३. युधञ्जयवग्गो
१. युधञ्जयचरियावण्णना
१. ततियवग्गस्स पठमे अमितयसोति अपरिमितपरिवारविभवो। राजपुत्तो युधञ्जयोति रम्मनगरे सब्बदत्तस्स नाम रञ्ञो पुत्तो नामेन युधञ्जयो नाम।
अयञ्हि बाराणसी उदयजातके (जा॰ १.११.३७ आदयो) सुरुन्धननगरं नाम जाता। चूळसुतसोमजातके (जा॰ २.१७.१९५ आदयो) सुदस्सनं नाम, सोणनन्दजातके (जा॰ २.२०.९२ आदयो) ब्रह्मवड्ढनं नाम, खण्डहालजातके(जा॰ २.२२.९८२ आदयो) पुप्फवती नाम, इमस्मिं पन युधञ्जयजातके (जा॰ १.११.७३ आदयो) रम्मनगरं नाम अहोसि, एवमस्स कदाचि नामं परिवत्तति। तेन वुत्तं – ‘‘राजपुत्तोति रम्मनगरे सब्बदत्तस्स नाम रञ्ञो पुत्तो’’ति। तस्स पन रञ्ञो पुत्तसहस्सं अहोसि। बोधिसत्तो जेट्ठपुत्तो, तस्स राजा उपरज्जं अदासि। सो हेट्ठा वुत्तनयेनेव दिवसे दिवसे महादानं पवत्तेसि। एवं गच्छन्ते काले बोधिसत्तो एकदिवसं पातोव रथवरं अभिरुहित्वा महन्तेन सिरिविभवेन उय्यानकीळं गच्छन्तो रुक्खग्गतिणग्गसाखग्गमक्कटकसुत्तजालादीसु मुत्ताजालाकारेन लग्गे उस्सावबिन्दू दिस्वा ‘‘सम्म सारथि, किं नामेत’’न्ति पुच्छित्वा ‘‘एते, देव, हिमसमये पतनकउस्सावबिन्दू नामा’’ति सुत्वा दिवसभागं उय्याने कीळित्वा सायन्हकाले पच्चागच्छन्तो ते अदिस्वा ‘‘सम्म सारथि, कहं ते उस्सावबिन्दू, न ते इदानि पस्सामी’’ति पुच्छित्वा ‘‘देव, सूरिये उग्गच्छन्ते सब्बे भिज्जित्वा विलयं गच्छन्ती’’ति सुत्वा ‘‘यथा इमे उप्पज्जित्वा भिज्जन्ति, एवं इमेसं सत्तानं जीवितसङ्खारापि तिणग्गे उस्सावबिन्दुसदिसाव, तस्मा मया ब्याधिजरामरणेहि अपीळितेनेव मातापितरो आपुच्छित्वा पब्बजितुं वट्टती’’ति उस्सावबिन्दुमेव आरम्मणं कत्वा आदित्ते विय तयो भवे पस्सन्तो अत्तनो गेहं आगन्त्वा अलङ्कतपटियत्ताय विनिच्छयसालाय निसिन्नस्स पितु सन्तिकमेव गन्त्वा पितरं वन्दित्वा एकमन्तं ठितो पब्बज्जं याचि। तेन वुत्तं –
‘‘उस्सावबिन्दुं सूरियातपे, पतितं दिस्वान संविजिं॥
२.
‘‘तञ्ञेवाधिपतिं कत्वा, संवेगमनुब्रूहयिम्।
मातापितू च वन्दित्वा, पब्बज्जमनुयाचह’’न्ति॥
तत्थ सूरियातपेति सूरियातपहेतु, सूरियरस्मिसम्फस्सनिमित्तम्। ‘‘सूरियातपेना’’तिपि पाठो। पतितं दिस्वानाति विनट्ठं पस्सित्वा, पुब्बे रुक्खग्गादीसु मुत्ताजालादिआकारेन लग्गं हुत्वा दिस्समानं सूरियरस्मिसम्फस्सेन विनट्ठं पञ्ञाचक्खुना ओलोकेत्वा। संविजिन्ति यथा एतानि, एवं सत्तानं जीवितानिपि लहुं लहुं भिज्जमानसभावानीति अनिच्चतामनसिकारवसेन संवेगमापज्जिम्।
तञ्ञेवाधिपतिं कत्वा, संवेगमनुब्रूहयिन्ति तञ्ञेव उस्सावबिन्दूनं अनिच्चतं अधिपतिं मुखं पुब्बङ्गमं पुरेचारिकं कत्वा तथेव सब्बसङ्खारानं इत्तरट्ठितिकतं परित्तकालतं मनसिकरोन्तो एकवारं उप्पन्नं संवेगं पुनप्पुनं उप्पादनेन अनुवड्ढेसिम्। पब्बज्जमनुयाचहन्ति ‘‘तिणग्गे उस्सावबिन्दू विय न चिरट्ठितिके सत्तानं जीविते मया ब्याधिजरामरणेहि अनभिभूतेनेव पब्बजित्वा यत्थ एतानि न सन्ति, तं अमतं महानिब्बानं गवेसितब्ब’’न्ति चिन्तेत्वा मातापितरो उपसङ्कमित्वा वन्दित्वा ‘‘पब्बज्जं मे अनुजानाथा’’ति ते अहं पब्बज्जं याचिम्। एवं महासत्तेन पब्बज्जाय याचिताय सकलनगरे महन्तं कोलाहलमहोसि – ‘‘उपराजा किर युधञ्जयो पब्बजितुकामो’’ति ।
तेन च समयेन कासिरट्ठवासिनो राजानं दट्ठुं आगन्त्वा रम्मके पटिवसन्ति। ते सब्बेपि सन्निपतिंसु। इति सपरिसो राजा नेगमा चेव जानपदा च बोधिसत्तस्स माता देवी च सब्बे च ओरोधा महासत्तं ‘‘मा खो त्वं, तात कुमार, पब्बजी’’ति निवारेसुम्। तत्थ राजा ‘‘सचे ते कामेहि ऊनं, अहं ते परिपूरयामि, अज्जेव रज्जं पटिपज्जाही’’ति आह। तस्स महासत्तो –
‘‘मा मं देव निवारेहि, पब्बजन्तं रथेसभ।
माहं कामेहि सम्मत्तो, जराय वसमन्वगू’’ति॥ (जा॰ १.११.७७) –
अत्तनो पब्बज्जाछन्दमेव वत्वा तं सुत्वा सद्धिं ओरोधेहि मातुया करुणं परिदेवन्तिया –
‘‘उस्सावोव तिणग्गम्हि, सूरियुग्गमनं पति।
एवमायु मनुस्सानं, मा मं अम्म निवारया’’ति॥ (जा॰ १.११.७९) –
अत्तनो पब्बज्जाकारणं कथेत्वा नानप्पकारं तेहि याचियमानोपि अभिसंवड्ढमानसंवेगत्ता अनोसक्कितमानसो पियतरे महति ञातिपरिवट्टे उळारे राजिस्सरिये च निरपेक्खचित्तो पब्बजि। तेन वुत्तं –
३.
‘‘याचन्ति मं पञ्जलिका, सनेगमा सरट्ठका।
अज्जेव पुत्त पटिपज्ज, इद्धं फीतं महामहिं॥
४.
‘‘सराजके सहोरोधे, सनेगमे सरट्ठके।
करुणं परिदेवन्ते, अनपेक्खो परिच्चजि’’न्ति॥
तत्थ पञ्जलिकाति पग्गहितअञ्जलिका। सनेगमा सरट्ठकाति नेगमेहि चेव रट्ठवासीहि च सद्धिं सब्बे राजपुरिसा ‘‘मा खो, त्वं देव, पब्बजी’’ति मं याचन्ति। मातापितरो पन अज्जेव पुत्त पटिपज्ज, गामनिगमराजधानिअभिवुद्धिया वेपुल्लप्पत्तिया च, इद्धं विभवसारसम्पत्तिया सस्सादिनिप्फत्तिया च, फीतं इमं महामहिं अनुसास, छत्तं उस्सापेत्वा रज्जं कारेहीति याचन्ति। एवं पन सह रञ्ञाति सराजके, तथा सहोरोधे सनेगमे सरट्ठके महाजने यथा सुणन्तानम्पि पगेव पस्सन्तानं महन्तं कारुञ्ञं होति, एवं करुणं परिदेवन्ते तत्थ तत्थ अनपेक्खो अलग्गचित्तो ‘‘अहं तदा पब्बजि’’न्ति दस्सेति।
५-६. इदानि यदत्थं चक्कवत्तिसिरिसदिसं रज्जसिरिं पियतरे ञातिबन्धवे पहाय सिनिद्धं परिग्गहपरिजनं लोकाभिमतं महन्तं यसञ्च निरपेक्खो परिच्चजिन्ति दस्सेतुं द्वे गाथा अभासि।
तत्थ केवलन्ति अनवसेसं इत्थागारं समुद्दपरियन्तञ्च पथविं पब्बज्जाधिप्पायेन चजमानो एवं मे सम्मासम्बोधि सक्का अधिगन्तुन्ति बोधियायेव कारणा न किञ्चि चिन्तेसिं, न तत्थ ईसकं लग्गं जनेसिन्ति अत्थो। तस्माति यस्मा मातापितरो तञ्च महायसं रज्जञ्च मे न देस्सं , पियमेव, ततो पन सतगुणेन सहस्सगुणेन सतसहस्सगुणेन सब्बञ्ञुतञ्ञाणमेव मय्हं पियतरं, तस्मा मातादीहि सद्धिं रज्जं अहं तदा परिच्चजिन्ति।
तदेतं सब्बं परिच्चजित्वा पब्बज्जाय महासत्ते निक्खमन्ते तस्स कनिट्ठभाता युधिट्ठिलकुमारो नाम पितरं वन्दित्वा पब्बज्जं अनुजानापेत्वा बोधिसत्तं अनुबन्धि। ते उभोपि नगरा निक्खम्म महाजनं निवत्तेत्वा हिमवन्तं पविसित्वा मनोरमे ठाने अस्समपदं कत्वा इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञायो निब्बत्तेत्वा वनमूलफलादीहि यावजीवं यापेत्वा ब्रह्मलोकपरायना अहेसुम्। तेनाह भगवा –
‘‘उभो कुमारा पब्बजिता, युधञ्जयो युधिट्ठिलो।
पहाय मातापितरो, सङ्गं छेत्वान मच्चुनो’’ति॥ (जा॰ १.११.८३)।
तत्थ सङ्गं छेत्वान मच्चुनोति मच्चुमारस्स सहकारिकारणभूतत्ता सन्तकं रागदोसमोहसङ्गं विक्खम्भनवसेन छिन्दित्वा उभोपि पब्बजिताति।
तदा मातापितरो महाराजकुलानि अहेसुं, युधिट्ठिलकुमारो आनन्दत्थेरो, युधञ्जयो लोकनाथो।
तस्स पब्बज्जतो पुब्बे पवत्तितमहादानानि चेव रज्जादिपरिच्चागो च दानपारमी, कायवचीसंवरो सीलपारमी, पब्बज्जा च झानाधिगमो च नेक्खम्मपारमी, अनिच्चतो मनसिकारं आदिं कत्वा अभिञ्ञाधिगमपरियोसाना पञ्ञा दानादीनं उपकारानुपकारधम्मपरिग्गण्हनपञ्ञा च पञ्ञापारमी, सब्बत्थ तदत्थसाधनं वीरियं वीरियपारमी , ञाणखन्ति अधिवासनखन्ति च खन्तिपारमी, पटिञ्ञाय अविसंवादनं सच्चपारमी, सब्बत्थ अचलसमादानाधिट्ठानं अधिट्ठानपारमी, सब्बसत्तेसु हितचित्तताय मेत्ताब्रह्मविहारवसेन च मेत्तापारमी, सत्तसङ्खारकतविप्पकारउपेक्खनवसेन उपेक्खाब्रह्मविहारवसेन च उपेक्खापारमीति दस पारमियो लब्भन्ति। विसेसतो पन नेक्खम्मपारमीति वेदितब्बा। तथा अकित्तिचरियायं विय इधापि महापुरिसस्स अच्छरियगुणा यथारहं निद्धारेतब्बा। तेन वुच्चति ‘‘एवं अच्छरिया हेते, अब्भुता च महेसिनो…पे॰… धम्मस्स अनुधम्मतो’’ति।
युधञ्जयचरियावण्णना निट्ठिता।
२. सोमनस्सचरियावण्णना
७. दुतिये इन्दपत्थे पुरुत्तमेति एवंनामके नगरवरे। कामितोति मातापितुआदीहि ‘‘अहो वत एको पुत्तो उप्पज्जेय्या’’ति एवं चिरकाले पत्थितो। दयितोति पियायितो। सोमनस्सोति विस्सुतोति ‘‘सोमनस्सो’’ति एवं पकासनामो।
८. सीलवाति दसकुसलकम्मपथसीलेन चेव आचारसीलेन च समन्नागतो। गुणसम्पन्नोति सद्धाबाहुसच्चादिगुणेहि उपेतो, परिपुण्णो वा। कल्याणपटिभानवाति तंतंइतिकत्तब्बसाधनेन उपायकोसल्लसङ्खातेन च सुन्दरेन पटिभानेन समन्नागतो। वुड्ढापचायीति मातापितरो कुले जेट्ठाति एवं ये जातिवुड्ढा, ये च सीलादिगुणेहि वुड्ढा, तेसं अपचायनसीलो। हिरीमाति पापजिगुच्छनलक्खणाय हिरिया समन्नागतो। सङ्गहेसु च कोविदोति दानपियवचनअत्थचरियासमानत्ततासङ्खातेहि चतूहि सङ्गहवत्थूहि यथारहं सत्तानं सङ्गण्हनेसु कुसलो। एवरूपो रेणुस्स नाम कुरुराजस्स पुत्तो सोमनस्सोति विस्सुतो यदा होमीति सम्बन्धो।
९. तस्स रञ्ञो पतिकरोति तेन कुरुराजेन पति अभिक्खणं उपकत्तब्बभावेन पतिकरो वल्लभो। कुहकतापसोति असन्तगुणसम्भावनलक्खणेन कोहञ्ञेन जीवितकप्पनको एको तापसो, तस्स रञ्ञो सक्कातब्बो अहोसि। आरामन्ति फलारामं, यत्थ एळालुकलाबुकुम्भण्डतिपुसादिवल्लिफलानि चेव तण्डुलेय्यकादिसाकञ्च रोपीयति। मालावच्छन्ति जातिअतिमुत्तकादिपुप्फगच्छं, तेन पुप्फारामं दस्सेति। एत्थ च आरामं कत्वा तत्थ मालावच्छञ्च यथावुत्तफलवच्छञ्च रोपेत्वा ततो लद्धधनं संहरित्वा ठपेन्तो जीवतीति अत्थो वेदितब्बो।
तत्रायं अनुपुब्बिकथा – तदा महारक्खितो नाम तापसो पञ्चसततापसपरिवारो हिमवन्ते वसित्वा लोणम्बिलसेवनत्थाय जनपदचारिकं चरन्तो इन्दपत्थनगरं पत्वा राजुय्याने वसित्वा सपरिसो पिण्डाय चरन्तो राजद्वारं पापुणि। राजा इसिगणं दिस्वा इरियापथे पसन्नो अलङ्कतमहातले निसीदापेत्वा पणीतेनाहारेन परिविसित्वा ‘‘भन्ते, इमं वस्सारत्तं मम उय्यानेयेव वसथा’’ति वत्वा तेहि सद्धिं उय्यानं गन्त्वा वसनट्ठानानि कारेत्वा पब्बजितपरिक्खारे दत्वा निक्खमि। ततो पट्ठाय सब्बेपि ते राजनिवेसने भुञ्जन्ति।
राजा पन अपुत्तको पुत्ते पत्थेति, पुत्ता नुप्पज्जन्ति। वस्सारत्तच्चयेन महारक्खितो ‘‘हिमवन्तं गमिस्सामा’’ति राजानं आपुच्छित्वा रञ्ञा कतसक्कारसम्मानो निक्खमित्वा अन्तरामग्गे मज्झन्हिकसमये मग्गा ओक्कम्म एकस्स सन्दच्छायस्स रुक्खस्स हेट्ठा सपरिसो निसीदि। तापसा कथं समुट्ठापेसुं – ‘‘राजा अपुत्तको, साधु वतस्स सचे राजपुत्तं लभेय्या’’ति। महारक्खितो तं कथं सुत्वा ‘‘भविस्सति नु खो रञ्ञो पुत्तो, उदाहु नो’’ति उपधारेन्तो ‘‘भविस्सती’’ति ञत्वा ‘‘मा तुम्हे चिन्तयित्थ, अज्ज पच्चूसकाले एको देवपुत्तो चवित्वा रञ्ञो अग्गमहेसिया कुच्छिम्हि निब्बत्तिस्सती’’ति आह।
तं सुत्वा एको कूटजटिलो ‘‘इदानि राजकुलूपको भविस्सामी’’ति चिन्तेत्वा तापसानं गमनकाले गिलानालयं कत्वा निपज्जित्वा ‘‘एहि गच्छामा’’ति वुत्ते ‘‘न सक्कोमी’’ति आह। महारक्खितो तस्स निपन्नकारणं ञत्वा ‘‘यदा सक्कोसि, तदा आगच्छेय्यासी’’ति इसिगणं आदाय हिमवन्तमेव गतो। कुहको निवत्तित्वा वेगेन गन्त्वा राजद्वारे ठत्वा ‘‘महारक्खितस्स उपट्ठाकतापसो आगतो’’ति रञ्ञो आरोचापेत्वा रञ्ञा वेगेन पक्कोसापितो पासादं अभिरुय्ह पञ्ञत्ते आसने निसीदि। राजा तं वन्दित्वा एकमन्तं निसिन्नो इसीनं आरोग्यं पुच्छित्वा ‘‘भन्ते, अतिखिप्पं निवत्तित्थ, केनत्थेन आगतत्था’’ति आह।
महाराज, इसिगणो सुखनिसिन्नो ‘‘साधु वतस्स सचे रञ्ञो वंसानुरक्खको पुत्तो उप्पज्जेय्या’’ति कथं समुट्ठापेसि। अहं तं कथं सुत्वा ‘‘भविस्सति नु खो रञ्ञो पुत्तो, उदाहु नो’’ति दिब्बचक्खुना ओलोकेन्तो ‘‘महिद्धिको देवपुत्तो चवित्वा अग्गमहेसिया सुधम्माय कुच्छिम्हि निब्बत्तिस्सती’’ति दिस्वा ‘‘अजानन्ता गब्भं नासेय्युं, आचिक्खिस्सामि ताव न’’न्ति तुम्हाकं कथनत्थाय आगतो, कथितं वो मया, गच्छामह’’न्ति। राजा ‘‘भन्ते, न सक्का गन्तु’’न्ति हट्ठतुट्ठो पसन्नचित्तो कुहकतापसं उय्यानं नेत्वा वसनट्ठानं संविदहित्वा अदासि। सो ततो पट्ठाय राजकुले भुञ्जन्तो वसति, ‘‘दिब्बचक्खुको’’त्वेवस्स नामं अहोसि।
तदा बोधिसत्तो तावतिंसभवनतो चवित्वा तत्थ पटिसन्धिं गण्हि, जातस्स च नामग्गहणदिवसे ‘‘सोमनस्सो’’ति नामं करिंसु। सो कुमारपरिहारेन वड्ढति। कुहकतापसोपि उय्यानस्स एकपस्से नानप्पकारं सूपेय्यसाकञ्च फलवल्लिआदयो च रोपेत्वा पण्णिकानं हत्थे विक्किणन्तो धनं संहरति। अथ बोधिसत्तस्स सत्तवस्सिककाले रञ्ञो पच्चन्तो कुपितो। सो ‘‘तात, दिब्बचक्खुतापसे मा पमज्जा’’ति कुमारं पटिच्छापेत्वा पच्चन्तं वूपसमेतुं गतो।
१०-१३. अथेकदिवसं कुमारो ‘‘जटिलं पस्सिस्सामी’’ति उय्यानं गन्त्वा कूटजटिलं एकं गन्धिककासावं निवासेत्वा एकं पारुपित्वा उभोहि हत्थेहि द्वे घटे गहेत्वा साकवत्थुस्मिं उदकं सिञ्चन्तं दिस्वा ‘‘अयं कूटजटिलो अत्तनो समणधम्मं अकत्वा पण्णिककम्मं करोती’’ति ञत्वा ‘‘किं करोसि पण्णिकगहपतिका’’ति तं लज्जापेत्वा अवन्दित्वा एव निक्खमि।
कूटजटिलो ‘‘अयं इदानेव एवरूपो, पच्छा ‘को जानाति किं करिस्सती’ति इदानेव नं नासेतुं वट्टती’’ति चिन्तेत्वा रञ्ञो आगमनकाले पासाणफलकं एकमन्तं खिपित्वा पानीयघटं भिन्दित्वा पण्णसालाय तिणानि विकिरित्वा सरीरं तेलेन मक्खेत्वा पण्णसालं पविसित्वा ससीसं पारुपित्वा महादुक्खप्पत्तो विय मञ्चे निपज्जि। राजा आगन्त्वा नगरं पदक्खिणं कत्वा निवेसनं अपविसित्वाव ‘‘मम सामिकं दिब्बचक्खुकं पस्सिस्सामी’’ति पण्णसालद्वारं गन्त्वा तं विप्पकारं दिस्वा ‘‘किं नु खो एत’’न्ति अन्तो पविसित्वा तं निपन्नकं दिस्वा पादे परिमज्जन्तो पुच्छि – ‘‘केन, त्वं भन्ते, एवं विहेठितो, कमज्ज यमलोकं नेमि, तं मे सीघं आचिक्खा’’ति।
तं सुत्वा कूटजटिलो नित्थुनन्तो उट्ठाय दिट्ठो, महाराज, त्वं मे, पस्सित्वा तयि विस्सासेन अहं इमं विप्पकारं पत्तो, तव पुत्तेनम्हि एवं विहेठितोति। तं सुत्वा राजा चोरघातके आणापेसि – ‘‘गच्छथ कुमारस्स सीसं छिन्दित्वा सरीरञ्चस्स खण्डाखण्डिकं छिन्दित्वा रथिया रथियं विकिरथा’’ति। ते मातरा अलङ्करित्वा अत्तनो अङ्के निसीदापितं कुमारं आकड्ढिंसु – ‘‘रञ्ञा ते वधो आणत्तो’’ति। कुमारो मरणभयतज्जितो मातु अङ्कतो वुट्ठाय – ‘‘रञ्ञो मं दस्सेथ, सन्ति राजकिच्चानी’’ति आह। ते कुमारस्स वचनं सुत्वा मारेतुं अविसहन्ता गोणं विय रज्जुया परिकड्ढन्ता नेत्वा रञ्ञो दस्सेसुम्। तेन वुत्तं ‘‘तमहं दिस्वान कुहक’’न्तिआदि।
तत्थ थुसरासिंव अतण्डुलन्ति तण्डुलकणेहि विरहितं थुसरासिं विय, दुमंव रुक्खं विय, अन्तो महासुसिरम्। कदलिंव असारकं सीलादिसाररहितं तापसं अहं दिस्वा नत्थि इमस्स सतं साधूनं झानादिधम्मो। कस्मा? सामञ्ञा समणभावा सीलमत्ततोपि अपगतो परिहीनो अयं, तथा हि अयं हिरीसुक्कधम्मजहितो पजहितहिरिसङ्खातसुक्कधम्मो। जीवितवुत्तिकारणाति ‘‘केवलं जीवितस्सेव हेतु अयं तापसलिङ्गेन चरती’’ति चिन्तेसिन्ति दस्सेति। परन्तिहीति परन्तो पच्चन्तो निवासभूतो एतेसं अत्थीति परन्तिनो, सीमन्तरिकवासिनो। तेहि परन्तीहि अटविकेहि पच्चन्तदेसो खोभितो अहोसि। तं पच्चन्तकोपं निसेधेतुं वूपसमेतुं गच्छन्तो मम पिता कुरुराजा ‘‘तात सोमनस्सकुमार, मय्हं सामिकं उग्गतापनं घोरतपं परमसन्तिन्द्रियं जटिलं मा पमज्जि। सो हि अम्हाकं सब्बकामददो, तस्मा यदिच्छकं चित्तरुचियं तस्स चित्तानुकूलं पवत्तेहि अनुवत्तेही’’ति तदा मं अनुसासीति दस्सेति।
१४. तमहं गन्त्वानुपट्ठानन्ति पितु वचनं अनतिक्कन्तो तं कूटतापसं उपट्ठानत्थं गन्त्वा तं साकवत्थुस्मिं उदकं आसिञ्चन्तं दिस्वा ‘‘पण्णिको अय’’न्ति च ञत्वा कच्चि ते, गहपति, कुसलन्ति, गहपति, ते सरीरस्स कच्चि कुसलं कुसलमेव, तथा हि साकवत्थुस्मिं उदकं आसिञ्चसि। किं वा तव हिरञ्ञं वा सुवण्णं वा आहरीयतु, तथा हि पण्णिकवुत्तिं अनुतिट्ठसीति इदं वचनं अभासिम्।
१५. तेन सो कुपितो आसीति तेन मया वुत्तगहपतिवादेन सो माननिस्सितो मानं अल्लीनो कुहको मय्हं कुपितो कुद्धो अहोसि। कुद्धो च समानो ‘‘घातापेमि तुवं अज्ज, रट्ठा पब्बाजयामि वा’’ति आह।
तत्थ तुवं अज्जाति, त्वं अज्ज, इदानियेव रञ्ञो आगतकालेति अत्थो।
१६. निसेधयित्वा पच्चन्तन्ति पच्चन्तं वूपसमेत्वा नगरं अपविट्ठो तङ्खणञ्ञेव उय्यानं गन्त्वा कुहकं कुहकतापसं कच्चि ते, भन्ते, खमनीयं, सम्मानो ते पवत्तितोति कुमारेन ते सम्मानो पवत्तितो अहोसि।
१७. कुमारो यथा नासियोति यथा कुमारो नासियो नासेतब्बो घातापेतब्बो, तथा सो पापो तस्स रञ्ञो आचिक्खि। आणापेसीति मय्हं सामिके इमस्मिं दिब्बचक्खुतापसे सति किं मम न निप्फज्जति, तस्मा पुत्तेन मे अत्थो नत्थि, ततोपि अयमेव सेय्योति चिन्तेत्वा आणापेसि।
१८. किन्ति ? सीसं तत्थेव छिन्दित्वाति यस्मिं ठाने तं कुमारं पस्सथ, तत्थेव तस्स सीसं छिन्दित्वा सरीरञ्चस्स कत्वान चतुखण्डिकं चतुरो खण्डे कत्वा रथिया रथियं नीयन्ता वीथितो वीथिं विक्खिपन्ता दस्सेथ। कस्मा? सा गति जटिलहीळिताति येहि अयं जटिलो हीळितो, तेसं जटिलहीळितानं सा गति सा निप्फत्ति सो विपाकोति। जटिलहीळिताति वा जटिलहीळनहेतु सा तस्स निप्फत्तीति एवञ्चेत्थ अत्थो दट्ठब्बो।
१९. तत्थाति तस्स रञ्ञो आणायं, तस्मिं वा तापसस्स परिभवे। कारणिकाति घातका, चोरघातकाति अत्थो। चण्डाति कुरूरा। लुद्दाति सुदारुणा। अकारुणाति तस्सेव वेवचनं कतम्। ‘‘अकरुणा’’तिपि पाळि, निक्करुणाति अत्थो। मातु अङ्के निसिन्नस्साति मम मातु सुधम्माय देविया उच्छङ्गे निसिन्नस्स। ‘‘निसिन्नस्सा’’ति अनादरे सामिवचनम्। आकड्ढित्वा नयन्ति मन्ति मातरा अलङ्करित्वा अत्तनो अङ्के निसीदापितं मं राजाणाय ते चोरघातका गोणं विय रज्जुया आकड्ढित्वा आघातनं नयन्ति। कुमारे पन नीयमाने दासिगणपरिवुता सद्धिं ओरोधेहि सुधम्मा देवी नागरापि ‘‘मयं निरपराधं कुमारं मारेतुं न दस्सामा’’ति तेन सद्धिंयेव अगमंसु।
२०. बन्धतं गाळ्हबन्धनन्ति गाळ्हबन्धनं बन्धन्तानं तेसं कारणिकपुरिसानम्। राजकिरियानि अत्थि मेति मया रञ्ञो वत्तब्बानि राजकिच्चानि अत्थि। तस्मा रञ्ञो दस्सेथ मं खिप्पन्ति तेसं अहं एवं वचनं अवचम्।
२१. रञ्ञो दस्सयिंसु, पापस्स पापसेविनोति अत्तना पापसीलस्स लामकाचारस्स कूटतापसस्स सेवनतो पापसेविनो रञ्ञो मं दस्सयिंसु। दिस्वान तं सञ्ञापेसिन्ति तं मम पितरं कुरुराजानं पस्सित्वा ‘‘कस्मा मं, देव, मारापेसी’’ति वत्वा तेन ‘‘कस्मा च पन त्वं मय्हं सामिकं दिब्बचक्खुतापसं गहपतिवादेन समुदाचरि। इदञ्चिदञ्च विप्पकारं करी’’ति वुत्ते ‘‘देव, गहपतिञ्ञेव ‘गहपती’ति वदन्तस्स को मय्हं दोसो’’ति वत्वा तस्स नानाविधानि मालावच्छानि रोपेत्वा पुप्फपण्णफलाफलादीनं विक्किणनं हत्थतो चस्स तानि देवसिकं विक्किणन्तेहि मालाकारपण्णिकेहि सद्दहापेत्वा ‘‘मालावत्थुपण्णवत्थूनि उपधारेथा’’ति वत्वा पण्णसालञ्चस्स पविसित्वा पुप्फादिविक्कियलद्धं कहापणकभण्डिकं अत्तनो पुरिसेहि नीहरापेत्वा राजानं सञ्ञापेसिं तस्स कूटतापसभावं जानापेसिम्। ममञ्च वसमानयिन्ति तेन सञ्ञापनेन ‘‘सच्चं खो पन कुमारो वदति, अयं कूटतापसो पुब्बे अप्पिच्छो विय हुत्वा इदानि महापरिग्गहो जातो’’ति यथा तस्मिं निब्बिन्नो मम वसे वत्तति, एवं राजानं मम वसमानेसिम्।
ततो महासत्तो ‘‘एवरूपस्स बालस्स रञ्ञो सन्तिके वसनतो हिमवन्तं पविसित्वा पब्बजितुं युत्त’’न्ति चिन्तेत्वा राजानं आपुच्छि – ‘‘न मे, महाराज, इध वासेन अत्थो, अनुजानाथ मं पब्बजिस्सामी’’ति। राजा ‘‘तात, मया अनुपधारेत्वाव ते वधो आणत्तो, खम मय्हं अपराध’’न्ति महासत्तं खमापेत्वा ‘‘अज्जेव इमं रज्जं पटिपज्जाही’’ति आह। कुमारो ‘‘देव, किमत्थि मानुसकेसु भोगेसु, अहं पुब्बे दीघरत्तं दिब्बभोगसम्पत्तियो अनुभविं, न तत्थापि मे सङ्गो, पब्बजिस्सामेवाहं, न तादिसस्स बालस्स परनेय्यबुद्धिनो सन्तिके वसामी’’ति वत्वा तं ओवदन्तो –
‘‘अनिसम्म कतं कम्मं, अनवत्थाय चिन्तितम्।
भेसज्जस्सेव वेभङ्गो, विपाको होति पापको॥
‘‘निसम्म च कतं कम्मं, सम्मावत्थाय चिन्तितम्।
भेसज्जस्सेव सम्पत्ति, विपाको होति भद्रको॥
‘‘अलसो गिही कामभोगी न साधु, असञ्ञतो पब्बजितो न साधु।
राजा न साधु अनिसम्मकारी, यो पण्डितो कोधनो तं न साधु॥
‘‘निसम्म खत्तियो कयिरा, नानिसम्म दिसम्पति।
निसम्मकारिनो राज, यसो कित्ति च वड्ढति॥
‘‘निसम्म दण्डं पणयेय्य इस्सरो, वेगा कतं तप्पति भूमिपाल।
सम्मापणीधी च नरस्स अत्था, अनानुतप्पा ते भवन्ति पच्छा॥
‘‘अनानुतप्पानि हि ये करोन्ति, विभज्ज कम्मायतनानि लोके।
विञ्ञुप्पसत्थानि सुखुद्रयानि, भवन्ति बुद्धानुमतानि तानि॥
‘‘आगच्छुं दोवारिका खग्गबन्धा, कासाविया हन्तु ममं जनिन्द।
मातुञ्च अङ्कस्मिमहं निसिन्नो, आकड्ढितो सहसा तेहि देव॥
‘‘कटुकञ्हि सम्बाधं सुकिच्छं पत्तो, मधुरम्पियं जीवितं लद्ध राज।
किच्छेनहं अज्ज वधा पमुत्तो, पब्बज्जमेवाभिमनोहमस्मी’’ति॥ (जा॰ १.१५.२२७-२३४) –
इमाहि गाथाहि धम्मं देसेसि।
तत्थ अनिसम्माति अनुपधारेत्वा। अनवत्थायाति अववत्थपेत्वा। वेभङ्गोति विपत्ति। विपाकोति निप्फत्ति। असञ्ञतोति असंवुतो दुस्सीलो। पणयेय्याति पट्ठपेय्य। वेगाति वेगेन सहसा। सम्मापणीधी चाति सम्मापणिधिना, योनिसो ठपितेन चित्तेन कता नरस्स अत्था पच्छा अनानुतप्पा भवन्तीति अत्थो। विभज्जाति इमानि कातुं युत्तानि, इमानि अयुत्तानीति एवं पञ्ञाय विभजित्वा। कम्मायतनानीति कम्मानि। बुद्धानुमतानीति पण्डितेहि अनुमतानि अनवज्जानि होन्ति। कटुकन्ति दुक्खं असातं, सम्बाधं सुकिच्छं मरणभयं पत्तोम्हि। लद्धाति अत्तनो ञाणबलेन जीवितं लभित्वा। पब्बज्जमेवाभिमनोति पब्बज्जाभिमुखचित्तो एवाहमस्मि।
एवं महासत्तेन धम्मे देसिते राजा देविं आमन्तेसि – ‘‘देवि, त्वं पुत्तं निवत्तेही’’ति। देवीपि कुमारस्स पब्बज्जमेव रोचेसि। महासत्तो मातापितरो वन्दित्वा ‘‘सचे मय्हं दोसो अत्थि, तं खमथा’’ति खमापेत्वा महाजनं आपुच्छित्वा हिमवन्ताभिमुखो अगमासि। गते च पन महासत्ते महाजनो कूटजटिलं पोथेत्वा जीवितक्खयं पापेसि। बोधिसत्तोपि सनागरेहि अमच्चपारिसज्जादीहि राजपुरिसेहि अस्सुमुखेहि अनुबन्धियमानो ते निवत्तेसि। मनुस्सेसु निवत्तेसु मनुस्सवण्णेनागन्त्वा देवताहि नीतो सत्त पब्बतराजियो अतिक्कमित्वा हिमवन्ते विस्सकम्मुना निम्मिताय पण्णसालाय इसिपब्बज्जं पब्बजि। तेन वुत्तं –
२२.
‘‘सो मं तत्थ खमापेसि, महारज्जं अदासि मे।
सोहं तमं दालयित्वा, पब्बजिं अनगारिय’’न्ति॥
तत्थ तमं दालयित्वाति कामादीनवदस्सनस्स पटिपक्खभूतं सम्मोहतमं विधमित्वा। पब्बजिन्ति उपागच्छिम्। अनगारियन्ति पब्बज्जम्।
२३. इदानि यदत्थं तदा तं राजिस्सरियं परिच्चत्तं, तं दस्सेतुं ‘‘न मे देस्स’’न्ति ओसानगाथमाह। तस्सत्थो वुत्तनयोव।
एवं पन महासत्ते पब्बजिते याव सोळसवस्सकाला राजकुले परिचारिकवेसेन देवतायेव नं उपट्ठहिंसु। सो तत्थ झानाभिञ्ञायो निब्बत्तेत्वा ब्रह्मलोकूपगो अहोसि।
तदा कुहको देवदत्तो अहोसि, माता महामाया, महारक्खिततापसो सारिपुत्तत्थेरो, सोमनस्सकुमारो लोकनाथो।
तस्स युधञ्जयचरियायं (चरिया॰ ३.१ आदयो) वुत्तनयेनेव दस पारमियो निद्धारेतब्बा। इधापि नेक्खम्मपारमी अतिसयवतीति सा एव देसनं आरुळ्हा। तथा सत्तवस्सिककाले एव राजकिच्चेसु समत्थता, तस्स तापसस्स कूटजटिलभावपरिग्गण्हनं, तेन पयुत्तेन रञ्ञा वधे आणत्ते सन्तासाभावो, रञ्ञो सन्तिकं गन्त्वा नानानयेहि तस्स सदोसतं अत्तनो च निरपराधतं महाजनस्स मज्झे पकासेत्वा रञ्ञो च परनेय्यबुद्धितं बालभावञ्च पट्ठपेत्वा तेन खमापितेपि तस्स सन्तिके वासतो रज्जिस्सरियतो च संवेगमापज्जित्वा नानप्पकारं याचियमानेनपि हत्थगतं रज्जसिरिं खेळपिण्डं विय छड्डेत्वा कत्थचि अलग्गचित्तेन हुत्वा पब्बजनं, पब्बजित्वा पविवेकारामेन हुत्वा नचिरस्सेव अप्पकसिरेन झानाभिञ्ञानिब्बत्तनन्ति एवमादयो महासत्तस्स गुणानुभावा विभावेतब्बाति।
सोमनस्सचरियावण्णना निट्ठिता।
३. अयोघरचरियावण्णना
२४. ततिये अयोघरम्हि संवड्ढोति अमनुस्सउपद्दवपरिवज्जनत्थं चतुरस्ससालवसेन कते महति सब्बअयोमये गेहे संवड्ढो। नामेनासि अयोघरोति अयोघरे जातसंवड्ढभावेनेव ‘‘अयोघरकुमारो’’ति नामेन पाकटो अहोसि।
२५-६. तदा हि कासिरञ्ञो अग्गमहेसिया पुरिमत्तभावे सपत्ति ‘‘तव जातं जातं पजं खादेय्य’’न्ति पत्थनं पट्ठपेत्वा यक्खिनियोनियं निब्बत्ता ओकासं लभित्वा तस्सा विजातकाले द्वे वारे पुत्ते खादि। ततियवारे पन बोधिसत्तो तस्सा कुच्छियं पटिसन्धिं गण्हि। राजा ‘‘देविया जातं जातं पजं एका यक्खिनी खादति, किं नु खो कातब्ब’’न्ति मनुस्सेहि सम्मन्तेत्वा ‘‘अमनुस्सा नाम अयोघरस्स भायन्ति, अयोघरं कातुं वट्टती’’ति वुत्ते कम्मारे आणापेत्वा थम्भे आदिं कत्वा अयोमयेहेव सब्बगेहसम्भारेहि चतुरस्ससालं महन्तं अयोघरं निट्ठापेत्वा परिपक्कगब्भं देविं तत्थ वासेसि। सा तत्थ धञ्ञपुञ्ञलक्खणं पुत्तं विजायि। ‘‘अयोघरकुमारो’’त्वेवस्स नामं करिंसु। तं धातीनं दत्वा महन्तं आरक्खं संविदहित्वा राजा देविं अन्तेपुरं आनेसि। यक्खिनीपि उदकवारं गन्त्वा वेस्सवणस्स उदकं वहन्ती जीवितक्खयं पत्ता।
महासत्तो अयोघरेयेव वड्ढित्वा विञ्ञुतं पत्तो, तत्थेव सब्बसिप्पानि उग्गण्हि। राजा पुत्तं सोळसवस्सुद्देसिकं विदित्वा ‘‘रज्जमस्स दस्सामी’’ति अमच्चे आणापेसि – ‘‘पुत्तं मे आनेथा’’ति। ते ‘‘साधु, देवा’’ति नगरं अलङ्कारापेत्वा सब्बालङ्कारविभूसितं मङ्गलवारणं आदाय तत्थ गन्त्वा कुमारं अलङ्करित्वा हत्थिक्खन्धे निसीदापेत्वा नगरं पदक्खिणं कारेत्वा रञ्ञो दस्सेसुम्। महासत्तो राजानं वन्दित्वा अट्ठासि। राजा तस्स सरीरसोभं ओलोकेत्वा बलवसिनेहेन तं आलिङ्गित्वा ‘‘अज्जेव मे पुत्तं अभिसिञ्चथा’’ति अमच्चे आणापेसि। महासत्तो पितरं वन्दित्वा ‘‘न मय्हं रज्जेन अत्थो, अहं पब्बजिस्सामि, पब्बज्जं मे अनुजानाथा’’ति आह। तेन वुत्तं ‘‘दुक्खेन जीवितो लद्धो’’तिआदि।
तत्थ दुक्खेनाति, तात, तव भातिका द्वे एकाय यक्खिनिया खादिता, तुय्हं पन ततो अमनुस्सभयतो निवारणत्थं कतेन दुक्खेन महता आयासेन जीवितो लद्धो। संपीळे पतिपोसितोति नानाविधाय अमनुस्सरक्खाय सम्बाधे अयोघरे विजायनकालतो पट्ठाय याव सोळसवस्सुप्पत्तिया सम्बाधे संवड्ढितोति अत्थो। अज्जेव, पुत्त, पटिपज्ज, केवलं वसुधं इमन्ति कञ्चनमालालङ्कतस्स सेतच्छत्तस्स हेट्ठा रतनरासिम्हि ठपेत्वा तीहि सङ्खेहि अभिसिञ्चियमानो इमं कुलसन्तकं केवलं सकलं समुद्दपरियन्तं ततोयेव सह रट्ठेहीति सरट्ठकं सह निगमेहि महागामेहीति सनिगमं अपरिमितेन परिवारजनेन सद्धिं सजनं इमं वसुधं महापथविं अज्जेव, पुत्त, पटिपज्ज, रज्जं कारेहीति अत्थो। वन्दित्वा खत्तियम्। अञ्जलिं पग्गहेत्वान, इदं वचनमब्रविन्ति खत्तियं कासिराजानं मम पितरं वन्दित्वा तस्स अञ्जलिं पणामेत्वा इदं वचनं अभासिम्।
२७. ये केचि महिया सत्ताति इमिस्सा महापथविया ये केचि सत्ता नाम। हीनमुक्कट्ठमज्झिमाति लामका चेव उत्तमा च, उभिन्नं वेमज्झे भवत्ता मज्झिमा च। सके गेहेति सब्बे ते सके गेहे। सकञातिभीति सकेहि ञातीहि सम्मोदमाना विस्सट्ठा अनुक्कण्ठिता यथाविभवं वड्ढन्ति।
२८. इदं लोके उत्तरियन्ति इदं पन इमस्मिं लोके असदिसं, मय्हं एव आवेणिकम्। किं पन तं संपीळे मम पोसनन्ति सम्बाधे मम संवड्ढनम्। तथा हि अयोघरम्हि संवड्ढो, अप्पभे चन्दसूरियेति चन्दसूरियानं पभारहिते अयोघरे संवड्ढोम्हीति संवड्ढो अम्हि।
२९. पूतिकुणपसम्पुण्णाति पूतिगन्धनानप्पकारकुणपसम्पुण्णा गूथनिरयसदिसा। मातु कुच्छितो जीवितसंसये वत्तमाने कथं मुच्चित्वा निक्खमित्वा। ततो घोरतरेति ततोपि गब्भवासतो दारुणतरे, अविस्सट्ठवासेन दुक्खे। पक्खित्तयोघरेति पक्खित्तो अयोघरे, बन्धनागारे ठपितो विय अहोसिन्ति दस्सेति।
३०. यदिहन्ति एत्थ यदीति निपातमत्तम्। तादिसन्ति यादिसं पुब्बे वुत्तं, तादिसं परमदारुणं दुक्खं पत्वा अहं रज्जेसु यदि रज्जामि यदि रमिस्सामि, एवं सन्ते पापानं लामकानं निहीनपुरिसानं उत्तमो निहीनतमो सियम्।
३१. उक्कण्ठितोम्हि कायेनाति अपरिमुत्तगब्भवासादिना पूतिकायेन उक्कण्ठितो निब्बिन्नो अम्हि। रज्जेनम्हि अनत्थिकोति रज्जेनपि अनत्थिको अम्हि। यक्खिनिया हत्थतो मुत्तोपि हि नाहं अजरामरो, किं मे रज्जेन, रज्जञ्हि नाम सब्बेसं अनत्थानं सन्निपातट्ठानं, तत्थ ठितकालतो पट्ठाय दुन्निक्खमं होति, तस्मा तं अनुपगन्त्वा निब्बुतिं परियेसिस्सं, यत्थ मं मच्चु न मद्दियेति यत्थ ठितं मं महासेनो मच्चुराजा न मद्दिये न ओत्थरेय्य न अभिभवेय्य, तं निब्बुतिं अमतमहानिब्बानं परियेसिस्सामीति।
३२. एवाहं चिन्तयित्वानाति एवं इमिना वुत्तप्पकारेन नानप्पकारं संसारे आदीनवं पच्चवेक्खणेन निब्बाने आनिसंसदस्सनेन च योनिसो चिन्तेत्वा। विरवन्ते महाजनेति मया विप्पयोगदुक्खासहनेन विरवन्ते परिदेवन्ते मातापितुप्पमुखे महन्ते जने। नागोव बन्धनं छेत्वाति यथा नाम महाबलो हत्थिनागो दुब्बलतरं रज्जुबन्धनं सुखेनेव छिन्दति, एवमेव ञातिसङ्गादिभेदस्स तस्मिं जने तण्हाबन्धनस्स छिन्दनेन बन्धनं छेत्वा काननसङ्खातं महावनं पब्बज्जूपगमनवसेन पाविसिम्। ओसानगाथा वुत्तत्था एव।
तत्थ च महासत्तो अत्तनो पब्बज्जाधिप्पायं जानित्वा ‘‘तात, किंकारणा पब्बजसी’’ति रञ्ञा वुत्तो ‘‘देव, अहं मातुकुच्छिम्हि दस मासे गूथनिरये विय वसित्वा मातु कुच्छितो निक्खन्तो यक्खिनिया भयेन सोळसवस्सानि बन्धनागारे वसन्तो बहि ओलोकेतुम्पि न लभिं, उस्सदनिरये पक्खित्तो विय अहोसिं, यक्खिनितो मुत्तोपि अजरामरो न होमि, मच्चु नामेस न सक्का केनचि जिनितुं, भवे उक्कण्ठितोम्हि, याव मे ब्याधिजरामरणानि नागच्छन्ति, तावदेव पब्बजित्वा धम्मं चरिस्सामि, अलं मे रज्जेन, अनुजानाहि मं, देव, पब्बजितु’’न्ति वत्वा –
‘‘यमेकरत्तिं पठमं, गब्भे वसति माणवो।
अब्भुट्ठितोव सो याति, स गच्छं न निवत्तती’’ति॥ (जा॰ १.१५.३६३) –
आदिना चतुवीसतिया गाथाहि पितु धम्मं देसेत्वा ‘‘महाराज, तुम्हाकं रज्जं तुम्हाकमेव होतु, न मय्हं इमिना अत्थो, तुम्हेहि सद्धिं कथेन्तेयेव ब्याधिजरामरणानि आगच्छेय्युं, तिट्ठथ तुम्हे’’ति वत्वा अयदामं छिन्दित्वा मत्तहत्थी विय, कञ्चनपञ्जरं भिन्दित्वा सीहपोतको विय, कामे पहाय मातापितरो वन्दित्वा निक्खमि। अथस्स पिता ‘‘अयं नाम कुमारो पब्बजितुकामो, किमङ्गं पनाहं, ममापि रज्जेन अत्थो नत्थी’’ति रज्जं पहाय तेन सद्धिं एव निक्खमि। तस्मिं निक्खमन्ते देवीपि अमच्चापि ब्राह्मणगहपतिकादयोपीति सकलनगरवासिनो भोगे छड्डेत्वा निक्खमिंसु। समागमो महा अहोसि, परिसा द्वादसयोजनिका जाता, ते आदाय महासत्तो हिमवन्तं पाविसि।
सक्को देवराजा तस्स निक्खन्तभावं ञत्वा विस्सकम्मं पेसेत्वा द्वादसयोजनायामं सत्तयोजनवित्थारं अस्समपदं कारेसि, सब्बे च पब्बजितपरिक्खारे पटियादापेसि। इध महासत्तस्स पब्बज्जा च ओवाददानञ्च ब्रह्मलोकपरायनता च परिसाय सम्मा पटिपत्ति च सब्बा महागोविन्दचरियायं (चरिया॰ १.३७ आदयो) वुत्तनयेनेव वेदितब्बा।
तदा मातापितरो महाराजकुलानि अहेसुं, परिसा बुद्धपरिसा, अयोघरपण्डितो लोकनाथो।
तस्स सेसपारमिनिद्धारणा आनुभावविभावना च हेट्ठा वुत्तनयेनेव वेदितब्बाति।
अयोघरचरियावण्णना निट्ठिता।
४. भिसचरियावण्णना
३४.
चतुत्थे यदा होमि, कासीनं पुरवरुत्तमेति ‘‘कासी’’ति बहुवचनवसेन लद्धवोहारस्स रट्ठस्स नगरवरे बाराणसियं यस्मिं काले जातसंवड्ढो हुत्वा वसामीति अत्थो। भगिनी च भातरो सत्त, निब्बत्ता सोत्तिये कुलेति उपकञ्चनादयो छ अहञ्चाति भातरो सत्त सब्बकनिट्ठा कञ्चनदेवी नाम भगिनी चाति सब्बे मयं अट्ठ जना मन्तज्झेननिरतताय सोत्तिये उदितोदिते महति ब्राह्मणकुले तदा निब्बत्ता जाताति अत्थो।
३५.
बोधिसत्तो हि तदा बाराणसियं असीतिकोटिविभवस्स ब्राह्मणमहासालस्स पुत्तो हुत्वा निब्बत्ति। तस्स ‘‘कञ्चनकुमारो’’ति नामं करिंसु। अथस्स पदसा विचरणकाले अपरो पुत्तो विजायि। ‘‘उपकञ्चनकुमारो’’तिस्स नामं करिंसु। ततो पट्ठाय महासत्तं ‘‘महाकञ्चनकुमारो’’ति समुदाचरन्ति। एवं पटिपाटिया सत्त पुत्ता अहेसुम्। सब्बकनिट्ठा पन एका धीता। तस्सा ‘‘कञ्चनदेवी’’ति नामं करिंसु। महासत्तो वयप्पत्तो तक्कसिलं गन्त्वा सब्बसिप्पानि उग्गहेत्वा पच्चागञ्छि।
अथ नं मातापितरो घरावासेन बन्धितुकामा ‘‘अत्तनो समानजातिकुलतो ते दारिकं आनेस्सामा’’ति वदिंसु। सो ‘‘अम्म, तात, न मय्हं घरावासेन अत्थो। मय्हञ्हि सब्बो लोकसन्निवासो आदित्तो विय सप्पटिभयो, बन्धनागारं विय पलिबुद्धनं, उक्कारभूमि विय जिगुच्छो हुत्वा उपट्ठाति, न मे चित्तं कामेसु रज्जति, अञ्ञे वो पुत्ता अत्थि, ते घरावासेन निमन्तेथा’’ति वत्वा पुनप्पुनं याचितोपि सहायेहि याचापितोपि न इच्छि, अथ नं सहाया ‘‘सम्म, किं पन त्वं पत्थयन्तो कामे परिभुञ्जितुं न इच्छसी’’ति पुच्छिंसु। सो तेसं अत्तनो नेक्खम्मज्झासयं आरोचेसि। तेन वुत्तं ‘‘एतेसं पुब्बजो आसि’’न्तिआदि।
तत्थ एतेसं पुब्बजो आसिन्ति एतेसं उपकञ्चनकादीनं सत्तन्नं जेट्ठभातिको अहं तदा अहोसिम्। हिरीसुक्कमुपागतोति सुक्कविपाकत्ता सन्तानस्स विसोधनतो च सुक्कं पापजिगुच्छनलक्खणं हिरिं भुसं आगतो, अतिविय पापं जिगुच्छन्तो आसिन्ति अत्थो। भवं दिस्वान भयतो, नेक्खम्माभिरतो अहन्ति कामभवादीनं वसेन सब्बं भवं पक्खन्दितुं आगच्छन्तं चण्डहत्थिं विय, हिंसितुं आगच्छन्तं उक्खित्तासिकं वधकं विय, सीहं विय, यक्खं विय, रक्खसं विय, घोरविसं विय, आसिविसं विय, आदित्तं अङ्गारं विय, सप्पटिभयं भयानकभावतो पस्सित्वा ततो मुच्चनत्थञ्च पब्बज्जाभिरतो पब्बजित्वा ‘‘कथं नु खो धम्मचरियं सम्मापटिपत्तिं पूरेय्यं, झानसमापत्तियो च निब्बत्तेय्य’’न्ति पब्बज्जाकुसलधम्मपठमज्झानादिअभिरतो तदा अहं आसिन्ति अत्थो।
३६. पहिताति मातापितूहि पेसिता। एकमानसाति समानज्झासया पुब्बे मया एकच्छन्दा मनापचारिनो मातापितूहि पहितत्ता पन मम पटिक्कूलं अमनापं वदन्ता। कामेहि मं निमन्तेन्तीति महापितूहि वा एकमानसा कामेहि मं निमन्तेन्ति। कुलवंसं धारेहीति घरावासं सण्ठपेन्तो अत्तनो कुलवंसं धारेहि पतिट्ठपेहीति कामेहि मं निमन्तेसुन्ति अत्थो।
३७. यं तेसं वचनं वुत्तन्ति तेसं मम पियसहायानं यं वचनं वुत्तम्। गिहिधम्मे सुखावहन्ति गिहिभावे सति गहट्ठभावे ठितस्स पुरिसस्स ञायानुगतत्ता दिट्ठधम्मिकस्स सम्परायिकस्स च सुखस्स आवहनतो सुखावहम्। तं मे अहोसि कठिनन्ति तं तेसं मय्हं सहायानं मातापितूनञ्च वचनं एकन्तेनेव नेक्खम्माभिरतत्ता अमनापभावेन मे कठिनं फरुसं दिवसं सन्तत्तफालसदिसं उभोपि कण्णे झापेन्तं विय अहोसि।
३८. ते मं तदा उक्खिपन्तन्ति ते मय्हं सहाया मातापितूहि अत्तनो च उपनिमन्तनवसेन अनेकवारं उपनीयमाने कामे उद्धमुद्धं खिपन्तं छड्डेन्तं पटिक्खिपन्तं मं पुच्छिंसु। पत्थितं ममाति इतो विसुद्धतरं किं नु खो इमिना पत्थितन्ति मया अभिपत्थितं मम तं पत्थनं पुच्छिंसु – ‘‘किं त्वं पत्थयसे, सम्म, यदि कामे न भुञ्जसी’’ति।
३९. अत्थकामोति अत्तनो अत्थकामो, पापभीरूति अत्थो। ‘‘अत्तकामो’’तिपि पाळि। हितेसिनन्ति मय्हं हितेसीनं पियसहायानम्। केचि ‘‘अत्थकामहितेसिन’’न्ति पठन्ति, तं न सुन्दरम्।
४०. पितु मातु च सावयुन्ति ते मय्हं सहाया अनिवत्तनीयं मम पब्बज्जाछन्दं विदित्वा पब्बजितुकामतादीपकं मय्हं वचनं पितु मातु च सावेसुम्। ‘‘यग्घे, अम्मताता, जानाथ, एकन्तेनेव महाकञ्चनकुमारो पब्बजिस्सति, न सो सक्का केनचि उपायेन कामेसु उपनेतु’’न्ति अवोचुम्। मातापिता एवमाहूति तदा मय्हं मातापितरो मम सहायेहि वुत्तं मम वचनं सुत्वा एवमाहंसु – ‘‘सब्बेव पब्बजाम, भो’’ति, यदि महाकञ्चनकुमारस्स नेक्खम्मं अभिरुचितं, यं तस्स अभिरुचितं, तदम्हाकम्पि अभिरुचितमेव, तस्मा सब्बेव पब्बजाम, भोति। ‘‘भो’’ति तेसं ब्राह्मणानं आलपनम्। ‘‘पब्बजाम खो’’तिपि पाठो, पब्बजाम एवाति अत्थो। महासत्तस्स हि पब्बज्जाछन्दं विदित्वा उपकञ्चनादयो छ भातरो भगिनी च कञ्चनदेवी पब्बजितुकामाव अहेसुं, तेन तेपि मातापितूहि घरावासेन निमन्तियमाना न इच्छिंसुयेव। तस्मा एवमाहंसु ‘‘सब्बेव पब्बजाम, भो’’ति।
एवञ्च पन वत्वा महासत्तं मातापितरो पक्कोसित्वा अत्तनोपि अधिप्पायं तस्स आचिक्खित्वा ‘‘तात, यदि पब्बजितुकामोसि, असीतिकोटिधनं तव सन्तकं यथासुखं विस्सज्जेही’’ति आहंसु। अथ नं महापुरिसो कपणद्धिकादीनं विस्सज्जेत्वा महाभिनिक्खमनं निक्खमित्वा हिमवन्तं पाविसि। तेन सद्धिं मातापितरो छ भातरो च भगिनी च एको दासो एका दासी एको च सहायो घरावासं पहाय अगमंसु। तेन वुत्तं –
४१.
