सङ्गहिताति उप्पन्नकोट्ठासेन गणनं गता। रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणन्ति इदं नेसं सभावदस्सनम्। दुतियपदनिद्देसो वुत्तपटिसेधनयेन वेदितब्बो। ततियपदनिद्देसो उत्तानत्थोयेव।
अयं पन तिको द्विन्नं अद्धानं वसेन पूरेत्वा दस्सितो। लद्धोकासस्स हि कम्मस्स विपाको दुविधो – खणप्पत्तो, च अप्पत्तो च। तत्थ ‘खणप्पत्तो’ उप्पन्नो नाम। ‘अप्पत्तो’ चित्तानन्तरे वा उप्पज्जतु, कप्पसतसहस्सातिक्कमे वा। धुवपच्चयट्ठेन नत्थि नाम न होति, उप्पादिनो धम्मा नाम जातो। यथा हि – ‘‘तिट्ठतेव सायं, पोट्ठपाद, अरूपी अत्ता सञ्ञामयो । अथ इमस्स पुरिसस्स अञ्ञा च सञ्ञा उप्पज्जन्ति अञ्ञा च सञ्ञा निरुज्झन्ती’’ति (दी॰ नि॰ १.४१९)। एत्थ आरुप्पे कामावचरसञ्ञापवत्तिकाले किञ्चापि मूलभवङ्गसञ्ञा निरुद्धा कामावचरसञ्ञाय पन निरुद्धकाले अवस्सं सा उप्पज्जिस्सतीति अरूपसङ्खातो अत्ता नत्थीति सङ्ख्यं अगन्त्वा ‘तिट्ठतेव’ नामाति जातो। एवमेव लद्धोकासस्स कम्मस्स विपाको दुविधो…पे॰… धुवपच्चयट्ठेन नत्थि नाम न होति, उप्पादिनो धम्मा नाम जातो।
यदि पन आयूहितं कुसलाकुसलकम्मं सब्बं विपाकं ददेय्य, अञ्ञस्स ओकासो न भवेय्य। तं पन दुविधं होति – धुवविपाकं, अधुवविपाकञ्च। तत्थ पञ्च आनन्तरियकम्मानि, अट्ठ समापत्तियो, चत्तारो अरियमग्गाति एतं ‘धुवविपाकं’ नाम। तं पन खणप्पत्तम्पि अत्थि, अप्पत्तम्पि। तत्थ ‘खणप्पत्तं’ उप्पन्नं नाम। ‘अप्पत्तं’ अनुप्पन्नं नाम। तस्स विपाको चित्तानन्तरे वा उप्पज्जतु कप्पसतसहस्सातिक्कमे वा। धुवपच्चयट्ठेन अनुप्पन्नं नाम न होति, उप्पादिनो धम्मा नाम जातम्। मेत्तेय्यबोधिसत्तस्स मग्गो अनुप्पन्नो नाम, फलं उप्पादिनो धम्मायेव नाम जातम्।
१०४४. अतीतत्तिकनिद्देसे अतीताति खणत्तयं अतिक्कन्ता। निरुद्धाति निरोधप्पत्ता। विगताति विभवं गता, विगच्छिता वा। विपरिणताति पकतिविजहनेन विपरिणामं गता। निरोधसङ्खातं अत्थं गताति अत्थङ्गता। अब्भत्थङ्गताति उपसग्गेन पदं वड्ढितम्। उप्पज्जित्वा विगताति निब्बत्तित्वा विगच्छिता। पुन अतीतवचने कारणं हेट्ठा वुत्तमेव। परतो अनागतादीसुपि एसेव नयो। अतीतंसेन सङ्गहिताति अतीतकोट्ठासेन गणनं गता। कतमे तेति? रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणम्। परतो अनागतादीसुपि एसेव नयो।
१०४७. अतीतारम्मणत्तिकनिद्देसे अतीते धम्मे आरब्भातिआदीसु परित्तमहग्गताव धम्मा वेदितब्बा। ते हि अतीतादीनि आरब्भ उप्पज्जन्ति।
१०५०. अज्झत्तत्तिकनिद्देसे तेसं तेसन्ति पदद्वयेन सब्बसत्ते परियादियति। अज्झत्तं पच्चत्तन्ति उभयं नियकज्झत्ताधिवचनम्। नियताति अत्तनि जाता। पाटिपुग्गलिकाति पाटियेक्कस्स पाटियेक्कस्स पुग्गलस्स सन्तका। उपादिण्णाति सरीरट्ठका। ते हि कम्मनिब्बत्ता वा होन्तु मा वा, आदिन्नगहितपरामट्ठवसेन पन इध उपादिण्णाति वुत्ता।
१०५१. परसत्तानन्ति अत्तानं ठपेत्वा अवसेससत्तानम्। परपुग्गलानन्ति तस्सेव वेवचनम्। सेसं हेट्ठा वुत्तसदिसमेव। तदुभयन्ति तं उभयम्।
१०५३. अज्झत्तारम्मणत्तिकस्स पठमपदे परित्तमहग्गता धम्मा वेदितब्बा। दुतिये अप्पमाणापि। ततिये परित्तमहग्गताव। अप्पमाणा पन कालेन बहिद्धा कालेन अज्झत्तं आरम्मणं न करोन्ति। सनिदस्सनत्तिकनिद्देसो उत्तानोयेवाति।
दुकनिक्खेपकथा
१०६२. दुकेसु अदोसनिद्देसे मेत्तायनवसेन मेत्ति। मेत्ताकारो मेत्तायना। मेत्ताय अयितस्स मेत्तासमङ्गिनो चित्तस्स भावो मेत्तायितत्तम्। अनुदयतीति अनुद्दा, रक्खतीति अत्थो। अनुद्दाकारो अनुद्दायना। अनुद्दायितस्स भावो अनुद्दायितत्तम्। हितस्स एसनवसेन हितेसिता। अनुकम्पनवसेन अनुकम्पा। सब्बेहिपि इमेहि पदेहि उपचारप्पनाप्पत्ता मेत्ताव वुत्ता। सेसपदेहि लोकियलोकुत्तरो अदोसो कथितो।
१०६३. अमोहनिद्देसे दुक्खे ञाणन्ति दुक्खसच्चे पञ्ञा। दुक्खसमुदयेतिआदीसुपि एसेव नयो। एत्थ च दुक्खे ञाणं सवनसम्मसनपटिवेधपच्चवेक्खणासु वत्तति। तथा दुक्खसमुदये। निरोधे पन सवनपटिवेधपच्चवेक्खणासु एव। तथा पटिपदाय। पुब्बन्तेति अतीतकोट्ठासे। अपरन्तेति अनागतकोट्ठासे। पुब्बन्तापरन्तेति तदुभये। इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु ञाणन्ति अयं पच्चयो, इदं पच्चयुप्पन्नं, इदं पटिच्च इदं निब्बत्तन्ति, एवं पच्चयेसु च पच्चयुप्पन्नधम्मेसु च ञाणम्।
१०६५. लोभनिद्देसेपि हेट्ठा अनागतानं पदानं अयमत्थो – रञ्जनवसेन रागो। बलवरञ्जनट्ठेन सारागो। विसयेसु सत्तानं अनुनयनतो अनुनयो। अनुरुज्झतीति अनुरोधो, कामेतीति अत्थो। यत्थ कत्थचि भवे सत्ता एताय नन्दन्ति, सयं वा नन्दतीति नन्दी। नन्दी च सा रञ्जनट्ठेन रागो चाति नन्दीरागो। तत्थ एकस्मिं आरम्मणे सकिं उप्पन्ना तण्हा ‘नन्दी’। पुनप्पुनं उप्पज्जमाना ‘नन्दीरागो’ति वुच्चति। चित्तस्स सारागोति यो हेट्ठा बलवरञ्जनट्ठेन सारागोति वुत्तो, सो न सत्तस्स, चित्तस्सेव सारागोति अत्थो।
इच्छन्ति एताय आरम्मणानीति इच्छा। बहलकिलेसभावेन मुच्छन्ति एताय पाणिनोति मुच्छा। गिलित्वा परिनिट्ठपेत्वा गहणवसेन अज्झोसानम्। इमिना सत्ता गिज्झन्ति, गेधं आपज्जन्तीति गेधो; बहलट्ठेन वा गेधो। ‘‘गेधं वा पवनसण्ड’’न्ति हि बहलट्ठेनेव वुत्तम्। अनन्तरपदं उपसग्गवसेन वड्ढितम्। सब्बतोभागेन वा गेधोति पलिगेधो। सञ्जन्ति एतेनाति सङ्गो; लग्गनट्ठेन वा सङ्गो। ओसीदनट्ठेन पङ्को। आकड्ढनवसेन एजा। ‘‘एजा इमं पुरिसं परिकड्ढति तस्स तस्सेव भवस्स अभिनिब्बत्तिया’’ति हि वुत्तम्। वञ्चनट्ठेन माया। वट्टस्मिं सत्तानं जननट्ठेन जनिका। ‘‘तण्हा जनेति पुरिसं चित्तमस्स विधावती’’ति (सं॰ नि॰ १.५५-५७) हि वुत्तम्। वट्टस्मिं सत्ते दुक्खेन संयोजयमाना जनेतीति सञ्जननी। घटनट्ठेन सिब्बिनी। अयञ्हि वट्टस्मिं सत्ते चुतिपटिसन्धिवसेन सिब्बति घटेति, तुन्नकारो विय पिलोतिकाय पिलोतिकं; तस्मा घटनट्ठेन सिब्बिनीति वुत्ता। अनेकप्पकारं विसयजालं तण्हाविप्फन्दितनिवेससङ्खातं वा जालमस्सा अत्थीति जालिनी।
आकड्ढनट्ठेन सीघसोता सरिता वियाति सरिता। अल्लट्ठेन वा सरिता। वुत्तञ्हेतं – ‘‘सरितानि सिनेहितानि च सोमनस्सानि भवन्ति जन्तुनो’’ति (ध॰ प॰ ३४१)। अल्लानि चेव सिनिद्धानि चाति अयञ्हेत्थ अत्थो। विसताति विसत्तिका। विसटाति विसत्तिका। विसालाति विसत्तिका। विसक्कतीति विसत्तिका। विसंवादिकाति विसत्तिका। विसंहरतीति विसत्तिका। विसमूलाति विसत्तिका। विसफलाति विसत्तिका। विसपरिभोगाति विसत्तिका। विसता वा पन सा तण्हा रूपे सद्दे गन्धे रसे फोट्ठब्बे धम्मे कुले गणे वित्थताति विसत्तिका (महानि॰ ३)। अनयब्यसनपापनट्ठेन कुम्मानुबन्धसुत्तकं वियाति सुत्तम्। वुत्तञ्हेतं – ‘‘सुत्तकन्ति खो, भिक्खवे, नन्दीरागस्सेतं अधिवचन’’न्ति (सं॰ नि॰ २.१५९)। रूपादीसु वित्थतट्ठेन विसटा। तस्स तस्स पटिलाभत्थाय सत्ते आयूहापेतीति आयूहिनी। उक्कण्ठितुं अप्पदानतो सहायट्ठेन दुतिया। अयञ्हि सत्तानं वट्टस्मिं उक्कण्ठितुं न देति, गतगतट्ठाने पियसहायो विय अभिरमापेति। तेन वुत्तं –
‘‘तण्हादुतियो पुरिसो, दीघमद्धान संसरम्।
इत्थभावञ्ञथाभावं, संसारं नातिवत्तती’’ति॥ (अ॰ नि॰ ४.९; इतिवु॰ १५; महानि॰ १९१; चूळनि॰ पारायनानुगीतिगाथानिद्देस १०७)।
पणिधानकवसेन पणिधि। भवनेत्तीति भवरज्जु। एताय हि सत्ता, रज्जुया गीवाय बद्धा गोणा विय, इच्छितिच्छितट्ठानं निय्यन्ति। तं तं आरम्मणं वनति भजति अल्लीयतीति वनम्। वनति याचतीति वा वनम्। वनथोति ब्यञ्जनेन पदं वड्ढितम्। अनत्थदुक्खानं वा समुट्ठापनट्ठेन गहनट्ठेन च वनं वियाति ‘वनं’; बलवतण्हायेतं नामम्। गहनतरट्ठेन पन ततो बलवतरो ‘वनथो’ नाम। तेन वुत्तं –
‘‘वनं छिन्दथ मा रुक्खं, वनतो जायते भयम्।
छेत्वा वनञ्च वनथञ्च, निब्बना होथ भिक्खवो’’ति॥ (ध॰ प॰ २८३)।
सन्थवनवसेन सन्थवो; संसग्गोति अत्थो। सो दुविधो – तण्हासन्थवो मित्तसन्थवो च। तेसु इध तण्हासन्थवो अधिप्पेतो। सिनेहवसेन सिनेहो। आलयकरणवसेन अपेक्खतीति अपेक्खा। वुत्तम्पि चेतं – ‘‘इमानि ते देव चतुरासीतिनगरसहस्सानि कुसावतीराजधानीपमुखानि। एत्थ देव छन्दं जनेहि, जीविते अपेक्खं करोही’’ति (दी॰ नि॰ २.२६६)। आलयं करोहीति अयञ्हेत्थ अत्थो। पाटियेक्के पाटियेक्के आरम्मणे बन्धतीति पटिबन्धु। ञातकट्ठेन वा पाटियेक्को बन्धूतिपि पटिबन्धु। निच्चसन्निस्सितट्ठेन हि सत्तानं तण्हासमो बन्धु नाम नत्थि।
आरम्मणानं असनतो आसा। अज्झोत्थरणतो चेव तित्तिं अनुपगन्त्वाव परिभुञ्जनतो चाति अत्थो। आसिसनवसेन आसिसना। आसिसितस्स भावो आसिसितत्तम्। इदानि तस्सा पवत्तिट्ठानं दस्सेतुं रूपासातिआदि वुत्तम्। तत्थ आसिसनवसेन आसाति आसाय अत्थं गहेत्वा रूपे आसा रूपासाति एवं नवपि पदानि वेदितब्बानि। एत्थ च पुरिमानि पञ्च पञ्चकामगुणवसेन वुत्तानि। परिक्खारलोभवसेन छट्ठम्। तं विसेसतो पब्बजितानम्। ततो परानि तीणि अतित्तियवत्थुवसेन गहट्ठानम्। न हि तेसं धनपुत्तजीवितेहि अञ्ञं पियतरं अत्थि। ‘एतं मय्हं एतं मय्ह’न्ति वा ‘असुकेन मे इदं दिन्नं इदं दिन्न’न्ति वा एवं सत्ते जप्पापेतीति जप्पा। परतो द्वे पदानि उपसग्गेन वड्ढितानि। ततो परं अञ्ञेनाकारेन विभजितुं आरद्धत्ता पुन जप्पाति वुत्तम्। जप्पनाकारो जप्पना। जप्पितस्स भावो जप्पितत्तम्। पुनप्पुनं विसये लुम्पति आकड्ढतीति लोलुपो। लोलुपस्स भावो लोलुप्पम्। लोलुप्पाकारो लोलुप्पायना। लोलुप्पसमङ्गिनो भावो लोलुप्पायितत्तम्।
पुच्छञ्जिकताति याय तण्हाय लाभट्ठानेसु, पुच्छं चालयमाना सुनखा विय, कम्पमाना विचरन्ति, तं तस्सा कम्पनतण्हाय नामम्। साधु मनापमनापे विसये कामेतीति साधुकामो। तस्स भावो साधुकम्यता। माता मातुच्छातिआदिके अयुत्तट्ठाने रागोति अधम्मरागो। युत्तट्ठानेपि बलवा हुत्वा उप्पन्नलोभो विसमलोभो। ‘‘रागो विसम’’न्तिआदिवचनतो (विभ॰ ९२४) वा युत्तट्ठाने वा अयुत्तट्ठाने वा उप्पन्नो छन्दरागो अधम्मट्ठेन ‘अधम्मरागो’, विसमट्ठेन ‘विसमलोभो’ति वेदितब्बो।
आरम्मणानं निकामनवसेन निकन्ति। निकामनाकारो निकामना। पत्थनावसेन पत्थना। पिहायनवसेन पिहना। सुट्ठु पत्थना सम्पत्थना। पञ्चसु कामगुणेसु तण्हा कामतण्हा। रूपारूपभवे तण्हा भवतण्हा। उच्छेदसङ्खाते विभवे तण्हा विभवतण्हा। सुद्धे रूपभवस्मिंयेव तण्हा रूपतण्हा। अरूपभवे तण्हा अरूपतण्हा। उच्छेददिट्ठिसहगतो रागो दिट्ठिरागो। निरोधे तण्हा निरोधतण्हा। रूपे तण्हा रूपतण्हा। सद्दे तण्हा सद्दतण्हा। गन्धतण्हादीसुपि एसेव नयो। ओघादयो वुत्तत्थाव।
