१६. बन्धुजीवकवग्गो

१६. बन्धुजीवकवग्गो

१. बन्धुजीवकत्थेरअपदानवण्णना

चन्दंव विमलं सुद्धन्तिआदिकं आयस्मतो बन्धुजीवकत्थेरस्स अपदानम्। अयम्पायस्मा पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरावासं सण्ठपेत्वा वसन्तो सिखिस्स भगवतो रूपकायसम्पत्तिं दिस्वा पसन्नमानसो बन्धुजीवकपुप्फानि गहेत्वा भगवतो पादमूले पूजेसि। भगवा तस्स चित्तप्पसादवड्ढनत्थाय अनुमोदनमकासि। सो यावतायुतं ठत्वा तेनेव पुञ्ञेन देवलोके निब्बत्तो छ कामावचरसम्पत्तियो अनुभवित्वा मनुस्सेसु च चक्कवत्तिआदिसम्पत्तियो अनुभवित्वा इमस्स अम्हाकं सम्मासम्बुद्धस्स उप्पन्नकाले गहपतिकुले निब्बत्तो रूपग्गयसग्गप्पत्तो सत्थु धम्मदेसनं सुत्वा सद्धाजातो गेहं पहाय पब्बजितो अरहत्तं पापुणि।
१. सो पुब्बेनिवासञाणेन पुब्बे कतकुसलकम्मं अनुस्सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो चन्दंव विमलं सुद्धन्तिआदिमाह। तत्थ चन्दंव विमलं सुद्धन्ति अब्भा, महिका, धुमो, रजो, राहूति इमेहि उपक्किलेसमलेहि विमुत्तं चन्दं इव दियड्ढसहस्सुपक्किलेसमलानं पहीनत्ता विमलं निक्किलेसत्ता सुद्धं पसन्नं सिखिं सम्बुद्धन्ति सम्बन्धो। किलेसकद्दमानं अभावेन अनाविलम्। नन्दीभवसङ्खाताय बलवस्नेहाय परिसमन्ततो खीणत्ता नन्दीभवपरिक्खीणम्। तिण्णं लोकेति लोकत्तयतो तिण्णं उत्तिण्णं अतिक्कन्तम्। विसत्तिकन्ति विसत्तिकं वुच्चति तण्हा, नित्तण्हन्ति अत्थो।
२. निब्बापयन्तं जनतन्ति धम्मवस्सं वस्सन्तो जनतं जनसमूहं किलेसपरिळाहाभावेन निब्बापयन्तं वूपसमेन्तम्। सयं संसारतो तिण्णं, सब्बसत्ते संसारतो तारयन्तं अतिक्कमेन्तं चतुन्नं सच्चानं मुननतो जाननतो मुनिं सिखिं सम्बुद्धन्ति सम्बन्धो। वनस्मिं झायमानन्ति आरम्मणूपनिज्झानलक्खणूपनिज्झानेहि झायन्तं चिन्तेन्तं चित्तेन भावेन्तं वनमज्झेति अत्थो। एकग्गं एकग्गचित्तं सुसमाहितं सुट्ठु आरम्मणे आहितं ठपितचित्तं सिखिं मुनिं दिस्वाति सम्बन्धो।
३. बन्धुजीवकपुप्फानीति बन्धूनं ञातीनं जीवकं जीवितनिस्सयं हदयमंसलोहितं बन्धुजीवकं हदयमंसलोहितसमानवण्णं पुप्फं बन्धुजीवकपुप्फं गहेत्वा सिखिनो लोकबन्धुनो पूजेसिन्ति अत्थो। सेसं उत्तानत्थमेवाति।
बन्धुजीवकत्थेरअपदानवण्णना समत्ता।

