३९. अवटफलवग्गो

३९. अवटफलवग्गो

९. सोणकोटिवीसत्थेरअपदानवण्णना

नवमापदाने पन विपस्सिनो पावचनेतिआदिकं आयस्मतो सोणस्स कोटिवीसत्थेरस्स अपदानम्। अयम्पि थेरो पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले महाविभवे सेट्ठिकुले निब्बत्तो वुद्धिप्पत्तो सेट्ठि हुत्वा उपासकेहि सद्धिं विहारं गन्त्वा सत्थु धम्मदेसनं सुत्वा पसन्नमानसो भगवतो चङ्कमनट्ठाने सुधाय परिकम्मं कारेत्वा एकञ्च लेणं कारेत्वा नानाविरागवत्थेहि लेणभूमिया सन्थरित्वा उपरि वितानञ्च कत्वा चातुद्दिसस्स सङ्घस्स निय्यादेत्वा सत्ताहं महादानं दत्वा पणिधानं अकासि। सत्था अनुमोदनं अकासि। सो तेन कुसलकम्मेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं कप्पे परिनिब्बुते कस्सपदसबले अनुप्पन्ने अम्हाकं भगवति बाराणसियं कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो गङ्गातीरे पण्णसालं करित्वा वसन्तं एकं पच्चेकबुद्धं तेमासं चतूहि पच्चयेहि सक्कच्चं उपट्ठहि। पच्चेकबुद्धो वुट्ठवस्सो परिपुण्णपरिक्खारो गन्धमादनमेव अगमासि। सोपि कुलपुत्तो यावजीवं तत्थ पुञ्ञानि कत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो अम्हाकं भगवतो काले चम्पानगरे अग्गसेट्ठिस्स गेहे पटिसन्धिं गण्हि। तस्स पटिसन्धिग्गहणकालतो पट्ठाय सेट्ठिस्स महाभोगक्खन्धो अभिवड्ढि। तस्स मातुकुच्छितो निक्खमनदिवसे सकलनगरे महालाभसक्कारसम्मानो अहोसि, तस्स पुब्बे पच्चेकबुद्धस्स सतसहस्सग्घनिकरत्तकम्बलपरिच्चागेन सुवण्णवण्णो सुखुमालतरो च अत्तभावो अहोसि, तेनस्स सोणोति नामं अकंसु। सो महता परिवारेन अभिवड्ढि। तस्स हत्थपादतलानि बन्धुजीवकपुप्फवण्णानि अहेसुं, तेसं सतवारं विहतकप्पासं विय मुदुसम्फस्सो अहोसि। पादतलेसु मणिकुण्डलावट्टवण्णलोमानि जायिंसु। वयप्पत्तस्स तस्स तिण्णं उतूनं अनुच्छविके तयो पासादे कारापेत्वा नाटकित्थियो उपट्ठापेसुम्। सो तत्थ महतिं सम्पत्तिं अनुभवन्तो देवकुमारो विय पटिवसति।
अथ अम्हाकं भगवति सब्बञ्ञुतं पत्वा पवत्तितवरधम्मचक्के राजगहं उपनिस्साय विहरन्ते बिम्बिसाररञ्ञा पक्कोसापितो तेहि असीतिया गामिकसहस्सेहि सद्धिं राजगहं आगतो सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो मातापितरो अनुजानापेत्वा भगवतो सन्तिके पब्बजित्वा लद्धूपसम्पदो सत्थु सन्तिके कम्मट्ठानं गहेत्वा जनसंसग्गपरिहरणत्थं सीतवने विहासि। सो तत्थ वसन्तो ‘‘मम सरीरं सुखुमालं, न च सक्का सुखेनेव सुखं अधिगन्तुं, कायं किलमेत्वापि समणधम्मं कातुं वट्टती’’ति चिन्तेत्वा ठानचङ्कममेव अधिट्ठाय पधानमनुयुञ्जन्तो पादतलेसु फोटेसु उट्ठितेसुपि वेदनं अज्झुपेक्खित्वा दळ्हं वीरियं करोन्तो अच्चारद्धवीरियताय विसेसं निब्बत्तेतुं असक्कोन्तो ‘‘एवं अहं वायमन्तोपि मग्गफलानि निब्बत्तेतुं न सक्कोमि, किं मे पब्बज्जाय, हीनायावत्तित्वा भोगे च भुञ्जामि, पुञ्ञानि च करिस्सामी’’ति चिन्तेसि। अथ सत्था तस्स चित्ताचारं ञत्वा तत्थ गन्त्वा वीणोपमोवादेन (महाव॰ २४३) ओवदित्वा वीरियसमतायोजनविधिं दस्सेन्तो कम्मट्ठानं सोधेत्वा गिज्झकूटं गतो। सोणोपि खो सत्थु सन्तिका ओवादं लभित्वा वीरियसमतं योजेत्वा विपस्सनं उस्सुक्कापेत्वा अरहत्ते पतिट्ठासि।
४९. सो अरहा हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो विपस्सिनो पावचनेतिआदिमाह। तत्थ विपस्सीति विसेसेन, विविधं वा पस्सतीति विपस्सी। पावचनेति पकारेन वुच्चतीति पावचनं, पिटकत्तयम्। तस्स विपस्सिनो तस्मिं पावचनेति अत्थो। लेणन्ति लिनन्ते निलीयन्ते एत्थाति लेणं विहारम्। बन्धुमाराजधानियाति बन्धन्ति कुलपरम्पराय वसेन अञ्ञमञ्ञं सम्बज्झन्तीति बन्धू, ञातका। ते एत्थ पटिवसन्तीति बन्धुमा, बन्धु अस्स अत्थीति वा बन्धुमा। राजूनं वसनट्ठानन्ति राजधानी, बन्धुमा च सा राजधानी चेति बन्धुमाराजधानी, तस्सा बन्धुमाराजधानिया, लेणं मया कतन्ति सम्बन्धो। सेसमेत्थ उत्तानत्थमेवाति।
सोणकोटिवीसत्थेरअपदानवण्णना समत्ता।