‘‘उभो माता पिता मय्हं, भगिनी च सत्त भातरो।
अमितधनं छड्डयित्वा, पविसिम्हा महावन’’न्ति॥
जातकट्ठकथायं (जा॰ अट्ठ॰ ४.१४.७७ भिसजातकवण्णना) पन ‘‘मातापितूसु कालंकतेसु तेसं कत्तब्बकिच्चं कत्वा महासत्तो महाभिनिक्खमनं निक्खमी’’ति वुत्तम्।
एवं हिमवन्तं पविसित्वा च ते बोधिसत्तप्पमुखा एकं पदुमसरं निस्साय रमणीये भूमिभागे अस्समं कत्वा पब्बजित्वा वनमूलफलाहारा यापयिंसु। तेसु उपकञ्चनादयो अट्ठ जना वारेन फलाफलं आहरित्वा एकस्मिं पासाणफलके अत्तनो इतरेसञ्च कोट्ठासे कत्वा घण्टिसञ्ञं दत्वा अत्तनो कोट्ठासं आदाय वसनट्ठानं पविसन्ति। सेसापि घण्टिसञ्ञाय पण्णसालतो निक्खमित्वा अत्तनो अत्तनो पापुणनकोट्ठासं आदाय वसनट्ठानं गन्त्वा परिभुञ्जित्वा समणधम्मं करोन्ति।
अपरभागे भिसानि आहरित्वा तथेव खादन्ति। तत्थ ते घोरतपा परमधितिन्द्रिया कसिणपरिकम्मं करोन्ता विहरिंसु। अथ नेसं सीलतेजेन सक्कस्स भवनं कम्पि। सक्को तं कारणं ञत्वा ‘‘इमे इसयो वीमंसिस्सामी’’ति अत्तनो आनुभावेन महासत्तस्स कोट्ठासे तयो दिवसे अन्तरधापेसि। महासत्तो पठमदिवसे कोट्ठासं अदिस्वा ‘‘मम कोट्ठासो पमुट्ठो भविस्सती’’ति चिन्तेसि। दुतियदिवसे ‘‘मम दोसेन भवितब्बं, पणामनवसेन मम कोट्ठासं न ठपितं मञ्ञे’’ति चिन्तेसि। ततियदिवसे ‘‘तं कारणं सुत्वा खमापेस्सामी’’ति सायन्हसमये घण्टिसञ्ञं दत्वा ताय सञ्ञाय सब्बेसु सन्निपतितेसु तमत्थं आरोचेत्वा तीसुपि दिवसेसु तेहि जेट्ठकोट्ठासस्स ठपितभावं सुत्वा ‘‘तुम्हेहि मय्हं कोट्ठासो ठपितो, मया पन न लद्धो, किं नु खो कारण’’न्ति आह। तं सुत्वा सब्बेव संवेगप्पत्ता अहेसुम्।
तस्मिं अस्समे रुक्खदेवतापि अत्तनो भवनतो ओतरित्वा तेसं सन्तिके निसीदि। मनुस्सानं हत्थतो पलायित्वा अरञ्ञं पविट्ठो एको वारणो अहितुण्डिकहत्थतो पलायित्वा मुत्तो सप्पकीळापनको एको वानरो च तेहि इसीहि कतपरिचया तदा तेसं सन्तिकं गन्त्वा एकमन्तं अट्ठंसु। सक्कोपि ‘‘इसिगणं परिग्गण्हिस्सामी’’ति अदिस्समानकायो तत्थेव अट्ठासि। तस्मिञ्च खणे बोधिसत्तस्स कनिट्ठो उपकञ्चनतापसो उट्ठाय बोधिसत्तं वन्दित्वा सेसानं अपचितिं दस्सेत्वा ‘‘अहं सञ्ञं पट्ठपेत्वा अत्तानञ्ञेव सोधेतुं लभामी’’ति पुच्छित्वा ‘‘आम, लभसी’’ति वुत्ते इसिगणमज्झे ठत्वा सपथं करोन्तो –
‘‘अस्सं गवं रजतं जातरूपं, भरियञ्च सो इध लभतं मनापम्।
पुत्तेहि दारेहि समङ्गि होतु, भिसानि ते ब्राह्मण यो अहासी’’ति॥ (जा॰ १.१४.७८) –
इमं गाथं अभासि। इमञ्हि सो ‘‘यत्तकानि पियवत्थूनि होन्ति, तेहि विप्पयोगे तत्तकानि दुक्खानि उप्पज्जन्ती’’ति वत्थुकामे गरहन्तो आह।
तं सुत्वा इसिगणो ‘‘मारिस, मा कथय, अतिभारियो ते सपथो’’ति कण्णे पिदहि। बोधिसत्तोपि ‘‘अतिभारियो ते सपथो, न, त्वं तात, गण्हसि, तव पत्तासने निसीदा’’ति आह। सेसापि सपथं करोन्ता यथाक्कमं –
‘‘मालञ्च सो कासिकचन्दनञ्च, धारेतु पुत्तस्स बहू भवन्तु।
कामेसु तिब्बं कुरुतं अपेक्खं, भिसानि ते ब्राह्मण यो अहासि॥
‘‘पहूतधञ्ञो कसिमा यसस्सी, पुत्ते गिही धनिमा सब्बकामे।
वयं अपस्सं घरमावसातु, भिसानि ते ब्राह्मण यो अहासि॥
‘‘सो खत्तियो होतु पसय्हकारी, राजाभिराजा बलवा यसस्सी।
सचातुरन्तं महिमावसातु, भिसानि ते ब्राह्मण यो अहासि॥
‘‘सो ब्राह्मणो होतु अवीतरागो, मुहुत्तनक्खत्तपथेसु युत्तो।
पूजेतु नं रट्ठपती यसस्सी, भिसानि ते ब्राह्मण यो अहासि॥
‘‘अज्झायकं सब्बसमन्तवेदं, तपस्सिनं मञ्ञतु सब्बलोको।
पूजेन्तु नं जानपदा समेच्च, भिसानि ते ब्राह्मण यो अहासि॥
‘‘चतुस्सदं गामवरं समिद्धं, दिन्नञ्हि सो भुञ्जतु वासवेन।
अवीतरागो मरणं उपेतु, भिसानि ते ब्राह्मण यो अहासि॥
‘‘सो गामणी होतु सहायमज्झे, नच्चेहि गीतेहि पमोदमानो।
सो राजतो ब्यसनमालत्थ किञ्चि, भिसानि ते ब्राह्मण यो अहासि॥
‘‘तं एकराजा पथविं विजेत्वा, इत्थीसहस्सस्स ठपेतु अग्गे।
सीमन्तिनीनं पवरा भवातु, भिसानि ते ब्राह्मण या अहासि॥
‘‘इसीनञ्हि सा सब्बसमागतानं, भुञ्जेय्य सादुं अविकम्पमाना।
चरातु लाभेन विकत्थमाना, भिसानि ते ब्राहण या अहासि॥
‘‘आवासिको होतु महाविहारे, नवकम्मिको होतु गजङ्गलायम्।
आलोकसन्धिं दिवसं करोतु, भिसानि ते ब्राह्मण यो अहासि॥
‘‘सो बज्झतं पाससतेहि छम्हि, रम्मा वना नीयतु राजधानिम्।
तुत्तेहि सो हञ्ञतु पाचनेहि, भिसानि ते ब्राह्मण यो अहासि॥
‘‘अलक्कमाली तिपुकण्णपिट्ठो, लट्ठीहतो सप्पमुखं उपेतु।
सकच्छबन्धो विसिखं चरातु, भिसानि ते ब्राह्मण यो अहासी’’ति॥ (जा॰ १.१४.७९-९०) –
इमा गाथायो अवोचुम्।
तत्थ तिब्बन्ति वत्थुकामकिलेसकामेसु बहलं अपेक्खं करोतु। कसिमाति सम्पन्नकसिकम्मो। पुत्ते गिही धनिमा सब्बकामेति पुत्ते लभतु, गिही होतु, सत्तविधेन धनेन धनिमा होतु, रूपादिभेदे सब्बकामे लभतु। वयं अपस्सन्ति महल्लककालेपि अपब्बजित्वा अत्तनो वयं अपस्सन्तो पञ्चकामगुणसमिद्धं घरमेव आवसतु। राजाभिराजाति राजूनं अन्तरे अतिराजा। अवीतरागोति पुरोहितट्ठानतण्हाय सतण्हो। तपस्सिनन्ति तपसीलं, सीलसम्पन्नोति नं मञ्ञतु। चतुस्सदन्ति आकिण्णमनुस्सताय मनुस्सेहि पहूतधञ्ञताय धञ्ञेन सुलभदारुताय दारूहि सम्पन्नोदकताय उदकेनाति चतूहि उस्सन्नम्। वासवेनाति वासवेन दिन्नं विय अचलं, वासवतो लद्धवरानुभावेनेव राजानं आराधेत्वा तेन दिन्नन्तिपि अत्थो। अवीतरागोति अविगतरागो कद्दमे सूकरो विय कामपङ्के निमुग्गोव होतु।
गामणीति गामजेट्ठको। तन्ति तं इत्थिम्। एकराजाति अग्गराजा। इत्थीसहस्सस्साति वचनमट्ठताय वुत्तम्। सोळसन्नं इत्थिसहस्सानं अग्गट्ठाने ठपेतूति अत्थो। सीमन्तिनीनन्ति सीमन्तधरानं, इत्थीनन्ति अत्थो। सब्बसमागतानन्ति सब्बेसं सन्निपतितानं मज्झे निसीदित्वा। अविकम्पमानाति अनोसक्कमाना सादुरसं भुञ्जतूति अत्थो। चरातु लाभेन विकत्थमानाति लाभहेतु सिङ्गारवेसं गहेत्वा लाभं उप्पादेतुं चरतु। आवासिकोति आवासजग्गनको। गजङ्गलायन्ति एवंनामके नगरे। तत्थ किर दब्बसम्भारा सुलभा। आलोकसन्धिं दिवसन्ति एकदिवसेन एकमेव वातपानं करोतु। सो किर देवपुत्तो कस्सपबुद्धकाले गजङ्गलनगरं निस्साय योजनिके महाविहारे आवासिको सङ्घत्थेरो हुत्वा जिण्णे विहारे नवकम्मानि करोन्तोव महादुक्खं अनुभवि, तं सन्धायाह।
पाससतेहीति बहूहि पासेहि। छम्हीति चतूसु पादेसु गीवाय कटिभागे चाति छसु ठानेसु। तुत्तेहीति द्विकण्टकाहि दीघलट्ठीहि। पाचनेहीति रस्सपाचनेहि, अङ्कुसकेहि वा। अलक्कमालीति अहितुण्डिकेन कण्ठे परिक्खिपित्वा ठपिताय अलक्कमालाय समन्नागतो। तिपुकण्णपिट्ठोति तिपुपिळन्धनेन पिळन्धितपिट्ठिकण्णो कण्णपिट्ठो। लट्ठिहतोति सप्पकीळापनं सिक्खापयमानो लट्ठिया हतो हुत्वा। सब्बं ते कामभोगं घरावासं अत्तना अत्तना अनुभूतदुक्खञ्च जिगुच्छन्ता तथा तथा सपथं करोन्ता एवमाहंसु।
अथ बोधिसत्तो ‘‘सब्बेहि इमेहि सपथो कतो, मयापि कातुं वट्टती’’ति सपथं करोन्तो –
‘‘यो वे अनट्ठंव नट्ठन्ति चाह, कामेव सो लभतं भुञ्जतञ्च।
अगारमज्झे मरणं उपेतु, यो वा भोन्तो सङ्कति कञ्चि देवा’’ति॥ (जा॰ १.१४.९१) –
इमं गाथमाह।
तत्थ भोन्तोति भवन्तो। सङ्कतीति आसङ्कति। कञ्चीति अञ्ञतरम्।
अथ सक्को ‘‘सब्बेपिमे कामेसु निरपेक्खा’’ति जानित्वा संविग्गमानसो न इमेसु केनचिपि भिसानि नीतानि, नापि तया अनट्ठं नट्ठन्ति वुत्तं, अपिच अहं तुम्हे वीमंसितुकामो अन्तरधापेसिन्ति दस्सेन्तो –
‘‘वीमंसमानो इसिनो भिसानि, तीरे गहेत्वान थले निधेसिम्।
सुद्धा अपापा इसयो वसन्ति, एतानि ते ब्रह्मचारी भिसानी’’ति॥ (जा॰ १.१४.९५) –
ओसानगाथमाह।
तं सुत्वा बोधिसत्तो –
‘‘न ते नटा नो पन कीळनेय्या, न बन्धवा नो पन ते सहाया।
किस्मिं वुपत्थम्भ सहस्सनेत्त, इसीहि त्वं कीळसि देवराजा’’ति॥ (जा॰ १.१४.९६) –
सक्कं तज्जेसि।
अथ नं सक्को –
‘‘आचरियो मेसि पिता च मय्हं, एसा पतिट्ठा खलितस्स ब्रह्मे।
एकापराधं खम भूरिपञ्ञ, न पण्डिता कोधबला भवन्ती’’ति॥ (जा॰ १.१४.९७) –
खमापेसि।
महासत्तो सक्कस्स देवरञ्ञो खमित्वा सयं इसिगणं खमापेन्तो –
‘‘सुवासितं इसिनं एकरत्तं, यं वासवं भूतपतिद्दसाम।
सब्बेव भोन्तो सुमना भवन्तु, यं ब्राह्मणो पच्चुपादी भिसानी’’ति॥ (जा॰ १.१४.९८) –
आह।
तत्थ न ते नटाति, देवराज, मयं तव नटा वा कीळितब्बयुत्तका वा न होम। नापि तव ञातका, सहाया हस्सं कातब्बा। अथ त्वं किस्मिं वुपत्थम्भाति किं उपत्थम्भकं कत्वा, किं निस्साय इसीहि सद्धिं कीळसीति अत्थो। एसा पतिट्ठाति एसा तव पादच्छाया अज्ज मम खलितस्स अपराधस्स पतिट्ठा होतु। सुवासितन्ति आयस्मन्तानं इसीनं एकरत्तिम्पि इमस्मिं अरञ्ञे वसितं सुवसितमेव। किंकारणा? यं वासवं भूतपतिं अद्दसाम। सचे हि मयं नगरे अवसिम्हा, न इमं अद्दसाम। भोन्तोति भवन्तो। सब्बेपि सुमना भवन्तु तुस्सन्तु, सक्कस्स देवरञ्ञो खमन्तु, किंकारणा? यं ब्राह्मणो पच्चुपादी भिसानि यस्मा तुम्हाकं आचरियो भिसानि अलभीति। सक्को इसिगणं वन्दित्वा देवलोकं गतो। इसिगणोपि झानाभिञ्ञायो निब्बत्तेत्वा ब्रह्मलोकूपगो अहोसि।
तदा उपकञ्चनादयो छ भातरो सारिपुत्तमोग्गल्लानमहाकस्सपअनुरुद्धपुण्णआनन्दत्थेरा, भगिनी उप्पलवण्णा, दासी खुज्जुत्तरा, दासो चित्तो गहपति, रुक्खदेवता सातागिरो, वारणो पालिलेय्यनागो, वानरो मधुवासिट्ठो, सक्को काळुदायी, महाकञ्चनतापसो लोकनाथो।
तस्स इधापि हेट्ठा वुत्तनयेनेव दस पारमियो निद्धारेतब्बा। तथा अच्चन्तमेव कामेसु अनपेक्खतादयो गुणानुभावा विभावेतब्बाति।
भिसचरियावण्णना निट्ठिता।
५. सोणपण्डितचरियावण्णना
४२. पञ्चमे नगरे ब्रह्मवड्ढनेति ब्रह्मवड्ढननामके नगरे। कुलवरेति अग्गकुले। सेट्ठेति पासंसतमे। महासालेति महासारे। अजायहन्ति अजायिं अहम्। इदं वुत्तं होति – तस्मिं काले ‘‘ब्रह्मवड्ढन’’न्ति लद्धनामे बाराणसिनगरे यदा होमि भवामि पटिवसामि, तदा अभिजातसम्पत्तिया उदितोदितभावेन अग्गे विज्जावतसम्पत्तिया सेट्ठे असीतिकोटिविभवताय महासाले ब्राह्मणकुले अहं उप्पज्जिन्ति।
तदा हि महासत्तो ब्रह्मलोकतो चवित्वा ब्रह्मवड्ढननगरे असीतिकोटिविभवस्स अञ्ञतरस्स ब्राह्मणमहासालस्स पुत्तो हुत्वा निब्बत्ति। तस्स नामग्गहणदिवसे ‘‘सोणकुमारो’’ति नामं करिंसु। तस्स पदसा गमनकाले अञ्ञोपि सत्तो ब्रह्मलोका चवित्वा बोधिसत्तस्स मातुया कुच्छिम्हि पटिसन्धिं गण्हि। तस्स जातस्स ‘‘नन्दकुमारो’’ति नामं करिंसु। तेसं उग्गहितवेदानं सब्बसिप्पनिप्फत्तिप्पत्तानं वयप्पत्तानं रूपसम्पदं दिस्वा तुट्ठहट्ठा मातापितरो ‘‘घरबन्धनेन बन्धिस्सामा’’ति पठमं सोणकुमारं आहंसु – ‘‘तात, ते पतिरूपकुलतो दारिकं आनेस्साम, त्वं कुटुम्बं पटिपज्जाही’’ति।
महासत्तो ‘‘अलं मय्हं घरावासेन, अहं यावजीवं तुम्हे पटिजग्गित्वा तुम्हाकं अच्चयेन पब्बजिस्सामी’’ति आह। महासत्तस्स हि तदा तयोपि भवा आदित्तं अगारं विय अङ्गारकासु विय च उपट्ठहिंसु। विसेसतो पनेस नेक्खम्मज्झासयो नेक्खम्माधिमुत्तो अहोसि। तस्स अधिप्पायं अजानन्ता ते पुनप्पुनं कथेन्तापि तस्स चित्तं अलभित्वा नन्दकुमारं आमन्तेत्वा ‘‘तात, तेन हि त्वं कुटुम्बं पटिपज्जाही’’ति वत्वा तेनापि ‘‘नाहं मम भातरा छड्डितखेळं सीसेन उक्खिपामि, अहम्पि तुम्हाकं अच्चयेन भातरा सद्धिं पब्बजिस्सामी’’ति वुत्ते ‘‘इमे एवं तरुणा कामे जहन्ति, किमङ्गं पन मयन्ति सब्बेव पब्बजिस्सामा’’ति चिन्तेत्वा ‘‘तात, किं वो अम्हाकं अच्चयेन पब्बज्जाय, सब्बे सहेव पब्बजामा’’ति वत्वा ञातीनं दातब्बयुत्तकं दत्वा दासजनं भुजिस्सं कत्वा रञ्ञो आरोचेत्वा सब्बं धनं विस्सज्जेत्वा महादानं पवत्तेत्वा चत्तारोपि जना ब्रह्मवड्ढननगरा निक्खमित्वा हिमवन्तप्पदेसे पदुमपुण्डरीकमण्डितं महासरं निस्साय रमणीये वनसण्डे अस्समं मापेत्वा पब्बजित्वा तत्थ वसिंसु। तेन वुत्तं –
४३.
‘‘तदापि लोकं दिस्वान, अन्धीभूतं तमोत्थटम्।
चित्तं भवतो पतिकुटति, तुत्तवेगहतं विय॥
४४.
‘‘दिस्वान विविधं पापं, एवं चिन्तेसहं तदा।
कदाहं गेहा निक्खम्म, पविसिस्सामि काननं॥
४५.
‘‘तदापि मं निमन्तिंसु, कामभोगेहि ञातयो।
तेसम्पि छन्दमाचिक्खिं, मा निमन्तेथ तेहि मं॥
४६.
‘‘यो मे कनिट्ठको भाता, नन्दो नामासि पण्डितो।
सोपि मं अनुसिक्खन्तो, पब्बज्जं समरोचयि॥
४७.
‘‘अहं सोणो च नन्दो च, उभो मातापिता मम।
तदापि भोगे छड्डेत्वा, पाविसिम्हा महावन’’न्ति॥
तत्थ तदापीति यदा अहं ब्रह्मवड्ढननगरे सोणो नाम ब्राह्मणकुमारो अहोसिं, तदापि। लोकं दिस्वानाति सकलम्पि सत्तलोकं पञ्ञाचक्खुना पस्सित्वा। अन्धीभूतन्ति पञ्ञाचक्खुविरहेन अन्धजातं अन्धभावं पत्तम्। तमोत्थटन्ति अविज्जन्धकारेन अभिभूतम्। चित्तं भवतो पतिकुटतीति जातिआदिसंवेगवत्थुपच्चवेक्खणेन कामादिभवतो मम चित्तं सङ्कुटति सन्निलीयति न विसरति। तुत्तवेगहतं वियाति तुत्तं वुच्चति अयोकण्टकसीसो दीघदण्डो, यो पतोदोति वुच्चति। तेन वेगसा अभिहतो यथा हत्थाजानीयो संवेगप्पत्तो होति, एवं मम चित्तं तदा कामादीनवपच्चवेक्खणेन संवेगप्पत्तन्ति दस्सेति।
दिस्वान विविधं पापन्ति गेहं आवसन्तेहि घरावासनिमित्तं छन्ददोसादिवसेन करीयमानं नानाविधं पाणातिपातादिपापकम्मञ्चेव तन्निमित्तञ्च नेसं लामकभावं पस्सित्वा। एवं चिन्तेसहं तदाति ‘‘कदा नु खो अहं महाहत्थी विय अयबन्धनं घरबन्धनं छिन्दित्वा गेहतो निक्खमनवसेन वनं पविसिस्सामी’’ति एवं तदा सोणकुमारकाले चिन्तेसिं अहम्। तदापि मं निमन्तिंसूति न केवलं अयोघरपण्डितादिकालेयेव, अथ खो तदापि तस्मिं सोणकुमारकालेपि मं मातापितुआदयो ञातयो कामभोगिनो कामज्झासया ‘‘एहि, तात, इमं असीतिकोटिधनं विभवं पटिपज्ज, कुलवंसं पतिट्ठापेही’’ति उळारेहि भोगेहि निमन्तयिंसु। तेसम्पि छन्दमाचिक्खिन्ति तेसम्पि मम ञातीनं तेहि कामभोगेहि मा मं निमन्तयित्थाति अत्तनो छन्दम्पि आचिक्खिं, पब्बज्जाय निन्नज्झासयम्पि कथेसिं, यथाज्झासयं पटिपज्जथाति अधिप्पायो।
सोपि मं अनु सिक्खन्तोति ‘‘इमे कामा नाम अप्पस्सादा बहुदुक्खा बहूपायासा’’तिआदिना (म॰ नि॰ १.२३४; २.४३-४५; पाचि॰४१७) नयेन नानप्पकारं कामेसु आदीनवं पच्चवेक्खित्वा यथाहं सीलादीनि सिक्खन्तो पब्बज्जं रोचेसिम्। सोपि नन्दपण्डितो तथेव तस्स नेक्खम्मेन मं अनुसिक्खन्तो पब्बज्जं समरोचयीति। अहं सोणो च नन्दो चाति तस्मिं काले सोणनामको अहं मय्हं कनिट्ठभाता नन्दो चाति। उभो मातापिता ममाति ‘‘इमे नाम पुत्तका एवं तरुणकालेपि कामे जहन्ति, किमङ्गं पन मय’’न्ति उप्पन्नसंवेगा मातापितरो च। भोगे छड्डेत्वाति असीतिकोटिविभवसमिद्धे महा भोगे अनपेक्खचित्ता खेळपिण्डं विय परिच्चजित्वा मयं चत्तारोपि जना हिमवन्तप्पदेसे महावनं नेक्खम्मज्झासयेन पविसिम्हाति अत्थो।
पविसित्वा च ते तत्थ रमणीये भूमिभागे अस्समं मापेत्वा तापसपब्बज्जाय पब्बजित्वा तत्थ वसिंसु। ते उभोपि भातरो मातापितरो पटिजग्गिंसु। तेसु नन्दपण्डितो ‘‘मया आभतफलाफलानेव मातापितरो खादापेस्सामी’’ति हिय्यो च पुरिमगोचरगहितट्ठानतो च यानि तानि अवसेसानि फलाफलानि पातोव आनेत्वा मातापितरो खादापेति। ते तानि खादित्वा मुखं विक्खालेत्वा उपोसथिका होन्ति। सोणपण्डितो पन दूरं गन्त्वा मधुरमधुरानि सुपक्कानि आहरित्वा उपनामेति। अथ नं ते ‘‘तात, कनिट्ठेन आभतानि मयं खादित्वा उपोसथिका जाता, इदानि नो अत्थो नत्थी’’ति वदन्ति। इति तस्स फलाफलानि परिभोगं न लभन्ति विनस्सन्ति, पुनदिवसादीसुपि तथेवाति, एवं सो पञ्चाभिञ्ञताय दूरम्पि गन्त्वा आहरति, ते पन न खादन्ति।
अथ महासत्तो चिन्तेसि – ‘‘मातापितरो सुखुमाला, नन्दो च यानि तानि अपक्कानि दुप्पक्कानि फलाफलानि आहरित्वा खादापेति, एवं सन्ते इमे न चिरं पवत्तिस्सन्ति, वारेस्सामि न’’न्ति। अथ नं आमन्तेत्वा ‘‘नन्द, इतो पट्ठाय फलाफलं आहरित्वा ममागमनं पतिमानेहि, उभो एकतोव खादापेस्सामा’’ति आह। एवं वुत्तेपि अत्तनो पुञ्ञं पच्चासीसन्तो न तस्स वचनमकासि। महासत्तो तं उपट्ठानं आगतं ‘‘न त्वं पण्डितानं वचनं करोसि, अहं जेट्ठो, मातापितरो च ममेव भारो, अहमेव ने पटिजग्गिस्सामि, त्वं इतो अञ्ञत्थ याही’’ति तस्स अच्छरं पहरि।
सो तेन पणामितो तत्थ ठातुं असक्कोन्तो तं वन्दित्वा मातापितूनं तमत्थं आरोचेत्वा अत्तनो पण्णसालं पविसित्वा कसिणं ओलोकेत्वा तंदिवसमेव अट्ठ च समापत्तियो पञ्च च अभिञ्ञायो निब्बत्तेत्वा चिन्तेसि – ‘‘किं नु खो अहं सिनेरुपादतो रतनवालुकं आहरित्वा मम भातु पण्णसालापरिवेणं आकिरित्वा खमापेस्सामि, उदाहु अनोतत्ततो उदकं आहरित्वा खमापेस्सामि? अथ वा मे भाता देवतावसेन खमेय्य, चत्तारो महाराजानो सक्कञ्च देवराजानं आनेत्वा खमापेस्सामि, एवं पन न सोभिस्सति, अयं खो मनोजो ब्रह्मवड्ढनराजा सकलजम्बुदीपे अग्गराजा, तं आदिं कत्वा सब्बे राजानो आनेत्वा खमापेस्सामि, एवं सन्ते मम भातु गुणो सकलजम्बुदीपं अवत्थरित्वा गमिस्सति, चन्दो विय सूरियो विय च पञ्ञायिस्सती’’ति।
सो तावदेव इद्धिया गन्त्वा ब्रह्मवड्ढननगरे तस्स रञ्ञो निवेसनद्वारे ओतरित्वा ‘‘एको तापसो तुम्हे दट्ठुकामो’’ति रञ्ञो आरोचापेत्वा तेन कतोकासो तस्स सन्तिकं गन्त्वा ‘‘अहं अत्तनो बलेन सकलजम्बुदीपे रज्जं गहेत्वा तव दस्सामी’’ति। ‘‘कथं पन तुम्हे, भन्ते, सकलजम्बुदीपे रज्जं गहेत्वा दस्सथा’’ति? ‘‘महाराज, कस्सचि वधच्छेदं अकत्वा अत्तनो इद्धियाव गहेत्वा दस्सामी’’ति महतिया सेनाय सद्धिं तं आदाय कोसलरट्ठं गन्त्वा नगरस्स अविदूरे खन्धावारं निवेसेत्वा ‘‘युद्धं वा नो देतु, वसे वा वत्ततू’’ति कोसलरञ्ञो दूतं पाहेसि। तेन कुज्झित्वा युद्धसज्जेन हुत्वा निक्खन्तेन सद्धिं युद्धे आरद्धे अत्तनो इद्धानुभावेन यथा द्विन्नं सेनानं पीळनं न होति, एवं कत्वा यथा च कोसलराजा तस्स वसे वत्तति, एवं वचनपटिवचनहरणेहि संविदहि। एतेनुपायेन सकलजम्बुदीपे राजानो तस्स वसे वत्तापेसि।
सो तेन परितुट्ठो नन्दपण्डितं आह – ‘‘भन्ते, तुम्हेहि यथा मय्हं पटिञ्ञातं, तथा कतं, बहूपकारा मे तुम्हे, किमहं तुम्हाकं करिस्सामि, अहञ्हि ते सकलजम्बुदीपे उपड्ढरज्जम्पि दातुं इच्छामि, किमङ्गं पन हत्थिअस्सरथमणिमुत्तापवाळरजतसुवण्णदासिदासपरिजनपरिच्छेद’’न्ति? तं सुत्वा नन्दपण्डितो ‘‘न मे ते, महाराज, रज्जेन अत्थो, नापि हत्थियानादीहि, अपि च खो ते रट्ठे असुकस्मिं नाम अस्समे मम मातापितरो पब्बजित्वा वसन्ति। त्याहं उपट्ठहन्तो एकस्मिं अपराधे मम जेट्ठभातिकेन सोणपण्डितेन नाम महेसिना पणामितो, स्वाहं तं आदाय तस्स सन्तिकं गन्त्वा खमापेस्सामि, तस्स मे त्वं खमापने सहायो होही’’ति। राजा ‘‘साधू’’ति सम्पटिच्छित्वा चतुवीसतिअक्खोभनी परिमाणाय सेनाय परिवुतो एकसतराजूहि सद्धिं नन्दपण्डितं पुरक्खत्वा तं अस्समपदं पत्वा चतुरङ्गुलप्पदेसं मुञ्चित्वा आकासे ठितेन काजेन अनोतत्ततो उदकं आहरित्वा पानीयं पटिसामेत्वा परिवेणं सम्मज्जित्वा मातापितूनं आसन्नप्पदेसे निसिन्नं झानरतिसमप्पितं महासत्तं उपसङ्कमित्वा नन्दपण्डितो नं खमापेसि। महासत्तो नन्दपण्डितं मातरं पटिच्छापेत्वा अत्तना यावजीवं पितरं पटिजग्गि। तेसं पन राजूनं –
‘‘आनन्दो च पमोदो च, सदा हसितकीळितम्।
मातरं परिचरित्वान, लब्भमेतं विजानता॥
‘‘आनन्दो च पमोदो च, सदा हसितकीळितम्।
पितरं परिचरित्वान, लब्भमेतं विजानतो॥
‘‘दानञ्च पेय्यवज्जञ्च, अत्थचरिया च या इध।
समानत्तता च धम्मेसु, तत्थ तत्थ यथारहम्।
एते खो सङ्गहा लोके, रथस्साणीव यायतो॥
‘‘एते च सङ्गहा नास्सु, न माता पुत्तकारणा।
लभेथ मानं पूजं वा, पिता वा पुत्तकारणा॥
‘‘यस्मा च सङ्गहा एते, सम्मपेक्खन्ति पण्डिता।
तस्मा महत्तं पप्पोन्ति, पासंसा च भवन्ति ते॥
‘‘ब्रह्माति मातापितरो, पुब्बाचरियाति वुच्चरे।
आहुनेय्या च पुत्तानं, पजाय अनुकम्पका॥
‘‘तस्मा हि ने नमस्सेय्य, सक्करेय्य च पण्डितो।
अन्नेन अथ पानेन, वत्थेन सयनेन च।
उच्छादनेन न्हापनेन, पादानं धोवनेन च॥
‘‘ताय नं पारिचरियाय, मातापितूसु पण्डिता।
इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति॥ (जा॰ २.२०.१७६-१८३) –
बुद्धलीळाय धम्मं देसेसि, तं सुत्वा सब्बेपि ते राजानो सबलकाया पसीदिंसु। अथ ने पञ्चसु सीलेसु पतिट्ठापेत्वा ‘‘दानादीसु अप्पमत्ता होथा’’ति ओवदित्वा विस्सज्जेसि। ते सब्बेपि धम्मेन रज्जं कारेत्वा आयुपरियोसाने देवनगरं पूरयिंसु। बोधिसत्तो ‘‘इतो पट्ठाय मातरं पटिजग्गाही’’ति मातरं नन्दपण्डितं पटिच्छापेत्वा अत्तना यावजीवं पितरं पटिजग्गि। ते उभोपि आयुपरियोसाने ब्रह्मलोकपरायना अहेसुम्।
तदा मातापितरो महाराजकुलानि, नन्दपण्डितो आनन्दत्थेरो, मनोजो राजा सारिपुत्तत्थेरो, एकसतराजानो असीतिमहाथेरा चेव अञ्ञतरथेरा च, चतुवीसतिअक्खोभनीपरिसा बुद्धपरिसा, सोणपण्डितो लोकनाथो।
तस्स किञ्चापि सातिसया नेक्खम्मपारमी, तथापि हेट्ठा वुत्तनयेनेव सेसपारमियो च निद्धारेतब्बा। तथा अच्चन्तमेव कामेसु अनपेक्खता, मातापितूसु तिब्बो सगारवसप्पतिस्सभावो , मातापितुउपट्ठानेन अतित्ति, सतिपि नेसं उपट्ठाने सब्बकालं समापत्तिविहारेहि वीतिनामनन्ति एवमादयो महासत्तस्स गुणानुभावा विभावेतब्बाति।
सोणपण्डितचरियावण्णना निट्ठिता।
नेक्खम्मपारमी निट्ठिता।
६. तेमियचरियावण्णना
४८. छट्ठे कासिराजस्स अत्रजोति कासिरञ्ञो अत्रजो पुत्तो यदा होमि, तदा मूगपक्खोति नामेन, तेमियोति वदन्ति मन्ति तेमियोति नामेन मूगपक्खवताधिट्ठानेन ‘‘मूगपक्खो’’ति मातापितरो आदिं कत्वा सब्बेव मं वदन्तीति सम्बन्धो। महासत्तस्स हि जातदिवसे सकलकासिरट्ठे देवो वस्सि, यस्मा च सो रञ्ञो चेव अमच्चादीनञ्च हदयं उळारेन पीतिसिनेहेन तेमयमानो उप्पन्नो, तस्मा ‘‘तेमियकुमारो’’ति नामं अहोसि।
४९. सोळसित्थिसहस्सानन्ति सोळसन्नं कासिरञ्ञो इत्थागारसहस्सानम्। न विज्जति पुमोति पुत्तो न लब्भति। न केवलञ्च पुत्तो एव, धीतापिस्स नत्थि एव। अहोरत्तानं अच्चयेन, निब्बत्तो अहमेककोति अपुत्तकस्सेव तस्स रञ्ञो बहूनं संवच्छरानं अतीतत्ता अनेकेसं अहोरत्तानं अपगमनेन सक्कदत्तियो अहमेककोव बोधिपरियेसनं चरमानो, तदा तस्स पुत्तो हुत्वा उप्पन्नोति सत्था वदति।
तत्रायं अनुपुब्बिकथा – अतीते बाराणसियं कासिराजा रज्जं कारेसि। तस्स सोळससहस्सा इत्थियो अहेसुम्। तासु एकापि पुत्तं वा धीतरं वा न लभति। नागरा ‘‘अम्हाकं रञ्ञो वंसानुरक्खको एकोपि पुत्तो नत्थी’’ति विप्पटिसारी जाता सन्निपतित्वा राजानं ‘‘पुत्तं पत्थेही’’ति आहंसु। राजा सोळससहस्सा इत्थियो ‘‘पुत्तं पत्थेथा’’ति आणापेसि। ता चन्दादीनं उपट्ठानादीनि कत्वा पत्थेन्तियोपि न लभिंसु। अग्गमहेसी पनस्स मद्दराजधीता चन्दादेवी नाम सीलसम्पन्ना अहोसि। राजा ‘‘त्वम्पि पुत्तं पत्थेही’’ति आह। सा पुण्णमदिवसे उपोसथिका हुत्वा अत्तनो सीलं आवज्जेत्वा ‘‘सचाहं अखण्डसीला, इमिना मे सच्चेन पुत्तो उप्पज्जतू’’ति सच्चकिरियमकासि। तस्सा सीलतेजेन सक्कस्स आसनं उण्हाकारं दस्सेसि। सक्को आवज्जेन्तो तं कारणं ञत्वा ‘‘चन्दादेविया पुत्तपटिलाभस्स उपायं करिस्सामी’’ति तस्सा अनुच्छविकं पुत्तं उपधारेन्तो बोधिसत्तं तावतिंसभवने निब्बत्तित्वा तत्थ यावतायुकं ठत्वा ततो चवित्वा उपरिदेवलोके उप्पज्जितुकामं दिस्वा तस्स सन्तिकं गन्त्वा ‘‘सम्म, तयि मनुस्सलोके उप्पन्ने पारमियो च ते पूरेस्सन्ति, महाजनस्स च वुड्ढि भविस्सति, अयं कासिरञ्ञो चन्दा नाम अग्गमहेसी पुत्तं पत्थेति, तस्सा कुच्छियं उप्पज्जाही’’ति आह।
सो ‘‘साधू’’ति पटिस्सुणित्वा तस्सा कुच्छियं पटिसन्धिं गण्हि। तस्स सहाया पञ्चसता देवपुत्ता खीणायुका देवलोका चवित्वा तस्सेव रञ्ञो अमच्चभरियानं कुच्छीसु पटिसन्धिं गण्हिंसु। देवी गब्भस्स पतिट्ठितभावं ञत्वा रञ्ञो आरोचेसि। राजा गब्भपरिहारं दापेसि। सा परिपुण्णगब्भा धञ्ञपुञ्ञलक्खणसम्पन्नं पुत्तं विजायि। तंदिवसमेव अमच्चगेहेसु पञ्चकुमारसतानि विजायिंसु। उभयम्पि सुत्वा राजा ‘‘मम पुत्तस्स परिवारा एते’’ति पञ्चन्नं दारकसतानं पञ्चधातिसतानि पेसेत्वा कुमारपसाधनानि च पेसेसि। महासत्तस्स पन अतिदीघादिदोसविवज्जिता अलम्बत्थना मधुरथञ्ञा चतुसट्ठिधातियो दत्वा महन्तं सक्कारं कत्वा चन्दादेवियापि वरं अदासि। सा गहितकं कत्वा ठपेसि। दारको महता परिवारेन वड्ढति। अथ नं एकमासिकं अलङ्करित्वा रञ्ञो सन्तिकं आनयिंसु। राजा पियपुत्तं ओलोकेत्वा आलिङ्गित्वा अङ्के निसीदापेत्वा रमयमानो निसीदि।
५०. तस्मिं खणे चत्तारो चोरा आनीता। राजा तेसु एकस्स सकण्टकाहि कसाहि पहारसहस्सं आणापेसि, एकस्स सङ्खलिकाय बन्धित्वा बन्धनागारप्पवेसनं, एकस्स सरीरे सत्तिप्पहारदानं, एकस्स सूलारोपनम्। महासत्तो पितु कथं सुत्वा संवेगप्पत्तो हुत्वा ‘‘अहो मम पिता रज्जं निस्साय भारियं निरयगामिकम्मं करोती’’ति चिन्तेसि। पुनदिवसे नं सेतच्छत्तस्स हेट्ठा अलङ्कतसिरिसयने निपज्जापेसुम्।
सो थोकं निद्दायित्वा पटिबुद्धो अक्खीनि उम्मीलेत्वा सेतच्छत्तं ओलोकेन्तो महन्तं सिरिविभवं पस्सि। अथस्स पकतियापि संवेगप्पत्तस्स अतिरेकतरं भयं उप्पज्जि। सो ‘‘कुतो नु खो अहं इमं राजगेहं आगतो’’ति उपधारेन्तो जातिस्सरञाणेन देवलोकतो आगतभावं ञत्वा ततो परं ओलोकेन्तो उस्सदनिरये पक्कभावं पस्सि। ततो परं ओलोकेन्तो तस्मिंयेव नगरे राजभावं पस्सि। अथ सो ‘‘अहं वीसतिवस्सानि रज्जं कारेत्वा असीतिवस्ससहस्सानि उस्सदनिरये पच्चिं, इदानि पुनपि इमस्मिं चोरगेहे निब्बत्तोस्मि, पितापि मे हिय्यो चतूसु चोरेसु आनीतेसु तथारूपं फरुसं निरयसंवत्तनिकं कथं कथेसि। न मे इमिना अविदितविपुलानत्थावहेन रज्जेन अत्थो, कथं नु खो इमम्हा चोरगेहा मुच्चेय्य’’न्ति चिन्तेन्तो निपज्जि। अथ नं एका देवधीता ‘‘तात तेमियकुमार, मा भायि, तीणि अङ्गानि अधिट्ठहित्वा तव सोत्थि भविस्सती’’ति समस्सासेसि। तं सुत्वा महासत्तो रज्जसङ्खाता अनत्थतो मुच्चितुकामो सोळससंवच्छरानि तीणि अङ्गानि अचलाधिट्ठानवसेन अधिट्ठहि। तेन वुत्तं ‘‘किच्छालद्धं पियं पुत्त’’न्तिआदि।
तत्थ किच्छालद्धन्ति किच्छेन कसिरेन चिरकालपत्थनाय लद्धम्। अभिजातन्ति जातिसम्पन्नम्। कायजुतिया चेव ञाणजुतिया च समन्नागतत्ता जुतिन्धरम्। सेतच्छत्तं धारयित्वान, सयने पोसेति मं पिताति पिता मे कासिराजा ‘‘मा नं कुमारं रजो वा उस्सावो वा’’ति जातकालतो पट्ठाय सेतच्छत्तस्स हेट्ठा सिरिसयने सयापेत्वा महन्तेन परिवारेन मं पोसेति।
५१. निद्दायमानो सयनवरे पबुज्झित्वा अहं ओलोकेन्तो पण्डरं सेतच्छत्तं अद्दसम्। येनाहं निरयं गतोति येन सेतच्छत्तेन ततो ततिये अत्तभावे अहं निरयं गतो, सेतच्छत्तसीसेन रज्जं वदति।
५२. सह दिट्ठस्स मे छत्तन्ति तं सेतच्छत्तं दिट्ठस्स दिट्ठवतो मे सह तेन दस्सनेन, दस्सनसमकालमेवाति अत्थो। तासो उप्पज्जि भेरवोति सुपरिविदितादीनवत्ता भयानको चित्तुत्रासो उदपादि। विनिच्छयं समापन्नो, कथाहं इमं मुञ्चिस्सन्ति कथं नु खो अहं इमं रज्जं काळकण्णिं मुञ्चेय्यन्ति एवं विचारणं आपज्जिम्।
५३. पुब्बसालोहिता मय्हन्ति पुब्बे एकस्मिं अत्तभावे मम मातुभूतपुब्बा तस्मिं छत्ते अधिवत्था देवता मय्हं अत्थकामिनी हितेसिनी। सा मं दिस्वान दुक्खितं, तीसु ठानेसु योजयीति सा देवता मं तथा चेतोदुक्खेन दुक्खितं दिस्वा मूगपक्खबधिरभावसङ्खातेसु तीसु रज्जदुक्खतो निक्खमनकारणेसु योजेसि।
५४. पण्डिच्चयन्ति पण्डिच्चं, अयमेव वा पाठो। मा विभावयाति मा पकासेहि। बालमतोति बालोति ञातो। सब्बोति सकलो अन्तोजनो चेव बहिजनो च। ओचिनायतूति नीहरथेतं काळकण्णिन्ति अवजानातु। एवं तव अत्थो भविस्सतीति एवं यथावुत्तनयेन अवजानितब्बभावे सति तुय्हं गेहतो निक्खमनेन हितं पारमिपरिपूरणं भविस्सति।
५५. तेतं वचनन्ति ते एतं तीणि अङ्गानि अधिट्ठाहीति वचनम्। अत्थकामासि मे अम्माति अम्म देवते, मम अत्थकामा असि। हितकामाति तस्सेव परियायवचनम्। अत्थोति वा एत्थ सुखं वेदितब्बम्। हितन्ति तस्स कारणभूतं पुञ्ञम्।
५६. सागरेव थलं लभिन्ति चोरगेहे वताहं जातो, अहु मे महावतानत्थोति सोकसागरे ओसीदन्तो तस्सा देवताय अहं वचनं सुत्वा सागरे ओसीदन्तो विय थलं पतिट्ठं अलभिं, रज्जकुलतो निक्खमनोपायं अलभिन्ति अत्थो। तयो अङ्गे अधिट्ठहिन्ति याव गेहतो निक्खमिं, ताव तीणि अङ्गानि कारणानि अधिट्ठहिम्।
५७. इदानि तानि सरूपतो दस्सेतुं ‘‘मूगो अहोसि’’न्ति गाथमाह। तत्थ पक्खोति पीठसप्पि। सेसं सुविञ्ञेय्यमेव।
एवं पन महासत्ते देवताय दिन्ननये ठत्वा जातवस्सतो पट्ठाय मूगादिभावेन अत्तानं दस्सेन्ते मातापितरो धातिआदयो च ‘‘मूगानं हनुपरियोसानं नाम एवरूपं न होति, बधिरानं कण्णसोतं नाम एवरूपं न होति, पीठसप्पीनं हत्थपादा नाम एवरूपा न होन्ति, भवितब्बमेत्थ कारणेन, वीमंसिस्साम न’’न्ति चिन्तेत्वा ‘‘खीरेन ताव वीमंसिस्सामा’’ति सकलदिवसं खीरं न देन्ति। सो सुस्सन्तोपि खीरत्थाय सद्दं न करोति।
अथस्स माता ‘‘पुत्तो मे छातो, खीरमस्स देथा’’ति खीरं दापेसि। एवं अन्तरन्तरा खीरं अदत्वा एकसंवच्छरं वीमंसन्तापि अन्तरं न पस्सिंसु। ततो ‘‘कुमारका नाम पूवखज्जकं पियायन्ति, फलाफलं पियायन्ति, कीळनभण्डकं पियायन्ति, भोजनं पियायन्ती’’ति तानि तानि पलोभनीयानि उपनेत्वा वीमंसनवसेन पलोभेन्ता याव पञ्चवस्सकाला अन्तरं न पस्सिंसु। अथ नं ‘‘दारका नाम अग्गितो भायन्ति, मत्तहत्थितो भायन्ति, सप्पतो भायन्ति, उक्खित्तासिकपुरिसतो भायन्ति, तेहि वीमंसिस्सामा’’ति यथा तेहिस्स अनत्थो न जायति, तथा पुरिममेव संविदहित्वा अतिभयानकाकारेन उपगच्छन्ते कारेसुम्।
महासत्तो निरयभयं आवज्जेत्वा ‘‘इतो सतगुणेन सहस्सगुणेन सतसहस्सगुणेन निरयो भायितब्बो’’ति निच्चलोव होति। एवम्पि वीमंसित्वा अन्तरं न पस्सन्ता पुन ‘‘दारका नाम समज्जत्थिका होन्ती’’ति समज्जं कारेत्वापि महासत्तं साणिया परिक्खिपित्वा अजानन्तस्सेव चतूसु पस्सेसु सङ्खसद्देहि भेरिसद्देहि च सहसा एकनिन्नादं कारेत्वापि अन्धकारे घटेहि दीपं उपनेत्वा सहसा आलोकं दस्सेत्वापि सकलसरीरं फाणितेन मक्खेत्वा बहुमक्खिके ठाने निपज्जापेत्वापि न्हापनादीनि अकत्वा उच्चारपस्सावमत्थके निपन्नं अज्झुपेक्खित्वापि तत्थ च पलिपन्नं सयमानं परिहासेहि अक्कोसनेहि च घट्टेत्वापि हेट्ठामञ्चे अग्गिकपल्लं कत्वा उण्हसन्तापेन पीळेत्वापीति एवं नानाविधेहि उपायेहि वीमंसन्तापिस्स अन्तरं न पस्सिंसु।
महासत्तो हि सब्बत्थ निरयभयमेव आवज्जेत्वा अधिट्ठानं अविकोपेन्तो निच्चलोव अहोसि। एवं पन्नरसवस्सानि वीमंसित्वा अथ सोळसवस्सकाले ‘‘पीठसप्पिनो वा होन्तु मूगबधिरा वा रजनीयेसु अरज्जन्ता दुस्सनीयेसु अदुस्सन्ता नाम नत्थीति नाटकानिस्स पच्चुपट्ठपेत्वा वीमंसिस्सामा’’ति कुमारं गन्धोदकेन न्हापेत्वा देवपुत्तं विय अलङ्करित्वा देवविमानकप्पं पुप्फगन्धदामादीहि एकामोदपमोदं पासादं आरोपेत्वा उत्तमरूपधरा भावविलाससम्पन्ना देवच्छरापटिभागा इत्थियो उपट्ठपेसुं – ‘‘गच्छथ नच्चादीहि कुमारं अभिरमापेथा’’ति। ता उपगन्त्वा तथा कातुं वायमिंसु। सो बुद्धिसम्पन्नताय ‘‘इमा मे सरीरसम्फस्सं मा विन्दिंसू’’ति अस्सासपस्सासे निरुन्धि। ता तस्स सरीरसम्फस्सं अविन्दन्तियो ‘‘थद्धसरीरो एस, नायं मनुस्सो, यक्खो भविस्सती’’ति पक्कमिंसु।
एवं सोळस वस्सानि सोळसहि महावीमंसाहि अनेकाहि च खुद्दकवीमंसाहि परिग्गण्हितुं असक्कुणित्वा मातापितरो ‘‘तात, तेमियकुमार, मयं तव अमूगादिभावं जानाम, न हि तेसं एवरूपानि मुखकण्णसोतपादानि होन्ति, त्वं अम्हेहि पत्थेत्वा लद्धपुत्तको, मा नो नासेहि, सकलजम्बुदीपे राजूनं सन्तिका गरहतो मोचेही’’ति सह विसुं विसुञ्च अनेकवारं याचिंसु। सो तेहि एवं याचियमानोपि असुणन्तो विय हुत्वा निपज्जि।
५८. अथ राजा महासत्तस्स उभो पादे कण्णसोते जिव्हं उभो च हत्थे कुसलेहि पुरिसेहि वीमंसापेत्वा ‘‘यदिपि अपीठसप्पिआदीनं वियस्स पादादयो, तथापि अयं पीठसप्पि मूगबधिरो मञ्ञे, ईदिसे काळकण्णिपुरिसे इमस्मिं गेहे वसन्ते तयो अन्तराया पञ्ञायन्ति जीवितस्स वा छत्तस्स वा महेसिया वा’’ति लक्खणपाठकेहि इदानि कथितम्। जातदिवसे पन ‘‘तुम्हाकं दोमनस्सपरिहरणत्थं ‘धञ्ञपुञ्ञलक्खणो’ति वुत्त’’न्ति अमच्चेहि आरोचितं सुत्वा अन्तरायभयेन भीतो ‘‘गच्छथ नं अवमङ्गलरथे निपज्जापेत्वा पच्छिमद्वारेन नीहरापेत्वा आमकसुसाने निखणथा’’ति आणापेसि। तं सुत्वा महासत्तो हट्ठो उदग्गो अहोसि – ‘‘चिरस्सं वत मे मनोरथो मत्थकं पापुणिस्सती’’ति। तेन वुत्तं ‘‘ततो मे हत्थपादे चा’’तिआदि।
तत्थ मद्दियाति मद्दनवसेन वीमंसित्वा। अनूनतन्ति हत्थादीहि अविकलतम्। निन्दिसुन्ति ‘‘एवं अनूनावयवोपि समानो मूगादि विय दिस्समानो ‘‘रज्जं कारेतुं अभब्बो, काळकण्णिपुरिसो अय’’न्ति गरहिंसु। ‘‘निद्दिसु’’न्तिपि पाठो, वदिंसूति अत्थो।
५९. छड्डनं अनुमोदिसुन्ति राजदस्सनत्थं आगता सब्बेपि जनपदवासिनो सेनापतिपुरोहितप्पमुखा राजपुरिसा ते सब्बेपि एकमना समानचित्ता हुत्वा अन्तरायपरिहरणत्थं रञ्ञा आणत्ता भूमियं निखणनवसेन मम छड्डनं मुखसङ्कोचं अकत्वा अभिमुखभावेन साधु सुट्ठु इदं कत्तब्बमेवाति अनुमोदिंसु।
६०. सो मे अत्थो समिज्झथाति यस्सत्थाय यदत्थं ततो मूगादिभावाधिट्ठानवसेन दुक्करचरणं चिण्णं चरितं, सो अत्थो मम समिज्झति। तेसं मम मातापितुआदीनं मतिं अधिप्पायं सुत्वा सो अहं मम अधिप्पायसमिज्झनेन हट्ठो अनुपधारेत्वा भूमियं निखणनानुजाननेन संविग्गमानसोव अहोसिन्ति वचनसेसेन सम्बन्धो वेदितब्बो।
६१. एवं कुमारस्स भूमियं निखणने रञ्ञा आणत्ते चन्दादेवी तं पवत्तिं सुत्वा राजानं उपसङ्कमित्वा, ‘‘देव, तुम्हेहि मय्हं वरो दिन्नो, मया च गहितकं कत्वा ठपितो, तं मे इदानि देथा’’ति। ‘‘गण्ह, देवी’’ति। ‘‘पुत्तस्स मे रज्जं देथा’’ति। ‘‘पुत्तो ते काळकण्णी, न सक्का दातु’’न्ति। ‘‘तेन हि, देव, यावजीवं अदेन्तो सत्त वस्सानि देथा’’ति। ‘‘तम्पि न सक्का’’ति। ‘‘छ वस्सानि, पञ्चचत्तारितीणिद्वेएकं वस्सं, सत्त मासे, छपञ्चचत्तारोतयोद्वेएकं मासंअद्धमासंसत्ताहं देथा’’ति। साधु गण्हाति।
सा पुत्तं अलङ्कारापेत्वा ‘‘तेमियकुमारस्स इदं रज्ज’’न्ति नगरे भेरिं चरापेत्वा नगरं अलङ्कारापेत्वा पुत्तं हत्थिक्खन्धं आरोपेत्वा सेतच्छत्तं मत्थके कारापेत्वा नगरं पदक्खिणं कत्वा आगतं अलङ्कतसिरिसयने निपज्जापेत्वा सब्बरत्तिं याचि – ‘‘तात तेमिय, तं निस्साय सोळस वस्सानि निद्दं अलभित्वा रोदमानाय मे अक्खीनि उप्पक्कानि, सोकेन हदयं भिज्जति विय, तव अपीठसप्पिआदिभावं जानामि, मा मं अनाथं करी’’ति। इमिना नियामेन छ दिवसे याचि। छट्ठे दिवसे राजा सुनन्दं नाम सारथिं पक्कोसापेत्वा ‘‘स्वे पातोव अवमङ्गलरथेन कुमारं नीहरित्वा आमकसुसाने भूमियं निखणित्वा पथविवड्ढनककम्मं कत्वा एही’’ति आह। तं सुत्वा देवी ‘‘तात, कासिराजा तं स्वे आमकसुसाने निखणितुं आणापेसि। स्वे मरणं पापुणिस्सती’’ति आह।
महासत्तो तं सुत्वा ‘‘तेमिय, सोळस वस्सानि तया कतो वायामो मत्थकं पत्तो’’ति हट्ठो उदग्गो अहोसि। मातुया पनस्स हदयं भिज्जनाकारं विय अहोसि। अथ तस्सा रत्तिया अच्चयेन पातोव सारथि रथं आदाय द्वारे ठपेत्वा सिरिगब्भं पविसित्वा ‘‘देवि, मा मय्हं कुज्झि, रञ्ञो आणा’’ति पुत्तं आलिङ्गित्वा निपन्नं देविं पिट्ठिहत्थेन अपनेत्वा कुमारं उक्खिपित्वा पासादा ओतरि। देवी उरं पहरित्वा महासद्देन परिदेवित्वा महातले ओहीयि।
अथ नं महासत्तो ओलोकेत्वा ‘‘मयि अकथेन्ते मातु सोको बलवा भविस्सती’’ति कथेतुकामो हुत्वापि ‘‘सचे कथेस्सामि सोळस वस्सानि कतो वायामो मोघो भविस्सति, अकथेन्तो पनाहं अत्तनो च मातापितूनञ्च पच्चयो भविस्सामी’’ति अधिवासेसि। सारथि ‘‘महासत्तं रथं आरोपेत्वा पच्छिमद्वाराभिमुखं रथं पेसेस्सामी’’ति पाचीनद्वाराभिमुखं पेसेसि। रथो नगरा निक्खमित्वा देवतानुभावेन तियोजनट्ठानं गतो। महासत्तो सुट्ठुतरं तुट्ठचित्तो अहोसि। तत्थ वनघटं सारथिस्स आमकसुसानं विय उपट्ठासि। सो ‘‘इदं ठानं सुन्दर’’न्ति रथं ओक्कमापेत्वा मग्गपस्से ठपेत्वा रथा ओरुय्ह महासत्तस्स आभरणभण्डं ओमुञ्चित्वा भण्डिकं कत्वा ठपेत्वा कुदालं आदाय अविदूरे आवाटं खणितुं आरभि। तेन वुत्तं ‘‘न्हापेत्वा अनुलिम्पित्वा’’तिआदि।
तत्थ न्हापेत्वाति सोळसहि गन्धोदकघटेहि न्हापेत्वा। अनुलिम्पित्वाति सुरभिविलेपनेन विलिम्पेत्वा। वेठेत्वा राजवेठनन्ति कासिराजूनं पवेणियागतं राजमकुटं सीसे पटिमुञ्चित्वा। अभिसिञ्चित्वाति तस्मिं राजकुले राजाभिसेकनियामेन अभिसिञ्चित्वा। छत्तेन कारेसुं पुरं पदक्खिणन्ति सेतच्छत्तेन धारियमानेन मं नगरं पदक्खिणं कारेसुम्।
६२. सत्ताहं धारयित्वानाति मय्हं मातु चन्दादेविया वरलाभनवसेन लद्धं सत्ताहं मम सेतच्छत्तं धारयित्वा। उग्गते रविमण्डलेति ततो पुनदिवसे सूरियमण्डले उग्गतमत्ते अवमङ्गलरथेन मं नगरतो नीहरित्वा भूमियं निखणनत्थं सारथि सुनन्दो वनमुपगच्छि।
६३. सज्जस्सन्ति सन्नद्धो अस्सं, युगे योजितस्सं मे रथं मग्गतो उक्कमापनवसेन एकोकासे कत्वा। हत्थमुच्चितोति मुच्चितहत्थो, रथपाचनतो मुत्तहत्थोति अत्थो। अथ वा हत्थमुच्चितोति हत्थमुत्तो मम हत्थतो मुच्चित्वाति अत्थो। कासुन्ति आवाटम्। निखातुन्ति निखणितुम्।
६४-५. इदानि यदत्थं मया सोळस वस्सानि मूगवतादिअधिट्ठानेन दुक्करचरिया अधिट्ठिता, तं दस्सेतुं ‘‘अधिट्ठितमधिट्ठान’’न्ति गाथाद्वयमाह।
तत्थ तज्जेन्तो विविधकारणाति द्विमासिककालतो पट्ठाय याव सोळससंवच्छरा थञ्ञपटिसेधनादीहि विविधेहि नानप्पकारेहि कारणेहि तज्जयन्तो भयविद्धंसनवसेन विहेठियमानो। सेसं सुविञ्ञेय्यमेव।
अथ महासत्तो सुनन्दे कासुं खणन्ते ‘‘अयं मे वायामकालो’’ति उट्ठाय अत्तनो हत्थपादे सम्बाहित्वा रथा ओतरितुं मे बलं अत्थीति ञत्वा चित्तं उप्पादेसि। तावदेवस्स पादपतिट्ठानट्ठानं वातपुण्णभस्तचम्मं विय उग्गन्त्वा रथस्स पच्छिमन्तं आहच्च अट्ठासि। सो ओतरित्वा कतिपये वारे अपरापरं चङ्कमित्वा ‘‘योजनसतम्पि गन्तुं मे बलं अत्थी’’ति ञत्वा रथं पच्छिमन्ते गहेत्वा कुमारकानं कीळनयानकं विय उक्खिपित्वा ‘‘सचे सारथि मया सद्धिं पटिविरुज्झेय्य, अत्थि मे पटिविरुज्झितुं बल’’न्ति सल्लक्खेत्वा पसाधनत्थाय चित्तं उप्पादेसि। तङ्खणञ्ञेव सक्कस्स भवनं उण्हाकारं दस्सेसि। सक्को तं कारणं ञत्वा विस्सकम्मं आणापेसि – ‘‘गच्छ कासिराजपुत्तं अलङ्करोही’’ति। सो ‘‘साधू’’ति वत्वा दिब्बेहि च मानुसेहि च अलङ्कारेहि सक्कं विय तं अलङ्करि। सो देवराजलीळाय सारथिस्स खणनोकासं गन्त्वा आवाटतीरे ठत्वा –
‘‘किन्नु सन्तरमानोव, कासुं खणसि सारथि।
पुट्ठो मे सम्म अक्खाहि, किं कासुया करिस्ससी’’ति॥ (जा॰ २.२२.३) –
आह।
तेन उद्धं अनोलोकेत्वाव –
‘‘रञ्ञो मूगो च पक्खो च, पुत्तो जातो अचेतसो।
सोम्हि रञ्ञा समज्झिट्ठो, पुत्तं मे निखणं वने’’ति॥ (जा॰ २.२२.४) –
वुत्ते महासत्तो –
‘‘न बधिरो न मूगोस्मि, न पक्खो न च वीकलो।
अधम्मं सारथि कयिरा, मं चे त्वं निखणं वने॥
‘‘ऊरू बाहुञ्च मे पस्स, भासितञ्च सुणोहि मे।
अधम्मं सारथि कयिरा, मं चे त्वं निखणं वने’’ति॥ (जा॰ २.२२.५-६) –
वत्वा पुन तेन आवाटखणनं पहाय उद्धं ओलोकेत्वा तस्स रूपसम्पत्तिं दिस्वा ‘‘मनुस्सो वा देवो वा’’ति अजानन्तेन –
‘‘देवता नुसि गन्धब्बो, अदु सक्को पुरिन्ददो।
को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मय’’न्ति॥ (जा॰ २.२२.७) –
वुत्ते –
‘‘नम्हि देवो न गन्धब्बो, नापि सक्को पुरिन्ददो।
कासिरञ्ञो अहं पुत्तो, यं कासुया निखञ्ञसि॥
‘‘तस्स रञ्ञो अहं पुत्तो, यं त्वं सम्मूपजीवसि।
अधम्मं सारथि कयिरा, मं चे त्वं निखणं वने॥
‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा।
न तस्स साखं भञ्जेय्य, मित्तदुब्भो हि पापको॥
‘‘यथा रुक्खो तथा राजा, यथा साखा तथा अहम्।
यथा छायूपगो पोसो, एवं त्वमसि सारथि।
अधम्मं सारथि कयिरा, मं चे त्वं निखणं वने’’ति॥ (जा॰ २.२२.८-११) –
आदिना नयेन धम्मं देसेत्वा तेन निवत्तनत्थं याचितो अनिवत्तनकारणं पब्बज्जाछन्दं तस्स च हेतु निरयभयादिकं अतीतभवे अत्तनो पवत्तिं वित्थारेन कथेत्वा ताय धम्मकथाय ताय च पटिपत्तिया तस्मिम्पि पब्बजितुकामे जाते रञ्ञो इमं –
‘‘रथं निय्यातयित्वान, अनणो एहि सारथि।
अनणस्स हि पब्बज्जा, एतं इसीहि वण्णित’’न्ति॥ (जा॰ २.२२.४४) –
वत्वा तं विस्सज्जेसि।
सो रथं आभरणानि च गहेत्वा रञ्ञो सन्तिकं गन्त्वा तमत्थं आरोचेसि। राजा तावदेव ‘‘महासत्तस्स सन्तिकं गमिस्सामी’’ति नगरतो निग्गच्छि सद्धिं चतुरङ्गिनिया सेनाय इत्थागारेहि नागरजानपदेहि च। महासत्तोपि खो सारथिं उय्योजेत्वा पब्बजितुकामो जातो। तस्स चित्तं ञत्वा सक्को विस्सकम्मं पेसेसि – ‘‘तेमियपण्डितो पब्बजितुकामो, तस्स अस्समपदं पब्बजितपरिक्खारे च मापेही’’ति। सो गन्त्वा तियोजनिके वनसण्डे अस्समं मापेत्वा रत्तिट्ठानदिवाट्ठानचङ्कमनपोक्खरणीफलरुक्खसम्पन्नं कत्वा सब्बे च पब्बजितपरिक्खारे मापेत्वा सकट्ठानमेव गतो। बोधिसत्तो तं दिस्वा सक्कदत्तियभावं ञत्वा पण्णसालं पविसित्वा वत्थानि अपनेत्वा तापसवेसं गहेत्वा कट्ठत्थरे निसिन्नो अट्ठ समापत्तियो, पञ्च च अभिञ्ञायो निब्बत्तेत्वा पब्बज्जासुखेन अस्समे निसीदि।
कासिराजापि सारथिना दस्सितमग्गेन गन्त्वा अस्समं पविसित्वा महासत्तेन सह समागन्त्वा कतपटिसन्थारो रज्जेन निमन्तेसि। तेमियपण्डितो तं पटिक्खिपित्वा अनेकाकारवोकारं अनिच्चतादिपटिसंयुत्ताय च कामादीनवपटिसंयुत्ताय च धम्मिया कथाय राजानं संवेजेसि। सो संविग्गमानसो घरावासे उक्कण्ठितो पब्बजितुकामो हुत्वा अमच्चे इत्थागारे च पुच्छि। तेपि पब्बजितुकामा अहेसुम्। अथ राजा चन्दादेविं आदिं कत्वा सोळस सहस्से ओरोधे च अमच्चादिके च पब्बजितुकामे ञत्वा नगरे भेरिं चरापेसि – ‘‘ये मम पुत्तस्स सन्तिके पब्बजितुकामा, ते पब्बजन्तू’’ति। सुवण्णकोट्ठागारादीनि च विवरापेत्वा विस्सज्जापेसि। नागरा च यथापसारितेयेव आपणे विवटद्वारानेव गेहानि च पहाय रञ्ञो सन्तिकं अगमंसु। राजा महाजनेन सद्धिं महासत्तस्स सन्तिके पब्बजि। सक्कदत्तियं तियोजनिकं अस्समपदं परिपूरि।
सामन्तराजानो ‘‘कासिराजा पब्बजितो’’ति सुत्वा ‘‘बाराणसिरज्जं गहेस्सामा’’ति नगरं पविसित्वा देवनगरसदिसं नगरं सत्तरतनभरितं देवविमानकप्पं राजनिवेसनञ्च दिस्वा ‘‘इमं धनं निस्साय भयेन भवितब्ब’’न्ति तावदेव निक्खमित्वा पायासुम्। तेसं आगमनं सुत्वा महासत्तो वनन्तं गन्त्वा आकासे निसीदित्वा धम्मं देसेसि। ते सब्बे सद्धिं परिसाय तस्स सन्तिके पब्बजिंसु। एवं अपरेपि अपरेपीति महासमागमो अहोसि। सब्बे फलाफलानि परिभुञ्जित्वा समणधम्मं करोन्ति। यो कामादिवितक्कं वितक्केति, तस्स चित्तं ञत्वा महासत्तो तत्थ गन्त्वा आकासे निसीदित्वा धम्मं देसेति।
सो धम्मस्सवनसप्पायं लभित्वा समापत्तियो अभिञ्ञायो च निब्बत्तेति। एवं अपरोपि अपरोपीति सब्बेपि जीवितपरियोसाने ब्रह्मलोकपरायना अहेसुम्। तिरच्छानगतापि महासत्ते इसिगणेपि चित्तं पसादेत्वा छसु कामसग्गेसु निब्बत्तिंसु। महासत्तस्स ब्रह्मचरियं चिरं दीघमद्धानं पवत्तित्थ। तदा छत्ते अधिवत्था देवता उप्पलवण्णा अहोसि, सारथि सारिपुत्तत्थेरो, मातापितरो महाराजकुलानि, परिसा बुद्धपरिसा, तेमियपण्डितो लोकनाथो।
तस्स अधिट्ठानपारमी इध मत्थकं पत्ता, सेसपारमियोपि यथारहं निद्धारेतब्बा। तथा मासजातकालतो पट्ठाय निरयभयं पापभीरुता रज्जजिगुच्छा नेक्खम्मनिमित्तं मूगादिभावाधिट्ठानं तत्थ च विरोधिप्पच्चयसमोधानेपि निच्चलभावोति एवमादयो गुणानुभावा विभावेतब्बाति।
तेमियचरियावण्णना निट्ठिता।
अधिट्ठानपारमी निट्ठिता।
७. कपिराजचरियावण्णना
६७. सत्तमे यदा अहं कपि आसिन्ति यस्मिं काले अहं कपियोनियं निब्बत्तित्वा वुद्धिमन्वाय नागबलो थामसम्पन्नो अस्सपोतकप्पमाणो महासरीरो कपि होमि। नदीकूले दरीसयेति एकिस्सा नदिया तीरे एकस्मिं दरीभागे यदा वासं कप्पेमीति अत्थो।
तदा किर बोधिसत्तो यूथपरिहरणं अकत्वा एकचरो हुत्वा विहासि। तस्सा पन नदिया वेमज्झे एको दीपको नानप्पकारेहि अम्बपनसादीहि फलरुक्खेहि सम्पन्नो। बोधिसत्तो थामजवसम्पन्नताय नदिया ओरिमतीरतो उप्पतित्वा दीपकस्स पन नदिया च मज्झे एको पिट्ठिपासाणो अत्थि, तस्मिं पतति। ततो उप्पतित्वा तस्मिं दीपके पतति। सो तत्थ नानप्पकारानि फलाफलानि खादित्वा सायं तेनेव उपायेन पच्चागन्त्वा अत्तनो वसनट्ठाने वसित्वा पुनदिवसेपि तथेव करोति। इमिना नियामेन वासं कप्पेसि।
तस्मिं पन काले एको कुम्भीलो सपजापतिको तस्सं नदियं वसति। तस्स भरिया बोधिसत्तं अपरापरं गच्छन्तं दिस्वा तस्स हदयमंसे दोहळं उप्पादेत्वा कुम्भीलं आह – ‘‘मय्हं खो, अय्यपुत्त, इमस्स वानरस्स हदयमंसे दोहळो उप्पन्नो’’ति। सो ‘‘साधु, भद्दे, लच्छसी’’ति वत्वा ‘‘अज्ज तं सायं दीपकतो आगच्छन्तमेव गण्हिस्सामी’’ति गन्त्वा पिट्ठिपासाणे निपज्जि। बोधिसत्तो तं दिवसं गोचरं चरित्वा सायन्हसमये दीपके ठितोव पासाणं ओलोकेत्वा ‘‘अयं पासाणो इदानि उच्चतरो खायति, किं नु खो कारण’’न्ति चिन्तेसि। महासत्तस्स हि उदकप्पमाणञ्च पासाणप्पमाणञ्च सुववत्थापितमेव होति। तेनस्स एतदहोसि – ‘‘अज्ज इमिस्सा नदिया उदकं नेव हायति, अथ च पनायं पासाणो महा हुत्वा पञ्ञायति, कच्चि नु खो एत्थ मय्हं गहणत्थाय कुम्भीलो निपन्नो’’ति?
