०३. निद्देसवारवण्णना

३. निद्देसवारवण्णना
४. एवं उद्दिट्ठे हारादयो निद्दिसितुं ‘‘तत्थ सङ्खेपतो’’तिआदि आरद्धम्। तत्थ तत्थाति तस्मिं उद्देसपाठे। सङ्खेपतो नेत्ति कित्तिताति समासतो नेत्तिप्पकरणं कथितम्। हारनयमूलपदानञ्हि सरूपदस्सनं उद्देसपाठेन कतन्ति। एत्थ च हारनयानं –
सामञ्ञतो विसेसेन, पदत्थो लक्खणं कमो।
एत्तावता च हेत्वादी, वेदितब्बा हि विञ्ञुना॥
तेसु अविसेसतो विसेसतो च हारनयानं अत्थो दस्सितो। लक्खणादीसु पन अविसेसतो सब्बेपि हारा नया च यथाक्कमं ब्यञ्जनत्थमुखेन नवङ्गस्स सासनस्स अत्थसंवण्णनलक्खणा। विसेसतो पन तस्स तस्स हारस्स नयस्स च लक्खणं निद्देसे एव कथयिस्साम। कमादीनि च यस्मा नेसं लक्खणेसु ञातेसु विञ्ञेय्यानि होन्ति, तस्मा तानिपि निद्देसतो परतो पकासयिस्साम।

हारसङ्खेपो

१. या पन अस्सादादीनवतातिआदिका निद्देसगाथा, तासु अस्सादादीनवताति अस्सादो आदीनवताति पदविभागो। आदीनवताति च आदीनवो एव। केचि ‘‘अस्सादादीनवतो’’ति पठन्ति, तं न सुन्दरम्। तत्थ अस्सादीयतीति अस्सादो, सुखं सोमनस्सञ्च। वुत्तञ्हेतं – ‘‘यं, भिक्खवे, पञ्चुपादानक्खन्धे पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं पञ्चसु उपादानक्खन्धेसु अस्सादो’’ति (म॰ नि॰ १.१६६; सं॰ नि॰ ३.२६)। यथा चेतं सुखं सोमनस्सं, एवं इट्ठारम्मणम्पि। वुत्तम्पि चेतं – ‘‘सो तदस्सादेति तं निकामेती’’ति ‘‘रूपं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जती’’ति (पट्ठा॰ १.१.४२४), ‘‘संयोजनीयेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो’’ति (सं॰ नि॰ २.५३) च । अस्सादेति एतायाति वा अस्सादो, तण्हा। तण्हाय हि कारणभूताय पुग्गलो सुखम्पि सुखारम्मणम्पि अस्सादेति। यथा च तण्हा, एवं विपल्लासापि। विपल्लासवसेन हि सत्ता अनिट्ठम्पि आरम्मणं इट्ठाकारेन अस्सादेन्ति, एवं वेदनाय सब्बेसं तेभूमकसङ्खारानं तण्हाय विपल्लासानञ्च अस्सादविचारो वेदितब्बो।
कथं पन दुक्खादुक्खमसुखवेदनानं अस्सादनीयताति? विपल्लासतो सुखपरियायसब्भावतो च। तथा हि वुत्तं – ‘‘सुखा खो, आवुसो विसाख, वेदना ठितिसुखा विपरिणामदुक्खा। दुक्खा वेदना ठितिदुक्खा विपरिणामसुखा, अदुक्खमसुखा वेदना ञाणसुखा अञ्ञाणदुक्खा’’ति (म॰ नि॰ १.४६५)। तत्थ वेदनाय अट्ठसतपरियायवसेन, तेभूमकसङ्खारानं निक्खेपकण्डरूपकण्डवसेन, तण्हाय संकिलेसवत्थुविभङ्गे निक्खेपकण्डे च तण्हानिद्देसवसेन, विपल्लासानं सुखसञ्ञादिवसेन द्वासट्ठिदिट्ठिगतवसेन च विभागो वेदितब्बो।
आदीनवो दुक्खा वेदना तिस्सोपि वा दुक्खता। अथ वा सब्बेपि तेभूमका सङ्खारा आदीनवो। आदीनं अतिविय कपणं वाति पवत्ततीति हि आदीनवो, कपणमनुस्सो, एवंसभावा च तेभूमका धम्मा अनिच्चतादियोगेन। यतो तत्थ आदीनवानुपस्सना आरद्धविपस्सकानं यथाभूतनयोति वुच्चति। तथा च वुत्तं – ‘‘यं, भिक्खवे, पञ्चुपादानक्खन्धा अनिच्चा दुक्खा विपरिणामधम्मा, अयं पञ्चसु उपादानक्खन्धेसु आदीनवो’’ति। तस्मा आदीनवो दुक्खसच्चनिद्देसभूतानं जातियादीनं अनिच्चतादीनं द्वाचत्तालीसाय आकारानञ्च वसेन विभजित्वा निद्दिसितब्बो।
निस्सरति एतेनाति निस्सरणं, अरियमग्गो। निस्सरतीति वा निस्सरणं निब्बानम्। उभयम्पि सामञ्ञनिद्देसेन एकसेसेन वा ‘‘निस्सरण’’न्ति वुत्तम्। पि-सद्दो पुरिमानं पच्छिमानञ्च सम्पिण्डनत्थो। तत्थ अरियमग्गपक्खे सतिपट्ठानादीनं सत्तत्तिंसबोधिपक्खियधम्मानं कायानुपस्सनादीनञ्च तदन्तोगधभेदानं वसेन निस्सरणं विभजित्वा निद्दिसितब्बम्।
निब्बानपक्खे पन किञ्चापि असङ्खताय धातुया निप्परियायेन विभागो नत्थि। परियायेन पन सोपादिसेसनिरुपादिसेसभेदेन। यतो वा तं निस्सटं, तेसं पटिसम्भिदामग्गे (पटि॰ म॰ १.३) दस्सितप्पभेदानं चक्खादीनं छन्नं द्वारानं रूपादीनं छन्नं आरम्मणानं तंतंद्वारप्पवत्तानं छन्नं छन्नं विञ्ञाणफस्सवेदनासञ्ञाचेतनातण्हावितक्कविचारानं पथवीधातुआदीनं छन्नं धातूनं दसन्नं कसिणायतनानं असुभानं केसादीनं द्वत्तिंसाय आकारानं पञ्चन्नं खन्धानं द्वादसन्नं आयतनानं अट्ठारसन्नं धातूनं लोकियानं इन्द्रियानं कामधातुआदीनं तिस्सन्नं धातूनं कामभवादीनं तिण्णं तिण्णं भवानं चतुन्नं झानानं अप्पमञ्ञानं आरुप्पानं द्वादसन्नं पटिच्चसमुप्पादङ्गानञ्चाति एवमादीनं सङ्खतधम्मानं निस्सरणभावेन च विभजित्वा निद्दिसितब्बम्।
फलन्ति देसनाफलम्। किं पन तन्ति? यं देसनाय निप्फादीयति। ननु च निब्बानाधिगमो भगवतो देसनाय निप्फादीयति। निब्बानञ्च ‘‘निस्सरण’’न्ति इमिना वुत्तमेवाति? सच्चमेतं, तञ्च खो परम्पराय। इध पन पच्चक्खतो देसनाफलं अधिप्पेतम्। तं पन सुतमयञाणम्। अत्थधम्मवेदादिअरियमग्गस्स पुब्बभागप्पटिपत्तिभूता छब्बिसुद्धियो। यञ्च तस्मिं खणे मग्गं अनभिसम्भुणन्तस्स कालन्तरे तदधिगमकारणभूतं सम्पत्तिभवहेतु च सिया। तथा हि वक्खति – ‘‘अत्तानुदिट्ठिं ऊहच्च, एवं मच्चुतरो सियाति (सु॰ नि॰ ११२५; कथा॰ २२६; चूळनि॰ मोघराजमाणवपुच्छा १४४, मोघराजमाणवपुच्छानिद्देस ८८; नेत्ति॰ ५; पेटको॰ २२) इदं फल’’न्ति, ‘‘धम्मो हवे रक्खति धम्मचारिन्ति इदं फल’’न्ति (जा॰ १.१०.१०२-१०३; १.१५.३८५) च। एतेन नयेन देवेसु च मानुसेसु च आयुवण्णबलसुखयसपरिवारआधिपतेय्यसम्पत्तियो उपधिसम्पत्तियो चक्कवत्तिसिरी देवरज्जसिरी चत्तारि सम्पत्तिचक्कानि सीलसम्पदा समाधिसम्पदा तिस्सो विज्जा छ अभिञ्ञा चतस्सो पटिसम्भिदा सावकबोधि पच्चेकबोधि सम्मासम्बोधीति सब्बापि सम्पत्तियो पुञ्ञसम्भारहेतुका भगवतो देसनाय साधेतब्बताय फलन्ति वेदितब्बा।
