५०-५३. किङ्कणिपुप्फादिवग्गो १-४०. किङ्कणिपुप्फियत्थेरअपदानादिवण्णना पञ्ञासमवग्गे च एकपञ्ञासमवग्गे च द्वेपञ्ञासमवग्गे च तेपञ्ञासमवग्गे च सब्बानि अपदानानि उत्तानानेवाति।