०२. उद्देसवारवण्णना

२. उद्देसवारवण्णना
१. एवं सङ्गहवारेन सङ्खेपतो दस्सिते हारादयो इदानि विभागेन दस्सेतुं ‘‘तत्थ कतमे सोळस हारा’’तिआदिदेसना आरद्धा। तत्थ तत्थाति यं वुत्तं – ‘‘सोळसहारा नेत्ती’’ति, तस्मिं वचने, तिस्सं वा गाथायं, यानि हारनयमूलपदानि उद्धटानि, तेसूति अत्थो। कतमेति पुच्छावचनम्। पुच्छा च नामेसा पञ्चविधा अदिट्ठजोतनापुच्छा दिट्ठसंसन्दनापुच्छा विमतिच्छेदनापुच्छा अनुमतिपुच्छा कथेतुकम्यतापुच्छाति। तासु अयं कथेतुकम्यतापुच्छा। सोळसाति गणनवसेन परिच्छेदो। तेन नेसं न ततो उद्धं अधो चाति एतपरमतं दस्सेति। सा चेतपरमता परतो आवि भविस्सति। हाराति गणनवसेन परिच्छिन्नानं सामञ्ञतो दस्सनम्। देसना विचयोतिआदि सरूपदस्सनम्।
तत्थ केनट्ठेन हारा? हरीयन्ति एतेहि, एत्थ वा सुत्तगेय्यादिविसया अञ्ञाणसंसयविपल्लासाति हारा, हरन्ति वा सयं तानि, हरणमत्तमेव वाति हारा फलूपचारेन। अथ वा हरीयन्ति वोहरीयन्ति धम्मसंवण्णकधम्मपटिग्गाहकेहि धम्मस्स दानग्गहणवसेनाति हारा। अथ वा हारा वियाति हारा। यथा हि अनेकरतनावलिसमूहो हारसङ्खातो अत्तनो अवयवभूतरतनसम्फस्सेहि समुप्पज्जनीयमानहिलादसुखो हुत्वा तदुपभोगीजनसरीरसन्तापं निदाघपरिळाहुपजनितं वूपसमेति, एवमेतेपि नानाविधपरमत्थरतनप्पबन्धा संवण्णनाविसेसा अत्तनो अवयवभूतपरमत्थरतनाधिगमेन समुप्पादियमाननिब्बुतिसुखा धम्मपटिग्गाहकजनहदयपरितापं कामरागादिकिलेसहेतुकं वूपसमेन्तीति। अथ वा हारयन्ति अञ्ञाणादीनं हारं अपगमं करोन्ति आचिक्खन्तीति वा हारा। अथ वा सोतुजनचित्तस्स हरणतो रमणतो च हारा निरुत्तिनयेन, यथा – ‘‘भवेसु वन्तगमनो भगवा’’ति (विसुद्धि॰ १.१४४; पारा॰ अट्ठ॰ १.१ वेरञ्जकण्डवण्णना)। अयं ताव हारानं साधारणतो अत्थो।
असाधारणतो पन देसीयति संवण्णीयति एताय सुत्तत्थोति देसना, देसनासहचरणतो वा देसना। ननु च अञ्ञेपि हारा देसनासङ्खातस्स सुत्तस्स अत्थसंवण्णनतो देसनासहचारिनोवाति? सच्चमेतं, अयं पन हारो येभुय्येन यथारुतवसेनेव विञ्ञायमानो देसनाय सह चरतीति वत्तब्बतं अरहति, न तथा परे। न हि अस्सादादीनवनिस्सरणादिसन्दस्सनरहिता सुत्तदेसना अत्थि। अस्सादादिसन्दस्सनविभावनलक्खणो चायं हारोति।
विचियन्ति एतेन, एत्थ वा पदपञ्हादयो, विचिति एव वा तेसन्ति विचयो। पाळियं पन विचिनतीति विचयोति अयमत्थो दस्सितो।
युत्तीति उपपत्तिसाधनयुत्ति, इध पन युत्तिविचारणा युत्ति उत्तरपदलोपेन ‘‘रूपभवो रूप’’न्ति यथा, युत्तिसहचरणतो वा। इधापि देसनाहारे वुत्तनयेन अत्थो वित्थारेतब्बो।
पदट्ठानन्ति आसन्नकारणं, इधापि पदट्ठानविचारणातिआदि वुत्तनयेनेव वेदितब्बम्।
लक्खीयन्ति एतेन, एत्थ वा एकलक्खणा धम्मा अवुत्तापि एकवचनेनाति लक्खणम्।
वियूहीयन्ति विभागेन पिण्डीयन्ति एतेन, एत्थ वाति ब्यूहो। निब्बचनादीनं सुत्ते दस्सियमानानं चतुन्नं ब्यूहोति चतुब्यूहो, चतुन्नं वा ब्यूहो एत्थाति चतुब्यूहो।
