१६. सारिपुत्तसुत्तनिद्देसवण्णना

१६. सारिपुत्तसुत्तनिद्देसवण्णना
१९०. सोळसमे न मे दिट्ठोति सारिपुत्तसुत्तनिद्देसो। तत्थ इतो पुब्बेति इतो सङ्कस्सनगरे ओतरणतो पुब्बे। वग्गुवदोति सुन्दरवदो। तुसिता गणिमागतोति तुसितकाया चवित्वा मातुकुच्छिं आगतत्ता तुसिता आगतो। गणाचरियत्ता गणी । सन्तुट्ठट्ठेन वा तुसितसङ्खाता देवलोका गणिं आगतो, तुसितानं वा अरहन्तानं गणिं आगतोति।
इमिना चक्खुनाति इमिना अत्तभावपरियापन्नेन पकतिमंसचक्खुना। इमिना अत्तभावेनाति इमिना पच्छिमेन अत्तभावेन। तावतिंसभवनेति तावतिंसदेवलोके। पारिच्छत्तकमूलेति कोविळाररुक्खस्स हेट्ठा। पण्डुकम्बलसिलायन्ति रत्तकम्बलसदिसपासाणपिट्ठे। वस्सं वुट्ठोति वुट्ठवस्सो। देवगणपरिवुतोति देवसङ्घेन परिवारितो। ओतिण्णोति अवतिण्णो। इमं दस्सनं पुब्बेति अञ्ञत्र इमम्हा दस्सना पुब्बे। न दिट्ठोति अञ्ञदा न दिट्ठपुब्बो।
खत्तियस्स वाति खत्तियस्स वदन्तस्स न सुतो। ब्राह्मणादीसुपि एसेव नयो।
मधुरवदोतिआदीसु ब्यञ्जनसम्पन्नं मधुरं वदतीति मधुरवदो। पेमजनकं पेमारहं वदतीति पेमनीयवदो। हदयङ्गमचित्ते ठपनयोग्यं वदतीति हदयङ्गमवदो। करवीकसकुणसद्दो विय मधुरघोसो अस्साति करवीकरुतमञ्जुघोसो। विस्सट्ठो चाति अपलिबुद्धो तत्थ तत्थ अपक्खलनो। विञ्ञेय्यो चाति सुविजानेय्यो च। मञ्जु चाति मधुरो च। सवनीयो चाति कण्णसुखो च। बिन्दु चाति घनो च। अविसारी चाति न पत्थटो च। गम्भीरो चाति न उत्तानो च। निन्नादि चाति घोसवन्तो च। अस्साति अस्स सत्थुनो। बहिद्धा परिसायाति परिसतो बहि। न निच्छरतीति न निक्खमति। किंकारणा? एवरूपो मधुरसद्दो निक्कारणा मा विनस्सतूति। ब्रह्मस्सरोति अञ्ञे छिन्नस्सरापि भिन्नस्सरापि काकस्सरापि होन्ति, अयं पन महाब्रह्मुनो सरसदिसेन सरेन समन्नागतो। महाब्रह्मुनो हि पित्तसेम्हेहि अपलिबुद्धत्ता सरो विसुद्धो होति, भगवतापि कतकम्मं वत्थुं सोधेति, वत्थुनो सुद्धत्ता नाभितो पट्ठाय समुट्ठहन्तो सरो विसुद्धो अट्ठङ्गसमन्नागताव समुट्ठाति। करवीको विय भणतीति करवीकभाणी, मत्तकरवीकरुतमञ्जुघोसोति अत्थो।
तारेतीति अखेमन्तट्ठानं अतिक्कामेति। उत्तारेतीति खेमन्तभूमिं उपनेन्तो तारेति। नित्तारेतीति अखेमन्तट्ठानतो निक्खामेन्तो तारेति । पतारेतीति परिग्गहेत्वा तारेति, हत्थेन परिग्गहेत्वा विय तारेतीति अत्थो। सब्बम्पेतं तारणुत्तारणादिखेमन्तट्ठाने ठपनमेवाति आह – ‘‘खेमन्तभूमिं सम्पापेती’’ति। सत्तेति वेनेय्यसत्ते। महागहनताय महानत्थताय दुन्नित्तरियताय च जातियेव कन्तारो जातिकन्तारो, तं जातिकन्तारम्।
गणस्स सुस्सूसतीति गणो अस्स वचनं सुस्सूसति सुणाति उपलक्खेति। सोतं ओदहतीति सोतुकामताय सोतं अवदहति पतिट्ठापेति। अञ्ञा चित्तं उपट्ठपेतीति ञातुकामं चित्तं पणिदहति। गणं अकुसला वुट्ठापेत्वाति जनसमूहं अकोसल्लसम्भूता अकुसला उट्ठापेत्वा। कुसले पतिट्ठापेतीति कोसल्लसम्भूते कुसले ठपेति। सङ्घीति रासिवसेन सङ्घो अस्स अत्थीति सङ्घी। परिसवसेन गणो अस्स अत्थीति गणी। गणस्स आचरियोति गणाचरियो।
१९१. दुतियगाथाय सदेवकस्स लोकस्स, यथा दिस्सतीति सदेवकस्स लोकस्स विय मनुस्सानम्पि दिस्सति। यथा वा दिस्सतीति तच्छतो अविपरीततो दिस्सति। चक्खुमाति उत्तमचक्खुमा। एकोति पब्बज्जासङ्खातादीहि एको। रतिन्ति नेक्खम्मरतिआदिम्।
पतिरूपकोति सुवण्णपतिरूपको कुण्डलो। मत्तिकाकुण्डलोवाति मत्तिकाय कतकुण्डलो विय। लोहड्ढमासोव सुवण्णछन्नोति सुवण्णेन पटिच्छन्नो लोहमासको विय। परिवारछन्नाति परिवारेन छादिता। अन्तो असुद्धाति अब्भन्तरतो रागादीहि अपरिसुद्धा। बहि सोभमानाति चीवरादीहि बाहिरतो सुन्दरा।
अकप्पितइरियापथा चाति असज्जितइरियापथा। पणिधिसम्पन्नाति परिपुण्णपत्थना।
विसुद्धसद्दोति परिसुद्धकित्तिसद्दो, यथाभूतथुतिघोसोति अत्थो। गतकित्तिसद्दसिलोकोति कित्तिसद्दञ्च सिलोकञ्च गहेत्वा चरणसीलो। कत्थ विसुद्धसद्दोति चे? ‘‘नागभवने च सुपण्णभवने चा’’तिआदिना नयेन वित्थारेत्वा वुत्तट्ठाने। ततो च भिय्योति ततो वुत्तप्पकारतो च वेनेय्यवसेन अतिरेकतरोपि दिस्सति।
सब्बं रागतमन्ति सकलं रागन्धकारम्। दोसतमादीसुपि एसेव नयो। अन्धकरणन्ति पञ्ञालोकनिवारणकरणम्। अचक्खुकरणन्ति पञ्ञाचक्खुनो अकरणम्। अञ्ञाणकरणन्ति ञाणेन अजाननकरणम्। पञ्ञानिरोधिकन्ति पञ्ञानयननासकम्। विघातपक्खिकन्ति पीळाकोट्ठासिकम्। अनिब्बानसंवत्तनिकन्ति अपच्चयअमतनिब्बानत्थाय न संवत्तनिकम्।
सब्बं तं तेन बोधिञाणेन बुज्झीति तं सकलं तेन चतुमग्गञाणवसेन बुज्झि। पठममग्गवसेन जानि अनुबुज्झि। दुतियमग्गवसेन पुन अञ्ञासि पटिविज्झि। ततियमग्गवसेन पटिवेधं पापुणि सम्बुज्झि। चतुत्थमग्गवसेन निस्सेसपटिवेधेन सम्माबुज्झि। अधिगच्छि फस्सेसि सच्छाकासीति एतं तयं फलवसेन योजेतब्बम्। पठमदुतियवसेन पटिलभि। ततियवसेन ञाणफस्सेन फुसि। चतुत्थवसेन पच्चक्खं अकासि। अथ वा एकेकफलस्स तयोपि लब्भन्ति एव।
नेक्खम्मरतिन्ति पब्बज्जादीनि निस्साय उप्पन्नरतिम्। विवेकरतिन्ति कायविवेकादिम्हि उप्पन्नरतिम्। उपसमरतिन्ति किलेसवूपसमे रतिम्। सम्बोधिरतिन्ति मग्गं पच्चवेक्खन्तस्स उप्पन्नरतिम्।
१९२. ततियगाथाय बहूनमिध बद्धानन्ति इध बहूनं खत्तियादीनं सिस्सानम्। सिस्सा हि आचरियपटिबद्धवुत्तित्ता ‘‘बद्धा’’ति वुच्चन्ति। अत्थि पञ्हेन आगमन्ति अत्थिको पञ्हेन आगतोम्हि , अत्थिकानं वा पञ्हेन आगमनं, पञ्हेन अत्थि आगमनं वाति।
बुद्धोति पदस्स अभावेपि तं बुद्धन्ति पदे यो सो बुद्धो, तं निद्दिसितुकामेन ‘‘बुद्धो’’ति वुत्तम्। सयम्भूति उपदेसं विना सयमेव भूतो। अनाचरियकोति सयम्भूपदस्स अत्थविवरणम्। यो हि आचरियं विना सच्चानि पटिविज्झति, सो सयम्भू नाम होतीति। पुब्बे अननुस्सुतेसूतिआदि अनाचरियकभावस्स अत्थप्पकासनम्। अननुस्सुतेसूति आचरियतो अननुस्सुतेसु। सामन्ति सयमेव। अभिसम्बुज्झीति भुसं सम्मा पटिविज्झि। तत्थ च सब्बञ्ञुतं पापुणीति तेसु च सच्चेसु सब्बञ्ञुभावं पापुणि। यथा सच्चानि पटिविज्झन्ता सब्बञ्ञुनो होन्ति , तथा सच्चानं पटिविद्धत्ता एवं वुत्तम्। ‘‘सब्बञ्ञुतं पत्तो’’तिपि पाठो। बलेसु च वसीभावन्ति दससु च तथागतबलेसु इस्सरभावं पापुणि। यो सो एवं भूतो, सो बुद्धोति वुत्तं होति। तत्थ सब्बधम्मेसु अप्पटिहतञाणनिमित्तानुत्तरविमोक्खाधिगमपरिभावितखन्धसन्तानं उपादाय पण्णत्तिको, सब्बञ्ञुतपदट्ठानं वा सच्चाभिसम्बोधिमुपादाय पण्णत्तिको सत्तविसेसो बुद्धो। एत्तावता अत्थतो बुद्धविभावना कता होति।
इदानि ब्यञ्जनतो विभावेन्तो ‘‘बुद्धोति केनट्ठेन बुद्धो’’तिआदिमाह। तत्थ यथा लोके अवगन्ता ‘‘अवगतो’’ति वुच्चति, एवं बुज्झिता सच्चानीति बुद्धो। यथा पण्णसोसा वाता ‘‘पण्णसुसा’’ति वुच्चन्ति, एवं बोधेता पजायाति बुद्धो। सब्बञ्ञुताय बुद्धोति सब्बधम्मबुज्झनसमत्थाय बुद्धिया बुद्धोति वुत्तं होति। सब्बदस्साविताय बुद्धोति सब्बधम्मानं ञाणचक्खुना दिट्ठत्ता बुद्धोति वुत्तं होति। अनञ्ञनेय्यताय बुद्धोति अञ्ञेन अबोधनीयतो सयमेव बुद्धत्ता बुद्धोति वुत्तं होति। विसविताय बुद्धोति नानागुणविकसनतो पदुममिव विकसनट्ठेन बुद्धोति वुत्तं होति। खीणासवसङ्खातेन बुद्धोतिआदीहि छहि परियायेहि चित्तसङ्कोचकरधम्मप्पहानेन निद्दाय विबुद्धो पुरिसो विय सब्बकिलेसनिद्दाय विबुद्धत्ता बुद्धोति वुत्तं होति। सङ्खा सङ्खातन्ति अत्थतो एकत्ता सङ्खातेनाति वचनस्स कोट्ठासेनाति अत्थो। तण्हालेपदिट्ठिलेपाभावेन निरुपलेपसङ्खातेन सवासनानं सब्बकिलेसानं पहीनत्ता एकन्तवचनेन विसेसेत्वा वुत्तम्। एकन्तनिक्किलेसोति रागदोसमोहावसेसेहि सब्बकिलेसेहि निक्किलेसो।
एकायनमग्गं गतोति बुद्धोति गमनत्थानं धातूनं बुज्झनत्थत्ता बुज्झनत्थापि धातुयो गमनत्था होन्तेव, तस्मा एकायनमग्गं गतत्ता बुद्धोति वुत्तं होति। एकायनमग्गो चेत्थ –
‘‘मग्गो पन्थो पथो पज्जो, अञ्जसं वटुमायनम्।