कुसलधम्मे आवरतीति आवरणम्। छादनवसेन छादनम्। सत्ते वट्टस्मिं बन्धतीति बन्धनम्। चित्तं उपगन्त्वा किलिस्सति संकिलिट्ठं करोतीति उपक्किलेसो। थामगतट्ठेन अनुसेतीति अनुसयो। उप्पज्जमाना चित्तं परियुट्ठातीति परियुट्ठानं; उप्पज्जितुं अप्पदानेन कुसलचारं गण्हातीति अत्थो। ‘‘चोरा मग्गे परियुट्ठिंसु धुत्ता मग्गे परियुट्ठिंसू’’तिआदीसु (चूळव॰ ४३०) हि मग्गं गण्हिंसूति अत्थो। एवमिधापि गहणट्ठेन परियुट्ठानं वेदितब्बम्। पलिवेठनट्ठेन लता वियाति लता। ‘‘लता उब्भिज्ज तिट्ठती’’ति (ध॰ प॰ ३४०) आगतट्ठानेपि अयं तण्हा लताति वुत्ता। विविधानि वत्थूनि इच्छतीति वेविच्छम्। वट्टदुक्खस्स मूलन्ति दुक्खमूलम्। तस्सेव दुक्खस्स निदानन्ति दुक्खनिदानम्। तं दुक्खं इतो पभवतीति दुक्खप्पभवो। बन्धनट्ठेन पासो वियाति पासो। मारस्स पासो मारपासो। दुरुग्गिलनट्ठेन बळिसं वियाति बळिसम्। मारस्स बळिसं मारबळिसम्। तण्हाभिभूता मारस्स विसयं नातिक्कमन्ति, तेसं उपरि मारो वसं वत्तेतीति इमिना परियायेन मारस्स विसयोति मारविसयो । सन्दनट्ठेन तण्हाव नदी तण्हानदी। अज्झोत्थरणट्ठेन तण्हाव जालं तण्हाजालम्। यथा सुनखा गद्दुलबद्धा यदिच्छकं नीयन्ति, एवं तण्हाबद्धा सत्तापीति दळ्हबन्धनट्ठेन गद्दुलं वियाति गद्दुलम्। तण्हाव गद्दुलं तण्हागद्दुलम्। दुप्पूरणट्ठेन तण्हाव समुद्दो तण्हासमुद्दो।
१०६६. दोसनिद्देसे अनत्थं मे अचरीति अवुड्ढिं मे अकासि। इमिना उपायेन सब्बपदेसु अत्थो वेदितब्बो। अट्ठाने वा पन आघातोति अकारणे कोपो – एकच्चो हि ‘देवो अतिवस्सती’ति कुप्पति, ‘न वस्सती’ति कुप्पति, ‘सूरियो तप्पती’ति कुप्पति, ‘न तप्पती’ति कुप्पति, वाते वायन्तेपि कुप्पति, अवायन्तेपि कुप्पति, सम्मज्जितुं असक्कोन्तो बोधिपण्णानं कुप्पति, चीवरं पारुपितुं असक्कोन्तो वातस्स कुप्पति, उपक्खलित्वा खाणुकस्स कुप्पति इदं सन्धाय वुत्तं – अट्ठाने वा पन आघातो जायतीति। तत्थ हेट्ठा नवसु ठानेसु सत्ते आरब्भ उप्पन्नत्ता कम्मपथभेदो होति। अट्ठानाघातो पन सङ्खारेसु उप्पन्नो कम्मपथभेदं न करोति। चित्तं आघातेन्तो उप्पन्नोति चित्तस्स आघातो। ततो बलवतरो पटिघातो। पटिहञ्ञनवसेन पटिघम्। पटिविरुज्झतीति पटिविरोधो। कुप्पनवसेन कोपो। पकोपो सम्पकोपोति उपसग्गेन पदं वड्ढितम्। दुस्सनवसेन दोसो। पदोसो सम्पदोसोति उपसग्गेन पदं वड्ढितम्। चित्तस्स ब्यापत्तीति चित्तस्स विपन्नता, विपरिवत्तनाकारो। मनं पदूसयमानो उप्पज्जतीति मनोपदोसो। कुज्झनवसेन कोधो। कुज्झनाकारो कुज्झना। कुज्झितस्स भावो कुज्झितत्तम्।
इदानि अकुसलनिद्देसे वुत्तनयं दस्सेतुं दोसो दुस्सनातिआदि वुत्तम्। तस्मा ‘‘यो एवरूपो चित्तस्स आघातो…पे॰… कुज्झितत्त’’न्ति च इध वुत्तो, ‘‘दोसो दुस्सना’’तिआदिना नयेन हेट्ठा वुत्तो, अयं वुच्चति दोसोति। एवमेत्थ योजना कातब्बा। एवञ्हि सति पुनरुत्तिदोसो पटिसेधितो होति। मोहनिद्देसो अमोहनिद्देसे वुत्तपटिपक्खनयेन वेदितब्बो। सब्बाकारेन पनेस विभङ्गट्ठकथायं आवि भविस्सति।
१०७९. तेहि धम्मेहि ये धम्मा सहेतुकाति तेहि हेतुधम्मेहि ये अञ्ञे हेतुधम्मा वा नहेतुधम्मा वा ते सहेतुका। अहेतुकपदेपि एसेव नयो। एत्थ च हेतु हेतुयेव च होति, तिण्णं वा द्विन्नं वा एकतो उप्पत्तियं सहेतुको च। विचिकिच्छुद्धच्चसहगतो पन मोहो हेतु अहेतुको। हेतुसम्पयुत्तदुकनिद्देसेपि एसेव नयो।
१०९१. सङ्खतदुकनिद्देसे पुरिमदुके वुत्तं असङ्खतधातुं सन्धाय यो एव सो धम्मोति एकवचननिद्देसो कतो। पुरिमदुके पन बहुवचनवसेन पुच्छाय उद्धटत्ता इमे धम्मा अप्पच्चयाति पुच्छानुसन्धिनयेन बहुवचनं कतम्। इमे धम्मा सनिदस्सनातिआदीसुपि एसेव नयो।
११०१. केनचि विञ्ञेय्यदुकनिद्देसे चक्खुविञ्ञेय्याति चक्खुविञ्ञाणेन विजानितब्बा। सेसपदेसुपि एसेव नयो। एत्थ च केनचि विञ्ञेय्याति चक्खुविञ्ञाणादीसु केनचि एकेन चक्खुविञ्ञाणेन वा सोतविञ्ञाणेन वा विजानितब्बा। केनचि न विञ्ञेय्याति तेनेव चक्खुविञ्ञाणेन वा सोतविञ्ञाणेन वा न विजानितब्बा। ‘एवं सन्ते द्विन्नम्पि पदानं अत्थनानत्ततो दुको होती’ति हेट्ठा वुत्तत्ता ‘ये ते धम्मा चक्खुविञ्ञेय्या न ते धम्मा सोतविञ्ञेय्या’ति अयं दुको न होति। रूपं पन चक्खुविञ्ञेय्यं सद्दो न चक्खुविञ्ञेय्योति इममत्थं गहेत्वा ‘ये ते धम्मा चक्खुविञ्ञेय्या न ते धम्मा सोतविञ्ञेय्या, ये वा पन ते धम्मा सोतविञ्ञेय्या न ते धम्मा चक्खुविञ्ञेय्या’ति अयमेको दुकोति वेदितब्बो। एवं एकेकइन्द्रियमूलके चत्तारो चत्तारो कत्वा वीसति दुका विभत्ताति वेदितब्बा।
किं पन ‘मनोविञ्ञाणेन केनचि विञ्ञेय्या केनचि न विञ्ञेय्या’ नत्थि? तेनेत्थ दुका न वुत्ताति? नो नत्थि, ववत्थानाभावतो पन न वुत्ता। न हि, यथा चक्खुविञ्ञाणेन अविञ्ञेय्या एवाति ववत्थानं अत्थि, एवं मनोविञ्ञाणेनापीति ववत्थानाभावतो एत्थ दुका न वुत्ता। मनोविञ्ञाणेन पन केनचि विञ्ञेय्या चेव अविञ्ञेय्या चाति अयमत्थो अत्थि। तस्मा सो अवुत्तोपि यथालाभवसेन वेदितब्बो। मनोविञ्ञाणन्ति हि सङ्ख्यं गतेहि कामावचरधम्मेहि कामावचरधम्मा एव ताव केहिचि विञ्ञेय्या केहिचि अविञ्ञेय्या। तेहियेव रूपावचरादिधम्मापि केहिचि विञ्ञेय्या केहिचि अविञ्ञेय्या। रूपावचरेहिपि कामावचरा केहिचि विञ्ञेय्या केहिचि अविञ्ञेय्या। तेहेव रूपावचरादयोपि केहिचि विञ्ञेय्या केहिचि अविञ्ञेय्या। अरूपावचरेहि पन कामावचरा रूपावचरा अपरियापन्ना च नेव विञ्ञेय्या। अरूपावचरा पन केहिचि विञ्ञेय्या केहिचि अविञ्ञेय्या। तेपि च केचिदेव विञ्ञेय्या केचि अविञ्ञेय्या। अपरियापन्नेहि कामावचरादयो नेव विञ्ञेय्या। अपरियापन्ना पन निब्बानेन अविञ्ञेय्यत्ता केहिचि विञ्ञेय्या केहिचि अविञ्ञेय्या। तेपि च मग्गफलानं अविञ्ञेय्यत्ता केचिदेव विञ्ञेय्या केचि अविञ्ञेय्याति।
११०२. आसवनिद्देसे पञ्चकामगुणिको रागो कामासवो नाम। रूपारूपभवेसु छन्दरागो झाननिकन्ति सस्सतदिट्ठिसहजातो रागो भववसेन पत्थना भवासवो नाम। द्वासट्ठि दिट्ठियो दिट्ठासवो नाम। अट्ठसु ठानेसु अञ्ञाणं अविज्जासवो नाम। तत्थ तत्थ आगतेसु पन आसवेसु असम्मोहत्थं एकविधादिभेदो वेदितब्बो। अत्थतो हेते चिरपारिवासियट्ठेन आसवाति एवं एकविधाव होन्ति। विनये पन ‘‘दिट्ठधम्मिकानं आसवानं संवराय सम्परायिकानं आसवानं पटिघाताया’’ति (पारा॰ ३९) दुविधेन आगता। सुत्तन्ते सळायतने ताव ‘‘तयोमे, आवुसो, आसवा – कामासवो भवासवो अविज्जासवो’’ति (सं॰ नि॰ ४.३२१) तिविधेन आगता। निब्बेधिकपरियाये ‘‘अत्थि, भिक्खवे, आसवा निरयगमनीया , अत्थि आसवा तिरच्छानयोनिगमनीया, अत्थि आसवा पेत्तिविसयगमनीया, अत्थि आसवा मनुस्सलोकगमनीया, अत्थि आसवा देवलोकगमनीया’’ति (अ॰ नि॰ ६.६३) पञ्चविधेन आगता। छक्कनिपाते आहुनेय्यसुत्ते – ‘‘अत्थि आसवा संवरा पहातब्बा, अत्थि आसवा पटिसेवना पहातब्बा, अत्थि आसवा अधिवासना पहातब्बा, अत्थि आसवा परिवज्जना पहातब्बा, अत्थि आसवा विनोदना पहातब्बा, अत्थि आसवा भावना पहातब्बा’’ति (अ॰ नि॰ ६.५८) छब्बिधेन आगता। सब्बासवपरियाये (म॰ नि॰ १.१४ आदयो) ‘दस्सनपहातब्बेहि’ सद्धिं सत्तविधेन आगता। इध पनेते कामासवादिभेदतो चतुब्बिधेन आगता। तत्रायं वचनत्थो – पञ्चकामगुणसङ्खाते कामे आसवो ‘कामासवो’। रूपारूपसङ्खाते कम्मतो च उपपत्तितो च दुविधेपि भवे आसवो ‘भवासवो’। दिट्ठि एव आसवो ‘दिट्ठासवो’। अविज्जाव आसवो ‘अविज्जासवो’।
११०३. कामेसूति पञ्चसु कामगुणेसु। कामच्छन्दोति कामसङ्खातो छन्दो, न कत्तुकम्यताछन्दो, न धम्मच्छन्दो। कामनवसेन रज्जनवसेन च कामोयेव रागो कामरागो। कामनवसेन नन्दनवसेन च कामोव नन्दीति कामनन्दी। एवं सब्बत्थ कामत्थं विदित्वा तण्हायनट्ठेन कामतण्हा, सिनेहनट्ठेन कामसिनेहो, परिडय्हनट्ठेन कामपरिळाहो, मुच्छनट्ठेन काममुच्छा, गिलित्वा परिनिट्ठापनट्ठेन कामज्झोसानन्ति वेदितब्बम्। अयं वुच्चतीति अयं अट्ठहि पदेहि विभत्तो कामासवो नाम वुच्चति।
११०४. भवेसु भवछन्दोति रूपारूपभवेसु भवपत्थनावसेनेव पवत्तो छन्दो ‘भवछन्दो’। सेसपदानिपि इमिनाव नयेन वेदितब्बानि।
११०५. सस्सतो लोकोति वातिआदीहि दसहाकारेहि दिट्ठिप्पभेदोव वुत्तो। तत्थ सस्सतो लोकोति एत्थ खन्धपञ्चकं लोकोति गहेत्वा ‘अयं लोको निच्चो धुवो सब्बकालिको’ति गण्हन्तस्स ‘सस्सत’न्ति गहणाकारप्पवत्ता दिट्ठि। असस्सतोति तमेव लोकं ‘उच्छिज्जति विनस्सती’ति गण्हन्तस्स उच्छेदगहणाकारप्पवत्ता दिट्ठि। अन्तवाति परित्तकसिणलाभिनो ‘सुप्पमत्ते वा सरावमत्ते वा’ कसिणे समापन्नस्स अन्तोसमापत्तियं पवत्तितरूपारूपधम्मे लोकोति च कसिणपरिच्छेदन्तेन च ‘अन्तवा’ति गण्हन्तस्स ‘अन्तवा लोको’ति गहणाकारप्पवत्ता दिट्ठि। सा सस्सतदिट्ठिपि होति उच्छेददिट्ठिपि। विपुलकसिणलाभिनो पन तस्मिं कसिणे समापन्नस्स अन्तोसमापत्तियं पवत्तितरूपारूपधम्मे लोकोति च कसिणपरिच्छेदन्तेन च ‘अनन्तो’ति गण्हन्तस्स ‘अनन्तवा लोको’ति गहणाकारप्पवत्ता दिट्ठि। सा सस्सतदिट्ठिपि होति, उच्छेददिट्ठिपि।
तं जीवं तं सरीरन्ति भेदनधम्मस्स सरीरस्सेव ‘जीव’न्ति गहितत्ता सरीरे उच्छिज्जमाने ‘जीवम्पि उच्छिज्जती’ति उच्छेदगहणाकारप्पवत्ता दिट्ठि। दुतियपदे सरीरतो अञ्ञस्स जीवस्स गहितत्ता सरीरे उच्छिज्जमानेपि ‘जीवं न उच्छिज्जती’ति सस्सतगहणाकारप्पवत्ता दिट्ठि। होति तथागतो परं मरणातिआदीसु सत्तो तथागतो नाम। सो परं मरणा होतीति गण्हतो पठमा सस्सतदिट्ठि। न होतीति गण्हतो दुतिया उच्छेददिट्ठि। होति च न च होतीति गण्हतो ततिया एकच्चसस्सतदिट्ठि। नेव होति न नहोतीति गण्हतो चतुत्था अमराविक्खेपदिट्ठि। इमे धम्मा आसवाति इमे कामासवञ्च भवासवञ्च रागवसेन एकतो कत्वा, सङ्खेपतो तयो, वित्थारतो चत्तारो धम्मा आसवा नाम।
यो पन ब्रह्मानं विमानकप्परुक्खआभरणेसु छन्दरागो उप्पज्जति, सो कामासवो होति न होतीति? न होति। कस्मा? पञ्चकामगुणिकस्स रागस्स इधेव पहीनत्ता। हेतुगोच्छकं पन पत्वा लोभो हेतु नाम होति। गन्थगोच्छकं पत्वा अभिज्झाकायगन्थो नाम। किलेसगोच्छकं पत्वा लोभो किलेसो नाम होति। दिट्ठिसहजातो पन रागो कामासवो होति न होतीति? न होति; दिट्ठिरागो नाम होति। वुत्तञ्हेतं ‘‘दिट्ठिरागरत्ते पुरिसपुग्गले दिन्नदानं न महप्फलं होति, न महानिसंस’’न्ति (पटि॰ म॰ १.१२९)।
इमे पन आसवे किलेसपटिपाटियापि आहरितुं वट्टति, मग्गपटिपाटियापि। किलेसपटिपाटिया कामासवो अनागामिमग्गेन पहीयति, भवासवो अरहत्तमग्गेन, दिट्ठासवो सोतापत्तिमग्गेन, अविज्जासवो अरहत्तमग्गेन। मग्गपटिपाटिया सोतापत्तिमग्गेन दिट्ठासवो पहीयति, अनागामिमग्गेन कामासवो, अरहत्तमग्गेन भवासवो अविज्जासवो चाति।
११२१. संयोजनेसु माननिद्देसे सेय्योहमस्मीति मानोति उत्तमट्ठेन ‘अहं सेय्यो’ति एवं उप्पन्नमानो। सदिसोहमस्मीति मानोति समसमट्ठेन ‘अहं सदिसो’ति एवं उप्पन्नमानो। हीनोहमस्मीति मानोति लामकट्ठेन ‘अहं हीनो’ति एवं उप्पन्नमानो। एवं सेय्यमानो सदिसमानो हीनमानोति इमे तयो माना तिण्णं जनानं उप्पज्जन्ति। सेय्यस्सापि हि ‘अहं सेय्यो सदिसो हीनो’ति तयो माना उप्पज्जन्ति। सदिसस्सापि, हीनस्सापि। तत्थ सेय्यस्स सेय्यमानोव याथावमानो, इतरे द्वे अयाथावमाना। सदिसस्स सदिसमानोव…पे॰… हीनस्स हीनमानोव याथावमानो, इतरे द्वे अयाथावमाना। इमिना किं कथितं? एकस्स तयो माना उप्पज्जन्तीति कथितम्। खुद्दकवत्थुके पन पठमकमानभाजनीये एको मानो तिण्णं जनानं उप्पज्जतीति कथितो।