२. तम्बपुप्फियत्थेरअपदानवण्णना

परकम्मायने युत्तोतिआदिकं आयस्मतो तम्बपुप्फियत्थेरस्स अपदानम्। अयम्पि आयस्मा पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पियदस्सिस्स भगवतो काले केनचि पुरे कतेन अकुसलकम्मेन दुग्गतकुले निब्बत्तो वुद्धिप्पत्तो परेसं कम्मं कत्वा भतिया जीविकं कप्पेसि। सो एवं दुक्खेन वसन्तो परेसं अपराधं कत्वा मरणभयेन पलायित्वा वनं पाविसि। तत्थ गतट्ठाने पाटलिबोधिं दिस्वा वन्दित्वा सम्मज्जित्वा एकस्मिं रुक्खे तम्बवण्णं पुप्फं दिस्वा तं सब्बं कण्णिके ओचिनित्वा बोधिपूजं अकासि। तत्थ चित्तं पसादेत्वा वन्दित्वा पल्लङ्कमाभुजित्वा निसीदि। तस्मिं खणे ते मनुस्सा पदानुपदिकं अनुबन्धित्वा तत्थ अगमंसु। सो ते दिस्वा बोधिं आवज्जेन्तोव पलायित्वा भयानके गीरिदुग्गपपाते पतित्वा मरि।
७. सो बोधिपूजाय अनुस्सरितत्ता तेनेव पीतिसोमनस्सेन तावतिंसादीसु उपपन्नो छ कामावचरसम्पत्तिं अनुभवित्वा मनुस्सेसु च चक्कवत्तिआदिसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने कुले निब्बत्तो वुद्धिप्पत्तो सत्थु धम्मदेसनं सुत्वा पसन्नमानसो पब्बजित्वा नचिरस्सेव अरहा हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो परकम्मायने युत्तोतिआदिमाह। तत्थ परेसं कम्मानि परकम्मानि, परकम्मानं आयने करणे वाहने धारणे युत्तो योजितो अहोसिन्ति अत्थो। सेसं पाकटमेवाति।
तम्बपुप्फियत्थेरअपदानवण्णना समत्ता।

३. वीथिसम्मज्जकत्थेरअपदानवण्णना

उदेन्तं सतरंसिं वातिआदिकं आयस्मतो वीथिसम्मज्जकत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकेसु जातिसतेसु कतपुञ्ञसञ्चयो सिखिस्स भगवतो काले कुलगेहे निब्बत्तो घरावासं वसन्तो नगरवासीहि सद्धिं वीथिं सज्जेत्वा नीयमानं भगवन्तं दिस्वा पसन्नमानसो वीथिं समं कत्वा धजं तत्थ उस्सापेसि।
१५. सो तेनेव पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुले निब्बत्तो विञ्ञुतं पत्वा सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो बहुमानहदयो पब्बजित्वा लद्धूपसम्पदो नचिरस्सेव अरहा हुत्वा अत्तनो पुब्बकम्मं अनुस्सरन्तो पच्चक्खतो जानित्वा पुब्बचरितापदानं पकासेन्तो उदेन्तं सतरंसिं वातिआदिमाह। तत्थ उदेन्तं उग्गच्छन्तं सतरंसिं सतपभम्। सतरंसीति देसनासीसमत्तं, अनेकसतसहस्सपभं सूरियं इवाति अत्थो। पीतरंसिंव भाणुमन्ति पीतरंसिं संकुचितपभं भाणुमं पभावन्तं चन्दमण्डलं इव सम्बुद्धं दिस्वाति अत्थो। सेसं सुविञ्ञेय्यमेवाति।
वीथिसम्मज्जकत्थेरअपदानवण्णना समत्ता।

४. कक्कारुपुप्फपूजकत्थेरअपदानवण्णना

देवपुत्तो अहं सन्तोतिआदिकं आयस्मतो कक्कारुपुप्फपूजकत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे कतपुञ्ञसञ्चयो सिखिस्स भगवतो काले भुम्मट्ठकदेवपुत्तो हुत्वा निब्बत्तो सिखिं सम्मासम्बुद्धं दिस्वा दिब्बकक्कारुपुप्फं गहेत्वा पूजेसि।
२१. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो एकतिंसकप्पब्भन्तरे उभयसुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसन्नो पब्बजित्वा नचिरस्सेव अरहा हुत्वा अत्तनो पुब्बकम्मं पच्चक्खतो ञत्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो देवपुत्तो अहं सन्तोतिआदिमाह। तत्थ दिब्बन्ति कीळन्ति पञ्चहि दिब्बेहि कामगुणेहीति देवा, देवानं पुत्तो, देवो एव वा पुत्तो देवपुत्तो, अहं देवपुत्तो सन्तो विज्जमानो दिब्बं कक्कारुपुप्फं पग्गय्ह पकारेन, गहेत्वा सिखिस्स भगवतो अभिरोपयिं पूजेसिन्ति अत्थो। सेसं उत्तानत्थमेवाति।
कक्कारुपुप्फपूजकत्थेरअपदानवण्णना समत्ता।