नावा उत्तरसेतू च, कुल्लो च भिसि सङ्कमो’’ति॥ (चूळनि॰ पारायनत्थुतिगाथानिद्देस १०१) –
मग्गस्स बहूसु नामेसु अयननामेन वुत्तमग्गनामेन वुत्तो। तस्मा एकमग्गभूतो मग्गो, न द्वेधापथभूतोति अत्थो। अथ वा एकेन अयितब्बो मग्गोति एकायनमग्गो। एकेनाति गणसङ्गणिकं पहाय पविवित्तेन। अयितब्बोति पटिपज्जितब्बो, अयन्ति वा एतेनाति अयनो, संसारतो निब्बानं गच्छन्तीति अत्थो। एकेसं अयनोति एकायनो। एकेसन्ति सेट्ठानम्। सब्बसत्तसेट्ठा च सम्मासम्बुद्धा, तस्मा एकेसं मग्गभूतो सम्मासम्बुद्धानं अयनभूतो मग्गोति वुत्तं होति। अयतीति वा अयनो, गच्छति पवत्ततीति अत्थो। एकस्मिं अयनो मग्गोति एकायनमग्गो। एकस्मिंयेव बुद्धसासने पवत्तमानो मग्गो, न अञ्ञत्थाति वुत्तं होति। अपि च एकं अयतीति एकायनो। पुब्बभागे नानामुखभावनानयप्पवत्तोपि अपरभागे एकं निब्बानमेव गच्छतीति वुत्तं होति, तस्मा एकायनमग्गोति एकनिब्बानगमनमग्गोति अत्थो।
एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति न परेहि बुद्धत्ता बुद्धो, किन्तु सयमेव अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धत्ता बुद्धोति वुत्तं होति। अबुद्धिविहतत्ता बुद्धिपटिलाभत्ता बुद्धोति बुद्धि बुद्धं बोधोति परियायवचनमेतम्। तत्थ यथा ‘‘नीलरत्तगुणयोगा नीलो पटो, रत्तो पटो’’ति वुच्चति, एवं बुद्धगुणयोगा ‘‘बुद्धो’’ति ञापेतुं वुत्तम्।
ततो परं बुद्धोति नेतं नामन्तिआदि ‘‘अत्थमनुगता अयं पञ्ञत्ती’’ति ञापनत्थं वुत्तम्। तत्थ मित्ता सहाया। अमच्चा भच्चा। ञाती पितुपक्खिका। सालोहिता मातुपक्खिका। समणा पब्बज्जुपगता। ब्राह्मणा भोवादिनो, समितपापबाहितपापा वा। देवता सक्कादयो ब्रह्मानो च। विमोक्खन्तिकन्ति विमोक्खो अरहत्तमग्गो, विमोक्खस्स अन्तो अरहत्तफलं, तस्मिं विमोक्खन्ते भवं विमोक्खन्तिकं नामम्। सब्बञ्ञुभावो हि अरहत्तमग्गेन सिज्झति, अरहत्तफलोदये सिद्धं होति। तस्मा सब्बञ्ञुभावो विमोक्खन्ते भवो होति। तं नेमित्तिकम्पि नामं विमोक्खन्ते भवं नाम होति। तेन वुत्तं – ‘‘विमोक्खन्तिकमेतं बुद्धानं भगवन्तान’’न्ति। बोधिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिलाभाति महाबोधिरुक्खमूले यथावुत्तक्खणे सब्बञ्ञुतञ्ञाणस्स पटिलाभेन सह। सच्छिका पञ्ञत्तीति अरहत्तफलसच्छिकिरियाय सब्बधम्मसच्छिकिरियाय वा जाता पञ्ञत्ति। यदिदं बुद्धोति पञ्ञत्ति। अयं ब्यञ्जनतो बुद्धविभावना। इतो परं वहस्सेतं भारन्ति परियोसानं तत्थ तत्थ वुत्तनयत्ता यथापाळिमेव निय्याति।
१९३. चतुत्थगाथाय विजिगुच्छतोति जातिआदीहि अट्टीयतो। रित्तमासनन्ति विवित्तं मञ्चपीठम्। पब्बतानं गुहासु वाति पब्बतगुहासु वा रित्तमासनं भजतोति सम्बन्धितब्बम्।
जातिया विजिगुच्छतोति जातिं विजिगुच्छतो। जराय। ब्याधिनातिआदीसुपि एसेव नयो। भजतोति एवमादीसु भजतोति भजन्तस्स। सेवतोति सेवन्तस्स। निसेवतोति सम्मा सेवन्तस्स । संसेवतोति पुनप्पुनं सेवन्तस्स। पटिसेवतोति उपगन्त्वा सेवन्तस्स। पब्बतपब्भाराति पब्बतकुच्छियो।
१९४. पञ्चमगाथाय उच्चावचेसूति हीनपणीतेसु। सयनेसूति विहारादीसु सेनासनेसु। कीवन्तो तत्थ भेरवाति कित्तका तत्थ भयकारणा। ‘‘कुवन्तो’’तिपि पाठो, कूजन्तोति चस्स अत्थो।
कुवन्तोति सद्दायन्तो। कूजन्तोति अब्यत्तसद्दं करोन्तो। नदन्तोति उक्कुट्ठिं करोन्तो। सद्दं करोन्तोति वाचं भासन्तो। कतीति पुच्छा। कित्तकाति पमाणपुच्छा। कीवतकाति परिच्छेदपुच्छा। कीवबहुकाति पमाणपरिच्छेदपुच्छा। ते भेरवाति एते भयजननुपद्दवा भयारम्मणा। कीवबहुकाति पुच्छिते आरम्मणे दस्सेतुं ‘‘सीहा ब्यग्घा दीपी’’तिआदीहि विस्सज्जेति।
१९५. छट्ठगाथाय कति परिस्सयाति कित्तका उपद्दवा। अगतं दिसन्ति निब्बानम्। तञ्हि अगतपुब्बत्ता अगतं, निद्दिसितब्बतो दिसा चाति। तेन वुत्तं – ‘‘अगतं दिस’’न्ति। अमतं दिस’’न्तिपि पाठो। अभिसम्भवेति अभिसम्भवेय्य। पन्तम्हीति परियन्ते।
अगतपुब्बा सा दिसाति या दिसा सुपिनन्तेनपि न गतपुब्बा। न सा दिसा गतपुब्बाति एसा दिसा वुत्तनयेन न गतपुब्बा। इमिना दीघेन अद्धुनाति अनेन दीघकालेन।
समतित्तिकन्ति अन्तोमुखवट्टिलेखं पापेत्वा समभरितम्। अनवसेकन्ति अनवसिञ्चनकं अपरिसिञ्चनकं कत्वा। तेलपत्तन्ति पक्खित्ततेलं तेलपत्तम्। परिहरेय्याति हरेय्य आदाय गच्छेय्य। एवं सचित्तमनुरक्खेति तं तेलभरितं पत्तं विय अत्तनो चित्तं कायगताय सतिया गोचरे चेव सम्पयुत्तसतिया चाति उभिन्नं अन्तरे पक्खिपित्वा यथा मुहुत्तम्पि बहिद्धा गोचरे न विक्खिपति, तथा पण्डितो योगावचरो रक्खेय्य गोपयेय्य। किंकारणा? एतस्स हि –
‘‘दुन्निग्गहस्स लहुनो, यत्थकामनिपातिनो।
चित्तस्स दमथो साधु, चित्तं दन्तं सुखावहं’’॥ (ध॰ प॰ ३५)।
तस्मा –
‘‘सुदुद्दसं सुनिपुणं, यत्थकामनिपातिनम्।
चित्तं रक्खेथ मेधावी, चित्तं गुत्तं सुखावहं’’॥ (ध॰ प॰ ३६)।
इदञ्हि –
‘‘दूरङ्गमं एकचरं, असरीरं गुहासयम्।
ये चित्तं संयमेस्सन्ति, मोक्खन्ति मारबन्धना’’॥ (ध॰ प॰ ३७)।
इतरस्स पन –
‘‘अनवट्ठितचित्तस्स , सद्धम्मं अविजानतो।
परिप्लवपसादस्स, पञ्ञा न परिपूरति’’॥ (ध॰ प॰ ३८)।
थिरकम्मट्ठानसहायस्स पन –
‘‘अनवस्सुतचित्तस्स, अनन्वाहतचेतसो।
पुञ्ञपापपहीनस्स, नत्थि जागरतो भयं’’॥ (ध॰ प॰ ३९)।
तस्मा एतं –
‘‘फन्दनं चपलं चित्तं, दूरक्खं दुन्निवारयम्।
उजुं करोति मेधावी, उसुकारोव तेजनं’’॥ (ध॰ प॰ ३३)।
एवं उजुं करोन्तो सचित्तमनुरक्खे।
पत्थयानो दिसं अगतपुब्बन्ति इमस्मिं कायगतासतिकम्मट्ठाने कम्मं आरभित्वा अनमतग्गे संसारे अगतपुब्बं दिसं पत्थेन्तो वुत्तनयेन सकं चित्तं रक्खेय्याति अत्थो। का पनेसा दिसा नाम –
‘‘मातापिता दिसा पुब्बा, आचरिया दक्खिणा दिसा।
पुत्तदारा दिसा पच्छा, मित्तामच्चा च उत्तरा॥
‘‘दासकम्मकरा हेट्ठा, उद्धं समणब्राह्मणा।
एता दिसा नमस्सेय्य, अलमत्तो कुले गिही’’ति॥ (दी॰ नि॰ ३.२७३) –
एत्थ ताव मातापितादयो ‘‘दिसा’’ति वुत्ता।
‘‘दिसा चतस्सो विदिसा चतस्सो, उद्धं अधो दस दिसा इमायो।
कतमं दिसं तिट्ठति नागराजा, यमद्दसा सुपिने छब्बिसाण’’न्ति॥ (जा॰ १.१६.१०४) –
एत्थ पुरत्थिमादिभेदा दिसाव ‘‘दिसा’’ति वुत्ता।
‘‘अगारिनो अन्नदपानवत्थदा, अव्हायिका तम्पि दिसं वदन्ति।
एसा दिसा परमा सेतकेतु, यं पत्वा दुक्खी सुखिनो भवन्ती’’ति ॥ (जा॰ १.६.९) –
एत्थ निब्बानं ‘‘दिस’’न्ति वुत्तम्। इधापि तदेव अधिप्पेतम्। तण्हक्खयं विरागन्तिआदीहि दिस्सति अपदिस्सति तस्मा ‘‘दिसा’’ति वुच्चति। अनमतग्गे पन संसारे केनचि बालपुथुज्जनेन सुपिनेनपि अगतपुब्बताय ‘‘अगतपुब्बा दिसा नामा’’ति वुच्चति। तं पत्थयन्तेन कायगतासतिया योगो करणीयोति। वजतोतिआदीसु एत्थ मग्गुप्पादतो समीपं वजतो। ठितिक्खणे गच्छतो। फलोदयतो अतिक्कमतो।
अन्तेति अन्तम्हि ठिते। पन्तेति वनगहनगम्भीरे ठिते। परियन्तेति दूरभावेन परियन्ते ठिते। सेलन्तेति पब्बतानं अन्ते। वनन्तेति वनघटानं अन्ते। नदन्तेति नदीनं अन्ते। उदकन्तेति उदकानं परियन्ते। यत्थ न कसीयति न वपीयतीति यस्मिं कसनञ्च वपनञ्च न करीयति। जनन्तं अतिक्कमित्वा ठिते। मनुस्सानं अनुपचारेति कसनवपनवसेन मनुस्सेहि अनुपचरितब्बे सेनासने।
१९६. सत्तमगाथाय क्यास्स ब्यप्पथयो अस्सूति किदिसानि तस्स वचनानि अस्सु।
मुसावादं पहायाति एत्थ मुसाति विसंवादनपुरेक्खारस्स अत्थभञ्जनको वचीपयोगो कायपयोगो वा। विसंवादनाधिप्पायेन पनस्स परविसंवादककायवचीपयोगसमुट्ठापिका चेतना मुसावादो। अपरो नयो – मुसाति अभूतं अतच्छं वत्थु, वादोति तस्स भूततो तच्छतो विञ्ञापनम्। लक्खणतो पन अतथं वत्थुं तथतो परं विञ्ञापेतुकामस्स तथाविञ्ञत्तिसमुट्ठापिका चेतना मुसावादो। सो यमत्थं भञ्जति, तस्स अप्पताय अप्पसावज्जो, महन्तताय महासावज्जो। अपि च गहट्ठानं अत्तनो सन्तकं अदातुकामताय ‘‘नत्थी’’तिआदिनयप्पवत्तो अप्पसावज्जो, सक्खिना हुत्वा अत्थभञ्जनत्थं वुत्तो महासावज्जो। पब्बजितानं अप्पकम्पि तेलं वा सप्पिं वा लभित्वा हसाधिप्पायेन ‘‘अज्ज गामे तेलं नदी मञ्ञे सन्दती’’ति पूरणकथानयेन पवत्तो अप्पसावज्जो, अदिट्ठंयेव पन दिट्ठन्तिआदिना नयेन वदन्तानं महासावज्जो।