उपायोति अरियमग्गपदट्ठानभूता पुब्बभागप्पटिपदा। सा हि पुरिमा पुरिमा पच्छिमाय पच्छिमाय अधिगमूपायभावतो परम्पराय मग्गनिब्बानाधिगमस्स च हेतुभावतो उपायो। या च पुब्बे वुत्तफलाधिगमस्स उपायपटिपत्ति। केचि पन ‘‘सह विपस्सनाय मग्गो उपायो’’ति वदन्ति, तेसं मतेन निस्सरणन्ति निब्बानमेव वुत्तं सिया। फलं विय उपायोपि पुब्बभागोति वुत्तं सिया, यं पन वक्खति ‘‘सब्बे धम्मा…पे॰… विसुद्धियाति (ध॰ प॰ २७९; थेरगा॰ ६७८) अयं उपायो’’ति। एत्थापि पुब्बभागप्पटिपदा एव उदाहटाति सक्का विञ्ञातुम्। यस्मा पन ‘‘ते पहाय तरे ओघन्ति इदं निस्सरण’’न्ति अरियमग्गस्स निस्सरणभावं वक्खति। अरियमग्गो हि ओघतरणन्ति।
आणत्तीति आणारहस्स भगवतो वेनेय्यजनस्स हितसिद्धिया ‘‘एवं पटिपज्जाही’’ति विधानम्। तथा हि वक्खति ‘‘सुञ्ञतो लोकं अवेक्खस्सु, मोघराजाति (सु॰ नि॰ ११२५; कथा॰ २२६; नेत्ति॰ ५; पेटको॰ २२; चूळनि॰ मोघराजमाणवपुच्छा १४४, मोघराजमाणवपुच्छानिद्देस ८८) आणत्ती’’ति।
योगीनन्ति चतुसच्चकम्मट्ठानभावनाय युत्तप्पयुत्तानं वेनेय्यानं, अत्थायाति वचनसेसो। देसनाहारोति एतेसं यथावुत्तानं अस्सादादीनं विभजनलक्खणो संवण्णनाविसेसो देसनाहारो नामाति अत्थो। एत्थाह – किं पनेतेसं अस्सादादीनं अनवसेसानं वचनं देसनाहारो, उदाहु एकच्चानन्ति? निरवसेसानंयेव। यस्मिञ्हि सुत्ते अस्सादादीनवनिस्सरणानि सरूपतो आगतानि, तत्थ वत्तब्बमेव नत्थि। यत्थ पन एकदेसेन आगतानि, न वा सरूपेन। तत्थ अनागतं अत्थवसेन निद्धारेत्वा हारो योजेतब्बो। अयञ्च अत्थो देसनाहारविभङ्गे आगमिस्सतीति इध न पपञ्चितो।
२. यं पुच्छितन्ति या पुच्छा, विचियमानाति वचनसेसो। विस्सज्जितं अनुगीतीति एत्थापि एसेव नयो। तत्थ विस्सज्जितन्ति विस्सज्जना, सा एकंसब्याकरणादिवसेन चतुब्बिधं ब्याकरणम्। च-सद्दो सम्पिण्डनत्थो, तेन गाथायं अवुत्तं पदादिं सङ्गण्हाति। ता पन पुच्छाविस्सज्जना कस्साति आह ‘‘सुत्तस्सा’’ति। एतेन सुत्ते आगतं पुच्छाविस्सज्जनं विचेतब्बन्ति दस्सेति। या च अनुगीतिति वुत्तस्सेव अत्थस्स या अनु पच्छा गीति अनुगीति, सङ्गहगाथा, पुच्छाय वा अनुरूपा गीति। एतेन पुब्बापरं गहितम्। ब्याकरणस्स हि पुच्छानुरूपता इध पुब्बापरं अधिप्पेतम्। या ‘‘पुच्छानुसन्धी’’ति वुच्चति। पुरिमं ‘‘सुत्तस्सा’’ति पदं पुब्बापेक्खन्ति पुन ‘‘सुत्तस्सा’’ति वुत्तम्। तेन सुत्तस्स निस्सयभूते अस्सादादिके परिग्गण्हाति। एत्तावता विचयहारस्स विसयो निरवसेसेन दस्सितो होति। तथा च वक्खति विचयहारविभङ्गे ‘‘पदं विचिनति…पे॰… अनुगीतिं विचिनती’’ति।
तत्थ सुत्ते सब्बेसं पदानं अनुपुब्बेन अत्थसो ब्यञ्जनसो च विचयो पदविचयो। ‘‘अयं पुच्छा अदिट्ठजोतना दिट्ठसंसन्दना विमतिच्छेदना अनुमतिपुच्छा कथेतुकम्यतापुच्छा सत्ताधिट्ठाना धम्माधिट्ठाना एकाधिट्ठाना अनेकाधिट्ठाना सम्मुतिविसया परमत्थविसया अतीतविसया अनागतविसया पच्चुप्पन्नविसया’’तिआदिना पुच्छाविचयो वेदितब्बो। ‘‘इदं विस्सज्जनं एकंसब्याकरणं विभज्जब्याकरणं पटिपुच्छाब्याकरणं ठपनं सावसेसं निरवसेसं सउत्तरं अनुत्तरं लोकियं लोकुत्तर’’न्तिआदिना विस्सज्जनविचयो।
‘‘अयं पुच्छा इमिना समेति, एतेन न समेती’’ति पुच्छितत्थं आनेत्वा विचयो पुब्बेनापरं संसन्दित्वा च विचयो पुब्बापरविचयो। ‘‘अयं अनुगीति वुत्तत्थसङ्गहा अवुत्तत्थसङ्गहा तदुभयत्थसङ्गहा कुसलत्थसङ्गहा अकुसलत्थसङ्गहा’’तिआदिना अनुगीतिविचयो। अस्सादादीसु सुखवेदनाय ‘‘इट्ठारम्मणानुभवनलक्खणा’’तिआदिना, तण्हाय ‘‘आरम्मणग्गहणलक्खणा’’तिआदिना, विपल्लासानं ‘‘विपरीतग्गहणलक्खणा’’तिआदिना, अवसिट्ठानं तेभूमकधम्मानं ‘‘यथासकलक्खणा’’तिआदिना सब्बेसञ्च द्वावीसतिया तिकेसु द्वाचत्तालीसाधिके च दुकसते लब्भमानपदवसेन तंतंअस्सादत्थविसेसनिद्धारणं अस्सादविचयो।
दुक्खवेदनाय ‘‘अनिट्ठानुभवनलक्खणा’’तिआदिना, दुक्खसच्चानं ‘‘पटिसन्धिलक्खणा’’तिआदिना, अनिच्चतादीनं आदिअन्तवन्तताय अनिच्चन्तिकताय च ‘‘अनिच्चा’’तिआदिना सब्बेसञ्च लोकियधम्मानं संकिलेसभागियहानभागियतादिवसेन आदीनववुत्तिया ओकारनिद्धारणेन आदीनवविचयो। निस्सरणपदे अरियमग्गस्स आगमनतो कायानुपस्सनादिपुब्बभागप्पटिपदाविभागविसेसनिद्धारणवसेन निब्बानस्स यथावुत्तपरियायविभागविसेसनिद्धारणवसेनाति एवं निस्सरणविचयो। फलादीनं तंतंसुत्तदेसनाय साधेतब्बफलस्स तदुपायस्स तत्थ तत्थ सुत्तविधिवचनस्स च विभागनिद्धारणवसेन विचयो वेदितब्बो। एवं पदपुच्छाविस्सज्जनपुब्बापरानुगीतीनं अस्सादादीनञ्च विसेसनिद्धारणवसेनेव विचयलक्खणो ‘‘विचयो हारो’’ति वेदितब्बो।
३. सब्बेसन्ति सोळसन्नम्। भूमीति ब्यञ्जनं सन्धायाह। ब्यञ्जनञ्हि मूलपदानि विय नयानं हारानं भूमि पवत्तिट्ठानं, तेसं ब्यञ्जनविचारभावतो। वुत्तञ्हि – ‘‘हारा ब्यञ्जनविचयो’’ति, पेटकेपि हि वुत्तं – ‘‘यत्थ च सब्बे हारा, सम्पतमाना नयन्ति सुत्तत्थम्। ब्यञ्जनविधिपुथुत्ता’’ति। गोचरोति सुत्तत्थो। सुत्तस्स हि पदत्थुद्धारणमुखेन हारयोजना। तेसं ब्यञ्जनत्थानम्। युत्तायुत्तपरिक्खाति युत्तस्स च अयुत्तस्स च उपपरिक्खा। ‘‘युत्तायुत्तिपरिक्खा’’तिपि पाठो, युत्तिअयुत्तीनं विचारणाति अत्थो। कथं पन तेसं युत्तायुत्तजानना? चतूहि महापदेसेहि अविरुज्झनेन। तत्थ ब्यञ्जनस्स ताव सभावनिरुत्तिभावो अधिप्पेतत्थवाचकभावो च युत्तभावो। अत्थस्स पन सुत्तविनयधम्मताहि अविलोमनम्। अयमेत्थ सङ्खेपो। वित्थारो पन परतो आवि भविस्सति। हारो युत्तीति निद्दिट्ठोति एवं सुत्ते ब्यञ्जनत्थानं युत्तायुत्तभावविभावनलक्खणो युत्तिहारोति वेदितब्बो।