मानकरणवसेन मानो। मञ्ञना मञ्ञितत्तन्ति आकारभावनिद्देसा। उस्सितट्ठेन उन्नति। यस्सुप्पज्जति तं पुग्गलं उन्नामेति, उक्खिपित्वा ठपेतीति उन्नमो। समुस्सितट्ठेन धजो। उक्खिपनट्ठेन चित्तं सम्पग्गण्हातीति सम्पग्गाहो। केतु वुच्चति बहूसु धजेसु अच्चुग्गतधजो। मानोपि पुनप्पुनं उप्पज्जमानो अपरापरे उपादाय अच्चुग्गतट्ठेन केतु वियाति ‘केतु’। केतुं इच्छतीति केतुकम्यं, तस्स भावो केतुकम्यता। सा पन चित्तस्स, न अत्तनो। तेन वुत्तं – ‘केतुकम्यता चित्तस्सा’ति। मानसम्पयुत्तञ्हि चित्तं केतुं इच्छति। तस्स च भावो केतुकम्यता; केतुसङ्खातो मानोति।
११२६. इस्सानिद्देसे या परलाभसक्कारगरुकारमाननवन्दनपूजनासु इस्साति या एतेसु परेसं लाभादीसु ‘किं इमिना इमेस’न्ति परसम्पत्तिखिय्यनलक्खणा इस्सा। तत्थ लाभोति चीवरादीनं चतुन्नं पच्चयानं पटिलाभो। इस्सुकी हि पुग्गलो परस्स तं लाभं खिय्यति, ‘किं इमस्स इमिना’ति न इच्छति। सक्कारोति तेसंयेव पच्चयानं सुकतानं सुन्दरानं पटिलाभो। गरुकारोति गरुकिरिया, भारियकरणम्। माननन्ति मनेन पियकरणम्। वन्दनन्ति पञ्चपतिट्ठितेन वन्दनम्। पूजनाति गन्धमालादीहि पूजना। इस्सायनवसेन इस्सा। इस्साकारो इस्सायना। इस्सायितभावो इस्सायितत्तम्। उसूयादीनि इस्सादिवेवचनानि।
इमिस्सा पन इस्साय खिय्यनलक्खणं आगारिकेनापि अनागारिकेनापि दीपेतब्बम्। आगारिको हि एकच्चो कसिवणिज्जादीसु अञ्ञतरेन आजीवेन अत्तनो पुरिसकारं निस्साय भद्दकं यानं वा वाहनं वा रतनं वा लभति। अपरो तस्स अलाभत्थिको तेन लाभेन न तुस्सति। ‘कदा नु खो एस इमाय सम्पत्तिया परिहायित्वा कपणो हुत्वा चरिस्सती’ति चिन्तेत्वा एकेन कारणेन तस्मिं ताय सम्पत्तिया परिहीने अत्तमनो होति। अनागारिकोपि एको इस्सामनको अञ्ञं अत्तनो सुतपरियत्तिआदीनि निस्साय उप्पन्नलाभादिसम्पत्तिं दिस्वा ‘कदा नु खो एसो इमेहि लाभादीहि परिहायिस्सती’ति चिन्तेत्वा, यदा तं एकेन कारणेन परिहीनं पस्सति, तदा अत्तमनो होति। एवं परसम्पत्तिखिय्यनलक्खणा ‘इस्सा’ति वेदितब्बा।
११२७. मच्छरियनिद्देसे वत्थुतो मच्छरियदस्सनत्थं ‘पञ्च मच्छरियानि आवासमच्छरिय’न्तिआदि वुत्तम्। तत्थ आवासे मच्छरियं आवासमच्छरियम्। सेसपदेसुपि एसेव नयो।
आवासो नाम सकलारामोपि परिवेणम्पि एकोवरकोपि रत्तिट्ठानदिवाट्ठानादीनिपि। तेसु वसन्ता सुखं वसन्ति पच्चये लभन्ति। एको भिक्खु वत्तसम्पन्नस्सेव पेसलस्स भिक्खुनो तत्थ आगमनं न इच्छति। आगतोपि ‘खिप्पं गच्छतू’ति चिन्तेति। इदं ‘आवासमच्छरियं’ नाम। भण्डनकारकादीनं पन तत्थ वासं अनिच्छतो आवासमच्छरियं नाम न होति।
कुलन्ति उपट्ठाककुलम्पि ञातिकुलम्पि। तत्थ अञ्ञस्स उपसङ्कमनं अनिच्छतो कुलमच्छरियं होति। पापपुग्गलस्स पन उपसङ्कमनं अनिच्छन्तोपि मच्छरी नाम न होति। सो हि तेसं पसादभेदाय पटिपज्जति। पसादं रक्खितुं समत्थस्सेव पन भिक्खुनो तत्थ उपसङ्कमनं अनिच्छन्तो मच्छरी नाम होति।
लाभोति चतुपच्चयलाभोव। तं अञ्ञस्मिं सीलवन्तेयेव लभन्ते ‘मा लभतू’ति चिन्तेन्तस्स लाभमच्छरियं होति। यो पन सद्धादेय्यं विनिपातेति, अपरिभोगदुप्परिभोगादिवसेन विनासेति, पूतिभावं गच्छन्तम्पि अञ्ञस्स न देति, तं दिस्वा ‘सचे इमं एस न लभेय्य , अञ्ञो सीलवा लभेय्य, परिभोगं गच्छेय्या’ति चिन्तेन्तस्स मच्छरियं नाम नत्थि।
वण्णो नाम सरीरवण्णोपि गुणवण्णोपि। तत्थ सरीरवण्णे मच्छरिपुग्गलो ‘परो पासादिको रूपवा’ति वुत्ते तं न कथेतुकामो होति। गुणवण्णमच्छरी सीलेन धुतङ्गेन पटिपदाय आचारेन वण्णं न कथेतुकामो होति।
धम्मोति परियत्तिधम्मो च पटिवेधधम्मो च। तत्थ अरियसावका पटिवेधधम्मं न मच्छरायन्ति, अत्तना पटिविद्धधम्मे सदेवकस्स लोकस्स पटिवेधं इच्छन्ति। तं पन पटिवेधं ‘परे जानन्तू’ति इच्छन्ति। तन्तिधम्मेयेव पन धम्ममच्छरियं नाम होति। तेन समन्नागतो पुग्गलो यं गुळ्हं गन्थं वा कथामग्गं वा जानाति तं अञ्ञं न जानापेतुकामो होति। यो पन पुग्गलं उपपरिक्खित्वा धम्मानुग्गहेन, धम्मं वा उपपरिक्खित्वा पुग्गलानुग्गहेन न देति, अयं धम्ममच्छरी नाम न होति।
तत्थ एकच्चो पुग्गलो लोलो होति, कालेन समणो होति, कालेन ब्राह्मणो, कालेन निगण्ठो। यो हि भिक्खु ‘अयं पुग्गलो पवेणिआगतं तन्तिं सण्हं सुखुमं धम्मन्तरं भिन्दित्वा आलुळिस्सती’ति न देति, अयं पुग्गलं उपपरिक्खित्वा धम्मानुग्गहेन न देति नाम । यो पन ‘अयं धम्मो सण्हो सुखुमो, सचायं पुग्गलो गण्हिस्सति अञ्ञं ब्याकरित्वा अत्तानं आविकत्वा नस्सिस्सती’ति न देति, अयं धम्मं उपपरिक्खित्वा पुग्गलानुग्गहेन न देति नाम। यो पन ‘सचायं इमं धम्मं गण्हिस्सति, अम्हाकं समयं भिन्दितुं समत्थो भविस्सती’ति न देति, अयं धम्ममच्छरी नाम होति।
इमेसु पञ्चसु मच्छरियेसु आवासमच्छरियेन ताव यक्खो वा पेतो वा हुत्वा तस्सेव आवासस्स सङ्कारं सीसेन उक्खिपित्वा विचरति। कुलमच्छरियेन तस्मिं कुले अञ्ञेसं दानमाननादीनि करोन्ते दिस्वा ‘भिन्नं वतिदं कुलं ममा’ति चिन्तयतो लोहितम्पि मुखतो उग्गच्छति, कुच्छिविरेचनम्पि होति, अन्तानिपि खण्डाखण्डानि हुत्वा निक्खमन्ति। लाभमच्छरियेन सङ्घस्स वा गणस्स वा सन्तके लाभे मच्छरायित्वा पुग्गलिकपरिभोगं विय परिभुञ्जित्वा यक्खो वा पेतो वा महाअजगरो वा हुत्वा निब्बत्तति। सरीरवण्णगुणवण्णमच्छरेन परियत्तिधम्ममच्छरियेन च अत्तनोव वण्णं वण्णेति, परेसं वण्णे ‘किं वण्णो एसो’ति तं तं दोसं वदन्तो परियत्तिधम्मञ्च कस्सचि किञ्चि अदेन्तो दुब्बण्णो चेव एळमूगो च होति।
अपिच आवासमच्छरियेन लोहगेहे पच्चति। कुलमच्छरियेन अप्पलाभो होति। लाभमच्छरियेन गूथनिरये निब्बत्तति। वण्णमच्छरियेन भवे भवे निब्बत्तस्स वण्णो नाम न होति। धम्ममच्छरियेन कुक्कुळनिरये निब्बत्ततीति।
मच्छरायनवसेन मच्छेरम्। मच्छरायनाकारो मच्छरायना। मच्छरेन अयितस्स मच्छेरसमङ्गिनो भावो मच्छरायितत्तम्। ‘मय्हमेव होन्तु मा अञ्ञस्सा’ति सब्बापि अत्तनो सम्पत्तियो ब्यापेतुं न इच्छतीति विविच्छो। विविच्छस्स भावो वेविच्छं, मुदुमच्छरियस्सेतं नामम्। कदरियो वुच्चति अनादरो। तस्स भावो कदरियम्। थद्धमच्छरियस्सेतं नामम्। तेन हि समन्नागतो पुग्गलो परम्पि परेसं ददमानं निवारेति। वुत्तम्पि चेतं –
कदरियो पापसङ्कप्पो, मिच्छादिट्ठि अनादरो।
ददमानं निवारेति, याचमानान भोजनन्ति॥ (सं॰ नि॰ १.१३२)।
याचके दिस्वा कटुकभावेन चित्तं अञ्चति सङ्कोचेतीति कटुकञ्चुको। तस्स भावो कटुकञ्चुकता। अपरो नयो – कटुकञ्चुकता वुच्चति कटच्छुग्गाहो। समतित्तिकपुण्णाय हि उक्खलिया भत्तं गण्हन्तो सब्बतोभागेन सङ्कुटितेन अग्गकटच्छुना गण्हाति, पूरेत्वा गहेतुं न सक्कोति; एवं मच्छरिपुग्गलस्स चित्तं सङ्कुचति। तस्मिं सङ्कुचिते कायोपि तथेव सङ्कुचति, पटिकुटति, पटिनिवत्तति, न सम्पसारियतीति मच्छेरं ‘कटुकञ्चुकता’ति वुत्तम्।
अग्गहितत्तं चित्तस्साति परेसं उपकारकरणे दानादिना आकारेन यथा न सम्पसारियति, एवं आवरित्वा गहितभावो चित्तस्स। यस्मा पन मच्छरिपुग्गलो अत्तनो सन्तकं परेसं अदातुकामो होति परसन्तकं गण्हितुकामो, तस्मा ‘इदं अच्छरियं मय्हमेव होतु, मा अञ्ञस्सा’ति पवत्तिवसेनस्स अत्तसम्पत्तिनिगूहनलक्खणता अत्तसम्पत्तिग्गहणलक्खणता वा वेदितब्बा। सेसं इमस्मिं गोच्छके उत्तानत्थमेव।
इमानि पन संयोजनानि किलेसपटिपाटियापि आहरितुं वट्टति मग्गपटिपाटियापि। किलेसपटिपाटिया कामरागपटिघसंयोजनानि अनागामिमग्गेन पहीयन्ति, मानसंयोजनं अरहत्तमग्गेन, दिट्ठिविचिकिच्छासीलब्बतपरामासा सोतापत्तिमग्गेन, भवरागसंयोजनं अरहत्तमग्गेन, इस्सामच्छरियानि सोतापत्तिमग्गेन, अविज्जा अरहत्तमग्गेन। मग्गपटिपाटिया दिट्ठिविचिकिच्छासीलब्बतपरामासइस्सामच्छरियानि सोतापत्तिमग्गेन पहीयन्ति, कामरागपटिघा अनागामिमग्गेन, मानभवरागअविज्जा अरहत्तमग्गेनाति।
११४०. गन्थगोच्छके नामकायं गन्थेति, चुतिपटिसन्धिवसेन वट्टस्मिं घटेतीति कायगन्थो। सब्बञ्ञुभासितम्पि पटिक्खिपित्वा सस्सतो लोको इदमेव सच्चं मोघमञ्ञन्ति इमिना आकारेन अभिनिविसतीति इदंसच्चाभिनिवेसो। यस्मा पन अभिज्झाकामरागानं विसेसो अत्थि, तस्मा अभिज्झाकायगन्थस्स पदभाजने ‘‘यो कामेसु कामच्छन्दो कामरागो’’ति अवत्वा यो रागो सारागोतिआदि वुत्तम्। इमिना यं हेट्ठा वुत्तं ‘ब्रह्मानं विमानादीसु छन्दरागो कामासवो न होति, गन्थगोच्छकं पत्वा अभिज्झाकायगन्थो होती’ति तं सुवुत्तन्ति वेदितब्बम्। परतो किलेसगोच्छकेपि एसेव नयो। ठपेत्वा सीलब्बतपरामासन्ति इदं यस्मा सीलब्बतपरामासो ‘इदमेव सच्च’न्तिआदिना आकारेन नाभिनिविसति, ‘सीलेन सुद्धी’तिआदिना एव पन अभिनिविसति, तस्मा मिच्छादिट्ठिभूतम्पि तं पटिक्खिपन्तो ‘ठपेत्वा’ति आह।
११६२. नीवरणगोच्छकस्स थिनमिद्धनिद्देसे चित्तस्स अकल्लताति चित्तस्स गिलानभावो। गिलानो हि अकल्लकोति वुच्चति। विनयेपि वुत्तं – ‘‘नाहं, भन्ते, अकल्लको’’ति (पारा॰ १५१)। अकम्मञ्ञताति चित्तगेलञ्ञसङ्खातोव अकम्मञ्ञताकारो। ओलीयनाति ओलीयनाकारो। इरियापथिकचित्तञ्हि इरियापथं सन्धारेतुं असक्कोन्तं, रुक्खे वग्गुलि विय, खीले लग्गितफाणितवारको विय च, ओलीयति। तस्स तं आकारं सन्धाय ओलीयनाति वुत्तम्। दुतियपदं उपसग्गवसेन वड्ढितम्। लीनन्ति अविप्फारिकताय पटिकुटितम्। इतरे द्वे आकारभावनिद्देसा। थिनन्ति सप्पिपिण्डो विय अविप्फारिकताय घनभावेन ठितम्। थियनाति आकारनिद्देसो। थियितभावो थियितत्तं, अविप्फारवसेनेव थद्धताति अत्थो।
११६३. कायस्साति खन्धत्तयसङ्खातस्स नामकायस्स। अकल्लता अकम्मञ्ञताति हेट्ठा वुत्तनयमेव। मेघो विय आकासं कायं ओनय्हतीति ओनाहो। सब्बतोभागेन ओनाहो परियोनाहो। अब्भन्तरे समोरुन्धतीति अन्तोसमोरोधो। यथा हि नगरे रुन्धित्वा गहिते मनुस्सा बहि निक्खमितुं न लभन्ति, एवम्पि मिद्धेन समोरुद्धा धम्मा विप्फारवसेन निक्खमितुं न लभन्ति। तस्मा अन्तोसमोरोधोति वुत्तम्। मेधतीति मिद्धं; अकम्मञ्ञभावेन विहिंसतीति अत्थो। सुपन्ति तेनाति सोप्पम्। अक्खिदलादीनं पचलभावं करोतीति पचलायिका। सुपना सुपितत्तन्ति आकारभावनिद्देसा। यं पन तेसं पुरतो सोप्पपदं तस्स पुनवचने कारणं वुत्तमेव। इदं वुच्चति थिनमिद्धनीवरणन्ति इदं थिनञ्च मिद्धञ्च एकतो कत्वा आवरणट्ठेन थिनमिद्धनीवरणन्ति वुच्चति। यं येभुय्येन सेक्खपुथुज्जनानं निद्दाय पुब्बभागअपरभागेसु उप्पज्जति तं अरहत्तमग्गेन समुच्छिज्जति। खीणासवानं पन करजकायस्स दुब्बलभावेन भवङ्गोतरणं होति, तस्मिं असम्मिस्से वत्तमाने ते सुपन्ति, सा नेसं निद्दा नाम होति। तेनाह भगवा – ‘‘अभिजानामि खो पनाहं, अग्गिवेस्सन, गिम्हानं पच्छिमे मासे चतुग्गुणं सङ्घाटिं पञ्ञपेत्वा दक्खिणेन पस्सेन सतो सम्पजानो निद्दं ओक्कमिता’’ति (म॰ नि॰ १.३८७)। एवरूपो पनायं करजकायस्स दुब्बलभावो न मग्गवज्झो, उपादिन्नकेपि अनुपादिन्नकेपि लब्भति। उपादिन्नके लब्भमानो यदा खीणासवो दीघमग्गं गतो होति, अञ्ञतरं वा पन कम्मं कत्वा किलन्तो, एवरूपे काले लब्भति। अनुपादिन्नके लब्भमानो पण्णपुप्फेसु लब्भति। एकच्चानञ्हि रुक्खानं पण्णानि सूरियातपेन पसारियन्ति रत्तिं पटिकुटन्ति, पदुमपुप्फादीनि सूरियातपेन पुप्फन्ति, रत्तिं पुन पटिकुटन्ति । इदं पन मिद्धं अकुसलत्ता खीणासवानं न होतीति।