तस्स चत्तारो सम्भारा होन्ति – अतथं वत्थु विसंवादनचित्तं तज्जो वायामो परस्स तदत्थविजाननन्ति। एको पयोगो साहत्थिकोव। सो च कायेन वा कायपटिबद्धेन वा वाचाय वा परविसंवादककिरियाकरणे दट्ठब्बो। ताय चे किरियाय परो तमत्थं जानाति, अयं किरियसमुट्ठापिका चेतनाक्खणेयेव मुसावादकम्मुना बज्झति।
सच्चं वदतीति सच्चवादी। सच्चेन सच्चं सन्दहति घटेतीति सच्चसन्धो, न अन्तरन्तरा मुसा वदतीति अत्थो। यो हि पुरिसो कदाचि मुसा वदति, कदाचि सच्चं, तस्स मुसावादेन अन्तरिकताय सच्चं सच्चेन न घटियति, तस्मा न सो सच्चसन्धो। अयं पन न तादिसो, जीवितहेतुपि मुसा अवत्वा सच्चेन सच्चं सन्दहतियेवाति सच्चसन्धो।
थेतोति थिरो, थिरकथोति अत्थो। एको पुग्गलो हलिद्दिरागो विय थुसरासिम्हि निखातखाणु विय अस्सपिट्ठे ठपितकुम्भण्डमिव च न थिरकथो होति। एको पासाणलेखा विय इन्दखीलो विय च थिरकथो होति, असिना सीसं छिन्दन्तेपि द्वेकथा न कथेति। अयं वुच्चति थेतो।
पच्चयिकोति पत्तियायितब्बो, सद्धायितब्बकोति अत्थो। एकच्चो हि पुग्गलो न पच्चयिको होति, ‘‘इदं केन वुत्तं, असुकेना’’ति वुत्ते ‘‘मा तस्स वचनं सद्दहथा’’ति वत्तब्बतं आपज्जति। एको पच्चयिको होति, ‘‘इदं केन वुत्तं, असुकेना’’ति वुत्ते ‘‘यदि तेन वुत्तं, इदमेव पमाणं, इदानि उपपरिक्खितब्बं नत्थि, एवमेव इद’’न्ति वत्तब्बतं आपज्जति, अयं वुच्चति पच्चयिको। अविसंवादको लोकस्साति ताय सच्चवादिताय लोकं न विसंवादेतीति अत्थो।
पिसुणं वाचं पहायातिआदीसु याय वाचाय यस्स तं वाचं भासति, तस्स हदये अत्तनो पियभावं परस्स च सुञ्ञभावं करोति, सा पिसुणवाचा। याय पन अत्तानम्पि परम्पि फरुसं करोति, या वाचा सयम्पि फरुसा, नेव कण्णसुखा न हदयङ्गमा, अयं फरुसवाचा। येन सम्फं पलपति निरत्थकं, सो सम्फप्पलापो। तेसं मूलभूतापि चेतना पिसुणवाचादिनाममेव लभति, सा एव इध अधिप्पेताति।
तत्थ संकिलिट्ठचित्तस्स परेसं वा भेदाय अत्तनो पियकम्यताय वा कायवचीपयोगसमुट्ठापिका चेतना पिसुणवाचा। सा यस्स भेदं करोति, तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा।
तस्सा चत्तारो सम्भारा होन्ति – भिन्दितब्बो परो, ‘‘इति इमे नाना भविस्सन्ति विना भविस्सन्ती’’ति भेदपुरेक्खारता वा, ‘‘इति अहं पियो भविस्सामि विस्सासिको’’ति पियकम्यता वा, तज्जो वायामो, तस्स तदत्थविजाननन्ति।
इमेसं भेदायाति येसं इतोति वुत्तानं सन्तिके सुतं, तेसं भेदाय। भिन्नानं वा सन्धाताति द्विन्नं मित्तानं वा समानुपज्झायकादीनं वा केनचिदेव कारणेन भिन्नानं एकमेकं उपसङ्कमित्वा ‘‘तुम्हाकं ईदिसे कुले जातानं एवं बहुस्सुतानं इदं न युत्त’’न्तिआदीनि वत्वा सन्धानं कत्ता। अनुप्पदाताति सन्धानानुप्पदाता, द्वे जने समग्गे दिस्वा ‘‘तुम्हाकं एवरूपे कुले जातानं एवरूपेहि गुणेहि समन्नागतानं अनुच्छविकमेत’’न्तिआदीनि वत्वा दळ्हीकम्मं कत्ताति अत्थो।
समग्गो आरामो अस्साति समग्गारामो, यत्थ समग्गा नत्थि, तत्थ वसितुम्पि न इच्छतीति अत्थो। ‘‘समग्गरामो’’तिपि पाळि, अयमेवत्थो। समग्गरतोति समग्गेसु रतो, ते पहाय अञ्ञत्र गन्तुम्पि न इच्छतीति अत्थो। समग्गे दिस्वापि सुत्वापि नन्दतीति समग्गनन्दी । समग्गकरणिं वाचं भासिताति या वाचा सत्ते समग्गेयेव करोति, तं सामग्गिगुणपरिदीपकमेव वाचं भासति, न इतरन्ति।
परस्स मम्मच्छेदककायवचीपयोगसमुट्ठापिका एकन्तफरुसचेतना फरुसवाचा। मम्मच्छेदकोपि पयोगो चित्तसण्हताय फरुसवाचा न होति। मातापितरो हि कदाचि पुत्तके एवम्पि वदन्ति ‘‘चोरा वो खण्डाखण्डिकं करोन्तू’’ति, उप्पलपत्तम्पि च नेसं उपरि पतन्तं न इच्छन्ति। आचरियुपज्झाया च कदाचि निस्सितके एवं वदन्ति ‘‘किं इमे अहिरिका अनोत्तप्पिनो चरन्ति, निद्धमथ ने’’ति। अथ च नेसं आगमाधिगमसम्पत्तिं इच्छन्ति। यथा च चित्तसण्हताय फरुसवाचा न होति, एवं वचनसण्हताय अफरुसवाचापि न होति। न हि मारापेतुकामस्स ‘‘इमं सुखं सयापेथा’’ति वचनं अफरुसवाचा होति, चित्तफरुसताय पनेसा फरुसवाचाव, सा यं सन्धाय पवत्तिता। तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा। तस्सा तयो सम्भारा – अक्कोसितब्बो परो कुपितचित्तं अक्कोसनाति।
नेलाति एलं वुच्चति दोसो, नास्सा एलन्ति नेला, निद्दोसाति अत्थो। ‘‘नेलङ्गो सेतपच्छादो’’ति (उदा॰ ६५; पेटको॰ २५) एत्थ वुत्तनेलं विय। कण्णसुखाति ब्यञ्जनमधुरताय कण्णानं सुखा, सूचिविज्झनं विय कण्णसूलं न जनेति। अत्थमधुरताय सकलसरीरे कोपं अजनेत्वा पेमं जनेतीति पेमनिया। हदयं गच्छति अपटिहञ्ञमाना सुखेन चित्तं पविसतीति हदयङ्गमा। गुणपरिपुण्णताय पुरे भवाति पोरी। पुरे संवद्धनारी विय सुकुमारातिपि पोरी। पुरस्स एसातिपि पोरी, नगरवासीनं कथाति अत्थो। नगरवासिनो हि युत्तकथा होन्ति, पितिमत्तं पिताति भातिमत्तं भाताति वदन्ति। एवरूपी कथा बहुनो जनस्स कन्ता होतीति बहुजनकन्ता। कन्तभावेनेव बहुनो जनस्स मनापा चित्तवुड्ढिकराति बहुजनमनापा।
अनत्थविञ्ञापिका कायवचीपयोगसमुट्ठापिका अकुसलचेतना सम्फप्पलापो। सो आसेवनमन्दताय अप्पसावज्जो, आसेवनमहन्तताय महासावज्जो। तस्स द्वे सम्भारा – भारतयुद्धसीताहरणादिनिरत्थककथा पुरेक्खारता, तथारूपीकथाकथनञ्च।
कालेन वदतीति कालवादी, वत्तब्बयुत्तकालं सल्लक्खेत्वा वदतीति अत्थो। भूतं तच्छं सभावमेव वदतीति भूतवादी। दिट्ठधम्मिकसम्परायिकत्थसन्निस्सितमेव कत्वा वदतीति अत्थवादी । नवलोकुत्तरधम्मसन्निस्सितं कत्वा वदतीति धम्मवादी। संवरविनयपहानविनयसन्निस्सितं कत्वा वदतीति विनयवादी। निधानं वुच्चति ठपनोकासो, निधानमस्सा अत्थीति निधानवती, हदये निधातब्बयुत्तं वाचं भासिताति अत्थो। कालेनाति एवरूपिं भासमानोपि च ‘‘अहं निधानवतिं वाचं भासिस्सामी’’ति न अकालेन भासति, युत्तकालं पन अपेक्खित्वाव भासतीति अत्थो। सापदेसन्ति सउपमं, सकारणन्ति अत्थो। परियन्तवतिन्ति परिच्छेदं दस्सेत्वा यथास्सा परिच्छेदो पञ्ञायति, एवं भासतीति अत्थो। अत्थसंहितन्ति अनेकेहि नयेहि विभजन्तेन परियादातुं असक्कुणेय्यताय अत्थसम्पन्नम्। यं वा सो अत्थवादी अत्थं वदति, तेन अत्थेन सहितत्ता अत्थसंहितं वाचं भासति, न अञ्ञं निक्खिपित्वा अञ्ञं भासतीति वुत्तं होति।
चतूहि वचीसुचरितेहीति ‘‘मुसावादं पहाया’’तिआदिना नयेन वुत्तेहि चतूहि वाचाहि युत्तेहि सुट्ठु चरितेहि। समन्नागतोति अपरिहीनो। चतुदोसापगतं वाचं भासतीति अप्पियादीहि चतूहि दोसेहि अपगतं परिहीनं वाचं भासति।
अत्थि अगोचरोति किञ्चापि थेरो समणाचारं समणगोचरं कथेतुकामो ‘‘अत्थि अगोचरो, अत्थि गोचरो’’ति पदं उद्धरि, यथा पन मग्गकुसलो पुरिसो मग्गं आचिक्खन्तो ‘‘वामं मुञ्च, दक्खिणं गण्हा’’ति पठमं मुञ्चितब्बं सभयमग्गं उप्पथमग्गं आचिक्खति, पच्छा गहेतब्बं खेममग्गं उजुमग्गं, एवमेव मग्गकुसलपुरिससदिसो धम्मसेनापति पठमं पहातब्बं बुद्धपटिकुट्ठं अगोचरं आचिक्खित्वा पच्छा गोचरं आचिक्खितुकामो ‘‘कतमो अगोचरो’’तिआदिमाह। पुरिसेन हि आचिक्खितमग्गो सम्पज्जेय्य वा न वा, तथागतेन आचिक्खितमग्गो अपण्णको इन्दविस्सट्ठं वजिरं विय अविरज्झनको निब्बाननगरंयेव समोसरति। तेन वुत्तं – ‘‘पुरिसो मग्गकुसलोति खो तिस्स तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्सा’’ति (सं॰ नि॰ ३.८४)।
यस्मा वा ससीसं न्हानेन पहीनसेदमलजल्लिकस्स पुरिसस्स मालागन्धविलेपनादिविभूसनविधानं विय पहीनपापधम्मस्स कल्याणधम्मसमायोगो सम्पन्नरूपो होति, तस्मा सेदमलजल्लिकं विय पहातब्बं पठमं अगोचरं आचिक्खित्वा पहीनसेदमलजल्लिकस्स मालागन्धविलेपनादिविभूसनविधानं विय पच्छा गोचरं आचिक्खितुकामोपि ‘‘कतमो अगोचरो’’तिआदिमाह।