४. धम्मन्ति यं किञ्चि सुत्तागतं कुसलादिधम्ममाह। तस्स धम्मस्साति तस्स यथावुत्तस्स कुसलादिधम्मस्स। यं पदट्ठानन्ति यं कारणं, योनिसोमनसिकारादि सुत्ते आगतं वा अनागतं वा सम्भवतो निद्धारेत्वा कथेतब्बन्ति अधिप्पायो। इतीति एवं, वुत्तनयेनाति अत्थो। याव सब्बधम्माति यत्तका तस्मिं सुत्ते आगता धम्मा, तेसं सब्बेसम्पि यथानुरूपं पदट्ठानं निद्धारेत्वा कथेतब्बन्ति अधिप्पायो। अथ वा याव सब्बधम्माति सुत्तागतस्स धम्मस्स यं पदट्ठानं, तस्सपि यं पदट्ठानन्ति सम्भवतो याव सब्बधम्मा पदट्ठानविचारणा कातब्बाति अत्थो। एसो हारो पदट्ठानोति एवं सुत्ते आगतधम्मानं पदट्ठानभूता धम्मा तेसञ्च पदट्ठानभूताति सम्भवतो पदट्ठानभूतधम्मनिद्धारणलक्खणो पदट्ठानो नाम हारोति अत्थो।
५. वुत्तम्हि एकधम्मेति कुसलादीसु खन्धादीसु वा यस्मिं किस्मिञ्चि एकधम्मे, सुत्ते सरूपतो निद्धारणवसेन वा कथिते। ये धम्मा एकलक्खणा केचीति ये केचि धम्मा कुसलादिभावेन रूपक्खन्धादिभावेन वा तेन धम्मेन समानलक्खणा। वुत्ता भवन्ति सब्बेति ते सब्बेपि कुसलादिसभावा, खन्धादिसभावा वा धम्मा सुत्ते अवुत्तापि ताय समानलक्खणताय वुत्ता भवन्ति आनेत्वा संवण्णनावसेनाति अधिप्पायो। एत्थ च एकलक्खणाति समानलक्खणा वुत्ता। तेन सहचारिता समानकिच्चता समानहेतुता समानफलता समानारम्मणताति एवमादीहि अवुत्तानम्पि वुत्तानं विय निद्धारणं वेदितब्बम्। सो हारो लक्खणो नामाति एवं सुत्ते अनागतेपि धम्मे वुत्तप्पकारेन आगते विय निद्धारेत्वा या संवण्णना, सो लक्खणो नाम हारोति अत्थो।
६. नेरुत्तन्ति निरुत्तं, पदनिब्बचनन्ति अत्थो। अधिप्पायोति बुद्धानं सावकानं वा तस्स सुत्तस्स देसकानं अधिप्पायो। ब्यञ्जनन्ति ब्यञ्जनेन, करणे हि एतं पच्चत्तम्। कामञ्च सब्बे हारा ब्यञ्जनविचया, अयं पन विसेसतो ब्यञ्जनद्वारेनेव अत्थपरियेसनाति कत्वा ‘‘ब्यञ्जन’’न्ति वुत्तम्। तथा हि वक्खति – ‘‘ब्यञ्जनेन सुत्तस्स नेरुत्तञ्च अधिप्पायो च निदानञ्च पुब्बापरानुसन्धि च गवेसितब्बा’’ति। अथाति पदपूरणमत्तम्। देसनानिदानन्ति निददाति फलन्ति निदानं, कारणं, येन कारणेन देसना पवत्ता, तं देसनाय पवत्तिनिमित्तन्ति अत्थो। पुब्बापरानुसन्धीति पुब्बेन च अपरेन च अनुसन्धि। ‘‘पुब्बापरेन सन्धी’’तिपि पाठो, सुत्तस्स पुब्बभागेन अपरभागं संसन्दित्वा कथनन्ति अत्थो। सङ्गीतिवसेन वा पुब्बापरभूतेहि सुत्तन्तरेहि संवण्णियमानस्स सुत्तस्स संसन्दनं पुब्बापरानुसन्धि। यञ्च पुब्बपदेन परपदस्स सम्बन्धनं, अयम्पि पुब्बापरानुसन्धि। एसो हारो चतुब्यूहोति एवं निब्बचनाधिप्पायादीनं चतुन्नं विभावनलक्खणो चतुब्यूहो हारो नामाति अत्थो।
७. एकम्हि पदट्ठानेति एकस्मिं आरम्भधातुआदिके परक्कमधातुआदीनं पदट्ठानभूते धम्मे देसनारुळ्हे सति। परियेसति सेसकं पदट्ठानन्ति तस्स विसभागताय अग्गहणेन वा सेसकं पमादादीनं आसन्नकारणत्ता पदट्ठानभूतं कोसज्जादिकं धम्मन्तरं परियेसति पञ्ञाय गवेसति, परियेसित्वा च संवण्णनाय योजेन्तो देसनं आवट्टति पटिपक्खेति वीरियारम्भादिमुखेन आरद्धसुत्तं वुत्तनयेन पमादादिवसेन निद्दिसन्तो देसनं पटिपक्खतो आवट्टेति नाम। आवट्टो नाम सो हारोति देसनाय गहितधम्मानं सभागविसभागधम्मवसेन आवट्टनलक्खणो आवट्टो हारो नामाति अत्थो।
८. धम्मन्ति सभावधम्मं, तं कुसलादिवसेन अनेकविधम्। पदट्ठानन्ति यस्मिं पतिट्ठिते उत्तरि गुणविसेसे अधिगच्छति, तं विसेसाधिगमनकारणम्। भूमिन्ति पुथुज्जनभूमि दस्सनभूमीति एवमादिकं भूमिम्। विभज्जतेति विभागेन कथेति। साधारणेति दस्सनपहातब्बादिनामवसेन वा पुथुज्जनसोतापन्नादिवत्थुवसेन वा साधारणे अविसिट्ठे समानेति अत्थो। वुत्तविपरियायेन असाधारणा वेदितब्बा। नेय्यो विभत्तीति यथावुत्तधम्मादीनं विभजनो अयं हारो विभत्तीति ञातब्बोति अत्थो। तस्मा संकिलेसधम्मे वोदानधम्मे च साधारणासाधारणतो पदट्ठानतो भूमितो च विभजनलक्खणो ‘‘विभत्तिहारो’’ति दट्ठब्बम्।
९. निद्दिट्ठेति कथिते सुत्ते आगते, संवण्णिते वा। भावितेति यथा उप्पन्नसदिसा उप्पन्नाति वुच्चन्ति, एवं भावितसदिसे भावेतब्बेति अत्थो। पहीनेति एत्थापि एसेव नयो। परिवत्तति पटिपक्खेति वुत्तानं धम्मानं ये पटिपक्खा, तेसं वसेन परिवत्तेतीति अत्थो। एवं निद्दिट्ठानं धम्मानं पटिपक्खतो परिवत्तनलक्खणो ‘‘परिवत्तनो हारो’’ति वेदितब्बो।
१०. विविधानि एकस्मिंयेव अत्थे वचनानि विवचनानि, विवचनानि एव वेवचनानि, परियायसद्दाति अत्थो। तानि वेवचनानि। बहूनीति अनेकानि। तु-सद्दो अवधारणे। तेन बहू एव परियायसद्दा वेवचनहारयोजनायं कथेतब्बा, न कतिपयाति दस्सेति । सुत्ते वुत्तानीति नवविधसुत्तन्तसङ्खाते तेपिटके बुद्धवचने भासितानि। एत्थापि तु-सद्दस्स अत्थो आनेत्वा योजेतब्बो, तेन पाळियं आगतानियेव वेवचनानि गहेतब्बानीति वुत्तं होति। एकधम्मस्साति एकस्स पदत्थस्स। यो जानाति सुत्तविदूति यथा ‘‘सप्पिस्स जानाही’’ति वुत्ते ‘‘सप्पिना विचारेहि, सप्पिं देहि, देथा’’ति वा आणापेतीति अत्थो, एवं यो सुत्तकोविदो धम्मकथिको एकस्स अत्थस्स बहूपि परियायसद्दे विचारेति विभावेति योजेतीति अत्थो। वेवचनो नाम सो हारोति तस्स अत्थस्स वुत्तप्पकारपरियायसद्दयोजनालक्खणो वेवचनहारो नाम। तस्मा एकस्मिं अत्थे अनेकपरियायसद्दयोजनालक्खणो ‘‘वेवचनहारो’’ति वेदितब्बम्।