सो ‘‘वीमंसिस्सामि ताव न’’न्ति तत्थेव ठत्वा पासाणेन सद्धिं कथेन्तो विय ‘‘भो, पासाणा’’ति वत्वा पटिवचनं अलभन्तो यावततियं ‘‘भो, पासाणा’’ति आह। पासाणो पटिवचनं न देति। पुनपि बोधिसत्तो ‘‘किं, भो पासाण, अज्ज मय्हं पटिवचनं न देसी’’ति आह। कुम्भीलो ‘‘अद्धा अयं पासाणो अञ्ञेसु दिवसेसु वानरिन्दस्स पटिवचनं देति मञ्ञे, अज्ज पन मया ओत्थरितत्ता न देति, हन्दाहं दस्सामिस्स पटिवचन’’न्ति चिन्तेत्वा ‘‘किं वानरिन्दा’’ति आह। ‘‘कोसि त्व’’न्ति? ‘‘अहं कुम्भीलो’’ति । ‘‘किमत्थं एत्थ निपन्नोसी’’ति? ‘‘तव हदयं पत्थयमानो’’ति। बोधिसत्तो चिन्तेसि – ‘‘अञ्ञो मे गमनमग्गो नत्थि, पटिरुद्धं वत मे गमन’’न्ति। तेन वुत्तं –
‘‘पीळितो सुसुमारेन, गमनं न लभामहं’’॥
६८.
‘‘यम्होकासे अहं ठत्वा, ओरा पारं पतामहम्।
तत्थच्छि सत्तुवधको, कुम्भीलो लुद्ददस्सनो’’ति॥
तत्थ ‘‘पीळितो सुसुमारेना’’ति अद्धगाथाय वुत्तमेवत्थम्। ‘‘यम्होकासे’’ति गाथाय पाकटं करोति। तत्थ यम्होकासेति यस्मिं नदीमज्झे ठितपिट्ठिपासाणसङ्खाते पदेसे ठत्वा। ओराति दीपकसङ्खाता ओरतीरा। पारन्ति तदा मम वसनट्ठानभूतं नदिया परतीरम्। पतामहन्ति उप्पतित्वा पतामि अहम्। तत्थच्छीति तस्मिं पिट्ठिपासाणप्पदेसे सत्तुभूतो वधको एकन्तेनेव घातको पच्चत्थिको लुद्ददस्सनो घोररूपो भयानकदस्सनो निसीदि।
अथ महासत्तो चिन्तेसि – ‘‘अञ्ञो मे गमनमग्गो नत्थि, अज्ज मया कुम्भीलो वञ्चेतब्बो, एवञ्हि अयञ्च महता पापतो मया परिमोचितो सिया, मय्हञ्च जीवितं लद्ध’’न्ति। सो कुम्भीलं आह – ‘‘सम्म, कुम्भील, अहं तुय्हं उपरि पतिस्सामी’’ति। कुम्भीलो ‘‘वानरिन्द, पपञ्चं अकत्वा इतो आगच्छाही’’ति आह। महासत्तो ‘‘अहं आगच्छामि, त्वं पन अत्तनो मुखं विवरित्वा मं तव सन्तिकं आगतकाले गण्हाही’’ति अवोच। कुम्भीलानञ्च मुखे विवटे अक्खीनि निम्मीलन्ति। सो तं कारणं असल्लक्खेन्तो मुखं विवरि। अथस्स अक्खीनि निम्मीलिंसु। सो मुखं विवरित्वा सब्बसो निम्मीलितक्खी हुत्वा निपज्जि। महासत्तो तस्स तथाभावं ञत्वा दीपकतो उप्पतितो गन्त्वा कुम्भीलस्स मत्थकं अक्कमित्वा ततो उप्पतन्तो विज्जुलता विय विज्जोतमानो परतीरे अट्ठासि। तेन वुत्तं –
६९.
‘‘सो मं असंसि एहीति, अहम्पेमीति तं वदिम्।
तस्स मत्थकमक्कम्म, परकूले पतिट्ठहि’’न्ति॥
तत्थ असंसीति अभासि। अहम्पेमीति अहम्पि आगच्छामीति तं कथेसिम्।
यस्मा पन तं दीपकं अम्बजम्बुपनसादिफलरुक्खसण्डमण्डितं रमणीयं निवासयोग्गञ्च, ‘‘आगच्छामी’’ति पन पटिञ्ञाय दिन्नत्ता सच्चं अनुरक्खन्तो महासत्तोपि ‘‘आगमिस्सामेवा’’ति तथा अकासि। तेन वुत्तं –
७०.
‘‘न तस्स अलिकं भणितं, यथा वाचं अकासह’’न्ति॥
यस्मा चेतं सच्चानुरक्खणं अत्तनो जीवितं परिच्चजित्वा कतं, तस्मा आह –
‘‘सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति॥
कुम्भीलो पन तं अच्छरियं दिस्वा ‘‘इमिना वानरिन्देन अतिअच्छेरकं कत’’न्ति चिन्तेत्वा ‘‘भो वानरिन्द, इमस्मिं लोके चतूहि धम्मेहि समन्नागतो पुग्गलो अमित्ते अभिभवति, ते सब्बेपि तुय्हं अब्भन्तरे अत्थि मञ्ञे’’ति आह –
‘‘यस्सेते चतुरो धम्मा, वानरिन्द, यथा तव।
सच्चं धम्मो धिति चागो, दिट्ठं सो अतिवत्तती’’ति॥ (जा॰ १.२.१४७)।
तत्थ यस्साति यस्स कस्सचि पुग्गलस्स। एतेति इदानि वत्तब्बे पच्चक्खतो दस्सेति। चतुरो धम्माति चत्तारो गुणा। सच्चन्ति वचीसच्चं, ‘‘मम सन्तिकं आगमिस्सामी’’ति वत्वा मुसावादं अकत्वा आगतो एवाति एतं ते वचीसच्चम्। धम्मोति विचारणपञ्ञा, ‘‘एवं कते इदं नाम भविस्सती’’ति पवत्ता ते एसा विचारणपञ्ञा। धितीति अब्बोच्छिन्नं वीरियं वुच्चति, एतम्पि ते अत्थि। चागोति अत्तपरिच्चागो, त्वं अत्तानं परिच्चजित्वा मम सन्तिकं आगतो, यं पनाहं गण्हितुं नासक्खिं, मय्हमेवेस दोसो । दिट्ठन्ति पच्चामित्तम्। सो अतिवत्ततीति यस्स पुग्गलस्स यथा तव एवं एते चत्तारो धम्मा अत्थि, सो यथा मं त्वं अज्ज अतिक्कन्तो, तथेव अत्तनो पच्चामित्तं अतिक्कमति अभिभवतीति।
एवं कुम्भीलो बोधिसत्तं पसंसित्वा अत्तनो वसनट्ठानं गतो। तदा कुम्भीलो देवदत्तो अहोसि, तस्स भरिया चिञ्चमाणविका, कपिराजा पन लोकनाथो।
तस्स इधापि हेट्ठा वुत्तनयेनेव सेसपारमियो निद्धारेतब्बा। तथा उदकस्स पासाणस्स च पमाणववत्थानेन इदानि पासाणो उच्चतरो खायतीति परिग्गण्हनवसेन पासाणस्स उपरि सुसुमारस्स निपन्नभावजाननं, पासाणेन कथनापदेसेन तस्सत्थस्स निच्छयगमनं, सुसुमारस्स उपरि अक्कमित्वा सहसा परतीरे पतिट्ठानवसेन सीघकारिताय तस्स महता पापतो परिमोचनं, अत्तनो जीवितरक्खणं, सच्चवाचानुरक्खणञ्चाति एवमादयो गुणानुभावा विभावेतब्बाति।
कपिराजचरियावण्णना निट्ठिता।
८. सच्चतापसचरियावण्णना
अट्ठमे तापसो सच्चसव्हयोति सच्चसद्देन अव्हातब्बो सच्चनामको तापसो यदा यस्मिं काले होमि, तदा। सच्चेन लोकं पालेसिन्ति अत्तनो अविसंवादिभावेन सत्तलोकं जम्बुदीपे तत्थ तत्थ सत्तनिकायं पापतो नानाविधा अनत्थतो च रक्खिम्। समग्गं जनमकासहन्ति तत्थ तत्थ कलहविग्गहविवादापन्नं महाजनं कलहे आदीनवं दस्सेत्वा सामग्गियं आनिसंसकथनेन समग्गं अविवदमानं सम्मोदमानं अहमकासिम्।
तदा हि बोधिसत्तो बाराणसियं अञ्ञतरस्मिं ब्राह्मणमहासालकुले निब्बत्ति। तस्स ‘‘सच्चो’’ति नामं करिंसु। सो वयप्पत्तो तक्कसिलं गन्त्वा दिसापामोक्खस्स आचरियस्स सन्तिके सिप्पं उग्गण्हित्वा नचिरस्सेव सब्बसिप्पानं निप्फत्तिं पत्तो। आचरियेन अनुञ्ञातो बाराणसिं पच्चागन्त्वा मातापितरो वन्दित्वा तेहि अभिनन्दियमानो तेसं चित्तानुरक्खणत्थं कतिपाहं तेसं सन्तिके वसि। अथ नं मातापितरो पतिरूपेन दारेन संयोजेतुकामा सब्बं विभवजातं आचिक्खित्वा घरावासेन निमन्तेसुम्।
महासत्तो नेक्खम्मज्झासयो अत्तनो नेक्खम्मपारमिं परिब्रूहेतुकामो घरावासे आदीनवं पब्बज्जाय आनिसंसञ्च नानप्पकारतो कथेत्वा मातापितूनं अस्सुमुखानं रोदमानानं अपरिमाणं भोगक्खन्धं अनन्तं यसं महन्तञ्च ञातिपरिवट्टं पहाय महानागोव अयसङ्खलिकं घरबन्धनं छिन्दन्तो निक्खमित्वा हिमवन्तप्पदेसं पविसित्वा इसिपब्बज्जं पब्बजित्वा वनमूलफलाफलेहि यापेन्तो नचिरस्सेव अट्ठ समापत्तियो पञ्च च अभिञ्ञायो निब्बत्तेत्वा झानकीळं कीळयमानो समापत्तिविहारेन विहरति।
सो एकदिवसं दिब्बचक्खुना लोकं ओलोकेन्तो अद्दस सकलजम्बुदीपे मनुस्से येभुय्येन पाणातिपातादिदसअकुसलकम्मपथपसुते कामनिदानं कामाधिकरणं अञ्ञमञ्ञं विवादापन्ने। दिस्वा एवं चिन्तेसि – ‘‘न खो पन मेतं पतिरूपं, यदिदं इमे सत्ते एवं पापपसुते विवादापन्ने च दिस्वा अज्झुपेक्खणम्। अहञ्हि ‘सत्ते संसारपङ्कतो उद्धरित्वा निब्बानथले पतिट्ठपेस्सामी’ति महासम्बोधियानं पटिपन्नो, तस्मा तं पटिञ्ञं अविसंवादेन्तो यंनूनाहं मनुस्सपथं गन्त्वा ते ते सत्ते पापतो ओरमापेय्यं, विवादञ्च नेसं वूपसमेय्य’’न्ति।
एवं पन चिन्तेत्वा महासत्तो महाकरुणाय समुस्साहितो सन्तं समापत्तिसुखं पहाय इद्धिया तत्थ तत्थ गन्त्वा तेसं चित्तानुकूलं धम्मं देसेन्तो कलहविग्गहविवादापन्ने सत्ते दिट्ठधम्मिकञ्च सम्परायिकञ्च विरोधे आदीनवं दस्सेत्वा अञ्ञमञ्ञं समग्गे सहिते अकासि। अनेकाकारवोकारञ्च पापे आदीनवं विभावेन्तो ततो सत्ते विवेचेत्वा एकच्चे दससु कुसलकम्मपथधम्मेसु पतिट्ठापेसि। एकच्चे पब्बाजेत्वा सीलसंवरे इन्द्रियगुत्तियं सतिसम्पजञ्ञे पविवेकवासे झानाभिञ्ञासु च यथारहं पतिट्ठापेसि। तेन वुत्तं –
७१.
‘‘पुनापरं यदा होमि, तापसो सच्चसव्हयो।
सच्चेन लोकं पालेसिं, समग्गं जनमकासह’’न्ति॥
इधापि महापुरिसस्स हेट्ठा वुत्तनयेनेव सेसपारमियो निद्धारेतब्बा। तथा गुणानुभावा च विभावेतब्बाति।
सच्चतापसचरियावण्णना निट्ठिता।
९. वट्टपोतकचरियावण्णना
७२. नवमे मगधे वट्टपोतकोतिआदीसु अयं सङ्खेपत्थो – मगधरट्ठे अञ्ञतरस्मिं अरञ्ञप्पदेसे वट्टकयोनियं निब्बत्तित्वा अण्डकोसं पदालेत्वा अचिरनिक्खन्तताय तरुणो मंसपेसिभूतो, ततो एव अजातपक्खो वट्टकच्छापको यदा अहं कुलावकेयेव होमि।
७३. मुखतुण्डकेनाहरित्वाति मय्हं माता अत्तनो मुखतुण्डकेन कालेन कालं गोचरं आहरित्वा मं पोसेति। तस्सा फस्सेन जीवामीति परिसेदनत्थञ्चेव परिभावनत्थञ्च सम्मदेव कालेन कालं ममं अधिसयनवसेन फुसन्तिया तस्सा मम मातुया सरीरसम्फस्सेन जीवामि विहरामि अत्तभावं पवत्तेमि। नत्थि मे कायिकं बलन्ति मय्हं पन अतितरुणताय कायसन्निस्सितं बलं नत्थि।
७४. संवच्छरेति संवच्छरे संवच्छरे। गिम्हसमयेति गिम्हकाले। सुक्खरुक्खसाखानं अञ्ञमञ्ञं सङ्घट्टनसमुप्पन्नेन अग्गिना तस्मिं पदेसे दवडाहो पदिप्पति पज्जलति, सो तथा पदीपितो। उपगच्छति अम्हाकन्ति मय्हं मातापितूनञ्चाति अम्हाकं वसनट्ठानप्पदेसं अत्तनो पतिट्ठानस्स असुद्धस्सापि सुद्धभावकरणेन पावनतो पावकोति च गतमग्गे इन्धनस्स भस्मभावावहनतो कण्हवत्तनीति च लद्धनामो अग्गि वनरुक्खगच्छे दहन्तो कालेन कालं उपगच्छति।
७५. एवं उपगमनतो तदापि सद्दायन्तोति ‘‘धमधम’’इति एवं सद्दं करोन्तो, अनुरवदस्सनञ्हेतं दावग्गिनो। महासिखीति पब्बतकूटसदिसानं इन्धनानं वसेन महतियो सिखा एतस्साति महासिखी। अनुपुब्बेन अनुक्कमेन तं अरञ्ञप्पदेसं झापेन्तो दहन्तो अग्गि मम समीपट्ठानं उपागमि।
७६. अग्गिवेगभयाति वेगेन आगच्छतो अग्गिनो भयेन भीता। तसिताति चित्तुत्राससमुट्ठितेन कायस्स छम्भितत्तेन च उत्रासा। मातापिताति मातापितरो। अत्तानं परिमोचयुन्ति अग्गिना अनुपद्दुतट्ठानगमनेन अत्तनो सोत्थिभावमकंसु। महासत्तो हि तदा महागेण्डुकप्पमाणो महासरीरो अहोसि। तं मातापितरो केनचि उपायेन गहेत्वा गन्तुं असक्कुणन्ता अत्तसिनेहेन च अभिभुय्यमाना पुत्तसिनेहं छड्डेत्वा पलायिंसु।
७७. पादे पक्खे पजहामीति अत्तनो उभो पादे उभो पक्खे च भूमियं आकासे च गमनसज्जे करोन्तो पसारेमि इरियामि वायमामि। ‘‘पटीहामी’’तिपि पाठो, वेहासगमनयोग्गे कातुं ईहामीति अत्थो। ‘‘पतीहामी’’तिपि पठन्ति। तस्सत्थो – पादे पक्खे च पति विसुं ईहामि, गमनत्थं वायमामि, तं पन वायामकरणत्थमेव। कस्मा? यस्मा नत्थि मे कायिकं बलम्। सोहं अगतिको तत्थाति सो अहं एवंभूतो पादपक्खवेकल्लेन गमनविरहितो मातापितूनं अपगमनेन वा अप्पटिसरणो, तत्थ दावग्गिउपद्दुते वने, तस्मिं वा कुलावके ठितोव एवं इदानि वत्तब्बाकारेन तदा चिन्तेसिम्। दुतियञ्चेत्थ अहन्ति निपातमत्तं दट्ठब्बम्।
७८.
इदानि तदा अत्तनो चिन्तिताकारं दस्सेतुं ‘‘येसाह’’न्तिआदिमाह।
तत्थ येसाहं उपधावेय्यं, भीतो तसितवेधितोति मरणभयेन भीतो ततो एव चित्तुत्रासेन तसितो सरीरकम्पनेन वेधितो येसमहं पक्खन्तरं एतरहि दावग्गिउपद्दुतो जलदुग्गं विय मञ्ञमानो पविसितुं उपधावेय्यं ते मम मातापितरो मं एककं एव ओहाय जहित्वा पक्कन्ता। कथं मे अज्ज कातवेति कथं नु खो मया अज्ज कातब्बं, पटिपज्जितब्बन्ति अत्थो।
एवं महासत्तो इतिकत्तब्बतासम्मूळ्हो हुत्वा ठितो पुन चिन्तेसि – ‘‘इमस्मिं लोके सीलगुणो नाम अत्थि, सच्चगुणो नाम अत्थि, अतीते पारमियो पूरेत्वा बोधितले निसीदित्वा अभिसम्बुद्धा सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनसम्पन्ना सच्चानुदयकारुञ्ञखन्तिसमन्नागता सब्बसत्तेसु समप्पवत्तमेत्ताभावना सब्बञ्ञुबुद्धा नाम अत्थि, तेहि च पटिविद्धो एकन्तनिय्यानगुणो धम्मो अत्थि, मयि चापि एकं सच्चं अत्थि। संविज्जमानो एको सभावधम्मो पञ्ञायति, तस्मा अतीतबुद्धे चेव तेहि पटिविद्धगुणे च आवज्जेत्वा मयि विज्जमानं सच्चं सभावधम्मं गहेत्वा सच्चकिरियं कत्वा अग्गिं पटिक्कमापेत्वा अज्ज मया अत्तनो चेव इध वासीनं सेसपाणीनञ्च सोत्थिभावं कातुं वट्टती’’ति। एवं पन चिन्तेत्वा महासत्तो अत्तनो आनुभावे ठत्वा यथाचिन्तितं पटिपज्जि। तेन वुत्तं –
७९.
‘‘अत्थि लोके सीलगुणो, सच्चं सोचेय्यनुद्दया।
तेन सच्चेन काहामि, सच्चकिरियमुत्तमं॥
८०.
‘‘आवज्जेत्वा धम्मबलं, सरित्वा पुब्बके जिने।
सच्चबलमवस्साय, सच्चकिरियमकासह’’न्ति॥
८१. तत्थ महासत्तो अतीते परिनिब्बुतानं बुद्धानं गुणे आवज्जेत्वा अत्तनि विज्जमानं सच्चसभावं आरब्भ यं गाथं वत्वा तदा सच्चकिरियमकासि, तं दस्सेतुं ‘‘सन्ति पक्खा’’तिआदि वुत्तम्।
तत्थ सन्ति पक्खा अपतनाति मय्हं पक्खा नाम अत्थि उपलब्भन्ति, नो च खो सक्का एतेहि उप्पतितुं आकासेन गन्तुन्ति अपतना। सन्ति पादा अवञ्चनाति पादापि मे अत्थि, तेहि पन वञ्चितुं पदवारगमनेन गन्तुं न सक्काति अवञ्चना। मातापिता च निक्खन्ताति ये मं अञ्ञत्थ नेय्युं, तेपि मरणभयेन मम मातापितरो निक्खन्ता। जातवेदाति अग्गिं आलपति। सो हि जातोव वेदियति, धूमजालुट्ठानेन पञ्ञायति, तस्मा ‘‘जातवेदो’’ति वुच्चति। पटिक्कमाति पटिगच्छ निवत्ताति जातवेदं आणापेति।
इति महासत्तो ‘‘सचे मय्हं पक्खानं अत्थिभावो, ते च पसारेत्वा आकासे अपतनभावो, पादानं अत्थिभावो, ते च उक्खिपित्वा अवञ्चनभावो, मातापितूनं मं कुलावकेयेव छड्डेत्वा पलातभावो च सच्चसभावभूतो एव, जातवेद, एतेन सच्चेन त्वं इतो पटिक्कमा’’ति कुलावके निपन्नोव सच्चकिरियं अकासि। तस्स सह सच्चकिरियाय सोळसकरीसमत्ते ठाने जातवेदो पटिक्कमि। पटिक्कमन्तो च न झायमानोव अरञ्ञं गतो, उदके पन ओपिलापितउक्का विय तत्थेव निब्बायि। तेन वुत्तं –
८२.
‘‘सह सच्चे कते मय्हं, महापज्जलितो सिखी।
वज्जेसि सोळसकरीसानि, उदकं पत्वा यथा सिखी’’ति॥
सा पनेसा बोधिसत्तस्स वट्टकयोनियं तस्मिं समये बुद्धगुणानं आवज्जनपुब्बिका सच्चकिरिया अनञ्ञसाधारणाति आह ‘‘सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति। तेनेव हि तस्स ठानस्स सकलेपि इमस्मिं कप्पे अग्गिना अनभिभवनीयत्ता तं कप्पट्ठियपाटिहारियं नाम जातम्।
एवं महासत्तो सच्चकिरियवसेन अत्तनो तत्थ वासीनं सत्तानञ्च सोत्थिं कत्वा जीवितपरियोसाने यथाकम्मं गतो।
तदा मातापितरो एतरहि मातापितरो अहेसुं, वट्टकराजा पन लोकनाथो।
तस्स हेट्ठा वुत्तनयेनेव सेसपारमियोपि यथारहं निद्धारेतब्बा। तथा दावग्गिम्हि तथा भेरवाकारेन अवत्थरित्वा आगच्छन्ते तस्मिं वये एकको हुत्वापि सारदं अनापज्जित्वा सच्चादिधम्मगुणे बुद्धगुणे च अनुस्सरित्वा अत्तनो एव आनुभावं निस्साय सच्चकिरियाय तत्थ वासीनम्पि सत्तानं सोत्थिभावापादनादयो आनुभावा विभावेतब्बा।
वट्टपोतकचरियावण्णना निट्ठिता।
१०. मच्छराजचरियावण्णना
८३. दसमे यदा होमि, मच्छराजा महासरेति अतीते मच्छयोनियं निब्बत्तित्वा कोसलरट्ठे सावत्थियं जेतवने पोक्खरणिट्ठाने वल्लिगहनपरिक्खित्ते एकस्मिं महासरे मच्छानं चतूहि सङ्गहवत्थूहि रञ्जनतो यदा अहं राजा होमि, मच्छगणपरिवुतो तत्थ पटिवसामि तदा। उण्हेति उण्हकाले गिम्हसमये। सूरियसन्तापेति आदिच्चसन्तापेन। सरे उदक खीयथाति तस्मिं सरे उदकं खीयित्थ छिज्जित्थ। तस्मिञ्हि रट्ठे तदा देवो न वस्सि, सस्सानि मिलायिंसु, वापिआदीसु उदकं परिक्खयं परियादानं अगमासि, मच्छकच्छपा कललगहनं पविसिंसु। तस्मिम्पि सरे मच्छा कद्दमगहनं पविसित्वा तस्मिं तस्मिं ठाने निलीयिंसु।
८४. ततोति ततो उदकपरिक्खयतो अपरभागे। कुललसेनकाति कुललाचेव सेना च। भक्खयन्ति दिवारत्तिं, मच्छे उपनिसीदियाति तत्थ तत्थ कललपिट्ठे उपनिसीदित्वा कललगहनं पविसित्वा निपन्ने मच्छे काका वा इतरे वा दिवा चेव रत्तिञ्च कणयग्गसदिसेहि तुण्डेहि कोट्टेत्वा कोट्टेत्वा नीहरित्वा विप्फन्दमाने भक्खयन्ति।
८५. अथ महासत्तो मच्छानं तं ब्यसनं दिस्वा महाकरुणाय समुस्साहितहदयो ‘‘ठपेत्वा मं इमे मम ञातके इमस्मा दुक्खा मोचेतुं समत्थो नाम अञ्ञो नत्थि, केन नु खो अहं उपायेन ते इतो दुक्खतो मोचेय्य’’न्ति चिन्तेन्तो ‘‘यंनूनाहं पुब्बकेहि महेसीहि आचिण्णसमाचिण्णं मयि च संविज्जमानं सच्चधम्मं निस्साय सच्चकिरियं कत्वा देवं वस्सापेत्वा मम ञातिसङ्घस्स जीवितदानं ददेय्यं, तेन च सकलस्सापि आहारूपजीविनो सत्तलोकस्स महाउपकारो सम्पादितो मया’’ति निच्छयं कत्वा देवं वस्सापेतुं सच्चकिरियं अकासि। तेन वुत्तं ‘‘एवं चिन्तेसह’’न्तिआदि।
तत्थ सह ञातीहि पीळितोति मय्हं ञातीहि सद्धिं तेन उदकपरिक्खयेन पीळितो। सहाति वा निपातमत्तम्। महाकारुणिकताय तेन ब्यसनेन दुक्खितेहि ञातीहि कारणभूतेहि पीळितो, ञातिसङ्घदुक्खदुक्खितोति अत्थो।
८६. धम्मत्थन्ति धम्मभूतं अत्थं, धम्मतो वा अनपेतं अत्थम्। किं तं? सच्चम्। अद्दसपस्सयन्ति मय्हं ञातीनञ्च अपस्सयं अद्दसम्। अतिक्खयन्ति महाविनासम्।
८७. सद्धम्मन्ति सतं साधूनं बुद्धादीनं एकस्सापि पाणिनो अहिंसनसङ्खातं धम्मम्। अनुस्सरित्वा। परमत्थं विचिन्तयन्ति तं खो पन परमत्थं सच्चं अविपरीतसभावं कत्वा चिन्तयन्तो। यं लोके धुवसस्सतन्ति यदेतं बुद्धपच्चेकबुद्धसावकानं एकस्सापि पाणिनो अहिंसनं, तं सब्बकालं तथभावेन धुवं सस्सतं विचिन्तयं सच्चकिरियं अकासिन्ति सम्बन्धो।
८८. इदानि तं धम्मं महासत्तो अत्तनि विज्जमानं गहेत्वा सच्चवचनं पयोजेतुकामो कालवण्णं कद्दमं द्विधा वियूहित्वा अञ्जनरुक्खसारघटिकवण्णमहासरीरो सुधोतलोहितकमणिसदिसानि अक्खीनि उम्मीलेत्वा आकासं उल्लोकेन्तो ‘‘यतो सरामि अत्तान’’न्ति गाथमाह।
तत्थ यतो सरामि अत्तानन्ति यतो पट्ठाय अहं अत्तभावसङ्खातं अत्तानं सरामि अनुस्सरामि। यतो पत्तोस्मि विञ्ञुतन्ति यतो पट्ठाय तासु तासु इतिकत्तब्बतासु विञ्ञुतं विजाननभावं पत्तोस्मि, उद्धं आरोहनवसेन इतो याव मय्हं कायवचीकम्मानं अनुस्सरणसमत्थता विञ्ञुतप्पत्ति एव, एत्थन्तरे समानजातिकानं खादनट्ठाने निब्बत्तोपि तण्डुलकणप्पमाणम्पि मच्छं मया न खादितपुब्बं, अञ्ञम्पि कञ्चि पाणं सञ्चिच्च हिंसितं बाधितं नाभिजानामि, पगेव जीविता वोरोपितम्।
८९. एतेन सच्चवज्जेनाति ‘‘यदेतं मया कस्सचि पाणस्स अहिंसनं वुत्तं, सचे एतं सच्चं तथं अविपरीतं, एतेन सच्चवचनेन पज्जुन्नो मेघो अभिवस्सतु, ञातिसङ्घं मे दुक्खा पमोचेतू’’ति वत्वा पुन अत्तनो परिचारिकचेटकं आणापेन्तो विय पज्जुन्नं देवराजानं आलपन्तो ‘‘अभित्थनया’’ति गाथमाह।
तत्थ अभित्थनय पज्जुन्नाति पज्जुन्नो वुच्चति मेघो, अयं पन मेघवसेन लद्धनामं वस्सवलाहकदेवराजानं आलपति। अयं हिस्स अधिप्पायो – देवो नाम अनभित्थनयन्तो विज्जुलता अनिच्छारेन्तो पवस्सन्तोपि न सोभति, तस्मा त्वं अभित्थनयन्तो विज्जुलता निच्छारेन्तो वस्सापेहीति। निधिं काकस्स नासयाति काका कललं पविसित्वा ठिते मच्छे तुण्डेन कोट्टेत्वा नीहरित्वा खादन्ति , तस्मा तेसं अन्तोकलले मच्छा ‘‘निधी’’ति वुच्चन्ति। तं काकसङ्घस्स निधिं देवं वस्सापेन्तो उदकेन पटिच्छादेत्वा नासेहि। काकं सोकाय रन्धेहीति काकसङ्घो इमस्मिं महासरे उदकेन पुण्णे मच्छे अलभमानो सोचिस्सति, तं काकगणं त्वं इमं कद्दमं पूरेन्तो सोकाय रन्धेहि, सोकस्सत्थाय पन वस्सापयथ, यथा अन्तोनिज्झानलक्खणं सोकं पापुणाति, एवं करोहीति अत्थो। मच्छे सोका पमोचयाति मम ञातके सब्बेव मच्छे इमम्हा मरणसोका पमोचेहि। ‘‘मञ्च सोका पमोचया’’ति (जा॰ १.१.७५) जातके पठन्ति। तत्थ च-कारो सम्पिण्डनत्थो, मञ्च मम ञातके चाति सब्बेव मरणसोका पमोचेहि (जा॰ अट्ठ॰ १.१.७५)। मच्छानञ्हि अनुदकभावेन पच्चत्थिकानं घासभावं गच्छामाति महामरणसोको, महासत्तस्स पन तेसं अनयब्यसनं पटिच्च करुणायतो करुणापतिरूपमुखेन सोकसम्भवो वेदितब्बो।
एवं बोधिसत्तो अत्तनो परिचारिकचेटकं आणापेन्तो विय पज्जुन्नं आलपित्वा सकले कोसलरट्ठे महावस्सं वस्सापेसि। महासत्तस्स हि सीलतेजेन सच्चकिरियाय समकालमेव सक्कस्स पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि। सो ‘‘किं नु खो’’ति आवज्जेन्तो तं कारणं ञत्वा वस्सवलाहकदेवराजानं पक्कोसापेत्वा ‘‘तात, महापुरिसो मच्छराजा ञातीनं मरणसोकेन वस्सापनं इच्छति, सकलं कोसलरट्ठं एकमेघं कत्वा वस्सापेही’’ति आह।
सो ‘‘साधू’’ति सम्पटिच्छित्वा एकं वलाहकं निवासेत्वा एकं पारुपित्वा मेघगीतं गायन्तो पाचीनलोकधातुअभिमुखो पक्खन्दि। पाचीनदिसाभागे खलमण्डलमत्तं एकं मेघमण्डलं उट्ठाय सतपटलं सहस्सपटलं हुत्वा अभित्थनयन्तं विज्जुलता निच्छारेन्तं अधोमुखठपितउदककुम्भाकारेन विस्सन्दमानं सकलं कोसलरट्ठं महोघेन अज्झोत्थरि। देवो अच्छिन्नधारं वस्सन्तो मुहुत्तेनेव तं महासरं पूरेसि। मच्छा मरणभयतो मुच्चिंसु। काकादयो अपतिट्ठा अहेसुम्। न केवलं मच्छा एव, मनुस्सापि विविधसस्सानि सम्पादेन्ता चतुप्पदादयोपीति सब्बेपि वस्सूपजीविनो कायिकचेतसिकदुक्खतो मुच्चिंसु। तेन वुत्तं –
९०.
‘‘सह कते सच्चवरे, पज्जुन्नो अभिगज्जिय।
थलं निन्नञ्च पूरेन्तो, खणेन अभिवस्सथा’’ति॥
तत्थ खणेन अभिवस्सथाति अदन्धायित्वा सच्चकिरियखणेनेव अभिवस्सि।
९१. कत्वा वीरियमुत्तमन्ति देवे अवस्सन्ते किं कातब्बन्ति कोसज्जं अनापज्जित्वा ञातत्थचरियासम्पादनमुखेन महतो सत्तनिकायस्स हितसुखनिप्फादनं उत्तमं वीरियं कत्वा। सच्चतेजबलस्सितो मम सच्चानुभावबलसन्निस्सितो हुत्वा तदा महामेघं वस्सापेसिम्। यस्मा चेतदेवं, तस्मा ‘‘सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति महामच्छराजकाले अत्तनो सच्चपारमिया अनञ्ञसाधारणभावं दस्सेसि धम्मराजा।
एवं महासत्तो महाकरुणाय समुस्साहितहदयो सकलरट्ठे महावस्सं वस्सापनवसेन महाजनं मरणदुक्खतो मोचेत्वा जीवितपरियोसाने यथाकम्मं गतो।
तदा पज्जुन्नो आनन्दत्थेरो अहोसि, मच्छगणा बुद्धपरिसा, मच्छराजा लोकनाथो।
तस्स हेट्ठा वुत्तनयेनेव सेसपारमियोपि निद्धारेतब्बा। तथा अत्तनो समानजातिकानं खादनट्ठाने मच्छयोनियं निब्बत्तित्वा तण्डुलकणमत्तम्पि मच्छं आदिं कत्वा कस्सचिपि पाणिनो अखादनं, तिट्ठतु खादनं एकसत्तस्सपि अविहेठनं, तथा सच्चकरणेन देवस्स वस्सापनं, उदके परिक्खीणे कललगहने निमुज्जनवसेन अत्तना अनुभवमानं दुक्खं वीरभावेन अगणेत्वा ञातिसङ्घस्सेव तं दुक्खं अत्तनो हदये कत्वा असहन्तस्स सब्बभावेन करुणायना, तथा च पटिपत्तीति एवमादयो गुणानुभावा विभावेतब्बाति।
मच्छराजचरियावण्णना निट्ठिता।
११. कण्हदीपायनचरियावण्णना
९२. एकादसमे कण्हदीपायनो इसीति एवंनामको तापसो। बोधिसत्तो हि तदा दीपायनो नाम अत्तनो सहायं मण्डब्यतापसं सूले उत्तासितं उपसङ्कमित्वा तस्स सीलगुणेन तं अविजहन्तो तियामरत्तिं सूलं निस्साय ठितो तस्स सरीरतो पग्घरित्वा पतितपतितेहि लोहितबिन्दूहि सुक्खेहि काळवण्णसरीरताय ‘‘कण्हदीपायनो’’ति पाकटो अहोसि। परोपञ्ञासवस्सानीति साधिकानि पञ्ञासवस्सानि, अच्चन्तसंयोगे उपयोगवचनम्। अनभिरतो चरिं अहन्ति पन्तसेनासनेसु चेव अधिकुसलधम्मेसु च अनभिरतिवासं वसन्तो अहं ब्रह्मचरियं अचरिम्। पब्बजित्वा सत्ताहमेव हि तदा महासत्तो अभिरतो ब्रह्मचरियं चरि। ततो परं अनभिरतिवासं वसि।
कस्मा पन महापुरिसो अनेकसतसहस्सेसु अत्तभावेसु नेक्खम्मज्झासयो ब्रह्मचरियवासं अभिरमित्वा इध तं नाभिरमि? पुथुज्जनभावस्स चञ्चलभावतो। कस्मा च पुन न अगारं अज्झावसीति? पठमं नेक्खम्मज्झासयेन कामेसु दोसं दिस्वा पब्बजि। अथस्स अयोनिसोमनसिकारेन अनभिरति उप्पज्जि। सो तं विनोदेतुमसक्कोन्तोपि कम्मञ्च फलञ्च सद्दहित्वा ताव महन्तं विभवं पहाय अगारस्मा निक्खमन्तो यं पजहि, पुन तदत्थमेव निवत्तो, ‘‘एळमूगो चपलो वतायं कण्हदीपायनो’’ति इमं अपवादं जिगुच्छन्तो अत्तनो हिरोत्तप्पभेदभयेन। अपि च पब्बज्जापुञ्ञं नामेतं विञ्ञूहि बुद्धादीहि पसत्थं, तेहि च अनुट्ठितं, तस्मापि सहापि दुक्खेन सहापि दोमनस्सेन अस्सुमुखो रोदमानोपि ब्रह्मचरियवासं वसि, न तं विस्सज्जेसि। वुत्तञ्चेतं –
‘‘सद्धाय निक्खम्म पुन निवत्तो, सो एळमूगो चपलो वतायम्।
एतस्स वादस्स जिगुच्छमानो, अकामको चरामि ब्रह्मचरियम्।
विञ्ञुप्पसत्थञ्च सतञ्च ठानं, एवम्पहं पुञ्ञकरो भवामी’’ति॥ (जा॰ १.१०.६६)।
९३. न कोचि एतं जानातीति एतं मम अनभिरतिमनं ब्रह्मचरियवासे अभिरतिविरहितचित्तं कोचि मनुस्सभूतो न जानाति। कस्मा? अहञ्हि कस्सचि नाचिक्खिं मम मानसे चित्ते अरति चरति पवत्ततीति कस्सचिपि न कथेसिं, तस्मा न कोचि मनुस्सभूतो एतं जानातीति।
९४.
‘‘सब्रह्मचारी मण्डब्यो, सहायो मे महाइसि।
पुब्बकम्मसमायुत्तो, सूलमारोपनं लभि॥
.
सब्रह्मचारीति तापसपब्बज्जाय समानसिक्खताय सब्रह्मचारी। मण्डब्योति एवंनामको। सहायोति गिहिकाले पब्बजितकाले च दळ्हमित्तताय पियसहायो। महाइसीति महानुभावो इसि। पुब्बकम्मसमायुत्तो, सूलमारोपनं लभीति कतोकासेन अत्तनो पुब्बकम्मेन युत्तो सूलारोपनं लभि, सूलं उत्तासितोति।
तत्रायं अनुपुब्बिकथा – अतीते वंसरट्ठे कोसम्बियं कोसम्बिको नाम राजा रज्जं कारेसि। तदा बोधिसत्तो अञ्ञतरस्मिं निगमे असीतिकोटिविभवस्स ब्राह्मणमहासालस्स पुत्तो हुत्वा निब्बत्ति, नामेन दीपायनो नाम। तादिसस्सेव ब्राह्मणमहासालस्स पुत्तो ब्राह्मणकुमारो तस्स पियसहायो अहोसि, नामेन मण्डब्यो नाम। ते उभोपि अपरभागे मातापितूनं अच्चयेन कामेसु दोसं दिस्वा महादानं पवत्तेत्वा कामे पहाय ञातिमित्तपरिजनस्स रोदन्तस्स परिदेवन्तस्स निक्खमित्वा हिमवन्तप्पदेसे अस्समं कत्वा पब्बजित्वा उञ्छाचरियाय वनमूलफलाहारेन यापेन्तो परोपण्णासवस्सानि वसिंसु, कामच्छन्दं विक्खम्भेतुं नासक्खिंसु, ते झानमत्तम्पि न निब्बत्तेसुम्।
ते लोणम्बिलसेवनत्थाय जनपदचारिकं चरन्ता कासिरट्ठं सम्पापुणिंसु। तत्रेकस्मिं निगमे दीपायनस्स गिहिसहायो मण्डब्यो नाम पटिवसति। ते उभोपि तस्स सन्तिकं उपसङ्कमिंसु। सो ते दिस्वा अत्तमनो पण्णसालं कारेत्वा चतूहि पच्चयेहि उपट्ठहि। ते तत्थ तीणि चत्तारि वस्सानि वसित्वा तं आपुच्छित्वा चारिकं चरन्ता बाराणसिसमीपे अतिमुत्तकसुसाने वसिंसु। तत्थ दीपायनो यथाभिरन्तं विहरित्वा पुन तस्मिं निगमे मण्डब्यस्स अत्तनो सहायस्स सन्तिकं गतो। मण्डब्यतापसो तत्थेव वसि।
अथेकदिवसं एको चोरो अन्तोनगरे चोरिकं कत्वा धनसारं आदाय निक्खन्तो पटिबुद्धेहि गेहसामिकेहि नगरारक्खकमनुस्सेहि च अनुबद्धो निद्धमनेन निक्खमित्वा वेगेन सुसानं पविसित्वा तापसस्स पण्णसालद्वारे भण्डिकं छड्डेत्वा पलायि। मनुस्सा भण्डिकं दिस्वा ‘‘अरे दुट्ठजटिल, रत्तिं, चोरिकं कत्वा दिवा तापसवेसेन चरसी’’ति तज्जेत्वा पोथेत्वा तं आदाय रञ्ञो दस्सयिंसु। राजा अनुपपरिक्खित्वाव ‘‘सूले उत्तासेथा’’ति आह। तं सुसानं नेत्वा खदिरसूले आरोपयिंसु। तापसस्स सरीरे सूलं न पविसति। ततो निम्बसूलं आहरिंसु, तम्पि न पविसति। ततो अयसूलं आहरिंसु, तम्पि न पविसति। तापसो ‘‘किं नु खो मे पुब्बकम्म’’न्ति चिन्तेसि। तस्स जातिस्सरञाणं उप्पज्जि। तेन पुब्बकम्मं अद्दस – सो किर पुरिमत्तभावे वड्ढकीपुत्तो हुत्वा पितु रुक्खतच्छनट्ठानं गन्त्वा एकं मक्खिकं गहेत्वा कोविळारसकलिकाय सूलेन विय विज्झि। तस्स तं पापं इमस्मिं ठाने ओकासं लभि। सो ‘‘न सक्का इतो पापतो मुच्चितु’’न्ति ञत्वा राजपुरिसे आह – ‘‘सचे मं सूले उत्तासेतुकामत्थ, कोविळारसूलं आहरथा’’ति। ते तथा कत्वा तं सूले उत्तासेत्वा आरक्खं दत्वा पक्कमिंसु।
तदा कण्हदीपायनो ‘‘चिरदिट्ठो मे सहायो’’ति मण्डब्यस्स सन्तिकं आगच्छन्तो तं पवत्तिं सुत्वा तं ठानं गन्त्वा एकमन्तं ठितो ‘‘किं, सम्म, कारकोसी’’ति पुच्छित्वा ‘‘अकारकोम्ही’’ति वुत्ते ‘‘अत्तनो मनोपदोसं रक्खितुं सक्खि न सक्खी’’ति पुच्छि। ‘‘सम्म, येहि अहं गहितो, नेव तेसं न रञ्ञो उपरि मय्हं मनोपदोसो अत्थी’’ति। ‘‘एवं सन्ते तादिसस्स सीलवतो छाया मय्हं सुखा’’ति वत्वा कण्हदीपायनो सूलं निस्साय निसीदि। आरक्खकपुरिसा तं पवत्तिं रञ्ञो आरोचेसुम्। राजा ‘‘अनिसामेत्वा मे कत’’न्ति वेगेन तत्थ गन्त्वा ‘‘कस्मा, भन्ते, त्वं सूलं निस्साय निसिन्नोसी’’ति दीपायनं पुच्छि। ‘‘महाराज, इमं तापसं रक्खन्तो निसिन्नोस्मी’’ति। ‘‘किं पन त्वं इमस्स कारकभावं ञत्वा एवं करोसी’’ति। सो कम्मस्स अविसोधितभावं आचिक्खि। अथस्स दीपायनो ‘‘रञ्ञा नाम निसम्मकारिना भवितब्बम्।
‘‘अलसो गिही कामभोगी न साधु, असञ्ञतो पब्बजितो न साधु।
राजा न साधु अनिसम्मकारी, यो पण्डितो कोधनो तं न साधू’’ति॥ (जा॰ १.४.१२७; १.५.४; १.१०.१५३; १.१५.२२९) –
आदीनि वत्वा धम्मं देसेसि।
राजा मण्डब्यतापसस्स निद्दोसभावं ञत्वा ‘‘सूलं हरथा’’ति आणापेसि। सूलं हरन्ता हरितुं नासक्खिंसु। मण्डब्यो आह – ‘‘महाराज, अहं पुब्बे कतकम्मदोसेन एवरूपं अयसं पत्तो, मम सरीरतो सूलं हरितुं न सक्का, सचेपि मय्हं जीवितं दातुकामो, ककचेन इमं सूलं चम्मसमं कत्वा छिन्दापेही’’ति। राजा तथा कारेसि। सूलं अन्तोयेव अहोसि, न कञ्चि पीळं जनेसि। तदा किर सुखुमं सकलिकहीरं गहेत्वा मक्खिकाय वच्चमग्गं पवेसेसि, तं तस्स अन्तो एव अहोसि। सो तेन कारणेन अमरित्वा, अत्तनो आयुक्खयेनेव मरि, तस्मा अयम्पि न मतोति। राजा तापसे वन्दित्वा खमापेत्वा उभोपि उय्यानेयेव वसापेन्तो पटिजग्गि। ततो पट्ठाय सो आणिमण्डब्यो नाम जातो। सो राजानं उपनिस्साय तत्थेव वसि। दीपायनो पन तस्स वणं फासुकं करित्वा अत्तनो गिहिसहायमण्डब्येन कारितं पण्णसालमेव गतो। तेन वुत्तं –
९५.