५. मन्दारवपुप्फपूजकत्थेरअपदानवण्णना

देवपुत्तो अहं सन्तोतिआदिकं आयस्मतो मन्दारवपुप्फपूजकत्थेरस्स अपदानम्। अयम्पि थेरो पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले भुम्मट्ठकदेवपुत्तो हुत्वा निब्बत्तो सिखिं भगवन्तं दिस्वा पसन्नमानसो दिब्बमन्दारवपुप्फेहि पूजेसि।
२५. सो तेन पुञ्ञेनातिआदिकं सब्बं अनन्तरत्थेरस्स अपदानवण्णनाय वुत्तनयेनेव वेदितब्बन्ति।
मन्दारवपुप्फपूजकत्थेरअपदानवण्णना समत्ता।

६. कदम्बपुप्फियत्थेरअपदानवण्णना

हिमवन्तस्साविदूरेतिआदिकं आयस्मतो कदम्बपुप्फियत्थेरस्स अपदानम्। अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सम्मासम्बुद्धसुञ्ञे लोके एकस्मिं कुले निब्बत्तो वुद्धिमन्वाय घरावासं वसन्तो तत्थ आदीनवं दिस्वा घरावासं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्तसमीपे कुक्कुटे नाम पब्बते अस्समं कत्वा विहासि। सो तत्थ सत्त पच्चेकबुद्धे दिस्वा पसन्नमानसो पुप्फितं कदम्बपुप्फं ओचिनित्वा ते पच्चेकबुद्धे पूजेसि। तेपि ‘‘इच्छितं पत्थित’’न्तिआदिना अनुमोदनं अकंसु।
३०. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा नचिरस्सेव अरहा हुत्वा पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह। तं वुत्तत्थमेव। कुक्कुटो नाम पब्बतोति तस्स उभोसु पस्सेसु कुक्कुटचूळाकारेन पब्बतकूटानं विज्जमानत्ता कुक्कुटोति सङ्खं गतो। पकारेन तिरो हुत्वा पतिट्ठहतीति पब्बतो। तम्हि पब्बतपादम्हीति तस्मिं पब्बतसमीपे। सत्त बुद्धा वसन्तीति सत्त पच्चेकबुद्धा तस्मिं कुक्कुटपब्बतपादे पण्णसालायं वसन्तीति अत्थो।
३१. दीपराजंव उग्गतन्ति दीपानं राजा दीपराजा, सब्बेसं दीपानं जलमानानं तारकानं राजा चन्दोति अत्थो। अथ वा सब्बेसु जम्बुदीपपुब्बविदेहअपरगोयानउत्तरकुरुसङ्खातेसु चतूसु दीपेसु द्विसहस्सपरित्तदीपेसु च राजा आलोकफरणतो चन्दो दीपराजाति वुच्चति, तं नभे उग्गतं चन्दं इव पुप्फितं फुल्लितं कदम्बरुक्खं दिस्वा ततो पुप्फं ओचिनित्वा उभोहि हत्थेहि पग्गय्ह पकारेन गहेत्वा सत्त पच्चेकबुद्धे समोकिरिं सुट्ठु ओकिरिं, आदरेन पूजेसिन्ति अत्थो। सेसं उत्तानत्थमेवाति।
कदम्बपुप्फियत्थेरअपदानवण्णना समत्ता।

