२६. थोमकवग्गो
१-१०. थोमकत्थेरअपदानादिवण्णना
छब्बीसतिमे वग्गे पठमापदानं उत्तानमेव।
५-६. दुतियापदाने विजहित्वा देववण्णन्ति देवता सरीरं विजहित्वा छड्डेत्वा, मनुस्ससरीरं निम्मिनित्वाति अत्थो। अधिकारं कत्तुकामोति अधिककिरियं पुञ्ञसम्भारं कत्तुकामो देवरो नाम अहं देवराजा भरियाय सह बुद्धसेट्ठस्स सासने सादरताय इध इमस्मिं मनुस्सलोके आगमिं आगतोति अत्थो। तस्स भिक्खा मया दिन्नाति पदुमुत्तरस्स भगवतो यो नामेन देवलो नाम सावको अहोसि, तस्स सावकस्स मया विप्पसन्नेन चेतसा भिक्खा दिन्ना पिण्डपातो दिन्नोति अत्थो।
९-१०. ततियापदाने आनन्दो नाम सम्बुद्धोति आनन्दं तुट्ठिं जननतो आनन्दो नाम पच्चेकबुद्धोति अत्थो। अमनुस्सम्हि काननेति अमनुस्सपरिग्गहे कानने महाअरञ्ञे परिनिब्बायि अनुपादिसेसनिब्बानधातुया अन्तरधायि, अदस्सनं अगमासीति अत्थो। सरीरं तत्थ झापेसिन्ति अहं देवलोका इधागन्त्वा तस्स भगवतो सरीरं तत्थ अरञ्ञे झापेसिं दहनं अकासिन्ति अत्थो।
चतुत्थपञ्चमापदानानि उत्तानानेव।
२०. छट्ठापदाने अहोसिं चन्दनो नामाति नामेन पण्णत्तिवसेन चन्दनो नाम। सम्बुद्धस्सत्रजोति पच्चेकसम्बुद्धभूततो पुब्बे तस्स अत्रजो पुत्तो अहम्। एकोपाहनो मया दिन्नोति एकं उपाहनयुगं मया दिन्नम्। बोधिं सम्पज्ज मे तुवन्ति तेन उपाहनयुगेन मे मय्हं सावकबोधिं तुवं सम्पज्ज निप्फादेहीति अत्थो।
२३-२४. सत्तमापदाने मञ्जरिकं करित्वानाति मञ्जेट्ठिपुप्फं हरितचङ्कोटकं गहेत्वा रथियं वीथिया पटिपज्जिं अहं तथा पटिपन्नोव भिक्खुसङ्घपुरक्खतं भिक्खुसङ्घेन परिवुतं समणानग्गं समणानं भिक्खूनं अग्गं सेट्ठं सम्मासम्बुद्धं अद्दसन्ति सम्बन्धो। बुद्धस्स अभिरोपयिन्ति दिस्वा च पन तं पुप्फं उभोहि हत्थेहि पग्गय्ह उक्खिपित्वा बुद्धस्स फुस्सस्स भगवतो अभिरोपयिं पूजेसिन्ति अत्थो।
२८-२९. अट्ठमापदाने अलोणपण्णभक्खोम्हीति खीरपण्णादीनि उञ्छाचरियाय आहरित्वा लोणविरहितानि पण्णानि पचित्वा भक्खामि, अलोणपण्णभक्खो अम्हि भवामीति अत्थो। नियमेसु च संवुतोति नियमसञ्ञितेसु पाणातिपातावेरमणिआदीसु निच्चपञ्चसीलेसु संवुतो पिहितोति अत्थो। पातरासे अनुप्पत्तेति पुरेभत्तकाले अनुप्पत्ते। सिद्धत्थो उपगच्छि मन्ति मम समीपं सिद्धत्थो भगवा उपगञ्छि सम्पापुणि। ताहं बुद्धस्स पादासिन्ति अहं तं अलोणपण्णं तस्स बुद्धस्स अदासिन्ति अत्थो।
नवमापदानं उत्तानमेव।
३७-३८. दसमापदाने सिखिनं सिखिनं यथाति सरीरतो निक्खन्तछब्बण्णरंसीहि ओभासयन्तं जलन्तं सिखीनं सिखीभगवन्तं सिखीनं यथा जलमानअग्गिक्खन्धं विय। अग्गजं पुप्फमादायाति अग्गजनामकं पुप्फं गहेत्वा बुद्धस्स सिखिस्स भगवतो अभिरोपयिं पूजेसिन्ति अत्थो।
छब्बीसतिमवग्गवण्णना समत्ता।