११. धम्मन्ति खन्धादिधम्मम्। पञ्ञत्तीहीति पञ्ञापनेहि पकारेहि ञापनेहि, असङ्करतो वा ठपनेहि। विविधाहीति निक्खेपप्पभवादिवसेन अनेकविधाहि। सो आकारोति यो एकस्सेवत्थस्स निक्खेपप्पभवपञ्ञत्तिआदिवसेन अनेकाहि पञ्ञत्तीहि पञ्ञापनाकारो। ञेय्यो पञ्ञत्ति नाम हारोति पञ्ञत्तिहारो नामाति ञातब्बो। तस्मा एकेकस्स धम्मस्स अनेकाहि पञ्ञत्तीहि पञ्ञापेतब्बाकारविभावनलक्खणो ‘‘पञ्ञत्तिहारो’’ति वेदितब्बम्।
१२. पटिच्चुप्पादोति पटिच्चसमुप्पादो। इन्द्रियखन्धाति इन्द्रियानि च खन्धा च। धातुआयतनाति धातुयो च आयतनानि च। एतेहीति यो द्वादसपदिको पच्चयाकारो यानि च द्वावीसतिन्द्रियानि ये च पञ्चक्खन्धा या च अट्ठारस धातुयो यानि च द्वादसायतनानि, एतेहि सुत्ते आगतपदत्थमुखेन निद्धारियमानेहि। ओतरति योति यो संवण्णनानयो ओगाहति, पटिच्चसमुप्पादादिके अनुपविसतीति अत्थो। ओतरणो नाम सो हारोति यो यथावुत्तो संवण्णनाविसेसो, सो ओतरणहारो नाम। च-सद्देन चेत्थ सुञ्ञतमुखादीनं गाथायं अवुत्तानम्पि सङ्गहो दट्ठब्बो। एवं पटिच्चसमुप्पादादिमुखेहि सुत्तत्थस्स ओतरणलक्खणो ओतरणो हारो नामाति वेदितब्बम्।
१३. विस्सज्जितम्हीति बुद्धादीहि ब्याकते। पञ्हेति ञातुं इच्छिते अत्थे। गाथायन्ति गाथारुळ्हे। इदञ्च पुच्छन्ता येभुय्येन गाथाबन्धवसेन पुच्छन्तीति कत्वा वुत्तम्। यमारब्भाति सा पन गाथा यं अत्थं आरब्भ अधिकिच्च पुच्छिता, तस्स अत्थस्स। सुद्धासुद्धपरिक्खाति पदं सोधितं, आरम्भो न सोधितो, पदञ्च सोधितं आरम्भो च सोधितोति एवं पदादीनं सोधितासोधितभावविचारो । हारो सो सोधनो नामाति यथावुत्तविचारो सोधनो हारो नाम। एवं सुत्ते पदपदत्थपञ्हारम्भानं सोधनलक्खणो ‘‘सोधनो हारो’’ति वेदितब्बम्।
१४. एकत्ततायाति एकस्स भावो एकत्तं, एकत्तमेव एकत्तता, ताय एकत्तताय। एक-सद्दो चेत्थ समानसद्दपरियायो, तस्मा सामञ्ञेनाति अत्थो। विसिट्ठा मत्ता विमत्ता, विमत्ताव वेमत्तं, तस्स भावो वेमत्तता, ताय वेमत्तताय, विसेसेनाति अत्थो। ते न विकप्पयितब्बाति ये धम्मा ‘‘दुक्खं समुदयो’’तिआदिना सामञ्ञेन, ‘‘जाति जरा कामतण्हा भवतण्हा’’तिआदिना विसेसेन च सुत्ते देसिता, ते ‘‘किमेत्थ सामञ्ञं, को वा विसेसो’’ति एवं सामञ्ञविसेसविकप्पनवसेन न विकप्पयितब्बा। कस्मा? सामञ्ञविसेसकप्पनाय वोहारभावेन अनवट्ठानतो कालदिसाविसेसादीनं विय अपेक्खासिद्धितो च। यथा हि ‘‘अज्ज हिय्यो स्वे’’ति वुच्चमाना कालविसेसा अनवट्ठितसभावा ‘‘पुरिमा दिसा पच्छिमा दिसा’’ति वुच्चमाना दिसाविसेसा च, एवं सामञ्ञविसेसापि। तथा हि ‘‘इदं दुक्ख’’न्ति वुच्चमानं जातिआदिअपेक्खाय सामञ्ञम्पि समानं सच्चापेक्खाय विसेसो होति। एस नयो समुदयादीसुपि। एसो हारो अधिट्ठानोति एवं सुत्तागतानं धम्मानं अविकप्पनवसेन सामञ्ञविसेसनिद्धारणलक्खणो अधिट्ठानो हारो नामाति अत्थो।
१५. ये धम्माति ये अविज्जादिका पच्चयधम्मा। यं धम्मन्ति यं सङ्खारादिकं पच्चयुप्पन्नधम्मम्। जनयन्तीति निब्बत्तेन्ति। पच्चयाति सहजातपच्चयभावेन। परम्परतोति परम्परपच्चयभावेन, अनुरूपसन्तानघटनवसेन पच्चयो हुत्वाति अत्थो। उपनिस्सयकोटि हि इधाधिप्पेता। पुरिमस्मिं अवसिट्ठो पच्चयभावो। हेतुमवकड्ढयित्वाति तं यथावुत्तपच्चयसङ्खातं जनकादिभेदभिन्नं हेतुं आकड्ढित्वा सुत्ततो निद्धारेत्वा यो संवण्णनासङ्खातो, एसो हारो परिक्खारोति एवं सुत्ते आगतधम्मानं परिक्खारसङ्खाते हेतुपच्चये निद्धारेत्वा संवण्णनलक्खणो परिक्खारो हारोति अत्थो।
१६. ये धम्माति ये सीलादिधम्मा। यंमूलाति येसं समाधिआदीनं मूलभूता, ते तेसं समाधिआदीनं पदट्ठानभावेन समारोपयितब्बाति सम्बन्धो। ये चेकत्था पकासिता मुनिनाति ये च रागविरागाचेतोविमुत्तिसेक्खफलकामधातुसमतिक्कमनादिसद्दा अनागामिफलत्थताय एकत्था बुद्धमुनिना परिदीपिता, ते अञ्ञमञ्ञवेवचनभावेन समारोपयितब्बाति सम्बन्धो। समारोपनञ्चेत्थ सुत्ते यथारुतवसेन निद्धारणवसेन वा गय्हमानस्स सिक्खत्तयसङ्खातस्स सीलादिक्खन्धत्तयस्स परियायन्तरविभावनमुखेन भावनापारिपूरिकथनं, भावनापारिपूरी च पहातब्बस्स पहानेनाति पहानसमारोपनापि अत्थतो दस्सिता एव होति। एस समारोपनो हारोति एस सुत्ते आगतधम्मानं पदट्ठानवेवचनभावनापहानसमारोपनविचारणलक्खणो समारोपनो नाम हारोति अत्थो।

नयसङ्खेपो

१७. एवं गाथाबन्धवसेन सोळसपि हारे निद्दिसित्वा इदानि नये निद्दिसितुं ‘‘तण्हञ्चा’’तिआदि वुत्तम्। तत्थ तण्हञ्च अविज्जम्पि चाति सुत्ते आगतं अत्थतो निद्धारणवसेन वा गहितं तण्हं अविज्जञ्च यो नेतीति सम्बन्धो। यो संवण्णनाविसेसो तं नेति संकिलेसपक्खं पापेति संकिलेसवसेन सुत्तत्थं योजेतीति अधिप्पायो। समथेनाति समाधिना। विपस्सनायाति पञ्ञाय, यो नेति वोदानपक्खं पापेति, तथा सुत्तत्थं योजेतीति अधिप्पायो। सच्चेहि योजयित्वाति नयन्तो च तण्हा च अविज्जा च भवमूलकत्ता समुदयसच्चं, अवसेसा तेभूमकधम्मा दुक्खसच्चं, समथविपस्सना मग्गसच्चं, तेन पत्तब्बा असङ्खतधातु निरोधसच्चन्ति एवं इमेहि चतूहि सच्चेहि योजेत्वा। अयं नयो नन्दियावट्टोति यो तण्हाविज्जाहि संकिलेसपक्खस्स सुत्तत्थस्स समथविपस्सनाहि वोदानपक्खस्स चतुसच्चयोजनमुखेन नयनलक्खणो संवण्णनाविसेसो, अयं नन्दियावट्टो नयो नामाति अत्थो। एत्थ च नयस्स भूमि गाथायं ‘‘नयो’’ति वुत्ता, तस्मा संवण्णनाविसेसोति वुत्तम्। न हि अत्थनयो संवण्णना, चतुसच्चपटिवेधस्स अनुरूपो पुब्बभागे अनुगाहणनयो अत्थनयो। तस्स पन या उग्घटितञ्ञुआदीनं वसेन तण्हादिमुखेन नयभूमिरचना, तत्थ नयवोहारो।