‘‘तमहं उपट्ठहित्वान, आरोग्यमनुपापयिम्।
आपुच्छित्वान आगञ्छिं, यं मय्हं सकमस्सम’’न्ति॥
तत्थ आपुच्छित्वानाति मय्हं सहायं मण्डब्यतापसं आपुच्छित्वा। यं मय्हं सकमस्समन्ति यं तं मय्हं गिहिसहायेन मण्डब्यब्राह्मणेन कारितं सकं मम सन्तकं अस्समपदं पण्णसाला, तं उपागञ्छिम्।
९६. तं पन पण्णसालं पविसन्तं दिस्वा सहायस्स आरोचेसुम्। सो सुत्वाव तुट्ठचित्तो सपुत्तदारो बहुगन्धमालफाणितादीनि आदाय पण्णसालं गन्त्वा दीपायनं वन्दित्वा पादे धोवित्वा पानकं पायेत्वा आणिमण्डब्यस्स पवत्तिं सुणन्तो निसीदि। अथस्स पुत्तो यञ्ञदत्तकुमारो नाम चङ्कमनकोटियं गेण्डुकेन कीळि। तत्थ चेकस्मिं वम्मिके आसिविसो वसति। कुमारेन भूमियं पहतगेण्डुको गन्त्वा वम्मिकबिले आसिविसस्स मत्थके पति। कुमारो अजानन्तो बिले हत्थं पवेसेसि।
अथ नं कुद्धो आसिविसो हत्थे डंसि। सो विसवेगेन मुच्छितो तत्थेव पति। अथस्स मातापितरो सप्पेन दट्ठभावं ञत्वा कुमारं उक्खिपित्वा तापसस्स पादमूले निपज्जापेत्वा ‘‘भन्ते, ओसधेन वा मन्तेन वा पुत्तकं नो नीरोगं करोथा’’ति आहंसु। सो ‘‘अहं ओसधं न जानामि, नाहं वेज्जकम्मं करिस्सामि, पब्बजितोम्ही’’ति। ‘‘तेन हि, भन्ते, इमस्मिं कुमारके मेत्तं कत्वा सच्चकिरियं करोथा’’ति। तापसो ‘‘साधु सच्चकिरियं करिस्सामी’’ति वत्वा यञ्ञदत्तस्स सीसे हत्थं ठपेत्वा सच्चकिरियं अकासि। तेन वुत्तं ‘‘सहायो ब्राह्मणो मय्ह’’न्तिआदि।
तत्थ आगञ्छुं पाहुनागतन्ति अतिथिअभिगमनं अभिगमिंसु।
९७. वट्टमनुक्खिपन्ति खिपनवट्टसण्ठानताय ‘‘वट्ट’’न्ति लद्धनामं गेण्डुकं अनुक्खिपन्तो, गेण्डुककीळं कीळन्तोति अत्थो। आसिविसमकोपयीति भूमियं पटिहतो हुत्वा वम्मिकबिलगतेन गेण्डुकेन तत्थ ठितं कण्हसप्पं सीसे पहरित्वा रोसेसि।
९८. वट्टगतं मग्गं, अन्वेसन्तोति तेन वट्टेन गतं मग्गं गवेसन्तो। आसिविसस्स हत्थेन, उत्तमङ्गं परामसीति वम्मिकबिलं पवेसितेन अत्तनो हत्थेन आसीविसस्स सीसं फुसि।
९९. विसबलस्सितोति विसबलनिस्सितो अत्तनो विसवेगं निस्साय उप्पज्जनकसप्पो। अडंसि दारकं खणेति तस्मिं परामसितक्खणे एव तं ब्राह्मणकुमारं डंसि।
१००. सहदट्ठोति डंसेन सहेव, दट्ठसमकालमेव। आसिविसेनाति घोरविसेन। तेनाति तेन दारकस्स विसवेगेन मुच्छितस्स भूमियं पतनेन अहं दुक्खितो अहोसिम्। मम वाहसि तं दुक्खन्ति तं दारकस्स मातापितूनञ्च दुक्खं मम वाहसि, मय्हं सरीरे विय मम करुणाय वाहेसि।
१०१. त्याहन्ति ते तस्स दारकस्स मातापितरो अहं ‘‘मा सोचथ, मा परिदेवथा’’तिआदिना नयेन समस्सासेत्वा। सोकसल्लितेति सोकसल्लवन्ते। अग्गन्ति सेट्ठं ततो एव वरं उत्तमं सच्चकिरियं अकासिम्।
१०२. इदानि तं सच्चकिरियं सरूपेन दस्सेतुं ‘‘सत्ताहमेवा’’ति गाथमाह।
तत्थ सत्ताहमेवाति पब्बजितदिवसतो पट्ठाय सत्त अहानि एव। पसन्नचित्तोति कम्मफलसद्धाय पसन्नमानसो। पुञ्ञत्थिकोति पुञ्ञेन अत्थिको, धम्मच्छन्दयुत्तो। अथापरं यं चरितन्ति अथ तस्मा सत्ताहा उत्तरि यं मम ब्रह्मचरियचरणम्।
१०३. अकामकोवाहीति पब्बज्जं अनिच्छन्तो एव। एतेन सच्चेन सुवत्थि होतूति सचे अतिरेकपञ्ञासवस्सानि अनभिरतिवासं वसन्तेन मया कस्सचि अजानापितभावो सच्चो, एतेन सच्चेन यञ्ञदत्तकुमारस्स सोत्थि होतु, जीवितं पटिलभतूति।
एवं पन महासत्तेन सच्चकिरियाय कताय यञ्ञदत्तस्स सरीरतो विसं भस्सित्वा पथविं पाविसि। कुमारो अक्खीनि उम्मीलेत्वा मातापितरो ओलोकेत्वा ‘‘अम्म, ताता’’ति वत्वा वुट्ठासि। तेन वुत्तं –
१०४.
‘‘सह सच्चे कते मय्हं, विसवेगेन वेधितो।
अबुज्झित्वान वुट्ठासि, अरोगो चासि माणवो’’ति॥
तस्सत्थो – मम सच्चकरणेन सह समानकालमेव ततो पुब्बे विसवेगेन वेधितो कम्पितो विसञ्ञिभावेन अबुज्झित्वा ठितो विगतविसत्ता पटिलद्धसञ्ञो सहसा वुट्ठासि। सो माणवो कुमारो विसवेगाभावेन अरोगो च अहोसीति।
इदानि सत्था तस्सा अत्तनो सच्चकिरियाय परमत्थपारमिभावं दस्सेन्तो ‘‘सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति आह। तं उत्तानत्थमेव । जातकट्ठकथायं (जा॰ अट्ठ॰ ४.१०.६२) पन ‘‘महासत्तस्स सच्चकिरियाय कुमारस्स थनप्पदेसतो उद्धं विसं भस्सित्वा विगतम्। दारकस्स पितु सच्चकिरियाय कटितो उद्धं, मातु सच्चकिरियाय अवसिट्ठसरीरतो विसं भस्सित्वा विगत’’न्ति आगतम्। तथा हि वुत्तं –
‘‘यस्मा दानं नाभिनन्दिं कदाचि, दिस्वानहं अतिथिं वासकाले।
न चापि मे अप्पियतं अवेदुं, बहुस्सुता समणब्राह्मणा च।
अकामको वापि अहं ददामि, एतेन सच्चेन सुवत्थि होतु।
हतं विसं जीवतु यञ्ञदत्तो॥
‘‘आसीविसो तात पहूततेजो, यो तं अदंसी पतरा उदिच्च।
तस्मिञ्च मे अप्पियताय अज्ज, पितरि च ते नत्थि कोचि विसेसो।
एतेन सच्चेन सुवत्थि होतु, हतं विसं जीवतु यञ्ञदत्तो’’ति॥
तत्थ वासकालेति वसनत्थाय गेहं आगतकाले। न चापि मे अप्पियतं अवेदुन्ति बहुस्सुतापि समणब्राह्मणा अयं नेव दानं अभिनन्दति, न अम्हेति इमं मम अप्पियभावं नेव जानिंसु। अहञ्हि ते पियचक्खूहियेव ओलोकेमीति दीपेति। एतेन सच्चेनाति सचे अहं ददमानोपि विपाकं असद्दहित्वा अत्तनो अनिच्छाय देमि, अनिच्छभावञ्च मे परे न जानन्ति, एतेन सच्चेन सुवत्थि होतूति अत्थो। इतरगाथाय, ताताति पुत्तं आलपति। पहूततेजोति बलवविसो। पतराति पदरा, अयमेव वा पाठो। उदिच्चाति उद्धं गन्त्वा, वम्मिकबिलतो उट्ठहित्वाति अत्थो। इदं वुत्तं होति – तात यञ्ञदत्त, तस्मिञ्च आसिविसे तव च पितरि अप्पियभावेन मय्हं कोचि विसेसो नत्थि, तञ्च पन अप्पियभावं ठपेत्वा अज्ज मया न कोचि जानापितपुब्बो, सचे एतं सच्चं, एतेन सच्चेन सुवत्थि होतूति।
एवं बोधिसत्तो कुमारे अरोगे जाते तस्स पितरं ‘‘दानं ददन्तेन नाम कम्मञ्च फलञ्च सद्दहित्वा दातब्ब’’न्ति कम्मफलसद्धाय निवेसेत्वा सयं अनभिरतिं विनोदेत्वा झानाभिञ्ञायो उप्पादेत्वा आयुपरियोसाने ब्रह्मलोकपरायनो अहोसि।
तदा मण्डब्यो आनन्दत्थेरो अहोसि, तस्स भरिया विसाखा, पुत्तो राहुलत्थेरो, आणिमण्डब्यो सारिपुत्तत्थेरो, कण्हदीपायनो लोकनाथो।
तस्स इध पाळिया आरुळ्हा सच्चपारमी, सेसा च पारमियो हेट्ठा वुत्तनयेनेव निद्धारेतब्बा। तथा अनवसेसमहाभोगपरिच्चागादयो गुणानुभावा विभावेतब्बाति।
कण्हदीपायनचरियावण्णना निट्ठिता।
१२. महासुतसोमचरियावण्णना
१०५. द्वादसमे सुतसोमो महीपतीति एवंनामो खत्तियो। महासत्तो हि तदा कुरुरट्ठे इन्दपत्थनगरे कोरब्यस्स रञ्ञो अग्गमहेसिया कुच्छिम्हि निब्बत्ति। तं सुतवित्तताय चन्दसमानसोम्मवरवण्णताय च ‘‘सुतसोमो’’ति सञ्जानिंसु। तं वयप्पत्तं सब्बसिप्पनिप्फत्तिप्पत्तं मातापितरो रज्जे अभिसिञ्चिंसु। गहितो पोरिसादेनाति पुरिसानं मनुस्सानं अदनतो खादनतो ‘‘पोरिसादो’’ति लद्धनामेन बाराणसिरञ्ञा देवताबलिकम्मत्थं गहितो।
बाराणसिराजा हि तदा मंसं विना अभुञ्जन्तो अञ्ञं मंसं अलभन्तेन भत्तकारकेन मनुस्समंसं खादापितो रसतण्हाय बद्धो हुत्वा मनुस्से घातेत्वा मनुस्समंसं खादन्तो ‘‘पोरिसादो’’ति लद्धनामो अमच्चपारिसज्जप्पमुखेहि नागरेहि नेगमजानपदेहि च उस्साहितेन काळहत्थिना नाम अत्तनो सेनापतिना ‘‘देव, यदि रज्जेन अत्थिको मनुस्समंसखादनतो विरमाही’’ति वुत्तो ‘‘रज्जं पजहन्तोपि मनुस्समंसखादनतो न ओरमिस्सामी’’ति वत्वा तेहि रट्ठा पब्बाजितो अरञ्ञं पविसित्वा एकस्मिं निग्रोधरुक्खमूले वसन्तो खाणुप्पहारेन पादे जातस्स वणस्स फासुभावाय ‘‘सकलजम्बुदीपे एकसतखत्तियानं गललोहितेन बलिकम्मं करिस्सामी’’ति देवताय आयाचनं कत्वा सत्ताहं अनाहारताय वणे फासुके जाते ‘‘देवतानुभावेन मे सोत्थि अहोसी’’ति सञ्ञाय ‘‘देवताय बलिकम्मत्थं राजानो आनेस्सामी’’ति गच्छन्तो अतीतभवे सहायभूतेन यक्खेन समागन्त्वा तेन दिन्नमन्तबलेन अधिकतरथामजवपरक्कमससम्पन्नो हुत्वा सत्ताहब्भन्तरेयेव सतराजानो आनेत्वा अत्तनो वसननिग्रोधरुक्खे ओलम्बेत्वा बलिकम्मकरणसज्जो अहोसि।
अथ तस्मिं रुक्खे अधिवत्था देवता तं बलिकम्मं अनिच्छन्ती ‘‘उपायेन नं निसेधेस्सामी’’ति पब्बजितरूपेन तस्स अत्तानं दस्सेत्वा तेन अनुबद्धो तियोजनं गन्त्वा पुन अत्तनो दिब्बरूपमेव दस्सेत्वा ‘‘त्वं मुसावादी तया ‘सकलजम्बुदीपे राजानो आनेत्वा बलिकम्मं करिस्सामी’ति पटिस्सुतम्। इदानि ये वा ते वा दुब्बलराजानो आनेसि। जम्बुदीपे जेट्ठकं सुतसोमराजानं सचे नानेस्ससि, न मे ते बलिकम्मेन अत्थो’’ति आह।
सो ‘‘दिट्ठा मे अत्तनो देवता’’ति तुसित्वा ‘‘सामि, मा चिन्तयि, अहं अज्जेव सुतसोमं आनेस्सामी’’ति वत्वा वेगेन मिगाजिनउय्यानं गन्त्वा असंविहिताय आरक्खाय पोक्खरणिं ओतरित्वा पदुमिनिपत्तेन सीसं पटिच्छादेत्वा अट्ठासि। तस्मिं अन्तोउय्यानगतेयेव बलवपच्चूसे समन्ता तियोजनं आरक्खं गण्हिंसु। महासत्तो पातोव अलङ्कतहत्थिक्खन्धवरगतो चतुरङ्गिनिया सेनाय नगरतो निक्खमि। तदा तक्कसिलतो नन्दो नाम ब्राह्मणो चतस्सो सतारहगाथायो गहेत्वा वीसयोजनसतं मग्गं अतिक्कम्म तं नगरं पत्तो राजानं पाचीनद्वारेन निक्खमन्तं दिस्वा हत्थं उक्खिपित्वा ‘‘जयतु भवं, महाराजा’’ति वत्वा जयापेसि।
राजा हत्थिना तं उपसङ्कमित्वा ‘‘कुतो नु, त्वं ब्राह्मण, आगच्छसि, किमिच्छसि, किं ते दज्ज’’न्ति आह। ब्राह्मणो ‘‘तुम्हे ‘सुतवित्तका’ति सुत्वा चतस्सो सतारहगाथायो आदाय तुम्हाकं देसेतुं आगतोम्ही’’ति आह। महासत्तो तुट्ठमानसो हुत्वा ‘‘अहं उय्यानं गन्त्वा न्हायित्वा आगन्त्वा सोस्सामि, त्वं मा उक्कण्ठी’’ति वत्वा ‘‘गच्छथ ब्राह्मणस्स असुकगेहे निवासं घासच्छादनञ्च संविदहथा’’ति आणापेत्वा उय्यानं पविसित्वा महन्तं आरक्खं संविधाय ओळारिकानि आभरणानि ओमुञ्चित्वा मस्सुकम्मं कारेत्वा उब्बट्टितसरीरो पोक्खरणिया राजविभवेन न्हायित्वा पच्चुत्तरित्वा उदकग्गहणसाटके निवासेत्वा अट्ठासि।
अथस्स गन्धमालालङ्कारे उपहरिंसु। पोरिसादो ‘‘अलङ्कतकाले राजा भारिको भविस्सति, सल्लहुककालेयेव नं गण्हिस्सामी’’ति नदन्तो खग्गं परिवत्तेन्तो ‘‘अहमस्मि पोरिसादो’’ति नामं सावेत्वा उदका निक्खमि। तस्स सद्दं सुत्वा हत्थारोहादयो हत्थिआदितो भस्सिंसु। बलकायो दूरे ठितो ततोव पलायि। इतरो अत्तनो आवुधानि छड्डेत्वा उरेन निपज्जि। पोरिसादो राजानं उक्खिपित्वा खन्धे निसीदापेत्वा सम्मुखट्ठानेयेव अट्ठारसहत्थं पाकारं लङ्घित्वा पुरतो पगलितमदमत्तवरवारणे कुम्भे अक्कमित्वा पब्बतकूटानि विय पातेन्तो वातजवानिपि अस्सरतनानि पिट्ठियं अक्कमित्वा पातेन्तो रथसीसे अक्कमित्वा पातेन्तो भमरिकं भमन्तो विय नीलकानि निग्रोधपत्तानि मद्दन्तो विय एकवेगेनेव तियोजनमग्गं गन्त्वा कञ्चि अनुबन्धन्तं अदिस्वा सणिकं गच्छन्तो सुतसोमस्स केसेहि उदकबिन्दूनि अत्तनो उपरि पतन्तानि ‘‘अस्सुबिन्दूनी’’ति सञ्ञाय ‘‘किमिदं सुतसोमोपि मरणं अनुसोचन्तो रोदती’’ति आह।
महासत्तो ‘‘नाहं मरणतो अनुसोचामि, कुतो रोदना, अपि च खो सङ्गरं कत्वा सच्चापनं नाम पण्डितानं आचिण्णं, तं न निप्फज्जती’’ति अनुसोचामि। कस्सपदसबलेन देसिता चतस्सो सतारहगाथायो आदाय तक्कसिलतो आगतस्स ब्राह्मणस्स आगन्तुकवत्तं कारेत्वा ‘‘न्हायित्वा आगन्त्वा सुणिस्सामि, याव ममागमना आगमेही’’ति सङ्गरं कत्वा उय्यानं गतो, त्वञ्च ता गाथायो सोतुं अदत्वा मं गण्हीति। तेन वुत्तं –
‘‘गहितो पोरिसादेन, ब्राह्मणे सङ्गरं सरि’’न्ति॥
तत्थ ब्राह्मणे सङ्गरं सरिन्ति नन्दब्राह्मणे अत्तना कतं पटिञ्ञं अनुस्सरिम्।
१०६. आवुणित्वा करत्तलेति तत्थ तत्थ उय्यानादीसु गन्त्वा अत्तनो बलेन आनीतानं एकसतखत्तियानं हत्थतले छिद्दं कत्वा रुक्खे लम्बनत्थं रज्जुं पटिमुञ्चित्वा। एतेसं पमिलापेत्वाति एते एकसतखत्तिये जीवग्गाहं गहेत्वा उद्धंपादे अधोसिरे कत्वा पण्हिया सीसं पहरन्तो भमणवसेन हत्थतले आवुणित्वा रुक्खे आलम्बनवसेन सब्बसो आहारूपच्छेदेन च सब्बथा पमिलापेत्वा विसोसेत्वा खेदापेत्वाति अत्थो। यञ्ञत्थेति बलिकम्मत्थे साधेतब्बे। उपनयी ममन्ति मं उपनेसि।
१०७. तथा उपनीयमानो पन महासत्तो पोरिसादेन ‘‘किं त्वं मरणतो भायसी’’ति वुत्ते ‘‘नाहं मरणतो भायामि, तस्स पन ब्राह्मणस्स मया कतो सङ्गरो न परिमोचितो’’ति अनुसोचामि। ‘‘सचे मं विस्सज्जेस्ससि, तं धम्मं सुत्वा तस्स च सक्कारसम्मानं कत्वा पुन आगमिस्सामी’’ति। ‘‘नाहमिदं सद्दहामि, यं त्वं मया विस्सज्जितो गन्त्वा पुन मम हत्थं आगमिस्सासी’’ति। ‘‘सम्म पोरिसाद, मया सद्धिं एकाचरियकुले सिक्खितो सहायो हुत्वा ‘अहं जीवितहेतुपि न मुसा कथेमी’ति किं न सद्दहसी’’ति? किञ्चापि मे एतेन वाचामत्तकेन –
‘‘असिञ्च सत्तिञ्च परामसामि, सपथम्पि ते सम्म अहं करोमि।
तया पमुत्तो अनणो भवित्वा, सच्चानुरक्खी पुनरावजिस्स’’न्ति॥ (जा॰ २.२१.४०७) –
महासत्तेन इमाय गाथाय वुत्ताय पोरिसादो ‘‘अयं सुतसोमो ‘खत्तियेहि अकत्तब्बं सपथं करोमी’ति वदति, गन्त्वा अनागच्छन्तोपि मम हत्थतो न मुच्चिस्सती’’ति चिन्तेत्वा –
‘‘यो ते कतो सङ्गरो ब्राह्मणेन, रट्ठे सके इस्सरिये ठितेन।
तं सङ्गरं ब्राह्मण सप्पदाय, सच्चानुरक्खी पुनरावजस्सू’’ति॥ (जा॰ २.२१.४०८) –
विस्सज्जेसि।
महासत्तो राहुमुखा मुत्तो चन्दो विय नागबलो थामसम्पन्नो खिप्पमेव तं नगरं सम्पापुणि। सेनापिस्स ‘‘सुतसोमराजा पण्डितो, पोरिसादं दमेत्वा सीहमुखा पमुत्तमत्तवरवारणो विय आगमिस्सती’’ति च ‘‘राजानं पोरिसादस्स दत्वा आगता’’ति गरहभयेन च बहिनगरेयेव निविट्ठा तं दूरतोव आगच्छन्तं दिस्वा पच्चुग्गन्त्वा वन्दित्वा ‘‘कच्चित्थ, महाराज, पोरिसादेन न किलमितो’’ति पटिसन्थारं कत्वा ‘‘पोरिसादेन मय्हं मातापितूहिपि दुक्करं कतं, तथारूपो नाम चण्डो साहसिको ममं सद्दहित्वा मं विस्सज्जेसी’’ति वुत्ते राजानं अलङ्करित्वा हत्थिक्खन्धं आरोपेत्वा परिवारेत्वा नगरं पाविसि। तं दिस्वा सब्बे नागरा तुसिंसु।
सोपि धम्मसोण्डताय मातापितरोपि अनुपसङ्कमित्वा निवेसनं गन्त्वा ब्राह्मणं पक्कोसापेत्वा तस्स महन्तं सक्कारसम्मानं कत्वा धम्मगरुताय सयं नीचासने निसीदित्वा ‘‘तुम्हेहि मय्हं आभता सतारहगाथा सुणोमि आचरिया’’ति आह। ब्राह्मणो महासत्तेन याचितकाले गन्धेहि हत्थे उब्बट्टेत्वा पसिब्बकतो मनोरमं पोत्थकं नीहरित्वा उभोहि हत्थेहि गहेत्वा ‘‘तेन हि , महाराज, सुणोही’’ति पोत्थकं वाचेन्तो गाथा अभासि –
‘‘सकिदेव सुतसोम, सब्भि होति समागमो।
सा नं सङ्गति पालेति, नासब्भि बहुसङ्गमो॥
‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवम्।
सतं सद्धम्ममञ्ञाय, सेय्यो होति न पापियो॥
‘‘जीरन्ति वे राजरथा सुचित्ता, अथो सरीरम्पि जरं उपेति।
सतञ्च धम्मो न जरं उपेति, सन्तो हवे सब्भि पवेदयन्ति॥
‘‘नभञ्च दूरे पथवी च दूरे, पारं समुद्दस्स तदाहु दूरे।
ततो हवे दूरतरं वदन्ति, सतञ्च धम्मो असतञ्च राजा’’ति॥ (जा॰ २.२१.४११-४१४, ४४५-४४८)।
ता सुत्वा महासत्तो ‘‘सफलं मे आगमन’’न्ति तुट्ठचित्तो ‘‘इमा गाथा नेव सावकभासिता, न इसिभासिता, न कविभासिता, न देवभासिता, सब्बञ्ञुनाव भासिता। किं नु खो अग्घ’’न्ति चिन्तेन्तो ‘‘इमं सकलम्पि चक्कवाळं याव ब्रह्मलोका सत्तरतनपुण्णं कत्वा दिन्नेपि नेव अनुच्छविकं कतं नाम होति, अहं खो पनस्स तियोजनसतिके कुरुरट्ठे सत्तयोजनिके इन्दपत्थनगरे रज्जं दातुं पहोमि। रज्जं कातुं पनस्स भाग्यं नत्थि, तथा हिस्स अङ्गलक्खणानुसारेन अप्पानुभावता दिस्सति, तस्मा दिन्नम्पि रज्जं न इमस्मिं तिट्ठती’’ति चिन्तेत्वा ‘‘आचरिय, तुम्हे अञ्ञेसं खत्तियानं इमा गाथायो देसेत्वा किं लभथा’’ति पुच्छि। ‘‘एकेकाय सतं सतं, महाराज, तेनेव सतारहगाथा नाम जाता’’ति। अथस्स महासत्तो ‘‘त्वं आचरिय, अत्तना गहेत्वा विचरणभण्डस्स अग्घं न जानासी’’ति।
‘‘सहस्सिया इमा गाथा, नयिमा गाथा सतारहा।
चत्तारि त्वं सहस्सानि, खिप्पं गण्हाहि ब्राह्मणा’’ति॥ (जा॰ २.२१.४१५)।
चत्तारि सहस्सानि दापेत्वा एकञ्च सुखयानकं दत्वा महता सक्कारसम्मानेनेव तं उय्योजेत्वा मातापितरो वन्दित्वा ‘‘अहं ब्राह्मणेन आभतं सद्धम्मरतनं पूजेत्वा तस्स च सक्कारसम्मानं कत्वा आगमिस्सामीति पोरिसादस्स पटिञ्ञं दत्वा आगतो। तत्थ यं ब्राह्मणस्स कत्तब्बं पटिपज्जितब्बं तं कतं, इदानि पोरिसादस्स सन्तिकं गमिस्सामी’’ति वुत्वा ‘‘तेन हि, तात सुतसोम, किं नामेतं कथेसि, चतुरङ्गिनिया सेनाय चोरं गण्हिस्साम, मा गच्छ चोरस्स सन्तिक’’न्ति याचिंसु। सोळससहस्सा नाटकित्थियो सेसपरिजनापि ‘‘अम्हे अनाथे कत्वा कुहिं गच्छसि देवा’’ति परिदेविंसु। ‘‘पुनपि किर राजा चोरस्स सन्तिकं गमिस्सती’’ति एककोलाहलं अहोसि।
महासत्तो ‘‘पटिञ्ञाय सच्चापनं नाम साधूनं सप्पुरिसानं आचिण्णं, सोपि ममं सद्दहित्वा विस्सज्जेसि, तस्मा गमिस्सामियेवा’’ति मातापितरो वन्दित्वा सेसजनं अनुसासेत्वा अस्सुमुखेन नानप्पकारं परिदेवन्तेन इत्थागारादिना जनेन अनुगतो नगरा निक्खम्म तं जनं निवत्तेतुं मग्गे दण्डकेन तिरियं लेखं कत्वा ‘‘इमं मम लेखं मा अतिक्कमिंसू’’ति वत्वा अगमासि। महाजनो तेजवतो महासत्तस्स आणं अतिक्कमितुं असक्कोन्तो महासद्देन कन्दित्वा रोदित्वा निवत्ति। बोधिसत्तो आगतमग्गेनेव तस्स सन्तिकं अगमासि। तेन वुत्तं ‘‘अपुच्छि मं पोरिसादो’’तिआदि।
तत्थ किं त्वं इच्छसि निसज्जन्ति त्वं अत्तनो नगरं गन्तुं मम हत्थतो निस्सज्जनं किं इच्छसि, त्वं ‘‘मया तक्कसिलादीसु चिरपरिचितो सच्चवादी चा’’ति वदसि, तस्मा यथा मति ते काहामि, यथारुचि ते करिस्सामि। यदि मे त्वं पुनेहिसीति सचे पुन त्वं एकंसेनेव मम सन्तिकं आगमिस्ससि।
१०८. पण्हे आगमनं ममाति पगेव मम आगमनं तस्स पोरिसादस्स पटिस्सुणित्वा पातोव आगमिस्सामीति पटिस्सवं कत्वा। रज्जं निय्यातयिं तदाति तदा पोरिसादस्स सन्तिकं गन्तुकामो ‘‘इदं वो रज्जं पटिपज्जथा’’ति मातापितूनं तियोजनसतिकं रज्जं निय्यातेसिम्।
१०९. कस्मा पन रज्जं निय्यातयिन्ति? अनुस्सरित्वा सतं धम्मन्ति यस्मा पन पटिञ्ञाय सच्चापनं नाम सतं साधूनं महाबोधिसत्तानं पवेणी कुलवंसो, तस्मा तं सच्चपारमिताधम्मं पुब्बकं पोराणं जिनेहि बुद्धादीहि सेवितं अनुस्सरित्वा सच्चं अनुरक्खन्तो तस्स ब्राह्मणस्स धनं दत्वा अत्तनो जीवितं परिच्चजित्वा पोरिसादं उपागमिम्।
११०. नत्थि मे संसयो तत्थाति तस्मिं पोरिसादस्स सन्तिकं गमने ‘‘अयं मं किं नु खो घातेस्सति, उदाहु नो’’ति मय्हं संसयो नत्थि। ‘‘चण्डो साहसिको मया सद्धिं एकसतखत्तिये देवताय बलिकम्मकरणसज्जो एकन्तेनेव घातेस्सती’’ति जानन्तो एव केवलं सच्चवाचं अनुरक्खन्तो अत्तनो जीवितं परिच्चजित्वा तं उपागमिम्। यस्मा चेतदेवं, तस्मा सच्चेन मे समो नत्थि, एसा मे परमत्थभावप्पत्ता सच्चपारमीति।
उपागते पन महासत्ते विकसितपुण्डरीकपदुमसस्सिरिकमस्स मुखं दिस्वा ‘‘अयं विगतमरणभयो हुत्वा आगतो, किस्स नु खो एस आनुभावो’’ति चिन्तेन्तो ‘‘तस्स मञ्ञे धम्मस्स सुतत्ता अयं एवं तेजवा निब्भयो च जातो, अहम्पि तं सुत्वा तेजवा निब्भयो च भविस्सामी’’ति सन्निट्ठानं कत्वा पोरिसादो महासत्तं आह – ‘‘सुणोम सतारहगाथायो यासं सवनत्थं त्वं अत्तनो नगरं गतो’’ति।
तं सुत्वा बोधिसत्तो ‘‘अयं पोरिसादो पापधम्मो, इमं थोकं निग्गहेत्वा लज्जापेत्वा कथेस्सामी’’ति –
‘‘अधम्मिकस्स लुद्दस्स, निच्चं लोहितपाणिनो।
नत्थि सच्चं कुतो धम्मो, किं सुतेन करिस्ससी’’ति॥ (जा॰ २.२१.४२७) –
वत्वा पुन तेन सुट्ठुतरं सञ्जातसवनादरेन –
‘‘सुत्वा धम्मं विजानन्ति, नरा कल्याणपापकम्।
अपि गाथा सुणित्वान, धम्मे मे रमते मनो’’ति॥ (जा॰ २.२१.४४४) –
वुत्ते ‘‘अयं अतिविय सञ्जातादरो सोतुकामो, हन्दस्स कथेस्सामी’’ति चिन्तेत्वा ‘‘तेन हि सम्म, साधुकं सुणोहि मनसिकरोही’’ति वत्वा नन्दब्राह्मणेन कथितनियामेनेव गाथानं सक्कच्चं थुतिं कत्वा छकामावचरदेवलोके एककोलाहलं कत्वा देवतासु साधुकारं ददमानासु महासत्तो पोरिसादस्स –
‘‘सकिदेव महाराज, सब्भि होति समागमो।
सा नं सङ्गति पालेति, नासब्भि बहुसङ्गमो॥
‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवम्।
सतं सद्धम्ममञ्ञाय, सेय्यो होति न पापियो॥
‘‘जीरन्ति वे राजरथा सुचित्ता, अत्थो सरीरम्पि जरं उपेति।
सतञ्च धम्मो न जरं उपेति, सन्तो हवे सब्भि पवेदयन्ति॥
‘‘नभञ्च दूरे पथवी च दूरे, पारं समुद्दस्स तदाहु दूरे।
ततो हवे दूरतरं वदन्ति, सतञ्च धम्मो असतञ्च राजा’’ति॥ (जा॰ २.२१.४११-४१४) –
धम्मं कथेसि। तस्स तेन सुकथितत्ता चेव अत्तनो च पुञ्ञानुभावेन गाथा सुणन्तस्सेव सकलसरीरं पञ्चवण्णाय पीतिया परिपूरि। सो बोधिसत्ते मुदुचित्तो हुत्वा ‘‘सम्म सुतसोम, दातब्बयुत्तकं हिरञ्ञादिं न पस्सामि, एकेकाय गाथाय एकेकं वरं दस्सामी’’ति आह। अथ नं महासत्तो ‘‘त्वं अत्तनोपि हितानि अजानन्तो परस्स किं नाम वरं दस्ससी’’ति अपसादेत्वा पुन तेन ‘‘वरं गण्हथा’’ति याचितो सब्बपठमं ‘‘अहं चिरकालं तं अरोगं पस्सेय्य’’न्ति वरं याचि। सो ‘‘अयं इदानि मे वधित्वा मंसं खादितुकामस्स महानत्थकरस्स मय्हमेव जीवितमिच्छती’’ति तुट्ठमानसो वञ्चेत्वा वरस्स गहितभावं अजानन्तो अदासि। महासत्तो हि उपायकुसलताय तस्स चिरं जीवितुकामतापदेसेन अत्तनो जीवितं याचि। अथ ‘‘परोसतं खत्तियानं जीवितं देही’’ति दुतियं वरं, तेसं सके रट्ठे पटिपादनं ततियं वरं, मनुस्समंसखादनतो विरमणं चतुत्थं वरं याचि। सो तीणि वरानि दत्वा चतुत्थं वरं अदातुकामो ‘‘अञ्ञं वरं गण्हाही’’ति वत्वापि महासत्तेन निप्पीळियमानो तम्पि अदासियेव।
अथ बोधिसत्तो पोरिसादं निब्बिसेवनं कत्वा तेनेव राजानो मोचापेत्वा भूमियं निपज्जापेत्वा दारकानं कण्णतो सुत्तवट्टि विय सणिकं रज्जुयो नीहरित्वा पोरिसादेन एकं तचं आहरापेत्वा पासाणेन घंसित्वा सच्चकिरियं कत्वा तेसं हत्थतलानि मक्खेसि। तङ्खणं एव फासुकं अहोसि। द्वीहतीहं तत्थेव वसित्वा ते अरोगे कारेत्वा तेहि सद्धिं अभिज्जनकसभावं मित्तसन्थवं कारेत्वा तेहि सद्धिं तं बाराणसिं नेत्वा रज्जे पतिट्ठापेत्वा ‘‘अप्पमत्ता होथा’’ति ते राजानो अत्तनो अत्तनो नगरं पेसेत्वा इन्दपत्थनगरतो आगताय अत्तनो चतुरङ्गिनिया सेनाय परिवुतो अत्तनो नगरं गतो तुट्ठपमुदितेन नागरजनेन सम्परिवारियमानो अन्तेपुरं पविसित्वा मातापितरो वन्दित्वा महातलं अभिरुहि।
अथ महासत्तो छ दानसालायो कारेत्वा देवसिकं महादानानि पवत्तेन्तो सीलानि परिपूरेन्तो उपोसथं उपवसन्तो पारमियो अनुब्रूहेसि। तेपि राजानो महासत्तस्स ओवादे ठत्वा दानादीनि पुञ्ञानि कत्वा आयुपरियोसाने सग्गपुरं पूरयिंसु।
तदा पोरिसादो अङ्गुलिमालत्थेरो अहोसि, काळहत्थिअमच्चो सारिपुत्तत्थेरो, नन्दब्राह्मणो आनन्दत्थेरो, रुक्खदेवता महाकस्सपत्थेरो, राजानो बुद्धपरिसा, मातापितरो महाराजकुलानि, सुतसोममहाराजा लोकनाथो।
तस्स हेट्ठा वुत्तनयेनेव सेसपारमियोपि निद्धारेतब्बा। तथा अलीनसत्तुचरियावण्णनाय (चरिया अट्ठ॰ २.७४ आदयो) विय महासत्तस्स गुणानुभावा विभावेतब्बाति।
महासुतसोमचरियावण्णना निट्ठिता।
सच्चपारमी निट्ठिता।
१३. सुवण्णसामचरियावण्णना
१११. तेरसमे सामो यदा वने आसिन्ति हिमवन्तस्मिं मिगसम्मताय नाम नदिया तीरे महति अरञ्ञे सामो नाम तापसकुमारो यदा अहोसि। सक्केन अभिनिम्मितोति सक्कस्स देवानमिन्दस्स उपदेससम्पत्तिया जातत्ता सक्केन निब्बत्तितो जनितो। तत्रायं अनुपुब्बिकथा – अतीते बाराणसितो अविदूरे नदिया तीरे एको नेसादगामो अहोसि। तत्थ जेट्ठनेसादस्स पुत्तो जातो। तस्स ‘‘दुकूलो’’ति नाममकंसु। तस्सा एव नदिया परतीरेपि एको नेसादगामो अहोसि। तत्थ जेट्ठनेसादस्स धीता जाता। तस्सा ‘‘पारिका’’ति नाममकंसु। ते उभोपि ब्रह्मलोकतो आगता सुद्धसत्ता। तेसं वयप्पत्तानं अनिच्छमानानंयेव आवाहविवाहं करिंसु। ते उभोपि किलेससमुद्दं अनोतरित्वा ब्रह्मानो विय एकतो वसिंसु। न च किञ्चि नेसादकम्मं करोन्ति।
अथ दुकूलं मातापितरो ‘‘तात, त्वं नेसादकम्मं न करोसि, नेव घरावासं इच्छसि, किं नाम करिस्ससी’’ति आहंसु। सो ‘‘तुम्हेसु अनुजानन्तेसु पब्बजिस्सामी’’ति आह। ‘‘तेन हि पब्बजाही’’ति। द्वेपि जना हिमवन्तं पविसित्वा यस्मिं ठाने मिगसम्मता नाम नदी हिमवन्ततो ओतरित्वा गङ्गं पत्ता, तं ठानं गन्त्वा गङ्गं पहाय मिगसम्मताभिमुखा अभिरुहिंसु। तदा सक्कस्स भवनं उण्हाकारं दस्सेसि। सक्को तं कारणं ञत्वा विस्सकम्मुना तस्मिं ठाने अस्समं मापेसि। ते तत्थ गन्त्वा पब्बजित्वा सक्कदत्तिये अस्समे कामावचरमेत्तं भावेत्वा पटिवसिंसु। सक्कोपि तेसं उपट्ठानं आगच्छति।
सो एकदिवसं ‘‘तेसं चक्खू परिहायिस्सन्ती’’ति ञत्वा उपसङ्कमित्वा ‘‘भन्ते, वो चक्खूनं अन्तरायो पञ्ञायति, पटिजग्गनकं पुत्तं लद्धुं वट्टति, जानामि तुम्हाकं सुद्धचित्ततं, तस्मा पारिकाय उतुनिकाले नाभिं हत्थेन परामसेय्याथ , एवं वो पुत्तो जायिस्सति, सो वो उपट्ठहिस्सती’’ति वत्वा पक्कामि। दुकूलपण्डितो तं कारणं पारिकाय आचिक्खित्वा तस्सा उतुनिकाले नाभिं परामसि। तदा बोधिसत्तो देवलोका चवित्वा तस्सा कुच्छिम्हि पटिसन्धिं गण्हि, सा दसमासच्चयेन सुवण्णवण्णं पुत्तं विजायि। तेनेवस्स ‘‘सुवण्णसामो’’ति नामं करिंसु। तं अपरभागे वड्ढित्वा सोळसवस्सुद्देसिकम्पि मातापितरो रक्खन्ता अस्समे निसीदापेत्वा सयमेव वनमूलफलाफलत्थाय गच्छन्ति।
अथेकदिवसं वने फलाफलं आदाय निवत्तित्वा अस्समपदतो अविदूरे मेघे उट्ठिते रुक्खमूलं पविसित्वा वम्मिकमत्थके ठितानं सरीरतो सेदगन्धमिस्सके उदके तस्मिं वम्मिकबिले ठितस्स आसिविसस्स नासापुटं पविट्ठे आसिविसो कुज्झित्वा नासावातेन पहरि। द्वे अन्धा हुत्वा परिदेवमाना विरविंसु। अथ महासत्तो ‘‘मम मातापितरो अतिचिरायन्ति, का नु खो तेसं पवत्ती’’ति पटिमग्गं गन्त्वा सद्दमकासि। ते तस्स सद्दं सञ्जानित्वा पटिसद्दं कत्वा पुत्तसिनेहेन ‘‘तात साम, इध परिपन्थो अत्थि, मा आगमी’’ति वत्वा सद्दानुसारेन सयमेव समागमिंसु। सो ‘‘केन वो कारणेन चक्खूनि विनट्ठानी’’ति पुच्छित्वा ‘‘तात, मयं न जानाम, देवे वस्सन्ते रुक्खमूले वम्मिकमत्थके ठिता, अथ न पस्सामा’’ति वुत्तमत्ते एव अञ्ञासि ‘‘तत्थ आसिविसेन भवितब्बं, तेन कुद्धेन नासावातो विस्सट्ठो भविस्सती’’ति।
अथ ‘‘मा चिन्तयित्थ, अहं वो पटिजग्गिस्सामी’’ति मातापितरो अस्समं नेत्वा तेसं रत्तिट्ठानदिवाट्ठानादिसञ्चरणट्ठाने रज्जुके बन्धि। ततो पट्ठाय ते अस्समे ठपेत्वा वनमूलफलाफलानि आहरति, पातोव वसनट्ठानं सम्मज्जति, पानीयं आहरति, परिभोजनीयं उपट्ठापेति, दन्तकट्ठमुखोदकानि दत्वा मधुरफलाफलं देति। तेहि मुखे विक्खालिते सयं परिभुञ्जित्वा मातापितरो वन्दित्वा तेसं अविदूरेयेव अच्छति – ‘‘किं नु खो इमे आणापेन्ती’’ति। विसेसेन च मेत्तं बहुलमकासि, तेनस्स सत्ता अप्पटिक्कूला अहेसुम्। यथा चस्स सत्ता, एवं सत्तानं सो बोधिसत्तो अप्पटिक्कूलो। एवं सो दिवसे दिवसे फलाफलत्थाय अरञ्ञं गच्छन्तोपि आगच्छन्तोपि मिगगणपरिवुतो एव अहोसि। सीहब्यग्घादिविपक्खसत्तापि तेन सद्धिं अतिविय विस्सत्था, मेत्तानुभावेन पनस्स वसनट्ठाने अञ्ञमञ्ञं तिरच्छानगता मुदुचित्ततं पटिलभिंसु। इति सो सब्बत्थ मेत्तानुभावेन अभीरू अनुत्रासी ब्रह्मा विय अवेरो विहासि। तेन वुत्तं ‘‘पवने सीहब्यग्घे च, मेत्तायमुपनामयि’’न्तिआदि।
तत्थ मेत्तायमुपनामयिन्ति म-कारो पदसन्धिकरो, मेत्ताभावनाय कुरूरकम्मन्ते सीहब्यग्घेपि फरि, पगेव सेससत्तेति अधिप्पायो। अथ वा मेत्ता अयति पवत्तति एतेनाति मेत्तायो, मेत्ताभावना। तं मेत्तायं उपनामयिं सत्तेसु अनोधिसो उपनेसिम्। ‘‘सीहब्यग्घेही’’तिपि पाठो। तस्सत्थो – न केवलमहमेव, अथ खो पवने सीहब्यग्घेहि, यस्मिं महावने तदा अहं विहरामि, तत्थ सीहब्यग्घेहि सद्धिं अहं सत्तेसु मेत्तं उपनामेसिम्। सीहब्यग्घापि हि तदा ममानुभावेन सत्तेसु मेत्तचित्ततं पटिलभिंसु, पगेव इतरे सत्ताति दस्सेति।
११२. पसदमिगवराहेहीति पसदमिगेहि चेव वनसूकरेहि च। परिवारेत्वाति एतेहि अत्तानं परिवारितं कत्वा तस्मिं अरञ्ञे वसिम्।
११३. इदानि तदा अत्तनो मेत्ताभावनाय लद्धं आनिसंसं मत्थकप्पत्तिञ्चस्स दस्सेतुं ‘‘न मं कोचि उत्तसती’’ति ओसानगाथमाह। तस्सत्थो – ससबिळारादिको भीरुकजातिकोपि कोचि सत्तो मं न उत्तसति न उब्बिज्जेति। अहम्पि कस्सचि सीहब्यग्घादितिरच्छानतो यक्खादिअमनुस्सतो लुद्दलोहितपाणिमनुस्सतोति कुतोचिपि न भायामि। कस्मा? यस्मा मेत्ताबलेनुपत्थद्धो चिरकालं भाविताय मेत्तापारमितायानुभावेन उपत्थम्भितो तस्मिं पवने महाअरञ्ञे तदा रमामि अभिरमामीति। सेसं सुविञ्ञेय्यमेव।
एवं पन महासत्तो सब्बसत्ते मेत्तायन्तो मातापितरो च साधुकं पटिजग्गन्तो एकदिवसं अरञ्ञतो मधुरफलाफलं आहरित्वा अस्समे ठपेत्वा मातापितरो वन्दित्वा ‘‘पानीयं आदाय आगमिस्सामी’’ति मिगगणपरिवुतो द्वे मिगे एकतो कत्वा तेसं पिट्ठियं पानीयघटं ठपेत्वा हत्थेन गहेत्वा नदीतित्थं अगमासि। तस्मिं समये बाराणसियं पीळियक्खो नाम राजा रज्जं कारेसि। सो मिगमंसलोभेन मातरं रज्जं पटिच्छापेत्वा सन्नद्धपञ्चावुधो हिमवन्तं पविसित्वा मिगे वधित्वा मंसं खादित्वा चरन्तो मिगसम्मतं नदिं पत्वा अनुपुब्बेन सामस्स पानीयगहणतित्थं पत्तो। मिगपदवलञ्जं दिस्वा गच्छन्तो तं तथा गच्छन्तं दिस्वा ‘‘मया एत्तकं कालं एवं विचरन्तो मनुस्सो न दिट्ठपुब्बो, देवो नु खो एस नागो नु खो, सचाहं उपसङ्कमित्वा पुच्छिस्सामि, सहसा पक्कमेय्याति। यंनूनाहं एतं विज्झित्वा दुब्बलं कत्वा पुच्छेय्य’’न्ति चिन्तेत्वा महासत्तं न्हत्वा वाकचीरं निवासेत्वा अजिनचम्मं एकंसं करित्वा पानीयघटं पूरेत्वा उक्खिपित्वा वामंसकूटे ठपनकाले ‘‘इदानि तं विज्झितुं समयो’’ति विसपीतेन सरेन दक्खिणपस्से विज्झि। सरो वामपस्सेन निक्खमि। तस्स विद्धभावं ञत्वा मिगगणो भीतो पलायि।
सामपण्डितो पन विद्धोपि पानीयघटं यथा वा तथा वा अनवसुम्भेत्वा सतिं पच्चुपट्ठापेत्वा सणिकं ओतारेत्वा वालुकं ब्यूहित्वा ठपेत्वा दिसं ववत्थपेत्वा मातापितूनं वसनट्ठानदिसाभागेन सीसं कत्वा निपज्जित्वा मुखेन लोहितं छड्डेत्वा ‘‘मम कोचि वेरी नाम नत्थि, ममपि कत्थचि वेरं नाम नत्थी’’ति वत्वा इमं गाथमाह –
‘‘को नु मं उसुना विज्झि, पमत्तं उदहारकम्।
खत्तियो ब्राह्मणो वेस्सो, को मं विद्धा निलीयती’’ति॥ (जा॰ २.२२.२९६)।
तं सुत्वा राजा ‘‘अयं मया विज्झित्वा पथवियं पातितोपि नेव मं अक्कोसति न परिभासति, मम हदयमंसं सम्बाहन्तो विय पियवचनेन समुदाचरति, गमिस्सामिस्स सन्तिक’’न्ति चिन्तेत्वा उपसङ्कमित्वा अत्तानं अत्तना च विद्धभावं आविकत्वा ‘‘को वा त्वं कस्स वा पुत्तो’’ति महासत्तं पुच्छि।
सो ‘‘सामो नामाहं दुकूलपण्डितस्स नाम नेसादइसिनो पुत्तो, किस्स पन मं विज्झी’’ति आह। सो पठमं ‘‘मिगसञ्ञाया’’ति मुसावादं वत्वा ‘‘अहं इमं निरपराधं अकारणेन विज्झि’’न्ति अनुसोचित्वा यथाभूतं आविकत्वा तस्स मातापितूनं वसनट्ठानं पुच्छित्वा तत्थ गन्त्वा तेसं अत्तानं आविकत्वा तेहि कतपटिसन्थारो ‘‘सामो मया विद्धो’’ति वत्वा ते परिदेवन्ते सोकसमापन्ने ‘‘यं सामेन कत्तब्बं परिचारिककम्मं, तं कत्वा अहं वो उपट्ठहिस्सामी’’ति समस्सासेत्वा सामस्स सन्तिकं आनेसि। ते तत्थ गन्त्वा नानप्पकारं परिदेवित्वा तस्स उरे हत्थं ठपेत्वा ‘‘पुत्तस्स मे सरीरे उसुमा वत्ततेव, विसवेगेन विसञ्ञितं आपन्नो भविस्सतीति निब्बिसभावत्थाय सच्चकिरियं करिस्सामा’’ति चिन्तेत्वा –
‘‘यं किञ्चित्थि कतं पुञ्ञं, मय्हञ्चेव पितुच्च ते।
सब्बेन तेन कुसलेन, विसं सामस्स हञ्ञतू’’ति॥ (जा॰ २.२२.३८८) –
मातरा,
‘‘यं किञ्चित्थि कतं पुञ्ञं, मय्हञ्चेव मातुच्च ते।
सब्बेन तेन कुसलेन, विसं सामस्स हञ्ञतू’’ति॥ (जा॰ २.२२.३९६) –
पितरा,
‘‘पब्बत्याहं गन्धमादने, चिररत्तनिवासिनी।
न मे पियतरो कोचि, अञ्ञो सामेन विज्जति।
एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतू’’ति॥ (जा॰ २.२२.३९८) –
देवताय च सच्चकिरियाय कताय महासत्तो खिप्पं वुट्ठासि। पदुमपत्तपलासे उदकबिन्दु विय विनिवट्टेत्वा आबाधो विगतो। विद्धट्ठानं अरोगं पाकतिकमेव अहोसि। मातापितूनं चक्खूनि उप्पज्जिंसु। इति महासत्तस्स अरोगता, मातापितूनञ्च चक्खुपटिलाभो, अरुणुग्गमनं, तेसं चतुन्नम्पि अस्समेयेव अवट्ठानन्ति सब्बं एकक्खणेयेव अहोसि।
अथ महासत्तो रञ्ञा सद्धिं पटिसन्थारं कत्वा ‘‘धम्मं चर, महाराजा’’तिआदिना (जा॰ २.२२.४११-४१२) धम्मं देसेत्वा उत्तरिम्पि ओवदित्वा पञ्च सीलानि अदासि । सो तस्स ओवादं सिरसा पटिग्गहेत्वा वन्दित्वा बाराणसिं गन्त्वा दानादीनि पुञ्ञानि कत्वा सग्गपरायनो अहोसि। बोधिसत्तोपि सद्धिं मातापितूहि अभिञ्ञासमापत्तियो निब्बत्तेत्वा आयुपरियोसाने ब्रह्मलोकूपगो अहोसि।
तदा राजा आनन्दत्थेरो अहोसि, देवधीता उप्पलवण्णा, सक्को अनुरुद्धो, पिता महाकस्सपत्थेरो, माता भद्दकापिलानी, सामपण्डितो लोकनाथो।
तस्स हेट्ठा वुत्तनयेनेव सेसपारमियो निद्धारेतब्बा। तथा विसपीतेन सल्लेन दक्खिणपस्सेन पविसित्वा वामपस्सतो विनिविज्झनवसेन विद्धोपि किञ्चि कायविकारं अकत्वा उदकघटस्स भूमियं निक्खिपनं, वधके अञ्ञातेपि ञाते विय चित्तविकाराभावो, पियवचनेन समुदाचारो, मातापितुउपट्ठानपुञ्ञतो मय्हं परिहानीति अनुसोचनमत्तं, अरोगे जाते रञ्ञो कारुञ्ञं मेत्तञ्च उपट्ठापेत्वा धम्मदेसना, ओवाददानन्ति एवमादयो गुणानुभावा विभावेतब्बाति।
सुवण्णसामचरियावण्णना निट्ठिता।
१४. एकराजचरियावण्णना
११४. चुद्दसमे एकराजाति विस्सुतोति एकराजाति इमिना अन्वत्थनामेन जम्बुदीपतले पाकटो।
महासत्तो हि तदा बाराणसिरञ्ञो पुत्तो हुत्वा निब्बत्ति। वयप्पत्तो सब्बसिप्पनिप्फत्तिं पत्तो हुत्वा पितु अच्चयेन रज्जं कारेन्तो कुसलसीलाचारसद्धासुतादिअनञ्ञसाधारणगुणविसेसयोगेन पारमिपरिभावनेन च जम्बुदीपतले अदुतियत्ता पधानभावेन च ‘‘एकराजा’’ति पकासनामो अहोसि। परमं सीलं अधिट्ठायाति सुपरिसुद्धकायिकवाचसिकसंवरसङ्खातञ्चेव सुपरिसुद्धमनोसमाचारसङ्खातञ्च परमं उत्तमं दसकुसलकम्मपथसीलं समादानवसेन च अवीतिक्कमनवसेन च अधिट्ठहित्वा अनुट्ठहित्वा। पसासामि महामहिन्ति तियोजनसतिके कासिरट्ठे महतिं महिं अनुसासामि रज्जं कारेमि।
११५. दसकुसलकम्मपथेति पाणातिपातावेरमणि याव सम्मादिट्ठीति एतस्मिं दसविधे कुसलकम्मपथे, एते वा अनवसेसतो समादाय वत्तामि। चतूहि सङ्गहवत्थूहीति दानं पियवचनं अत्थचरिया समानत्तताति इमेहि चतूहि सङ्गहवत्थूहि सङ्गण्हनकारणेहि यदा एकराजाति विस्सुतो होमि, तदा यथारहं महाजनं सङ्गण्हामीति सम्बन्धो।
११६. एवन्ति दसकुसलकम्मपथसीलपरिपूरणं चतूहि सङ्गहवत्थूहि महाजनसङ्गण्हनन्ति यथावुत्तेन इमिना आकारेन अप्पमत्तस्स। इधलोके परत्थ चाति इमस्मिं लोके यं अप्पमज्जनं, तत्थ दिट्ठधम्मिके अत्थे, परलोके यं अप्पमज्जनं तत्थ सम्परायिके अत्थे अप्पमत्तस्स मे सतोति अत्थो। दब्बसेनोति एवंनामको कोसलराजा। उपगन्त्वाति चतुरङ्गिनिं सेनं सन्नय्हित्वा अब्भुय्यानवसेन मम रज्जं उपगन्त्वा। अच्छिन्दन्तो पुरं ममाति मम बाराणसिनगरं बलक्कारेन गण्हन्तो।
तत्रायं अनुपुब्बिकथा – महासत्तो हि तदा नगरस्स चतूसु द्वारेसु चतस्सो मज्झे एकं निवेसनद्वारे एकन्ति छ दानसालायो कारेत्वा कपणद्धिकादीनं दानं देति, सीलं रक्खति, उपोसथकम्मं करोति, खन्तिमेत्तानुद्दयसम्पन्नो अङ्के निसिन्नं पुत्तं परितोसयमानो विय सब्बसत्ते परितोसयमानो धम्मेन रज्जं कारेति। तस्सेको अमच्चो अन्तेपुरं पदुस्सित्वा अपरभागे पाकटोव जातो। अमच्चा रञ्ञो आरोचेसुम्। राजा परिग्गण्हन्तो तं अत्तना पच्चक्खतो ञत्वा तं अमच्चं पक्कोसापेत्वा ‘‘अन्धबाल, अयुत्तं ते कतं, न त्वं मम विजिते वसितुं अरहसि, अत्तनो धनञ्च पुत्तदारञ्च गहेत्वा अञ्ञत्थ याही’’ति रट्ठा पब्बाजेसि।
सो कोसलजनपदं गन्त्वा दब्बसेनं नाम कोसलराजानं उपट्ठहन्तो अनुक्कमेन तस्स विस्सासिको हुत्वा एकदिवसं तं राजानं आह – ‘‘देव, बाराणसिरज्जं निम्मक्खिकमधुपटलसदिसं, अतिमुदुको राजा, सुखेनेव तं रज्जं गण्हितुं सक्कोसी’’ति। दब्बसेनो बाराणसिरञ्ञो महानुभावताय तस्स वचनं असद्दहन्तो मनुस्से पेसेत्वा कासिरट्ठे गामघातादीनि कारेत्वा तेसं चोरानं बोधिसत्तेन धनं दत्वा विस्सज्जितभावं सुत्वा ‘‘अतिविय धम्मिको राजा’’ति ञत्वा ‘‘बाराणसिरज्जं गण्हिस्सामी’’ति बलवाहनं आदाय निय्यासि । अथ बाराणसिरञ्ञो महायोधा ‘‘कोसलराजा आगच्छती’’ति सुत्वा ‘‘अम्हाकं रज्जसीमं अनोक्कमन्तमेव नं पोथेत्वा गण्हामा’’ति अत्तनो रञ्ञो वदिंसु।
बोधिसत्तो ‘‘ताता, मं निस्साय अञ्ञेसं किलमनकिच्चं नत्थि, रज्जत्थिका रज्जं गण्हन्तु, मा गमित्था’’ति निवारेसि। कोसलराजा जनपदमज्झं पाविसि। महायोधा पुनपि रञ्ञो तथेव वदिंसु। राजा पुरिमनयेनेव निवारेसि। दब्बसेनो बहिनगरे ठत्वा ‘‘रज्जं वा देतु युद्धं वा’’ति एकराजस्स सासनं पेसेसि। एकराजा ‘‘नत्थि मया युद्धं, रज्जं गण्हातू’’ति पटिसासनं पेसेसि। पुनपि महायोधा ‘‘देव, न मयं कोसलरञ्ञो नगरं पविसितुं देम, बहिनगरेयेव नं पोथेत्वा गण्हामा’’ति आहंसु। राजा पुरिमनयेनेव निवारेत्वा नगरद्वारानि अवापुरापेत्वा महातले पल्लङ्कमज्झे निसीदि। दब्बसेनो महन्तेन बलवाहनेन नगरं पविसित्वा एकम्पि पटिसत्तुं अपस्सन्तो सब्बरज्जं हत्थगतं कत्वा राजनिवेसनं गन्त्वा महातलं आरुय्ह निरपराधं बोधिसत्तं गण्हापेत्वा आवाटे निखणापेसि। तेन वुत्तं –
‘‘दब्बसेनो उपगन्त्वा, अच्छिन्दन्तो पुरं मम॥
११७.