तत्थ सिया – ‘‘न मिद्धं अकुसलम्। कस्मा? रूपत्ता। रूपञ्हि अब्याकतम्। इदञ्च रूपम्। तेनेवेत्थ ‘कायस्स अकल्लता अकम्मञ्ञता’ति कायग्गहणं कत’’न्ति। यदि ‘कायस्सा’ति वुत्तमत्तेनेवेतं रूपं, कायपस्सद्धादयोपि धम्मा रूपमेव भवेय्युम्। ‘सुखञ्च कायेन पटिसंवेदेति’ (ध॰ स॰ १६३; दी॰ नि॰ १.२३०) ‘कायेन चेव परमसच्चं सच्छिकरोती’ति (म॰ नि॰ २.१८३; अ॰ नि॰ ४.११३) सुखपटिसंवेदनपरमत्थसच्चसच्छिकरणानिपि रूपकायेनेव सियुम्। तस्मा न वत्तब्बमेतं ‘रूपं मिद्ध’न्ति। नामकायो हेत्थ कायो नाम। यदि नामकायो, अथ कस्मा ‘सोप्पं पचलायिका’ति वुत्तं? न हि नामकायो सुपति, न च पचलायतीति। ‘लिङ्गादीनि विय इन्द्रियस्स, तस्स फलत्ता। यथा हि ‘इत्थिलिङ्गं इत्थिनिमित्तं इत्थिकुत्तं इत्थाकप्पो’ति इमानि लिङ्गादीनि इत्थिन्द्रियस्स फलत्ता वुत्तानि, एवं इमस्सापि नामकायगेलञ्ञसङ्खातस्स मिद्धस्स फलत्ता सोप्पादीनि वुत्तानि। मिद्धे हि सति तानि होन्तीति। फलूपचारेन, मिद्धं अरूपम्पि समानं ‘सोप्पं पचलायिका सुपना सुपितत्त’न्ति वुत्तम्।
‘अक्खिदलादीनं पचलभावं करोतीति पचलायिका’ति वचनत्थेनापि चायमत्थो साधितोयेवाति न रूपं मिद्धम्। ओनाहादीहिपि चस्स अरूपभावो दीपितोयेव। न हि रूपं नामकायस्स ‘ओनाहो परियोनाहो अन्तोसमोरोधो’ होतीति। ‘ननु च इमिनाव कारणेनेतं रूपं? न हि अरूपं कस्सचि ओनाहो, न परियोनाहो, न अन्तोसमोरोधो होती’ति। यदि एवं, आवरणम्पि न भवेय्य। तस्मा। यथा कामच्छन्दादयो अरूपधम्मा आवरणट्ठेन नीवरणा, एवं इमस्सापि ओनाहनादिअत्थेन ओनाहादिता वेदितब्बा। अपिच ‘‘पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे’’ति (दी॰ नि॰ २.१४६; सं॰ नि॰ ५.२३३) वचनतोपेतं अरूपम्। न हि रूपं चित्तुपक्किलेसो, न पञ्ञाय दुब्बलीकरणं होतीति।
कस्मा न होति? ननु वुत्तं –
‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा सुरं पिवन्ति मेरयं, सुरामेरयपाना अप्पटिविरता, अयं, भिक्खवे, पठमो समणब्राह्मणानं उपक्किलेसो’’ति (अ॰ नि॰ ४.५०)।
अपरम्पि वुत्तं ‘‘छ खोमे, गहपतिपुत्त, आदीनवा सुरामेरयमज्जपमादट्ठानानुयोगे – सन्दिट्ठिका धनजानि, कलहप्पवड्ढनी, रोगानं आयतनं, अकित्तिसञ्जननी, कोपीननिदंसनी, पञ्ञाय दुब्बलीकरणीत्वेव छट्ठं पदं भवती’’ति (दी॰ नि॰ ३.२४८)। पच्चक्खतोपि चेतं सिद्धमेव। यथा मज्जे उदरगते, चित्तं संकिलिस्सति, पञ्ञा दुब्बला होति, तस्मा मज्जं विय मिद्धम्पि चित्तसंकिलेसो चेव पञ्ञाय दुब्बलीकरणञ्च सियाति। न, पच्चयनिद्देसतो। यदि हि मज्जं संकिलेसो भवेय्य, सो ‘‘इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे’’ति (म॰ नि॰ १.२९७) वा, ‘‘एवमेव खो, भिक्खवे, पञ्चिमे चित्तस्स उपक्किलेसा, येहि उपक्किलेसेहि उपक्किलिट्ठं चित्तं न चेव मुदु होति, न च कम्मनियं, न च पभस्सरं, पभङ्गु च, न च सम्मा समाधियति आसवानं खयाय। कतमे पञ्च? कामच्छन्दो, भिक्खवे, चित्तस्स उपक्किलेसो’’ति (सं॰ नि॰ ५.२१४) वा, ‘‘कतमे च, भिक्खवे, चित्तस्स उपक्किलेसा? अभिज्झा विसमलोभो चित्तस्स उपक्किलेसो’’ति (म॰ नि॰ १.७१) वा – एवमादीसु उपक्किलेसनिद्देसेसु निद्देसं आगच्छेय्य। यस्मा पन तस्मिं पीते उपक्किलेसा उप्पज्जन्ति ये चित्तसंकिलेसा चेव पञ्ञाय च दुब्बलीकरणा होन्ति, तस्मा तं तेसं पच्चयत्ता पच्चयनिद्देसतो एवं वुत्तम्। मिद्धं पन सयमेव चित्तस्स संकिलेसो चेव पञ्ञाय दुब्बलीकरणञ्चाति अरूपमेव मिद्धम्।
किञ्च भिय्यो? सम्पयोगवचनतो। ‘‘थिनमिद्धनीवरणं अविज्जानीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्चा’’ति (ध॰ स॰ ११७६) हि वुत्तम्। तस्मा सम्पयोगवचनतो नयिदं रूपम्। न हि रूपं सम्पयुत्तसङ्ख्यं लभतीति। अथापि सिया – ‘यथालाभवसेनेतं वुत्तम्। यथा हि ‘‘सिप्पिसम्बुकम्पि सक्खरकथलम्पि मच्छगुम्बम्पि चरन्तम्पि तिट्ठन्तम्पी’’ति (दी॰ नि॰ १.२४९; म॰ नि॰ १.४३३) एवं एकतो कत्वा यथालाभवसेन वुत्तम्। सक्खरकथलञ्हि तिट्ठति येव न चरति, इतरद्वयं तिट्ठतिपि चरतिपि। एवमिधापि मिद्धं नीवरणमेव, न सम्पयुत्तं , थिनं नीवरणम्पि सम्पयुत्तम्पीति सब्बं एकतो कत्वा यथालाभवसेन ‘‘नीवरणञ्चेव नीवरणसम्पयुत्तञ्चा’’ति वुत्तम्। मिद्धं पन यथा सक्खरकथलं तिट्ठतेव न चरति, एवं नीवरणमेव, न सम्पयुत्तम्। तस्मा रूपमेव मिद्धन्ति। न, रूपभावासिद्धितो। सक्खरकथलञ्हि न चरतीति विनापि सुत्तेन सिद्धम्। तस्मा तत्थ यथालाभवसेनत्थो होतु । मिद्धं पन रूपन्ति असिद्धमेतम्। न सक्का तस्स इमिना सुत्तेन रूपभावो साधेतुन्ति मिद्धस्स रूपभावासिद्धितो न इदं यथालाभवसेन वुत्तन्ति अरूपमेव मिद्धम्।
किञ्च भिय्यो? ‘चत्तत्ता’तिआदिवचनतो। विभङ्गस्मिञ्हि ‘‘विगतथिनमिद्धोति तस्स थिनमिद्धस्स चत्तत्ता वन्तत्ता मुत्तत्ता पहीनत्ता पटिनिस्सट्ठत्ता, तेन वुच्चति विगतथिनमिद्धो’’ति (विभ॰ ५४७) च, ‘‘इदं चित्तं इमम्हा थिनमिद्धा सोधेति विसोधेति परिसोधेति मोचेति विमोचेति परिमोचेति, तेन वुच्चति थिनमिद्धा चित्तं परिसोधेति’’ चाति (विभ॰ ५५१) – एवं ‘चत्तत्ता’तिआदि वुत्तम्। न च ‘रूपं’ एवं वुच्चति, तस्मापि अरूपमेव मिद्धन्ति। न, चित्तजस्सासम्भववचनतो। तिविधञ्हि मिद्धं – चित्तजं उतुजं आहारजञ्च। तस्मा यं तत्थ चित्तजं तस्स विभङ्गे झानचित्तेहि असम्भवो वुत्तो, न अरूपभावो साधितोति रूपमेव मिद्धन्ति। न, रूपभावासिद्धितोव। मिद्धस्स हि रूपभावे सिद्धे सक्का एतं लद्धुम्। तत्थ चित्तजस्सासम्भवो वुत्तो। सो एव च न सिज्झतीति अरूपमेव मिद्धम्।
किञ्च भिय्यो? पहानवचनतो। भगवता हि ‘‘छ, भिक्खवे, धम्मे पहाय भब्बो पठमज्झानं उपसम्पज्ज विहरितुं; कतमे छ? कामच्छन्दं, ब्यापादं, थिनमिद्धं, उद्धच्चं, कक्कुच्चं, विचिकिच्छं; कामेसु खो पनस्स आदीनवो सम्मपञ्ञाय सुदिट्ठो होती’’ति (अ॰ नि॰ ६.७३) च, ‘‘इमे पञ्च नीवरणे पहाय बलवतिया पञ्ञाय अत्तत्थं वा परत्थं वा ञस्सती’’ति (अ॰ नि॰ ५.५१) च आदीसु मिद्धस्सापि पहानं वुत्तम्। न च रूपं पहातब्बम्। यथाह – ‘‘रूपक्खन्धो अभिञ्ञेय्यो, परिञ्ञेय्यो, न पहातब्बो, न भावेतब्बो न सच्छिकातब्बो’’ति (विभ॰ १०३१) इमस्सापि पहानवचनतो अरूपमेव मिद्धन्ति। न, रूपस्सापि पहानवचनतो। ‘‘रूपं, भिक्खवे, न तुम्हाकं, तं पजहथा’’ति (म॰ नि॰ १.२४७; सं॰ नि॰ ३.३३)। एत्थ हि रूपस्सापि पहानं वुत्तमेव। तस्मा अकारणमेतन्ति। न, अञ्ञथा वुत्तत्ता। तस्मिञ्हि सुत्ते ‘‘यो, भिक्खवे, रूपे छन्दरागविनयो तं तत्थ पहान’’न्ति (सं॰ नि॰ ३.२५) एवं छन्दरागप्पहानवसेन रूपस्स पहानं वुत्तं, न यथा ‘‘छ धम्मे पहाय पञ्च नीवरणे पहाया’’ति एवं पहातब्बमेव वुत्तन्ति, अञ्ञथा वुत्तत्ता, न रूपं मिद्धम्। तस्मा यानेतानि ‘‘सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे’’तिआदीनि सुत्तानि वुत्तानि, एतेहि चेव अञ्ञेहि च सुत्तेहि अरूपमेव मिद्धन्ति वेदितब्बम्। तथा हि –
‘‘पञ्चिमे, भिक्खवे, आवरणा नीवरणा चेतसो अज्झारुहा पञ्ञाय दुब्बलीकरणा। कतमे पञ्च? कामच्छन्दो, भिक्खवे, आवरणो नीवरणो…पे॰… थिनमिद्धं, भिक्खवे, आवरणं नीवरणं चेतसो अज्झारुहं पञ्ञाय दुब्बलीकरण’’न्ति (सं॰ नि॰ ५.२२०) च, ‘‘थिनमिद्धनीवरणं, भिक्खवे, अन्धकरणं अचक्खुकरणं अञ्ञाणकरणं पञ्ञानिरोधिकं विघातपक्खिकं अनिब्बानसंवत्तनिक’’न्ति (सं॰ नि॰ ५.२२१) च, ‘‘एवमेव खो, ब्राह्मण, यस्मिं समये थिनमिद्धपरियुट्ठितेन चेतसा विहरति थिनमिद्धपरेतेना’’ति (सं॰ नि॰ ५.२३६) च, ‘‘अयोनिसो, भिक्खवे, मनसिकरोतो अनुप्पन्नो चेव कामच्छन्दो उप्पज्जति…पे॰… अनुप्पन्नञ्चेव थिनमिद्धं उप्पज्जती’’ति (सं॰ नि॰ ५.२१६) च, ‘‘केवलोहायं, भिक्खवे, अकुसलरासि यदिदं पञ्च नीवरणा’’ति (सं॰ नि॰ ५.३७१) च –
एवमादीनि च अनेकानि एतस्स अरूपभावजोतकानेव सुत्तानि वुत्तानि। यस्मा चेतं अरूपं तस्मा आरुप्पेपि उप्पज्जति। वुत्तञ्हेतं महापकरणे पट्ठाने – ‘‘नीवरणं धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति, न पुरेजातपच्चया’’ति एतस्स विभङ्गे ‘‘आरुप्पे कामच्छन्दनीवरणं पटिच्च थिनमिद्धं… उद्धच्चं अविज्जानीवरण’’न्ति (पट्ठा॰ ३.८.८) सब्बं वित्थारेतब्बम्। तस्मा सन्निट्ठानमेत्थ गन्तब्बं अरूपमेव मिद्धन्ति।
११६६. कुक्कुच्चनिद्देसे अकप्पिये कप्पियसञ्ञितातिआदीनि मूलतो कुक्कुच्चदस्सनत्थं वुत्तानि। एवंसञ्ञिताय हि कते वीतिकम्मे, निट्ठिते वत्थुज्झाचारे, पुन सञ्जातसतिनोपि ‘दुट्ठु मया कत’न्ति एवं अनुतप्पमानस्स पच्छानुतापवसेनेतं उप्पज्जति। तेन तं मूलतो दस्सेतुं ‘अकप्पिये कप्पियसञ्ञिता’तिआदि वुत्तम्। तत्थ अकप्पियभोजनं कप्पियसञ्ञी हुत्वा परिभुञ्जति, अकप्पियमंसं कप्पियमंससञ्ञी हुत्वा, अच्छमंसं सूकरमंसन्ति, दीपिमंसं वा मिगमंसन्ति खादति; काले वीतिवत्ते कालसञ्ञाय, पवारेत्वा अप्पवारितसञ्ञाय, पत्तस्मिं रजे पतिते पटिग्गहितसञ्ञाय भुञ्जति – एवं ‘अकप्पिये कप्पियसञ्ञाय’ वीतिक्कमं करोति नाम। सूकरमंसं पन अच्छमंससञ्ञाय खादमानो, काले च विकालसञ्ञाय भुञ्जमानो ‘कप्पिये अकप्पियसञ्ञिताय’ वीतिक्कमं करोति नाम। अनवज्जं पन किञ्चिदेव वज्जसञ्ञिताय, वज्जञ्च अनवज्जसञ्ञिताय करोन्तो ‘अनवज्जे वज्जसञ्ञाय वज्जे च अनवज्जसञ्ञाय’ वीतिक्कमं करोति नाम। यस्मा पनेतं ‘‘अकतं वत मे कल्याणं, अकतं कुसलं, अकतं भीरुत्ताणं, कतं पापं, कतं लुद्दं, कतं किब्बिस’’न्ति एवं अनवज्जे वज्जसञ्ञितायपि कते वीतिक्कमे उप्पज्जति, तस्मास्स अञ्ञम्पि वत्थुं अनुजानन्तो यं एवरूपन्तिआदिमाह।
तत्थ कुक्कुच्चपदं वुत्तत्थमेव। कुक्कुच्चायनाकारो कुक्कुच्चायना। कुक्कुच्चेन अयितस्स भावो कुक्कुच्चायितत्तम्। चेतसो विप्पटिसारोति एत्थ कताकतस्स सावज्जानवज्जस्स वा अभिमुखगमनं ‘विप्पटिसारो’ नाम। यस्मा पन सो कतं वा पापं अकतं न करोति, अकतं वा कल्याणं कतं न करोति, तस्मा विरूपो कुच्छितो वा पटिसारोति ‘विप्पटिसारो’। सो पन चेतसो, न सत्तस्साति ञापनत्थं ‘चेतसो’ विप्पटिसारोति वुत्तम्। अयमस्स सभावनिद्देसो। उप्पज्जमानं पन कुक्कुच्चं आरग्गमिव कंसपत्तं मनं विलिखमानमेव उप्पज्जति, तस्मा मनोविलेखोति वुत्तम्। अयमस्स किच्चनिद्देसो। यं पन विनये ‘‘अथ खो आयस्मा सारिपुत्तो भगवता पटिक्खित्तं अनुवसित्वा अनुवसित्वा आवसथपिण्डं परिभुञ्जितु’’न्ति कुक्कुच्चायन्तो न पटिग्गहेसीति (पाचि॰ २०४) कुक्कुच्चं आगतं, न तं नीवरणम्। न हि अरहतो ‘दुट्ठु मया इदं कत’न्ति एवं अनुतापो अत्थि। नीवरणपतिरूपकं पनेतं ‘कप्पति न कप्पती’ति वीमंसनसङ्खातं विनयकुक्कुच्चं नाम।
