०८. सोभितबुद्धवंसवण्णना

८. सोभितबुद्धवंसवण्णना
तस्स पन अपरभागे तस्स सासनेपि अन्तरहिते सोभितो नाम बोधिसत्तो कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि पारमियो पूरेत्वा तुसितपुरे निब्बत्तित्वा तत्थ यावतायुकं ठत्वा देवेहि आयाचितो तुसितपुरतो चवित्वा सुधम्मनगरे सुधम्मराजस्स कुले सुधम्माय नाम देविया कुच्छिस्मिं पटिसन्धिं अग्गहेसि। सो दसन्नं मासानं अच्चयेन सुधम्मुय्याने मातुकुच्छितो परिसुद्धविराजितघनमेघपटलतो पुण्णचन्दो विय निक्खमि। तस्स पटिसन्धियं जातियञ्च पाटिहारियानि पुब्बे वुत्तप्पकारानि।
सो दसवस्ससहस्सानि अगारं अज्झावसित्वा सत्तत्तिंसनाटकित्थिसहस्सानं अग्गाय अग्गमहेसिया मखिलदेविया कुच्छिस्मिं सीहकुमारे नाम पुत्ते उप्पन्ने चत्तारि निमित्तानि दिस्वा सञ्जातसंवेगो पासादेयेव पब्बजित्वा तत्थेव आनापानस्सतिसमाधिं भावेत्वा चत्तारि झानानि पटिलभित्वा सत्ताहं तत्थेव पधानचरियमचरि। ततो मखिलमहादेविया दिन्नं परममधुरं मधुपायासं परिभुञ्जित्वा अभिनिक्खमनत्थाय चित्तमुप्पादेसि – ‘‘अयं पासादो अलङ्कतपटियत्तो महाजनस्स पस्सन्तस्सेव आकासेन गन्त्वा बोधिरुक्खं मज्झेकत्वा पथवियं ओतरतु, इमा च इत्थियो मयि बोधिमूले निसिन्ने अवुत्ता सयमेव पासादतो निक्खमन्तू’’ति। सहचित्तुप्पादा पासादो च सुधम्मराजभवनतो उप्पतित्वा असितञ्जनसङ्कासमाकासमब्भुग्गञ्छि। सो समोसरितसुरभिकुसुमदामसमलङ्कतपासादतलो सकलम्पि गगनतलं समलङ्कुरुमानो विय कनकरसधारासदिसरुचिरकरनिकरो दिवसकरो विय च सरदसमयरजनिकरो विय च विरोचमानो विलम्बमानविविधविचित्तकिङ्किणिकजालो यस्स किर वातेरितस्स सुकुसलजनवादितस्स पञ्चङ्गिकस्स तुरियस्स विय सद्दो वग्गु च रजनीयो च कमनीयो च अहोसि।
दूरतो पट्ठाय सुय्यमानेन मधुरेन सरेन सत्तानं सोतानि ओदहमानो घरचच्चरचतुक्कवीथिआदीसु ठत्वा पवत्तितकथासल्लापेसु मनुस्सेसु नातिनीचेन नातिउच्चेन तरुवरवनमत्थकाविदूरेनाकासेन पलोभयमानो विय तरुवरसाखानानारतनजुतिविसरसमुज्जलेन वण्णेन जननयनानि आकड्ढेन्तो विय च पुञ्ञानुभावं समुग्घोसयन्तो विय च गगनतलं पटिपज्जि। तत्थ नाटकित्थियोपि पञ्चङ्गिकस्स वरतुरियस्स मधुरेन सरेन उपगायिंसु चेव विलपिंसु च। चतुरङ्गिनी किरस्स सेनापि अलङ्कार-कायाभरण-जुति-समुदय-समुज्जोतनानाविराग-सुरभिकुसुमवसनाभरणसोभिता अमरवरसेना विय परमरुचिरदस्सना धरणी विय गगनतलेन पासादं परिवारेत्वा अगमासि।