तत्थ गोचरोति पिण्डपातादीनं अत्थाय उपसङ्कमितुं युत्तट्ठानम्। अयुत्तट्ठानं अगोचरो। वेसिया गोचरो अस्साति वेसियागोचरो, मित्तसन्थववसेन उपसङ्कमितब्बट्ठानन्ति अत्थो। तत्थ वेसिया नाम रूपूपजीविनियो येन केनचिदेव सुलभज्झाचारता मित्तसन्थवसिनेहवसेन उपसङ्कमन्तो वेसियागोचरो नाम होति। तस्मा एवं उपसङ्कमितुं न वट्टति। किंकारणा? आरक्खविपत्तितो। एवं उपसङ्कमन्तस्स हि चिररक्खितगोपितोपि समणधम्मो कतिपाहेनेव नस्सति। सचेपि न नस्सति, गरहं लभति। दक्खिणावसेन पन उपसङ्कमन्तेन सतिं उपट्ठपेत्वा उपसङ्कमितब्बम्।
विधवा वुच्चन्ति मतपतिका वा पवुट्ठपतिका वा। थुल्लकुमारियोति महल्लिका अनिब्बिद्धकुमारियो। पण्डकाति लोकामिसनिस्सितकथाबहुला उस्सन्नकिलेसा अवूपसन्तपरिळाहा नपुंसका। तेसं सब्बेसम्पि उपसङ्कमने आदीनवो वुत्तनयेनेव वेदितब्बो। भिक्खुनीसुपि एसेव नयो। अपि च भिक्खू नाम उस्सन्नब्रह्मचरिया होन्ति, तथा भिक्खुनियो। ते अञ्ञमञ्ञं सन्थववसेन कतिपाहेनेव रक्खितगोपितसमणधम्मं नासेन्ति। गिलानपुच्छकेन पन गन्तुं वट्टति। भिक्खुना पुप्फानि लभित्वा पूजनत्थायपि ओवाददानत्थायपि गन्तुं वट्टतियेव।
पानागारन्ति सुरापानघरं, तं ब्रह्मचरियन्तरायकरेहि सुरासोण्डेहि अविवित्तं होति। तत्थ तेहि सद्धिं सहसोण्डवसेन उपसङ्कमितुं न वट्टति, ब्रह्मचरियन्तरायो होति। संसट्ठो विहरति राजूहीतिआदीसु राजानोति अभिसित्ता वा होन्तु अनभिसित्ता वा, ये रज्जमनुसासन्ति। राजमहामत्ताति राजूनं इस्सरियसदिसाय महतिया इस्सरियमत्ताय समन्नागता। तित्थियाति विपरीतदस्सना बाहिरपरिब्बाजका। तित्थियसावकाति भत्तिवसेन तेसं पच्चयदायका, एतेहि सद्धिं संसग्गजातो होतीति अत्थो।
अननुलोमिकेन संसग्गेनाति अननुलोमिकसंसग्गो नाम तिस्सन्नं सिक्खानं अननुलोमो पच्चनीकसंसग्गो। येन ब्रह्मचरियन्तरायं पञ्ञत्तिवीतिक्कमं सल्लेखपरिहानिञ्च पापुणाति। सेय्यथिदं? राजराजमहामत्तेहि सद्धिं सहसोकिता सहनन्दिता समसुखदुक्खता उप्पन्नेसु किच्चकरणीयेसु अत्तना योगं आपज्जनता तित्थियतित्थियसावकेहि सद्धिं एकच्छन्दरुचिसमाचारता एकच्छन्दरुचिसमाचारभावावहो वा सिनेहबहुमानसन्थवो। तत्थ राजराजमहामत्तेहि सद्धिं संसग्गो ब्रह्मचरियन्तरायकरो, इतरेहि तित्थियसावकेहि तेसं लद्धिग्गहणम्। तेसं पन वादं भिन्दित्वा अत्तनो लद्धिं गण्हापेतुं समत्थेन उपसङ्कमितुं वट्टति।
इदानि अपरेनपि परियायेन अगोचरं दस्सेतुं ‘‘यानि वा पन तानि कुलानी’’तिआदि आरद्धम्। तत्थ अस्सद्धानीति बुद्धादीसु सद्धाविरहितानि। तानि ‘‘बुद्धो सब्बञ्ञू, धम्मो निय्यानिको, सङ्घो सुप्पटिपन्नो’’ति न सद्दहन्ति। अप्पसन्नानीति चित्तं पसन्नं अनाविलं कातुं न सक्कोन्ति। अक्कोसकपरिभासकानीति अक्कोसकानि चेव परिभासकानि च। ‘‘चोरोसि, बालोसि, मूळ्होसि, ओट्ठोसि, गोणोसि, गद्रभोसि, आपायिकोसि, नेरयिकोसि, तिरच्छानगतोसि, नत्थि तुय्हं सुगति, दुग्गतियेव तुय्हं पाटिकङ्खा’’ति एवं दसहि अक्कोसवत्थूहि अक्कोसन्ति। ‘‘होतु, इदानि तं पहरिस्साम, बन्धिस्साम, वधिस्सामा’’ति एवं भयदस्सनेन परिभासन्ति चाति अत्थो।
अनत्थकामानीति अत्थं न इच्छन्ति, अनत्थमेव इच्छन्ति। अहितकामानीति अहितमेव इच्छन्ति, हितं न इच्छन्ति। अफासुकामानीति फासुकं न इच्छन्ति, अफासुकमेव इच्छन्ति। अयोगक्खेमकामानीति चतूहि योगेहि खेमं निब्भयं न इच्छन्ति, सभयमेव इच्छन्ति। भिक्खूनन्ति एत्थ सामणेरापि सङ्गहं गच्छन्ति। भिक्खुनीनन्ति एत्थ सिक्खमानासामणेरियोपि। सब्बेसम्पि हि भगवन्तं उद्दिस्स पब्बजितानञ्चेव सरणगतानञ्च चतुन्नम्पि परिसानं तानि अनत्थकामानियेव। तथारूपानि कुलानीति एवरूपानि खत्तियकुलादीनि कुलानि। सेवतीति निस्साय जीवति। भजतीति उपसङ्कमति। पयिरुपासतीति पुनप्पुनं उपसङ्कमति। अयं वुच्चतीति अयं वेसियादिगोचरस्स वेसियादिको राजादिसंसट्ठस्स राजादिको अस्सद्धकुलादिसेवकस्स अस्सद्धकुलादिको चाति तिप्पकारोपि अयुत्तगोचरो ‘‘अगोचरो’’ति वेदितब्बो।
तस्स इमिनापि परियायेन अगोचरता वेदितब्बा – वेसियादिको ताव पञ्चकामगुणनिस्सयतो अगोचरो वेदितब्बो। यथाह – ‘‘को च, भिक्खवे, भिक्खुनो अगोचरो परविसयो, यदिदं पञ्च कामगुणा’’ति । राजादिको झानानुयोगस्स अनुपनिस्सयतो लाभसक्कारासनिचक्कनिप्फादनतो दिट्ठिविपत्तिहेतुतो च, अस्सद्धकुलादिको सद्धाहानिचित्तपदोसावहनतो अगोचरो।
अन्तरघरप्पवेसादिको च चक्खुना रूपं दिस्वा निमित्तग्गाहादिको च सद्धादेय्यानि भोजनानि भुञ्जित्वा विसूकदस्सनानुयोगो च पञ्च कामगुणा चाति चतुब्बिधोपि पन किलेसुप्पत्तिवसेन अगोचरोति वेदितब्बो।
मा भिक्खवे अगोचरे चरथाति चरितुं अयुत्तट्ठाने मा चरथ। परविसयेति सत्तुविसये। अगोचरे भिक्खवे चरतन्ति अयुत्तट्ठाने चरन्तानम्। ‘‘चर’’न्तिपि पाठो। लच्छतीति लभिस्सति पस्सिस्सति। मारोति देवपुत्तमारोपि मच्चुमारोपि। ओतारन्ति रन्धं छिद्दं विवरम्।
गोचरनिद्देसे न वेसियागोचरो होतीतिआदीनि वुत्तपटिपक्खवसेन वेदितब्बानि। अयं पन विसेसो – चत्तारो सतिपट्ठाना गोचरोति चरितुं युत्तट्ठानवसेन चतुसतिपट्ठाना गोचरो। सकेति अत्तनो सन्तके। पेत्तिके विसयेति पितितो आगतविसये।
आरद्धवीरियस्साति सम्माउपट्ठितचतुसम्मप्पधानवीरियवन्तस्स। थामगतस्साति बलप्पत्तस्स। दळ्हपरक्कमस्साति थिरवीरियस्स। यस्सत्थाय पेसितोति येन अरहत्तत्थाय अत्तभावो परिच्चत्तो। अत्तत्थे चाति अत्तनो अत्थे अरहत्तफले च। ञाये चाति अरिये अट्ठङ्गिके मग्गे च। लक्खणे चाति अनिच्चादिलक्खणपटिवेधे च। कारणे चाति हेतुम्हि च। ठानाठाने चाति ठाने च अट्ठाने च, कारणाकारणे चाति अत्थो। इदानि वित्थारेत्वा दस्सेतुं ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिमाह।
१९७. अट्ठमगाथाय एकोदि निपकोति एकग्गचित्तो पण्डितो।
जातरूपस्स ओळारिकम्पि मलं धमतीति सुवण्णस्स थूलं जल्लं अग्गिसंयोगेन नीहरति। सन्धमतीति सम्मा नीहरति। निद्धमतीति अपुनभवप्पत्तिकं कत्वा नीहरति। ‘‘झापेती’’ति केचि वदन्ति। मज्झिमकम्पीति ततो सुखुमतरम्पि। सुखुमकम्पीति अतिसुखुमतरम्पि। एवमेवाति ओपम्मसम्पटिपादनम्। अत्तनो ओळारिकेपि किलेसे धमतीति कायदुच्चरितादिके थूलकिलेसे वीरियातपेन नीहरति। मज्झिमकेपि किलेसेति कामवितक्कादिके ओळारिकसुखुमानं मज्झिमकेपि। सुखुमकेपीति ञातिवितक्कादिके अतिसण्हकेपि किलेसे। सम्मादिट्ठिया मिच्छादिट्ठिं धमतीति सह विपस्सनाय मग्गसम्पयुत्ताय सम्मादिट्ठिया विपरीतसङ्खातं मिच्छादिट्ठिं नीहरति। सम्मासङ्कप्पादीसुपि एसेव नयो।
१९८. एवं आयस्मता सारिपुत्तेन तीहि गाथाहि भगवन्तं थोमेत्वा पञ्चहि गाथाहि पञ्चसतानं सिस्सानमत्थाय च सेनासनगोचरसीलवतादीनि पुच्छितो तमत्थं पकासेतुं ‘‘विजिगुच्छमानस्सा’’तिआदिना नयेन विस्सज्जनमारद्धम्। तत्थ पठमगाथाय तावत्थो – जातिआदीहि जिगुच्छमानस्स रित्तासनं सयनं सेवतो वे सम्बोधिकामस्स सारिपुत्त भिक्खुनो यदिदं फासु यो फासुविहारो यथानुधम्मं यो च अनुधम्मो, तं ते पवक्खामि यथा पजानं यथा पजानन्तो वदेय्य, एवं वदामीति। यं फासुविहारन्ति यं सुखविहारम्। असप्पायरूपदस्सनेनाति इत्थिरूपादिसमणासप्पायरूपदस्सनेन। तं बोधिं बुज्झितुकामस्साति तं चतुमग्गञाणसङ्खातं बोधिं बुज्झितुं इच्छन्तस्स। अनुबुज्झितुकामस्साति अनुरूपाय पटिपत्तिया बुज्झितुकामस्स। पटिविज्झितुकामस्साति अभिमुखे कत्वा निब्बिज्झितुकामस्स। सम्बुज्झितुकामस्साति पहीनकिलेसे अपच्चागमनवसेन सम्मा बुज्झितुं इच्छन्तस्स। अधिगन्तुकामस्साति पापुणितुकामस्स। सच्छिकातुकामस्साति पटिलाभसच्छिकिरियाय पत्तुकामस्स। अथ वा बुज्झितुकामस्साति सोतापत्तिमग्गञाणं ञातुकामस्स। अनुबुज्झितुकामस्साति सकदागामिमग्गञाणं पुन ञातुकामस्स। पटिविज्झितुकामस्साति अनागामिमग्गञाणं पटिवेधवसेन ञातुकामस्स। सम्बुज्झितुकामस्साति अरहत्तमग्गञाणं सम्मा ञातुकामस्स। अधिगन्तुकामस्साति चतुब्बिधम्पि अधिगन्तुकामस्स। फस्सितुकामस्साति ञाणफुसनाय फुसितुकामस्स। सच्छिकातुकामस्साति पच्चवेक्खणाय पच्चक्खं कत्तुकामस्स।