११७६. ‘‘कतमे धम्मा नीवरणा चेव नीवरणसम्पयुत्ता चा’’ति पदस्स निद्देसे यस्मा थिनमिद्धं अञ्ञमञ्ञं न विजहति, तस्मा थिनमिद्धनीवरणं अविज्जानीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्चाति अभिन्दित्वा वुत्तम्। यस्मा पन उद्धच्चे सतिपि कुक्कुच्चस्स अभावा कुक्कुच्चेन विनापि उद्धच्चं उप्पज्जति, तस्मा तं भिन्दित्वा वुत्तम्। यञ्च येन सम्पयोगं न गच्छति, तं न योजितन्ति वेदितब्बम्।
इमे पन नीवरणे किलेसपटिपाटियापि आहरितुं वट्टति मग्गपटिपाटियापि। किलेसपटिपाटिया कामच्छन्दब्यापादा अनागामिमग्गेन पहीयन्ति, थिनमिद्धुद्धच्चानि अरहत्तमग्गेन, कुक्कुच्चविचिकिच्छा सोतापत्तिमग्गेन, अविज्जा अरहत्तमग्गेन। मग्गपटिपाटिया सोतापत्तिमग्गेन कुक्कुच्चविचिकिच्छा पहीयन्ति, अनागामिमग्गेन कामच्छन्दब्यापादा, अरहत्तमग्गेन थिनमिद्धुद्धच्चाविज्जाति।
११८२. परामासगोच्छके ते धम्मे ठपेत्वाति पुच्छासभागेन बहुवचनं कतम्।
१२१९. उपादाननिद्देसे वत्थुसङ्खातं कामं उपादियतीति कामुपादानं कामो च सो उपादानञ्चातिपि कामुपादानम्। उपादानन्ति दळ्हग्गहणम्। दळ्हत्थो हि एत्थ उपसद्दो उपायासउपकट्ठादीसु विय। तथा दिट्ठि च सा उपादानञ्चाति दिट्ठुपादानम्। दिट्ठिं उपादियतीति दिट्ठुपादानम्। ‘सस्सतो अत्ता च लोको चा’तिआदीसु (दी॰ नि॰ १.३१) हि पुरिमदिट्ठिं उत्तरदिट्ठि उपादियहि। तथा सीलब्बतं उपादियतीति सीलब्बतुपादानम्। सीलब्बतञ्च तं उपादानञ्चातिपि सीलब्बतुपादानम्। गोसीलगोवतादीनि हि ‘एवं सुद्धी’ति अभिनिवेसतो सयमेव उपादानानि। तथा, वदन्ति एतेनाति ‘वादो’; उपादियन्ति एतेनाति ‘उपादानं’। किं वदन्ति, उपादियन्ति वा? अत्तानम्। अत्तनो वादुपादानं अत्तवादुपादानं; ‘अत्तवादमत्तमेव वा अत्ता’ति उपादियन्ति एतेनाति अत्तवादुपादानम्।
१२२०. यो कामेसु कामच्छन्दोति एत्थापि वत्थुकामाव अनवसेसतो कामाति अधिप्पेता। तस्मा वत्थुकामेसु कामच्छन्दो इध कामुपादानन्ति अनागामिनोपि तं सिद्धं होति। पञ्चकामगुणवत्थुको पनस्स कामरागोव नत्थीति।
१२२१. दिट्ठुपादाननिद्देसे नत्थि दिन्नन्ति। दिन्नं नाम अत्थि, सक्का कस्सचि किञ्चि दातुन्ति जानाति; दिन्नस्स पन फलं विपाको नत्थीति गण्हाति। नत्थि यिट्ठन्ति। यिट्ठं वुच्चति महायागो। तं यजितुं सक्काति जानाति; यिट्ठस्स पन फलं विपाको नत्थीति गण्हाति। नत्थि हुतन्ति आहुनपाहुनमङ्गलकिरिया। तं कातुं सक्काति जानाति; तस्स पन फलं विपाको नत्थीति गण्हाति। नत्थि, सुकतदुक्कटानन्ति एत्थ दस कुसलकम्मपथा सुकतकम्मानि नाम। दस अकुसलकम्मपथा दुक्कटकम्मानि नाम। तेसं अत्थिभावं जानाति फलं विपाको पन नत्थीति गण्हाति। नत्थि अयं लोकोति परलोके ठितो इमं लोकं नत्थीति गण्हाति। नत्थि परलोकोति इध लोके ठितो परलोकं नत्थीति गण्हाति। नत्थि माता नत्थि पिताति मातापितूनं अत्थिभावं जानाति, तेसु कतपच्चयेन कोचि फलं विपाको नत्थीति गण्हाति। नत्थि सत्ता ओपपातिकाति चवनकउपपज्जनका सत्ता नत्थीति गण्हाति। सम्मग्गता सम्मा पटिपन्नाति अनुलोमपटिपदं पटिपन्ना धम्मिकसमणब्राह्मणा लोकस्मिं नत्थीति गण्हाति। ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्तीति इमञ्च लोकं परञ्च लोकं अत्तनाव अभिविसिट्ठेन ञाणेन ञत्वा पवेदनसमत्थो सब्बञ्ञू बुद्धो नाम नत्थीति गण्हाति।
इमानि पन उपादानानि किलेसपटिपाटियापि आहरितुं वट्टति मग्गपटिपाटियापि। किलेसपटिपाटिया कामुपादानं चतूहि मग्गेहि पहीयति, सेसानि तीणि सोतापत्तिमग्गेन। मग्गपटिपाटिया सोतापत्तिमग्गेन दिट्ठुपादानादीनि पहीयन्ति, चतूहि मग्गेहि कामुपादानन्ति।
१२३५. किलेसगोच्छके किलेसा एव किलेसवत्थूनि। वसन्ति वा एत्थ अखीणासवा सत्ता लोभादीसु पतिट्ठितत्ताति ‘वत्थूनि’। किलेसा च ते तप्पतिट्ठानं सत्तानं वत्थूनि चाति ‘किलेसवत्थूनि’। यस्मा चेत्थ अनन्तरपच्चयादिभावेन उप्पज्जमाना किलेसापि वसन्ति एव नाम, तस्मा किलेसानं वत्थूनीतिपि ‘किलेसवत्थूनि’।
१२३६. तत्थ कतमो लोभो? यो रागो सारागोति अयं पन लोभो हेतुगोच्छके गन्थगोच्छके इमस्मिं किलेसगोच्छकेति तीसु ठानेसु अतिरेकपदसतेन निद्दिट्ठो। आसवसंयोजनओघयोगनीवरणउपादानगोच्छकेसु अट्ठहि अट्ठहि पदेहि निद्दिट्ठो। स्वायं अतिरेकपदसतेन निद्दिट्ठट्ठानेपि अट्ठहि अट्ठहि पदेहि निद्दिट्ठट्ठानेपि निप्पदेसतोव गहितोति वेदितब्बो। तेसु हेतुगन्थनीवरणउपादानकिलेसगोच्छकेसु चतुमग्गवज्झा तण्हा एकेनेव कोट्ठासेन ठिता। आसवसंयोजनओघयोगेसु चतुमग्गवज्झापि द्वे कोट्ठासा हुत्वा ठिता। कथं? आसवेसु कामासवो भवासवोति, संयोजनेसु कामरागसंयोजनं भवरागसंयोजनन्ति, ओघेसु कामोघो भवोघोति, योगेसु कामयोगो भवयोगोति।
इमानि पन किलेसवत्थूनि किलेसपटिपाटियापि आहरितुं वट्टति मग्गपटिपाटियापि। किलेसपटिपाटिया लोभो चतूहि मग्गेहि पहीयति, दोसो अनागामिमग्गेन, मोहमाना अरहत्तमग्गेन, दिट्ठिविचिकिच्छा सोतापत्तिमग्गेन, थिनादीनि अरहत्तमग्गेन। मग्गपटिपाटिया सोतापत्तिमग्गेन दिट्ठिविचिकिच्छा पहीयन्ति, अनागामिमग्गेन दोसो, अरहत्तमग्गेन सेसा सत्ताति।
१२८७. कामावचरनिद्देसे हेट्ठतोति हेट्ठाभागेन। अवीचिनिरयन्ति वा अग्गिजालानं वा सत्तानं वा दुक्खवेदनाय वीचि, अन्तरं, छिद्दं एत्थ नत्थीति अवीचि। सुखसङ्खातो अयो एत्थ नत्थीति निरयो। निरतिअत्थेनपि निरस्सादत्थेनपि निरयो। परियन्तं करित्वाति तं अवीचिसङ्खातं निरयं अन्तं कत्वा। उपरितोति उपरिभागेन। परनिम्मितवसवत्तिदेवेति परनिम्मितेसु कामेसु वसं वत्तनतो एवंलद्धवोहारे देवे। अन्तो करित्वाति अन्तो पक्खिपित्वा। यं एतस्मिं अन्तरेति ये एतस्मिं ओकासे। एत्थावचराति इमिना यस्मा एतस्मिं अन्तरे अञ्ञेपि चरन्ति कदाचि कत्थचि सम्भवतो, तस्मा तेसं असङ्गण्हनत्थं ‘अवचरा’ति वुत्तम्। तेन ये एतस्मिं अन्तरे ओगाळ्हा हुत्वा चरन्ति सब्बत्थ सदा च सम्भवतो, अधोभागे चरन्ति अवीचिनिरयस्स हेट्ठा भूतुपादायपवत्तिभावेन, तेसं सङ्गहो कतो होति। ते हि अवगाळ्हाव चरन्ति, अधोभागेव चरन्तीति अवचरा। एत्थ परियापन्नाति इमिना पन यस्मा एते एत्थावचरा अञ्ञत्थापि अवचरन्ति, न पन तत्थ परियापन्ना होन्ति, तस्मा तेसं अञ्ञत्थापि अवचरन्तानं परिग्गहो कतो होति। इदानि ते एत्थ परियापन्नधम्मे रासिसुञ्ञतपच्चयभावतो चेव सभावतो च दस्सेन्तो खन्धातिआदिमाह।
१२८९. रूपावचरनिद्देसे ब्रह्मलोकन्ति पठमज्झानभूमिसङ्खातं ब्रह्मट्ठानम्। सेसमेत्थ कामावचरनिद्देसे वुत्तनयेनेव वेदितब्बम्। समापन्नस्स वातिआदीसु पठमपदेन कुसलज्झानं वुत्तं, दुतियेन विपाकज्झानं, वुत्तं ततियेन किरियज्झानं वुत्तन्ति वेदितब्बम्।
१२९१. अरूपावचरनिद्देसे आकासानञ्चायतनूपगेति आकासानञ्चायतनसङ्खातं भवं उपगते। दुतियपदेपि एसेव नयो। सेसं हेट्ठा वुत्तनयेनेव वेदितब्बम्।
१३०१. सरणदुकनिद्देसे य्वायं तीसु अकुसलमूलेसु मोहो, सो लोभसम्पयुत्तो च लोभेन सरणो, दोससम्पयुत्तो च दोसेन सरणो। विचिकिच्छुद्धच्चसम्पयुत्तो पन मोहो दिट्ठिसम्पयुत्तेन चेव रूपरागअरूपरागसङ्खातेन च रागरणेन पहानेकट्ठभावतो सरणो सरजोति वेदितब्बो।
सुत्तन्तिकदुकनिक्खेपकथा
१३०३. सुत्तन्तिकदुकेसु मातिकाकथायं अत्थतो विवेचितत्ता यानि च नेसं निद्देसपदानि तेसम्पि हेट्ठा वुत्तनयेनेव सुविञ्ञेय्यत्ता येभुय्येन उत्तानत्थानि एव। इदं पनेत्थ विसेसमत्तं – विज्जूपमदुके ताव चक्खुमा किर पुरिसो मेघन्धकारे रत्तिं मग्गं पटिपज्जि। तस्स अन्धकारताय मग्गो न पञ्ञायि। विज्जु निच्छरित्वा अन्धकारं विद्धंसेसि। अथस्स अन्धकारविगमा मग्गो पाकटो अहोसि। सो दुतियम्पि गमनं अभिनीहरि। दुतियम्पि अन्धकारो ओत्थरि। मग्गो न पञ्ञायि। विज्जु निच्छरित्वा तं विद्धंसेसि। विगते अन्धकारे मग्गो पाकटो अहोसि। ततियम्पि गमनं अभिनीहरि। अन्धकारो ओत्थरि। मग्गो न पञ्ञायि। विज्जु निच्छरित्वा अन्धकारं विद्धंसेसि।
तत्थ चक्खुमतो पुरिसस्स अन्धकारे मग्गपटिपज्जनं विय अरियसावकस्स सोतापत्तिमग्गत्थाय विपस्सनारम्भो। अन्धकारे मग्गस्स अपञ्ञायनकालो विय सच्चच्छादकतमम्। विज्जुया निच्छरित्वा अन्धकारस्स विद्धंसितकालो विय सोतापत्तिमग्गोभासेन उप्पज्जित्वा सच्चच्छादकतमस्स विनोदितकालो। विगते अन्धकारे मग्गस्स पाकटकालो विय सोतापत्तिमग्गस्स चतुन्नं सच्चानं पाकटकालो। मग्गस्स पाकटं पन मग्गसमङ्गिपुग्गलस्स पाकटमेव। दुतियगमनाभिनीहारो विय सकदागामिमग्गत्थाय विपस्सनारम्भो। अन्धकारे मग्गस्स अपञ्ञायनकालो विय सच्चच्छादकतमम्। दुतियं विज्जुया निच्छरित्वा अन्धकारस्स विद्धंसितकालो विय सकदागामिमग्गोभासेन उप्पज्जित्वा सच्चच्छादकतमस्स विनोदितकालो। विगते अन्धकारे मग्गस्स पाकटकालो विय सकदागामिमग्गस्स चतुन्नं सच्चानं पाकटकालो। मग्गस्स पाकटं पन मग्गसमङ्गिपुग्गलस्स पाकटमेव। ततियगमनाभिनीहारो विय अनागामिमग्गत्थाय विपस्सनारम्भो। अन्धकारे मग्गस्स अपञ्ञायनकालो विय सच्चच्छादकतमम्। ततियं विज्जुया निच्छरित्वा अन्धकारस्स विद्धंसितकालो विय अनागामिमग्गोभासेन उप्पज्जित्वा सच्चच्छादकतमस्स विनोदितकालो। विगते अन्धकारे मग्गस्स पाकटकालो विय अनागामिमग्गस्स चतुन्नं सच्चानं पाकटकालो। मग्गस्स पाकटं पन मग्गसमङ्गिपुग्गलस्स पाकटमेव।
वजिरस्स पन पासाणो वा मणि वा अभेज्जो नाम नत्थि। यत्थ पतति तं विनिविद्धमेव होति। वजिरं खेपेन्तं असेसेत्वा खेपेति। वजिरेन गतमग्गो नाम पुन पाकतिको न होति। एवमेव अरहत्तमग्गस्स अवज्झकिलेसो नाम नत्थि। सब्बकिलेसे विनिविज्झति वजिरं विय। अरहत्तमग्गोपि किलेसे खेपेन्तो असेसेत्वा खेपेति। वजिरेन गतमग्गस्स पुन पाकतिकत्ताभावो विय अरहत्तमग्गेन पहीनकिलेसानं पुन पच्चुदावत्तनं नाम नत्थीति।
१३०७. बालदुकनिद्देसे बालेसु अहिरिकानोत्तप्पानि पाकटानि, मूलानि च सेसानं बालधम्मानम्। अहिरिको हि अनोत्तप्पी च न किञ्चि अकुसलं न करोति नामाति। एतानि द्वे पठमंयेव विसुं वुत्तानि। सुक्कपक्खेपि अयमेव नयो। तथा कण्हदुके।
१३११. तपनीयदुकनिद्देसे कतत्ता च अकतत्ता च तपनं वेदितब्बम्। कायदुच्चरितादीनि हि कतत्ता तपन्ति, कायसुचरितादीनि अकतत्ता। तथा हि पुग्गलो ‘कतं मे कायदुच्चरित’न्ति तप्पति, ‘अकतं मे कायसुचरित’न्ति तप्पति। ‘कतं मे वचीदुच्चरित’न्ति तप्पति…पे॰… ‘अकतं मे मनोसुचरित’न्ति तप्पति। अतपनीयेपि एसेव नयो। कल्याणकारी हि पुग्गलो ‘कतं मे कायसुचरित’न्ति न तप्पति, ‘अकतं मे कायदुच्चरित’न्ति न तप्पति…पे॰… ‘अकतं मे मनोदुच्चरित’न्ति न तप्पतीति (अ॰ नि॰ २.३)।