ततो पासादो गन्त्वा अट्ठासीतिहत्थुब्बेधं उजुविपुलवट्टक्खन्धं कुसुमपल्लवमकुलसमलङ्कतं नागरुक्खं मज्झेकत्वा ओतरित्वा भूमियं पतिट्ठहि। नाटकित्थियो च केनचि अवुत्ताव ततो पासादतो ओतरित्वा पक्कमिंसु। अनेकगुणसोभितो किर सोभितोपि महापुरिसो महाजनकतपरिवारोयेव रत्तिया तीसु यामेसु तिस्सो विज्जायो उप्पादेसि। मारबलं पनस्स धम्मताबलेनेव यथागतमगमासि। पासादो पन तत्थेव अट्ठासि। सोभितो पन भगवता सम्बोधिं पत्वा – ‘‘अनेकजातिसंसारं…पे॰… तण्हानं खयमज्झगा’’ति उदानं उदानेत्वा बोधिसमीपेयेव सत्तसत्ताहं वीतिनामेत्वा ब्रह्मुनो धम्मज्झेसनं पटिजानित्वा – ‘‘कस्स नु खो पठमं धम्मं देसेय्य’’न्ति बुद्धचक्खुना ओलोकेन्तो अत्तनो वेमातिके कनिट्ठभातिके असमकुमारञ्च सुनेत्तकुमारञ्च दिस्वा – ‘‘इमे द्वे कुमारा उपनिस्सयसम्पन्ना गम्भीरं निपुणं धम्मं पटिविज्झितुं समत्था, हन्दाहं इमेसं धम्मं देसेय्य’’न्ति आकासेनागन्त्वा सुधम्मुय्याने ओतरित्वा द्वेपि कुमारे उय्यानपालेन पक्कोसापेत्वा तेहि सपरिवारेहि परिवुतो महाजनमज्झे धम्मचक्कं पवत्तेसि। तेन वुत्तं –
१.
‘‘रेवतस्स अपरेन, सोभितो नाम नायको।
समाहितो सन्तचित्तो, असमो अप्पटिपुग्गलो॥
२.
‘‘सो जिनो सकगेहम्हि, मानसं विनिवत्तयि।
पत्वान केवलं बोधिं, धम्मचक्कं पवत्तयि॥
३.
‘‘याव हेट्ठा अवीचितो, भवग्गा चापि उद्धतो।
एत्थन्तरे एकपरिसा, अहोसि धम्मदेसने॥
४.
‘‘ताय परिसाय सम्बुद्धो, धम्मचक्कं पवत्तयि।
गणनाय न वत्तब्बो, पठमाभिसमयो अहू’’ति॥
तत्थ सकगेहम्हीति अत्तनो भवनेयेव, अन्तोपासादतलेयेवाति अत्थो। मानसं विनिवत्तयीति चित्तं परिवत्तेसि, सकगेहे ठत्वा सत्तदिवसब्भन्तरेयेव पुथुज्जनभावतो चित्तं विनिवत्तेत्वा बुद्धत्तं पापुणीति अत्थो। हेट्ठाति हेट्ठतो। भवग्गाति अकनिट्ठभवनतो। ताय परिसायाति तस्सा परिसाय मज्झे। गणनाय न वत्तब्बोति गणनपथमतीताति अत्थो। पठमाभिसमयोति पठमो धम्माभिसमयो। अहूति गणनाय न वत्तब्बा परिसा अहोसीति अत्थो। ‘‘पठमे अभिसमिंसुयेवा’’तिपि पाठो, तस्स पठमधम्मदेसने अभिसमिंसु ये जना, ते गणनाय न वत्तब्बाति अत्थो।
अथापरेन समयेन सुदस्सननगरद्वारे चित्तपाटलिया मूले यमकपाटिहारियं कत्वा नवकनकमणिमयभवने तावतिंसभवने पारिच्छत्तकमूले पण्डुकम्बलसिलातले निसीदित्वा अभिधम्मं देसेसि। देसनापरियोसाने नवुतिकोटिसहस्सानं धम्माभिसमयो अहोसि। अयं दुतियो अभिसमयो अहोसि। तेन वुत्तं –
५.