‘‘राजूपजीवे निगमे, सबलट्ठे सरट्ठके।
सब्बं हत्थगतं कत्वा, कासुया निखणी मम’’न्ति॥
तत्थ राजूपजीवेति अमच्चपारिसज्जब्राह्मणगहपतिआदिके राजानं उपनिस्साय जीवन्ते। निगमेति नेगमे। सबलट्ठेति सेनापरियापन्नताय बले तिट्ठन्तीति बलट्ठा, हत्थारोहादयो, बलट्ठेहि सहाति सबलट्ठे। सरट्ठकेति सजनपदे, राजूपजीवे निगमे च अञ्ञञ्च सब्बं हत्थगतं कत्वा। कासुया निखणी ममन्ति सबलवाहनं सकलं मम रज्जं गहेत्वा मम्पि गलप्पमाणे आवाटे निखणापेसि। जातकेपि –
‘‘अनुत्तरे कामगुणे समिद्धे, भुत्वान पुब्बे वसि एकराजा।
सो दानि दुग्गे नरकम्हि खित्तो, नप्पज्जहे वण्णबलं पुराण’’न्ति॥ (जा॰ १.४.९) –
आवाटे खित्तभावो आगतो। जातकट्ठकथायं (जा॰ अट्ठ॰ ३.४.९) पन ‘‘सिक्काय पक्खिपापेत्वा उत्तरुम्मारे हेट्ठासीसकं ओलम्बेसी’’ति वुत्तम्।
महासत्तो चोरराजानं आरब्भ मेत्तं भावेत्वा कसिणपरिकम्मं कत्वा झानाभिञ्ञायो निब्बत्तेत्वा कासुतो उग्गन्त्वा आकासे पल्लङ्केन निसीदि। तेन वुत्तं –
११८.
‘‘अमच्चमण्डलं रज्जं, फीतं अन्तेपुरं मम।
अच्छिन्दित्वान गहितं, पियपुत्तंव पस्सह’’न्ति॥
तत्थ अमच्चमण्डलन्ति तस्मिं तस्मिं राजकिच्चे रञ्ञा अमा सह वत्तन्तीति अमच्चा, सद्धिं वा तेसं मण्डलं समूहम्। फीतन्ति बलवाहनेन नगरजनपदादीहि समिद्धं रज्जम्। इत्थागारदासिदासपरिजनेहि चेव वत्थाभरणादिउपभोगूपकरणेहि च समिद्धं मम अन्तेपुरञ्च अच्छिन्दित्वा गहितकं गण्हन्तं अमित्तराजानं याय अत्तनो पियपुत्तंव पस्सिं अहं, ताय एवंभूताय मेत्ताय मे समो सकललोके नत्थि, तस्मा एवंभूता एसा मे मेत्तापारमी परमत्थपारमिभावं पत्ताति अधिप्पायो।
एवं पन महासत्ते तं चोरराजानं आरब्भ मेत्तं फरित्वा आकासे पल्लङ्केन निसिन्ने तस्स सरीरे दाहो उप्पज्जि। सो ‘‘डय्हामि डय्हामी’’ति भूमियं अपरापरं परिवत्तति। ‘‘किमेत’’न्ति वुत्ते, महाराज, तुम्हे निरपराधं धम्मिकराजानं आवाटे निखणापयित्थाति। ‘‘तेन हि वेगेन गन्त्वा तं उद्धरथा’’ति आह। पुरिसा गन्त्वा तं राजानं आकासे पल्लङ्केन निसिन्नं दिस्वा आगन्त्वा दब्बसेनस्स आरोचेसुम्। सो वेगेन गन्त्वा वन्दित्वा खमापेत्वा ‘‘तुम्हाकं रज्जं तुम्हेव कारेथ, अहं वो चोरे पटिबाहेस्सामी’’ति वत्वा तस्स दुट्ठामच्चस्स राजाणं कारेत्वा पक्कामि। बोधिसत्तोपि रज्जं अमच्चानं निय्यातेत्वा इसिपब्बज्जं पब्बजित्वा महाजनं सीलादिगुणेसु पतिट्ठापेत्वा आयुपरियोसाने ब्रह्मलोकपरायनो अहोसि।
तदा दब्बसेनो आनन्दत्थेरो अहोसि, एकराजा लोकनाथो।
तस्स दिवसे दिवसे छसु दानसालासु छसतसहस्सविस्सज्जनेन पच्चत्थिकरञ्ञो सकलरज्जपरिच्चागेन च दानपारमी, निच्चसीलउपोसथकम्मवसेन पब्बजितस्स अनवसेससीलसंवरवसेन च सीलपारमी, पब्बज्जावसेन झानाधिगमवसेन च नेक्खम्मपारमी, सत्तानं हिताहितविचारणवसेन दानसीलादिसंविदहनवसेन च पञ्ञापारमी, दानादिपुञ्ञसम्भारस्स अब्भुस्सहनवसेन कामवितक्कादिविनोदनवसेन च वीरियपारमी, दुट्ठामच्चस्स दब्बसेनरञ्ञो च अपराधसहनवसेन खन्तिपारमी, यथापटिञ्ञं दानादिना अविसंवादनवसेन च सच्चपारमी, दानादीनं अचलसमादानाधिट्ठानवसेन अधिट्ठानपारमी, पच्चत्थिकेपि एकन्तेन हितूपसंहारवसेन मेत्ताझाननिब्बत्तनेन च मेत्तापारमी, दुट्ठामच्चेन दब्बसेनेन च कतापराधे हितेसीहि अत्तनो अमच्चादीहि निब्बत्तिते उपकारे च अज्झुपेक्खणेन रज्जसुखप्पत्तकाले पच्चत्थिकरञ्ञा नरके खित्तकाले समानचित्तताय च उपेक्खापारमी वेदितब्बा। वुत्तञ्हेतं –
‘‘पनुज्ज दुक्खेन सुखं जनिन्द, सुखेन वा दुक्खमसय्हसाहि।
उभयत्थ सन्तो अभिनिब्बुतत्ता, सुखे च दुक्खे च भवन्ति तुल्या’’ति॥ (जा॰ १.४.१२)।
यस्मा पनेत्थ मेत्तापारमी अतिसयवती, तस्मा तदत्थदीपनत्थं सा एव पाळि आरुळ्हा। तथा इध महासत्तस्स सब्बसत्तेसु ओरसपुत्ते विय समानुकम्पतादयो गुणविसेसा निद्धारेतब्बाति।
एकराजचरियावण्णना निट्ठिता।
मेत्तापारमी निट्ठिता।
१५. महालोमहंसचरियावण्णना
११९. पन्नरसमे ‘‘सुसाने सेय्यं कप्पेमी’’ति एत्थायं अनुपुब्बिकथा –
महासत्तो हि तदा महति उळारभोगे कुले निब्बत्तित्वा वुद्धिमन्वाय दिसापामोक्खस्स आचरियस्स सन्तिके गरुवासं वसन्तो सब्बसिप्पानं निप्फत्तिं पत्वा कुलघरं आगन्त्वा मातापितूनं अच्चयेन ञातकेहि ‘‘कुटुम्बं सण्ठपेही’’ति याचियमानोपि अनिच्चतामनसिकारमुखेन सब्बभवेसु अभिवड्ढमानसंवेगो काये च असुभसञ्ञं पटिलभित्वा घरावासपलिबोधाधिभूतं किलेसगहनं अनोगाहेत्वाव चिरकालसम्परिचितं नेक्खम्मज्झासयं उपब्रूहयमानो महन्तं भोगक्खन्धं पहाय पब्बजितुकामो हुत्वा पुन चिन्तेसि – ‘‘सचाहं पब्बजिस्सामि, गुणसम्भावनापाकटो भविस्सामी’’ति।
सो लाभसक्कारं जिगुच्छन्तो पब्बज्जं अनुपगन्त्वा ‘‘पहोमि चाहं लाभालाभादीसु निब्बिकारो होतु’’न्ति अत्तानं तक्केन्तो ‘‘विसेसतो परपरिभवसहनादिपटिपदं पूरेन्तो उपेक्खापारमिं मत्थकं पापेस्सामी’’ति निवत्थवत्थेनेव गेहतो निक्खमित्वा परमसल्लेखवुत्तिकोपि अबलबलो अमन्दमन्दो विय परेसं अचित्तकरूपेन हीळितपरिभूतो हुत्वा गामनिगमराजधानीसु एकरत्तिवासेनेव विचरति। यत्थ पन महन्तं परिभवं पटिलभति, तत्थ चिरम्पि वसति। सो निवत्थवत्थे जिण्णे पिलोतिकखण्डेन तस्मिम्पि जिण्णे केनचि दिन्नं अग्गण्हन्तो हिरिकोपीनपटिच्छादनमत्तेनेव चरति। एवं गच्छन्ते काले एकं निगमगामं अगमासि।
तत्थ गामदारका धुत्तजातिका वेधवेरा केचि राजवल्लभानं पुत्तनत्तुदासादयो च उद्धता उन्नळा चपला मुखरा विकिण्णवाचा कालेन कालं कीळाबहुला विचरन्ति। दुग्गते महल्लके पुरिसे च इत्थियो च गच्छन्ते दिस्वा भस्मपुटेन पिट्ठियं आकिरन्ति, केतकीपण्णं कच्छन्तरे ओलम्बेन्ति, तेन विप्पकारेन परिवत्तेत्वा ओलोकेन्ते यथावज्जकीळितं दस्सेत्वा उपहसन्ति। महापुरिसो तस्मिं निगमे ते एवं विचरन्ते धुत्तदारके दिस्वा ‘‘लद्धो वत दानि मे उपेक्खापारमिया परिपूरणूपायो’’ति चिन्तेत्वा तत्थ विहासि। तं ते धुत्तदारका पस्सित्वा विप्पकारं कातुं आरभन्ति।
महासत्तो तं असहन्तो विय च तेहि भायन्तो विय च उट्ठहित्वा गच्छति। ते तं अनुबन्धन्ति। सो तेहि अनुबन्धियमानो ‘‘एत्थ नत्थि कोचि पटिवत्ता’’ति सुसानं गन्त्वा अट्ठिकं सीसूपधानं कत्वा सयति। धुत्तदारकापि तत्थ गन्त्वा ओट्ठुभनादिकं नानप्पकारं विप्पकारं कत्वा पक्कमन्ति। एवं ते दिवसे दिवसे करोन्ति एव। ये पन विञ्ञू पुरिसा, ते एवं करोन्ते पस्सन्ति। ते ते पटिबाहित्वा ‘‘अयं महानुभावो तपस्सी महायोगी’’ति च ञत्वा उळारं सक्कारसम्मानं करोन्ति। महासत्तो पन सब्बत्थ एकसदिसोव होति मज्झत्तभूतो। तेन वुत्तं ‘‘सुसाने सेय्यं कप्पेमी’’तिआदि।
तत्थ सुसाने सेय्यं कप्पेमि, छवट्ठिकं उपनिधायाति आमकसुसाने छड्डितकळेवरतो सोणसिङ्गालादीहि तहिं तहिं विक्खित्तेसु अट्ठिकेसु एकं अट्ठिकं सीसूपधानं कत्वा सुचिम्हि च असुचिम्हि च समानचित्तताय तस्मिं सुसाने सेय्यं कप्पेमि, सयामीति अत्थो। गामण्डलाति गामदारका। रूपं दस्सेन्तिनप्पकन्ति यथावज्जकीळिताय ओट्ठुभनउपहसनउम्मिहनादीहि कण्णसोते सलाकप्पवेसनादीहि च अतिकक्खळं अनप्पकं नानप्पकारं रूपं विकारं करोन्ति।
१२०. अपरेति तेसु एव गामदारकेसु एकच्चे। उपायनानूपनेन्तीति ‘‘अयं इमेसु परिभववसेन एवरूपं विप्पकारं करोन्तेसु न किञ्चि विकारं दस्सेति, सम्मानने नु खो कीदिसो’’ति परिग्गण्हन्ता विविधं बहुं गन्धमालं भोजनं अञ्ञानि च उपायनानि पण्णाकारानि उपनेन्ति उपहरन्ति। अपरेहि वा तेहि अनाचारगामदारकेहि अञ्ञे विञ्ञू मनुस्सा ‘‘अयं इमेसं एवं विविधम्पि विप्पकारं करोन्तानं न कुप्पति, अञ्ञदत्थु खन्तिमेत्तानुद्दयंयेव तेसु उपट्ठपेति, अहो अच्छरियपुरिसो’’ति हट्ठा ‘‘बहु वतिमेहि एतस्मिं विप्पटिपज्जन्तेहि अपुञ्ञं पसुत’’न्ति संविग्गमानसाव हुत्वा बहुं गन्धमालं विविधं भोजनं अञ्ञानि च उपायनानि उपनेन्ति उपहरन्ति।
१२१. ये मे दुक्खं उपहरन्तीति ये गामदारका मय्हं सरीरदुक्खं उपहरन्ति उपनेन्ति। ‘‘उपदहन्ती’’तिपि पाठो, उप्पादेन्तीति अत्थो। ये च देन्ति सुखं ममाति ये च विञ्ञू मनुस्सा मम मय्हं सुखं देन्ति, मालागन्धभोजनादिसुखूपकरणेहि मम सुखं उपहरन्ति। सब्बेसं समको होमीति कत्थचिपि विकारानुप्पत्तिया समानचित्तताय विविधानम्पि तेसं जनानं समको एकसदिसो होमि भवामि। दया कोपो न विज्जतीति यस्मा मय्हं उपकारके मेत्तचित्ततासङ्खाता दया, अपकारके मनोपदोससङ्खातो कोपोपि न विज्जति, तस्मा सब्बेसं समको होमीति दस्सेति।
१२२. इदानि भगवा तदा उपकारीसु अपकारीसु च सत्तेसु समुपचितञाणसम्भारस्स अत्तनो समानचित्तता विकाराभावो या च लोकधम्मेसु अनुपलित्तता अहोसि, तं दस्सेतुं ‘‘सुखदुक्खे तुलाभूतो’’ति ओसानगाथमाह।
तत्थ सुखदुक्खेति सुखे च दुक्खे च। तुलाभूतोति समकं गहिततुला विय ओनतिउन्नतिअपनतिं वज्जेत्वा मज्झत्तभूतो, सुखदुक्खग्गहणेनेव चेत्थ तंनिमित्तभावतो लाभालाभापि गहिताति वेदितब्बम्। यसेसूति कित्तीसु। अयसेसूति निन्दासु। सब्बत्थाति सब्बेसु सुखादीसु लोकधम्मेसु। इति भगवा तदा सब्बसत्तेसु सब्बलोकधम्मेसु च अनञ्ञसाधारणं अत्तनो मज्झत्तभावं कित्तेत्वा तेन तस्मिं अत्तभावे अत्तनो उपेक्खापारमिया सिखाप्पत्तभावं विभावेन्तो ‘‘एसा मे उपेक्खापारमी’’ति देसनं निट्ठापेसि।
इधापि महासत्तस्स पठमं दानपारमी नाम विसेसतो सब्बविभवपरिच्चागो ‘‘ये केचि इमं सरीरं गहेत्वा यंकिञ्चि अत्तनो इच्छितं करोन्तू’’ति अनपेक्खभावेन अत्तनो अत्तभावपरिच्चागो च दानपारमी, हीनादिकस्स सब्बस्स अकत्तब्बस्स अकरणं सीलपारमी, कामस्सादविमुखस्स गेहतो निक्खन्तस्स सतो काये असुभसञ्ञानुब्रूहना नेक्खम्मपारमी, सम्बोधिसम्भारानं उपकारधम्मपरिग्गहणे तप्पटिपक्खप्पहाने च कोसल्लं अविपरीततो धम्मसभावचिन्तना च पञ्ञापारमी , कामवितक्कादिविनोदनं दुक्खाधिवासनवीरियञ्च वीरियपारमी, सब्बापि अधिवासनखन्ति खन्तिपारमी, वचीसच्चं समादानाविसंवादनेन विरतिसच्चञ्च सच्चपारमी , अनवज्जधम्मे अचलसमादानाधिट्ठानं अधिट्ठानपारमी, अनोधिसो सब्बसत्तेसु मेत्तानुद्दयभावो मेत्तापारमी, उपेक्खापारमी पनस्स यथावुत्तवसेनेव वेदितब्बाति दस पारमियो लब्भन्ति। उपेक्खापारमी चेत्थ अतिसयवतीति कत्वा सायेव देसनं आरुळ्हा। तथा इध महासत्तस्स महन्तं भोगक्खन्धं महन्तञ्च ञातिपरिवट्टं पहाय महाभिनिक्खमनसदिसं गेहतो निक्खमनं, तथा निक्खमित्वा लाभसक्कारं जिगुच्छतो परेसं सम्भावनं परिहरितुकामस्स पब्बज्जालिङ्गं अग्गहेत्वा चित्तेनेव अनवसेसं पब्बज्जागुणे अधिट्ठहित्वा परमसुखविहारो, परमप्पिच्छता, पविवेकाभिरति, उपेक्खणाधिप्पायेन अत्तनो कायजीवितनिरपेक्खा, परेहि अत्तनो उपरि कतविप्पकाराधिवासनं, उक्कंसगतसल्लेखवुत्ति, बोधिसम्भारपटिपक्खानं किलेसानं तनुभावेन खीणासवानं विय परेसं उपकारापकारेसु निब्बिकारभावहेतुभूतेन सब्बत्थ मज्झत्तभावेन समुट्ठापितो लोकधम्मेहि अनुपलेपो, सब्बपारमीनं मुद्धभूताय उपेक्खापारमिया सिखाप्पत्तीति एवमादयो गुणानुभावा विभावेतब्बाति।
महालोमहंसचरियावण्णना निट्ठिता।
उपेक्खापारमी निट्ठिता।
ततियवग्गस्स अत्थवण्णना निट्ठिता।
उद्दानगाथावण्णना
‘‘युधञ्जयो’’तिआदिका उद्दानगाथा। तत्थ भिसेनाति भिसापदेसेन महाकञ्चनचरियं (चरिया॰ ३.३४ आदयो) दस्सेति। सोणनन्दोति इमिना सोणपण्डितचरियं (चरिया॰ ३.४२ आदयो ) दस्सेति। तथा मूगपक्खोति मूगपक्खापदेसेन तेमियपण्डितचरियं (चरिया॰ ३.४८ आदयो) दस्सेति। उपेक्खापारमिसीसेन महालोमहंसचरियं (चरिया॰ ३.११९ आदयो) दस्सेति। आसि इति वुट्ठं महेसिनाति यथा, सारिपुत्त, तुय्हं एतरहि देसितं, इति एवं इमिना विधानेन महन्तानं दानपारमिआदीनं बोधिसम्भारानं एसनतो महेसिना तदा बोधिसत्तभूतेन मया वुट्ठं चिण्णं चरितं पटिपन्नं आसि अहोसीति अत्थो । इदानि पारमिपरिपूरणवसेन चिरकालप्पवत्तितं इध वुत्तं अवुत्तञ्च अत्तनो दुक्करकिरियं एकज्झं कत्वा यदत्थं सा पवत्तिता, तञ्च सङ्खेपेनेव दस्सेतुं ‘‘एवं बहुब्बिध’’न्ति गाथमाह।
तत्थ एवन्ति इमिना वुत्तनयेन। बहुब्बिधं दुक्खन्ति अकित्तिपण्डितादिकाले कारपण्णादिआहारताय तञ्च याचकस्स दत्वा आहारूपच्छेदादिना च बहुविधं नानप्पकारं दुक्खम्। तथा कुरुराजादिकाले सक्कसम्पत्तिसदिसा सम्पत्ती च बहुब्बिधा। भवाभवेति खुद्दके चेव महन्ते च भवे। भवाभवे वा वुद्धिहानियो अनुभवित्वा बहुविधेहि दुक्खेहि अविहञ्ञमानो बहुविधाहि च सम्पत्तीहि अनाकड्ढियमानो पारमिपरिपूरणपसुतो एव हुत्वा तदनुरूपं पटिपत्तिं पटिपन्नो उत्तमं अनुत्तरं सम्मासम्बोधिं सब्बञ्ञुतं पत्तो, अधिगतोस्मीति अत्थो।
इदानि यासं पारमीनं परिपूरणत्थं एसा दुक्करचरिया चिरं पवत्तिता, तासं अनवसेसतो परिपुण्णभावं तेन च पत्तब्बफलस्स अत्तना अधिगतभावं दस्सेतुं ‘‘दत्वा दातब्बकं दानं, सीलं पूरेत्वा असेसतो’’तिआदि वुत्तम्।
तत्थ दत्वा दातब्बकं दानन्ति तदा अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झितुं अग्गयानपटिपदं पटिपन्नेन महाबोधिसत्तेन दातब्बं देय्यधम्मं बाहिरं रज्जादिं अब्भन्तरं अत्तपरिच्चागोति पञ्च महापरिच्चागपरियोसानं दानपारमिदानउपपारमिदानपरमत्थपारमिप्पभेदं दानं अनवसेसतो सम्पादेत्वाति अत्थो। तत्थ अकित्तिब्राह्मणकाले (चरिया॰ १.१ आदयो; जा॰ १.१३.८३ आदयो) सङ्खब्राह्मणकालेति (चरिया॰ १.११ आदयो; जा॰ १.१०.३९ आदयो) एवमादीसु इध आगतेसु अनागतेसु च विसय्हसेट्ठिकाले (जा॰ १.४.१५७ आदयो) वेलामकालेति (अ॰ नि॰ ९.२०) एवमादीसुपि दानपारमिया महापुरिसस्स पूरितत्तभावानं परिमाणं नाम नत्थि। एकन्तेन पनस्स ससपण्डितकाले –
‘‘भिक्खाय उपगतं दिस्वा, सकत्तानं परिच्चजिम्।
दानेन मे समो नत्थि, एसा मे दानपारमी’’ति॥ (चरिया॰ १. तस्सुद्दान) –
एवं अत्तपरिच्चागं करोन्तस्स दानपारमी परमत्थपारमी नाम जाता। इतरेसु पन यथारहं पारमिउपपारमियो वेदितब्बा।
सीलं पूरेत्वा असेसतोति तथा अनवसेसतो कायिको संवरो, वाचसिको संवरो, कायिकवाचसिको संवरो, इन्द्रियसंवरो, भोजने मत्तञ्ञुता, सुविसुद्धाजीवताति एवमादिकं बोधिसत्तसीलं सम्पादेन्तेन सीलपारमिसीलउपपारमिसीलपरमत्थपारमिप्पभेदं पूरेतब्बं सब्बं सीलं पूरेत्वा सम्मदेव सम्पादेत्वा। इधापि सीलवनागराजकाले (चरिया॰ २.१ आदयो; जा॰ १.१.७२) चम्पेय्यनागराजकालेति (चरिया॰ २.२० आदयो; जा॰ १.१५.२४० आदयो) एवमादीसु इध आगतेसु, अनागतेसु च महाकपिकाले (चरिया॰ ३.६७ आदयो; जा॰ १.७.८३ आदयो; १.१६.१७८ आदयो) छद्दन्तकालेति (जा॰ १.१६.९७ आदयो) एवमादीसु महासत्तस्स सीलपारमिया पूरितत्तभावानं परिमाणं नाम नत्थि। एकन्तेन पनस्स सङ्खपालकाले –
‘‘सूलेहि विनिविज्झन्ते, कोट्टयन्तेपि सत्तिभि।
भोजपुत्ते न कुप्पामि, एसा मे सीलपारमी’’ति॥ (चरिया॰ २.९१) –
एवं अत्तपरिच्चागं करोन्तस्स सीलपारमी परमत्थपारमी नाम जाता। इतरेसु पन यथारहं पारमिउपपारमियो वेदितब्बा।
नेक्खम्मे पारमिं गन्त्वाति तथा तिविधेपि महाभिनिक्खमने पारमिं परमुक्कंसं गन्त्वा। तत्थ युधञ्जयकाले (चरिया॰ ३.१ आदयो; जा॰ १.११.७३ आदयो) सोमनस्सकुमारकालेति (चरिया॰ ३.७ आदयो; जा॰ १.१५.२११ आदयो) एवमादीसु इध आगतेसु, अनागतेसु च हत्थिपालकुमारकाले (जा॰ १.१५.३३७ आदयो) मघदेवकालेति (म॰ नि॰ २.३०८ आदयो; जा॰ १.१.९) एवमादीसु महारज्जं पहाय नेक्खम्मपारमिया पूरितत्तभावानं परिमाणं नाम नत्थि। एकन्तेन पनस्स चूळसुतसोमकाले –
‘‘महारज्जं हत्थगतं, खेळपिण्डंव छड्डयिम्।
चजतो न होति लग्गनं, एसा मे नेक्खम्मपारमी’’ति॥ (ध॰ स॰ अट्ठ॰ निदानकथा; जा॰ अट्ठ॰ १.दूरेनिदानकथा; अप॰ अट्ठ॰ १.दूरेनिदानकथा)।
एवं निस्सङ्गताय रज्जं छड्डेत्वा निक्खमन्तस्स नेक्खम्मपारमी परमत्थपारमी नाम जाता। इतरेसु पन यथारहं पारमिउपपारमियो वेदितब्बा।
पण्डिते परिपुच्छित्वाति किं कुसलं किं अकुसलं किं सावज्जं किं अनवज्जन्तिआदिना कुसलादिधम्मविभागं कम्मकम्मफलविभागं सत्तानं उपकारावहं अनवज्जकम्मायतनसिप्पायतनविज्जाट्ठानादिं पण्डिते सप्पञ्ञे परिपुच्छित्वा। एतेन पञ्ञापारमिं दस्सेति। तत्थ विधुरपण्डितकाले (जा॰ २.२२.१३४६ आदयो) महागोविन्दपण्डितकाले (दी॰ नि॰ २.२९३ आदयो; चरिया १.३७ आदयो) कुदालपण्डितकाले (जा॰ १.१.७०) अरकपण्डितकाले (जा॰ १.२.३७ आदयो) बोधिपरिब्बाजककाले महोसधपण्डितकालेति (जा॰ २.२२.५९० आदयो) एवमादीसु पञ्ञापारमिया पूरितत्तभावानं परिमाणं नाम नत्थि। एकन्तेन पनस्स सेनकपण्डितकाले –
‘‘पञ्ञाय विचिनन्तोहं, ब्राह्मणं मोचयिं दुखा।
पञ्ञाय मे समो नत्थि, एसा मे पञ्ञापारमी’’ति॥ (ध॰ स॰ अट्ठ॰ निदानकथा; जा॰ अट्ठ॰ १.दूरेनिदानकथा; अप॰ अट्ठ॰ १.दूरेनिदानक्कथा) –
अन्तोभस्तगतं सप्पं दस्सेन्तस्स पञ्ञापारमी परमत्थपारमी नाम जाता। वीरियं कत्वान उत्तमन्ति सम्मासम्बोधिं पापेतुं समत्थताय उत्तमं पधानं वीरियन्ति विविधम्पि वीरियपारमिं कत्वा उप्पादेत्वा। तत्थ महासीलवराजकाले (जा॰ १.१.५१) पञ्चावुधकुमारकाले (जा॰ १.१.५५) महावानरिन्दकालेति (जा॰ १.१.५७) एवमादीसु वीरियपारमिया पूरितत्तभावानं परिमाणं नाम नत्थि। एकन्तेन पनस्स महाजनककाले –
‘‘अतीरदस्सी जलमज्झे, हता सब्बेव मानुसा।
चित्तस्स अञ्ञथा नत्थि, एसा मे वीरियपारमी’’ति॥ (ध॰ स॰ अट्ठ॰ निदानकथा; जा॰ अट्ठ॰ १.दूरेनिदानकथा; अप॰ अट्ठ॰ १.दूरेनिदानकथा) –
एवं महासमुद्दं तरन्तस्स वीरियपारमी परमत्थपारमी नाम जाता।
खन्तिया पारमिं गन्त्वाति अधिवासनखन्तिआदि खन्तिपरमुक्कंसभावं पापेन्तो खन्तिया पारमिं परमकोटिं गन्त्वा, खन्तिपारमिं सम्पादेत्वाति अत्थो। तत्थ महाकपिकाले (चरिया॰ ३.६७ आदयो; जा॰ १.७.८३ आदयो) महिंसराजकाले (जा॰ १.३.८२ आदयो) रुरुमिगराजकाले (जा॰ १.१३.११७ आदयो) धम्मदेवपुत्तकालेति (जा॰ १.११.२६ आदयो) एवमादीसु खन्तिपारमिया पूरितत्तभावानं परिमाणं नाम नत्थि। एकन्तेन पनस्स खन्तिवादिकाले –
‘‘अचेतनं व कोट्टेन्ते, तिण्हेन फरसुना ममम्।
कासिराजे न कुप्पामि, एसा मे खन्तिपारमी’’ति॥ (ध॰ स॰ अट्ठ॰ निदानकथा; जा॰ अट्ठ॰ १.दूरेनिदानकथा; अप॰ अट्ठ॰ १.दूरेनिदानकथा) –
एवं अचेतनभावेन विय महादुक्खं अनुभवन्तस्स खन्तिपारमी परमत्थपारमी नाम जाता।
कत्वा दळ्हमधिट्ठानन्ति कुसलसमादानाधिट्ठानं तस्स तस्स पारमिसमादानस्स तदुपकारकसमादानस्स च अधिट्ठानं दळ्हतरं असिथिलं कत्वा, तं तं वतसमादानं अनिवत्तिभावेन अधिट्ठहित्वाति अत्थो। तत्थ जोतिपालकाले (म॰ नि॰ २.२८२ आदयो) सरभङ्गकाले (जा॰ २.१७.५० आदयो) नेमिकालेति (चरिया॰ १.४० आदयो; जा॰२.२२.४२१ आदयो) एवमादीसु अधिट्ठानपारमिया पूरितत्तभावानं परिमाणं नाम नत्थि। एकन्तेन पनस्स तेमियकुमारकाले –
‘‘मातापिता न मे देस्सा, अत्ता मे न च देस्सियो।
सब्बञ्ञुतं पियं मय्हं, तस्मा वतमधिट्ठहि’’न्ति॥ (चरिया॰ ३.६५) –
एवं जीवितं परिच्चजित्वा वतं अधिट्ठहन्तस्स अधिट्ठानपारमी परमत्थपारमी नाम जाता।
सच्चवाचानुरक्खियाति सच्चवाचं अनुरक्खित्वा जीवितन्तरायेपि अनरियवोहारं गूथं विय जिगुच्छन्तो परिहरित्वा सब्बसो अविसंवादिभावं रक्खित्वा। तत्थ कपिराजकाले (चरिया॰ ३.६७ आदयो) सच्चतापसकाले मच्छराजकालेति एवमादीसु सच्चपारमिया पूरितत्तभावानं परिमाणं नाम नत्थि। एकन्तेन पनस्स महासुतसोमकाले –
‘‘सच्चवाचं अनुरक्खन्तो, चजित्वा मम जीवितम्।
मोचेसिं एकसतं खत्तिये, एसा मे सच्चपारमी’’ति॥ (ध॰ स॰ अट्ठ॰ निदानकथा; जा॰ अट्ठ॰ १.दूरेनिदानकथा; अप॰ अट्ठ॰ १.दूरेनिदानकथा) –
एवं जीवितं चजित्वा सच्चं अनुरक्खन्तस्स सच्चपारमी परमत्थपारमी नाम जाता।
मेत्ताय पारमिं गन्त्वाति सब्बसत्तेसु अनोधिसो हितूपसंहारलक्खणाय मेत्ताय पारमिं परमुक्कंसतं पत्वा। तत्थ चूळधम्मपालकाले (जा॰ १.५.४४ आदयो) महासीलवराजकाले (जा॰ १.१.५१) सामपण्डितकालेति (चरिया॰ ३.१११ आदयो; जा॰ २.२२.२९६ आदयो) एवमादीसु मेत्तापारमिया पूरितत्तभावानं परिमाणं नाम नत्थि। एकन्तेन पनस्स सुवण्णसामकाले –
‘‘न मं कोचि उत्तसति, नपिहं भायामि कस्सचि।
मेत्ताबलेनुपत्थद्धो, रमामि पवने तदा’’ति॥ (चरिया॰ ३.११३) –
एवं जीवितम्पि अनोलोकेत्वा मेत्तायन्तस्स मेत्तापारमी परमत्थपारमी नाम जाता।
सम्माननावमाननेति सक्कच्चं पूजासक्कारादिना सम्मानने ओट्ठुभनादिना अवमानने च सब्बत्थ लोकधम्मे समको समचित्तो निब्बिकारो हुत्वा उत्तमं अनुत्तरं लब्बञ्ञुतं अधिगतोस्मीति अत्थो। तत्थ महावानरिन्दकाले (जा॰ १.१.५७) कासिराजकाले खेमब्राह्मणकाले अट्ठिसेनपरिब्बाजककालेति (जा॰ १.७.५४ आदयो) एवमादीसु उपेक्खापारमिया पूरितत्तभावानं परिमाणं नाम नत्थि। एकन्तेन पनस्स महालोमहंसकाले –
‘‘सुसाने सेय्यं कप्पेमि, छवट्ठिकं उपनिधायहम्।
गामण्डला उपागन्त्वा, रूपं दस्सेन्तिनप्पक’’न्ति॥ (चरिया॰ ३.११९) –
एवं गामदारकेसु ओट्ठुभनादीहि चेव मालागन्धूपहारादीहि च सुखदुक्खं उप्पादेन्तेसुपि उपेक्खं अनतिवत्तन्तस्स उपेक्खापारमी परमत्थपारमी नाम जाता। इति भगवा –
‘‘एवं बहुब्बिधं दुक्खं, सम्पत्ती च बहुब्बिधा।
भवाभवे अनुभवित्वा, पत्तो सम्बोधिमुत्तम’’न्ति॥ –
सम्मासम्बोधिं अधिगन्तुं इमस्मिं भद्दकप्पे अत्तना कतं दुक्करचरियं सङ्खेपेनेव वत्वा पुन –
‘‘दत्वा दातब्बकं दानं, सीलं पूरेत्वा असेसतो।
नेक्खम्मे पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं॥
‘‘पण्डिते परिपुच्छित्वा, वीरियं कत्वान मुत्तमम्।
खन्तिया पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं॥
‘‘कत्वा दळ्हमधिट्ठानं, सच्चवाचानुरक्खिय।
मेत्ताय पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं॥
‘‘लाभालाभे यसायसे, सम्माननावमानने।
सब्बत्थ समको हुत्वा, पत्तो सम्बोधिमुत्तम’’न्ति॥ –
अत्तना सम्मदेव परिपूरिता दस पारमियो दस्सेति।
पकिण्णककथा
इमस्मिं पन ठाने ठत्वा महाबोधियानपटिपत्तियं उस्साहजातानं कुलपुत्तानं बोधिसम्भारेसु नानप्पकारकोसल्लत्थं सब्बपारमीसु पकिण्णककथा कथेतब्बा।
तत्रिदं पञ्हकम्मं – का पनेता पारमियो? केनट्ठेन पारमियो? कतिविधा चेता? को तासं कमो? कानि लक्खणरसपच्चुपट्ठानपदट्ठानानि? को पच्चयो? को संकिलेसो? किं वोदानं? को पटिपक्खो? का पटिपत्ति? को विभागो? को सङ्गहो? को सम्पादनूपायो? कित्तकेन कालेन सम्पादनं? को आनिसंसो? किं चेतासं फलन्ति?