१३१३. अधिवचनदुकनिद्देसे या तेसं तेसं धम्मानन्ति सब्बधम्मग्गहणम्। सङ्खायतीति सङ्खा, संकथियतीति अत्थो। किन्ति संकथियति? अहन्ति ममन्ति परोति परस्साति सत्तोति भावोति पोसोति पुग्गलोति नरोति माणवोति तिस्सोति दत्तोति, ‘मञ्चो पीठं भिसि बिम्बोहनं’ ‘विहारो परिवेणं द्वारं वातपान’न्ति एवं अनेकेहि आकारेहि संकथियतीति ‘सङ्खा’। समञ्ञायतीति समञ्ञा। किन्ति समञ्ञायति? ‘अहन्ति…पे॰… वातपान’न्ति समञ्ञायतीति ‘समञ्ञा’। पञ्ञापियतीति पञ्ञत्ति। वोहरियतीति वोहारो। किन्ति वोहरियति? ‘अह’न्ति…पे॰… ‘वातपान’न्ति वोहरियतीति वोहारो।
नामन्ति चतुब्बिधं नामं – सामञ्ञनामं गुणनामं कित्तिमनामं ओपपातिकनामन्ति। तत्थ पठमकप्पिकेसु महाजनेन सम्मन्नित्वा ठपितत्ता महासम्मतोति रञ्ञो नामं ‘सामञ्ञनामं’ नाम। यं सन्धाय वुत्तं – ‘‘महाजनसम्मतोति खो, वासेट्ठ, महासम्मतो त्वेव पठमं अक्खरं उपनिब्बत्त’’न्ति (दी॰ नि॰ ३.१३१)। धम्मकथिको पंसुकूलिको विनयधरो तेपिटको सद्धो पसन्नोति एवरूपं गुणतो आगतनामं ‘गुणनामं’ नाम। भगवा अरहं सम्मासम्बुद्धोतिआदीनिपि तथागतस्स अनेकानि नामसतानि गुणनामानेव। तेन वुत्तं –
‘‘असङ्ख्येय्यानि नामानि, सगुणेन महेसिनो।
गुणेन नाममुद्धेय्यं, अपि नामसहस्सतो’’ति॥
यं पन जातस्स कुमारकस्स नामग्गहणदिवसे दक्खिणेय्यानं सक्कारं कत्वा समीपे ठिता ञातका कप्पेत्वा पकप्पेत्वा ‘अयं असुकोनामा’ति नामं करोन्ति, इदं ‘कित्तिमनाम’ नाम। या पन पुरिमपञ्ञत्ति पच्छिमपञ्ञत्तियं पतति, पुरिमवोहारो पच्छिमवोहारे पतति, सेय्यथिदं – पुरिमकप्पेपि चन्दो चन्दोयेव नाम, एतरहिपि चन्दोव। अतीते सूरियो… समुद्दो… पथवी… पब्बतो पब्बतोयेव, नाम, एतरहिपि पब्बतोयेवाति इदं ‘ओपपातिकनामं’ नाम। इदं चतुब्बिधम्पि नामं एत्थ नाममेव होति।
नामकम्मन्ति नामकरणम्। नामधेय्यन्ति नामट्ठपनम्। निरुत्तीति नामनिरुत्ति। ब्यञ्जनन्ति नामब्यञ्जनम्। यस्मा पनेतं अत्थं ब्यञ्जेति तस्मा एवं वुत्तम्। अभिलापोति नामाभिलापोव। सब्बेव धम्मा अधिवचनपथाति अधिवचनस्स नोपथधम्मो नाम नत्थि। एकधम्मो सब्बधम्मेसु निपतति, सब्बधम्मा एकधम्मस्मिं निपतन्ति। कथं? अयञ्हि नामपञ्ञत्ति एकधम्मो, सो सब्बेसु चतुभूमकधम्मेसु निपतति। सत्तोपि सङ्खारोपि नामतो मुत्तको नाम नत्थि।
अटवीपब्बतादीसु रुक्खोपि जानपदानं भारो। ते हि ‘अयं किं रुक्खो नामा’ति पुट्ठा ‘खदिरो’ ‘पलासो’ति अत्तना जाननकनामं कथेन्ति। यस्स नामं न जानन्ति तम्पि ‘अनामको’ नामाति वदन्ति। तम्पि तस्स नामधेय्यमेव हुत्वा तिट्ठति। समुद्दे मच्छकच्छपादीसुपि एसेव नयो। इतरे द्वे दुका इमिना समानत्था एव।
१३१६. नामरूपदुके नामकरणट्ठेन च नमनट्ठेन च नामनट्ठेन च नामम्। तत्थ चत्तारो खन्धा ताव नामकरणट्ठेन ‘नामं’। यथा हि महाजनसम्मतत्ता महासम्मतस्स महासम्मतोति नामं अहोसि, यथा वा मातापितरो ‘अयं तिस्सो नाम होतु, फुस्सो नाम होतू’ति एवं पुत्तस्स कित्तिमनामं करोन्ति, यथा वा ‘धम्मकथिको’ ‘विनयधरो’ति गुणतो नामं आगच्छति, न एवं वेदनादीनम्। वेदनादयो हि महापथवीआदयो विय अत्तनो नामं करोन्ताव उप्पज्जन्ति। तेसु उप्पन्नेसु तेसं नामं उप्पन्नमेव होति। न हि वेदनं उप्पन्नं ‘त्वं वेदना नाम होही’ति कोचि भणति। न च तस्सा नामग्गहणकिच्चं अत्थि। यथा पथविया उप्पन्नाय ‘त्वं पथवी नाम होही’ति नामग्गहणकिच्चं नत्थि, चक्कवाळसिनेरुचन्दिमसूरियनक्खत्तेसु उप्पन्नेसु ‘त्वं चक्कवाळं नाम होहि त्वं नक्खत्तं नाम होही’ति नामग्गहणकिच्चं नत्थि, नामं उप्पन्नमेव होति, ओपपातिकपञ्ञत्तियं निपतति, एवं वेदनाय उप्पन्नाय ‘त्वं वेदना नाम होही’ति नामग्गहणकिच्चं नत्थि। ताय उप्पन्नाय वेदनाति नामं उप्पन्नमेव होति। ओपपातिकपञ्ञत्तियं निपतति। सञ्ञादीसुपि एसेव नयो। अतीतेपि हि वेदना वेदनायेव, सञ्ञा… सङ्खारा… विञ्ञाणं विञ्ञाणमेव। अनागतेपि, पच्चुप्पन्नेपि। निब्बानं पन सदापि निब्बानमेवाति। ‘नामकरणट्ठेन’ नामम्।
‘नमनट्ठेना’पि चेत्थ चत्तारो खन्धा नामम्। ते हि आरम्मणाभिमुखा नमन्ति। ‘नामनट्ठेन’ सब्बम्पि नामम्। चत्तारो हि खन्धा आरम्मणे अञ्ञमञ्ञं नामेन्ति। निब्बानं आरम्मणाधिपतिपच्चयताय अत्तनि अनवज्जधम्मे नामेति।
१३१८. अविज्जाभवतण्हा वट्टमूलसमुदाचारदस्सनत्थं गहिता।
१३२०. भविस्सति अत्ता च लोको चाति खन्धपञ्चकं अत्ता च लोको चाति गहेत्वा ‘तं भविस्सती’ति गहणाकारेन निविट्ठा सस्सतदिट्ठि। दुतिया ‘न भविस्सती’ति आकारेन निविट्ठा उच्छेददिट्ठि।
१३२६. पुब्बन्तं आरब्भाति अतीतकोट्ठासं आरम्मणं करित्वा। इमिना ब्रह्मजाले आगता अट्ठारस पुब्बन्तानुदिट्ठियो गहिता। अपरन्तं आरब्भाति अनागतकोट्ठासं आरम्मणं करित्वा। इमिना तत्थेव आगता चतुचत्तालीस अपरन्तानुदिट्ठियो गहिता।
१३३२. दोवचस्सतानिद्देसे सहधम्मिके वुच्चमानेति सहधम्मिकं नाम यं भगवता पञ्ञत्तं सिक्खापदं, तस्मिं वत्थुं दस्सेत्वा आपत्तिं आरोपेत्वा ‘इदं नाम त्वं आपत्तिं आपन्नो, इङ्घ देसेहि वुट्ठाहि पटिकरोही’ति वुच्चमाने। दोवचस्सायन्तिआदीसु एवं चोदियमानस्स पटिचोदनाय वा अप्पदक्खिणगाहिताय वा दुब्बचस्स कम्मं दोवचस्सायम्। तदेव दोवचस्सन्तिपि वुच्चति। तस्स भावो दोवचस्सियम्। इतरं तस्सेव वेवचनम्। विप्पटिकूलगाहिताति विलोमगाहिता। विलोमगहणसङ्खातेन विपच्चनीकेन सातं अस्साति विपच्चनीकसातो। ‘पटाणिकगहणं गहेत्वा एकपदेनेव तं निस्सद्दमकासि’न्ति सुखं पटिलभन्तस्सेतं अधिवचनम्। तस्स भावो विपच्चनीकसातता। ओवादं अनादियनवसेन अनादरस्स भावो अनादरियम्। इतरं तस्सेव वेवचनम्। अनादियनाकारो वा अनादरता। गरुवासं अवसनवसेन उप्पन्नो अगारवभावो अगारवता। सजेट्ठकवासं अवसनवसेन उप्पन्नो अप्पटिस्सवभावो अप्पटिस्सवता। अयं वुच्चतीति अयं एवरूपा दोवचस्सता नाम वुच्चति। अत्थतो पनेसा तेनाकारेन पवत्ता चत्तारो खन्धा, सङ्खारक्खन्धोयेव वाति। पापमित्ततादीसुपि एसेव नयो। दोवचस्सता पापमित्ततादयो हि विसुं चेतसिकधम्मा नाम नत्थि।
१३३३. नत्थि एतेसं सद्धाति अस्सद्धा; बुद्धादीनि वत्थूनि न सद्दहन्तीति अत्थो। दुस्सीलाति सीलस्स दुन्नामं नत्थि, निस्सीलाति अत्थो। अप्पस्सुताति सुतरहिता। पञ्च मच्छरियानि एतेसं अत्थीति मच्छरिनो। दुप्पञ्ञाति निप्पञ्ञा। सेवनकवसेन सेवना। बलवसेवना निसेवना। सब्बतोभागेन सेवना संसेवना। उपसग्गवसेन वा पदं वड्ढितम्। तीहिपि सेवनाव कथिता। भजनाति उपसङ्कमना। सम्भजनाति सब्बतोभागेन भजना। उपसग्गवसेन वा पदं वड्ढितम्। भत्तीति दळ्हभत्ति। सम्भत्तीति सब्बतोभागेन भत्ति। उपसग्गवसेन वा पदं वड्ढितम्। द्वीहिपि दळ्हभत्ति एव कथिता। तंसम्पवङ्कताति तेसु पुग्गलेसु कायेन चेव चित्तेन च सम्पवङ्कभावो; तन्निन्नता तप्पोणता तप्पब्भारताति अत्थो।
१३३४. सोवचस्सतादुकनिद्देसोपि वुत्तपटिपक्खनयेन वेदितब्बो।
१३३६. पञ्चपि आपत्तिक्खन्धाति मातिकानिद्देसेन ‘पाराजिकं सङ्घादिसेसं पाचित्तियं पाटिदेसनीयं दुक्कट’न्ति इमा पञ्च आपत्तियो। सत्तपि आपत्तिक्खन्धाति विनयनिद्देसेन ‘पाराजिकं सङ्घादिसेसं थुल्लच्चयं पाचित्तियं पाटिदेसनीयं दुक्कटं दुब्भासित’न्ति इमा सत्त आपत्तियो। तत्थ सह वत्थुना तासं आपत्तीनं परिच्छेदजाननकपञ्ञा आपत्तिकुसलता नाम। सह कम्मवाचाय आपत्तिवुट्ठानपरिच्छेदजाननकपञ्ञा पन आपत्तिवुट्ठानकुसलता नाम।
१३३८. समापज्जितब्बतो समापत्ति। सह परिकम्मेन अप्पनापरिच्छेदजाननकपञ्ञा पन समापत्तिकुसलता नाम। ‘चन्दे वा सूरिये वा नक्खत्ते वा एत्तकं ठानं गते वुट्ठहिस्सामी’ति अविरज्झित्वा तस्मिंयेव समये वुट्ठानकपञ्ञाय अत्थिताय समापत्तिवुट्ठानकुसलता नाम।
१३४०. अट्ठारसन्नं धातूनं उग्गहमनसिकारसवनधारणपरिच्छेदजाननकपञ्ञा धातुकुसलता नाम। तासंयेव उग्गहमनसिकारजाननकपञ्ञा मनसिकारकुसलता नाम।
१३४२. द्वादसन्नं आयतनानं उग्गहमनसिकारसवनधारणपरिच्छेदजाननकपञ्ञा लता नाम। तीसुपि वा एतासु कुसलतासु उग्गहो मनसिकारो सवनं सम्मसनं पटिवेधो पच्चवेक्खणाति सब्बं वट्टति। तत्थ सवनउग्गहपच्चवेक्खणा लोकिया, पटिवेधो लोकुत्तरो। सम्मसनमनसिकारा लोकियलोकुत्तरमिस्सका। ‘अविज्जापच्चया सङ्खारा’तिआदीनि (विभ॰ अट्ठ॰ २२५) पटिच्चसमुप्पादविभङ्गे आविभविस्सन्ति। ‘इमिना पन पच्चयेन इदं होती’ति जाननकपञ्ञा पटिच्चसमुप्पादकुसलता नाम।
१३४४. ठानाट्ठानकुसलतादुकनिद्देसे हेतू पच्चयाति उभयम्पेतं अञ्ञमञ्ञवेवचनम्। चक्खुपसादो हि रूपं आरम्मणं कत्वा उप्पज्जनकस्स चक्खुविञ्ञाणस्स हेतु चेव पच्चयो च। तथा सोतपसादादयो सोतविञ्ञाणादीनं, अम्बबीजादीनि च अम्बफलादीनम्। दुतियनये ये ये धम्माति विसभागपच्चयधम्मानं निदस्सनम्। येसं येसन्ति विसभागपच्चयसमुप्पन्नधम्मनिदस्सनम्। न हेतू न पच्चयाति चक्खुपसादो सद्दं आरम्मणं कत्वा उप्पज्जनकस्स सोतविञ्ञाणस्स न हेतु न पच्चयो। तथा सोतपसादादयो अवसेसविञ्ञाणादीनम्। अम्बादयो च तालादीनं उप्पत्तियाति एवमत्थो वेदितब्बो।
१३४६. अज्जवमद्दवनिद्देसे नीचचित्तताति पदमत्तमेव विसेसो। तस्सत्थो – मानाभावेन नीचं चित्तं अस्साति नीचचित्तो। नीचचित्तस्स भावो नीचचित्तता। सेसं चित्तुजुकताचित्तमुदुतानं पदभाजनीये आगतमेव।
१३४८. खन्तिनिद्देसे खमनकवसेन खन्ति। खमनाकारो खमनता। अधिवासेन्ति एताय, अत्तनो उपरि आरोपेत्वा वासेन्ति, न पटिबाहन्ति, न पच्चनीकताय तिट्ठन्तीति अधिवासनता । अचण्डिकस्स भावो अचण्डिक्कम्। अनसुरोपोति असुरोपो वुच्चति न सम्मारोपितत्ता दुरुत्तवचनम्। तप्पटिपक्खतो अनसुरोपो सुरुत्तवाचाति अत्थो। एवमेत्थ फलूपचारेन कारणं निद्दिट्ठम्। अत्तमनता चित्तस्साति सोमनस्सवसेन चित्तस्स सकमनता, अत्तनो चित्तसभावोयेव, न ब्यापन्नचित्तताति अत्थो।
१३४९. सोरच्चनिद्देसे कायिको अवीतिक्कमोति तिविधं कायसुचरितम्। वाचसिको अवीतिक्कमोति चतुब्बिधं वचीसुचरितम्। कायिकवाचसिकोति इमिना कायवचीद्वारसमुट्ठितं आजीवट्ठमकसीलं परियादियति। इदं वुच्चति सोरच्चन्ति इदं पापतो सुट्ठु ओरतत्ता सोरच्चं नाम वुच्चति। सब्बोपि सीलसंवरोति इदं यस्मा न केवलं कायवाचाहेव अनाचारं आचरति मनसापि आचरति एव, तस्मा मानसिकसीलं परियादाय दस्सेतुं वुत्तम्।
१३५०. साखल्यनिद्देसे अण्डकाति यथा सदोसे रुक्खे अण्डकानि उट्ठहन्ति, एवं सदोसताय खुंसनवम्भनादिवचनेहि अण्डका जाता। कक्कसाति पूतिका सा यथा नाम पूतिरुक्खो कक्कसो होति पग्घरितचुण्णो एवं कक्कसा होति। सोतं घंसयमाना विय पविसति। तेन वुत्तं ‘कक्कसा’ति। परकटुकाति परेसं कटुका अमनापा दोसजननी। पराभिसज्जनीति कुटिलकण्टकसाखा विय चम्मेसु विज्झित्वा परेसं अभिसज्जनी, गन्तुकामानम्पि गन्तुं अदत्वा लग्गनकारी। कोधसामन्ताति कोधस्स आसन्ना। असमाधिसंवत्तनिकाति अप्पनासमाधिस्स वा उपचारसमाधिस्स वा असंवत्तनिका। इति सब्बानेवेतानि सदोसवाचाय वेवचनानि। तथारूपिं वाचं पहायाति इदं फरुसवाचं अप्पजहित्वा ठितस्स अन्तरन्तरे पवत्तापि सण्हवाचा असण्हवाचा एव नामाति दीपनत्थं वुत्तम्।