चतुन्नं मग्गानं पुब्बभागे विपस्सनाति चतुन्नं अरियमग्गानं पुरिमकोट्ठासे उप्पन्नउदयब्बयादिविपस्सनाञाणानि।
१९९. दुतियगाथाय सपरियन्तचारीति सीलादीसु चतूसु परियन्तेसु चरमानो। डंसाधिपातानन्ति पिङ्गलमक्खिकानञ्च सेसमक्खिकानञ्च। ते हि ततो ततो अधिपतित्वा खादन्ति, तस्मा ‘‘अधिपाता’’ति वुच्चन्ति। मनुस्सफस्सानन्ति चोरादिफस्सानम्।
चत्तारो परियन्ताति चत्तारो मरियादा परिच्छेदा। अन्तोपूतिभावं पच्चवेक्खमानोति अब्भन्तरे कुच्छितभावं सीलविरहितभावं ओलोकयमानो। अन्तो सीलसंवरपरियन्ते चरतीति सीलसंवरपरिच्छेदब्भन्तरे चरति विचरति। मरियादं न भिन्दतीति सीलमरियादं सीलपरिच्छेदं न कोपेति।
आदित्तपरियायं पच्चवेक्खमानोति आदित्तदेसनं (महाव॰ ५४; सं॰ नि॰ ३.६१; ४.२८) ओलोकेन्तो। अक्खब्भञ्जनवणपटिच्छादनपुत्तमंसूपमं पच्चवेक्खमानोति साकटिकस्स अक्खब्भञ्जनउपमञ्च, कुट्ठब्याधिनो वणानं पटिच्छादनतेलपिलोतिकउपमञ्च, कन्तारपटिपन्नानं जायम्पतिकानं पुत्तमंसखादनउपमञ्च (सं॰ नि॰ २.६३; मि॰ प॰ ६.१.२) ओलोकेन्तो। भद्देकरत्तविहारं पच्चवेक्खमानोति –
‘‘अतीतं नान्वागमेय्य, नप्पटिकङ्खे अनागतम्।
तं वे ‘भद्देकरत्तो’ति, सन्तो आचिक्खते मुनी’’ति॥ (म॰ नि॰ ३.२८०; नेत्ति॰ १०३) –
एवं वुत्तं भद्देकरत्तविहारं ओलोकेन्तो। ता उप्पतित्वा उप्पतित्वा खादन्तीति निप्पतित्वा निप्पतित्वा खादन्ति।
२००. ततियगाथाय परधम्मिका नाम सत्तसहधम्मिकवज्जा सब्बेपि ते बाहिरका। कुसलानुएसीति कुसलधम्मे अन्वेसमानो।
सत्त सहधम्मिके ठपेत्वाति भिक्खुभिक्खुनीसिक्खमानासामणेरसामणेरीउपासकउपासिकायो वज्जेत्वा। अथापरानिपि अत्थि अभिसम्भोतब्बानीति अपरानिपि मद्दितब्बानि अत्थि संविज्जन्ति।
२०१. चतुत्थगाथाय आतङ्कफस्सेनाति रोगफस्सेन। सीतं अथुण्हन्ति सीतञ्च उण्हञ्च। सो तेहि फुट्ठो बहुधाति सो तेहि आतङ्कादीहि अनेकेहि आकारेहि फुट्ठो समानो। अनोकोति अभिसङ्खारविञ्ञाणादीनं अनोकासभूतो। अब्भन्तरधातुपकोपवसेन वाति सरीरब्भन्तरे आपोधातुक्खोभवसेन वा अञ्ञधातुक्खोभवसेन वा। उण्हन्ति सरीरब्भन्तरे तेजोधातुक्खोभवसेन उण्हं भवति। अभिसङ्खारसहगतविञ्ञाणस्साति कुसलाकुसलचेतनासम्पयुत्तचित्तस्स। ओकासं न करोतीति अवकासं पतिट्ठं न करोति। अवत्थितसमादानोति ओतरित्वा गाहको।
२०२. एवं ‘‘भिक्खुनो विजिगुच्छतो’’तिआदीहि तीहि गाथाहि पुट्ठमत्थं विस्सज्जेत्वा इदानि ‘‘क्यास्स ब्यप्पथयो’’तिआदिना नयेन पुट्ठं विस्सज्जेन्तो ‘‘थेय्यं न कारे’’तिआदिमाह। तत्थ फस्सेति फुसेय्य। यदाविलत्तं मनसो विजञ्ञाति यं चित्तस्स आविलत्तं विजानेय्य, तं सब्बं ‘‘कण्हस्स पक्खो’’ति विनोदयेय्य।
अदिन्नादानं पहायाति एत्थ अदिन्नस्स आदानं अदिन्नादानं, परसंहरणं, थेय्यं चोरिकाति वुत्तं होति। तत्थ अदिन्नन्ति परपरिग्गहितं, यत्थ परो यथाकामकारितं आपज्जन्तो अदण्डारहो अनुपवज्जो च होति; तस्मिं परपरिग्गहिते परपरिग्गहितसञ्ञिनो तदादायकउपक्कमसमुट्ठापिका थेय्यचेतना अदिन्नादानम्। तं हीने परस्स सन्तके अप्पसावज्जं, पणीते महासावज्जम्। कस्मा? वत्थुपणीतताय। वत्थुसमत्ते सति गुणाधिकानं सन्तके वत्थुस्मिं महासावज्जं, तं तं गुणाधिकं उपादाय ततो ततो हीनगुणस्स सन्तके वत्थुस्मिं अप्पसावज्जम्।
तस्स पञ्च सम्भारा होन्ति – परपरिग्गहितं, परपरिग्गहितसञ्ञिता, थेय्यचित्तं, उपक्कमो, तेन हरणन्ति। पहायाति इमं अदिन्नादानचेतनासङ्खातं दुस्सील्यं पजहित्वा। पटिविरतोति पहीनकालतो पट्ठाय ततो दुस्सील्यतो ओरतो विरतोव। दिन्नमेव आदियतीति दिन्नादायी। चित्तेनपि दिन्नमेव पटिकङ्खतीति दिन्नपाटिकङ्खी। थेनेतीति थेनो, न थेनेन अथेनेन। अथेनत्तायेव सुचिभूतेन। अत्तनाति अत्तभावेन, अथेनं सुचिभूतं अत्तभावं कत्वा विहरतीति वुत्तं होति। इतो परं वुत्तनयमेव।
मेत्तायनवसेन मेत्ति। मेत्ताकारो मेत्तायना। मेत्ताय अयितस्स मेत्तासमङ्गिनो चित्तस्स भावो मेत्तायितत्तम्। अनुदयतीति अनुदया, रक्खतीति अत्थो। अनुदयाकारो अनुदयना। अनुदयितस्स भावो अनुदयितत्तम्। हितस्स एसनवसेन हितेसिता। अनुकम्पनवसेन अनुकम्पा। सब्बेहिपि इमेहि पदेहि उपचारप्पनाप्पत्ताव मेत्ता वुत्ता। विपुलेनाति एत्थ फरणवसेन विपुलता दट्ठब्बा। भूमिवसेन पन तं महग्गतम्। पगुणवसेन अप्पमाणम्। सत्तारम्मणवसेन च अप्पमाणम्। ब्यापादपच्चत्थिकप्पहानेन अवेरम्। दोमनस्सप्पहानतो अब्यापज्जं, निद्दुक्खन्ति वुत्तं होति।
आविलन्ति अप्पसन्नम्। लुळितन्ति कललम्। एरितन्ति असन्निट्ठानम्। घट्टितन्ति आरम्मणेन घट्टनमापादितम्। चलितन्ति कम्पमानम्। भन्तन्ति विब्भन्तम्। अवूपसन्तन्ति अनिब्बुतम्।
यो सो मारोति एवमादीसु महाजनं अनत्थे नियोजेत्वा मारेतीति मारो। कण्हकम्मत्ता कण्हो। कामावचरिस्सरत्ता अधिपति। मरणं पापनतो अन्तगू। मुञ्चितुं अप्पदानट्ठेन नमुचि। मारस्स बळिसन्ति मारबळिसम्। वट्टसन्निस्सितट्ठेन मारस्स आमिसन्ति मारामिसम्। वसवत्तनट्ठेन मारस्स विसयोति मारविसयो। गोचरट्ठेन मारस्स निवासोति मारनिवासो । कामचारं चरट्ठेन मारस्स गोचरोति मारगोचरो। दुप्पमुञ्चनट्ठेन मारस्स बन्धनन्ति मारबन्धनम्। दुक्खुद्दयोति दुक्खबन्धनो।
२०३. मूलम्पि तेसं पलिखञ्ञ तिट्ठेति तेसं कोधातिमानानं यं अविज्जादिकं मूलं, तम्पि पलिखणित्वा तिट्ठेय्य। अद्धा भवन्तो अभिसम्भवेय्याति एतं पियापियं अभिभवन्तो एकंसेनेव अभिभवेय्य, न तत्थ सिथिलं परक्कमेय्याति अधिप्पायो।
अविज्जा मूलन्तिआदयो अविज्जा कोधस्स उपनिस्सयसहजातादिवसेन मूलं होति। अनुपायमनसिकारो च अस्मिमानो च इमे द्वे उपनिस्सयवसेनेव। अहिरिकअनोत्तप्पउद्धच्चा इमे तयो उपनिस्सयसहजातादिवसेन मूलानि होन्ति, तथा अतिमानस्सापि।
२०४. पञ्ञं पुरक्खत्वाति पञ्ञं पुब्बङ्गमं कत्वा। कल्याणपीतीति कल्याणपीतिया समन्नागतो। चतुरो सहेथ परिदेवधम्मेति अनन्तरगाथाय वुच्चमाने परिदेवनीयधम्मे सहेय्य।
विचयबहुलोति परिवीमंसनबहुलो। पविचयबहुलोति विसेसेन वीमंसनबहुलो। पेक्खायनबहुलोति इक्खणबहुलो। समेक्खायनबहुलोति एसनबहुलो। विभूतविहारीति पाकटं कत्वा ञातविहारी।
अभिक्कन्ते पटिक्कन्तेति एत्थ ताव अभिक्कन्तं वुच्चति गमनम्। पटिक्कन्तं निवत्तनम्। तदुभयम्पि चतूसु इरियापथेसु लब्भति। गमने ताव पुरतो कायं अभिहरन्तो अभिक्कमति नाम। पटिनिवत्तेन्तो पटिक्कमति नाम। ठानेपि ठितकोव कायं पुरतो ओनमेन्तो अभिक्कमति नाम। पच्छतो अपनामेन्तो पटिक्कमति नाम। निसज्जायपि निसिन्नकोव आसनस्स पुरिमअङ्गाभिमुखो संसरन्तो अभिक्कमति नाम। पच्छिमअङ्गप्पदेसं पच्छा संसरन्तो पटिक्कमति नाम। निपज्जायपि एसेव नयो।
सम्पजानकारी होतीति सम्पजञ्ञेन सब्बकिच्चकारी, सम्पजञ्ञमेव वा कारी होति। सो हि अभिक्कन्तादीसु सम्पजञ्ञं करोतेव, न कत्थचि सम्पजञ्ञविरहितो होति। आलोकिते विलोकितेति एत्थ पन आलोकितं नाम पुरतो पेक्खनम्। विलोकितं नाम अनुदिसापेक्खनम्। अञ्ञानिपि हेट्ठा उपरि पच्छतो पेक्खनवसेन ओलोकितउल्लोकितअपलोकितानि नाम होन्ति। तानि इध न गहितानि। सारुप्पवसेन पन इमानेव द्वे गहितानि, इमिना वा मुखेन सब्बानि गहितानेवाति।
समिञ्जिते पसारितेति पब्बानं समिञ्जनपसारणे। सङ्घाटिपत्तचीवरधारणेति एत्थ सङ्घाटिचीवरानं निवासनपारुपनवसेन , पत्तस्स भिक्खापटिग्गहणादिवसेन परिभोगो धारणं नाम। असितादीसु असितेति पिण्डपातभोजने। पीतेति यागुआदिपाने। खायितेति पिट्ठखज्जकादिखादने। सायितेति मधुफाणितादिसायने। उच्चारपस्सावकम्मेति उच्चारस्स च पस्सावस्स च करणे। गतादीसु गतेति गमने। ठितेति ठाने। निसिन्नेति निसज्जाय।