आवट्टीयन्ति एतेन, एत्थ वा सभागा विसभागा च धम्मा, तेसं वा आवट्टनन्ति आवट्टो।
विभजीयन्ति एतेन, एत्थ वा साधारणासाधारणानं संकिलेसवोदानधम्मानं भूमियोति विभत्ति, विभजनं वा एतेसं भूमियाति विभत्ति।
पटिपक्खवसेन परिवत्तीयन्ति इमिना, एत्थ वा सुत्ते वुत्तधम्मा, परिवत्तनं वा तेसन्ति परिवत्तनो।
विविधं वचनं एकस्सेवत्थस्स वाचकमेत्थाति विवचनं, विवचनमेव वेवचनं, विविधं वुच्चति एतेन अत्थोति वा विवचनम्। सेसं वुत्तनयमेव।
पकारेहि पभेदतो वा ञापीयन्ति इमिना, एत्थ वा अत्थाति पञ्ञत्ति।
ओतारीयन्ति अनुप्पवेसीयन्ति एतेन, एत्थ वा सुत्तागता धम्मा पटिच्चसमुप्पादादीसूति ओतरणो।
सोधीयन्ति समाधीयन्ति एतेन, एत्थ वा सुत्ते पदपदत्थपञ्हारम्भाति सोधनो।
अधिट्ठीयन्ति अनुपवत्तीयन्ति एतेन, एत्थ वा सामञ्ञविसेसभूता धम्मा विना विकप्पेनाति अधिट्ठानो।
परिकरोति अभिसङ्खरोति फलन्ति परिक्खारो, हेतु पच्चयो च, परिक्खारं आचिक्खतीति परिक्खारो, हारो, परिक्खारविसयत्ता परिक्खारसहचरणतो वा परिक्खारो।
समारोपीयन्ति एतेन, एत्थ वा पदट्ठानादिमुखेन धम्माति समारोपनो। सब्बत्थ च भावसाधनवसेनापि अत्थो सम्भवतीति तस्सापि वसेन योजेतब्बम्।
तस्साति यथावुत्तस्स हारुद्देसस्स। अनुगीतीति वुत्तस्सेवत्थस्स सुखग्गहणत्थं अनुपच्छा गायनगाथा, तासु ओसानगाथाय अत्थतो असंकिण्णाति पदत्थेन सङ्कररहिता, तेन यदिपि केचि हारा अञ्ञमञ्ञं अविसिट्ठा विय दिस्सन्ति, तथापि तेसं अत्थतो सङ्करो नत्थीति दस्सेति। सो च नेसं असङ्करो लक्खणनिद्देसे सुपाकटो होति। एतेसञ्चेवाति एतेसं सोळसन्नं हारानम्। यथा असङ्करो, तथा चेव भवति। किं भवति? वित्थारतया वित्थारेन। नयविभत्ति नयेन उपायेन ञायेन विभागो। एतेन तं एव असङ्किण्णतं विभावेति। केचि ‘‘वित्थारनया’’ति पठन्ति, तं न सुन्दरं, अयञ्च गाथा केसुचि पोत्थकेसु नत्थि।
२. एवं हारे उद्दिसित्वा इदानि नये उद्दिसितुं ‘‘तत्थ कतमे’’तिआदि वुत्तम्। तत्थ नयन्ति संकिलेसे वोदानानि च विभागतो ञापेन्तीति नया, नीयन्ति वा तानि एतेहि , एत्थ वाति नया, नयनमत्तमेव वाति नया, नीयन्ति वा सयं धम्मकथिकेहि उपनीयन्ति सुत्तस्स अत्थपविचयत्थन्ति नया। अथ वा नया वियाति नया। यथा हि एकत्तादयो नया सम्मा पटिविज्झियमाना पच्चयपच्चयुप्पन्नधम्मानं यथाक्कमं सम्बन्धविभागब्यापारविरहानुरूपफलभावदस्सनेन असङ्करतो सम्मुतिसच्चपरमत्थसच्चानं सभावं पवेदयन्ता परमत्थसच्चप्पटिवेधाय संवत्तन्ति, एवमेतेपि कण्हसुक्कसप्पटिभागधम्मविभागदस्सनेन अविपरीतसुत्तत्थावबोधाय अभिसम्भुणन्ता वेनेय्यानं चतुसच्चप्पटिवेधाय संवत्तन्ति। अथ वा परियत्तिअत्थस्स नयनतो संकिलेसतो यमनतो च नया निरुत्तिनयेन।