नेळाति एळं वुच्चति दोसो। नास्सा एळन्ति नेळा; निद्दोसाति अत्थो। ‘‘नेळङ्गो सेतपच्छादो’’ति (उदा॰ ६५; सं॰ नि॰ ४.३४७; पेटको॰ २५) एत्थ वुत्तनेळं विय। कण्णसुखाति ब्यञ्जनमधुरताय कण्णानं सुखा, सूचिविज्झनं विय कण्णसूलं न जनेति। अत्थमधुरताय सरीरे कोपं अजनेत्वा पेमं जनेतीति पेमनीया। हदयं गच्छति, अप्पटिहञ्ञमाना सुखेन चित्तं पविसतीति हदयङ्गमा। गुणपरिपुण्णताय पुरे भवाति पोरी। पुरे संवड्ढनारी विय सुकुमारातिपि पोरी। पुरस्स एसातिपि पोरी; नगरवासीनं कथाति अत्थो। नगरवासिनो हि युत्तकथा होन्ति। पितिमत्तं पिताति भातिमत्तं भाताति वदन्ति। एवरूपी कथा बहुनो जनस्स कन्ता होतीति बहुजनकन्ता। कन्तभावेनेव बहुनो जनस्स मनापा चित्तवुड्ढिकराति बहुजनमनापा। या तत्थाति या तस्मिं पुग्गले। सण्हवाचताति मट्ठवाचता। सखिलवाचताति मुदुवाचता। अफरुसवाचताति अकक्खळवाचता।
१३५१. पटिसन्थारनिद्देसे आमिसपटिसन्थारोति आमिसअलाभेन अत्तना सह परेसं छिद्दं यथा पिहितं होति पटिच्छन्नं एवं आमिसेन पटिसन्थरणम्। धम्मपटिसन्थारोति धम्मस्स अप्पटिलाभेन अत्तना सह परेसं छिद्दं यथा पिहितं होति पटिच्छन्नं, एवं धम्मेन पटिसन्थरणम्। पटिसन्थारको होतीति द्वेयेव हि लोकसन्निवासस्स छिद्दानि, तेसं पटिसन्थारको होति। आमिसपटिसन्थारेन वा धम्मपटिसन्थारेन वाति इमिना दुविधेन पटिसन्थारेन पटिसन्थारको होति, पटिसन्थरति, निरन्तरं करोति।
तत्रायं आदितो पट्ठाय कथा – पटिसन्थारकेन हि भिक्खुना आगन्तुकं आगच्छन्तं दिस्वाव पच्चुग्गन्त्वा पत्तचीवरं गहेतब्बं, आसनं दातब्बं, तालवण्टेन बीजितब्बं, पादा धोवित्वा मक्खेतब्बा, सप्पिफाणिते सति भेसज्जं दातब्बं, पानीयेन पुच्छितब्बो, आवासो पटिजग्गितब्बो। एवं एकदेसेन आमिसपटिसन्थारो कतो नाम होति।
सायं पन नवकतरेपि अत्तनो उपट्ठानं अनागतेयेव, तस्स सन्तिकं गन्त्वा निसीदित्वा अविसये अपुच्छित्वा तस्स विसये पञ्हो पुच्छितब्बो। ‘तुम्हे कतरभाणका’ति अपुच्छित्वा तुम्हाकं ‘आचरियुपज्झाया कतरं गन्थं वळञ्जेन्ती’ति पुच्छित्वा पहोनकट्ठाने पञ्हो पुच्छितब्बो। सचे कथेतुं सक्कोति इच्चेतं कुसलम्। नो चे सक्कोति सयं कथेत्वा दातब्बम्। एवं एकदेसेन धम्मपटिसन्थारो कतो नाम होति।
सचे अत्तनो सन्तिके वसति तं आदाय निबद्धं पिण्डाय चरितब्बम्। सचे गन्तुकामो होति पुनदिवसे गमनसभागेन तं आदाय एकस्मिं गामे पिण्डाय चरित्वा उय्योजेतब्बो। सचे अञ्ञस्मिं दिसाभागे भिक्खू निमन्तिता होन्ति तं भिक्खुं इच्छमानं आदाय गन्तब्बम्। ‘न मय्हं एसा दिसा सभागा’ति गन्तुं अनिच्छन्ते सेसभिक्खू पेसेत्वा तं आदाय पिण्डाय चरितब्बम्। अत्तना लद्धामिसं तस्स दातब्बम्। एवं ‘आमिसपटिसन्थारो’ कतो नाम होति।
आमिसपटिसन्थारकेन पन अत्तना लद्धं कस्स दातब्बन्ति? आगन्तुकस्स ताव दातब्बम्। सचे गिलानो वा अवस्सिको वा अत्थि, तेसम्पि दातब्बम्। आचरियुपज्झायानं दातब्बम्। भण्डगाहकस्स दातब्बम्। साराणीयधम्मपूरकेन पन सतवारम्पि सहस्सवारम्पि आगतागतानं थेरासनतो पट्ठाय दातब्बम्। पटिसन्थारकेन पन येन येन न लद्धं, तस्स तस्स दातब्बम्। बहिगामं निक्खमित्वा जिण्णकं वा अनाथं भिक्खुं वा भिक्खुनिं वा दिस्वा तेसम्पि दातब्बम्।
तत्रिदं वत्थु – चोरेहि किर गुत्तसालगामे पहते तङ्खणञ्ञेव एका निरोधतो वुट्ठिता खीणासवत्थेरी दहरभिक्खुनिया भण्डकं गाहापेत्वा महाजनेन सद्धिं मग्गं पटिपज्जित्वा ठितमज्झन्हिके नकुलनगरगामद्वारं पत्वा रुक्खमूले निसीदि। तस्मिं समये काळवल्लिमण्डपवासी महानागत्थेरो नकुलनगरगामे पिण्डाय चरित्वा निक्खन्तो थेरिं दिस्वा भत्तेन आपुच्छि। सा ‘पत्तो मे नत्थी’ति आह। थेरो ‘इमिनाव भुञ्जथा’ति सह पत्तेन अदासि। थेरी भत्तकिच्चं कत्वा पत्तं धोवित्वा थेरस्स दत्वा आह – ‘अज्ज ताव भिक्खाचारेन किलमिस्सथ, इतो पट्ठाय पन वो भिक्खाचारपरित्तासो नाम न भविस्सति, ताता’ति। ततो पट्ठाय थेरस्स ऊनकहापणग्घनको पिण्डपातो नाम न उप्पन्नपुब्बो। अयं ‘आमिसपटिसन्थारो’ नाम।
इमं पटिसन्थारं कत्वा भिक्खुना सङ्गहपक्खे ठत्वा तस्स भिक्खुनो कम्मट्ठानं कथेतब्बं, धम्मो वाचेतब्बो, कुक्कुच्चं विनोदेतब्बं, उप्पन्नं किच्चं करणीयं कातब्बं, अब्भानवुट्ठानमानत्तपरिवासा दातब्बा। पब्बज्जारहो पब्बाजेतब्बो उपसम्पदारहो उपसम्पादेतब्बो। भिक्खुनियापि अत्तनो सन्तिके उपसम्पदं आकङ्खमानाय कम्मवाचं कातुं वट्टति। अयं ‘धम्मपटिसन्थारो’ नाम।
इमेहि द्वीहि पटिसन्थारेहि पटिसन्थारको भिक्खु अनुप्पन्नं लाभं उप्पादेति, उप्पन्नं थावरं करोति, सभयट्ठाने अत्तनो जीवितं रक्खति चोरनागरञ्ञो पत्तग्गहणहत्थेनेव अग्गं गहेत्वा पत्तेनेव भत्तं आकिरन्तो थेरो विय। अलद्धलाभुप्पादने पन इतो पलायित्वा परतीरं गतेन महानागरञ्ञा एकस्स थेरस्स सन्तिके सङ्गहं लभित्वा पुन आगन्त्वा रज्जे पतिट्ठितेन सेतम्बङ्गणे यावजीवं पवत्तितं महाभेसज्जदानवत्थु कथेतब्बम्। उप्पन्नलाभथावरकरणे दीघभाणकअभयत्थेरस्स हत्थतो पटिसन्थारं लभित्वा चेतियपब्बते चोरेहि भण्डकस्स अविलुत्तभावे वत्थु कथेतब्बम्।
१३५२. इन्द्रियेसु अगुत्तद्वारतानिद्देसे चक्खुना रूपं दिस्वाति कारणवसेन चक्खूति लद्धवोहारेन रूपदस्सनसमत्थेन चक्खुविञ्ञाणेन रूपं दिस्वा। पोराणा पनाहु – ‘‘चक्खु रूपं न पस्सति, अचित्तकत्ता; चित्तं न पस्सति, अचक्खुकत्ता; द्वारारम्मणसङ्घट्टनेन पन पसादवत्थुकेन चित्तेन पस्सति। ईदिसी पनेसा ‘धनुना विज्जती’तिआदीसु विय ससम्भारकथा नाम होति। तस्मा चक्खुविञ्ञाणेन रूपं दिस्वा’’ति अयमेवेत्थ अत्थोति। निमित्तग्गाहीति इत्थिपुरिसनिमित्तं वा सुभनिमित्तादिकं वा किलेसवत्थुभूतं निमित्तं छन्दरागवसेन गण्हाति, दिट्ठमत्तेयेव न सण्ठाति। अनुब्यञ्जनग्गाहीति किलेसानं अनुब्यञ्जनतो पाकटभावकरणतो अनुब्यञ्जनन्ति लद्धवोहारं हत्थपादसितहसितकथितआलोकितविलोकितादिभेदं आकारं गण्हाति। यत्वाधिकरणमेनन्तिआदिम्हि यंकारणा यस्स चक्खुन्द्रियासंवरस्स हेतु, एतं पुग्गलं सतिकवाटेन चक्खुन्द्रियं असंवुतं अपिहितचक्खुद्वारं हुत्वा विहरन्तं एते अभिज्झादयो धम्मा अन्वास्सवेय्युं अनुबन्धेय्युं अज्झोत्थरेय्युम्। तस्स संवराय न पटिपज्जतीति तस्स चक्खुन्द्रियस्स सतिकवाटेन पिदहनत्थाय न पटिपज्जति। एवंभूतोयेव च न रक्खति चक्खुन्द्रियं, न चक्खुन्द्रिये संवरं आपज्जतीति वुच्चति।
तत्थ किञ्चापि चक्खुन्द्रिये संवरो वा असंवरो वा नत्थि, न हि चक्खुपसादं निस्साय सति वा मुट्ठस्सच्चं वा उप्पज्जति। अपिच यदा रूपारम्मणं चक्खुस्स आपाथमागच्छति तदा भवङ्गे द्विक्खत्तुं उप्पज्जित्वा निरुद्धे किरियमनोधातु आवज्जनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति। ततो चक्खुविञ्ञाणं दस्सनकिच्चं, ततो विपाकमनोधातु सम्पटिच्छनकिच्चं, ततो विपाकाहेतुकमनोविञ्ञाणधातु सन्तीरणकिच्चं, ततो किरियाहेतुकमनोविञ्ञाणधातु वोट्ठब्बनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति। तदनन्तरं जवनं जवति। तत्रापि नेव भवङ्गसमये न आवज्जनादीनं अञ्ञतरसमये संवरो वा असंवरो वा अत्थि। जवनक्खणे पन दुस्सील्यं वा मुट्ठस्सच्चं वा अञ्ञाणं वा अक्खन्ति वा कोसज्जं वा उप्पज्जति, असंवरो होति।
एवं होन्तो पन सो ‘चक्खुन्द्रिये असंवरो’ति वुच्चति। कस्मा? यस्मा तस्मिं असंवरे सति द्वारम्पि अगुत्तं होति, भवङ्गम्पि, आवज्जनादीनिपि वीथिचित्तानि। यथा किं? यथा नगरे चतूसु द्वारेसु असंवुतेसु किञ्चापि अन्तोघरद्वारकोट्ठकगब्भादयो सुसंवुता, तथापि अन्तोनगरे सब्बं भण्डं अरक्खितं अगोपितमेव होति। नगरद्वारेन हि पविसित्वा चोरा यदिच्छकं करेय्युम्। एवमेव जवने दुस्सील्यादीसु उप्पन्नेसु तस्मिं असंवरे सति द्वारम्पि अगुत्तं होति, भवङ्गम्पि, आवज्जनादीनिपि वीथिचित्तानीति।
सोतेन सद्दं सुत्वातिआदीसुपि एसेव नयो। या इमेसन्ति एवं संवरं अनापज्जन्तस्स इमेसं छन्नं इन्द्रियानं या अगुत्ति या अगोपना यो अनारक्खो यो असंवरो, अथकनं, अपिदहनन्ति अत्थो।
१३५३. भोजने अमत्तञ्ञुतानिद्देसे इधेकच्चोति इमस्मिं सत्तलोके एकच्चो। अप्पटिसङ्खाति पटिसङ्खानपञ्ञाय अजानित्वा अनुपधारेत्वा। अयोनिसोति अनुपायेन। आहारन्ति असितपीतादिअज्झोहरणीयम्। आहारेतीति परिभुञ्जति अज्झोहरति। दवायातिआदि अनुपायदस्सनत्थं वुत्तम्। अनुपायेन हि आहारेन्तो दवत्थाय मदत्थाय मण्डनत्थाय विभूसनत्थाय वा आहारेति, नो इदमत्थितं पटिच्च। या तत्थ असन्तुट्ठिताति या तस्मिं अयोनिसो आहारपरिभोगे असन्तुस्सना असन्तुट्ठिभावो। अमत्तञ्ञुताति अमत्तञ्ञुभावो, पमाणसङ्खाताय मत्ताय अजाननम्। अयं वुच्चतीति अयं अपच्चवेक्खितपरिभोगवसेन पवत्ता भोजने अमत्तञ्ञुता नाम वुच्चति।
१३५४. इन्द्रियेसु गुत्तद्वारतानिद्देसे चक्खुनातिआदि वुत्तनयेनेव वेदितब्बम्। न निमित्तग्गाही होतीति छन्दरागवसेन वुत्तप्पकारं निमित्तं न गण्हाति। एवं सेसपदानिपि वुत्तपटिपक्खनयेनेव वेदितब्बानि। यथा च हेट्ठा ‘जवने दुस्सील्यादीसु उप्पन्नेसु तस्मिं असंवरे सति, द्वारम्पि अगुत्तं होति, भवङ्गम्पि, आवज्जनादीनिपि वीथिचित्तानी’ति वुत्तं, एवमिध तस्मिं सीलादीसु उप्पन्नेसु द्वारम्पि गुत्तं होति, भवङ्गम्पि, आवज्जनादीनिपि वीथिचित्तानि। यथा किं? यथा नगरद्वारेसु सुसंवुतेसु, किञ्चापि अन्तोघरादयो असंवुता होन्ति, तथापि अन्तोनगरे सब्बं भण्डं सुरक्खितं सुगोपितमेव होति – नगरद्वारेसु पिहितेसु चोरानं पवेसो नत्थि – एवमेव जवने सीलादीसु उप्पन्नेसु द्वारम्पि गुत्तं होति, भवङ्गम्पि, आवज्जनादीनिपि वीथिचित्तानि। तस्मा जवनक्खणे उप्पज्जमानोपि ‘चक्खुन्द्रिये संवरो’ति वुत्तो। सोतेन सद्दं सुत्वातिआदीसुपि एसेव नयो।
१३५५. भोजने मत्तञ्ञुतानिद्देसे पटिसङ्खा योनिसो आहारं आहारेतीति पटिसङ्खानपञ्ञाय जानित्वा उपायेन आहारं परिभुञ्जति। इदानि तं उपायं दस्सेतुं नेव दवायातिआदि वुत्तम्।
तत्थ ‘नेव दवाया’ति दवत्थाय न आहारेति। तत्थ नटलङ्घकादयो दवत्थाय आहारेन्ति नाम। यञ्हि भोजनं भुत्तस्स नच्चगीतकब्यसिलोकसङ्खातो दवो अतिरेकतरेन पटिभाति, तं भोजनं अधम्मेन विसमेन परियेसित्वा ते आहारेन्ति। अयं पन भिक्खु एवं न आहारेति।
न मदायाति मानमदपुरिसमदानं वड्ढनत्थाय न आहारेति। तत्थ राजराजमहामत्ता मदत्थाय आहारेन्ति नाम। ते हि अत्तनो मानमदपुरिसमदानं वड्ढनत्थाय पिण्डरसभोजनादीनि पणीतभोजनानि भुञ्जन्ति। अयं पन भिक्खु एवं न आहारेति।