तत्रिदं विस्सज्जनं – का पनेता पारमियोति? तण्हामानदिट्ठीहि अनुपहता करुणूपायकोसल्लपरिग्गहिता दानादयो गुणा पारमियो।
केनट्ठेन पारमियोति? दानसीलादिगुणविसेसयोगेन सत्तुत्तमताय परमा महासत्ता बोधिसत्ता, तेसं भावो कम्मं वा पारमी, दानादिकिरिया। अथ वा परतीति परमो, दानादिगुणानं पूरको पालको चाति बोधिसत्तो, परमस्स अयं, परमस्स वा भावो, कम्मं वा पारमी, दानादिकिरियाव। अथ वा परं सत्तं अत्तनि मवति बन्धति गुणविसेसयोगेन, परं वा अधिकतरं मज्जति सुज्झति संकिलेसमलतो, परं वा सेट्ठं निब्बानं विसेसेन मयति गच्छति, परं वा लोकं पमाणभूतेन ञाणविसेसेन इधलोकं विय मुनाति परिच्छिन्दति, परं वा अतिविय सीलादिगुणगणं अत्तनो सन्ताने मिनोति पक्खिपति, परं वा अत्तभूततो धम्मकायतो अञ्ञं पटिपक्खं वा तदनत्थकरं किलेसचोरगणं मिनाति हिंसतीति परमो, महासत्तो। परमस्स अयन्तिआदि वुत्तनयेन योजेतब्बम्। पारे वा निब्बाने मज्जति सुज्झति सत्ते च सोधेति, तत्थ वा सत्ते मवति बन्धति योजेति, तं वा मयति गच्छति गमेति च, मुनाति वा तं याथावतो , तत्थ वा सत्ते मिनोति पक्खिपति, किलेसारयो वा सत्तानं तत्थ मिनाति हिंसतीति पारमी, महापुरिसो। तस्स भावो कम्मं वा पारमिता, दानादिकिरियाव। इमिना नयेन पारमीसद्दत्थो वेदितब्बो।
कतिविधाति? सङ्खेपतो दसविधा। ता पन पाळियं सरूपतो आगतायेव। यथाह –
‘‘विचिनन्तो तदा दक्खिं, पठमं दानपारमिम्।
पुब्बकेहि महेसीहि, अनुचिण्णं महापथ’’न्ति॥ (बु॰ वं॰ २.११६) –
आदि। यथा चाह – ‘‘कति नु खो, भन्ते, बुद्धकारका धम्मा? दस खो, सारिपुत्त, बुद्धकारका धम्मा। कतमे दस? दानं खो, सारिपुत्त, बुद्धकारको धम्मो, सीलं, नेक्खम्मं, पञ्ञा, वीरियं, खन्ति, सच्चं, अधिट्ठानं, मेत्ता, उपेक्खा बुद्धकारको धम्मो। इमे खो, सारिपुत्त, दस बुद्धकारका धम्मा’’ति। इदमवोच भगवा, इदं वत्वा सुगतो अथापरं एतदवोच सत्था –
‘‘दानं सीलञ्च नेक्खम्मं, पञ्ञा वीरियेन पञ्चमम्।
खन्ति सच्चमधिट्ठानं, मेत्तुपेक्खाति ते दसा’’ति॥ (बु॰ वं॰ १.७६ थोकं विसदिसं)।
केचि पन ‘‘छब्बिधा’’ति वदन्ति। तं एतासं सङ्गहवसेन वुत्तम्। सो पन सङ्गहो परतो आवि भविस्सति।
को तासं कमोति? एत्थ कमोति देसनाक्कमो, सो च पठमसमादानहेतुको, समादानं पविचयहेतुकं, इति यथा आदिम्हि पविचिता समादिन्ना च, तथा देसिता। तत्थ दानं सीलस्स बहूपकारं सुकरञ्चाति तं आदिम्हि वुत्तम्। दानं सीलपरिग्गहितं महप्फलं होति महानिसंसन्ति दानानन्तरं सीलं वुत्तम्। सीलं नेक्खम्मपरिग्गहितं, नेक्खम्मं पञ्ञापरिग्गहितं, पञ्ञा वीरियपरिग्गहिता, वीरियं खन्तिपरिग्गहितं, खन्ति सच्चपरिग्गहिता, सच्चं अधिट्ठानपरिग्गहितं, अधिट्ठानं मेत्तापरिग्गहितं, मेत्ता उपेक्खापरिग्गहिता महप्फला होति महानिसंसाति मेत्तानन्तरमुपेक्खा वुत्ता। उपेक्खा पन करुणापरिग्गहिता करुणा च उपेक्खापरिग्गहिताति वेदितब्बा। ‘‘कथं पन महाकारुणिका बोधिसत्ता सत्तेसु उपेक्खका होन्ती’’ति? ‘‘उपेक्खितब्बयुत्तेसु कञ्चि कालं उपेक्खका होन्ति , न पन सब्बत्थ सब्बदा चा’’ति केचि। अपरे पन – ‘‘न सत्तेसु उपेक्खका, सत्तकतेसु पन विप्पकारेसु उपेक्खका होन्ती’’ति।
अपरो नयो – पचुरजनेसुपि पवत्तिया सब्बसत्तसाधारणत्ता अप्पफलत्ता सुकरत्ता च आदिम्हि दानं वुत्तम्। सीलेन दायकपटिग्गाहकसुद्धितो परानुग्गहं वत्वा परपीळानिवत्तिवचनतो किरियधम्मं वत्वा अकिरियधम्मवचनतो भोगसम्पत्तिहेतुं वत्वा भवसम्पत्तिहेतुवचनतो च दानस्स अनन्तरं सीलं वुत्तम्। नेक्खम्मेन सीलसम्पत्तिसिद्धितो कायवचीसुचरितं वत्वा मनोसुचरितवचनतो विसुद्धसीलस्स सुखेनेव झानसमिज्झनतो कम्मापराधप्पहानेन पयोगसुद्धिं वत्वा किलेसापराधप्पहानेन आसयसुद्धिवचनतो वीतिक्कमप्पहानेन चित्तस्स परियुट्ठानप्पहानवचनतो च सीलस्स अनन्तरं नेक्खम्मं वुत्तम्। पञ्ञाय नेक्खम्मस्स सिद्धिपरिसुद्धितो झानाभावेन पञ्ञाभाववचनतो ‘‘समाधिपदट्ठाना हि पञ्ञा, पञ्ञापच्चुपट्ठानो च समाधि’’। समथनिमित्तं वत्वा उपेक्खानिमित्तवचनतो परहितज्झानेन परहितकरणूपायकोसल्लवचनतो च नेक्खम्मस्स अनन्तरं पञ्ञा वुत्ता। वीरियारम्भेन पञ्ञाकिच्चसिद्धितो सत्तसुञ्ञताधम्मनिज्झानक्खन्तिं वत्वा सत्तहिताय आरम्भस्स अच्छरियतावचनतो उपेक्खानिमित्तं वत्वा पग्गहनिमित्तवचनतो निसम्मकारितं वत्वा उट्ठानवचनतो च ‘‘निसम्मकारिनो हि उट्ठानं फलविसेसमावहती’’ति पञ्ञाय अनन्तरं वीरियं वुत्तम्।
वीरियेन तितिक्खासिद्धितो ‘‘वीरियवा हि आरद्धवीरियत्ता सत्तसङ्खारेहि उपनीतं दुक्खं अभिभुय्य विहरति’’। वीरियस्स तितिक्खालङ्कारभावतो ‘‘वीरियवतो हि तितिक्खा सोभति’’। पग्गहनिमित्तं वत्वा समथनिमित्तवचनतो अच्चारम्भेन उद्धच्चदोसप्पहानवचनतो ‘‘धम्मनिज्झानक्खन्तिया हि उद्धच्चदोसो पहीयति’’। वीरियवतो सातच्चकरणवचनतो ‘‘खन्तिबहुलो हि अनुद्धतो सातच्चकारी होति’’। अप्पमादवतो परहितकिरियारम्भे पच्चुपकारतण्हाभाववचनतो ‘‘याथावतो धम्मनिज्झाने हि सति तण्हा न होति’’। परहितारम्भे परमेपि परकतदुक्खसहनतावचनतो च वीरियस्स अनन्तरं खन्ति वुत्ता। सच्चेन खन्तिया चिराधिट्ठानतो अपकारिनो अपकारखन्तिं वत्वा तदुपकारकरणे अविसंवादवचनतो खन्तिया अपवादवाचाविकम्पनेन भूतवादिताय अविजहनवचनतो सत्तसुञ्ञताधम्मनिज्झानक्खन्तिं वत्वा तदुपब्रूहितञाणसच्चवचनतो च खन्तिया अनन्तरं सच्चं वुत्तम्।
अधिट्ठानेन सच्चसिद्धितो ‘‘अचलाधिट्ठानस्स हि विरति सिज्झति’’। अविसंवादितं वत्वा तत्थ अचलभाववचनतो ‘‘सच्चसन्धो हि दानादीसु पटिञ्ञानुरूपं निच्चलोव पवत्तति’’। ञाणसच्चं वत्वा सम्भारेसु पवत्तिनिट्ठापनवचनतो ‘‘यथाभूतञाणवा हि बोधिसम्भारे अधिट्ठाति, ते च निट्ठापेति पटिपक्खेहि अकम्पियभावतो’’ति सच्चस्स अनन्तरं अधिट्ठानं वुत्तम्। मेत्ताय परहितकरणसमादानाधिट्ठानसिद्धितो अधिट्ठानं वत्वा हितूपसंहारवचनतो ‘‘बोधिसम्भारे हि अधितिट्ठमानो मेत्ताविहारी होति’’। अचलाधिट्ठानस्स समादानाविकोपनेन समादानसम्भवतो च अधिट्ठानस्स अनन्तरं मेत्ता वुत्ता। उपेक्खाय मेत्ताविसुद्धितो सत्तेसु हितूपसंहारं वत्वा तदपराधेसु उदासीनतावचनतो मेत्ताभावनं वत्वा तन्निस्सन्दभावनावचनतो हितकामसत्तेपि उपेक्खकोति अच्छरियगुणतावचनतो च मेत्ताय अनन्तरं उपेक्खा वुत्ताति एवमेतासं कमो वेदितब्बो।
कानि लक्खणरसपच्चुपट्ठानपदट्ठानानीति एत्थ अविसेसेन ताव सब्बापि पारमियो परानुग्गहलक्खणा, परेसं उपकारकरणरसा, अविकम्पनरसा वा, हितेसितापच्चुपट्ठाना, बुद्धत्तपच्चुपट्ठाना वा, महाकरुणापदट्ठाना, करुणूपायकोसल्लपदट्ठाना वा।
विसेसेन पन यस्मा करुणूपायकोसल्लपरिग्गहिता अत्तूपकरणपरिच्चागचेतना दानपारमिता, करुणूपायकोसल्लपरिग्गहितं कायवचीसुचरितं अत्थतो अकत्तब्बविरतिकत्तब्बकरणचेतनादयो च सीलपारमिता। करुणूपायकोसल्लपरिग्गहितो आदीनवदस्सनपुब्बङ्गमो कामभवेहि निक्खमनचित्तुप्पादो नेक्खम्मपारमिता, करुणूपायकोसल्लपरिग्गहितो धम्मानं सामञ्ञविसेसलक्खणावबोधो पञ्ञापारमिता । करुणूपायकोसल्लपरिग्गहितो कायचित्तेहि परहितारम्भो वीरियपारमिता, करुणूपायकोसल्लपरिग्गहितं सत्तसङ्खारापराधसहनं अदोसप्पधानो तदाकारप्पवत्तचित्तुप्पादो खन्तिपारमिता, करुणूपायकोसल्लपरिग्गहितं विरतिचेतनादिभेदं अविसंवादनं सच्चपारमिता, करुणूपायकोसल्लपरिग्गहितं अचलसमादानाधिट्ठानं तदाकारप्पवत्तो चित्तुप्पादो अधिट्ठानपारमिता, करुणूपायकोसल्लपरिग्गहितो लोकस्स हितसुखूपसंहारो अत्थतो अब्यापादो मेत्तापारमिता, करुणूपायकोसल्लपरिग्गहिता अनुनयपटिघविद्धंसनी इट्ठानिट्ठेसु सत्तसङ्खारेसु समप्पवत्ति उपेक्खापारमिता।
तस्मा परिच्चागलक्खणा दानपारमी, देय्यधम्मे लोभविद्धंसनरसा, अनासत्तिपच्चुपट्ठाना, भवविभवसम्पत्तिपच्चुपट्ठाना वा, परिच्चजितब्बवत्थुपदट्ठाना। सीलनलक्खणा सीलपारमी, समाधानलक्खणा पतिट्ठानलक्खणा चाति वुत्तं होति। दुस्सील्यविद्धंसनरसा, अनवज्जरसा वा, सोचेय्यपच्चुपट्ठाना, हिरोत्तप्पपदट्ठाना। कामतो च भवतो च निक्खमनलक्खणा नेक्खम्मपारमी, तदादीनवविभावनरसा, ततो एव विमुखभावपच्चुपट्ठाना, संवेगपदट्ठाना। यथासभावपटिवेधलक्खणा पञ्ञापारमी, अक्खलितपटिवेधलक्खणा वा कुसलिस्सासखित्तउसुपटिवेधो विय, विसयोभासनरसा पदीपो विय, असम्मोहपच्चुपट्ठाना अरञ्ञगतसुदेसिको विय, समाधिपदट्ठाना, चतुसच्चपदट्ठाना वा। उस्साहलक्खणा वीरियपारमी, उपत्थम्भनरसा, असंसीदनपच्चुपट्ठाना, वीरियारम्भवत्थुपदट्ठाना, संवेगपदट्ठाना वा। खमनलक्खणा खन्तिपारमी, इट्ठानिट्ठसहनरसा, अधिवासनपच्चुपट्ठाना, अविरोधपच्चुपट्ठाना वा, यथाभूतदस्सनपदट्ठाना। अविसंवादनलक्खणा सच्चपारमी, यथासभावविभावनरसा, साधुतापच्चुपट्ठाना, सोरच्चपदट्ठाना। बोधिसम्भारेसु अधिट्ठानलक्खणा अधिट्ठानपारमी, तेसं पटिपक्खाभिभवनरसा, तत्थ अचलतापच्चुपट्ठाना, बोधिसम्भारपदट्ठाना। हिताकारप्पवत्तिलक्खणा मेत्तापारमी, हितूपसंहाररसा, आघातविनयनरसा वा, सोम्मभावपच्चुपट्ठाना, सत्तानं मनापभावदस्सनपदट्ठाना। मज्झत्ताकारप्पवत्तिलक्खणा उपेक्खापारमी, समभावदस्सनरसा, पटिघानुनयवूपसमपच्चुपट्ठाना, कम्मस्सकतापच्चवेक्खणपदट्ठाना।
एत्थ च करुणूपायकोसल्लपरिग्गहितता दानादीनं परिच्चागादिलक्खणस्स विसेसनभावेन वत्तब्बा। करुणूपायकोसल्लपरिग्गहितानि हि दानादीनि बोधिसत्तसन्ताने पवत्तानि दानादिपारमियो नाम होन्ति।
को पच्चयोति? अभिनीहारो ताव पारमीनं पच्चयो। यो हि अयं –
‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनम्।
पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता।
अट्ठधम्मसमोधाना, अभिनीहारो समिज्झती’’ति॥ (बु॰ वं॰ २.५९) –
एवं वुत्तो अट्ठधम्मसमोधानसम्पादितो ‘‘तिण्णो तारेय्यं मुत्तो मोचेय्यं दन्तो दमेय्यं सन्तो समेय्यं अस्सत्थो अस्सासेय्यं परिनिब्बुतो परिनिब्बापेय्यं सुद्धो सोधेय्यं बुद्धो बोधेय्य’’न्तिआदिनयप्पवत्तो अभिनीहारो। सो अविसेसेन सब्बपारमीनं पच्चयो। तप्पवत्तिया हि उद्धं पारमीनं पविचयुपट्ठानसमादानाधिट्ठाननिप्फत्तियो महापुरिसानं सम्भवन्ति।
तत्थ मनुस्सत्तन्ति मनुस्सत्तभावो। मनुस्सत्तभावेयेव हि ठत्वा बुद्धत्तं पत्थेन्तस्स पत्थना समिज्झति, न नागसुपण्णादिजातीसु ठितस्स। कस्माति चे? बुद्धभावस्स अननुच्छविकभावतो।
लिङ्गसम्पत्तीति मनुस्सत्तभावे ठितस्सापि पुरिसस्सेव पत्थना समिज्झति, न इत्थिया न पण्डकनपुंसकउभतोब्यञ्जनकानं वा समिज्झति। कस्माति चे? यथावुत्तकारणतो लक्खणपारिपूरिया अभावतो च। वुत्तञ्चेतं – ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं इत्थी अरहं अस्स सम्मासम्बुद्धो’’ति (अ॰ नि॰ १.२७९; विभ॰ ८०९) वित्थारो। तस्मा मनुस्सजातिकस्सापि इत्थिलिङ्गे ठितस्स पण्डकादीनं वा पत्थना न समिज्झति।
हेतूति उपनिस्सयसम्पत्ति। मनुस्सपुरिसस्सापि हि उपनिस्सयसम्पन्नस्सेव हेतुसम्पत्तिया पत्थना समिज्झति, न इतरस्स।
सत्थारदस्सनन्ति सत्थुसम्मुखीभावो। धरमानकबुद्धस्सेव हि सन्तिके पत्थेन्तस्स पत्थना समिज्झति, परिनिब्बुते पन भगवति चेतियस्स सन्तिके वा बोधिमूले वा पटिमाय वा पच्चेकबुद्धबुद्धसावकानं वा सन्तिके पत्थना न समिज्झति। कस्मा? अधिकारस्स बलवभावाभावतो। बुद्धानं एव पन सन्तिके पत्थना समिज्झति, अज्झासयस्स उळारभावेन तदधिकारस्स बलवभावापत्तितो।
पब्बज्जाति बुद्धस्स भगवतो सन्तिके पत्थेन्तस्सापि कम्मकिरियवादीसु तापसेसु वा भिक्खूसु वा पब्बजितस्सेव पत्थना समिज्झति, नो गिहिलिङ्गे ठितस्स। कस्मा? बुद्धभावस्स अननुच्छविकभावतो। पब्बजिता एव हि महाबोधिसत्ता सम्मासम्बोधिं अधिगच्छन्ति, न गहट्ठभूता, तस्मा पणिधानकाले च पब्बज्जालिङ्गं एव हि युत्तरूपं किञ्च गुणसम्पत्तिअधिट्ठानभावतो।
गुणसम्पत्तीति अभिञ्ञादिगुणसम्पदा। पब्बजितस्सापि हि अट्ठसमापत्तिलाभिनो पञ्चाभिञ्ञस्सेव पत्थना समिज्झति, न यथावुत्तगुणसम्पत्तिया विरहितस्स। कस्मा? पारमिपविचयस्स असमत्थभावतो, उपनिस्सयसम्पत्तिया अभिञ्ञासम्पत्तिया च समन्नागतत्ता महापुरिसा कताभिनीहारा सयमेव पारमी पविचेतुं समत्था होन्ति।
अधिकारोति अधिको उपकारो। यथावुत्तगुणसम्पन्नोपि हि यो अत्तनो जीवितम्पि बुद्धानं परिच्चजित्वा तस्मिं काले अधिकं उपकारं करोति, तस्सेव अभिनीहारो समिज्झति, न इतरस्स।
छन्दताति कत्तुकामताकुसलच्छन्दो। यस्स हि यथावुत्तधम्मसमन्नागतस्स बुद्धकारकधम्मानं अत्थाय महन्तो छन्दो महती पत्थना महती कत्तुकामता अत्थि, तस्सेव समिज्झति, न इतरस्स।
तत्रिदं छन्दमहन्तताय ओपम्मं – यो सकलचक्कवाळगब्भं एकोदकीभूतं अत्तनो बाहुबलेनेव उत्तरित्वा पारं गन्तुं समत्थो, सो बुद्धत्तं पापुणातीति सुत्वा तं दुक्करतो अदहन्तो ‘‘अहं तं उत्तरित्वा पारं गमिस्सामी’’ति छन्दजातो होति, न तत्थ सङ्कोचं आपज्जति। तथा यो सकलचक्कवाळं वीतच्चिकानं विगतधूमानं अङ्गारानं पूरं पादेहि अक्कमन्तो अतिक्कमित्वा परभागं पापुणितुं समत्थो…पे॰… न तत्थ सङ्कोचं आपज्जति। तथा यो सकलचक्कवाळं सत्तिसूलेहि सुनिसितफलेहि निरन्तरं आकिण्णं पादेहि अक्कमन्तो अतिक्कमित्वा…पे॰… न तत्थ सङ्कोचं आपज्जति। तथा यो सकलचक्कवाळं निरन्तरं घनवेळुगुम्बसञ्छन्नं कण्टकलतावनगहनं विनिविज्झित्वा परभागं गन्तुं समत्थो…पे॰… न तत्थ सङ्कोचं आपज्जति। तथा यो ‘‘चत्तारि असङ्ख्येय्यानि सतसहस्सञ्च कप्पे निरये पच्चित्वा बुद्धत्तं पत्तब्ब’’न्ति सुत्वा तं दुक्करतो अदहन्तो ‘‘अहं तत्थ पच्चित्वा बुद्धत्तं पापुणिस्सामी’’ति छन्दजातो होति, न तत्थ सङ्कोचं आपज्जतीति एवमादिना नयेन एत्थ छन्दस्स महन्तभावो वेदितब्बो।
एवं अट्ठङ्गसमन्नागतो पनायं अभिनीहारो अत्थतो तेसं अट्ठन्नं अङ्गानं समोधानेन तथापवत्तो चित्तुप्पादोति वेदितब्बो। सो सम्मदेव सम्मासम्बोधिया पणिधानलक्खणो। ‘‘अहो वताहं अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झेय्यं, सब्बसत्तानं हितसुखं निप्फादेय्य’’न्ति एवमादिपत्थनारसो, बोधिसम्भारहेतुभावपच्चुपट्ठानो, महाकरुणापदट्ठानो, उपनिस्सयसम्पत्तिपदट्ठानो वा। अचिन्तेय्यं बुद्धभूमिं अपरिमाणं सत्तलोकहितञ्च आरब्भ पवत्तिया सब्बबुद्धकारकधम्ममूलभूतो परमभद्दको परमकल्याणो अपरिमेय्यप्पभावो पुञ्ञविसेसोति दट्ठब्बो।
यस्स च उप्पत्तिया सहेव महापुरिसो महाबोधियानपटिपत्तिं ओतिण्णो नाम होति नियतभावसमधिगमनतो ततो अनिवत्तनसभावत्ता बोधिसत्तोति समञ्ञं पटिलभति, सब्बभावेन सम्मासम्बोधियं समासत्तमानसता बोधिसम्भारसिक्खासमत्थता चस्स सन्तिट्ठति। यथावुत्ताभिनीहारसमिज्झनेन हि महापुरिसा सब्बञ्ञुतञ्ञाणाधिगमनपुब्बलिङ्गेन सयम्भुञाणेन सम्मदेव सब्बपारमियो पविचिनित्वा समादाय अनुक्कमेन परिपूरेन्ति। तथा कतमहाभिनीहारो हि सुमेधपण्डितो पटिपज्जि। यथाह –
‘‘हन्द बुद्धकरे धम्मे, विचिनामि इतो चितो।
उद्धं अधो दस दिसा, यावता धम्मधातुया।
विचिनन्तो तदा दक्खिं, पठमं दानपारमि’’न्ति॥ (बु॰ वं॰ २.११५-११६) –
वित्थारो। तस्स च अभिनीहारस्स चत्तारो पच्चया चत्तारो हेतू चत्तारि च बलानि वेदितब्बानि।
तत्थ कतमे चत्तारो पच्चया? इध महापुरिसो पस्सति तथागतं महता बुद्धानुभावेन अच्छरियब्भुतं पाटिहारियं करोन्तम्। तस्स तं निस्साय तं आरम्मणं कत्वा महाबोधियं चित्तं सन्तिट्ठति – ‘‘महानुभावा वतायं धम्मधातु, यस्सा सुप्पटिविद्धत्ता भगवा एवं अच्छरियब्भुतधम्मो अचिन्तेय्यानुभावो चा’’ति । सो तमेव महानुभावदस्सनं निस्साय तं पच्चयं कत्वा सम्बोधियं अधिमुच्चन्तो तत्थ चित्तं ठपेति। अयं पठमो पच्चयो महाभिनीहाराय।
न हेव खो पस्सति तथागतस्स यथावुत्तं महानुभावतं, अपि च खो सुणाति ‘‘एदिसो च एदिसो च भगवा’’ति। सो तं निस्साय तं पच्चयं कत्वा सम्बोधियं अधिमुच्चन्तो तत्थ चित्तं ठपेति। अयं दुतियो पच्चयो महाभिनीहाराय।
न हेव खो पस्सति तथागतस्स यथावुत्तं महानुभावतं, नपि तं परतो सुणाति, अपि च खो तथागतस्स धम्मं देसेन्तस्स ‘‘दसबलसमन्नागतो, भिक्खवे, तथागतो’’तिआदिना (सं॰ नि॰ २.२१-२२) बुद्धानुभावपटिसंयुत्तं धम्मं सुणाति। सो तं निस्साय तं पच्चयं कत्वा सम्बोधियं अधिमुच्चन्तो तत्थ चित्तं ठपेति। अयं ततियो पच्चयो महाभिनीहाराय।
न हेव खो पस्सति तथागतस्स यथावुत्तं महानुभावतं, नपि तं परतो सुणाति, नपि तथागतस्स धम्मं सुणाति, अपि च खो उळारज्झासयो कल्याणाधिमुत्तिको ‘‘अहमेतं बुद्धवंसं बुद्धतन्तिं बुद्धपवेणिं बुद्धधम्मतं परिपालेस्सामी’’ति यावदेव धम्मं एव सक्करोन्तो गरुकरोन्तो मानेन्तो पूजेन्तो धम्मं अपचायमानो तं निस्साय तं पच्चयं कत्वा सम्बोधियं अधिमुच्चन्तो तत्थ चित्तं ठपेति। अयं चतुत्थो पच्चयो महाभिनीहाराय।
तत्थ कतमे चत्तारो हेतू महाभिनीहाराय? इध महापुरिसो पकतिया उपनिस्सयसम्पन्नोव होति पुरिमकेसु बुद्धेसु कताधिकारो। अयं पठमो हेतु महाभिनीहाराय। पुन चपरं महापुरिसो पकतिया करुणाज्झासयो होति करुणाधिमुत्तो सत्तानं दुक्खं अपनेतुकामो अपि च अत्तनो कायजीवितं परिच्चजित्वा। अयं दुतियो हेतु महाभिनीहाराय। पुन चपरं महापुरिसो सकलतोपि वट्टदुक्खतो सत्तहिताय च दुक्करचरियतो सुचिरम्पि कालं घटेन्तो वायमन्तो अनिब्बिन्नो होति अनुत्रासी याव इच्छितत्थनिप्फत्ति। अयं ततियो हेतु महाभिनीहाराय। पुन चपरं महापुरिसो कल्याणमित्तसन्निस्सितो होति, यो अहिततो निवारेति, हिते पतिट्ठपेति। अयं चतुत्थो हेतु महाभिनीहाराय।
तत्रायं महापुरिसस्स उपनिस्सयसम्पदा – एकन्तेनेवस्स यथा अज्झासयो सम्बोधिनिन्नो होति सम्बोधिपोणो सम्बोधिपब्भारो, तथा सत्तानं हितचरिया। यतो चानेन पुरिमबुद्धानं सन्तिके सम्बोधिया पणिधानं कतं होति मनसा वाचाय च ‘‘अहम्पि एदिसो सम्मासम्बुद्धो हुत्वा सम्मदेव सत्तानं हितसुखं निप्फादेय्य’’न्ति। एवं सम्पन्नूपनिस्सयस्स पनस्स इमानि उपनिस्सयसम्पत्तिया लिङ्गानि भवन्ति येहि समन्नागतस्स सावकबोधिसत्तेहि च पच्चेकबोधिसत्तेहि च महाविसेसो महन्तं नानाकरणं पञ्ञायति इन्द्रियतो पटिपत्तितो कोसल्लतो च। इध उपनिस्सयसम्पन्नो महापुरिसो यथा विसदिन्द्रियो होति विसदञाणो, न तथा इतरे। परहिताय पटिपन्नो होति, न अत्तहिताय। तथा हि सो यथा बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं पटिपज्जति, न तथा इतरे। तत्थ च कोसल्लं आवहति ठानुप्पत्तिकपटिभानेन ठानाठानकुसलताय च।
तथा महापुरिसो पकतिया दानज्झासयो होति दानाभिरतो, सति देय्यधम्मे देति एव, न दानतो सङ्कोचं आपज्जति, सततं समितं संविभागसीलो होति, पमुदितोव देति आदरजातो, न उदासीनचित्तो, महन्तम्पि दानं दत्वा न च दानेन सन्तुट्ठो होति, पगेव अप्पं, परेसञ्च उस्साहं जनेन्तो दाने वण्णं भासति, दानपटिसंयुत्तं धम्मकथं करोति, अञ्ञे च परेसं देन्ते दिस्वा अत्तमनो होति, भयट्ठानेसु च परेसं अभयं देतीति एवमादीनि दानज्झासयस्स महापुरिसस्स दानपारमिया लिङ्गानि।
तथा पाणातिपातादीहि पापधम्मेहि हिरीयति ओत्तप्पति, सत्तानं अविहेठनजातिको होति सोरतो सुखसीलो असठो अमायावी उजुजातिको सुवचो सोवचस्सकरणीयेहि धम्मेहि समन्नागतो मुदुजातिको अत्थद्धो अनतिमानी, परसन्तकं नादियति अन्तमसो तिणसलाकं उपादाय, अत्तनो हत्थे निक्खित्तं इणं वा गहेत्वा परं न विसंवादेति, परस्मिं वा अत्तनो सन्तके ब्यामूळ्हे विस्सरिते वा तं सञ्ञापेत्वा पटिपादेति यथा तं न परहत्थगतं होति, अलोलुप्पो होति, परपरिग्गहेसु पापकं चित्तम्पि न उप्पादेति, इत्थिब्यसनादीनि दूरतो परिवज्जेति, सच्चवादी सच्चसन्धो भिन्नानं सन्धाता सहितानं अनुप्पदाता, पियवादी मिहितपुब्बङ्गमो पुब्बभासी अत्थवादी धम्मवादी अनभिज्झालु अब्यापन्नचित्तो अविपरीतदस्सनो, कम्मस्सकतञाणेन सच्चानुलोमिकञाणेन कतञ्ञू कतवेदी वुद्धापचायी सुविसुद्धाजीवो धम्मकामो परेपि धम्मे समादपेता सब्बेन सब्बं अकिच्चतो सत्ते निवारेता किच्चेसु पतिट्ठपेता अत्तना च तत्थ किच्चे योगं आपज्जिता, कत्वा वा पन सयं अकत्तब्बं सीघञ्ञेव ततो पटिविरतो होतीति एवमादीनि सीलज्झासयस्स महापुरिसस्स सीलपारमिया लिङ्गानि।
तथा मन्दकिलेसो होति मन्दनीवरणो, पविवेकज्झासयो अविक्खेपबहुलो, न तस्स पापका वितक्का चित्तं अन्वास्सवन्ति, विवेकगतस्स चस्स अप्पकसिरेनेव चित्तं समाधियति, अमित्तपक्खेपि तुवटं मेत्तचित्तता सन्तिट्ठति, पगेव इतरस्मिं, सतिमा च होति चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिता, मेधावी च होति धम्मोजपञ्ञाय समन्नागतो, निपको च होति तासु तासु इतिकत्तब्बतासु, आरद्धवीरियो च होति सत्तानं हितकिरियासु, खन्तिबलसमन्नागतो च होति सब्बसहो, अचलाधिट्ठानो च होति दळ्हसमादानो , अज्झुपेक्खको च होति उपेक्खाठानीयेसु धम्मेसूति एवमादीनि महापुरिसस्स नेक्खम्मज्झासयादीनं वसेन नेक्खम्मपारमिआदीनं लिङ्गानि वेदितब्बानि।
एवमेतेहि बोधिसम्भारलिङ्गेहि समन्नागतस्स महापुरिसस्स यं वुत्तं ‘‘महाभिनीहाराय कल्याणमित्तसन्निस्सयो हेतू’’ति। तत्रिदं सङ्खेपतो कल्याणमित्तलक्खणं – इध कल्याणमित्तो सद्धासम्पन्नो होति सीलसम्पन्नो सुतसम्पन्नो चागसम्पन्नो वीरियसम्पन्नो सतिसम्पन्नो समाधिसम्पन्नो पञ्ञासम्पन्नो। तत्थ सद्धासम्पत्तिया सद्दहति तथागतस्स बोधिं कम्मफलञ्च, तेन सम्मासम्बोधिया हेतुभूतं सत्तेसु हितेसितं न परिच्चजति, सीलसम्पत्तिया सत्तानं पियो होति मनापो गरु भावनीयो चोदको पापगरही वत्ता वचनक्खमो, सुतसम्पत्तिया सत्तानं हितसुखावहं गम्भीरं धम्मकथं कत्ता होति, चागसम्पत्तिया अप्पिच्छो होति सन्तुट्ठो पविवित्तो असंसट्ठो, वीरियसम्पत्तिया आरद्धवीरियो होति सत्तानं हितपटिपत्तियं, सतिसम्पत्तिया उपट्ठितसति होति अनवज्जधम्मेसु, समाधिसम्पत्तिया अविक्खित्तो होति समाहितचित्तो, पञ्ञासम्पत्तिया अविपरीतं पजानाति, सो सतिया कुसलाकुसलानं धम्मानं गतियो समन्वेसमानो पञ्ञाय सत्तानं हिताहितं यथाभूतं जानित्वा समाधिना तत्थ एकग्गचित्तो हुत्वा वीरियेन अहिता सत्ते निसेधेत्वा हिते नियोजेति। तेनाह –
‘‘पियो गरु भावनीयो, वत्ता च वचनक्खमो।
गम्भीरञ्च कथं कत्ता, नो चट्ठाने नियोजको’’ति॥ (अ॰ नि॰ ७.३७; नेत्ति॰ ११३) –
एवं गुणसमन्नागतञ्च कल्याणमित्तं उपनिस्साय महापुरिसो अत्तनो उपनिस्सयसम्पत्तिं सम्मदेव परियोदपेति। सुविसुद्धासयपयोगो च हुत्वा चतूहि बलेहि समन्नागतो न चिरेनेव अट्ठङ्गे समोधानेत्वा महाभिनीहारं करोन्तो बोधिसत्तभावे पतिट्ठहति अनिवत्तिधम्मो नियतो सम्बोधिपरायनो।
तस्सिमानि चत्तारि बलानि। अज्झत्तिकबलं या सम्मासम्बोधियं अत्तसन्निस्सया धम्मगारवेन अभिरुचि एकन्तनिन्नज्झासयता, याय महापुरिसो अत्ताधिपति लज्जापस्सयो अभिनीहारसम्पन्नो च हुत्वा पारमियो पूरेत्वा सम्मासम्बोधिं पापुणाति। बाहिरबलं या सम्मासम्बोधियं परसन्निस्सया अभिरुचि एकन्तनिन्नज्झासयता, याय महापुरिसो लोकाधिपति मानापस्सयो अभिनीहारसम्पन्नो च हुत्वा पारमियो पूरेत्वा सम्मासम्बोधिं पापुणाति। उपनिस्सयबलं या सम्मासम्बोधियं उपनिस्सयसम्पत्तिया अभिरुचि एकन्तनिन्नज्झासयता, याय महापुरिसो तिक्खिन्द्रियो विसदधातुको सतिसन्निस्सयो अभिनीहारसम्पन्नो च हुत्वा पारमियो पूरेत्वा सम्मासम्बोधिं पापुणाति। पयोगबलं या सम्मासम्बोधियं तज्जा पयोगसम्पदा सक्कच्चकारिता सातच्चकारिता, याय महापुरिसो विसुद्धपयोगो निरन्तरकारी अभिनीहारसम्पन्नो च हुत्वा पारमियो पूरेत्वा सम्मासम्बोधिं पापुणाति।
एवमयं चतूहि पच्चयेहि चतूहि हेतूहि चतूहि च बलेहि सम्पन्नसमुदागमो अट्ठङ्गसमोधानसम्पादितो अभिनीहारो पारमीनं पच्चयो मूलकारणभावतो। यस्स च पवत्तिया महापुरिसे चत्तारो अच्छरिया अब्भुता धम्मा पतिट्ठहन्ति, सब्बसत्तनिकायं अत्तनो ओरसपुत्तं विय पियचित्तेन परिग्गण्हाति। न चस्स चित्तं पुत्तसंकिलेसवसेन संकिलिस्सति। सत्तानं हितसुखावहो चस्स अज्झासयो पयोगो च होति। अत्तनो च बुद्धकारकधम्मा उपरूपरि वड्ढन्ति परिपच्चन्ति च। यतो च महापुरिसो उळारतमेन पुञ्ञाभिसन्देन कुसलाभिसन्देन पवत्तिया पच्चयेन सुखस्साहारेन समन्नागतो सत्तानं दक्खिणेय्यो उत्तमगारवट्ठानं असदिसं पुञ्ञक्खेत्तञ्च होति। एवमनेकगुणो अनेकानिसंसो महाभिनीहारो पारमीनं पच्चयोति वेदितब्बो।
यथा च अभिनीहारो, एवं महाकरुणा उपायकोसल्लञ्च। तत्थ उपायकोसल्लं नाम दानादीनं बोधिसम्भारभावस्स निमित्तभूता पञ्ञा, याहि महाकरुणूपायकोसल्लताहि महापुरिसानं अत्तसुखनिरपेक्खता निरन्तरं परहितकरणपसुतता सुदुक्करेहिपि महाबोधिसत्तचरितेहि विसादाभावो पसादसम्बुद्धिदस्सनसवनानुस्सरणकालेसुपि सत्तानं हितसुखप्पटिलाभहेतुभावो च सम्पज्जति। तथा हिस्स पञ्ञाय बुद्धभावसिद्धि, करुणाय बुद्धकम्मसिद्धि, पञ्ञाय सयं तरति, करुणाय परे तारेति, पञ्ञाय परदुक्खं परिजानाति, करुणाय परदुक्खपतिकारं आरभति, पञ्ञाय च दुक्खे निब्बिन्दति, करुणाय दुक्खं सम्पटिच्छति, तथा पञ्ञाय निब्बानाभिमुखो होति, करुणाय वट्टं पापुणाति, तथा करुणाय संसाराभिमुखो होति, पञ्ञाय तत्र नाभिरमति, पञ्ञाय च सब्बत्थ विरज्जति, करुणानुगतत्ता न च न सब्बेसं अनुग्गहाय पवत्तो, करुणाय सब्बेपि अनुकम्पति, पञ्ञानुगतत्ता न च न सब्बत्थ विरत्तचित्तो, पञ्ञाय च अहंकारममंकाराभावो, करुणाय आलसियदीनताभावो, तथा पञ्ञाकरुणाहि यथाक्कमं अत्तपरनाथता धीरवीरभावो, अनत्तन्तपअपरन्तपता, अत्तहितपरहितनिप्फत्ति, निब्भयाभिंसनकभावो, धम्माधिपतिलोकाधिपतिता, कतञ्ञुपुब्बकारिभावो, मोहतण्हाविगमो, विज्जाचरणसिद्धि, बलवेसारज्जनिप्फत्तीति सब्बस्सापि पारमिताफलस्स विसेसेन उपायभावतो पञ्ञाकरुणा पारमीनं पच्चयो। इदञ्च द्वयं पारमीनं विय पणिधानस्सापि पच्चयो।
तथा उस्साहउम्मङ्गअवत्थानहितचरिया च पारमीनं पच्चयाति वेदितब्बा, या बुद्धभावस्स उप्पत्तिट्ठानताय बुद्धभूमियोति वुच्चन्ति। तत्थ उस्साहो नाम बोधिसम्भारानं अब्भुस्सहनवीरियम्। उम्मङ्गो नाम बोधिसम्भारेसु उपायकोसल्लभूता पञ्ञा। अवत्थानं नाम अधिट्ठानं अचलाधिट्ठानता। हितचरिया नाम मेत्ताभावना करुणाभावना च।
तथा नेक्खम्मपविवेकअलोभादोसामोहनिस्सरणप्पभेदा छ अज्झासया। नेक्खम्मज्झासया हि बोधिसत्ता होन्ति कामेसु घरावासे च दोसदस्साविनो, तथा पविवेकज्झासया सङ्गणिकाय दोसदस्साविनो, अलोभज्झासया लोभे दोसदस्साविनो, अदोसज्झासया दोसे दोसदस्साविनो, अमोहज्झासया मोहे दोसदस्साविनो, निस्सरणज्झासया सब्बभवेसु दोसदस्साविनोति। तस्मा एते बोधिसत्तानं छ अज्झासया दानादीनं पारमीनं पच्चयाति वेदितब्बा। न हि लोभादीसु आदीनवदस्सनेन अलोभादीनं अधिकभावेन च विना दानादिपारमियो सम्भवन्ति, अलोभादीनञ्हि अधिकभावेन परिच्चागादिनिन्नचित्तता अलोभज्झासयादिताति वेदितब्बा।
यथा चेते एवं दानज्झासयतादयोपि बोधिया चरन्तानं बोधिसत्तानं दानादिपारमीनं पच्चयो। दानज्झासयताय हि बोधिसत्ता तप्पटिपक्खे मच्छेरे दोसदस्साविनो हुत्वा सम्मदेव दानपारमिं परिपूरेन्ति। सीलज्झासयताय दुस्सील्ये दोसदस्साविनो हुत्वा सम्मदेव सीलपारमिं परिपूरेन्ति। नेक्खम्मज्झासयताय कामेसु घरावासे च , यथाभूतञाणज्झासयताय अञ्ञाणे विचिकिच्छाय च, वीरियज्झासयताय कोसज्जे, खन्तियज्झासयताय अक्खन्तियं, सच्चज्झासयताय विसंवादे, अधिट्ठानज्झासयताय अनधिट्ठाने, मेत्ताज्झासयताय ब्यापादे, उपेक्खाज्झासयताय लोकधम्मेसु आदीनवदस्साविनो हुत्वा सम्मदेव नेक्खम्मादिपारमियो परिपूरेन्ति। दानज्झासयतादयो दानादिपारमीनं निप्फत्तिकारणत्ता पच्चयो।
तथा अपरिच्चागपरिच्चागादीसु यथाक्कमं आदीनवानिसंसपच्चवेक्खणा दानादिपारमीनं पच्चयो। तत्थायं पच्चवेक्खणाविधिखेत्तवत्थुहिरञ्ञसुवण्णगोमहिंसदासिदासपुत्तदारादिपरिग्गहब्यासत्तचित्तानं सत्तानं खेत्तादीनं वत्थुकामभावेन बहुपत्थनीयभावतो राजचोरादिसाधारणभावतो विवादाधिट्ठानतो सपत्तकरणतो निस्सारतो पटिलाभपरिपालनेसु परविहेठनहेतुतो विनासनिमित्तञ्च सोकादिअनेकविहितब्यसनावहतो तदासत्तिनिदानञ्च मच्छेरमलपरियुट्ठितचित्तानं अपायूपपत्तिहेतुभावतोति एवं विविधविपुलानत्थावहानि परिग्गहवत्थूनि नाम। तेसं परिच्चागोयेव एको सोत्थिभावोति परिच्चागे अप्पमादो करणीयो।
अपि च याचको याचमानो अत्तनो गुय्हस्स आचिक्खनतो ‘‘मय्हं विस्सासिको’’ति च, ‘‘पहाय गमनीयमत्तनो सन्तकं गहेत्वा परलोकं याहीति मय्हं उपदेसको’’ति च, ‘‘आदित्ते विय अगारे मरणग्गिना आदित्ते लोके ततो मय्हं सन्तकस्स अपवाहकसहायो’’ति च, ‘‘अपवाहितस्स चस्स अझापननिक्खेपट्ठानभूतो’’ति च दानसङ्खाते कल्याणकम्मस्मिं सहायभावतो सब्बसम्पत्तीनं अग्गभूताय परमदुल्लभाय बुद्धभूमिया सम्पत्तिहेतुभावतो च ‘‘परमो कल्याणमित्तो’’ति च पच्चवेक्खितब्बम्।
तथा ‘‘उळारे कम्मनि अनेनाहं सम्भावितो, तस्मा सा सम्भावना अवितथा कातब्बा’’ति च, ‘‘एकन्तभेदिताय जीवितस्स अयाचितेनापि मया दातब्बं, पगेव याचितेना’’ति च, ‘‘उळारज्झासयेहि गवेसित्वापि दातब्बतो सयमेवागतो मम पुञ्ञेना’’ति च ‘‘याचकस्स दानापदेसेन मय्हमेवायमनुग्गहो’’ति च, ‘‘अहं विय अयं सब्बोपि लोको मया अनुग्गहेतब्बो’’ति च, ‘‘असति याचके कथं मय्हं दानपारमी पूरेय्या’’ति च, ‘‘याचकानमेव चत्थाय मया सब्बो परिग्गहेतब्बो’’ति च, ‘‘मं अयाचित्वाव मम सन्तकं याचका कदा सयमेव गण्हेय्यु’’न्ति च, ‘‘कथमहं याचकानं पियो चस्सं मनापो’’ति च, ‘‘कथं वा ते मय्हं पिया चस्सु मनापा’’ति च, ‘‘कथं वाहं ददमानो दत्वापि च अत्तमनो चस्सं पमुदितो पीतिसोमनस्सजातो’’ति च, ‘‘कथं वा मे याचका भवेय्युं उळारो च दानज्झासयो’’ति च, ‘‘कथं वाहमयाचितो एव याचकानं हदयमञ्ञाय ददेय्य’’न्ति च, ‘‘सति धने याचके च अपरिच्चागो महती मय्हं वञ्चना’’ति च, ‘‘कथं वाहं अत्तनो अङ्गानि जीवितं वापि याचकानं परिच्चजेय्य’’न्ति च परिच्चागनिन्नता उपट्ठपेतब्बा। अपि च ‘‘अत्थो नामायं निरपेक्खं दायकमनुगच्छति, यथा तं निरपेक्खं खेपकं किटको’’ति च अत्थे निरपेक्खताय चित्तं उप्पादेतब्बम्।
याचमानो पन यदि पियपुग्गलो होति, ‘‘पियो मं याचती’’ति सोमनस्सं उप्पादेतब्बम्। अथ उदासीनपुग्गलो होति, ‘‘अयं मं याचमानो अद्धा इमिना परिच्चागेन मित्तो होती’’ति सोमनस्सं उप्पादेतब्बम्। ददन्तोपि हि याचकानं पियो होतीति। अथ पन वेरी पुग्गलो याचति, ‘‘पच्चत्थिको मं याचति, अयं मं याचमानो अद्धा इमिना परिच्चागेन वेरी पियो मित्तो होती’’ति विसेसेन सोमनस्सं उप्पादेतब्बम्। एवं पियपुग्गले विय मज्झत्तवेरिपुग्गलेसुपि मेत्तापुब्बङ्गमं करुणं उपट्ठपेत्वाव दातब्बम्।
सचे पनस्स चिरकालपरिभावितत्ता लोभस्स देय्यधम्मविसया लोभधम्मा उप्पज्जेय्युं, तेन बोधिसत्तपटिञ्ञेन इति पटिसञ्चिक्खितब्बं ‘‘ननु तया सप्पुरिससम्बोधाय अभिनीहारं करोन्तेन सब्बसत्तानं उपकारत्थाय अयं कायो निस्सट्ठो तप्परिच्चागमयञ्च पुञ्ञं, तत्थ नाम ते बाहिरेपि वत्थुस्मिं अभिसङ्गप्पवत्ति हत्थिसिनानसदिसी होति, तस्मा तया न कत्थचि सङ्गो उप्पादेतब्बो। सेय्यथापि नाम महतो भेसज्जरुक्खस्स तिट्ठतो मूलं मूलत्थिका हरन्ति, पपटिकं तचं खन्धं विटपं सारं साखं पलासं पुप्फं फलं फलत्थिका हरन्ति, न तस्स रुक्खस्स ‘मय्हं सन्तकं एते हरन्ती’ति वितक्कसमुदाचारो होति, एवमेव सब्बलोकहिताय उस्सुक्कमापज्जन्तेन मया महादुक्खे अकतञ्ञुके निच्चासुचिम्हि काये परेसं उपकाराय विनियुज्जमाने अणुमत्तोपि मिच्छावितक्को न उप्पादेतब्बो। को वा एत्थ विसेसो अज्झत्तिकबाहिरेसु महाभूतेसु एकन्तभेदनविकिरणविद्धंसनधम्मेसु, केवलं पन सम्मोहविजम्भितमेतं, यदिदं एतं मम एसोहमस्मि एसो मे अत्ताति अभिनिवेसो। तस्मा बाहिरेसु विय अज्झत्तिकेसुपि करचरणनयनादीसु मंसादीसु च अनपेक्खेन हुत्वा ‘तं तदत्थिका हरन्तू’ति निस्सट्ठचित्तेन भवितब्ब’’न्ति।
एवं पटिसञ्चिक्खतो चस्स सम्बोधाय पहितत्तस्स कायजीवितेसु निरपेक्खस्स अप्पकसिरेनेव कायवचीमनोकम्मानि सुविसुद्धानि होन्ति। सो सुविसुद्धकायवचीमनोकम्मन्तो विसुद्धाजीवो ञायपटिपत्तियं ठितो अपायुपायकोसल्लसमन्नागमेन भिय्योसोमत्ताय देय्यधम्मपरिच्चागेन अभयदानसद्धम्मदानेहि च सब्बसत्ते अनुग्गण्हितुं समत्थो होतीति अयं ताव दानपारमियं पच्चवेक्खणानयो।
सीलपारमियं पन एवं पच्चवेक्खितब्बं – इदञ्हि सीलं नाम गङ्गोदकादीहि विसोधेतुं असक्कुणेय्यस्स दोसमलस्स विक्खालनजलं, हरिचन्दनादीहि विनेतुं असक्कुणेय्यस्स रागादिपरिळाहस्स विनयनं, हारमकुटकुण्डलादीहि पचुरजनालङ्कारेहि असाधारणो साधूनं अलङ्कारविसेसो, सब्बदिसावायनतो अकित्तिमो सब्बकालानुरूपो च सुरभिगन्धो, खत्तियमहासालादीहि देवताहि च वन्दनीयादिभावावहनतो परमो वसीकरणमन्तो, चातुमहाराजिकादिदेवलोकारोहणसोपानपन्ति , झानाभिञ्ञानं अधिगमूपायो, निब्बानमहानगरस्स सम्पापकमग्गो, सावकबोधिपच्चेकबोधिसम्मासम्बोधीनं पतिट्ठानभूमि, यं यं वा पनिच्छितं पत्थितं, तस्स तस्स समिज्झनूपायभावतो चिन्तामणिकप्परुक्खादिके च अतिसेति।
वुत्तञ्चेतं भगवता – ‘‘इज्झति, भिक्खवे, सीलवतो चेतोपणिधिविसुद्धत्ता’’ति (दी॰ नि॰ ३.३३७; अ॰ नि॰ ८.३५)। अपरम्पि वुत्तं – ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु ‘सब्रह्मचारीनं पियो च अस्सं मनापो च गरु च भावनीयो चा’ति, सीलेस्वेवस्स परिपूरकारी’’तिआदि (म॰ नि॰ १.६५)। तथा ‘‘अविप्पटिसारत्थानि खो, आनन्द, कुसलानि सीलानी’’ति (अ॰ नि॰ ११.१)। ‘‘पञ्चिमे, गहपतयो, आनिसंसा सीलवतो सीलसम्पदाया’’तिआदिसुत्तानञ्च (दी॰ नि॰ २.१५०; ३.३१६; अ॰ नि॰ ५.२१३; महाव॰ २८५) वसेन सीलस्स गुणा पच्चवेक्खितब्बा। तथा अग्गिक्खन्धोपमसुत्तादीनं (अ॰ नि॰ ७.७२) वसेन सीलविरहे आदीनवा। पीतिसोमनस्सनिमित्ततो अत्तानुवादपरापवाददण्डदुग्गतिभयाभावतो विञ्ञूहि पासंसभावतो अविप्पटिसारहेतुतो सोत्थिट्ठानतो अतिजनसापतेय्याधिपतेय्यायुरूपट्ठानबन्धुमित्तसम्पत्तीनं अतिसयनतो च सीलं पच्चवेक्खितब्बम्। सीलवतो हि अत्तनो सीलसम्पदाहेतु महन्तं पीतिसोमनस्सं उप्पज्जति – ‘‘कतं वत मया कुसलं, कतं कल्याणं, कतं भीरुत्ताण’’न्ति।
तथा सीलवतो अत्ता न उपवदति, न परे विञ्ञू, दण्डदुग्गतिभयानं सम्भवो एव नत्थि। ‘‘सीलवा पुरिसपुग्गलो कल्याणधम्मो’’ति विञ्ञूनं पासंसो होति। तथा सीलवतो य्वायं ‘‘कतं वत मया पापं, कतं लुद्दकं, कतं किब्बिस’’न्ति दुस्सीलस्स विप्पटिसारो उप्पज्जति, सो न होति। सीलञ्च नामेतं अप्पमादाधिट्ठानतो भोगब्यसनादिपरिहारमुखेन महतो अत्थस्स साधनतो मङ्गलभावतो च परमं सोत्थिट्ठानं, निहीनजच्चोपि सीलवा खत्तियमहासालादीनं पूजनीयो होतीति कुलसम्पत्तिं अतिसेति सीलसम्पदा, ‘‘तं किं मञ्ञसि, महाराज? इध ते अस्स दासो कम्मकरो’’तिआदिवचनञ्चेत्थ (दी॰ नि॰ १.१८६) साधकम्। चोरादीहि असाधारणतो परलोकानुगमनतो महप्फलभावतो समथादिगुणाधिट्ठानतो च बाहिरधनं अतिसेति सीलम्। परमस्स चित्तिस्सरियस्स अधिट्ठानभावतो खत्तियादीनं इस्सरियं अतिसेति सीलम्। सीलनिमित्तञ्हि तंतंसत्तनिकायेसु सत्तानं इस्सरियं, वस्ससतदीघप्पमाणतो जीविततो एकाहम्पि सीलवतो जीवितस्स विसिट्ठतावचनतो सति च जीविते सिक्खानिक्खिपनस्स मरणतावचनतो सीलं जीविततो विसिट्ठतरम्। वेरीनम्पि मनुञ्ञभावावहनतो जरारोगविपत्तीहि अनभिभवनीयतो च रूपसम्पत्तिं अतिसेति सीलम्। पासादहम्मियादिट्ठानविसेसे राजयुवराजसेनापतिआदिट्ठानविसेसे च अतिसेति सीलं सुखविसेसाधिट्ठानभावतो। सभावसिनिद्धे सन्तिकावचरेपि बन्धुजने मित्तजने च अतिसेति एकन्तहितसम्पादनतो परलोकानुगमनतो च ‘‘न तं मातापिता कयिरा’’तिआदिवचनञ्चेत्थ (ध॰ प॰ ४३) साधकम्। तथा हत्थिअस्सरथपत्तिबलकायेहि मन्तागदसोत्थानप्पयोगेहि च दुरारक्खं अत्तानं आरक्खाभावेन सीलमेव विसिट्ठतरं अत्ताधीनतो अपराधीनतो महाविसयतो च। तेनेवाह – ‘‘धम्मो हवे रक्खति धम्मचारि’’न्तिआदि (जा॰ १.१०.१०२)। एवमनेकगुणसमन्नागतं सीलन्ति पच्चवेक्खन्तस्स अपरिपुण्णा चेव सीलसम्पदा पारिपूरिं गच्छति अपरिसुद्धा च पारिसुद्धिम्।
सचे पनस्स दीघरत्तं परिचयेन सीलपटिपक्खा धम्मा दोसादयो अन्तरन्तरा उप्पज्जेय्युं, तेन बोधिसत्तपटिञ्ञेन एवं पटिसञ्चिक्खितब्बं – ननु तया सम्बोधाय पणिधानं कतं, सीलविकलेन च न सक्का लोकियापि सम्पत्तियो पापुणितुं, पगेव लोकुत्तरा, सब्बसम्पत्तीनं पन अग्गभूताय सम्मासम्बोधिया अधिट्ठानभूतेन सीलेन परमुक्कंसगतेन भवितब्बं, तस्मा ‘‘किकीव अण्ड’’न्तिआदिना (विसुद्धि॰ १.१९; दी॰ नि॰ अट्ठ॰ १.७) वुत्तनयेन सम्मा सीलं रक्खन्तेन सुट्ठुतरं तया पेसलेन भवितब्बम्।
अपि च तया धम्मदेसनाय यानत्तये सत्तानं अवतारणपरिपाचनानि कातब्बानि, सीलविकलस्स च वचनं न पच्चेतब्बं होति, असप्पायाहारविचारस्स विय वेज्जस्स तिकिच्छनं, तस्मा कथाहं सद्धेय्यो हुत्वा सत्तानं अवतारणपरिपाचनानि करेय्यन्ति सभावपरिसुद्धसीलेन भवितब्बम्। किञ्च झानादिगुणविसेसयोगेन मे सत्तानं उपकारकरणसमत्थता पञ्ञापारमिआदिपरिपूरणञ्च, झानादयो च गुणा सीलपारिसुद्धिं विना न सम्भवन्तीति सम्मदेव सीलं परिसोधेतब्बम्।
तथा ‘‘सम्बाधो घरावासो रजोपथो’’तिआदिना (दी॰ नि॰ १.१९१; सं॰ नि॰ २.१५४; म॰ नि॰ १.२९१; २.१०) घरावासे, ‘‘अट्ठिकङ्कलूपमा कामा’’तिआदिना (म॰ नि॰ १.२३४; पाचि॰ १७५) ‘‘मातापि पुत्तेन विवदती’’तिआदिना (म॰ नि॰ १.१७८) च कामेसु, ‘‘सेय्यथापि पुरिसो इणं आदाय कम्मन्ते पयोजेय्या’’तिआदिना (दी॰ नि॰ १.२१८) कामच्छन्दादीसु आदीनवदस्सनपुब्बङ्गमा वुत्तविपरियायेन ‘‘अब्भोकासो पब्बज्जा’’तिआदिना (दी॰ नि॰ १.१९१; सं॰ नि॰ २.१५४) पब्बज्जादीसु आनिसंसपटिसङ्खावसेन नेक्खम्मपारमियं पच्चवेक्खणा वेदितब्बा। अयमेत्थ सङ्खेपो, वित्थारो पन दुक्खक्खन्ध- (म॰ नि॰ १.१६३ आदयो) आसिविसोपमसुत्ता- (सं॰ नि॰ ४.२३८) दिवसेन वेदितब्बो।
तथा ‘‘पञ्ञाय विना दानादयो धम्मा न विसुज्झन्ति, यथासकं ब्यापारसमत्था च न होन्ती’’ति पञ्ञागुणा मनसिकातब्बा। यथेव हि जीवितेन विना सरीरयन्तं न सोभति, न च अत्तनो किरियासु पटिपत्तिसमत्थं होति, यथा च चक्खादीनि इन्द्रियानि विञ्ञाणेन विना यथासकं विसयेसु किच्चं कातुं नप्पहोन्ति, एवं सद्धादीनि इन्द्रियानि पञ्ञाय विना सकिच्चपटिपत्तियं असमत्थानीति परिच्चागादिपटिपत्तियं पञ्ञा पधानकारणम्। उम्मीलितपञ्ञाचक्खुका हि महाबोधिसत्ता अत्तनो अङ्गपच्चङ्गानिपि दत्वा अनत्तुक्कंसका अपरवम्भका च होन्ति, भेसज्जरुक्खा विय विकप्परहिता कालत्तयेपि सोमनस्सजाता। पञ्ञावसेन हि उपायकोसल्लयोगतो परिच्चागो परहितप्पवत्तिया दानपारमिभावं उपेति। अत्तत्थञ्हि दानं वड्ढिसदिसं होति।
तथा पञ्ञाय अभावेन तण्हादिसंकिलेसावियोगतो सीलस्स विसुद्धि एव न सम्भवति, कुतो सब्बञ्ञुगुणाधिट्ठानभावो। पञ्ञवा एव च घरावासे कामगुणेसु संसारे च आदीनवं पब्बज्जाय झानसमापत्तियं निब्बाने च आनिसंसं सुट्ठु सल्लक्खेन्तो पब्बजित्वा झानसमापत्तियो निब्बत्तेत्वा निब्बानाभिमुखो परे च तत्थ पतिट्ठापेति। वीरियञ्च पञ्ञाविरहितं यथिच्छितमत्थं न साधेति दुरारम्भभावतो। वरमेव हि अनारम्भो दुरारम्भतो, पञ्ञासहितेन पन वीरियेन न किञ्चि दुरधिगमं उपायपटिपत्तितो। तथा पञ्ञवा एव परापकारादीनं अधिवासकजातिको होति, न दुप्पञ्ञो। पञ्ञाविरहितस्स च परेहि उपनीता अपकारा खन्तिया पटिपक्खमेव अनुब्रूहेन्ति, पञ्ञवतो पन ते खन्तिसम्पत्तिया परिब्रूहनवसेन अस्सा थिरभावाय संवत्तन्ति। पञ्ञवा एव तीणिपि सच्चानि नेसं कारणानि पटिपक्खे च यथाभूतं जानित्वा परेसं अविसंवादको होति।