१८. अकुसलेति द्वादसचित्तुप्पादसङ्गहिते सब्बेपि अकुसले धम्मे। समूलेहीति अत्तनो मूलेहि, लोभदोसमोहेहीति अत्थो। कुसलेति सब्बेपि चतुभूमके कुसले धम्मे। कुसलमूलेहीति कुसलेहि अलोभादिमूलेहि यो नेति। नयन्तो च कुसलाकुसलं मायामरीचिआदयो विय अभूतं न होतीति भूतम्। पटघटादयो विय न सम्मुतिसच्चमत्तन्ति तथम्। अकुसलस्स इट्ठविपाकताभावतो कुसलस्स च अनिट्ठविपाकताभावतो विपाके सति अविसंवादकत्ता अवितथं नेति। एवमेतेसं तिण्णम्पि पदानं कुसलाकुसलविसेसनता दट्ठब्बा। अथ वा अकुसलमूलेहि अकुसलानि कुसलमूलेहि च कुसलानि नयन्तो अयं नयो भूतं तथं अवितथं नेति, चत्तारि सच्चानि निद्धारेत्वा योजेतीति अत्थो। दुक्खादीनि हि बाधकादिभावतो अञ्ञथाभावाभावेन भूतानि, सच्चसभावत्ता तथानि, अविसंवादनतो अवितथानि। वुत्तञ्हेतं भगवता ‘‘चत्तारिमानि, भिक्खवे, तथानि अवितथानि अनञ्ञथानी’’ति (सं॰ नि॰ ५.१०९०)। तिपुक्खलं तं नयं आहूति यो अकुसलमूलेहि संकिलेसपक्खस्स कुसलमूलेहि वोदानपक्खस्स सुत्तत्थस्स चतुसच्चयोजनमुखेन नयनलक्खणो संवण्णनाविसेसो, तं तिपुक्खलं नयन्ति वदन्तीति अत्थो।
१९. विपल्लासेहीति असुभे सुभन्तिआदिनयप्पवत्तेहि चतूहि विपल्लासेहि। किलेसेति किलिस्सन्ति विबाधियन्तीति किलेसा, संकिलिट्ठधम्मा, संकिलेसपक्खन्ति अत्थो। केचि ‘‘संकिलेसे’’तिपि पठन्ति, किलेससहितेति अत्थो। इन्द्रियेहीति सद्धादीहि इन्द्रियेहि। सद्धम्मेति पटिपत्तिपटिवेधसद्धम्मे, वोदानपक्खन्ति अत्थो। एतं नयन्ति यो सुभसञ्ञादीहि विपल्लासेहि सकलस्स संकिलेसपक्खस्स सद्धिन्द्रियादीहि वोदानपक्खस्स चतुसच्चयोजनवसेन नयनलक्खणो संवण्णनाविसेसो, एतं नयं नयविदू सद्धम्मनयकोविदा, अत्थनयकुसला एव वा सीहविक्कीळितं नयन्ति वदन्तीति अत्थो।
२०. वेय्याकरणेसूति तस्स तस्स अत्थनयस्स योजनत्थं कतेसु सुत्तस्स अत्थविस्सज्जनेसूति अत्थो। तेनेवाह ‘‘तहिं तहि’’न्ति। कुसलाकुसलाति वोदानिया संकिलेसिका च तस्स तस्स नयस्स दिसाभूतधम्मा। वुत्ताति सुत्ततो निद्धारेत्वा कथिता। मनसा वोलोकयतेति ते यथावुत्तधम्मे चित्तेनेव ‘‘अयं पठमा दिसा अयं दुतिया दिसा’’तिआदिना तस्स तस्स नयस्स दिसाभावेन उपपरिक्खति, विचारेतीति अत्थो। ‘‘ओलोकयते ते अबही’’तिपि पाठो। तत्थ तेति ते यथावुत्तधम्मे। अबहीति अब्भन्तरं, चित्ते एवाति अत्थो। तं खु दिसालोचनं आहूति ओलोकयतेति एत्थ यदेतं ओलोकनं, तं दिसालोचनं नाम नयं वदन्ति। खु-ति च निपातो अवधारणे। तेन ओलोकनमेव अयं नयो, न कोचि अत्थविसेसोति दस्सेति।
२१. ओलोकेत्वाति पठमादिदिसाभावेन उपपरिक्खित्वा। दिसालोचनेनाति दिसालोचननयेन करणभूतेन। येन हि विधिना तस्स तस्स अत्थनयस्स योजनाय दिसा ओलोकीयन्ति, सो विधि दिसालोचनन्ति एवं वा एत्थ अत्थो दट्ठब्बो। उक्खिपियाति उद्धरित्वा, दिसाभूतधम्मे सुत्ततो निद्धारेत्वाति अत्थो। ‘‘उक्खिपिय यो समानेती’’तिपि पठन्ति, तस्सत्थो – ‘‘यो तेसं दिसाभूतधम्मानं समानयनं करोती’’ति। यन्ति वा किरियापरामसनम्। समानेतीति समं, सम्मा वा आनेति तस्स तस्स नयस्स योजनावसेन। के पन आनेति? सब्बे कुसलाकुसले तंतंनयदिसाभूते। अयं नयोति समानेतीति एत्थ यदेतं तंतंनयदिसाभूतधम्मानं समानयनं, अयं अङ्कुसो नाम नयोति अत्थो। एतञ्च द्वयं ‘‘वोहारनयो, कम्मनयो’’ति च वुच्चति।
२२. एवं हारे नये च निद्दिसित्वा इदानि नेसं योजनक्कमं दस्सेन्तो ‘‘सोळस हारा पठम’’न्तिआदिमाह। तत्थ पठमं सोळस हारा ‘‘योजेतब्बा’’ति वचनसेसो। हारसंवण्णना पठमं कातब्बा ब्यञ्जनपरियेट्ठिभावतोति अधिप्पायो। दिसलोचनतोति दिसालोचनेन, अयमेव वा पाठो। अङ्कुसेन हीति हि-सद्दो निपातमत्तम्। सेसं उत्तानमेव।

द्वादसपदम्

२३. इदानि येसं ब्यञ्जनपदानं अत्थपदानञ्च वसेन द्वादस पदानि सुत्तन्ति वुत्तं, तानि पदानि निद्दिसितुं ‘‘अक्खरं पद’’न्तिआदिमाह। तत्थ अपरियोसिते पदे वण्णो अक्खरं परियायवसेन अक्खरणतो असञ्चरणतो। न हि वण्णस्स परियायो विज्जति, अथ वण्णोति केनट्ठेन वण्णो? अत्थसंवण्णनट्ठेन। वण्णो एव हि इत्तरखणताय अपरापरभावेन पवत्तो पदादिभावेन गय्हमानो यथासम्बन्धं तं तं अत्थं वदति । एकक्खरं वा पदं अक्खरं, केचि पन ‘‘मनसा देसनावाचाय अक्खरणतो अक्खर’’न्ति वदन्ति।
पदन्ति पज्जति अत्थो एतेनाति पदं, तं नामपदं आख्यातपदं उपसग्गपदं निपातपदन्ति चतुब्बिधम्। तत्थ ‘‘फस्सो वेदना चित्त’’न्ति एवमादिकं सत्वप्पधानं नामपदम्। ‘‘फुसति वेदयति विजानाती’’ति एवमादिकं किरियापधानं आख्यातपदम्। किरियाविसेसग्गहणनिमित्तं ‘‘प’’ इति एवमादिकं उपसग्गपदम्। किरियाय सत्वस्स च सरूपविसेसप्पकासनहेतुभूतं ‘‘एव’’न्ति एवमादिकं निपातपदम्।
ब्यञ्जनन्ति सङ्खेपतो वुत्तं पदाभिहितं अत्थं ब्यञ्जयतीति ब्यञ्जनं, वाक्यम्। तं पन अत्थतो पदसमुदायोति दट्ठब्बम्। पदमत्तसवनेपि हि अधिकारादिवसेन लब्भमानेहि पदन्तरेहि अनुसन्धानं कत्वाव अत्थसम्पटिपत्ति होतीति वाक्यमेव अत्थं ब्यञ्जयति। निरुत्तीति आकाराभिहितं निब्बचनं निरुत्ति।