सुत्तेति सयने। जागरितेति जागरणे। भासितेति कथने। तत्थ उपादारूपस्स सद्दायतनस्स अप्पवत्ते सति भासिता नाम न होति, तस्मिं पवत्तन्ते होतीति परिग्गाहको भिक्खु भासिते सम्पजानकारी नाम होति। विमुत्तायतनसीसेन धम्मं देसेन्तोपि बात्तिंसतिरच्छानकथं पहाय दसकथावत्थुनिस्सितं कथं कथेन्तोपि भासिते सम्पजानकारी नाम। तुण्हीभावेति अकथने। तत्थ उपादारूपस्स सद्दायतनस्स पवत्तियं तुण्हीभावो नाम नत्थि, अप्पवत्तियं होतीति परिग्गाहको भिक्खु तुण्हीभावे सम्पजानकारी नाम होति। अट्ठतिंसआरम्मणेसु चित्तरुचियं कम्मट्ठानं गहेत्वा निसिन्नोपि दुतियज्झानं समापन्नोपि तुण्हीभावे सम्पजानकारी नाम। एत्थ च एको इरियापथो द्वीसु ठानेसु आगतो। सो हेट्ठा अभिक्कन्ते पटिक्कन्तेति एत्थ भिक्खाचारगामं गच्छतो आगच्छतो च अद्धानगमनवसेन कथितो। गते ठितेति एत्थ विहारे चुण्णिकपादुद्धारवसेन कथितोति वेदितब्बो। बुद्धानुस्सतिवसेनातिआदयो हेट्ठा तत्थ तत्थ पकासिता एव।
अरतीति रतिपटिक्खेपो। अरतिताति अरमनाकारो। अनभिरतीति अनभिरतभावो। अनभिरमनाति अनभिरमनाकारो। उक्कण्ठिताति उक्कण्ठनाकारो। परितस्सिताति उक्कण्ठनवसेनेव परितस्सना।
२०५. किं सू असिस्सन्ति किं भुञ्जिस्सामि। कुव वा असिस्सन्ति कुहिं वा असिस्सामि। दुक्खं वत सेत्थ कुवज्ज सेस्सन्ति इमं रत्तिं दुक्खं सयिं, अज्ज आगमनरत्तिं कत्थ सयिस्सम्। एते वितक्केति एते पिण्डपातनिस्सिते द्वे, सेनासननिस्सिते द्वेति चत्तारो वितक्के। अनिकेतचारीति अपलिबोधचारी नित्तण्हचारी।
फलके वाति वङ्कादिफलकपीठे च। आगामिरत्तिन्ति आगमनिरत्तियम्। आदेवनेय्येति विसेसेन देवनिय्ये। परिदेवनेय्येति समन्ततो देवनिय्ये।
२०६. कालेति पिण्डपातकाले पिण्डपातसङ्खातं अन्नं वा, चीवरकाले चीवरसङ्खातं वसनं वा लद्धा धम्मेन समेनाति अधिप्पायो। मत्तं स जञ्ञाति परिग्गहे च परिभोगे च सो पमाणं जानेय्य। इधाति सासने, निपातमत्तमेव वा एतम्। तोसनत्थन्ति सन्तोसत्थं, एतदत्थं मत्तं जानेय्याति वुत्तं होति। सो तेसु गुत्तोति सो भिक्खु तेसु पच्चयेसु गुत्तो। यतचारीति सञ्ञतविहारो, रक्खितइरियापथो रक्खितकायवचीमनोद्वारो चाति वुत्तं होति। ‘‘यतिचारी’’तिपि पाठो, एसोयेवत्थो। रुसितोति रोसितो। घट्टितोति वुत्तं होति।
द्वीहि कारणेहि मत्तं जानेय्याति द्वीहि भागेहि पमाणं जानेय्य। पटिग्गहणतो वाति परेहि दिय्यमानग्गहणकालतो वा। परिभोगतो वाति परिभुञ्जनकालतो वा। थोकेपि दिय्यमानेति अप्पकेपि दिय्यमाने। कुलानुदयायाति कुलानं अनुदयताय। कुलानुरक्खायाति कुलानं अनुरक्खणत्थाय। पटिग्गण्हातीति थोकम्पि गण्हाति। बहुकेपि दिय्यमानेति अनप्पकेपि दिय्यमाने। कायपरिहारिकं चीवरं पटिग्गण्हातीति एत्थ कायं परिहरति पोसेतीति कायपरिहारिकम्। कुच्छिपरिहारिकन्ति कुच्छिं परिहरति पोसेतीति कुच्छिपरिहारिकम्। इतरीतरपच्चयसन्तोसेन समन्नागतस्स भिक्खुनो अट्ठ परिक्खारा वट्टन्ति तीणि चीवरानि पत्तो दन्तकट्ठच्छेदनवासि एका सूचि कायबन्धनं परिस्सावनन्ति। वुत्तम्पि चेतं –
‘‘तिचीवरञ्च पत्तो च, वासि सूचि च बन्धनम्।
परिस्सावनेन अट्ठेते, युत्तयोगस्स भिक्खुनो’’ति॥ (दी॰ नि॰ अट्ठ॰ १.२१५; म॰ नि॰ अट्ठ॰ १.२९४; २.३४९; अ॰ नि॰ अट्ठ॰ २.४.१९८)।
ते सब्बे कायपरिहारिकापि होन्ति कुच्छिपरिहारिकापि। कथं? तिचीवरं ताव निवासेत्वा च पारुपित्वा च विचरणकाले कायं परिहरति पोसेतीति कायपरिहारिकं होति। चीवरकण्णेन उदकं परिस्सावेत्वा पिवनकाले खादितब्बफलाफलग्गहणकाले च कुच्छिं परिहरति पोसेतीति कुच्छिपरिहारिकं होति।
पत्तोपि तेन उदकं उद्धरित्वा न्हानकाले कुटिपरिभण्डकरणकाले च कायपरिहारिको होति । आहारं गहेत्वा भुञ्जनकाले कुच्छिपरिहारिको। वासिपि ताय दन्तकट्ठच्छेदनकाले मञ्चपीठानं अङ्गपादचीवरकुटिदण्डकसज्जनकाले च कायपरिहारिका होति। उच्छुच्छेदननाळिकेरादितच्छनकाले कुच्छिपरिहारिका। सूचि चीवरसिब्बनकाले कायपरिहारिका होति। पूवं वा फलं वा विज्झित्वा खादनकाले कुच्छिपरिहारिका। कायबन्धनं बन्धित्वा विचरणकाले कायपरिहारिकम्। उच्छुआदीनि बन्धित्वा गहणकाले कुच्छिपरिहारिकम्। परिस्सावनं तेन उदकं परिस्सावेत्वा न्हानकाले सेनासनपरिभण्डकरणकाले च कायपरिहारिकं, पानीयपाणकपरिस्सावनकाले तेनेव तिलतण्डुलपुथुकादीनि गहेत्वा खादनकाले च कुच्छिपरिहारिकम्।
पटिसङ्खायोनिसोति उपायेन पथेन पटिसङ्खाय ञत्वा, पच्चवेक्खित्वाति अत्थो। एत्थ च ‘‘सीतस्स पटिघाताया’’तिआदिना नयेन वुत्तपच्चवेक्खणमेव योनिसो पटिसङ्खाति वेदितब्बम्। तत्थ चीवरन्ति अन्तरवासकादीसु यंकिञ्चि। पटिसेवतीति परिभुञ्जति निवासेति वा पारुपति वा। यावदेवाति पयोजनावधिपरिच्छेदनियमवचनम्। एत्तकमेव हि योगिनो चीवरपटिसेवने पयोजनं, यदिदं सीतस्स पटिघातायातिआदि, न इतो भिय्यो। सीतस्साति अज्झत्तधातुक्खोभवसेन वा बहिद्धा उतुपरिणामनवसेन वा उप्पन्नस्स यस्स कस्सचि सीतस्स।
पटिघातायाति पटिहननत्थम्। यथा सरीरे आबाधं न उप्पादेति, एवं तस्स विनोदनत्थम्। सीतब्भाहते हि सरीरे विक्खित्तचित्तो योनिसो पदहितुं न सक्कोति। तस्मा सीतस्स पटिघाताय चीवरं सेवितब्बन्ति भगवा अनुञ्ञासि। एस नयो सब्बत्थ। केवलञ्हेत्थ उण्हस्साति अग्गिसन्तापस्स, तस्स वनदाहादीसु सम्भवो वेदितब्बो। डंसमकसवातातपसरीसपसम्फस्सानन्ति एत्थ पन डंसाति डंसनमक्खिका। ‘‘अन्धमक्खिका’’तिपि वुच्चन्ति। मकसाति मकसा एव। वाताति सरजअरजादिभेदा । आतपोति सूरियातपो। सरीसपाति ये केचि सरन्ता गच्छन्ति दीघजातिका सप्पादयो, तेसं दट्ठसम्फस्सो च फुट्ठसम्फस्सो चाति दुविधो सम्फस्सो; सोपि चीवरं पारुपित्वा निसिन्नं न बाधति। तस्मा तादिसेसु ठानेसु तेसं पटिघातत्थाय पटिसेवति। यावदेवाति पुन एतस्स वचनं नियतपयोजनावधिपरिच्छेददस्सनत्थम्। हिरिकोपीनपटिच्छादनत्थन्ति नियतपयोजनं, इतरानि कदाचि होन्ति। तत्थ हिरिकोपीनन्ति तं तं सम्बाधट्ठानम्। यस्मिं यस्मिञ्हि अङ्गे विवरियमाने हिरी कुप्पति विनस्सति, तं तं हिरिं कोपनतो हिरिकोपीनन्ति वुच्चति। तस्स च हिरिकोपीनस्स पटिच्छादनत्थन्ति हिरिकोपीनपटिच्छादनत्थम्। ‘‘हिरिकोपीनं पटिच्छादनत्थ’’न्तिपि पाठो।
पिण्डपातन्ति यंकिञ्चि आहारम्। यो हि कोचि आहारो भिक्खुनो पिण्डोल्येन पत्ते पतितत्ता ‘‘पिण्डपातो’’ति वुच्चति। पिण्डानं वा पातो पिण्डपातो, तत्थ तत्थ लद्धानं भिक्खानं सन्निपातो, समूहोति वुत्तं होति। सेसं हेट्ठा वुत्तनयमेव।
सेनासनन्ति सयनञ्च आसनञ्च। यत्थ यत्थ हि सेति विहारे वा अड्ढयोगादिम्हि वा, तं सेनम्। यत्थ यत्थ आसति निसीदति, तं आसनं, तं एकतो कत्वा ‘‘सेनासन’’न्ति वुच्चति। उतुपरिस्सयविनोदनपटिसल्लानारामत्थन्ति परिसहनट्ठेन उतुयेव उतुपरिस्सयो। उतुपरिस्सयस्स विनोदनत्थञ्च पटिसल्लानारामत्थञ्च। यो सरीराबाधचित्तविक्खेपकरो असप्पायो उतु सेनासनपटिसेवनेन विनोदेतब्बो होति, तस्स विनोदनत्थं एकीभावसुखत्थञ्चाति वुत्तं होति। कामञ्च सीतपटिघातादिनाव उतुपरिस्सयविनोदनं वुत्तमेव। यथा पन चीवरपटिसेवने ‘‘हिरिकोपीनपटिच्छादनं नियतपयोजनं, इतरानि कदाचि कदाचि भवन्ती’’ति वुत्तं, एवमिधापि नियतउतुपरिस्सयविनोदनं सन्धाय इदं वुत्तन्ति वेदितब्बम्। अथ वा अयं वुत्तप्पकारो उतु उतुयेव। परिस्सयो पन दुविधो पाकटपरिस्सयो च पटिच्छन्नपरिस्सयो च। तत्थ पाकटपरिस्सयो सीहब्यग्घादयो, पटिच्छन्नपरिस्सयो रागदोसादयो। ते यत्थ अपरिगुत्तिया च असप्पायरूपदस्सनादिना च आबाधं न करोन्ति, तं सेनासनं एवं जानित्वा पच्चवेक्खित्वा पटिसेवन्तो भिक्खु पटिसङ्खा योनिसो सेनासनं उतुपरिस्सयविनोदनत्थं पटिसेवतीति वेदितब्बो।