तथा पञ्ञाबलेन अत्तानं उपत्थम्भेत्वा धितिसम्पदाय सब्बपारमीसु अचलसमादानाधिट्ठानो होति। पञ्ञवा एव च पियमज्झत्तवेरिविभागं अकत्वा सब्बत्थ हितूपसंहारकुसलो होति। तथा पञ्ञावसेन लाभालाभादिलोकधम्मसन्निपाते निब्बिकारताय मज्झत्तो होति। एवं सब्बासं पारमीनं पञ्ञाव पारिसुद्धिहेतूति पञ्ञागुणा पच्चवेक्खितब्बा। अपि च पञ्ञाय विना न दस्सनसम्पत्ति, अन्तरेन च दिट्ठिसम्पदं न सीलसम्पदा , सीलदिट्ठिसम्पदाविरहितस्स न समाधिसम्पदा, असमाहितेन च न सक्का अत्तहितमत्तम्पि साधेतुं, पगेव उक्कंसगतं परहितन्ति परहिताय पटिपन्नेन ‘‘ननु तया सक्कच्चं पञ्ञाय परिवुद्धियं आयोगो करणीयो’’ति बोधिसत्तेन अत्ता ओवदितब्बो। पञ्ञानुभावेन हि महासत्तो चतुरधिट्ठानाधिट्ठितो चतूहि सङ्गहवत्थूहि लोकं अनुग्गण्हन्तो सत्ते निय्यानमग्गे अवतारेति, इन्द्रियानि च नेसं परिपाचेति।
तथा पञ्ञाबलेन खन्धायतनादीसु पविचयबहुलोपवत्तिनिवत्तियो याथावतो परिजानन्तो दानादयो गुणे विसेसनिब्बेधभागियभावं नयन्तो बोधिसत्तसिक्खाय परिपूरकारी होतीति एवमादिना अनेकाकारवोकारे पञ्ञागुणे ववत्थपेत्वा पञ्ञापारमी अनुब्रूहेतब्बा।
तथा दिस्समानानिपि लोकियानि कम्मानि निहीनवीरियेन पापुणितुं असक्कुणेय्यानि, अगणितखेदेन पन आरद्धवीरियेन दुरधिगमं नाम नत्थि। निहीनवीरियो हि ‘‘संसारमहोघतो सब्बसत्ते सन्तारेस्सामी’’ति आरभितुमेव न सक्कुणाति। मज्झिमो आरभित्वा अन्तरा वोसानमापज्जति। उक्कट्ठवीरियो पन अत्तसुखनिरपेक्खो आरम्भपारमिमधिगच्छतीति वीरियसम्पत्ति पच्चवेक्खितब्बा। अपि च ‘‘यस्स अत्तनो एव संसारपङ्कतो समुद्धरणत्थमारम्भो, तस्सापि न वीरियस्स सिथिलभावे मनोरथानं मत्थकप्पत्ति सक्का सम्भावेतुं, पगेव सदेवकस्स लोकस्स समुद्धरणत्थं कताभिनीहारेना’’ति च ‘‘रागादीनं दोसगणानं मत्तमहागजानं विय दुन्निवारभावतो तन्निदानानञ्च कम्मसमादानानं उक्खित्तासिकवधकसदिसभावतो तन्निमित्तानञ्च दुग्गतीनं सब्बदा विवटमुखभावतो, तत्थ नियोजकानञ्च पापमित्तानं सदा सन्निहितभावतो तदोवादकारिताय च बालस्स पुथुज्जनभावस्स सतिसम्भवे युत्तं सयमेव संसारदुक्खतो निस्सरितुन्ति मिच्छावितक्का वीरियानुभावेन दूरीभवन्ती’’ति च ‘‘यदि पन सम्बोधि अत्ताधीनेन वीरियेन सक्का समधिगन्तुं, किमेत्थ दुक्कर’’न्ति च एवमादिना नयेन वीरियगुणा पच्चवेक्खितब्बा।
तथा खन्ति नामायं निरवसेसगुणपटिपक्खस्स कोधस्स विधमनतो गुणसम्पादने साधूनमप्पटिहतमायुधं, पराभिभवसमत्थानं अलङ्कारो, समणब्राह्मणानं बलसम्पदा, कोधग्गिविनयनउदकधारा, कल्याणस्स कित्तिसद्दस्स सञ्जातिदेसो, पापपुग्गलानं वचीविसवूपसमकरो मन्तागदो, संवरे ठितानं परमा धीरपकति, गम्भीरासयताय सागरो, दोसमहासागरस्स वेला, अपायद्वारस्स पिदहनकवाटं, देवब्रह्मलोकानं आरोहणसोपानं, सब्बगुणानं अधिवासनभूमि, उत्तमा कायवचीमनोविसुद्धीति मनसिकातब्बम्।
अपि च ‘‘एते सत्ता खन्तिसम्पत्तिया अभावतो इधलोके तप्पन्ति, परलोके च तपनीयधम्मानुयोगतो’’ति च ‘‘यदिपि परापकारनिमित्तं दुक्खं उप्पज्जति, तस्स पन दुक्खस्स खेत्तभूतो अत्तभावो बीजभूतञ्च कम्मं मयाव अभिसङ्खत’’न्ति च ‘‘तस्स च दुक्खस्स आणण्यकारणमेत’’न्ति च ‘‘अपकारके असति कथं मय्हं खन्तिसम्पदा सम्भवती’’ति च ‘‘यदिपायं एतरहि अपकारको, अयं नाम पुब्बे अनेन मय्हं उपकारो कतो’’ति च ‘‘अपकारो एव वा खन्तिनिमित्तताय उपकारो’’ति च ‘‘सब्बेपिमे सत्ता मय्हं पुत्तसदिसा, पुत्तकतापराधेसु च को कुज्झिस्सती’’ति च ‘‘येन कोधपिसाचावेसेन अयं मय्हं अपरज्झति, स्वायं कोधभूतावेसो मया विनेतब्बो’’ति च, ‘‘येन अपकारेन इदं मय्हं दुक्खं उप्पन्नं, तस्स अहम्पि निमित्त’’न्ति च, ‘‘येहि धम्मेहि अपकारो कतो, यत्थ च कतो, सब्बेपि ते तस्मिं एव खणे निरुद्धा कस्सिदानि केन कोपो कातब्बो’’ति च, ‘‘अनत्तताय सब्बधम्मानं को कस्स अपरज्झती’’ति च पच्चवेक्खन्तेन खन्तिसम्पदा अनुब्रूहेतब्बा।
यदि पनस्स दीघरत्तं परिचयेन परापकारनिमित्तको कोधो चित्तं परियादाय तिट्ठेय्य, तेन इति पटिसञ्चिक्खितब्बं – ‘‘खन्ति नामेसा परापकारस्स पटिपक्खपटिपत्तीनं पच्चुपकारकारण’’न्ति च ‘‘अपकारो च मय्हं दुक्खूपनिसा सद्धाति दुक्खुप्पादनेन सद्धाय सब्बलोके अनभिरतिसञ्ञाय च पच्चयो’’ति च, ‘‘इन्द्रियपकति हेसा यदिदं इट्ठानिट्ठविसयसमायोगो। तत्थ अनिट्ठविसयसमायोगो मय्हं न सियाति तं कुतेत्थ लब्भा’’ति च ‘‘कोधवसिको सत्तो कोधेन उम्मत्तो विक्खित्तचित्तो, तत्थ किं पच्चपकारेना’’ति च ‘‘सब्बेपिमे सत्ता सम्मासम्बुद्धेन ओरसपुत्ता विय परिपालिता, तस्मा न तत्थ मया चित्तकोपो कातब्बो’’ति च, ‘‘अपराधके च सति गुणे गुणवति मया कोपो न कातब्बो’’ति च, ‘‘असति गुणे विसेसेन करुणायितब्बो’’ति च ‘‘कोपेन च मय्हं गुणयसा निहीयन्ती’’ति च, ‘‘कुज्झनेन मय्हं दुब्बण्णदुक्खसेय्यादयो सपत्तकन्ता आगच्छन्ती’’ति च, ‘‘कोधो च नामायं सब्बाहितकारको सब्बहितविनासको बलवा पच्चत्थिको’’ति च, ‘‘सति च खन्तिया न कोचि पच्चत्थिको’’ति च, ‘‘अपराधकेन अपराधनिमित्तं यं आयतिं लद्धब्बं दुक्खं सति च खन्तिया मय्हं तदभावो’’ति च, ‘‘चिन्तनेन कुज्झन्तेन च मया पच्चत्थिकोयेव अनुवत्तितो होती’’ति च, ‘‘कोधे च मया खन्तिया अभिभूते तस्स दासभूतो पच्चत्थिको सम्मदेव अभिभूतो होती’’ति च, ‘‘कोधनिमित्तं खन्तिगुणपरिच्चागो मय्हं न युत्तो’’ति च, ‘‘सति च कोधे गुणविरोधपच्चनीकधम्मे कथं मे सीलादिधम्मा पारिपूरिं गच्छेय्युं, असति च तेसु कथाहं सत्तानं उपकारबहुलो पटिञ्ञानुरूपं उत्तमं सम्पत्तिं पापुणिस्सामी’’ति च, ‘‘खन्तिया च सति बहिद्धा विक्खेपाभावतो समाहितस्स सब्बे सङ्खारा अनिच्चतो दुक्खतो सब्बे धम्मा अनत्ततो निब्बानञ्च असङ्खतामतसन्तपणीततादिभावतो निज्झानं खमन्ति बुद्धधम्मा च अचिन्तेय्यापरिमेय्यप्पभावा’’ति।
ततो च अनुलोमियं खन्तियं ठितो केवला इमे अत्तत्तनियभावरहिता धम्ममत्ता यथासकं पच्चयेहि उप्पज्जन्ति वयन्ति, न कुतोचि आगच्छन्ति, न कुहिञ्चि गच्छन्ति, न च कत्थचि पतिट्ठिता, न चेत्थ कोचि कस्सचि ब्यापारोति अहंकारममंकारानधिट्ठानता निज्झानं खमति, येन बोधिसत्तो बोधिया नियतो अनावत्तिधम्मो होतीति एवमादिना खन्तिपारमिया पच्चवेक्खणा वेदितब्बा।
तथा सच्चेन विना सीलादीनं असम्भवतो पटिञ्ञानुरूपं पटिपत्तिया अभावतो च, सच्चधम्मातिक्कमे च सब्बपापधम्मानं समोसरणतो असच्चसन्धस्स अपच्चयिकभावतो आयतिञ्च अनादेय्यवचनतावहनतो सम्पन्नसच्चस्स च, सब्बगुणाधिट्ठानभावतो सच्चाधिट्ठानेन सब्बबोधिसम्भारानं पारिसुद्धिपारिपूरिसामत्थियतो सभावधम्माविसंवादनेन सब्बबोधिसम्भारकिच्चकरणतो बोधिसत्तपटिपत्तिया च, परिनिप्फत्तितोतिआदिना सच्चपारमिया सम्पत्तियो पच्चवेक्खितब्बा।
तथा दानादीसु दळ्हसमादानं तंपटिपक्खसन्निपाते च नेसं अचलाधिट्ठानं तत्थ च धीरवीरभावं विना न दानादिसम्भारा सम्बोधिनिमित्ता सम्भवन्तीतिआदिना अधिट्ठाने गुणा पच्चवेक्खितब्बा।
तथा ‘‘अत्तहितमत्ते अवतिट्ठन्तेनापि सत्तेसु हितचित्ततं विना न सक्का इधलोकपरलोकसम्पत्तियो पापुणितुं, पगेव सब्बसत्ते निब्बानसम्पत्तियं पतिट्ठापेतुकामेना’’ति च, ‘‘पच्छा सब्बसत्तानं लोकुत्तरसम्पत्तिं आकङ्खन्तेन इदानि लोकियसम्पत्तिआकङ्खा युत्तरूपा’’ति च, ‘‘इदानि आसयमत्तेन परेसं हितसुखूपसंहारं कातुं असक्कोन्तो कदा पयोगेन तं साधेस्सामी’’ति च, ‘‘इदानि मया हितसुखूपसंहारेन संवड्ढिता पच्छा धम्मसंविभागसहाया मय्हं भविस्सन्ती’’ति च, ‘‘एतेहि विना न मय्हं बोधिसम्भारा सम्भवन्ति, तस्मा सब्बबुद्धगुणविभूतिनिप्फत्तिकारणत्ता मय्हं एते परमं पुञ्ञक्खेत्तं अनुत्तरं कुसलायतनं उत्तमं गारवट्ठान’’न्ति च, सविसेसं सत्तेसु सब्बेसु हितज्झासयता पच्चुपट्ठपेतब्बा , किञ्च करुणाधिट्ठानतोपि सब्बसत्तेसु मेत्ता अनुब्रूहेतब्बा। विमरियादीकतेन हि चेतसा सत्तेसु हितसुखूपसंहारनिरतस्स तेसं अहितदुक्खापनयनकामता बलवती उप्पज्जति दळ्हमूला। करुणा च सब्बेसं बुद्धकारकधम्मानं आदि चरणं पतिट्ठा मूलं मुखं पमुखन्ति एवमादिना मेत्ताय गुणा पच्चवेक्खितब्बा।
तथा ‘‘उपेक्खाय अभावे सत्तेहि कता विप्पकारा चित्तस्स विकारं उप्पादेय्युं, सति च चित्तविकारे दानादीनं सम्भारानं सम्भवो एव नत्थी’’ति च, ‘‘मेत्तासिनेहेन सिनेहिते चित्ते उपेक्खाय विना सम्भारानं पारिसुद्धि न होती’’ति च, ‘‘अनुपेक्खको सम्भारेसु पुञ्ञसम्भारं तब्बिपाकञ्च सत्तहितत्थं परिणामेतुं न सक्कोती’’ति च, ‘‘उपेक्खाय अभावे देय्यधम्मपटिग्गाहकानं विभागं अकत्वा परिच्चजितुं न सक्कोती’’ति च, ‘‘उपेक्खारहितेन जीवितपरिक्खारानं जीवितस्स च अन्तरायं अमनसिकरित्वा सीलविसोधनं कातुं न सक्कोती’’ति च, तथा उपेक्खावसेन अरतिरतिसहस्सेव नेक्खम्मबलसिद्धितो उपपत्तितो इक्खणवसेन सब्बसम्भारकिच्चनिप्फत्तितो अच्चारद्धस्स वीरियस्स अनुपेक्खणे पधानकिच्चाकरणतो उपेक्खतो एव तितिक्खानिज्झानसम्भवतो उपेक्खावसेन सत्तसङ्खारानं अविसंवादनतो लोकधम्मानं अज्झुपेक्खणेन समादिन्नधम्मेसु अचलाधिट्ठानसिद्धितो परापकारादीसु अनाभोगवसेनेव मेत्ताविहारनिप्फत्तितोति सब्बबोधिसम्भारानं समादानाधिट्ठानपारिपूरिनिप्फत्तियो उपेक्खानुभावेन सम्पज्जन्तीति एवमादिना नयेन उपेक्खापारमी पच्चवेक्खितब्बा। एवं अपरिच्चागपरिच्चागादीसु यथाक्कमं आदीनवानिसंसपच्चवेक्खणा दानादिपारमीनं पच्चयोति दट्ठब्बम्।
तथा सपरिक्खारा पञ्चदस चरणधम्मा पञ्च च अभिञ्ञायो। तत्थ चरणधम्मा नाम सीलसंवरो, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, जागरियानुयोगो, सत्त सद्धम्मा, चत्तारि झानानि च। तेसु सीलादीनं चतुन्नं तेरसापि धुतधम्मा अप्पिच्छतादयो च परिक्खारा। सद्धम्मेसु सद्धाय बुद्धधम्मसङ्घसीलचागदेवतूपसमानुस्सतिलूखपुग्गलपरिवज्जन- सिनिद्धपुग्गलसेवनपसादनीयधम्मपच्चवेक्खणतदधिमुत्तता परिक्खारो। हिरोत्तप्पानं अकुसलादीनवपच्चवेक्खणअपायादीनवपच्चवेक्खणकुसलधम्मूपत्थम्भन- भावपच्चवेक्खणहिरोत्तप्परहितपुग्गलपरिवज्जनहिरोत्तप्पसम्पन्नपुग्गलसेनतदधिमुत्तता। बाहुसच्चस्स पुब्बयोगपरिपुच्छक- भावसद्धम्माभियोगअनवज्जविज्जाट्ठानादिपरिचयपरिपक्किन्द्रियताकिलेसदूरीभावअप्पस्सुत- परिवज्जनबहुस्सुतसेवनतदधिमुत्तता। वीरियस्स अपायभयपच्चवेक्खण- गमनवीथिपच्चवेक्खणधम्ममहत्तपच्चवेक्खणथिनमिद्धविनोदनकुसीतपुग्गलपरिवज्जन- आरद्धवीरियपुग्गलसेवनसम्मप्पधानपच्चवेक्खणतदधिमुत्तता । सतिया सतिसम्पजञ्ञमुट्ठस्सतिपुग्गलपरिवज्जनउपट्ठितस्सतिपुग्गलसेवनतदधिमुत्तता। पञ्ञाय परिपुच्छकभारवत्थुविसदकिरियाइन्द्रियसमत्तपटिपादनदुप्पञ्ञपुग्गल- परिवज्जनपञ्ञवन्तपुग्गलसेवनगम्भीरञाणचरियपच्चवेक्खणतदधिमुत्तता। चतुन्नं झानानं सीलादिचतुक्कं अट्ठतिंसाय आरम्मणेसु पुब्बभागभावना आवज्जनादिवसीभावकरणञ्च परिक्खारो। तत्थ सीलादीहि पयोगसुद्धिया सत्तानं अभयदाने आसयसुद्धिया आमिसदाने उभयसुद्धिया धम्मदाने समत्थो होतीतिआदिना चरणादीनं दानादिसम्भारानं पच्चयभावो यथारहं निद्धारेतब्बो। अतिवित्थारभयेन न निद्धारयिम्हाति। एवं सम्पत्तिचक्कादयोपि दानादीनं पच्चयोति वेदितब्बा।
को संकिलेसोति? अविसेसेन तण्हादीहि परामट्ठभावो पारमीनं संकिलेसो, विसेसेन पन देय्यधम्मपटिग्गाहकविकप्पा दानपारमिया संकिलेसो। सत्तकालविकप्पा सीलपारमिया, कामभवतदुपसमेसु अभिरतिअनभिरतिविकप्पा नेक्खम्मपारमिया, अहं ममाति विकप्पा पञ्ञापारमिया, लीनुद्धच्चविकप्पा वीरियपारमिया, अत्तपरविकप्पा खन्तिपारमिया, अदिट्ठादीसु दिट्ठादिविकप्पा सच्चपारमिया, बोधिसम्भारतब्बिपक्खेसु दोसगुणविकप्पा अधिट्ठानपारमिया, हिताहितविकप्पा मेत्तापारमिया, इट्ठानिट्ठविकप्पा उपेक्खापारमिया संकिलेसोति दट्ठब्बम्।
किं वोदानन्ति? तण्हादीहि अनुपघातो यथावुत्तविकप्पविरहो च एतासं वोदानन्ति वेदितब्बम्। अनुपहता हि तण्हामानदिट्ठिकोधूपनाहमक्खपळासइस्सामच्छरिय- मायासाठेय्यथम्भसारम्भमदप्पमादादीहि किलेसेहि देय्यधम्मपटिग्गाहकविकप्पादिरहिता च दानादिपारमियो परिसुद्धा पभस्सरा भवन्तीति।
को पटिपक्खोति? अविसेसेन सब्बेपि संकिलेसा सब्बेपि अकुसला धम्मा एतासं पटिपक्खो, विसेसेन पन पुब्बे वुत्ता मच्छेरादयोति वेदितब्बा। अपि च देय्यधम्मपटिग्गाहकदानफलेसु अलोभादोसामोहगुणयोगतो लोभदोसमोहपटिपक्खं दानं, कायादिदोसवङ्कापगमतो लोभादिपटिपक्खं सीलं, कामसुखपरूपघातअत्तकिलमथपरिवज्जनतो दोसत्तयपटिपक्खं नेक्खम्मं, लोभादीनं अन्धीकरणतो ञाणस्स च अनन्धीकरणतो लोभादिपटिपक्खा पञ्ञा , अलीनानुद्धतञायारम्भवसेन लोभादिपटिपक्खं वीरियं, इट्ठानिट्ठसुञ्ञतानं खमनतो लोभादिपटिपक्खा खन्ति, सतिपि परेसं उपकारे अपकारे च यथाभूतप्पवत्तिया लोभादिपटिपक्खं सच्चं, लोकधम्मे अभिभुय्य यथासमादिन्नेसु सम्भारेसु अचलनतो लोभादिपटिपक्खं अधिट्ठानं, नीवरणविवेकतो लोभादिपटिपक्खा मेत्ता, इट्ठानिट्ठेसु अनुनयपटिघविद्धंसनतो समप्पवत्तितो च लोभादिपटिपक्खा उपेक्खाति दट्ठब्बम्।
का पटिपत्तीति? दानपारमिया ताव सुखूपकरणसरीरजीवितपरिच्चागेन भयापनुदनेन धम्मोपदेसेन च बहुधा सत्तानं अनुग्गहकरणं पटिपत्ति। तत्थ आमिसदानं अभयदानं धम्मदानन्ति दातब्बवत्थुवसेन तिविधं दानम्। तेसु बोधिसत्तस्स दातब्बवत्थु अज्झत्तिकं बाहिरन्ति दुविधम्। तत्थ बाहिरं अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यन्ति दसविधम्। अन्नादीनं खादनीयभोजनीयादिविभागेन अनेकविधम्। तथा रूपारम्मणं याव धम्मारम्मणन्ति आरम्मणतो छब्बिधम्। रूपारम्मणादीनञ्च नीलादिविभागेन अनेकविधम्। तथा मणिकनकरजतमुत्तापवाळादि, खेत्तवत्थुआरामादि, दासिदासगोमहिंसादि नानाविधवित्तूपकरणवसेन अनेकविधम्।
तत्थ महापुरिसो बाहिरं वत्थुं देन्तो ‘‘यो येन अत्थिको, तं तस्स देति, देन्तो च तस्स अत्थिको’’ति सयमेव जानन्तो अयाचितोपि देति पगेव याचितो। मुत्तचागो देति, नो अमुत्तचागो, परियत्तं देति, नो अपरियत्तं सति देय्यधम्मे। न पच्चुपकारसन्निस्सितो देति। असति देय्यधम्मे हि परियत्ते संविभागारहं संविभजति। न च देति परूपघातावहं सत्थविसमज्जादिकं, नापि कीळनकं यं अनत्थूपसंहितं पमादावहञ्च। न च गिलानस्स याचकस्स पानभोजनादिअसप्पायं पमाणरहितं वा देति, पमाणयुत्तं पन सप्पायमेव देति।
तथा याचितो गहट्ठानं गहट्ठानुच्छविकं देति, पब्बजितानं पब्बजितानुच्छविकं देति, मातापितरो ञातिसालोहिता मित्तामच्चा पुत्तदारदासकम्मकराति एतेसु कस्सचि पीळं अजनेन्तो देति, न च उळारं देय्यधम्मं पटिजानित्वा लूखं देति, न च लाभसक्कारसिलोकसन्निस्सितो देति, न च पच्चुपकारसन्निस्सितो देति, न च फलपाटिकङ्खी देति अञ्ञत्र सम्मासम्बोधिया, न च याचके देय्यधम्मं वा जिगुच्छन्तो देति, न च असञ्ञतानं याचकानं अक्कोसकरोसकानम्पि अपविद्धं दानं देति, अञ्ञदत्थु पसन्नचित्तो अनुकम्पन्तो सक्कच्चमेव देति, न च कोतूहलमङ्गलिको हुत्वा देति, कम्मफलमेव पन सद्दहन्तो देति, नपि याचके पयिरुपासनादीहि परिकिलेसेत्वा देति, अपरिकिलेसन्तो एव पन देति, न च परेसं वञ्चनाधिप्पायो भेदनाधिप्पायो वा दानं देति, असंकिलिट्ठचित्तो एव देति, नपि फरुसवाचो भाकुटिमुखो दानं देति, पियवादी पन पुब्बभासी मितवचनो हुत्वा देति , यस्मिञ्च देय्यधम्मे उळारमनुञ्ञताय वा चिरपरिचयेन वा गेधसभावताय वा लोभधम्मो अधिमत्तो होति, जानन्तो बोधिसत्तो तं खिप्पमेव पटिविनोदेत्वा याचके परियेसित्वापि देति, यञ्च देय्यवत्थु परित्तं याचकोपि पच्चुपट्ठितो, तं अचिन्तेत्वापि अत्तानं बाधेत्वा देन्तो याचकं सम्मानेति यथा तं अकित्तिपण्डितो। न च महापुरिसो अत्तनो पुत्तदारदासकम्मकरपोरिसे याचितो ते असञ्ञापिते दोमनस्सप्पत्ते याचकानं देति, सम्मदेव पन सञ्ञापिते सोमनस्सप्पत्ते देति। देन्तो च यक्खरक्खसपिसाचादीनं वा मनुस्सानं कुरूरकम्मन्तानं वा जानन्तो न देति, तथा रज्जम्पि तादिसानं न देति। ये लोकस्स अहिताय दुक्खाय अनत्थाय पटिपज्जन्ति, ये पन धम्मिका धम्मेन लोकं पालेन्ति, तेसं देति। एवं ताव बाहिरदाने पटिपत्ति वेदितब्बा।
अज्झत्तिकदानं पन द्वीहि आकारेहि वेदितब्बम्। कथं? यथा नाम कोचि पुरिसो घासच्छादनहेतु अत्तानं परस्स निस्सज्जति, विधेय्यभावं उपगच्छति दासब्यं, एवमेव महापुरिसो सम्बोधिहेतु निरामिसचित्तो सत्तानं अनुत्तरं हितसुखं इच्छन्तो अत्तनो दानपारमिं परिपूरेतुकामो अत्तानं परस्स निस्सज्जति, विधेय्यभावं उपगच्छति यथाकामकरणीयतम्। करचरणनयनादिअङ्गपच्चङ्गं तेन तेन अत्थिकानं अकम्पितो अनोलीनो अनुप्पदेति, न तत्थ सज्जति न सङ्कोचं आपज्जति यथा तं बाहिरवत्थुस्मिं, तथा हि महापुरिसो द्वीहि आकारेहि बाहिरवत्थुं परिच्चजति यथासुखं परिभोगाय वा याचकानं तेसं मनोरथं परिपूरेन्तो, अत्तनो वसीभावाय वा, तत्थ सब्बेन सब्बं मुत्तचागो, एवमहं निस्सङ्गभावनाय सम्बोधिं पापुणिस्सामीति। एवं अज्झत्तिकवत्थुस्मिन्ति वेदितब्बम्।
तत्थ यं अज्झत्तिकवत्थु दीयमानं याचकस्स एकन्तेनेव हिताय संवत्तति, तं देति, न इतरम्। न च महापुरिसो मारस्स मारकायिकानं देवतानं वा विहिंसाधिप्पायानं अत्तनो अत्तभावं अङ्गपच्चङ्गानि वा जानमानो देति ‘‘मा तेसं अनत्थो अहोसी’’ति। यथा च मारकायिकानं, एवं तेहि अन्वाविट्ठानम्पि न देति, नपि उम्मत्तकानम्। इतरेसं पन याचियमानो समनन्तरमेव देति, तादिसाय याचनाय दुल्लभभावतो तादिसस्स च दानस्स दुक्करभावतो।
अभयदानं पन राजतो चोरतो अग्गितो उदकतो वेरिपुग्गलतो सीहब्यग्घादिवाळमिगतो नागयक्खरक्खसपिसाचादितो सत्तानं भये पच्चुपट्ठिते ततो परित्ताणभावेन वेदितब्बम्।
धम्मदानं पन असंकिलिट्ठचित्तस्स अविपरीता धम्मदेसना, ओपायिको हितस्स उपदेसो दिट्ठधम्मिकसम्परायिकपरमत्थवसेन येन सासने अनोतिण्णानं अवतारणं ओतिण्णानं परिपाचनम्। तत्थायं नयो – सङ्खेपतो ताव दानकथा सीलकथा सग्गकथा कामानं आदीनवो संकिलेसो च नेक्खम्मे आनिसंसो। वित्थारतो पन सावकबोधियं अधिमुत्तचित्तानं सरणगमनं सीलसंवरो इन्द्रियेसु गुत्तद्वारता भोजने मत्तञ्ञुता जागरियानुयोगो सत्त सद्धम्मा अट्ठतिंसाय आरम्मणेसु कम्मकरणवसेन समथानुयोगो रूपकायादीसु विपस्सनाभिनिवेसेसु यथारहं अभिनिवेसमुखेन विपस्सनानुयोगो, तथा विसुद्धिपटिपदा सम्मत्तगहणं तिस्सो विज्जा छ अभिञ्ञा चतस्सो पटिसम्भिदा सावकबोधीति एतेसं गुणसंकित्तनवसेन यथारहं तत्थ तत्थ पतिट्ठापना परियोदपना च। तथा पच्चेकबोधियं सम्मासम्बोधियञ्च अधिमुत्तानं सत्तानं यथारहं दानादिपारमीनं सभावरसलक्खणादिसंकित्तनमुखेन तीसुपि अवत्थासु तेसं बुद्धानं महानुभावताविभावनेन यानद्वये पतिट्ठापना परियोदपना च। एवं महापुरिसो सत्तानं धम्मदानं देति।
तथा महापुरिसो सत्तानं आमिसदानं देन्तो ‘‘इमिनाहं दानेन सत्तानं आयुवण्णसुखबलपटिभानादिसम्पत्तिञ्च रमणीयं अग्गफलसम्पत्तिञ्च निप्फादेय्य’’न्ति अन्नदानं देति, तथा सत्तानं कामकिलेसपिपासावूपसमाय पानं देति, तथा सुवण्णवण्णताय हिरोत्तप्पालङ्कारस्स च निप्फत्तिया वत्थानि देति, तथा इद्धिविधस्स चेव निब्बानसुखस्स च निप्फत्तिया यानं देति, तथा सीलगन्धनिप्फत्तिया गन्धं देति, तथा बुद्धगुणसोभानिप्फत्तिया मालाविलेपनं देति, बोधिमण्डासननिप्फत्तिया आसनं देति, तथागतसेय्यानिप्फत्तिया सेय्यं देति, सरणभावनिप्फत्तिया आवसथं देति, पञ्चचक्खुपटिलाभाय पदीपेय्यं देति, ब्यामप्पभानिप्फत्तिया रूपदानं देति, ब्रह्मस्सरनिप्फत्तिया सद्ददानं देति, सब्बलोकस्स पियभावाय रसदानं देति, बुद्धसुखुमालभावाय फोट्ठब्बदानं देति, अजरामरभावाय भेसज्जदानं देति, किलेसदासब्यविमोचनत्थं दासानं भुजिस्सतादानं देति, सद्धम्माभिरतिया अनवज्जखिड्डारतिहेतुदानं देति, सब्बेपि सत्ते अरियाय जातिया अत्तनो पुत्तभावूपनयनाय पुत्तदानं देति, सकलस्सपि लोकस्स पतिभावूपगमनाय दारदानं देति, सुभलक्खणसम्पत्तिया सुवण्णमणिमुत्तापवाळादिदानं, अनुब्यञ्जनसम्पत्तिया नानाविधविभूसनदानं, सद्धम्मकोसाधिगमाय वित्तकोसदानं, धम्मराजभावाय रज्जदानं, झानादिसम्पत्तिया आरामुय्यानतळाकवनदानं, चक्कङ्कितेहि पादेहि बोधिमण्डूपसङ्कमनाय चरणदानं, चतुरोघनित्थरणाय सत्तानं सद्धम्महत्थदानत्थं हत्थदानं, सद्धिन्द्रियादिपटिलाभाय कण्णनासादिदानं, समन्तचक्खुपटिलाभाय चक्खुदानं, ‘‘दस्सनसवनानुस्सरणपारिचरियादीसु सब्बकालं सब्बसत्तानं हितसुखावहो, सब्बलोकेन च उपजीवितब्बो मे कायो भवेय्या’’ति मंसलोहितादिदानं, ‘‘सब्बलोकुत्तमो भवेय्य’’न्ति उत्तमङ्गदानं देति।
एवं ददन्तो च न अनेसनाय देति, न च परोपघातेन, न भयेन, न लज्जाय, न दक्खिणेय्यरोसनेन, न पणीते सति लूखं, न अत्तुक्कंसनेन, न परवम्भनेन, न फलाभिसङ्खाय, न याचकजिगुच्छाय, न अचित्तीकारेन देति, अथ खो सक्कच्चं देति, सहत्थेन देति, कालेन देति, चित्तीकत्वा देति, अविभागेन देति। तीसु कालेसु सोमनस्सितो देति, ततो एव च दत्वा न पच्छानुतापी होति। न पटिग्गाहकवसेन मानावमानं करोति, पटिग्गाहकानं पियसमुदाचारो होति वदञ्ञू याचयोगो सपरिवारदायको। अन्नदानञ्हि देन्तो ‘‘तं सपरिवारं कत्वा दस्सामी’’ति वत्थादीहि सद्धिं देति। तथा वत्थदानं देन्तो ‘‘तं सपरिवारं कत्वा दस्सामी’’ति अन्नादीहि सद्धिं देति। यानदानादीसुपि एसेव नयो।
तथा रूपदानं देन्तो इतरारम्मणानिपि तस्स परिवारं कत्वा देति, एवं सेसेसुपि। तत्थ रूपदानं नाम नीलपीतलोहितओदातादिवण्णासु पुप्फवत्थधातूसु अञ्ञतरं लभित्वा रूपवसेन आभुजित्वा ‘‘रूपदानं दस्सामि, रूपदानं मय्ह’’न्ति चिन्तेत्वा तादिसे दक्खिणेय्ये दानं पतिट्ठापेति सवत्थुकं कत्वा। एतं रूपदानं नाम।
सद्ददानं पन भेरिसद्दादिवसेन वेदितब्बम्। तत्थ सद्दं कन्दमूलानि विय उप्पाटेत्वा नीलुप्पलहत्थकं विय च हत्थे ठपेत्वा दातुं न सक्का, सवत्थुकं पन कत्वा देन्तो सद्ददानं देति नाम। तस्मा यदा ‘‘सद्ददानं दस्सामी’’ति भेरिमुदिङ्गादीसु अञ्ञतरेन तूरियेन तिण्णं रतनानं उपहारं करोति कारेति च, ‘‘सद्ददानं मे’’ति भेरिआदीनि ठपेति ठपापेति च। धम्मकथिकानं पन सरभेसज्जं तेलफाणितादिं देति, धम्मस्सवनं घोसेति, सरभञ्ञं भणति, धम्मकथं कथेति, उपनिसिन्नककथं अनुमोदनकथञ्च करोति कारेति च, तदा सद्ददानं नाम होति।
तथा गन्धदानं मूलगन्धादीसु अञ्ञतरं रजनीयं गन्धवत्थुं पिंसितमेव वा गन्धं यंकिञ्चि लभित्वा गन्धवसेन आभुजित्वा ‘‘गन्धदानं दस्सामि, गन्धदानं मय्ह’’न्ति बुद्धरतनादीनं पूजं करोति कारेति च, गन्धपूजनत्थाय अगरुचन्दनादिके गन्धवत्थुके परिच्चजति। इदं गन्धदानम्।
तथा मूलरसादीसु यंकिञ्चि रजनीयं रसवत्थुं लभित्वा रसवसेन आभुजित्वा ‘‘रसदानं दस्सामि, रसदानं मय्ह’’न्ति दक्खिणेय्यानं देति, रसवत्थुमेव वा धञ्ञगवादिकं परिच्चजति। इदं रसदानम्।
तथा फोट्ठब्बदानं मञ्चपीठादिवसेन अत्थरणपावुरणादिवसेन च वेदितब्बम्। यदा हि मञ्चपीठभिसिबिम्बोहनादिकं निवासनपारुपनादिकं वा सुखसम्फस्सं रजनीयं अनवज्जं फोट्ठब्बवत्थुं लभित्वा फोट्ठब्बवसेन आभुजित्वा ‘‘फोट्ठब्बदानं दस्सामि, फोट्ठब्बदानं मय्ह’’न्ति दक्खिणेय्यानं देति। यथावुत्तं फोट्ठब्बवत्थुं लभित्वा परिच्चजति, इदं फोट्ठब्बदानम्।
धम्मदानं पन धम्मारम्मणस्स अधिप्पेतत्ता ओजपानजीवितवसेन वेदितब्बम्। ओजादीसु हि अञ्ञतरं रजनीयं वत्थुं लभित्वा धम्मारम्मणवसेन आभुजित्वा ‘‘धम्मदानं दस्सामि, धम्मदानं मय्ह’’न्ति सप्पिनवनीतादिओजदानं देति। अम्बपानादिअट्ठविधपानदानं देति, जीवितदानन्ति आभुजित्वा सलाकभत्तपक्खिकभत्तादीनि देति, अफासुकभावेन अभिभूतानं ब्याधितानं वेज्जे पच्चुपट्ठापेति, जालं फालापेति, कुमिनं विद्धंसापेति, सकुणपञ्जरं विद्धंसापेति, बन्धनेन बद्धानं सत्तानं बन्धनमोक्खं कारेति, माघातभेरिं चरापेति, अञ्ञानि च सत्तानं जीवितपरित्ताणत्थं एवरूपानि कम्मानि करोति कारापेति च। इदं धम्मदानं नाम।
सब्बमेतं यथावुत्तं दानसम्पदं सकललोकहितसुखाय परिणामेति। अत्तनो च सम्मासम्बोधिया अकुप्पाय विमुत्तिया अपरिक्खयस्स छन्दस्स अपरिक्खयस्स वीरियस्स अपरिक्खयस्स समाधिस्स अपरिक्खयस्स पटिभानस्स अपरिक्खयस्स ञाणस्स अपरिक्खयाय विमुत्तिया परिणामेति । इमञ्च दानपारमिं पटिपज्जन्तेन महासत्तेन जीविते अनिच्चसञ्ञा पच्चुपट्ठापेतब्बा तथा भोगेसु, बहुसाधारणता च नेसं मनसिकातब्बा, सत्तेसु च महाकरुणा सततं समितं पच्चुपट्ठापेतब्बा। एवञ्हि भोगे गहेतब्बसारं गण्हन्तो आदित्ततो विय अगारतो सब्बं सापतेय्यं अत्तानञ्च बहि नीहरन्तो न किञ्चि सेसेति, न कत्थचि विभागं करोति, अञ्ञदत्थु निरपेक्खो निस्सज्जति एव। अयं ताव दानपारमिया पटिपत्तिक्कमो।
सीलपारमिया पन अयं पटिपत्तिक्कमो – यस्मा सब्बञ्ञुसीलालङ्कारेहि सत्ते अलङ्करितुकामेन महापुरिसेन आदितो अत्तनो एव ताव सीलं विसोधेतब्बम्। तत्थ च चतूहि आकारेहि सीलं विसुज्झति – अज्झासयविसुद्धितो, समादानतो, अवीतिक्कमनतो, सति च वीतिक्कमे पुन पटिपाकतिककरणतो। विसुद्धासयताय हि एकच्चो अत्ताधिपति हुत्वा पापजिगुच्छनसभावो अज्झत्तं हिरिधम्मं पच्चुपट्ठापेत्वा सुपरिसुद्धसमाचारो होति। तथा परतो समादाने सति एकच्चो लोकाधिपति हुत्वा पापतो उत्तसन्तो ओत्तप्पधम्मं पच्चुपट्ठापेत्वा सुपरिसुद्धसमाचारो होति। इति उभयथापि एते अवीतिक्कमनतो सीले पतिट्ठहन्ति। अथ पन कदाचि सतिसम्मोसेन सीलस्स खण्डादिभावो सिया। ताययेव यथावुत्ताय हिरोत्तप्पसम्पत्तिया खिप्पमेव नं वुट्ठानादिना पटिपाकतिकं करोति।
तयिदं सीलं वारित्तं, चारित्तन्ति दुविधम्। तत्थायं बोधिसत्तस्स वारित्तसीले पटिपत्तिक्कमो – सब्बसत्तेसु तथा दयापन्नचित्तेन भवितब्बं, यथा सुपिनन्तेनपि न आघातो उप्पज्जेय्य। परूपकारनिरतताय परसन्तको अलगद्दो विय न परामसितब्बो। सचे पब्बजितो होति, अब्रह्मचरियतोपि आराचारी होति सत्तविधमेथुनसंयोगविरहितो, पगेव परदारगमनतो। सचे पन अपब्बजितो गहट्ठो समानो परेसं दारेसु सदा पापकं चित्तम्पि न उप्पादेति। कथेन्तो च सच्चं हितं पियं वचनं परिमितमेव च कालेन धम्मिं कथं भासिता होति, सब्बत्थ अनभिज्झालु अब्यापन्नचित्तो अविपरीतदस्सनो कम्मस्सकतञाणेन च समन्नागतो सम्मग्गतेसु सम्मापटिपन्नेसु निविट्ठसद्धो होति निविट्ठपेमो।
इति चतुरापायवट्टदुक्खानं पथभूतेहि अकुसलकम्मपथेहि अकुसलधम्मेहि च ओरमित्वा सग्गमोक्खानं पथभूतेसु कुसलकम्मपथेसु पतिट्ठितस्स महापुरिसस्स परिसुद्धासयपयोगताय यथाभिपत्थिता सत्तानं हितसुखूपसंहिता मनोरथा सीघं सीघं अभिनिप्फज्जन्ति, पारमियो परिपूरेन्ति। एवंभूतो हि अयम्। तत्थ हिंसानिवत्तिया सब्बसत्तानं अभयदानं देति, अप्पकसिरेनेव मेत्ताभावनं सम्पादेति, एकादस मेत्तानिसंसे अधिगच्छति, अप्पाबाधो होति अप्पातङ्को, दीघायुको सुखबहुलो लक्खणविसेसे पापुणाति, दोसवासनञ्च समुच्छिन्दति।
तथा अदिन्नादाननिवत्तिया चोरादीहि असाधारणे भोगे अधिगच्छति। परेहि अनासङ्कनीयो पियो मनापो विस्ससनीयो विभवसम्पत्तीसु अलग्गचित्तो परिच्चागसीलो लोभवासनञ्च समुच्छिन्दति।
अब्रह्मचरियनिवत्तिया अलोलो होति सन्तकायचित्तो, सत्तानं पियो होति मनापो अपरिसङ्कनीयो , कल्याणो चस्स कित्तिसद्दो अब्भुग्गच्छति, अलग्गचित्तो होति मातुगामेसु अलुद्धासयो, नेक्खम्मबहुलो लक्खणविसेसे अधिगच्छति, लोभवासनञ्च समुच्छिन्दति।
मुसावादनिवत्तिया सत्तानं पमाणभूतो होति पच्चयिको थेतो आदेय्यवचनो, देवतानं पियो मनापो, सुरभिगन्धमुखो आरक्खितकायवचीसमाचारो, लक्खणविसेसे च अधिगच्छति, किलेसवासनञ्च समुच्छिन्दति।
पेसुञ्ञनिवत्तिया परूपक्कमेहिपि अभेज्जकायो होति अभेज्जपरिवारो, सद्धम्मेसु च अभेज्जनकसद्धो, दळ्हमित्तो भवन्तरपरिचितानं विय सत्तानं एकन्तपियो असंकिलेसबहुलो।
फरुसवाचानिवत्तिया सत्तानं पियो होति मनापो सुखसीलो मधुरवचनो सम्भावनीयो, अट्ठङ्गसमन्नागतो चस्स सरो निब्बत्तति।
सम्फप्पलापनिवत्तिया सत्तानं पियो होति मनापो गरु भावनीयो च आदेय्यवचनो परिमितालापो। महेसक्खो च होति महानुभावो, ठानुप्पत्तिकेन पटिभानेन पञ्हानं ब्याकरणकुसलो, बुद्धभूमियञ्च एकाय एव वाचाय अनेकभासानं सत्तानं अनेकेसं पञ्हानं ब्याकरणसमत्थो होति।
अनभिज्झालुताय इच्छितलाभी होति, उळारेसु च भोगेसु रुचिं पटिलभति, खत्तियमहासालादीनं सम्मतो होति, पच्चत्थिकेहि अनभिभवनीयो, इन्द्रियवेकल्लं न पापुणाति, अप्पटिपुग्गलो च होति।
अब्यापादेन पियदस्सनो होति, सत्तानं सम्भावनीयो परहिताभिनन्दिताय च सत्ते अप्पकसिरेनेव पसादेति, अलूखसभावो च होति मेत्ताविहारी, महेसक्खो च होति महानुभावो।
मिच्छादस्सनाभावेन कल्याणे सहाये पटिलभति, सीसच्छेदम्पि पापुणन्तो पापकम्मं न करोति, कम्मस्सकतादस्सनतो अकोतूहलमङ्गलिको च होति, सद्धम्मे चस्स सद्धा पतिट्ठिता होति मूलजाता, सद्दहति च तथागतानं बोधिं, समयन्तरेसु नाभिरमति उक्कारट्ठाने विय राजहंसो , लक्खणत्तयपरिजाननकुसलो होति, अन्ते च अनावरणञाणलाभी, याव बोधिं न पापुणाति, ताव तस्मिं तस्मिं सत्तनिकाये उक्कट्ठुक्कट्ठो च होति, उळारुळारा सम्पत्तियो पापुणाति। इति हिदं सीलं नाम सब्बसम्पत्तीनं अधिट्ठानं, सब्बबुद्धगुणानं पभवभूमि, सब्बबुद्धकारकधम्मानं आदि चरणं मुखं पमुखन्ति बहुमाननं उप्पादेत्वा कायवचीसंयमे इन्द्रियदमने आजीवविसुद्धियं पच्चयपरिभोगेसु च सतिसम्पजञ्ञबलेन अप्पमत्तेन लाभसक्कारसिलोकं मित्तमुखपच्चत्थिकं विय सल्लक्खेत्वा ‘‘किकीव अण्ड’’न्तिआदिना (विसुद्धि॰ १.१९; दी॰ नि॰ अट्ठ॰ १.७) वुत्तनयेन सक्कच्चं सीलं सम्पादेतब्बम्। अयं ताव वारित्तसीले पटिपत्तिक्कमो।
चारित्तसीले पन पटिपत्ति एवं वेदितब्बा – इध बोधिसत्तो कल्याणमित्तानं गरुट्ठानियानं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं कालेन कालं कत्ता होति, तथा तेसं कालेन कालं उपट्ठानं कत्ता होति, गिलानानं कायवेय्यावटिकम्। सुभासितपदानि सुत्वा साधुकारं कत्ता होति, गुणवन्तानं गुणे वण्णेता परेसं अपकारे खन्ता, उपकारे अनुस्सरिता, पुञ्ञानि अनुमोदिता, अत्तनो पुञ्ञानि सम्मासम्बोधिया परिणामेता, सब्बकालं अप्पमादविहारी कुसलेसु धम्मेसु, सति च अच्चये अच्चयतो दिस्वा तादिसानं सहधम्मिकानं यथाभूतं आविकत्ता, उत्तरि च सम्मापटिपत्तिं सम्मदेव परिपूरेता।
तथा अत्तनो अनुरूपासु अत्थूपसंहितासु सत्तानं इतिकत्तब्बतासु दक्खो अनलसो सहायभावं उपगच्छति। उप्पन्नेसु च सत्तानं ब्याधिआदिदुक्खेसु यथारहं पतिकारविधायको। ञातिभोगादिब्यसनपतितेसु सोकापनोदनो उल्लुम्पनसभावावट्ठितो हुत्वा निग्गहारहानं धम्मेनेव निग्गण्हनको यावदेव अकुसला वुट्ठापेत्वा कुसले पतिट्ठापनाय। पग्गहारहानं धम्मेनेव पग्गण्हनको। यानि पुरिमकानं महाबोधिसत्तानं उळारतमानि परमदुक्करानि अचिन्तेय्यानुभावानि सत्तानं एकन्तहितसुखावहानि चरितानि, येहि नेसं बोधिसम्भारा सम्मदेव परिपाकं अगमंसु, तानि सुत्वा अनुब्बिग्गो अनुत्रासो तेपि महापुरिसा मनुस्सा एव, कमेन पन सिक्खापारिपूरिया भावितत्तभावा तादिसाय उळारतमाय आनुभावसम्पत्तिया बोधिसम्भारेसु उक्कंसपारमिप्पत्ता अहेसुं, तस्मा मयापि सीलादिसिक्खासु सम्मदेव तथा पटिपज्जितब्बं, याय पटिपत्तिया अहम्पि अनुक्कमेन सिक्खं परिपूरेत्वा एकन्ततो तं पदं अनुपापुणिस्सामीति सद्धापुरेचारिकं वीरियं अविस्सज्जेन्तो सम्मदेव सीलेसु परिपूरकारी होति।
तथा पटिच्छन्नकल्याणो होति विवटापराधो, अप्पिच्छो सन्तुट्ठो पविवित्तो असंसट्ठो दुक्खसहो अपरितस्सनजातिको अनुद्धतो अनुन्नळो अचपलो अमुखरो अविकिण्णवाचो सन्तिन्द्रियो सन्तमानसो कुहनादिमिच्छाजीवरहितो आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु आरद्धवीरियो पहितत्तो काये च जीविते च निरपेक्खो, अप्पमत्तकम्पि काये जीविते वा अपेक्खं नाधिवासेति पजहति विनोदेति, पगेव अधिमत्तम्। सब्बेपि दुस्सील्यहेतुभूते कोधूपनाहादिके उपक्किलेसे पजहति विनोदेति। अप्पमत्तकेन च विसेसाधिगमेन अपरितुट्ठो होति, न सङ्कोचं आपज्जति, उपरूपरि विसेसाधिगमाय वायमति।
येन यथालद्धा सम्पत्ति हानभागिया वा ठितिभागिया वा न होति, तथा महापुरिसो अन्धानं परिणायको होति, मग्गं आचिक्खति, बधिरानं हत्थमुद्दाय सञ्ञं देति, अत्थमनुग्गाहेति, तथा मूगानम्। पीठसप्पिकानं पीठं देति यानं देति वाहेति वा। अस्सद्धानं सद्धापटिलाभाय वायमति, कुसीतानं उस्साहजननाय, मुट्ठस्सतीनं सतिसमायोगाय, विब्भन्तचित्तानं समाधिसम्पदाय, दुप्पञ्ञानं पञ्ञाधिगमाय वायमति। कामच्छन्दपरियुट्ठितानं कामच्छन्दपटिविनोदनाय वायमति। ब्यापादथिनमिद्धउद्धच्चकुक्कुच्चविचिकिच्छापरियुट्ठितानं विचिकिच्छाविनोदनाय वायमति। कामवितक्कादिअपकतानं कामवितक्कादिमिच्छावितक्कविनोदनाय वायमति। पुब्बकारीनं सत्तानं कतञ्ञुतं निस्साय पुब्बभासी पियवादी सङ्गाहको सदिसेन अधिकेन वा पच्चुपकारेन सम्मानेता होति।
आपदासु सहायकिच्चं अनुतिट्ठति। तेसं तेसञ्च सत्तानं पकतिसभावञ्च परिजानित्वा येहि यथा संवसितब्बं होति, तेहि तथा संवसति। येसु च यथा पटिपज्जितब्बं होति, तेसु तथा पटिपज्जति। तञ्च खो अकुसलतो वुट्ठापेत्वा कुसले पतिट्ठापनवसेन, न अञ्ञथा। परचित्तानुरक्खणा हि बोधिसत्तानं यावदेव कुसलाभिवड्ढिया। तथा हितज्झासयेनापि परो न हिंसितब्बो, न भण्डितब्बो, न मङ्कुभावमापादेतब्बो, न परस्स कुक्कुच्चं उप्पादेतब्बं, न निग्गहट्ठाने न चोदेतब्बो, न नीचतरं पटिपन्नस्स अत्ता उच्चतरे ठपेतब्बो, न च परेसु सब्बेन सब्बं असेविना भवितब्बं, न अतिसेविना भवितब्बं, न अकालसेविना।
सेवितब्बयुत्ते पन सत्ते देसकालानुरूपं सेवति। न च परेसं पुरतो पिये विगरहति, अप्पिये वा पसंसति। न अविस्सट्ठविस्सासी होति। न धम्मिकं उपनिमन्तनं पटिक्खिपति। न सञ्ञत्तिं उपगच्छति, नाधिकं पटिग्गण्हाति। सद्धासम्पन्ने सद्धानिसंसकथाय सम्पहंसति। सीलसुतचागपञ्ञासम्पन्ने पञ्ञासम्पन्नकथाय सम्पहंसति। सचे पन बोधिसत्तो अभिञ्ञाबलप्पत्तो होति, पमादापन्ने सत्ते अभिञ्ञाबलेन यथारहं निरयादिके दस्सेन्तो संवेजेत्वा अस्सद्धादिके सद्धादीसु पतिट्ठापेति। सासने ओतारेति। सद्धादिगुणसम्पन्ने परिपाचेति। एवमयं महापुरिसस्स चारित्तभूतो अपरिमाणो पुञ्ञाभिसन्दो कुसलाभिसन्दो उपरूपरि अभिवड्ढतीति वेदितब्बम्।
अपि च या सा ‘‘किं सीलं केनट्ठेन सील’’न्तिआदिना पुच्छं कत्वा ‘‘पाणातिपातादीहि विरमन्तस्स वत्तपटिपत्तिं वा पूरेन्तस्स चेतनादयो धम्मा सील’’न्तिआदिना नयेन नानप्पकारतो सीलस्स वित्थारकथा विसुद्धिमग्गे (विसुद्धि॰ १.६ आदयो) वुत्ता, सा सब्बापि इध आहरित्वा वत्तब्बा। केवलञ्हि तत्थ सावकबोधिसत्तवसेन सीलकथा आगता, इध महाबोधिसत्तवसेन करुणूपायकोसल्लपुब्बङ्गमं कत्वा वत्तब्बाति अयमेव विसेसो। यतो इदं सीलं महापुरिसो यथा न अत्तनो दुग्गतियं परिक्किलेसविमुत्तिया सुगतियम्पि, न रज्जसम्पत्तिया, न चक्कवत्ति, न देव, न सक्क, न मार, न ब्रह्मसम्पत्तिया परिणामेति, तथा न अत्तनो तेविज्जताय, न छळभिञ्ञताय , न चतुप्पटिसम्भिदाधिगमाय, न सावकबोधिया, न पच्चेकबोधिया, परिणामेति, अथ खो सब्बञ्ञुभावेन सब्बसत्तानं अनुत्तरसीलालङ्कारसम्पादनत्थमेव परिणामेतीति। अयं सीलपारमिया पटिपत्तिक्कमो।
तथा यस्मा करुणूपायकोसल्लपरिग्गहिता आदीनवदस्सनपुब्बङ्गमा कामेहि च भवेहि च निक्खमनवसेन पवत्ता कुसलचित्तुप्पत्ति नेक्खम्मपारमी, तस्मा सकलसंकिलेसनिवासनट्ठानताय पुत्तदारादीहि महासम्बाधताय कसिवाणिज्जादिनानाविधकम्मन्ताधिट्ठानब्याकुलताय च घरावासस्स नेक्खम्मसुखादीनं अनोकासतं, कामानञ्च सत्थधारालग्गमधुबिन्दु विय च अवलिय्हमाना परित्तस्सादा विपुलानत्थानुबन्धाति च, विज्जुलतोभासेन गहेतब्बनच्चं विय परित्तकालूपलब्भा, उम्मत्तकालङ्कारो विय विपरीतसञ्ञाय अनुभवितब्बा, करीसावच्छादना विय पतिकारभूता, उदकतेमितङ्गुलिया तनूदकपानं विय अतित्तिकरा, छातज्झत्तभोजनं विय साबाधा, बळिसामिसं विय ब्यसनसन्निपातकारणं, अग्गिसन्तापो विय कालत्तयेपि दुक्खुप्पत्तिहेतुभूता, मक्कटलेपो विय बन्धनिमित्तं, घातकावच्छादना विय अनत्थच्छादना, सपत्तगामवासो विय भयट्ठानभूता, पच्चत्थिकपोसको विय किलेसमारादीनं आमिसभूता, छणसम्पत्तियो विय विपरिणामदुक्खा, कोटरग्गि विय अन्तोदाहका, पुराणकूपावलम्बीबीरणमधुपिण्डं विय अनेकादीनवा, लोणूदकपानं विय पिपासाहेतुभूता, सुरामेरयं विय नीचजनसेविता, अप्पस्सादताय अट्ठिकङ्कलूपमातिआदिना (म॰ नि॰ १.२३४; २.४२; पाचि॰ ४१७; महानि॰ ३; चूळनि॰ खग्गविसाणसुत्तनिद्देस १४७) च नयेन आदीनवं सल्लक्खेत्वा तब्बिपरियायेन नेक्खम्मे आनिसंसं पस्सन्तेन नेक्खम्मपविवेकउपसमसुखादीसु निन्नपोणपब्भारचित्तेन नेक्खम्मपारमियं पटिपज्जितब्बम्। यस्मा पन नेक्खम्मं पब्बज्जामूलकं, तस्मा पब्बज्जा ताव अनुट्ठातब्बा। पब्बज्जमनुतिट्ठन्तेन च महासत्तेन असति बुद्धुप्पादे कम्मवादीनं किरियवादीनं तापसपरिब्बाजकानं पब्बज्जा अनुट्ठातब्बा।
उप्पन्नेसु पन सम्मासम्बुद्धेसु तेसं सासने एव पब्बजितब्बम्। पब्बजित्वा च यथावुत्ते सीले पतिट्ठितेन तस्सा एव हि सीलपारमिया वोदापनत्थं धुतगुणा समादातब्बा। समादिन्नधुतधम्मा हि महापुरिसा सम्मदेव ते परिहरन्ता अप्पिच्छासन्तुट्ठासल्लेखपविवेकअसंसग्गवीरियारम्भसुभरतादि- गुणसलिलविक्खालितकिलेसमलताय अनवज्जसीलवतगुणपरिसुद्धसब्बसमाचारा पोराणे अरियवंसत्तये पतिट्ठिता चतुत्थं भावनारामतासङ्खातं अरियवंसं अधिगन्तुं चत्तारीसाय आरम्मणेसु यथारहं उपचारप्पनाभेदं झानं उपसम्पज्ज विहरन्ति। एवं हिस्स सम्मदेव नेक्खम्मपारमी परिपूरिता होति।
इमस्मिं पन ठाने तेरसहि धुतधम्मेहि सद्धिं दस कसिणानि, दस असुभानि, दसानुस्सतियो, चत्तारो ब्रह्मविहारा, चत्तारो आरुप्पा, एका सञ्ञा, एकं ववत्थानन्ति चत्तारीसाय समाधिभावनाय कम्मट्ठानानि भावनाविधानञ्च वित्थारतो वत्तब्बानि। तं पनेतं सब्बं यस्मा विसुद्धिमग्गे (विसुद्धि॰ १.२२ आदयो, ४७, ५५) सब्बाकारतो वित्थारेत्वा वुत्तं, तस्मा तत्थ वुत्तनयेनेव वेदितब्बम्। केवलञ्हि तत्थ सावकबोधिसत्तस्स वसेन वुत्तं, इध महाबोधिसत्तस्स वसेन करुणूपायकोसल्लपुब्बङ्गमं कत्वा वत्तब्बन्ति अयमेव विसेसोति। एवमेत्थ नेक्खम्मपारमिया पटिपत्तिक्कमो वेदितब्बो।
तथा पञ्ञापारमिं सम्पादेतुकामेन यस्मा पञ्ञा आलोको विय अन्धकारेन मोहेन सह न वत्तति, तस्मा मोहकारणानि ताव बोधिसत्तेन परिवज्जेतब्बानि। तत्थिमानि मोहकारणानि – अरति तन्दि विजम्भिता आलसियं गणसङ्गणिकारामता निद्दासीलता अनिच्छयसीलता ञाणस्मिं अकुतूहलता मिच्छाधिमानो अपरिपुच्छकता कायस्स न सम्मापरिहारो असमाहितचित्तता दुप्पञ्ञानं पुग्गलानं सेवना पञ्ञवन्तानं अपयिरुपासना अत्तपरिभवो मिच्छाविकप्पो विपरीताभिनिवेसो कायदळ्हिबहुलता असंवेगसीलता पञ्च नीवरणानि। सङ्खेपतो ये वा पन धम्मे आसेवतो अनुप्पन्ना पञ्ञा नुप्पज्जति, उप्पन्ना परिहायति। इति इमानि सम्मोहकारणानि परिवज्जेन्तेन बाहुसच्चे झानादीसु च योगो करणीयो।
तत्थायं बाहुसच्चस्स विसयविभागो – पञ्चक्खन्धा द्वादसायतनानि अट्ठारस धातुयो चत्तारि सच्चानि बावीसतिन्द्रियानि द्वादसपदिको पटिच्चसमुप्पादो तथा सतिपट्ठानादयो कुसलादिधम्मप्पकारभेदा च, यानि च लोके अनवज्जानि विज्जाट्ठानानि, ये च सत्तानं हितसुखविधानयोग्गा ब्याकरणविसेसा, इति एवं पकारं सकलमेव सुतविसयं उपायकोसल्लपुब्बङ्गमाय पञ्ञाय सतिया वीरियेन च साधुकं उग्गहणसवनधारणपरिचयपरिपुच्छाहि ओगाहेत्वा तत्थ च परेसं पतिट्ठापनेन सुतमया पञ्ञा निब्बत्तेतब्बा।
तथा सत्तानं इतिकत्तब्बतासु ठानुप्पत्तिकपटिभानभूता आयापायउपायकोसल्लभूता च पञ्ञा हितेसितं निस्साय तत्थ तत्थ यथारहं पवत्तेतब्बा। तथा खन्धादीनं सभावधम्मानं आकारपरिवितक्कनमुखेन ते निज्झानं खमापेन्तेन चिन्तामया पञ्ञा निब्बत्तेतब्बा। खन्धादीनंयेव पन सलक्खणसामञ्ञलक्खणपरिग्गहणवसेन लोकियपरिञ्ञा निब्बत्तेन्तेन पुब्बभागभावनापञ्ञा सम्पादेतब्बा। एवञ्हि नामरूपमत्तमिदं यथारहं पच्चयेहि उप्पज्जति चेव निरुज्झति च, न एत्थ कोचि कत्ता वा कारेता वा, हुत्वा अभावट्ठेन अनिच्चं, उदयब्बयपटिपीळनट्ठेन दुक्खं, अवसवत्तनट्ठेन अनत्ताति अज्झत्तिकधम्मे बाहिरकधम्मे च निब्बिसेसं परिजानन्तो तत्थ आसङ्गं पजहन्तो परे च तत्थ तं जहापेन्तो केवलं करुणावसेनेव याव न बुद्धगुणा हत्थतलं आगच्छन्ति, ताव यानत्तये सत्ते अवतारणपरिपाचनेहि पतिट्ठपेन्तो झानविमोक्खसमाधिसमापत्तियो अभिञ्ञायो च लोकिया वसीभावं पापेन्तो पञ्ञाय मत्थकं पापुणाति।