निद्देसोति निब्बचनवित्थारो निरवसेसदेसनत्ता निद्देसो। पदेहि वाक्यस्स विभागो आकारो। यदि एवं पदतो आकारस्स को विसेसोति? अपरियोसिते वाक्ये अविभज्जमाने वा तदवयवो पदम्। उच्चारणवसेन परियोसिते वाक्ये विभज्जमाने वा तदवयवो आकारोति अयमेतेसं विसेसो। छट्ठं वचनं छट्ठवचनम्। आकारो छट्ठवचनं एतस्साति आकारछट्ठवचनं, ब्यञ्जनपदम्। एत्थ च ब्यञ्जनन्ति इमस्स पदस्स अनन्तरं वत्तब्बं आकारपदं निद्देसपदानन्तरं वदन्तेन ‘‘आकारछट्ठवचन’’न्ति वुत्तं, पदानुपुब्बिकं पन इच्छन्तेहि तं ब्यञ्जनपदानन्तरमेव कातब्बम्। तथा हि वक्खति ‘‘अपरिमाणा ब्यञ्जना अपरिमाणा आकाराति, ब्यञ्जनेहि विवरति आकारेहि विभजती’’ति च। केचि पन ‘‘आकारपदब्यञ्जननिरुत्तियो च निद्देसो’’ति पठन्ति। एत्ताव ब्यञ्जनं सब्बन्ति यानिमानि अक्खरादीनि निद्दिट्ठानि, एत्तकमेव सब्बं ब्यञ्जनं, एतेहि असङ्गहितं ब्यञ्जनं नाम नत्थीति अत्थो।
२४. सङ्कासनाति संखित्तेन कासना। पकासनाति पठमं कासना, कासीयति दीपीयतीति अत्थो। इमिना हि अत्थपदद्वयेन अक्खरपदेहि विभावियमानो अत्थाकारो गहितो। यस्मा अक्खरेहि सुय्यमानेहि सुणन्तानं विसेसविधानस्स कतत्ता पदपरियोसाने पदत्थसम्पटिपत्ति होति। तथा हि वक्खति ‘‘तत्थ भगवा अक्खरेहि सङ्कासेति पदेहि पकासेतीति, अक्खरेहि पदेहि च उग्घाटेती’’ति च।
विवरणाति वित्थारणा। विभजना च उत्तानीकम्मञ्च पञ्ञत्ति च विभजनुत्तानीकम्मपञ्ञत्ति। तत्थ विभजनाति विभागकरणं, उभयेनापि निद्दिसनमाह। इध पुरिमनयेनेव ब्यञ्जनाकारेहि निद्दिसियमानो अत्थाकारो दस्सितोति दट्ठब्बम्। उत्तानीकम्मं पाकटकरणम्। पकारेहि ञापनं पञ्ञत्ति। द्वयेनापि पटिनिद्दिसनं कथेति। एत्थापि निरुत्तिनिद्देससङ्खातेहि ब्यञ्जनपदेहि निद्दिसियमानो अत्थाकारो वुत्तो, यो पटिनिद्दिसीयतीति वुच्चति। एतेहीति एतेहि एव सङ्कासनादिविनिमुत्तस्स देसनात्थस्स अभावतो। अत्थोति सुत्तत्थो। कम्मन्ति उग्घटनादिकम्मम्। सुत्तत्थेन हि देसनाय पवत्तियमानेन उग्घटितञ्ञुआदिवेनेय्यानं चित्तसन्तानस्स पबोधनकिरियानिब्बत्ति। सो च सुत्तत्थो सङ्कासनादिआकारोति। तेन वुत्तं – ‘‘अत्थो कम्मञ्च निद्दिट्ठ’’न्ति।
२५. तीणीति लिङ्गविपल्लासेन वुत्तं, तयोति वुत्तं होति। नवहि पदेहीति नवहि कोट्ठासेहि । अत्थो समायुत्तोति अत्थो सम्मा युत्तो न विना वत्तति। सब्बस्स हि बुद्धवचनस्स चतुसच्चप्पकासनतो अत्थनयानञ्च चतुसच्चयोजनवसेन पवत्तनतो सब्बो पाळिअत्थो अत्थनयत्तयसङ्गहितो सङ्कासनादिआकारविसेसवुत्ति चाति।
२६. इदानि यथानिद्दिट्ठे देसनाहारादिके नेत्तिप्पकरणस्स पदत्थे सुखग्गहणत्थं गणनवसेन परिच्छिन्दित्वा दस्सेन्तो ‘‘अत्थस्सा’’तिआदिमाह। तत्थ चतुब्बीसाति सोळस हारा छ ब्यञ्जनपदानि द्वे कम्मनयाति एवं चतुब्बीस। उभयन्ति छ अत्थपदानि तयो अत्थनयाति इदं नवविधं यथावुत्तं चतुब्बीसविधञ्चाति एतं उभयम्। सङ्कलयित्वाति सम्पिण्डेत्वा। ‘‘सङ्खेपयतो’’तिपि पाठो, एकतो करोन्तस्साति अत्थो। एत्तिकाति एतप्पमाणा, इतो विनिमुत्तो कोचि नेत्तिपदत्था नत्थीति अत्थो।
एवं तेत्तिंसपदत्थाय नेत्तिया सुत्तस्स अत्थपरियेसनाय यो ‘‘सोळस हारा पठम’’न्ति नयेहि पठमं हारा संवण्णेतब्बाति हारनयानं संवण्णनाक्कमो दस्सितो, स्वायं हारनयानं देसनाक्कमेनेव सिद्धो। एवं सिद्धे सति अयं आरम्भो इममत्थं दीपेति – सब्बेपिमे हारा नया च इमिना दस्सितक्कमेनेव सुत्तेसु संवण्णनावसेन योजेतब्बा, न उप्पटिपाटियाति।
किं पनेत्थ कारणं, यदेते हारा नया च इमिनाव कमेन देसिताति? यदिपि नायमनुयोगो कत्थचि अनुक्कमे निविसति, अपि च धम्मदेसनाय निस्सयफलतदुपायसरीरभूतानं अस्सादादीनं विभावनसभावत्ता पकतिया सब्बसुत्तानुरूपाति सुविञ्ञेय्यभावतो परेसञ्च संवण्णनाविसेसानं विचयहारादीनं पतिट्ठाभावतो पठमं देसनाहारो दस्सितो।
पदपुच्छाविस्सज्जनपुब्बापरानुगीतीहि सद्धिं देसनाहारपदत्थानं पविचयसभावताय तस्स अनन्तरं विचयो। तथा हि वक्खति ‘‘पदं विचिनति…पे॰… आणत्तिं विचिनति अनुगीतिं विचिनती’’ति।
विचयेन हारेन पविचितानं अत्थानं युत्तायुत्तिविचारणा युत्ताति युत्तिविचारणभावतो विचयानन्तरं युत्तिहारो वुत्तो। तथा हि वक्खति – ‘‘विचयेन हारेन विचिनित्वा युत्तिहारेन योजेतब्ब’’न्ति।
युत्तायुत्तानंयेव अत्थानं उपपत्तिअनुरूपं कारणपरम्पराय निद्धारणलक्खणं पदट्ठानचिन्तनं कत्तब्बन्ति युत्तिहारानन्तरं पदट्ठानहारो दस्सितो। तथा हि वक्खति – ‘‘यो कोचि उपनिस्सयो यो कोचि पच्चयो च, सब्बो सो पदट्ठान’’न्ति।
युत्तायुत्तानं कारणपरम्पराय परिग्गहितसभावानंयेव च धम्मानं अवुत्तानम्पि एकलक्खणताय गहणं कातब्बन्ति दस्सनत्थं पदट्ठानानन्तरं लक्खणो हारो वुत्तो। तथा हि लक्खणहारविभङ्गे ‘‘अविज्जापच्चया सङ्खारा’’तिआदिना पटिच्चसमुप्पादं दस्सेत्वा ‘‘एवं ये धम्मा एकलक्खणा’’तिआदि वुत्तम्।
अत्थतो निद्धारितानम्पि धम्मानं निब्बचनादीनि वत्तब्बानि, न सुत्ते सरूपतो आगतानमेवाति दस्सनत्थं लक्खणानन्तरं चतुब्यूहो वुत्तो। एवञ्हि निरवसेसतो अत्थावबोधो होति, एवञ्च कत्वा ‘‘यदा हि भिक्खु अत्थस्स च नामं जानाति धम्मस्स च नामं जानाति तथा तथा नं अभिनिरोपेती’’ति अनवसेसपरियादानं वक्खति। तथा ‘‘पुनप्पुनं गब्भमुपेती’’ति एत्थ ‘‘ये जरामरणेन अट्टियितुकामा भविस्सन्ति , ते भविस्सन्ति भोजने मत्तञ्ञुनो इन्द्रियेसु गुत्तद्वारा’’तिआदिना सम्मापटिपत्तिं अधिप्पायभावेन वक्खति।