‘‘ततो परम्पि देसेन्ते, मरूनञ्च समागमे।
नवुतिकोटिसहस्सानं, दुतियाभिसमयो अहू’’ति॥
अथापरेन समयेन सुदस्सननगरे जयसेनो नाम राजकुमारो योजनप्पमाणं विहारं कारेत्वा असोकस्सकण्णचम्पकनागपुन्नागवकुलसुरभिचूतपनसासनसालकुन्द- सहकारकरवीरादितरुवरनिरन्तरं आरामं रोपेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यातेसि। दानानुमोदनं कत्वा यागं वण्णेत्वा भगवा धम्मं देसेसि। तदा कोटिसतसहस्ससत्तनिकायस्स धम्माभिसमयो अहोसि। अयं ततियाभिसमयो अहोसि। तेन वुत्तं –
६.
‘‘पुनापरं राजपुत्तो, जयसेनो नाम खत्तियो।
आरामं रोपयित्वान, बुद्धे निय्यातयी तदा॥
७.
‘‘तस्स यागं पकित्तेन्तो, धम्मं देसेसि चक्खुमा।
तदा कोटिसहस्सानं, ततियाभिसमयो अहू’’ति॥
पुन उग्गतो नाम राजा सुनन्दनगरे सुनन्दं नाम विहारं कारेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स अदासि। तस्मिं दाने एहिभिक्खुपब्बज्जाय पब्बजितानं कोटिसतं अरहन्तानं सन्निपातो , तेसं मज्झे सोभितो भगवा पातिमोक्खं उद्दिसि। अयं पठमो सन्निपातो अहोसि। पुन मेखलानगरे धम्मगणो धम्मगणारामं नाम पवरारामं महाविहारं कारेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स दत्वा सह सब्बपरिक्खारेहि दानं अदासि। तस्मिं समागमे एहिभिक्खुभावेन पब्बजितानं नवुतिया अरहन्तकोटीनं सन्निपाते पातिमोक्खं उद्दिसि। अयं दुतियो सन्निपातो अहोसि। यदा पन भगवा दससतनयनपुरे वस्सं वसित्वा पवारणाय सुरवरपरिवुतो ओतरि, तदा असीतिया अरहन्तकोटीहि सद्धिं चतुरङ्गिके सन्निपाते पवारेसि। अयं ततियो सन्निपातो अहोसि। तेन वुत्तं –
८.
‘‘सन्निपाता तयो आसुं, सोभितस्स महेसिनो।
खीणासवानं विमलानं, सन्तचित्तान तादिनं॥
९.
‘‘उग्गतो नाम सो राजा, दानं देति नरुत्तमे।
तम्हि दाने समागञ्छुं, अरहन्ता सतकोटियो॥
१०.
‘‘पुनापरं पुरगणो, देति दानं नरुत्तमे।
तदा नवुतिकोटीनं, दुतियो आसि समागमो॥
११.
‘‘देवलोके वसित्वान, यदा ओरोहती जिनो।
तदा असीतिकोटीनं, ततियो आसि समागमो’’ति॥
तदा किर अम्हाकं बोधिसत्तो रम्मवतीनगरे उभतो सुजातो ‘सुजातो’ नाम ब्राह्मणो हुत्वा सोभितस्स भगवतो धम्मदेसनं सुत्वा सरणेसु पतिट्ठाय बुद्धप्पमुखस्स भिक्खुसङ्घस्स तेमासं महादानमदासि। सोपि नं ‘‘अनागते गोतमो नाम बुद्धो भविस्सती’’ति ब्याकासि। तेन वुत्तं –
१२.
‘‘अहं तेन समयेन, सुजातो नाम ब्राह्मणो।
तदा ससावकं बुद्धं, अन्नपानेन तप्पयिं॥
१३.
‘‘सोपि मं बुद्धो ब्याकासि, सोभितो लोकनायको।
अपरिमेय्यितो कप्पे, अयं बुद्धो भविस्सति॥
१४.
‘‘पधानं पदहित्वान…पे॰… हेस्साम सम्मुखा इमं॥
१५.