गिलानपच्चयभेसज्जपरिक्खारन्ति एत्थ रोगस्स पटिअयनट्ठेन पच्चयो, पच्चनीकगमनट्ठेनाति अत्थो। यस्स कस्सचि सप्पायस्सेतं अधिवचनम्। भिसक्कस्स कम्मं तेन अनुञ्ञातत्ताति भेसज्जम्। गिलानपच्चयोव भेसज्जं गिलानपच्चयभेसज्जं, यं किञ्चि गिलानस्स सप्पायं भिसक्ककम्मं तेलमधुफाणितादीति वुत्तं होति। परिक्खारोति पन ‘‘सत्तहि नगरपरिक्खारेहि सुपरिक्खत्तं होती’’तिआदीसु (अ॰ नि॰ ७.६७) परिवारो वुच्चति। ‘‘रथो सीलपरिक्खारो, झानक्खो चक्कवीरियो’’तिआदीसु (सं॰ नि॰ ५.४) अलङ्कारो। ‘‘ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा’’तिआदीसु (म॰ नि॰ १.१९१-१९२) सम्भारो। इध पन सम्भारोपि परिवारोपि वट्टति। तञ्च गिलानपच्चयभेसज्जं जीवितस्स परिवारोपि होति, जीवितनासकाबाधुप्पत्तिया अन्तरं अदत्वा रक्खणतो सम्भारोपि। यथाचिरं पवत्तति, एवमस्स कारणभावतो; तस्मा ‘‘परिक्खारो’’ति वुच्चति। एवं गिलानपच्चयभेसज्जञ्च तं परिक्खारो चाति गिलानपच्चयभेसज्जपरिक्खारो, तं गिलानपच्चयभेसज्जपरिक्खारम्। गिलानस्स यं किञ्चि सप्पायं भिसक्कानुञ्ञातं तेलमधुफाणितादिजीवितपरिक्खारन्ति वुत्तं होति।
उप्पन्नानन्ति जातानं भूतानं निब्बत्तानम्। वेय्याबाधिकानन्ति एत्थ ब्याबाधोति धातुक्खोभो तंसमुट्ठाना च कुट्ठगण्डपीळकादयो, ब्याबाधतो उप्पन्नत्ता वेय्याबाधिका। वेदनानन्ति दुक्खवेदना, अकुसलविपाकवेदना, तासं वेय्याबाधिकानं वेदनानम्। अब्याबज्झपरमतायाति निद्दुक्खपरमताय। याव तं दुक्खं सब्बं पहीनं होति, तावाति अत्थो।
सन्तुट्ठो होतीति पच्चयसन्तोसेन सन्तुट्ठो होति। इतरीतरेन चीवरेनाति थूलसुखुमलूखपणीतथिरजिण्णानं येन केनचि। अथ खो यथालद्धादीनं इतरीतरेन येन केनचि सन्तुट्ठो होतीति अत्थो। चीवरस्मिञ्हि तयो सन्तोसा यथालाभसन्तोसो यथाबलसन्तोसो यथासारुप्पसन्तोसोति। पिण्डपातादीसुपि एसेव नयो।
वण्णवादीति एको सन्तुट्ठो होति, सन्तोसस्स वण्णं न कथेति, एको न सन्तुट्ठो होति, सन्तोसस्स वण्णं कथेति, एको नेव सन्तुट्ठो होति, न सन्तोसस्स वण्णं कथेति, एको सन्तुट्ठो च होति, सन्तोसस्स वण्णं कथेति, तं दस्सेतुं ‘‘इतरीतरचीवरसन्तुट्ठिया च वण्णवादी’’ति वुत्तम्। अनेसनन्ति दूतेय्यपहीनगमनानुयोगप्पभेदं नानप्पकारं अनेसनम्। अप्पतिरूपन्ति अयुत्तम्। अलद्धा चाति अलभित्वा। यथा एकच्चो ‘‘कथं नु खो चीवरं लभिस्सामी’’ति पुञ्ञवन्तेहि भिक्खूहि सद्धिं एकतो हुत्वा कोहञ्ञं करोन्तो उत्तस्सति परितस्सति, सन्तुट्ठो भिक्खु एवं अलद्धा च चीवरं न परितस्सति। लद्धा चाति धम्मेन समेन लभित्वा। अगधितोति विगतलोभवन्तो। अमुच्छितोति अधिमत्ततण्हाय मुच्छं अनापन्नो। अनज्झापन्नोति तण्हाय अनोत्थटो अपरियोनद्धो। आदीनवदस्सावीति अनेसनापत्तियञ्च गधितपरिभोगे च आदीनवं पस्समानो। निस्सरणपञ्ञोति ‘‘यावदेव सीतस्स पटिघाताया’’ति (म॰ नि॰ १.२३) वुत्तं निस्सरणं एव पजानन्तो। इतरीतरचीवरसन्तुट्ठियाति येन केनचि चीवरेन सन्तुट्ठिया। नेवत्तानुक्कंसेतीति ‘‘अहं पंसुकूलिको, मया उपसम्पदमाळेयेव पंसुकूलिकङ्गं गहितं, को मया सदिसो अत्थी’’ति अत्तुक्कंसनं न करोति। न परं वम्भेतीति ‘‘इमे पनञ्ञे भिक्खू न पंसुकूलिका’’ति वा ‘‘पंसुकूलिकमत्तम्पि एतेसं नत्थी’’ति वा एवं परं न वम्भेति।
यो हि तत्थ दक्खोति यो तस्मिं चीवरसन्तोसे वण्णवादी, तासु वा दक्खो छेको ब्यत्तो। अनलसोति सातच्चकिरियाय आलसियविरहितो। सम्पजानो पटिस्सतोति सम्पजानपञ्ञाय चेव सतिया च युत्तो। पोराणेति न अधुनुप्पत्तिके। अग्गञ्ञेति ‘‘अग्गो’’ति जानितब्बे। अरियवंसे ठितोति अरियानं वंसे पतिट्ठितो। अरियवंसोति च यथा हि खत्तियवंसो ब्राह्मणवंसो वेस्सवंसो सुद्दवंसो समणवंसो कुलवंसो राजवंसो, एवं अयम्पि अट्ठमो अरियवंसो अरियतन्ति अरियपवेणी नाम होति। सो खो पनायं अरियवंसो इमेसं वंसानं मूलगन्धादीनं काळानुसारिगन्धादयो विय अग्गमक्खायति। के पन ते अरिया येसं एसो वंसोति? अरिया वुच्चन्ति बुद्धा च पच्चेकबुद्धा च तथागतसावका च, एतेसं अरियानं वंसोति अरियवंसो। इतो पुब्बे हि सतसहस्सकप्पादिकानं चतुन्नं असङ्ख्येय्यानं मत्थके तण्हङ्करो मेङ्केरो सरणङ्करो दीपङ्करोति चत्तारो बुद्धा उप्पन्ना, ते अरिया, तेसं अरियानं वंसोति अरियवंसो। तेसं बुद्धानं परिनिब्बानतो अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा कोण्डञ्ञो नाम बुद्धो उप्पन्नो…पे॰… इमस्मिं कप्पे ककुसन्धो कोणागमनो कस्सपो अम्हाकं भगवा गोतमोति चत्तारो बुद्धा उप्पन्ना, तेसं अरियानं वंसोति अरियवंसो। अपि च अतीतानागतपच्चुप्पन्नानं सब्बबुद्धपच्चेकबुद्धसावकानं अरियानं वंसोति अरियवंसो, तस्मिं अरियवंसे पतिट्ठितो।
इतरीतरेन पिण्डपातेनाति येन केनचि पिण्डपातेन। सेनासनादीसुपि एसेव नयो। आयतनेसूति चक्खादीसु आयतनेसु।
यतोति सञ्ञतो। यत्तोति यत्तवा। पटियत्तोति अतिविय यत्तवा। गुत्तोति रक्खितो। गोपितोति मञ्जूसाय विय पट्ठपितो। रक्खितोति पटिसामितो। संवुतोति द्वारसंवरणेन पिहितो। खुंसितोति गरहितो। वम्भितोति अपसादितो। घट्टितोति घट्टनमापादितो। गरहितोति अवमञ्ञितो। उपवदितोति अक्कोसितो।
फरुसेनाति मम्मच्छेदनवचनेन। कक्खळेनाति दारुणेन। नप्पटिवज्जाति पटिप्फरित्वा न कथेय्य।
२०७. झानानुयुत्तोति अनुप्पन्नुप्पादनेन उप्पन्नसेवनेन च झानेन अनुयुत्तो। उपेक्खमारब्भ समाहितत्तोति चतुत्थज्झानुपेक्खं उप्पादेत्वा समाहितचित्तो। तक्कासयं कुक्कुच्चञ्चुपच्छिन्देति कामवितक्कादिवितक्कञ्च कामसञ्ञादिकं वितक्कस्स आसयञ्च हत्थकुक्कुच्चादिकुक्कुच्चञ्च उपच्छिन्देय्य।
अनुप्पन्नस्स वा पठमस्स झानस्स उप्पादायाति तस्मिं अत्तभावे अनुप्पन्नस्स वा उप्पज्जित्वा परिहीनस्स वा पठमज्झानस्स उप्पादनत्थं अत्तनो सन्ताने पटिलाभत्थम्। उप्पन्नं वा पठमं झानं आसेवतीतिआदीसु एत्थ आदरेन सेवति पगुणं करोति भावेति वड्ढेति बहुलीकरोति पुनप्पुनं करोति।
उपेक्खाति चतुत्थज्झाने उप्पन्ना तत्रमज्झत्तुपेक्खा। उपेक्खाति सभावपदम्। उपेक्खनाति उपपत्तितो इक्खनाकारो। अज्झुपेक्खनाति अधिका हुत्वा इक्खना। चित्तसमताति चित्तस्स समता चित्तस्स ऊनातिरित्ततं वज्जेत्वा समभावो। चित्तप्पस्सद्धताति चित्तस्स अप्पगब्भता, अथद्धभावोति अत्थो। मज्झत्तता चित्तस्साति न सत्तस्स न पोसस्स, चित्तस्स मज्झत्तभावोति अत्थो। चतुत्थे झाने उपेक्खं आरब्भाति चतुत्थस्मिं झानस्मिं उप्पन्नं तत्रमज्झत्तुपेक्खं पटिच्च। एकग्गचित्तोति एकारम्मणे पवत्तचित्तो। अविक्खित्तचित्तोति उद्धच्चविरहितो न विक्खित्तचित्तो।
नव वितक्का वुत्तनया एव। कामवितक्कानं कामसञ्ञासयोति कामवितक्कं वितक्केन्तस्स उप्पन्ना कामसञ्ञा तेसं वितक्कानं आसयो वसनोकासोति कामसञ्ञासयो। ब्यापादवितक्कादीसुपि एसेव नयो।
२०८. चुदितो वचीभि सतिमाभिनन्देति उपज्झायादीहि वाचाहि चोदितो समानो सतिमा हुत्वा तं चोदनं अभिनन्देय्य। वाचं पमुञ्चे कुसलन्ति ञाणसमुट्ठितं वाचं पमुञ्चेय्य। नातिवेलन्ति अतिवेलं पन वाचं कालवेलञ्च सीलवेलञ्च अतिक्कन्तं नप्पमुञ्चेय्य। जनवादधम्मायाति जनपरिवादकथाय। न चेतयेय्याति चेतनं न उप्पादेय्य।
इदं ते अप्पत्तन्ति इदं तव न पत्तम्। असारुप्पन्ति तव पयोगं असारुप्पम्। असीलट्ठन्ति तव पयोगं न सीले पतिट्ठन्ति असीलट्ठं, सीले ठितस्स पयोगं न होतीति वुत्तं होति। केचि ‘‘असिलिट्ठ’’न्ति पठन्ति, अमट्ठवचनन्ति अत्थं वण्णयन्ति।
