४२. भद्दालिवग्गो

४२. भद्दालिवग्गो

१-१०. भद्दालित्थेरअपदानादिवण्णना

बाचत्तालीसमवग्गे पठमापदानञ्च दुतियापदानञ्च ततियापदानञ्च नयानुसारेन सुविञ्ञेय्यमेव।
१०६. चतुत्थापदाने नगरे बन्धुमतियातिआदिकं आयस्मतो मधुमंसदायकत्थेरस्स अपदानम्। तत्थ सूकरिकोति सूकरमंसं विक्किणित्वा जीविकं कप्पेन्तो। उक्कोटकं रन्धयित्वाति पिहकपप्फासमंसं पचित्वा मधुमंसम्हि ओकिरिं पक्खिपिम्। तेन मंसेन पत्तं पूरेत्वा भिक्खुसङ्घस्स दत्वा तेन पुञ्ञकम्मेन इमस्मिं बुद्धुप्पादे अरहत्तं पापुणिन्ति अत्थो।
नागपल्लवत्थेरस्स पञ्चमापदानम्पि एकदीपियत्थेरस्स छट्ठापदानम्पि उच्छङ्गपुप्फियत्थेरस्स सत्तमापदानम्पि यागुदायकत्थेरस्स अट्ठमापदानम्पि पत्थोदनदायकत्थेरस्स नवमापदानम्पि मञ्चदायकत्थेरस्स दसमापदानम्पि सब्बं सुविञ्ञेय्यमेवाति।
बाचत्तालीसमवग्गवण्णना समत्ता।