‘‘तस्सापि वचनं सुत्वा, हट्ठो संविग्गमानसो।
तमेवत्थमनुप्पत्तिया, उग्गं धितिमकासह’’न्ति॥
तत्थ तमेवत्थमनुप्पत्तियाति तस्स बुद्धत्तस्स अनुप्पत्तिअत्थं, तस्स पन सोभितबुद्धस्स – ‘‘अनागते अयं गोतमो नाम बुद्धो भविस्सती’’ति वचनं सुत्वा ‘‘अवितथवचना हि बुद्धा’’ति बुद्धत्तप्पत्तिअत्थन्ति अत्थो। उग्गन्ति तिब्बं घोरम्। धितिन्ति वीरियम्। अकासहन्ति अकासिं अहम्।
तस्स पन सोभितस्स भगवतो सुधम्मं नाम नगरं अहोसि, पिता सुधम्मो नाम राजा, माता सुधम्मा नाम देवी, असमो च सुनेत्तो च द्वे अग्गसावका, अनोमो नामुपट्ठाको, नकुला च सुजाता च द्वे अग्गसाविका, नागरुक्खो बोधि, अट्ठपण्णासहत्थुब्बेधं सरीरं अहोसि, नवुतिवस्ससहस्सानि आयुप्पमाणं, मखिला नामस्स महादेवी, सीहकुमारो नाम अत्रजो, नाटकित्थीनं सत्तत्तिंससहस्सानि नववस्ससहस्सानि अगारं अज्झावसि। पासादेन अभिनिक्खमि। जयसेनो नाम राजा उपट्ठाको। सेतारामे किर वसीति। तेन वुत्तं –
१६.
‘‘सुधम्मं नाम नगरं, सुधम्मो नाम खत्तियो।
सुधम्मा नाम जनिका, सोभितस्स महेसिनो॥
२१.
‘‘असमो च सुनेत्तो च, अहेसुं अग्गसावका।
अनोमो नामुपट्ठाको, सोभितस्स महेसिनो॥
२२.
‘‘नकुला च सुजाता च, अहेसुं अग्गसाविका।
बुज्झमानो च सो बुद्धो, नागमूले अबुज्झथ॥
२४.
‘‘अट्ठपण्णासरतनं , अच्चुग्गतो महामुनि।
ओभासेति दिसा सब्बा, सतरंसीव उग्गतो॥
२५.
‘‘तथा सुफुल्लं पवनं, नानागन्धेहि धूपितम्।
तथेव तस्स पावचनं, सीलगन्धेहि धूपितं॥
२६.
‘‘यथापि सागरो नाम, दस्सनेन अतप्पियो।
तथेव तस्स पावचनं, सवनेन अतप्पियं॥
२७.
‘‘नवुतिवस्ससहस्सानि , आयु विज्जति तावदे।
तावता तिट्ठमानो सो, तारेसि जनतं बहुं॥
२८.
‘‘ओवादं अनुसिट्ठिञ्च, दत्वान सेसके जने।
हुतासनोव तापेत्वा, निब्बुतो सो ससावको॥
२९.
‘‘सो च बुद्धो असमसमो, तेपि सावका बलप्पत्ता।
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा’’ति॥
तत्थ सतरंसीवातिआदिच्चो विय, सब्बा दिसा ओभासेतीति अत्थो। पवनन्ति महावनम्। धूपितन्ति वासितं गन्धितम्। अतप्पियोति अतित्तिकरो, अतित्तिजननो वा। तावदेति तस्मिं काले, तावतकं कालन्ति अत्थो। तारेसीति तारयी। ओवादन्ति सकिं वादो ओवादो नाम। अनुसिट्ठिन्ति पुनप्पुनं वचनं अनुसिट्ठि नाम। सेसके जनेति सच्चप्पटिवेधं अप्पत्तस्स सेसजनस्स, सामिअत्थे भुम्मवचनम्। हुतासनोव तापेत्वाति अग्गि विय तप्पेत्वा। अयमेव वा पाठो, उपादानक्खया भगवा परिनिब्बुतोति अत्थो। सेसगाथासु सब्बत्थ उत्तानमेवाति।
सोभितबुद्धवंसवण्णना निट्ठिता।
निट्ठितो छट्ठो बुद्धवंसो।