न मण्डनायाति सरीरमण्डनत्थाय न आहारेति। तत्थ रूपूपजीविनियो मातुगामा अन्तेपुरिकादयो च सप्पिफाणितं नाम पिवन्ति, ते हि सिनिद्धं मुदुं मन्दं भोजनं आहारेन्ति ‘एवं नो अङ्गलट्ठि सुसण्ठिता भविस्सति, सरीरे छविवण्णो पसन्नो भविस्सती’ति। अयं पन भिक्खु एवं न आहारेति।
न विभूसनायाति सरीरे मंसविभूसनत्थाय न आहारेति। तत्थ निब्बुद्धमल्लमुट्ठिकमल्लादयो सुसिनिद्धेहि मच्छमंसादीहि सरीरमंसं पीणेन्ति ‘एवं नो मंसं उस्सदं भविस्सति पहारसहनत्थाया’ति। अयं पन भिक्खु एवं सरीरे मंसविभूसनत्थाय न आहारेति।
यावदेवाति आहाराहरणे पयोजनस्स परिच्छेदनियमदस्सनम्। इमस्स कायस्स ठितियाति इमस्स चतुमहाभूतिककरजकायस्स ठपनत्थाय आहारेति। इदमस्स आहाराहरणे पयोजनन्ति अत्थो। यापनायाति जीवितिन्द्रिययापनत्थाय आहारेति। विहिंसूपरतियाति विहिंसा नाम अभुत्तपच्चया उप्पज्जनका खुद्दा। तस्सा उपरतिया वूपसमनत्थाय आहारेति। ब्रह्मचरियानुग्गहायाति ब्रह्मचरियं नाम तिस्सो सिक्खा, सकलं सासनं, तस्स अनुग्गण्हनत्थाय आहारेति।
इतीति उपायनिदस्सनं; इमिना उपायेनाति अत्थो। पुराणञ्च वेदनं पटिहङ्खामीति पुराणवेदना नाम अभुत्तप्पच्चया उप्पज्जनकवेदना। तं पटिहनिस्सामीति आहारेति। नवञ्च वेदनं न उप्पादेस्सामीति नववेदना नाम अतिभुत्तप्पच्चयेन उप्पज्जनकवेदना। तं न उप्पादेस्सामीति आहारेति। अथ वा, ‘नववेदना’ नाम भुत्तप्पच्चया नउप्पज्जनकवेदना। तस्सा अनुप्पन्नाय अनुप्पज्जनत्थमेव आहारेति। यात्रा च मे भविस्सतीति यापना च मे भविस्सति। अनवज्जता चाति एत्थ अत्थि सावज्जं अत्थि अनवज्जम्। तत्थ अधम्मिकपरियेसना अधम्मिकपटिग्गहणं अधम्मेन परिभोगोति इदं ‘सावज्जं’ नाम। धम्मेन परियेसित्वा धम्मेन पटिग्गहेत्वा पच्चवेक्खित्वा परिभुञ्जनं ‘अनवज्जं’ नाम। एकच्चो अनवज्जेयेव सावज्जं करोति, ‘लद्धं मे’ति कत्वा पमाणातिक्कन्तं भुञ्जति। तं जीरापेतुं असक्कोन्तो उद्धंविरेचनअधोविरेचनादीहि किलमति। सकलविहारे भिक्खू तस्स सरीरपटिजग्गनभेसज्जपरियेसनादीसु उस्सुक्कं आपज्जन्ति। ‘किं इद’न्ति वुत्ते ‘असुकस्स नाम उदरं उद्धुमात’न्तिआदीनि वदन्ति। ‘एस निच्चकालम्पि एवंपकतिकोयेव, अत्तनो कुच्छिपमाणं नाम न जानाती’ति निन्दन्ति गरहन्ति। अयं अनवज्जेयेव सावज्जं करोति नाम। एवं अकत्वा ‘अनवज्जता च भविस्सती’ति आहारेति।
फासुविहारो चाति एत्थापि अत्थि फासुविहारो अत्थि न फासुविहारो। तत्थ ‘आहरहत्थको अलंसाटको तत्थवट्टको काकमासको भुत्तवमितको’ति इमेसं पञ्चन्नं ब्राह्मणानं भोजनं न फासुविहारो नाम। एतेसु हि ‘आहरहत्थको’ नाम बहुं भुञ्जित्वा अत्तनो धम्मताय उट्ठातुं असक्कोन्तो ‘आहर हत्थ’न्ति वदति। ‘अलंसाटको’ नाम अच्चुद्धुमातकुच्छिताय उट्ठितोपि साटकं निवासेतुं न सक्कोति। ‘तत्थवट्टको’ नाम उट्ठातुं असक्कोन्तो तत्थेव परिवट्टति। ‘काकमासको’ नाम यथा काकेहि आमसितुं सक्का होति, एवं याव मुखद्वारा आहारेति। ‘भुत्तवमितको’ नाम मुखेन सन्धारेतुं असक्कोन्तो तत्थेव वमति। एवं अकत्वा ‘फासुविहारो च मे भविस्सती’ति आहारेति। फासुविहारो नाम चतूहि पञ्चहि आलोपेहि ऊनूदरता। एत्तकञ्हि भुञ्जित्वा पानीयं पिवतो चत्तारो इरियापथा सुखेन पवत्तन्ति। तस्मा धम्मसेनापति एवमाह –
‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे।
अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति॥ (थेरगा॰ ९८३)।
इमस्मिं पन ठाने अङ्गानि समोधानेतब्बानि। ‘नेव दवाया’तिहि एकं अङ्गं, ‘न मदाया’ति एकं, ‘न मण्डनाया’ति एकं, ‘न विभूसनाया’ति एकं, ‘यावदेव इमस्स कायस्स ठितिया यापनाया’ति एकं, ‘विहिंसूपरतिया ब्रह्मचरियानुग्गहाया’ति एकं, ‘इति पुराणञ्च वेदनं पटिहङ्खामि नवञ्च वेदनं न उप्पादेस्सामी’ति एकं, ‘यात्रा च मे भविस्सती’ति एकं अङ्गम्। अनवज्जता च फासुविहारो चाति अयमेत्थ भोजनानिसंसो। महासीवत्थेरो पनाह – हेट्ठा चत्तारि अङ्गानि पटिक्खेपो नाम। उपरि पन अट्ठङ्गानि समोधानेतब्बानीति – तत्थ ‘यावदेव इमस्स कायस्स ठितिया’ति एकं अङ्गं, ‘यापनाया’ति एकं, ‘विहिंसूपरतियाति’ एकं, ‘ब्रह्मचरियानुग्गहाया’ति एकं, ‘इति पुराणञ्च वेदनं पटिहङ्खामी’ति एकं, ‘नवञ्च वेदनं न उप्पादेस्सामी’ति एकं, ‘यात्रा च मे भविस्सती’ति एकं, ‘अनवज्जता’ चाति एकम्। फासुविहारो पन भोजनानिसंसोति। एवं अट्ठङ्गसमन्नागतं आहारं आहारेन्तो भोजने मत्तञ्ञू नाम होति। अयं वुच्चतीति अयं परियेसनपटिग्गहणपरिभोगेसु युत्तप्पमाणजाननवसेन पवत्तो पच्चवेक्खितपरिभोगो भोजने मत्तञ्ञुता नाम वुच्चति।
१३५६. मुट्ठस्सच्चनिद्देसे असतीति सतिविरहिता चत्तारो खन्धा। अननुस्सति अप्पटिस्सतीति उपसग्गवसेन पदं वड्ढितम्। असरणताति असरणाकारो। अधारणताति धारेतुं असमत्थता। ताय हि समन्नागतो पुग्गलो आधानप्पत्तो निधानक्खमो न होति। उदके अलाबुकटाहं विय आरम्मणे पिलवतीति पिलापनता। संमुसनताति नट्ठमुट्ठस्सतिता। ताय हि समन्नागतो पुग्गलो निक्खित्तभत्तो विय काको, निक्खित्तमंसो विय च सिङ्गालो होति।
१३६१. भावनाबलनिद्देसे कुसलानं धम्मानन्ति बोधिपक्खियधम्मानं आसेवनाति आदिसेवना। भावनाति वड्ढना। बहुलीकम्मन्ति पुनप्पुनं करणम्।
१३६८. सीलविपत्तिनिद्देसो सीलसम्पदानिद्देसपटिपक्खतो वेदितब्बो। दिट्ठिविपत्तिनिद्देसो च दिट्ठिसम्पदानिद्देसपटिपक्खतो दिट्ठिसम्पदानिद्देसो च दिट्ठुपादाननिद्देसपटिपक्खतो। सीलविसुद्धिनिद्देसो किञ्चापि सीलसम्पदानिद्देसेन समानो, तत्थ पन विसुद्धिसम्पापकं पातिमोक्खसंवरसीलं कथितं, इध विसुद्धिप्पत्तं सीलम्। सति च सम्पजञ्ञञ्च, पटिसङ्खानबलञ्च भावनाबलञ्च, समथो च विपस्सना च, समथनिमित्तञ्च पग्गहनिमित्तञ्च, पग्गाहो च अविक्खेपो च, सीलसम्पदा च दिट्ठिसम्पदा चाति इमेहि पन छहि दुकेहि चतुभूमकापि लोकियलोकुत्तरधम्माव कथिता।
१३७३. दिट्ठिविसुद्धिनिद्देसे कम्मस्सकतञ्ञाणन्ति ‘इदं कम्मं सकं, इदं नो सक’न्ति जाननपञ्ञा। तत्थ अत्तना वा कतं होतु परेन वा सब्बम्पि अकुसलकम्मं नो सकम्। कस्मा? अत्थभञ्जनतो अनत्थजननतो च। कुसलकम्मं पन अनत्थभञ्जनतो अत्थजननतो च ‘सकं’ नाम। तत्थ यथा नाम सधनो सभोगो पुरिसो अद्धानमग्गं पटिपज्जित्वा अन्तरामग्गे गामनिगमादीसु नक्खत्ते सङ्घुट्ठे ‘अहं आगन्तुको, कं नु खो निस्साय नक्खत्तं कीळेय्य’न्ति अचिन्तेत्वा यथा यथा इच्छति तेन तेन नीहारेन नक्खत्तं कीळन्तो सुखेन कन्तारं अतिक्कमति, एवमेव इमस्मिं कम्मस्सकतञ्ञाणे ठत्वा इमे सत्ता बहुं वट्टगामिकम्मं आयूहित्वा सुखेन सुखं अनुभवन्ता अरहत्तं पत्ता गणनपथं वीतिवत्ता। सच्चानुलोमिकञाणन्ति चतुन्नं सच्चानं अनुलोमं विपस्सनाञाणम्। मग्गसमङ्गिस्स ञाणं फलसमङ्गिस्स ञाणन्ति मग्गञाणफलञाणानियेव।
१३७४. ‘दिट्ठिविसुद्धि खो पना’तिपदस्स निद्देसे या पञ्ञा पजाननातिआदीहि पदेहि हेट्ठा वुत्तानि कम्मस्सकतञ्ञाणादीनेव चत्तारि ञाणानि विभत्तानि।
१३७५. ‘यथादिट्ठिस्स च पधान’न्ति पदस्स निद्देसे यो चेतसिको वीरियारम्भोतिआदीहि पदेहि निद्दिट्ठं वीरियं पञ्ञागतिकमेव; पञ्ञाय हि लोकियट्ठाने लोकियं लोकुत्तरट्ठाने लोकुत्तरन्ति वेदितब्बम्।
१३७६. संवेगदुकनिद्देसे जातिभयन्ति जातिं भयतो दिस्वा ठितञाणम्। जरामरणभयादीसुपि एसेव नयो।
१३७७. अनुप्पन्नानं पापकानन्तिआदीहि जातिआदीनि भयतो दिस्वा जातिजराब्याधिमरणेहि मुच्चितुकामस्स उपायपधानं कथितम्। पदभाजनीयस्स पनत्थो विभङ्गट्ठकथायं (विभ॰ अट्ठ॰ ३६७ बोज्झङ्गपब्बवण्णना) आवि भविस्सति।
१३७८. ‘असन्तुट्ठिता च कुसलेसु धम्मेसू’ति पदनिद्देसे भिय्योकम्यताति विसेसकामता। इधेकच्चो हि आदितोव पक्खिकभत्तं वा सलाकभत्तं वा उपोसथिकं वा पाटिपदिकं वा देति, सो तेन असन्तुट्ठो हुत्वा पुन धुरभत्तं सङ्घभत्तं वस्सावासिकं देति, आवासं कारेति, चत्तारोपि पच्चये देति। तत्रापि असन्तुट्ठो हुत्वा सरणानि गण्हाति, पञ्च सीलानि समादियति। तत्रापि असन्तुट्ठो हुत्वा पब्बजति। पब्बजित्वा एकं निकायं द्वे निकायेति तेपिटकं बुद्धवचनं गण्हाति, अट्ठ समापत्तियो भावेति, विपस्सनं वड्ढेत्वा अरहत्तं गण्हाति । अरहत्तप्पत्तितो पट्ठाय महासन्तुट्ठो नाम होति। एवं याव अरहत्ता विसेसकामता ‘भिय्योकम्यता’ नाम।
१३७९. ‘अप्पटिवानिता च पधानस्मि’न्ति पदस्स निद्देसे यस्मा पन्तसेनासनेसु अधिकुसलानं धम्मानं भावनाय उक्कण्ठमानो पधानं पटिवासेति नाम , अनुक्कण्ठमानो नो पटिवासेति नाम, तस्मा तं नयं दस्सेतुं या कुसलानं धम्मानन्तिआदि वुत्तम्। तत्थ सक्कच्चकिरियताति कुसलानं करणे सक्कच्चकारिता। सातच्चकिरियताति सततमेव करणम्। अट्ठितकिरियताति खण्डं अकत्वा अट्ठपेत्वा करणम्। अनोलीनवुत्तिताति अलीनजीविता, अलीनपवत्तिता वा। अनिक्खित्तछन्दताति कुसलच्छन्दस्स अनिक्खिपनम्। अनिक्खित्तधुरताति कुसलकरणे वीरियधुरस्स अनिक्खिपनम्।
१३८०. ‘पुब्बेनिवासानुस्सतिञाणं विज्जा’ति एत्थ पुब्बेनिवासोति पुब्बे निवुत्थक्खन्धा च खन्धपटिबद्धञ्च। पुब्बेनिवासस्स अनुस्सति पुब्बेनिवासानुस्सति। ताय सम्पयुत्तं ञाणं पुब्बेनिवासानुस्सतिञाणम्। तयिदं पुब्बे निवुत्थक्खन्धपटिच्छादकं तमं विज्झतीति विज्जा। तं तमं विज्झित्वा ते खन्धे विदिते पाकटे करोतीति विदितकरणट्ठेनापि विज्जा।
चुतूपपाते ञाणन्ति चुतियञ्च उपपाते च ञाणम्। इदम्पि सत्तानं चुतिपटिसन्धिच्छादकं तमं विज्झतीति विज्जा। तं तमं विज्झित्वा सत्तानं चुतिपटिसन्धियो विदिता पाकटा करोतीति विदितकरणट्ठेनापि विज्जा। आसवानं खये ञाणन्ति सब्बकिलेसानं खयसमये ञाणम्। तयिदं चतुसच्चच्छादकतमं विज्झतीति विज्जा। तं तमं विज्झित्वा चत्तारि सच्चानि विदितानि पाकटानि करोतीति विदितकरणट्ठेनापि विज्जा।
१३८१. ‘चित्तस्स च अधिमुत्ति निब्बानञ्चा’ति एत्थ आरम्मणे अधिमुच्चनट्ठेन, पच्चनीकधम्मेहि च सुट्ठुमुत्तट्ठेन अट्ठ समापत्तियो चित्तस्स अधिमुत्ति नाम। इतरं पन ‘नत्थि एत्थ तण्हासङ्खातं वानं’, ‘निग्गतं वा तस्मा वाना’ति निब्बानम्। तत्थ अट्ठ समापत्तियो सयं विक्खम्भितकिलेसेहि विमुत्तत्ता विमुत्तीति वुत्ता, निब्बानं पन सब्बकिलेसेहि अच्चन्तं विमुत्तत्ता विमुत्तीति।
१३८२. मग्गसमङ्गिस्स ञाणन्ति चत्तारि मग्गञाणानि। फलसमङ्गिस्स ञाणन्ति चत्तारि फलञाणानि। तत्थ पठममग्गञाणं पञ्च किलेसे खेपेन्तं निरोधेन्तं वूपसमेन्तं पटिप्पस्सम्भेन्तं उप्पज्जतीति खये ञाणं नाम जातम्। दुतियमग्गञाणं चत्तारो किलेसे। तथा ततियमग्गञाणम्। चतुत्थमग्गञाणं पन अट्ठ किलेसे खेपेन्तं निरोधेन्तं वूपसमेन्तं पटिप्पस्सम्भेन्तं उप्पज्जतीति ‘खये ञाणं’ नाम जातम्। तं तं मग्गफलञाणं पन तेसं तेसं किलेसानं खीणन्ते निरुद्धन्ते वूपसमन्ते पटिप्पस्सम्भन्ते अनुप्पादन्ते अप्पवत्तन्ते उप्पन्नन्ति अनुप्पादे ञाणं नाम जातन्ति।
अट्ठसालिनिया धम्मसङ्गहअट्ठकथाय
निक्खेपकण्डवण्णना निट्ठिता।