१०. पुब्बकम्मपिलोतिकबुद्धअपदानवण्णना

६४. दसमापदाने अनोतत्तसरासन्नेति पब्बतकूटेहि पटिच्छन्नत्ता चन्दिमसूरियानं सन्तापेहि ओतत्तं उण्हं उदकं एत्थ नत्थीति अनोतत्तो। सरन्ति गच्छन्ति पभवन्ति सन्दन्ति एतस्मा महानदियोति सरो। सीहमुखादीहि निक्खन्ता महानदियो तिक्खत्तुं तिक्खत्तुं पदक्खिणं कत्वा निक्खन्तनिक्खन्तदिसाभागेन सरन्ति गच्छन्तीति अत्थो। अनोतत्तो च सो सरो चाति अनोतत्तसरो । तस्स आसन्नं समीपट्ठानन्ति अनोतत्तसरासन्नं, तस्मिं अनोतत्तसरासन्ने, समीपेति अत्थो। रमणीयेति देवदानवगन्धब्बकिन्नरोरगबुद्धपच्चेकबुद्धादीहि रमितब्बं अल्लीयितब्बन्ति रमणीयं, तस्मिं रमणीये। सिलातलेति एकग्घनपब्बतसिलातलेति अत्थो। नानारतनपज्जोतेति पदुमरागवेळुरियादिनानाअनेकेहि रतनेहि पज्जोते पकारेन जोतमाने। नानागन्धवनन्तरेति नानप्पकारेहि चन्दनागरुकप्पूरतमालतिलकासोकनागपुन्नागकेतकादीहि अनेकेहि सुगन्धपुप्फेहि गहनीभूतवनन्तरे सिलातलेति सम्बन्धो।
६५. गुणमहन्तताय सङ्ख्यामहन्तताय च महता भिक्खुसङ्घेन, परेतो परिवुतो लोकनायको लोकत्तयसामिसम्मासम्बुद्धो तत्थ सिलासने निसिन्नो अत्तनो पुब्बानि कम्मानि ब्याकरी विसेसेन पाकटमकासीति अत्थो। सेसमेत्थ हेट्ठा बुद्धापदाने (अप॰ थेर १.१.१ आदयो) वुत्तत्ता उत्तानत्थत्ता च सुविञ्ञेय्यमेव। बुद्धापदाने अन्तोगधम्पि इधापदाने कुसलाकुसलं कम्मसंसूचकत्ता वग्गसङ्गहवसेन धम्मसङ्गाहकत्थेरा सङ्गायिंसूति।
पुब्बकम्मपिलोतिकबुद्धअपदानवण्णना समत्ता।
एकूनचत्तालीसमवग्गवण्णना समत्ता।