निब्बचनाधिप्पायनिदानवचनेहि सद्धिं सुत्ते पदत्थानं सुत्तन्तरसंसन्दनसङ्खाते पुब्बापरविचारे दस्सिते तेसं सभागविसभागधम्मन्तरावट्टनं सुखेन सक्का दस्सेतुन्ति चतुब्यूहानन्तरं आवट्टो वुत्तो। तेनेव हि ‘‘आरम्भथ निक्कमथा’’ति गाथायं आरम्भनिक्कमनबुद्धसासनयोगधुननेहि वीरियसमाधिपञ्ञिन्द्रियानि निद्धारेत्वा तदनुयोगस्स मूलं ‘‘पमादो’’ति सुत्तन्तरे दस्सितो पमादो आवट्टितो।
सभागविसभागधम्मावट्टने नियोजिते साधारणासाधारणवसेन संकिलेसवोदानधम्मानं पदट्ठानतो भूमितो च विभागो सक्का सुखेन योजितुन्ति आवट्टानन्तरं विभत्तिहारो वुत्तो। यतो विभत्तिहारविभङ्गे ‘‘कतमे धम्मा साधारणा? द्वे धम्मा साधारणा, नामसाधारणा वत्थुसाधारणा चा’’ति आरभित्वा ‘‘मिच्छत्तनियतानं सत्तानं अनियतानञ्च सत्तानं दस्सनप्पहातब्बा किलेसा साधारणा, पुथुज्जनस्स सोतापन्नस्स च कामरागब्यापादा साधारणा’’तिआदिना सभागविसभागपरियायवन्तेयेव धम्मे विभजिस्सति।
सावज्जानवज्जधम्मानं सप्पटिभागाभावतो तेसं विभागे कते सुत्तागते धम्मे अकसिरेन पटिपक्खतो परिवत्तेतुं सक्काति विभत्तिअनन्तरं परिवत्तनहारो वुत्तो। तथा हि ‘‘सम्मादिट्ठिस्स पुरिसपुग्गलस्स मिच्छादिट्ठि निज्जिण्णा भवती’’ति पटिविभत्तसभावे एव धम्मे परिवत्तनहारविभङ्गे उदाहरिस्सति।
पटिपक्खतो परिवत्तितापि धम्मा परियायवचनेहि बोधेतब्बा, न सुत्ते आगतायेवाति दस्सनत्थं परिवत्तनानन्तरं वेवचनहारो वुत्तो।
एवं ते धम्मा परियायसद्दतोपि विभाविता होन्तीति परियायतो पकासितानं धम्मानं पभेदतो पञ्ञत्तिवसेन विभजनं सुखेन सक्का ञातुन्ति वेवचनहारानन्तरं पञ्ञत्तिहारो वुत्तो। तथा हि सुत्ते आगतधम्मानं परियायपञ्ञत्तिविभागं सुबोधनञ्च पञ्ञत्तिहारविभङ्गे वक्खति।
पभावपरिञ्ञादिपञ्ञत्तिविभागमुखेन पटिच्चसमुप्पादसच्चादिधम्मविभागे कते सुत्ते आगतधम्मानं पटिच्चसमुप्पादादिमुखेन अवधारणं सक्का दस्सेतुन्ति पञ्ञत्तिअनन्तरं ओतरणो हारो वुत्तो। तथा हि ‘‘उद्धं अधो’’ति गाथं उद्दिसित्वा ‘‘विप्पमुत्तो’’ति पदेन असेक्खं विज्जं निद्धारेत्वा ‘‘विज्जुप्पादा अविज्जानिरोधो’’तिआदिना पटिच्चसमुप्पादं उदाहरिस्सति।
धातायतनादीसु ओतारितानं सुत्ते पदत्थानं पुच्छारम्भविसोधनं सक्का सुखेन सम्पादेतुन्ति ओतरणानन्तरं सोधनो हारो वुत्तो। तथा हि वक्खति – ‘‘यत्थ एवं सुद्धो आरम्भो, सो पञ्हो विस्सज्जितो भवती’’तिआदि।
विसोधितेसु सुत्ते पदपदत्थेसु तत्थ लब्भमानसामञ्ञविसेसभावो सुकरो होतीति दस्सेतुं सोधनानन्तरं अधिट्ठानो हारो दस्सितो। सोधनो हि अधिट्ठानस्स बहूपकारो, ततो एव हि ‘‘यथा यथा वा पन पुच्छितं, तथा तथा विस्सज्जयितब्ब’’न्ति वक्खति।
सामञ्ञविसेसभूतेसु साधारणासाधारणेसु धम्मेसु पवेदितेसु परिक्खारसङ्खातस्स साधारणासाधारणरूपस्स पच्चयहेतुरासिस्स पभेदो सुविञ्ञेय्योति अधिट्ठानानन्तरं परिक्खारो वुत्तो । तथा हि वक्खति ‘‘असाधारणलक्खणो हेतु, साधारणलक्खणो पच्चयो। यथा किं भवे, यथा अङ्कुरस्स निब्बत्तिया बीजं असाधारणं, पथवी आपो च साधारणा’’तिआदि।
असाधारणे साधारणे च कारणे दस्सिते तस्स अत्तनो फलेसु कारणाकारो तेसं हेतुफलानं पभेदतो देसनाकारो भावेतब्बपहातब्बधम्मानं भावनापहानानि च निद्धारेत्वा वुच्चमानानि सम्मा सुत्तस्स अत्थं तथत्तावबोधाय संवत्तन्तीति परिक्खारानन्तरं समारोपनो हारो दस्सितोति। इदं हारानं अनुक्कमकारणम्।
नयानं पन वेनेय्यत्तयप्पयोजितत्ता अत्थनयत्तयूपदेसस्स तदनुक्कमेनेव नन्दियावट्टादीनं तिण्णं अत्थनयानं कमो वेदितब्बो। उग्घटितञ्ञुआदयो हि तयो वेनेय्या नन्दियावट्टादयो पयोजेन्ति। तस्मा ते उद्देसनिद्देसपटिनिद्देसा विय यथाक्कमं तेसं उपकाराय सवंत्तन्तीति। तथा हि नेसं चत्तारो छ अट्ठ च मूलपदा निद्दिट्ठा। इतरस्स पन नयद्वयस्स अत्थनयत्तयस्स भूमिया आलोचनं तस्स तत्थ समानयनञ्चाति इमिना कारणेन उद्देसक्कमो वेदितब्बो। न हि सक्का अनोलोकेत्वा समानेतुन्ति।
एतपरमता च हारानं एत्तकेहि पकारविसेसेहि अत्थनयत्तयसहितेहि सुत्तस्स अत्थो निद्धारियमानो वेनेय्यानं अलमनुत्तराय पठमाय भूमिया समधिगमायाति वेदितब्बो। दस्सनभूमिसमनुप्पत्तिअत्था हि नेत्तिप्पकरणदेसनाति। अथ वा एतदन्तोगधत्ता सब्बेसं सुत्तस्स संवण्णनाविसेसानं एत्तावता हारानं दट्ठब्बा। यत्तका हि सुत्तस्स संवण्णनाविसेसा, सब्बे ते नेत्तिउपदेसायत्ताति वुत्तोवायमत्थो।
तथा हि ये केचि सुत्तस्स संवण्णनापकारा निद्दिसीयन्ति। सेय्यथिदं – सुत्तस्स समुट्ठानं वत्तब्बं, अधिप्पायो विभावेतब्बो, अनेकधा पदत्थो संवण्णेतब्बो, विधि अनुवादो च वेदितब्बो, विरोधो समाधातब्बो, अनुसन्धिया अनुरूपं निगमेतब्बन्ति। तथा सुत्तस्स पयोजनं पिण्डत्थो पदत्थो अनुसन्धि चोदना परिहारो च अत्थं वदन्तेन वत्तब्बाति। तथा उपोग्घाटपदविग्गहपदत्थचालनापच्चुपट्ठानानि वत्तब्बानीति।
तथा तिस्सो कथा एकनाळिका चतुरस्सा निसिन्नवत्तिका। तत्थ पाळिं वत्वा एकेकपदस्स अत्थकथनं एकनाळिका नाम।
पटिपक्खं दस्सेत्वा पटिपक्खस्स उपमं दस्सेत्वा सपक्खं दस्सेत्वा सपक्खस्स उपमं दस्सेत्वा कथनं चतुरस्सा नाम।
विसभागधम्मवसेनेव परियोसानं गन्त्वा पुन सभागधम्मवसेनेव परियोसानगमनं निसिन्नवत्तिका नाम।
भेदकथाय तत्वकथाय परियायवचनेहि च सुत्तं संवण्णेतब्बन्ति च एवमादयो। तेसम्पि एत्थेव अवरोधो, यस्मा ते इध कतिपयहारसङ्गहिताति।