नन्दियावट्टोतिआदीसु नन्दियावट्टस्स विय आवट्टो एतस्साति नन्दियावट्टो, यथा हि नन्दियावट्टो अन्तोठितेन पधानावयवेन बहिद्धा आवट्टति, एवमयम्पि नयोति अत्थो। अथ वा नन्दिया तण्हाय पमोदस्स वा आवट्टो एत्थाति नन्दियावट्टो। तीहि अवयवेहि लोभादीहि संकिलेसपक्खे अलोभादीहि च वोदानपक्खे पुक्खलो सोभनोति तिपुक्खलो। असन्तासनजवपरक्कमादिविसेसयोगेन सीहो भगवा, तस्स विक्कीळितं देसनावचीकम्मभूतो विहारोति कत्वा विपल्लासतप्पटिपक्खपरिदीपनतो सीहस्स विक्कीळितं एत्थाति सीहविक्कीळितो, नयो। बलविसेसयोगदीपनतो वा सीहविक्कीळितसदिसत्ता नयो सीहविक्कीळितो। बलविसेसो चेत्थ सद्धादिबलं, दसबलानि एव वा। अत्थनयत्तयदिसाभावेन कुसलादिधम्मानं आलोचनं दिसालोचनम्। तथा आलोचितानं तेसं धम्मानं अत्थनयत्तययोजने समानयनतो अङ्कुसो विय अङ्कुसो। गाथासु लञ्जेति पकासेति सुत्तत्थन्ति लञ्जको, नयो च सो लञ्जको चाति नयलञ्जको। गताति ञाता, मताति अत्थो। सो एव वा पाठो। सेसं वुत्तनयेन वेदितब्बम्।
३. एवं नयेपि उद्दिसित्वा इदानि मूलपदानि उद्दिसितुं ‘‘तत्थ कतमानी’’तिआदि आरद्धम्। तत्थ मूलानि च तानि नयानं पट्ठानभागानञ्च पतिट्ठाभावतो पदानि च अधिगमूपायभावतो कोट्ठासभावतो चाति मूलपदानि। कोसल्लसम्भूतट्ठेन, कुच्छितानं वा पापधम्मानं सलनतो विद्धंसनतो, कुसानं वा रागादीनं लवनतो, कुसा विय वा लवनतो, कुसेन वा ञाणेन लातब्बतो पवत्तेतब्बतो कुसलानि, तप्पटिपक्खतो अकुसलानीति पदत्थो वेदितब्बो।
एवं गणनपरिच्छेदतो जातिभेदतो च मूलपदानि दस्सेत्वा इदानि सरूपतो दस्सेन्तो संकिलेसपक्खंयेव पठमं उद्दिसति ‘‘तण्हा’’तिआदिना। तत्थ तसति परितसतीति तण्हा। अविन्दियं विन्दति, विन्दियं न विन्दतीति अविज्जा, विज्जापटिपक्खाति वा अविज्जा। लुब्भन्ति तेन, सयं वा लुब्भति, लुब्भनमत्तमेव वा सोति लोभो। दोसमोहेसुपि एसेव नयो। असुभे ‘‘सुभ’’न्ति पवत्ता सञ्ञा सुभसञ्ञा। सुखसञ्ञादीसुपि इमिनाव नयेन अत्थो वेदितब्बो। सङ्गहन्ति गणनम्। समोसरणन्ति समोरोपनम्।
पच्चनीकधम्मे समेतीति समथो। अनिच्चादीहि विविधेहि आकारेहि पस्सतीति विपस्सना। अलोभादयो लोभादिपटिपक्खतो वेदितब्बा। असुभे ‘‘असुभ’’न्ति पवत्ता सञ्ञा असुभसञ्ञा, कायानुपस्सनासतिपट्ठानम्। सञ्ञासीसेन हि देसना। दुक्खसञ्ञादीसुपि एसेव नयो।
इदं उद्दानन्ति इदं वुत्तस्सेव अत्थस्स विप्पकिण्णभावेन नस्सितुं अदत्वा उद्धं दानं रक्खणं उद्दानं, सङ्गहवचनन्ति अत्थो। ‘‘चत्तारो विपल्लासा’’तिपि पाठो। किलेसभूमीति संकिलेसभूमि सब्बेसं अकुसलधम्मानं समोसरणट्ठानत्ता। कुसलानं यानि तीणि मूलानि। ‘‘कुसलानी’’तिपि पठन्ति। सतिपट्ठानाति असुभसञ्ञादयो सन्धायाह। इन्द्रियभूमीति सद्धादीनं विमुत्तिपरिपाचनिन्द्रियानं समोसरणट्ठानत्ता वुत्तम्। युज्जन्तीति योजीयन्ति। खोति पदपूरणे, अवधारणत्थे वा निपातो। तेन एते एवाति दस्सेति। अट्ठारसेवाति वा। मूलपदाति मूलपदानि, लिङ्गविपल्लासो वा।
उद्देसवारवण्णना निट्ठिता।