निधीनन्ति तत्थ तत्थ निदहित्वा ठपितानं हिरञ्ञसुवण्णादिपूरानं निधिकुम्भीनम्। पवत्तारन्ति किच्छजीविके दुग्गतमनुस्से अनुकम्पं कत्वा ‘‘एहि सुखेन ते जीवनुपायं दस्सेस्सामी’’ति निधिट्ठानं नेत्वा हत्थं पसारेत्वा ‘‘इमं गहेत्वा सुखं जीवा’’ति आचिक्खितारं विय। वज्जदस्सिनन्ति द्वे वज्जदस्सिनो ‘‘इमिना नं असारुप्पेन वा खलितेन वा सङ्घमज्झे निग्गण्हिस्सामी’’ति रन्धगवेसको च अञ्ञातं ञापनत्थाय ञातं अनुग्गण्हत्थाय सीलादिना चस्स वुद्धिकामताय तं तं वज्जं ओलोकनेन उल्लपनसभावसण्ठितो च। अयं इध अधिप्पेतो। यथा हि दुग्गतमनुस्सो ‘‘इमं गण्हाही’’ति तज्जेत्वा पोट्ठेत्वापि निधिं दस्सेन्ते कोपं न करोति, पमुदितोव होति, एवमेव एवरूपे पुग्गले असारुप्पं वा खलितं वा दिस्वा आचिक्खन्ते कोपो न कातब्बो, तुट्ठेनेव भवितब्बम्। ‘‘भन्ते महन्तं वो कतं कम्मं, मय्हं आचरियुपज्झायट्ठाने ठत्वा ओवदन्तेहि पुनपि मं वदेय्याथा’’ति पवारेतब्बमेव। निग्गय्हवादिन्ति एकच्चो हि सद्धिविहारिकादीनं असारुप्पं वा खलितं वा दिस्वा ‘‘अयं मे मुखोदकदानादीहि सक्कच्चं उपट्ठहति, सचे नं वक्खामि, न मं उपट्ठहिस्सति, एवं मम परिहानि भविस्सती’’ति वत्तुं अविसहन्तो न निग्गय्हवादी नाम होति, सो इमस्मिं सासने कचवरं आकिरति। यो पन तथारूपं वज्जं दिस्वा वज्जानुरूपं तज्जेत्वा पणामेन्तो दण्डकम्मं करोन्तो विहारा नीहरन्तो सिक्खापेति, अयं निग्गय्हवादी नाम सेय्यथापि सम्मासम्बुद्धो। वुत्तञ्हेतं – ‘‘निग्गय्ह निग्गय्हाहं, आनन्द, वक्खामि, पवय्ह पवय्हाहं, आनन्द, वक्खामि, यो सारो सो ठस्सती’’ति (म॰ नि॰ ३.१९६)। मेधाविन्ति धम्मोजपञ्ञाय समन्नागतम्। तादिसन्ति एवरूपं पण्डितं भजेय्य पयिरुपासेय्य। तादिसञ्हि आचरियं भजमानस्स अन्तेवासिकस्स सेय्योव होति, न पापियो, वुड्ढियेव होति, नो परिहानीति।
ओवदेय्याति उप्पन्ने वत्थुस्मिं वदन्तो ओवदति नाम, अनुप्पन्ने ‘‘अयसोपि ते सिया’’तिआदिवसेन अनागतं दस्सेन्तो अनुसासति नाम। सम्मुखा वदन्तोपि ओवदति नाम, परम्मुखा दूतं वा सासनं वा पेसेन्तो अनुसासति नाम। सकिं वदन्तोपि ओवदति नाम, पुनप्पुनं वदन्तो अनुसासति नाम। ओवदन्तो एव वा अनुसासति नामाति एवं ओवदेय्य अनुसासेय्य। असब्भाति अकुसलधम्मा निवारेय्य, कुसलधम्मे पतिट्ठपेय्याति अत्थो। सतञ्हि सो पियो होतीति सो एवरूपो पुग्गलो बुद्धादीनं सप्पुरिसानं पियो होति। ये पन अदिट्ठधम्मा अवितिण्णपरलोका आमिसचक्खुका जीविकत्थाय पब्बजिता, तेसं असतं सो ओवादको अनुसासको ‘‘न त्वं अम्हाकं उपज्झायो, न आचरियो, कस्मा अम्हाकं ओवदसी’’ति एवं मुखसत्तीहि विज्झन्तानं अप्पियो होतीति।
एककम्मन्ति अपलोकनकम्मादिकं एककम्मम्। एकुद्देसोति निदानुद्देसादिको एकुद्देसो। समसिक्खताति समानसिक्खता। आहतचित्ततन्ति कोधेन पहतचित्तभावम्। खिलजाततन्ति थद्धभावम्। पञ्चपि चेतोखिलेति बुद्धधम्मसङ्घसिक्खासब्रह्मचारीसु पञ्चसुपि चित्तस्स थद्धभावे।
ञाणसमुट्ठितं वाचन्ति ञाणसम्पयुत्तचित्तेन उप्पादितं वाक्यम्। मुञ्चेय्याति विस्सज्जेय्य। अत्थूपसंहितन्ति अत्थसहितं कारणसहितम्। धम्मूपसंहितन्ति धम्मेन युत्तम्। कालातिक्कन्तं वाचं न भासेय्याति कालातीतं वाचं न कथेय्य तस्स कालस्स अतिक्कन्तत्ता। वेलातिक्कन्तन्ति मरियादातीतं वचनं न भणेय्य वचनमरियादस्स अतिक्कन्तत्ता। उभयवसेन कालवेला।
यो वे काले असम्पत्तेति अत्तनो वचनकाले असम्पत्ते। अतिवेलन्ति वेलातिक्कन्तं कत्वा अतिरेकप्पमाणं भासति। निहतो सेतीति निग्घातितो सयति। कोकिलायेव अत्रजोति काकिया पटिजग्गितो कोकिलाय अब्भन्तरे जातो कोकिलपोतको विय।
२०९. अथापरन्ति अथ इदानि इतो परम्पि। पञ्च रजानीति रूपरागादीनि पञ्च रजानि। येसं सतीमा विनयाय सिक्खेति येसं उपट्ठितस्सति हुत्वाव विनयनत्थं तिस्सो सिक्खा सिक्खेय्य। एवं सिक्खन्तो हि रूपेसु…पे॰… फस्सेसु सहेथ रागं, न अञ्ञेति।
रूपरजोति रूपारम्मणं पटिच्च उप्पन्नो रागादिरजो। सद्दरजादीसुपि एसेव नयो।
२१०. ततो सो तेसं विनयाय सिक्खन्तो अनुक्कमेन – एतेसु धम्मेसूति गाथा। तत्थ एतेसूति रूपादीसु। कालेन सो सम्मा धम्मं परिवीमंसमानोति सो भिक्खु य्वायं ‘‘उद्धते चित्ते समथस्स कालो’’तिआदिना (सं॰ नि॰ ५.२३४) नयेन कालो वुत्तो, तेन कालेन सब्बं सङ्खतधम्मं अनिच्चादिनयेन परिवीमंसमानो। एकोदिभूतो विहने तमं सोति सो एकग्गचित्तो सब्बं मोहादितमं विहनेय्य, नत्थि एत्थ संसयो।
उद्धते चित्तेति वीरियिन्द्रियवसेन चित्ते अवूपसन्ते। बलववीरियञ्हि मन्दसमाधिं वीरियस्स उद्धच्चपक्खत्ता उद्धच्चं अभिभवति। एवं उद्धते चित्ते। समथस्स कालोति समाधिस्स भावनाय कालो। समाहिते चित्तेति उपचारप्पनाहि चित्ते समाहिते। बलवसमाधि हि मन्दवीरियं समाधिस्स कोसज्जपक्खत्ता कोसज्जं अभिभवति। समाधि वीरियेन सञ्ञोजितो कोसज्जे पतितुं न लभति। वीरियं समाधिना सञ्ञोजितं उद्धच्चे पतितुं न लभति । तस्मा तदुभयं समं कातब्बम्। उभयसमताय हि अप्पना होति। विपस्सनाय कालोति एवं समाहिते अनिच्चादिवसेन विविधाय पस्सनाय कालो, समाधिकम्मिकस्स बलवतीपि सद्धा वट्टति। एवं सद्दहन्तो ओकप्पेन्तो अप्पनं पापुणाति। समाधिपञ्ञासु पन समाधिकम्मिकस्स बलवती एकग्गता वट्टति। एवञ्हि सो अप्पनं पापुणाति। विपस्सनाकम्मिकस्स पन पञ्ञा बलवती वट्टति। एवञ्हि सो लक्खणप्पटिवेधं पापुणाति। उभिन्नं पन समत्तेपि अप्पना होति एव।
काले पग्गण्हति चित्तन्ति यस्मिं समये अतिसिथिलवीरियतादीहि लीनं चित्तं होति, तस्मिं समये धम्मविचयवीरियपीतिसम्बोज्झङ्गसमुट्ठापनेन तं चित्तं पग्गण्हाति। निग्गण्हतीति यस्मिं समये अच्चारद्धवीरियतादीहि उद्धतं चित्तं होति, तस्मिं समये पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गसमुट्ठापनेन तं चित्तं निग्गण्हाति। सम्पहंसति कालेनाति यस्मिं समये चित्तं पञ्ञापयोगमन्दताय वा उपसमसुखानं विगमेन वा निरस्सादं होति , तस्मिं समये अट्ठसंवेगवत्थुपच्चवेक्खणेन संवेजेति। अट्ठ संवेगवत्थूनि नाम – जातिजराब्याधिमरणानि चत्तारि, अपायदुक्खं पञ्चमं, अतीते वट्टमूलकं दुक्खं अनागते वट्टमूलकं दुक्खं, पच्चुप्पन्ने आहारपरियेट्ठिमूलकं दुक्खन्ति। रतनत्तयगुणानुस्सरणेनास्स पसादं जनेति। अयं वुच्चति ‘‘सम्पहंसति कालेना’’ति। काले चित्तं समादहेति यस्मिं समये सद्धापञ्ञानं समाधिवीरियानञ्च समभावो, तस्मिं काले चित्तं समादहेय्य।
अज्झुपेक्खति कालेनाति यस्मिं समये सम्मा पटिपत्तिं आगम्म अलीनं अनुद्धतं अनिरस्सादं आरम्मणे समप्पवत्तं समथवीथिपटिपन्नं चित्तं होति, तदास्स पग्गहनिग्गहसम्पहंसनेसु न ब्यापारं आपज्जति सारथि विय समप्पवत्तेसु अस्सेसु। अयं वुच्चति ‘‘अज्झुपेक्खति कालेना’’ति। सो योगी कालकोविदोति एसो वुत्तप्पकारो कम्मट्ठानयोगे नियुत्तो पग्गहनिग्गहसम्पहंसनसमादहनअज्झुपेक्खनकालेसु छेको ब्यत्तो। किम्हि कालम्हीतिआदिना पग्गहादिकालं पुच्छति।
इदानि पग्गहादिकालं विस्सज्जेन्तो ‘‘लीने चित्तम्ही’’तिआदिमाह। अतिसिथिलवीरियतादीहि चित्ते लीनभावं गते धम्मविचयवीरियपीतिसम्बोज्झङ्गसमुट्ठापनेन पग्गहो। उद्धतस्मिं विनिग्गहोति अच्चारद्धवीरियतादीहि उद्धते चित्ते पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गसमुट्ठापनेन निग्गहो। निरस्सादगतं चित्तं, सम्पहंसेय्य तावदेति पञ्ञापयोगमन्दताय वा उपसमसुखानं विगमेन वा अस्सादविरहितं गतं अट्ठसंवेगवत्थुपच्चवेक्खणेन वा रतनत्तयगुणानुस्सरणेन वा तस्मिं खणे चित्तं सम्पहंसेय्य।
सम्पहट्ठं यदा चित्तन्ति यस्मिं काले वुत्तनयेनेव सम्पहंसितं चित्तं होति। अलीनं भवति नुद्धतन्ति वीरियसमाधीहि सञ्ञोजितत्ता लीनुद्धच्चविरहितञ्च होति। समथनिमित्तस्साति समथो च निमित्तञ्च समथनिमित्तं, तस्स समथनिमित्तस्स। सो कालोति यो सो लीनुद्धच्चविरहितकालो वुत्तो, सो कालो। अज्झत्तं रमये मनोति झानसम्पयुत्तं चित्तं कसिणादिगोचरज्झत्ते तोसेय्य अभिरमापेय्य।
एतेन मेवुपायेनाति एतेन वुत्तउपायेन एव। म-कारो पदसन्धिवसेन वुत्तो। अज्झुपेक्खेय्य तावदेति यदा उपचारप्पनाहि तं चित्तं समाहितं, तदा ‘‘समाहितं चित्त’’न्ति जानित्वा पग्गहनिग्गहसम्पहंसनेसु ब्यापारं अकत्वा तस्मिं खणे अज्झुपेक्खनमेव करेय्य।
इदानि ‘‘किम्हि कालम्हि पग्गाहो’’ति पुट्ठगाथं निगमेन्तो ‘‘एवं कालविदू धीरो’’तिआदिमाह। कालेन कालं चित्तस्स, निमित्तमुपलक्खयेति कालानुकालं समाधिसम्पयुत्तचित्तस्स आरम्मणं सल्लक्खेय्य, उपपरिक्खेय्याति अत्थो। सेसं सब्बत्थ पाकटमेव। एवं अरहत्तनिकूटेन देसनं निट्ठापेसीति।
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
सारिपुत्तसुत्तनिद्देसवण्णना निट्ठिता।
अट्ठकवग्गवण्णना निट्ठिता।
सद्धम्मप्पज्जोतिका नाम महानिद्देस-अट्ठकथा निट्ठिता।