तत्थ या इमा इद्धिविधञाणं दिब्बसोतधातुञाणं चेतोपरियञाणं पुब्बेनिवासानुस्सतिञाणं दिब्बचक्खुञाणं यथाकम्मुपगञाणं अनागतंसञाणन्ति सपरिभण्डा पञ्चलोकियअभिञ्ञासङ्खाता भावनापञ्ञा, या च खन्धायतनधातुइन्द्रियसच्चपटिच्चसमुप्पादादिभेदेसु भूमिभूतेसु धम्मेसु उग्गहपरिपुच्छावसेन ञाणपरिचयं कत्वा सीलविसुद्धिचित्तविसुद्धीति मूलभूतासु इमासु द्वीसु विसुद्धीसु पतिट्ठाय दिट्ठिविसुद्धिकङ्खावितरणविसुद्धिमग्गामग्गञाणदस्सनविसुद्धि- पटिपदाञाणदस्सनविसुद्धिञाणदस्सनविसुद्धीति सरीरभूता इमा पञ्च विसुद्धियो सम्पादेन्तेन भावेतब्बा लोकियलोकुत्तरभेदा भावनापञ्ञा, तासं सम्पादनविधानं यस्मा ‘‘तत्थ एकोपि हुत्वा बहुधा होतीतिआदिकं इद्धिविकुब्बनं कातुकामेन आदिकम्मिकेन योगिना’’तिआदिना ‘‘खन्धाति रूपक्खन्धो वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो’’तिआदिना च विसयविभागेन सद्धिं विसुद्धिमग्गे (विसुद्धि॰ २.४३० आदयो) सब्बाकारतो वित्थारेत्वा वुत्तं, तस्मा तत्थ वुत्तनयेनेव वेदितब्बम्। केवलञ्हि तत्थ सावकबोधिसत्तस्स वसेन पञ्ञा आगता, इध महाबोधिसत्तस्स वसेन करुणूपायकोसल्लपुब्बङ्गमं कत्वा वत्तब्बा, ञाणदस्सनविसुद्धिं अपापेत्वा पटिपदाञाणदस्सनविसुद्धियंयेव विपस्सना ठपेतब्बाति अयमेव विसेसो। एवमेत्थ पञ्ञापारमिया पटिपत्तिक्कमो वेदितब्बो।
तथा यस्मा सम्मासम्बोधिया कताभिनीहारेन महासत्तेन पारमिपरिपूरणत्थं सब्बकालं युत्तप्पयुत्तेन भवितब्बं आबद्धपरिकरणेन, तस्मा कालेन कालं ‘‘को नु खो अज्ज मया पुञ्ञसम्भारो ञाणसम्भारो वा उपचितो, किं वा मया परहितं कत’’न्ति दिवसे दिवसे पच्चवेक्खन्तेन सत्तहितत्थं उस्साहो करणीयो। सब्बेसम्पि सत्तानं उपकाराय अत्तनो परिग्गहभूतं वत्थु काये जीविते च निरपेक्खचित्तेन ओस्सजितब्बम्। यं किञ्चि कम्मं करोति कायेन वाचाय वा, तं सब्बं सम्बोधियं निन्नचित्तेनेव कातब्बं, बोधिया परिणामेतब्बम्। उळारेहि इत्तरेहि च कामेहि विनिवत्तचित्तेनेव भवितब्बम्। सब्बासुपि इतिकत्तब्बतासु उपायकोसल्लं पच्चुपट्ठापेत्वाव पटिपज्जितब्बम्।
तस्मिं तस्मिं सत्तहिते आरद्धवीरियेन भवितब्बं इट्ठानिट्ठादिसब्बसहेन अविसंवादिना। सब्बेपि सत्ता अनोधिसो मेत्ताय करुणाय च फरितब्बा। या काचि सत्तानं दुक्खुप्पत्ति, सब्बा सा अत्तनि पाटिकङ्खितब्बा। सब्बेसञ्च सत्तानं पुञ्ञं अब्भनुमोदितब्बम्। बुद्धानं महन्तता महानुभावता अभिण्हं पच्चवेक्खितब्बा। यञ्च किञ्चि कम्मं करोति कायेन वाचाय वा, तं सब्बं बोधिनिन्नचित्तपुब्बङ्गमं कातब्बम्। इमिना हि उपायेन दानादीसु युत्तप्पयुत्तस्स थामवतो दळ्हपरक्कमस्स महासत्तस्स बोधिसत्तस्स अपरिमेय्यो पुञ्ञसम्भारो ञाणसम्भारो च दिवसे दिवसे उपचीयति।
अपि च सत्तानं परिभोगत्थं परिपालनत्थञ्च अत्तनो सरीरं जीवितञ्च परिच्चजित्वा खुप्पिपासासीतुण्हवातातपादिदुक्खपतिकारो परियेसितब्बो उपनेतब्बो च। यञ्च यथावुत्तदुक्खपतिकारजं सुखं अत्तना पटिलभति, तथा रमणीयेसु आरामुय्यानपासादतळाकादीसु अरञ्ञायतनेसु च कायचित्तसन्तापाभावेन अभिनिब्बुतत्ता अत्तना सुखं पटिलभति, यञ्च सुणाति बुद्धानुबुद्धपच्चेकबुद्धा महाबोधिसत्ता च नेक्खम्मपटिपत्तियं ठिता दिट्ठधम्मसुखविहारभूतं ईदिसं नाम झानसमापत्तिसुखं अनुभवन्तीति, तं सब्बं सब्बसत्तेसु अनोधिसो उपसंहरतीति। अयं ताव नयो असमाहितभूमियं पतिट्ठितस्स।
समाहितभूमियं पन पतिट्ठितो अत्तना यथानुभूतं विसेसाधिगमनिब्बत्तं पीतिं पस्सद्धिं सुखं समाधिं यथाभूतञाणञ्च सत्तेसु अधिमुच्चन्तो उपसंहरति परिणामेति। तथा महति संसारदुक्खे तस्स च निमित्तभूते किलेसाभिसङ्खारदुक्खे निमुग्गं सत्तनिकायं दिस्वा तत्रापि छेदनभेदनफालनपिंसनग्गिसन्तापादिजनिता दुक्खा तिब्बा खरा कटुका वेदना निरन्तरं चिरकालं वेदियन्ते नारके, अञ्ञमञ्ञं कुज्झनसन्तापनविहेठनहिंसनपराधीनतादीहि महादुक्खं अनुभवन्ते तिरच्छानगते, जोतिमालाकुलसरीरे खुप्पिपासावातातपादीहि डय्हमाने च विसुस्समाने च वन्तखेळादिआहारे उद्धबाहुं विरवन्ते निज्झामतण्हिकादिके महादुक्खं वेदियमाने पेते च, परियेट्ठिमूलकं महन्तं अनयब्यसनं पापुणन्ते हत्थच्छेदादिकारणायोगेन दुब्बण्णदुद्दसिकदलिद्दादिभावेन खुप्पिपासादिआबाधयोगेन बलवन्तेहि अभिभवनीयतो परेसं वहनतो पराधीनतो च, नारके पेते तिरच्छानगते च, अतिसयन्ते अपायदुक्खनिब्बिसेसं दुक्खमनुभवन्ते मनुस्से च, तथा विसयविसपरिभोगविक्खित्तचित्तताय रागादिपरिळाहेन डय्हमाने वातवेगसमुट्ठितजालासमिद्धसुक्खकट्ठसन्निपाते अग्गिक्खन्धे विय अनुपसन्तपरिळाहवुत्तिके अनुपसन्तनिहतपराधीने कामावचरदेवे च, महता वायामेन विदूरमाकासं विगाहितसकुन्ता विय बलवता दूरे पाणिना खित्तसरा विय च, सतिपि चिरप्पवत्तियं अनिच्चन्तिकताय पातपरियोसाना अनतिक्कन्तजातिजरामरणा एवाति रूपारूपावचरदेवे च पस्सन्तेन महन्तं संवेगं पच्चुपट्ठपेत्वा मेत्ताय करुणाय च अनोधिसो सत्ता फरितब्बा। एवं कायेन वाचाय मनसा च बोधिसम्भारे निरन्तरं उपचिनन्तेन यथा पारमियो पारिपूरिं गच्छन्ति, एवं सक्कच्चकारिना सातच्चकारिना अनोलीनवुत्तिना उस्साहो पवत्तेतब्बो, वीरियपारमी परिपूरेतब्बा।
अपि च अचिन्तेय्यापरिमेय्यविपुलोळारविमलनिरुपमनिरूपक्किलेसगुणनिचयनिधानभूतस्स बुद्धभावस्स उस्सक्कित्वा सम्पहंसनयोग्गं वीरियं नाम अचिन्तेय्यानुभावमेव, यं न पचुरजना सोतुम्पि सक्कुणन्ति, पगेव पटिपज्जितुम्। तथा हि तिविधा अभिनीहारचित्तुप्पत्ति, चतस्सो बुद्धभूमियो, चत्तारि सङ्गहवत्थूनि, करुणेकरसता, बुद्धधम्मेसु सच्छिकरणेन विसेसप्पच्चयो निज्झानखन्ति, सब्बधम्मेसु निरुपलेपो, सब्बसत्तेसु पियपुत्तसञ्ञा, संसारदुक्खेहि अपरिखेदो, सब्बदेय्यधम्मपरिच्चागो, तेन च निरतिमानता, अधिसीलादिअधिट्ठानं, तत्थ च अचञ्चलता, कुसलकिरियासु पीतिपामोज्जं, विवेकनिन्नचित्तता, झानानुयोगो, अनवज्जधम्मेन अतित्ति, यथासुतस्स धम्मस्स परेसं हितज्झासयेन देसना, सत्तानं ञाये निवेसना, आरम्भदळ्हता, धीरवीरभावो, परापवादपरापकारेसु विकाराभावो, सच्चाधिट्ठानं, समापत्तीसु वसीभावो, अभिञ्ञासु बलप्पत्ति, लक्खणत्तयावबोधो, सतिपट्ठानादीसु योगकम्माभियोगेन लोकुत्तरमग्गसम्भारसम्भरणं, नवलोकुत्तरावक्कन्तीति एवमादिका सब्बापि बोधिसम्भारपटिपत्ति वीरियानुभावेनेव समिज्झतीति अभिनीहारतो याव महाबोधि अनोस्सज्जन्तेन सक्कच्चं निरन्तरं वीरियं यथा उपरूपरि विसेसावहं होति, एवं सम्पादेतब्बम्। सम्पज्जमाने च यथावुत्ते वीरिये खन्तिसच्चाधिट्ठानादयो च दानसीलादयो च सब्बेपि बोधिसम्भारा तदधीनवुत्तिताय सम्पन्ना एव होन्तीति खन्तिआदीसुपि इमिनाव नयेन पटिपत्ति वेदितब्बा।
इति सत्तानं सुखूपकरणपरिच्चागेन बहुधा अनुग्गहकरणं दानेन पटिपत्ति, सीलेन तेसं जीवितसापतेय्यदाररक्खाअभेदपियहितवचनाविहिंसादिकारणानि, नेक्खम्मेन तेसं आमिसपटिग्गहणधम्मदानादिना अनेकविधा हितचरिया, पञ्ञाय तेसं हितकरणूपायकोसल्लं, वीरियेन तत्थ उस्साहारम्भअसंहीरानि, खन्तिया तदपराधसहनं, सच्चेन नेसं अवञ्चनतदुपकारकिरियासमादानाविसंवादनादि, अधिट्ठानेन तदुपकारकरणे अनत्थसम्पातेपि अचलनं, मेत्ताय नेसं हितसुखानुचिन्तनं, उपेक्खाय नेसं उपकारापकारेसु विकारानापत्तीति एवं अपरिमाणे सत्ते आरब्भ अनुकम्पितसब्बसत्तस्स महाबोधिसत्तस्स पुथुज्जनेहि असाधारणो अपरिमेय्यो पुञ्ञञाणसम्भारूपचयो एत्थ पटिपत्तीति वेदितब्बम्। यो चेतासं पच्चयो वुत्तो, तस्स च सक्कच्चं सम्पादनम्।
को विभागोति? दस पारमियो, दस उपपारमियो, दस परमत्थपारमियोति समत्तिंसपारमियो। तत्थ कताभिनीहारस्स बोधिसत्तस्स परहितकरणाभिनिन्नासयपयोगस्स कण्हधम्मवोकिण्णा सुक्कधम्मा पारमियो एव, तेहि अवोकिण्णा सुक्कधम्मा उपपारमियो, अकण्हअसुक्का परमत्थपारमियोति केचि। समुदागमनकालेसु वा पूरियमाना पारमियो, बोधिसत्तभूमियं पुण्णा उपपारमियो, बुद्धभूमियं सब्बाकारपरिपुण्णा परमत्थपारमियो। बोधिसत्तभूमियं वा परहितकरणतो पारमियो, अत्तहितकरणतो उपपारमियो, बुद्धभूमियं बलवेसारज्जसमधिगमेन उभयहितपरिपूरणतो परमत्थपारमियो।
एवं आदिमज्झपरियोसानेसु पणिधानारम्भपरिनिट्ठानेसु तेसं विभागोति अपरे। दोसूपसमकरुणापकतिकानं भवसुखविमुत्तिसुखपरमसुखप्पत्तानं पुञ्ञूपचयभेदतो तब्बिभागोति अञ्ञे। लज्जासतिमानापस्सयानं लोकुत्तरधम्माधिपतीनं सीलसमाधिपञ्ञागरुकानं तारिततरिततारयितूनं अनुबुद्धपच्चेकबुद्धसम्मासम्बुद्धानं पारमी, उपपारमी, परमत्थपारमीति बोधिसत्तस्सुप्पत्तितो यथावुत्तविभागोति केचि। चित्तपणिधितो याव वचीपणिधि, ताव पवत्ता सम्भारा पारमियो, वचीपणिधितो याव कायपणिधि, ताव पवत्ता उपपारमियो, कायपणिधितो पभुति परमत्थपारमियोति अपरे। अञ्ञे पन ‘‘परपुञ्ञानुमोदनवसेन पवत्ता सम्भारा पारमियो, परेसं कारापनवसेन पवत्ता उपपारमियो, सयंकरणवसेन पवत्ता परमत्थपारमियो’’ति वदन्ति।
तथा भवसुखावहो पुञ्ञञाणसम्भारो पारमी, अत्तनो निब्बानसुखावहो उपपारमी, परेसं तदुभयसुखावहो परमत्थपारमीति एके। पुत्तदारधनादिउपकरणपरिच्चागो पन दानपारमी, अङ्गपरिच्चागो दानउपपारमी, अत्तनो जीवितपरिच्चागो दानपरमत्थपारमीति। तथा पुत्तदारादिकस्स तिविधस्सापि हेतु अवीतिक्कमनवसेन तिस्सो सीलपारमियो, तेसु एव तिविधेसु वत्थूसु आलयं उपच्छिन्दित्वा निक्खमनवसेन तिस्सो नेक्खम्मपारमियो, उपकरणङ्गजीविततण्हं समूहनित्वा सत्तानं हिताहितविनिच्छयकरणवसेन तिस्सो पञ्ञापारमियो। यथावुत्तभेदानं परिच्चागादीनं वायमनवसेन तिस्सो वीरियपारमियो, उपकरणङ्गजीवितन्तरायकरानं खमनवसेन तिस्सो खन्तिपारमियो, उपकरणङ्गजीवितहेतु सच्चापरिच्चागवसेन तिस्सो सच्चपारमियो, दानादिपारमियो अकुप्पाधिट्ठानवसेनेव समिज्झन्तीति, उपकरणादिविनासेपि अचलाधिट्ठानवसेन तिस्सो अधिट्ठानपारमियो, उपकरणादिउपघातकेसुपि सत्तेसु मेत्ताय अविजहनवसेन तिस्सो मेत्तापारमियो, यथावुत्तवत्थुत्तयस्स उपकारापकारेसु सत्तसङ्खारेसु मज्झत्ततापटिलाभवसेन तिस्सो उपेक्खापारमियोति एवमादिना एतासं विभागो वेदितब्बाति।
को सङ्गहोति? एत्थ पन यथा एता विभागतो तिंसविधापि दानपारमिआदिभावतो दसविधा, एवं दानसीलखन्तिवीरियझानपञ्ञासभावेन छब्बिधा। एतासु हि नेक्खम्मपारमी सीलपारमिया सङ्गहिता, तस्सा पब्बज्जाभावे, नीवरणविवेकभावे पन झानपारमिया कुसलधम्मभावे छहिपि सङ्गहिता। सच्चपारमी सीलपारमिया एकदेसो एव वचीविरतिसच्चपक्खे, ञाणसच्चपक्खे पन पञ्ञापारमिया सङ्गहिता। मेत्तापारमि झानपारमिया एव। उपेक्खापारमी झानपञ्ञापारमीहि। अधिट्ठानपारमी सब्बाहिपि सङ्गहिताति।
एतेसञ्च दानादीनं छन्नं गुणानं अञ्ञमञ्ञसम्बन्धानं पञ्चदसयुगलादीनि पञ्चदसयुगलादिसाधकानि होन्ति। सेय्यथिदं – दानसीलयुगलेन परहिताहितानं करणाकरणयुगलसिद्धि, दानखन्तियुगलेन अलोभादोसयुगलसिद्धि, दानवीरिययुगलेन चागसुतयुगलसिद्धि, दानझानयुगलेन कामदोसप्पहानयुगलसिद्धि। दानपञ्ञायुगलेन अरिययानधुरयुगलसिद्धि, सीलखन्तिद्वयेन पयोगासयसुद्धिद्वयसिद्धि, सीलवीरियद्वयेन भावनाद्वयसिद्धि, सीलझानद्वयेन दुस्सील्यपरियुट्ठानप्पहानद्वयसिद्धि, सीलपञ्ञाद्वयेन दानद्वयसिद्धि, खन्तिवीरिययुगलेन खमातेजद्वयसिद्धि, खन्तिझानयुगलेन विरोधानुरोधप्पहानयुगलसिद्धि, खन्तिपञ्ञायुगलेन सुञ्ञताखन्तिपटिवेधदुकसिद्धि, वीरियझानदुकेन पग्गहाविक्खेपदुकसिद्धि, वीरियपञ्ञादुकेन सरणदुकसिद्धि, झानपञ्ञादुकेन यानदुकसिद्धि , दानसीलखन्तित्तिकेन लोभदोसमोहप्पहानत्तिकसिद्धि, दानसीलवीरियत्तिकेन भोगजीवितकायसारादानत्तिकसिद्धि, दानसीलझानत्तिकेन पुञ्ञकिरियवत्थुत्तिकसिद्धि, दानसीलपञ्ञातिकेन आमिसाभयधम्मदानत्तिकसिद्धीति। एवं इतरेहिपि तिकेहि चतुक्कादीहि च यथासम्भवं तिकानि च चतुक्कादीनि च योजेतब्बानि।
एवं छब्बिधानम्पि पन इमासं पारमीनं चतूहि अधिट्ठानेहि सङ्गहो वेदितब्बो। सब्बपारमीनं समूहसङ्गहतो हि चत्तारि अधिट्ठानानि, सेय्यथिदं – सच्चाधिट्ठानं, चागाधिट्ठानं, उपसमाधिट्ठानं, पञ्ञाधिट्ठानन्ति। तत्थ अधितिट्ठति एतेन, एत्थ वा अधितिट्ठति, अधिट्ठानमत्तमेव वा तन्ति अधिट्ठानं, सच्चञ्च तं अधिट्ठानञ्च, सच्चस्स वा अधिट्ठानं, सच्चं अधिट्ठानमेतस्साति वा सच्चाधिट्ठानम्। एवं सेसेसुपि। तत्थ अविसेसतो ताव लोकुत्तरगुणे कताभिनीहारस्स अनुकम्पितसब्बसत्तस्स महासत्तस्स पटिञ्ञानुरूपं सब्बपारमिपरिग्गहतो सच्चाधिट्ठानम्। तासं पटिपक्खपरिच्चागतो चागाधिट्ठानम्। सब्बपारमितागुणेहि उपसमतो उपसमाधिट्ठानम्। तेहि एव परहितोपायकोसल्लतो पञ्ञाधिट्ठानम्।
विसेसतो पन याचकजनं अविसंवादेत्वा दस्सामीति पटिजाननतो पटिञ्ञं अविसंवादेत्वा दानतो दानं अविसंवादेत्वा अनुमोदनतो मच्छरियादिपटिपक्खपरिच्चागतो देय्यधम्मपटिग्गाहकदानदेय्यधम्मक्खयेसु लोभदोसमोहभयवूपसमतो यथारहं यथाकालं यथाविधानञ्च दानतो पञ्ञुत्तरतो च कुसलधम्मानं चतुरधिट्ठानपदट्ठानं दानम्। तथा संवरसमादानस्स अवीतिक्कमनतो दुस्सील्यपरिच्चागतो दुच्चरितवूपसमनतो पञ्ञुत्तरतो च चतुरधिट्ठानपदट्ठानं सीलम्। यथापटिञ्ञं खमनतो, परापराधविकप्पपरिच्चागतो, कोधपरियुट्ठानवूपसमनतो, पञ्ञुत्तरतो, च चतुरधिट्ठानपदट्ठाना खन्ति। पटिञ्ञानुरूपं परहितकरणतो, विसदपरिच्चागतो, अकुसलवूपसमनतो, पञ्ञुत्तरतो च चतुरधिट्ठानपदट्ठानं वीरियम्। पटिञ्ञानुरूपं लोकहितानुचिन्तनतो, नीवरणपरिच्चागतो, चित्तवूपसमनतो, पञ्ञुत्तरतो च चतुरधिट्ठानपदट्ठानं झानम्। यथापटिञ्ञं परहितूपायकोसल्लतो, अनुपायकिरियापरिच्चागतो, मोहजपरिळाहवूपसमनतो, सब्बञ्ञुतापटिलाभतो च चतुरधिट्ठानपदट्ठाना पञ्ञा।
तत्थ ञेय्यपटिञ्ञानुविधानेहि सच्चाधिट्ठानम्। वत्थुकामकिलेसकामपरिच्चागेहि चागाधिट्ठानम्। दोसदुक्खवूपसमेहि उपसमाधिट्ठानम्। अनुबोधपटिवेधेहि पञ्ञाधिट्ठानम्। तिविधसच्चपरिग्गहितं दोसत्तयविरोधि सच्चाधिट्ठानम्। तिविधचागपरिग्गहितं दोसत्तयविरोधि चागाधिट्ठानम्। तिविधवूपसमपरिग्गहितं दोसत्तयविरोधि उपसमाधिट्ठानम्। तिविधञाणपरिग्गहितं दोसत्तयविरोधि पञ्ञाधिट्ठानम्। सच्चाधिट्ठानपरिग्गहितानि चागूपसमपञ्ञाधिट्ठानानि अविसंवादनतो पटिञ्ञानुविधानतो च, चागाधिट्ठानपरिग्गहितानि सच्चूपसमपञ्ञाधिट्ठानानि पटिपक्खपरिच्चागतो सब्बपरिच्चागफलत्ता च, उपसमाधिट्ठानपरिग्गहितानि सच्चचागपञ्ञाधिट्ठानानि किलेसपरिळाहवूपसमनतो कामूपसमनतो कामपरिळाहवूपसमनतो च, पञ्ञाधिट्ठानपरिग्गहितानि सच्चचागूपसमाधिट्ठानानि ञाणपुब्बङ्गमतो ञाणानुपरिवत्तनतो चाति एवं सब्बापि पारमियो सच्चप्पभाविता चागपरिब्यञ्जिता उपसमोपब्रूहिता पञ्ञापरिसुद्धा। सच्चञ्हि एतासं जनकहेतु। चागो परिग्गाहकहेतु, उपसमो परिवुद्धिहेतु, पञ्ञा पारिसुद्धिहेतु। तथा आदिम्हि सच्चाधिट्ठानं सच्चपटिञ्ञत्ता, मज्झे चागाधिट्ठानं कतपणिधानस्स परहिताय अत्तपरिच्चागतो। अन्ते उपसमाधिट्ठानं सब्बूपसमपरियोसानत्ता। आदिमज्झपरियोसानेसु पञ्ञाधिट्ठानं तस्मिं सति सम्भवतो असति अभावतो यथापटिञ्ञञ्च भावतो।
तत्थ महापुरिसा सततमत्तहितपरहितकरेहि गरुपियभावकरेहि सच्चचागाधिट्ठानेहि गिहिभूता आमिसदानेन परे अनुग्गण्हन्ति। तथा अत्तहितपरहितकरेहि गरुपियभावकरेहि उपसमपञ्ञाधिट्ठानेहि च पब्बजितभूता धम्मदानेन परे अनुग्गण्हन्ति।
तत्थ अन्तिमभवे बोधिसत्तस्स चतुरधिट्ठानपरिपूरणम्। परिपुण्णचतुरधिट्ठानस्स हि चरिमकभवूपपत्तीति एके। तत्र हि गब्भोक्कन्तिठितिअभिनिक्खमनेसु पञ्ञाधिट्ठानसमुदागमेन सतो सम्पजानो सच्चाधिट्ठानपारिपूरिया सम्पतिजातो उत्तराभिमुखो सत्तपदवीतिहारेन गन्त्वा सब्बा दिसा ओलोकेत्वा सच्चानुपरिवत्तिना वचसा – ‘‘अग्गोहमस्मि लोकस्स, जेट्ठोहमस्मि लोकस्स, सेट्ठोहमस्मि लोकस्सा’’ति (दी॰ नि॰ २.३१; म॰ नि॰ ३.२०७) तिक्खत्तुं सीहनादं नदि।
उपसमाधिट्ठानसमुदागमेन जिण्णातुरमतपब्बजितदस्साविनो चतुधम्मपदेसकोविदस्स योब्बनारोग्यजीवितसम्पत्तिमदानं उपसमो। चागाधिट्ठानसमुदागमेन महतो ञातिपरिवट्टस्स हत्थगतस्स च चक्कवत्तिरज्जस्स अनपेक्खपरिच्चागोति।
दुतिये ठाने अभिसम्बोधियं चतुरधिट्ठानं परिपुण्णन्ति केचि। तत्थ हि यथापटिञ्ञं सच्चाधिट्ठानसमुदागमेन चतुन्नं अरियसच्चानं अभिसमयो, ततो हि सच्चाधिट्ठानं परिपुण्णम्। चागाधिट्ठानसमुदागमेन सब्बकिलेसूपक्किलेसपरिच्चागो, ततो हि चागाधिट्ठानं परिपुण्णम्। उपसमाधिट्ठानसमुदागमेन परमूपसमप्पत्ति, ततो हि उपसमाधिट्ठानं परिपुण्णम्। पञ्ञाधिट्ठानसमुदागमेन अनावरणञाणपटिलाभो, ततो हि पञ्ञाधिट्ठानं परिपुण्णन्ति। तं असिद्धं, अभिसम्बोधियापि परमत्थभावतो।
ततिये ठाने धम्मचक्कप्पवत्तने चतुरधिट्ठानं परिपुण्णन्ति अञ्ञे। तत्थ हि सच्चाधिट्ठानसमुदागतस्स द्वादसहि आकारेहि अरियसच्चदेसनाय सच्चाधिट्ठानं परिपुण्णम्। चागाधिट्ठानसमुदागतस्स सद्धम्ममहायागकरणेन चागाधिट्ठानं परिपुण्णम्। उपसमाधिट्ठानसमुदागतस्स सयं उपसन्तस्स परेसं उपसमनेन उपसमाधिट्ठानं परिपुण्णम्। पञ्ञाधिट्ठानसमुदागतस्स वेनेय्यानं आसयादिपरिजाननेन पञ्ञाधिट्ठानं परिपुण्णन्ति। तदपि असिद्धं, अपरियोसितत्ता बुद्धकिच्चस्स।
चतुत्थे ठाने परिनिब्बाने चतुरधिट्ठानं परिपुण्णन्ति अपरे। तत्र हि परिनिब्बुतत्ता परमत्थसच्चसम्पत्तिया सच्चाधिट्ठानं परिपुण्णम्। सब्बूपधिपटिनिस्सग्गेन चागाधिट्ठानं परिपुण्णम्। सब्बसङ्खारूपसमेन उपसमाधिट्ठानं परिपुण्णम्। पञ्ञापयोजनपरिनिट्ठानेन पञ्ञाधिट्ठानं परिपुण्णन्ति। तत्र महापुरिसस्स विसेसेन मेत्ताखेत्ते अभिजातियं सच्चाधिट्ठानसमुदागतस्स सच्चाधिट्ठानपरिपूरणमभिब्यत्तं, विसेसेन करुणाखेत्ते अभिसम्बोधियं पञ्ञाधिट्ठानसमुदागतस्स पञ्ञाधिट्ठानपरिपूरणमभिब्यत्तं, विसेसेन मुदिताखेत्ते धम्मचक्कप्पवत्तने चागाधिट्ठानसमुदागतस्स चागाधिट्ठानपरिपूरणमभिब्यत्तं, विसेसेन उपेक्खाखेत्ते परिनिब्बाने उपसमाधिट्ठानसमुदागतस्स उपसमाधिट्ठानपरिपूरणमभिब्यत्तन्ति दट्ठब्बम्।
तत्र सच्चाधिट्ठानसमुदागतस्स संवासेन सीलं वेदितब्बम्। चागाधिट्ठानसमुदागतस्स संवोहारेन सोचेय्यं वेदितब्बम्। उपसमाधिट्ठानसमुदागतस्स आपदासु थामो वेदितब्बो। पञ्ञाधिट्ठानसमुदागतस्स साकच्छाय पञ्ञा वेदितब्बा। एवं सीलाजीवचित्तदिट्ठिविसुद्धियो वेदितब्बा। तथा सच्चाधिट्ठानसमुदागमेन दोसागतिं न गच्छति अविसंवादनतो। चागाधिट्ठानसमुदागमेन लोभागतिं न गच्छति अनभिसङ्गतो। उपसमाधिट्ठानसमुदागमेन भयागतिं न गच्छति अनपराधतो। पञ्ञाधिट्ठानसमुदागमेन मोहागतिं न गच्छति यथा भूतावबोधतो।
तथा पठमेन अदुट्ठो अधिवासेति, दुतियेन अलुद्धो पटिसेवति, ततियेन अभीतो परिवज्जेति, चतुत्थेन असम्मूळ्हो विनोदेति। पठमेन नेक्खम्मसुखप्पत्ति, इतरेहि पविवेकउपसमसम्बोधिसुखप्पत्तियो होन्तीति दट्ठब्बा। तथा विवेकजपीतिसुखसमाधिजपीतिसुखअपीतिजकायसुखसतिपारिसुद्धिज- उपेक्खासुखप्पत्तियो एतेहि चतूहि यथाक्कमं होन्ति। एवमनेकगुणानुबन्धेहि चतूहि अधिट्ठानेहि सब्बपारमिसमूहसङ्गहो वेदितब्बो। यथा च चतूहि अधिट्ठानेहि सब्बपारमिसङ्गहो, एवं करुणापञ्ञाहिपीति दट्ठब्बम्। सब्बोपि हि बोधिसम्भारो करुणापञ्ञाहि सङ्गहितो। करुणापञ्ञापरिग्गहिता हि दानादिगुणा महाबोधिसम्भारा भवन्ति बुद्धत्तसिद्धिपरियोसानाति। एवमेतासं सङ्गहो वेदितब्बो।
को सम्पादनूपायोति? सकलस्सापि पुञ्ञादिसम्भारस्स सम्मासम्बोधिं उद्दिस्स अनवसेससम्भरणं अवेकल्लकारितायोगेन, तत्थ च सक्कच्चकारिता आदरबहुमानयोगेन, सातच्चकारिता निरन्तरयोगेन, चिरकालादियोगो च अन्तरा अवोसानापज्जनेनाति। तं पनस्स कालपरिमाणं परतो आवि भविस्सति। इति चतुरङ्गयोगो एतासं पारमीनं सम्पादनूपायो। तथा महासत्तेन बोधाय पटिपज्जन्तेन सम्मासम्बोधाय बुद्धानं पुरेतरमेव अत्ता निय्यातेतब्बो – ‘‘इमाहं अत्तभावं बुद्धानं निय्यातेमी’’ति। तंतंपरिग्गहवत्थुञ्च पटिलाभतो पुरेतरमेव दानमुखे निस्सज्जितब्बम्। ‘‘यं किञ्चि मय्हं उप्पज्जनकं जीवितपरिक्खारजातं, सब्बं तं सति याचके दस्सामि, तेसं पन दिन्नावसेसं एव मया परिभुञ्जितब्ब’’न्ति।
एवं हिस्स सम्मदेव परिच्चागाय कते चित्ताभिसङ्खारे यं उप्पज्जति परिग्गहवत्थु अविञ्ञाणकं सविञ्ञाणकं वा, तत्थ ये इमे पुब्बे दाने अकतपरिचयो, परिग्गहवत्थुस्स परित्तभावो, उळारमनुञ्ञता, परिक्खयचिन्ताति चत्तारो दानविनिबन्धा, तेसु यदा महाबोधिसत्तस्स संविज्जमानेसु देय्यधम्मेसु पच्चुपट्ठिते च याचकजने दाने चित्तं न पक्खन्दति न कमति। तेन निट्ठमेत्थ गन्तब्बं ‘‘अद्धाहं दाने पुब्बे अकतपरिचयो, तेन मे एतरहि दातुकम्यता चित्ते न सण्ठाती’’ति। सो एवं मे इतो परं दानाभिरतं चित्तं भविस्सति, हन्दाहं इतो पट्ठाय दानं दस्सामि, ननु मया पटिकच्चेव परिग्गहवत्थु याचकानं परिच्चत्तन्ति दानं देति मुत्तचागो पयतपाणी वोसग्गरतो याचयोगो दानसंविभागरतो। एवं महासत्तस्स पठमो दानविनिबन्धो हतो होति विहतो समुच्छिन्नो।
तथा महासत्तो देय्यधम्मस्स परित्तभावे सति वेकल्ले च इति पटिसञ्चिक्खति – ‘‘अहं खो पुब्बे अदानसीलताय एतरहि एवं पच्चयविकलो जातो , तस्मा इदानि मया परित्तेन वा हीनेन वा यथालद्धेन देय्यधम्मेन अत्तानं पीळेत्वापि दानमेव दातब्बं, येनाहं आयतिम्पि दानपारमिं मत्थकं पापेस्सामी’’ति। सो इतरीतरेन तं दानं देति मुत्तचागो पयतपाणी वोसग्गरतो याचयोगो दानसंविभागरतो। एवं महासत्तस्स दुतियो दानविनिबन्धो हतो होति विहतो समुच्छिन्नो।
तथा महासत्तो देय्यधम्मस्स उळारमनुञ्ञताय अदातुकम्यताचित्ते उप्पज्जमाने इति पटिसञ्चिक्खति – ‘‘ननु तया सप्पुरिस उळारतमा सब्बसेट्ठा सम्मासम्बोधि अभिपत्थिता, तस्मा तदत्थं तया उळारमनुञ्ञे एव देय्यधम्मे दातुं युत्तरूप’’न्ति। सो उळारं मनुञ्ञञ्च देति मुत्तचागो पयतपाणी वोस्सग्गरतो याचयोगो दानसंविभागरतो। एवं महापुरिसस्स ततियो दानविनिबन्धो हतो होति विहतो समुच्छिन्नो।
तथा महासत्तो दानं देन्तो यदा देय्यधम्मस्स परिक्खयं पस्सति, सो इति पटिसञ्चिक्खति – ‘‘अयं खो भोगानं सभावो, यदिदं खयधम्मता वयधम्मता च। अपि च मे पुब्बे तादिसस्स दानस्स अकतत्ता एवं भोगानं परिक्खयो दिस्सति, हन्दाहं यथालद्धेन देय्यधम्मेन परित्तेन वा विपुलेन वा दानमेव ददेय्यं, येनाहं आयतिं दानपारमिया मत्थकं पापुणिस्सामी’’ति। सो यथालद्धेन दानं देति मुत्तचागो पयतपाणी वोसग्गरतो याचयोगो दानसंविभागरतो। एवं महासत्तस्स चतुत्थो दानविनिबन्धो हतो होति विहतो समुच्छिन्नो। एवं ये ये दानपारमिया विनिबन्धभूता अनत्था, तेसं तेसं यथारहं पच्चवेक्खित्वा पटिविनोदनं उपायो। यथा च दानपारमिया, एवं सीलपारमिआदीसुपि दट्ठब्बम्।
अपि च यं महासत्तस्स बुद्धानं अत्तसन्निय्यातनं, तं सम्मदेव सब्बपारमीनं सम्पादनूपायो। बुद्धानञ्हि अत्तानं निय्यातेत्वा ठितो महापुरिसो तत्थ तत्थ बोधिसम्भारपारिपूरिया घटेन्तो वायमन्तो सरीरस्स सुखूपकरणानञ्च उपच्छेदकेसु दुस्सहेसुपि किच्छेसु दुरभिसम्भवेसुपि सत्तसङ्खारसमुपनीतेसु अनत्थेसु तिब्बेसु पाणहरेसु ‘‘अयं मया अत्तभावो बुद्धानं परिच्चत्तो, यं वा तं वा एत्थ होतू’’ति तंनिमित्तं न कम्पति न वेधति, ईसकम्पि अञ्ञथत्तं न गच्छति, कुसलारम्भे अञ्ञदत्थु अचलाधिट्ठानोव होति, एवं अत्तसन्निय्यातनम्पि एतासं सम्पादनूपायो।
अपि च समासतो कताभिनीहारस्स अत्तनि सिनेहस्स परिसोसनं परेसु च सिनेहस्स परिवड्ढनं एतासं सम्पादनूपायो। सम्मासम्बोधिसमधिगमाय हि कतमहापणिधानस्स महासत्तस्स याथावतो परिजाननेन सब्बेसु धम्मेसु अनुपलित्तस्स अत्तनि सिनेहो परिक्खयं परियादानं गच्छति, महाकरुणासमासेवनेन पन पियपुत्ते विय सब्बसत्ते सम्पस्समानस्स तेसु मेत्ताकरुणासिनेहो परिवड्ढति, ततो च तंतदवत्थानुरूपं अत्तपरसन्तानेसु लोभदोसमोहविगमेन विदूरीकतमच्छरियादिबोधिसम्भारपटिपक्खो महापुरिसो दानपियवचनअत्थचरियासमानत्ततासङ्खातेहि चतूहि सङ्गहवत्थूहि चतुरधिट्ठानानुगतेहि अच्चन्तं जनस्स सङ्गहकरणेन उपरि यानत्तये अवतारणं परिपाचनञ्च करोति।
महासत्तानञ्हि महाकरुणा महापञ्ञा च दानेन अलङ्कता, दानं पियवचनेन, पियवचनं अत्थचरियाय, अत्थचरिया समानत्तताय अलङ्कता सङ्गहिता च। तेसं सब्बेपि सत्ते अत्तना निब्बिसेसे कत्वा बोधिसम्भारेसु पटिपज्जन्तानं सब्बत्थ समानसुखदुक्खताय समानत्तताय सिद्धि। बुद्धभूतानम्पि च तेहेव चतूहि सङ्गहवत्थूहि चतुरधिट्ठानपरिपूरिताभिवुद्धेहि जनस्स अच्चन्तिकसङ्गहकरणेन अभिविनयनं सिज्झति। दानञ्हि सम्मासम्बुद्धानं चागाधिट्ठानेन परिपूरिताभिवुद्धं, पियवचनं सच्चाधिट्ठानेन, अत्थचरिया पञ्ञाधिट्ठानेन, समानत्तता उपसमाधिट्ठानेन परिपूरिताभिवुद्धा। तथागतानञ्हि सब्बसावकपच्चेकबुद्धेहि समानत्तता परिनिब्बाने। तत्र हि नेसं अविसेसतो एकीभावो। तेनेवाह ‘‘नत्थि विमुत्तिया नानत्त’’न्ति। होन्ति चेत्थ –
‘‘सच्चो चागी उपसन्तो, पञ्ञवा अनुकम्पको।
सम्भतसब्बसम्भारो, कं नामत्थं न साधये॥
‘‘महाकारुणिको सत्था, हितेसी च उपेक्खको।
निरपेक्खो च सब्बत्थ, अहो अच्छरियो जिनो॥
‘‘विरत्तो सब्बधम्मेसु, सत्तेसु च उपेक्खको।
सदा सत्तहिते युत्तो, अहो अच्छरियो जिनो॥
‘‘सब्बदा सब्बसत्तानं, हिताय च सुखाय च।
उय्युत्तो अकिलासू च, अहो अच्छरियो जिनो’’ति॥
कित्तकेन कालेन सम्पादनन्ति? हेट्ठिमेन ताव परिच्छेदेन चत्तारि असङ्ख्येय्यानि महाकप्पानं सतसहस्सञ्च, मज्झिमेन अट्ठ असङ्ख्येय्यानि महाकप्पानं सतसहस्सञ्च, उपरिमेन पन सोळस असङ्ख्येय्यानि महाकप्पानं सतसहस्सञ्च। एते च भेदा यथाक्कमं पञ्ञाधिकसद्धाधिकवीरियाधिकवसेन ञातब्बा। पञ्ञाधिकानञ्हि सद्धा मन्दा होति पञ्ञा तिक्खा, सद्धाधिकानं पञ्ञा मज्झिमा होति, वीरियाधिकानं पञ्ञा मन्दा, पञ्ञानुभावेन च सम्मासम्बोधि अधिगन्तब्बाति अट्ठकथायं वुत्तम्।
अपरे पन ‘‘वीरियस्स तिक्खमज्झिममुदुभावेन बोधिसत्तानं अयं कालविभागो’’ति वदन्ति। अविसेसेन पन विमुत्तिपरिपाचनीयानं धम्मानं तिक्खमज्झिममुदुभावेन यथावुत्तकालभेदेन बोधिसम्भारा तेसं पारिपूरिं गच्छन्तीति तयोपेते कालभेदा युत्तातिपि वदन्ति। एवं तिविधा हि बोधिसत्ता अभिनीहारक्खणे भवन्ति उग्घहटितञ्ञूविपञ्चितञ्ञूनेय्यभेदेन। तेसु यो उग्घटितञ्ञू, सो सम्मासम्बुद्धस्स सम्मुखा चतुप्पदिकं गाथं सुणन्तो गाथाय ततियपदे अपरियोसिते एव छहि अभिञ्ञाहि सह पटिसम्भिदाहि अरहत्तं अधिगन्तुं समत्थूपनिस्सयो होति, सचे सावकबोधियं अधिमुत्तो सिया।
दुतियो भगवतो सम्मुखा चतुप्पदिकं गाथं सुणन्तो अपरियोसिते एव गाथाय चतुत्थपदे छहि अभिञ्ञाहि अरहत्तं अधिगन्तुं समत्थूपनिस्सयो होति, यदि सावकबोधियं अधिमुत्तो सिया।
इतरो पन भगवतो सम्मुखा चतुप्पदिकं गाथं सुत्वा परियोसिताय गाथाय छहि अभिञ्ञाहि अरहत्तं पत्तुं समत्थूपनिस्सयो होति।
तयोपेते विना कालभेदेन कताभिनीहारो बुद्धानं सन्तिके लद्धब्याकरणा च अनुक्कमेन पारमियो परिपूरेन्ता यथाक्कमं यथावुत्तभेदेन कालेन सम्मासम्बोधिं पापुणन्ति। तेसु तेसु पन कालभेदेसु अपरिपुण्णेसु ते ते महासत्ता दिवसे दिवसे वेस्सन्तरदानसदिसं महादानं देन्तापि तदनुरूपे सीलादिसब्बपारमिधम्मे आचिनन्तापि पञ्च महापरिच्चागे परिच्चजन्तापि ञातत्थचरिया लोकत्थचरिया बुद्धत्थचरिया परमकोटिं पापेन्तापि अन्तरा च सम्मासम्बुद्धा भविस्सन्तीति नेतं ठानं विज्जति। कस्मा? ञाणस्स अपरिपच्चनतो बुद्धकारकधम्मानं अपरिनिट्ठानतो। परिच्छिन्नकालनिप्फादितं विय हि सस्सं यथावुत्तकालपरिच्छेदेन परिनिप्फादिता सम्मासम्बोधि तदनन्तरा सब्बुस्साहेन वायमन्तेनापि न सक्का अधिगन्तुन्ति पारमिपारिपूरि यथावुत्तकालविसेसेन सम्पज्जतीति वेदितब्बम्।
को आनिसंसोति? ये ते कताभिनीहारानं बोधिसत्तानं –
‘‘एवं सब्बङ्गसम्पन्ना, बोधिया नियता नरा।
संसरं दीघमद्धानं, कप्पकोटिसतेहिपि॥
‘‘अवीचिम्हि नुप्पज्जन्ति, तथा लोकन्तरेसु च।
निज्झामतण्हा खुप्पिपासा, न होन्ति कालकञ्जिका॥
‘‘न होन्ति खुद्दका पाणा, उपपज्जन्तापि दुग्गतिम्।
जायमाना मनुस्सेसु, जच्चन्धा न भवन्ति ते॥
‘‘सोतवेकल्लता नत्थि, न भवन्ति मूगपक्खिका।
इत्थिभावं न गच्छन्ति, उभतोब्यञ्जनपण्डका॥
‘‘न भवन्ति परियापन्ना, बोधिया नियता नरा।
मुत्ता आनन्तरिकेहि, सब्बत्थ सुद्धगोचरा॥
‘‘मिच्छादिट्ठिं न सेवन्ति, कम्मकिरियदस्सना।
वसमानापि सग्गेसु, असञ्ञं नूपपज्जरे॥
‘‘सुद्धावासेसु देवेसु, हेतु नाम न विज्जति।
नेक्खम्मनिन्ना सप्पुरिसा, विसंयुत्ता भवाभवे।
चरन्ति लोकत्थचरियायो, पूरेन्ति सब्बपारमी’’ति॥ (ध॰ स॰ अट्ठ॰ निदानकथा; जा॰ अट्ठ॰ १.दूरेनिदानकथा; अप॰ अट्ठ॰ १.दूरेनिदानकथा) –
एवं संवण्णिता आनिसंसा। ये च ‘‘सतो सम्पजानो, आनन्द, बोधिसत्तो तुसिता काया चवित्वा मातुकुच्छिं ओक्कमती’’तिआदिना (म॰ नि॰ ३.२००; दी॰ नि॰ २.१७) सोळस अच्छरियब्भुतधम्मप्पकारा, ये च ‘‘सीतं ब्यपगतं होति, उण्हञ्च उपसम्मती’’तिआदिना (बु॰ वं॰ २.८३) ‘‘जायमाने खो, सारिपुत्त, बोधिसत्ते अयं दससहस्सी लोकधातु सङ्कम्पति सम्पकम्पति सम्पवेधती’’तिआदिना (म॰ नि॰ ३.२०१; दी॰ नि॰ २.३२) च द्वत्तिंस पुब्बनिमित्तप्पकारा, ये वा पनञ्ञेपि बोधिसत्तानं अधिप्पायसमिज्झनं कम्मादीसु वसीभावोति एवमादयो तत्थ तत्थ जातकबुद्धवंसादीसु दस्सिताकारा आनिसंसा, ते सब्बेपि एतासं आनिसंसा। तथा यथानिदस्सितभेदा अलोभादोसादिगुणयुगलादयो चाति वेदितब्बा।
अपि च यस्मा बोधिसत्तो अभिनीहारतो पट्ठाय सब्बसत्तानं पितुसमो होति हितेसिताय, दक्खिणेय्यको गरु भावनीयो परमञ्च पुञ्ञक्खेत्तं होति गुणविसेसयोगेन। येभुय्येन च मनुस्सानं पियो होति, अमनुस्सानं पियो होति, देवताहि अनुपालीयति, मेत्ताकरुणापरिभावितसन्तानताय वाळमिगादीहि च अनभिभवनीयो होति, यस्मिं यस्मिञ्च सत्तनिकाये पच्चाजायति, तस्मिं तस्मिं उळारेन वण्णेन उळारेन यसेन उळारेन सुखेन उळारेन बलेन उळारेन आधिपतेय्येन अञ्ञे सत्ते अभिभवति पुञ्ञविसेसयोगतो।
अप्पाबाधो होति अप्पातङ्को, सुविसुद्धा चस्स सद्धा होति सुविसदा, सुविसुद्धं वीरियं, सतिसमाधिपञ्ञा सुविसदा, मन्दकिलेसो होति मन्ददरथो मन्दपरिळाहो, किलेसानं मन्दभावेनेव सुवचो होति पदक्खिणग्गाही, खमो होति सोरतो, सखिलो होति पटिसन्थारकुसलो, अक्कोधनो होति अनुपनाही, अमक्खी होति अपळासी, अनिस्सुकी होति अमच्छरी, असठो होति अमायावी, अथद्धो होति अनतिमानी, असारद्धो होति अप्पमत्तो, परतो उपतापसहो होति परेसं अनुपतापी, यस्मिञ्च गामखेत्ते पटिवसति, तत्थ सत्तानं भयादयो उपद्दवा येभुय्येन अनुप्पन्ना नुप्पज्जन्ति, उप्पन्ना च वूपसम्मन्ति, येसु च अपायेसु उप्पज्जति, न तत्थ पचुरजनो विय दुक्खेन अधिमत्तं पीळीयति, भिय्योसोमत्ताय संवेगमापज्जति। तस्मा महापुरिसस्स यथारहं तस्मिं तस्मिं भवे लब्भमाना एते सत्तानं पितुसमतादक्खिणेय्यतादयो गुणविसेसा आनिसंसाति वेदितब्बा।
तथा आयुसम्पदा रूपसम्पदा कुलसम्पदा इस्सरियसम्पदा आदेय्यवचनता महानुभावताति एतेपि महापुरिसस्स पारमीनं आनिसंसाति वेदितब्बा। तत्थ आयुसम्पदा नाम तस्सं तस्सं उपपत्तियं दीघायुकता चिरट्ठितिकता, ताय यथारद्धानि कुसलसमादानानि परियोसापेति, बहुञ्च कुसलं उपचिनोति। रूपसम्पदा नाम अभिरूपता दस्सनीयता पासादिकता, ताय रूपप्पमाणानं सत्तानं पसादावहो होति सम्भावनीयो। कुलसम्पदा नाम उळारेसु कुलेसु अभिनिब्बत्ति, ताय जातिमदादिमदमत्तानम्पि उपसङ्कमनीयो होति पयिरुपासनीयो, तेन ते निब्बिसेवने करोति। इस्सरियसम्पदा नाम महाविभवता महेसक्खता महापरिवारता च, ताहि सङ्गण्हितब्बे चतूहि सङ्गहवत्थूहि सङ्गण्हितुं, निग्गहेतब्बे धम्मेन निग्गहेतुञ्च समत्थो होति।
आदेय्यवचनता नाम सद्धेय्यता पच्चयिकता, ताय सत्तानं पमाणभूतो होति, अलङ्घनीया चस्स आणा होति। महानुभावता नाम आनुभावमहन्तता, ताय परेहि न अभिभूयति, सयमेव पन परे अञ्ञदत्थु अभिभवति धम्मेन समेन यथाभूतगुणेहि च, एवमेते आयुसम्पदादयो महापुरिसस्स पारमीनं आनिसंसा, सयञ्च अपरिमाणस्स पुञ्ञसम्भारस्स परिवुड्ढिहेतुभूता यानत्तये सत्तानं अवतारणस्स परिपाचनस्स च कारणभूताति वेदितब्बा।
किं फलन्ति? समासतो ताव सम्मासम्बुद्धभावो एतासं फलं, वित्थारतो पन द्वत्तिंसमहापुरिसलक्खणअसीतिअनुब्यञ्जनब्यामप्पभादिअनेकगुणगणसमुज्जलरूपकायसम्पत्ति- अधिट्ठानसबलचतुवेसारज्जछअसाधारणञाणअट्ठारसावेणिक- बुद्धधम्मप्पभुतिअनन्तापरिमाण गुणसमुदयोपसोभिनी धम्मकायसिरी। यावता पन बुद्धगुणा ये अनेकेहिपि कप्पेहि सम्मासम्बुद्धेनापि वाचाय परियोसापेतुं न सक्का, इदमेतासं फलम्। वुत्तञ्चेतं –
‘‘बुद्धोपि बुद्धस्स भणेय्य वण्णं, कप्पम्पि चे अञ्ञमभासमानो।
खीयेथ कप्पो चिरदीघमन्तरे, वण्णो न खीयेथ तथागतस्सा’’ति॥ (दी॰ नि॰ अट्ठ॰ १.३०४; ३.१४१; म॰ नि॰ अट्ठ॰ २.४२५; उदा॰ अट्ठ॰ ५३; चरिया॰ अट्ठ॰ निदानकथा)।
एवमेत्थ पारमीसु पकिण्णककथा वेदितब्बा।
यं पन पाळियं ‘‘दत्वा दातब्बकं दान’’न्तिआदिना सब्बापि पारमी एकज्झं दस्सेत्वा परतो ‘‘कोसज्जं भयतो दिस्वा’’तिआदिना परियोसानगाथाद्वयं वुत्तं, तं येहि वीरियारम्भमेत्ताभावना अप्पमादविहारेहि यथावुत्ता बुद्धकारकधम्मा विसदभावं गता सम्मासम्बोधिसङ्खाता च अत्तनो विमुत्ति परिपाचिता, तेहि वेनेय्यानम्पि विमुत्तिपरिपाचनाय ओवाददानत्थं वुत्थम्।
तत्थ कोसज्जं भयतो दिस्वा, वीरियारम्भञ्च खेमतोति इमिना पटिपक्खे आदीनवदस्सनमुखेन वीरियारम्भे आनिसंसं दस्सेति। आरद्धवीरिया होथाति इमिना वीरियारम्भे नियोजेति। यस्मा च –
‘‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा।
सचित्तपरियोदपनं, एतं बुद्धान सासन’’न्ति॥ (ध॰ प॰ १८३; दी॰ नि॰ २.९०; नेत्ति॰ ३०, ५०) –
सङ्खेपतो । वित्थारतो पन सकलेन बुद्धवचनेन पकासिता सब्बापि सम्पत्तियो एकन्तेनेव सम्मप्पधानाधीना, तस्मा भगवा वीरियारम्भे नियोजेत्वा ‘‘एसा बुद्धानुसासनी’’ति आह।
तत्रायं सङ्खेपत्थो – य्वायं सब्बसंकिलेसमूलभावतो सब्बानत्थविधायकन्ति कोसज्जं भयतो तप्पटिपक्खतो चतूहि योगेहि अनुपद्दवभावसाधनतो वीरियारम्भञ्च खेमतो दिस्वा अधिसीलसिक्खादिसम्पादनवसेन वीरियस्स आरम्भो सम्मप्पधानानुयोगो, तत्थ यं सम्मदेव नियोजन, ‘‘आरद्धवीरिया होथा’’ति, एसा बुद्धानं भगवन्तानं अनुसासनी अनुसिट्ठि ओवादोति। सेसगाथासुपि इमिनाव नयेन अत्थो वेदितब्बो।
अयं पन विसेसो – विवादन्ति विरुद्धवादं, छविवादवत्थुवसेन विवदनन्ति अत्थो। अविवादन्ति विवादपटिपक्खं मेत्तावचीकम्मं, मेत्ताभावनं वा। अथ वा अविवादन्ति अविवादहेतुभूतं छब्बिधं सारणीयधम्मम्। समग्गाति अवग्गा, कायेन चेव चित्तेन च सहिता अविरमिता अवियुत्ताति अत्थो। सखिलाति सक्कीला मुदुसीला, अञ्ञमञ्ञम्हि मुदुहदयाति अत्थो। एसा बुद्धानुसासनीति एत्थ सब्बेन सब्बं विवादमनुपगम्म यदिदं छसारणीयधम्मपरिपूरणवसेन समग्गवासे नियोजनं, एसा बुद्धानं अनुसिट्ठीति योजेतब्बम्। समग्गवासञ्हि वसमाना सीलदिट्ठिसामञ्ञगता अविवदमाना सुखेनेव तिस्सो सिक्खा परिपूरेस्सन्तीति सत्था समग्गवासे नियोजनं अत्तनो सासनन्ति दस्सेसि।
पमादन्ति पमज्जनं, कुसलानं धम्मानं पमुस्सनं अकुसलेसु च धम्मेसु चित्तवोस्सग्गम्। वुत्तञ्हेतं – ‘‘तत्थ कतमो पमादो, कायदुच्चरिते वा वचीदुच्चरिते वा मनोदुच्चरिते वा पञ्चसु वा कामगुणेसु चित्तस्स वोसग्गो वोसग्गानुप्पदानं कुसलानं वा धम्मानं भावनाय असक्कच्चकिरियता, असातच्चकिरियता, अनट्ठितकिरियता, ओलीनवुत्तिता, निक्खित्तछन्दता, निक्खित्तधुरता अनासेवना अभावना अबहुलीकम्मं…पे॰… यो एवरूपो पमादो पमज्जना पमज्जितत्तं, अयं वुच्चति पमादो’’ति (विभ॰ ८४६)।
अप्पमादन्ति अप्पमज्जनम्। तं पमादस्स पटिपक्खतो वेदितब्बम्। अत्थतो हि अप्पमादो नाम सतिया अविप्पवासो, ‘‘सतिया अविप्पवासो’’ति च निच्चं उपट्ठिताय सतिया एवेतं नामम्। अपरे पन ‘‘सतिसम्पजञ्ञप्पधाना तथा पवत्ता चत्तारो अरूपिनो खन्धा अप्पमादो’’ति वदन्ति। यस्मा पन अप्पमादभावना नाम विसुं एका भावना नत्थि। या हि काचि पुञ्ञकिरिया कुसलकिरिया, सब्बा सा अप्पमादभावनात्वेव वेदितब्बा।
विसेसतो पन विवट्टूपनिस्सयं सरणगमनं कायिकवाचसिकसंवरञ्च उपादाय सब्बा सीलभावना, सब्बा समाधिभावना, सब्बा पञ्ञाभावना, सब्बा कुसलभावना, अनवज्जभावना , अप्पमादभावना। ‘‘अप्पमादो’’ति हि इदं पदं महन्तं अत्थं दीपेति, महन्तं अत्थं परिग्गहेत्वा तिट्ठति, सकलम्पि तेपिटकं बुद्धवचनं आहरित्वा अप्पमादपदस्स अत्थं कत्वा कथेन्तो धम्मकथिको ‘‘अतित्थेन पक्खन्दो’’ति न वत्तब्बो। कस्मा? अप्पमादपदस्स महन्तभावतो। तथा हि सम्मासम्बुद्धो कुसिनारायं यमकसालानमन्तरे परिनिब्बानसमये निपन्नो अभिसम्बोधितो पट्ठाय पञ्चचत्तालीसाय वस्सेसु अत्तना भासितं धम्मं एकेनेव पदेन सङ्गहेत्वा दस्सेन्तो ‘‘अप्पमादेन सम्पादेथा’’ति (दी॰ नि॰ २.२१८) भिक्खूनं ओवादमदासि। तथा चाह – ‘‘सेय्यथापि, भिक्खवे, यानि कानिचि जङ्गमानं पाणानं पदजातानि, सब्बानि तानि हत्थिपदे समोधानं गच्छन्ति, हत्थिपदं तेसं अग्गमक्खायति यदिदं महन्तत्तेन, एवमेव खो, भिक्खवे, ये केचि कुसला धम्मा, सब्बे ते अप्पमादमूलका अप्पमादसमोसरणा, अप्पमादो तेसं अग्गमक्खायती’’ति (म॰ नि॰ १.३०० थोकं विसदिसं)। तत्थ अप्पमादभावनं सिखाप्पत्तं दस्सेन्तो सत्था ‘‘भावेथट्ठङ्गिकं मग्ग’’न्ति आह।
तस्सत्थो – यो एस सीलादिखन्धत्तयसङ्गहो सम्मादिट्ठिपुब्बङ्गमो सम्मादिट्ठिआदीनंयेव अट्ठन्नं अङ्गानं वसेन अट्ठङ्गिको अरियमग्गो, तं भावेथ अत्तनो सन्ताने उप्पादेथ। दस्सनमग्गमत्ते अठत्वा उपरि तिण्णं मग्गानं उप्पादनवसेन वड्ढेथ, एवं वो अप्पमादभावना सिखाप्पत्ता भविस्सतीति। एसा बुद्धानुसासनीति यदिदं कुसलेसु धम्मेसु अप्पमज्जनं, तञ्च उस्सुक्कापेत्वा अरियमग्गस्स भावना एसा बुद्धानं भगवन्तानं अनुसिट्ठि ओवादोति।
इति भगवा अरहत्तनिकूटेनेव चरियापिटकदेसनं निट्ठापेसि। इत्थं सुदन्तिआदीसु इत्थन्ति कप्पे च सतसहस्सेतिआदिना (चरिया॰ १.१) पकारेन। सुदन्ति निपातमत्तम्। भगवाति भाग्यवन्ततादीहि कारणेहि भगवा। अत्तनो पुब्बचरियन्ति पुरिमासु अकित्तिपण्डितादिजातीसु अत्तनो पटिपत्तिदुक्करकिरियम्। सम्भावयमानोति हत्थतले आमलकं विय सम्मदेव पकासेन्तो। बुद्धापदानियं नामाति बुद्धानं पुरातनकम्मं पोराणं दुक्करकिरियं अधिकिच्च पवत्तत्ता देसितत्ता बुद्धापदानियन्ति एवंनामकम्। धम्मपरियायन्ति धम्मदेसनं धम्मभूतं वा कारणम्। अभासित्थाति अवोच। यं पनेत्थ न वुत्तं, तं हेट्ठा वुत्तनयत्ता उत्तानत्थत्ता च न वुत्तन्ति वेदितब्बम्।
निगमनकथा
एत्तावता च –
विसुद्धचरितो सत्था, बुद्धिचरियाय पारगू।
सब्बचरियासु कुसलो, लोकाचरियो अनुत्तरो॥
यं अच्छरियधम्मानं, सब्बमच्छरियातिगो।
अत्तनो पुब्बचरियानं, आनुभावविभावनं॥
देसेसि नाथो चरिया-पिटकं यञ्च तादिनो।
धम्मसङ्गाहका थेरा, सङ्गायिंसु तथेव च॥
तस्स अत्थं पकासेतुं, पोराणट्ठकथानयम्।
निस्साय या समारद्धा, अत्थसंवण्णना मया॥
या तत्थ परमत्थानं, निद्धारेत्वा यथारहम्।
पकासना परमत्थ-दीपनी नाम नामतो॥
सम्पत्ता परिनिट्ठानं, अनाकुलविनिच्छया।
साधिकायट्ठवीसाय, पाळिया भाणवारतो॥
इति तं सङ्खरोन्तेन, यं तं अधिगतं मया।
पुञ्ञं तस्सानुभावेन, लोकनाथस्स सासनं॥
ओगाहेत्वा विसुद्धाय, सीलादिपटिपत्तिया।
सब्बेपि देहिनो होन्तु, विमुत्तिरसभागिनो॥
चिरं तिट्ठतु लोकस्मिं, सम्मासम्बुद्धसासनम्।
तस्मिं सगारवा निच्चं, होन्तु सब्बेपि पाणिनो॥
सम्मा वस्सतु कालेन, देवोपि जगतीपति।
सद्धम्मनिरतो लोकं, धम्मेनेव पसासतूति॥
इति बदरतित्थविहारवासिना आचरियधम्मपालेन
कता
चरियापिटकवण्णना निट्ठिता।