नयानं पन यस्मा उग्घटितञ्ञुआदयो तयो एव वेनेय्या सच्चाभिसमयभागिनो तदत्थाय च अत्थनयदेसना, तस्मा सतिपि संकिलेसवोदानधम्मानं यथावुत्तमूलपदभेदतो वड्ढेत्वा विभजितब्बप्पकारे तथा मूलपदानि अवड्ढेत्वा वेनेय्यत्तयवसेनेव एतपरमता वुत्ता। नवसु नवसु एव हि मूलपदेसु सब्बेसं संकिलेसवोदानधम्मानं अन्तोगधभावतो न तानि वड्ढेतब्बानि वेनेय्यत्तयाधिकारतो न हापेतब्बानीति नयानं एतपरमता दट्ठब्बा।
कम्मनयानं पन आलोचनसमानयनतो अञ्ञस्स पकारन्तरस्स असम्भवतो एतपरमता। हेत्वादीति एत्थ आदिसद्देन फलभूमिउपनिसासभागविसभागलक्खणनयादयो परिग्गहिता। तेसु हेतूति कारणं, यो धम्मोतिपि वुच्चति, सो पन पच्चयभावेन एकविधो। कारको सम्पापकोति दुविधो। पुन कारको ञापको सम्पापकोति तिविधो। हेतुहेतु पच्चयहेतु उत्तमहेतु साधारणहेतूति चतुब्बिधो। पच्चयधम्मो कुसलो अकुसलो सद्दो अरियमग्गोति पञ्चविधो। तथा सभागहेतु असभागहेतु अज्झत्तिकहेतु बाहिरहेतु जनकहेतु परिग्गाहकहेतु साधारणहेतु असाधारणहेतु समनन्तरहेतु परम्परहेतु सहजातहेतु असहजातहेतु सासवहेतु अनासवहेतूतिआदिना अनेकविधो चाति वेदितब्बो।
फलम्पि पच्चयुप्पन्नभावेन एकविधम्। अधिगन्तब्बतोपि सम्पापकहेतुवसेन फलपरियायो लब्भतीति निब्बत्तेतब्बअधिगन्तब्बभावतो दुविधम्। ञापेतब्बनिब्बत्तेतब्बपत्तब्बतो तिविधम्। पच्चयुप्पन्नविपाककिरियावचनत्थनिब्बानवसेन पञ्चविधम्। सभागहेतुनिब्बत्तं असभागहेतुनिब्बत्तन्ति एवमादिवसेन अनेकविधञ्चाति वेदितब्बम्। तथा लोकियं लोकुत्तरन्ति। तत्थ लोकुत्तरं चत्तारि सामञ्ञफलानि। लोकियफलं दुविधं कायिकं मानसञ्च । तत्थ कायिकं पञ्चद्वारिकं, अवसिट्ठं मानसम्। यञ्च ताय ताय सुत्तदेसनाय साधेतब्बं, तदपि फलन्ति।
भूमीति सासवभूमि अनासवभूमि सङ्खतभूमि असङ्खतभूमि दस्सनभूमि भावनाभूमि पुथुज्जनभूमि सेक्खभूमि असेक्खभूमि सावकभूमि पच्चेकबुद्धभूमि सम्मासम्बुद्धभूमि झानभूमि असमाहितभूमि पटिपज्जमानभूमि पटिपन्नभूमि पठमाभूमि याव चतुत्थीभूमि कामावचरभूमि याव लोकुत्तरभूमीति बहुविधा। तत्थ सासवभूमि परित्तमहग्गता धम्मा। अनासवभूमि अप्पमाणा धम्मा। सङ्खतभूमि निब्बानवज्जा सब्बे सभावधम्मा। असङ्खतभूमि अप्पच्चया धम्मा। दस्सनभूमि पठममग्गफलधम्मा। भावनाभूमि अवसिट्ठमग्गफलधम्मा। पुथुज्जनभूमि हीनमज्झिमा धम्मा। सेक्खभूमि चत्तारो अरियमग्गधम्मा हेट्ठिमा च तयो फलधम्मा। असेक्खभूमि अग्गफलधम्मा। सावकपच्चेकबुद्धबुद्धधम्मा सावकादिभूमियो। झानभूमि झानधम्मा। असमाहितभूमि झानवज्जिता धम्मा। पटिपज्जमानभूमि मग्गधम्मा। पटिपन्नभूमि फलधम्मा। पठमादिभूमियो सह फलेन चत्तारो मग्गा अपरियापन्ना धम्मा ‘‘पठमाय भूमिया पत्तिया’’तिआदिवचनतो। कामावचरादिभूमियो कामावचरादिधम्मा। ये च धम्मा तेसं तेसं हारनयानं पतिट्ठानभावेन सुत्तेसु निद्धारीयन्ति, तेपि भूमियोति विञ्ञातब्बा।
उपनिसाति बलवकारणं, यो उपनिस्सयपच्चयोति वुच्चति। यञ्च सन्धाय सुत्ते ‘‘दुक्खूपनिसा सद्धा सद्धूपनिसं ‘सील’न्ति याव विमुत्तूपनिसं विमुत्तिञाणदस्सन’’न्ति वुत्तम्। अपि च उपनिसाति तस्मिं तस्मिं समये सिद्धन्ते हदयभूतं अब्भन्तरं वुच्चति। इधापि नेत्तिहदयं, यं सम्मा परिग्गण्हन्ता धम्मकथिका तस्मिं तस्मिं सुत्ते आगतधम्ममुखेन सब्बहारनययोजनाय समत्था होन्ति। किं पनेतं नेत्तिहदयं? यदिदं एतस्सेव तेत्तिंसविधस्स पकरणपदत्थसोळसस्स अट्ठवीसतिविधपट्ठानविभङ्गसहितस्स विसयो सह निमित्तविभागेन असङ्करतो ववत्थितो।
सेय्यथिदं – देसनाहारस्स अस्सादादयो विसयो, तस्स अस्सादादिविभावनलक्खणत्ता। तस्स अस्सादो सुखं सोमनस्सन्ति एवमादिविभागो, तस्स निमित्तं इट्ठारम्मणादि, अयञ्च अत्थो देसनाहारविचयहारनिद्देसवण्णनायं वित्थारतो पकासितो एव। सुत्ते आगतधम्मस्स सभागविसभागधम्मावट्टनविसयो आवट्टहारो, तदुभयआवट्टनलक्खणत्ता। सुत्ते आगतधम्मानं पच्चनीकधम्मविसयो परिवत्तनहारो, पटिपक्खधम्मपरिवत्तनलक्खणत्ता। पदट्ठानपरिक्खारेसु आसन्नकारणं उपनिस्सयकारणञ्च पदट्ठानं, हेतु परिक्खारोति अयमेतेसं विसेसो।
सभागविसभागधम्मा च तेसं तेसं धम्मानं अनुकूलपटिकूलधम्मा यथाक्कमं वेदितब्बा। यथा – सम्मादिट्ठिया सम्मासङ्कप्पो सभागो, मिच्छासङ्कप्पो विसभागोति इमिना नयेन सब्बं सभागविसभागतो वेदितब्बम्।
लक्खणन्ति सभावो। सो हारनयानं निद्देसे विभावितो एव।
यं पनेतं हेतुआदिविसेसविनिमुत्तं हारनयानं योजनानिबन्धनं, सो नयो। यथाह – लक्खणहारे ‘‘एवं ये धम्मा एकलक्खणा किच्चतो च लक्खणतो च सामञ्ञतो चा’’तिआदि। तथा विचयेन हारेन विचिनित्वा युत्तिहारेन योजेतब्बाति। तथा सोधनहारादीसु सुद्धो आरम्भो होति, सो पञ्हो विस्सज्जितो भवतीति एवमादि। एकत्तादयोपि नया इध नयोति गहेतब्बा।
एवं हेतुफलादीनि उपधारेत्वा नेसं वसेन तत्थ तत्थ सुत्ते लब्भमानपदत्थनिद्धारणमुखेन यथालक्खणं एते हारा नया च योजेतब्बा। विसेसतो पन पदट्ठानपरिक्खारा हेतुवसेन। देसनाविचयचतुब्यूहसमारोपना हेतुफलवसेन। तथा वेवचनपञ्ञत्तिओतरणसोधना फलवसेनेवाति केचि। विभत्ति हेतुभूमिवसेन। परिवत्तो विसभागवसेन। आवट्टो सभागविसभागवसेन। लक्खणयुत्तिअधिट्ठाना नयवसेन योजेतब्बाति। एत्तावता च यं वुत्तं –
‘‘सामञ्ञतो विसेसेन, पदत्थो लक्खणं कमो।
एत्तावता च हेत्वादी, वेदितब्बा हि विञ्ञुना’’ति॥
अयं गाथा वुत्तत्था होति।
निद्देसवारवण्णना निट्ठिता।