७. तिणसूलकत्थेरअपदानवण्णना

हिमवन्तस्साविदूरेतिआदिकं आयस्मतो तिणसूलकत्थेरस्स अपदानम्। अयम्पि थेरो पुरिमजिनवरेसु कतपुञ्ञसम्भारो उप्पन्नुप्पन्नभवे कुसलानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तो घरावासं सण्ठपेत्वा तत्थ दोसं दिस्वा तं पहाय तापसपब्बज्जं पब्बजित्वा वसन्तो हिमवन्तसमीपे भूतगणे नाम पब्बते वसन्तं एकतं विवेकमनुब्रूहन्तं सिखिं सम्बुद्धं दिस्वा पसन्नमानसो तिणसूलपुप्फं गहेत्वा पादमूले पूजेसि। बुद्धोपि तस्स अनुमोदनं अकासि।
३५. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं विभवसम्पन्ने एकस्मिं कुले निब्बत्तो वुद्धिमन्वाय सासने पसन्नो पब्बजित्वा उपनिस्सयसम्पन्नत्ता नचिरस्सेव अरहत्तं पापुणित्वा पुब्बकम्मं सरित्वा सोमनस्सप्पत्तो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह। भूतगणो नाम पब्बतोति भूतगणानं देवयक्खसमूहानं आवासभूतत्ता भवनसदिसत्ता अविरूळ्हभावेन पवत्तत्ता च भूतगणो नाम पब्बतो, तस्मिं एको अदुतियो जिनो जितमारो बुद्धो वसते दिब्बब्रह्मअरियइरियापथविहारेहि विहरतीति अत्थो।
३६. एकूनसतसहस्सं , कप्पं न विनिपातिकोति तेन तिणसूलपुप्फपूजाकरणफलेन निरन्तरं एकूनसतसहस्सकप्पानं अविनिपातको चतुरापायविनिमुत्तो सग्गसम्पत्तिभवमेव उपपन्नोति अत्थो। सेसं सुविञ्ञेय्यमेवाति।
तिणसूलकत्थेरअपदानवण्णना समत्ता।

८. नागपुप्फियत्थेरअपदानवण्णना

सुवच्छो नाम नामेनातिआदिकं आयस्मतो नागपुप्फियत्थेरस्स अपदानम्। अयम्पि थेरो पुरिमजिननिसभेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरभगवतो काले ब्राह्मणकुले निब्बत्तो वुद्धिप्पत्तो वेदत्तयादीसु सकसिप्पेसु निप्फत्तिं पत्वा तत्थ सारं अदिस्वा हिमवन्तं पविसित्वा तापसपब्बज्जं पब्बजित्वा झानसमापत्तिसुखेन वीतिनामेसि। तस्मिं समये पदुमुत्तरो भगवा तस्सानुकम्पाय तत्थ अगमासि। सो तापसो तं भगवन्तं दिस्वा लक्खणसत्थेसु छेकत्ता भगवतो लक्खणरूपसम्पत्तिया पसन्नो वन्दित्वा अञ्जलिं पग्गय्ह अट्ठासि। आकासतो अनोतिण्णत्ता पूजासक्कारे अकतेयेव आकासेनेव पक्कामि। अथ सो तापसो ससिस्सो नागपुप्फं ओचिनित्वा तेन पुप्फेन भगवतो गतदिसाभागमग्गं पूजेसि।
३९. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवन्तो सब्बत्थ पूजितो इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धासम्पन्नो पब्बजित्वा वत्तपटिपत्तिया सासनं सोभयमानो नचिरस्सेव अरहा हुत्वा ‘‘केन नु खो कुसलकम्मेन मया अयं लोकुत्तरसम्पत्ति लद्धा’’ति अतीतकम्मं सरन्तो पुब्बकम्मं पच्चक्खतो ञत्वा सञ्जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो सुवच्छो नाम नामेनातिआदिमाह। तत्थ वच्छगोत्ते जातत्ता वच्छो, सुन्दरो च सो वच्छो चेति सुवच्छो। नामेन सुवच्छो नाम ब्राह्मणो मन्तपारगू वेदत्तयादिसकलमन्तसत्थे कोटिप्पत्तोति अत्थो। सेसं हेट्ठा वुत्तनयत्ता उत्तानत्थमेवाति।
नागपुप्फियत्थेरअपदानवण्णना समत्ता।

९. पुन्नागपुप्फियत्थेरअपदानवण्णना

काननं वनमोगय्हातिआदिकं आयस्मतो पुन्नागपुप्फियत्थेरस्स अपदानम्। अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो फुस्सस्स भगवतो काले नेसादकुले निब्बत्तो महावनं पविट्ठो तत्थ सुपुप्फितपुन्नागपुप्फं दिस्वा हेतुसम्पन्नत्ता बुद्धारम्मणपीतिवसेन भगवन्तं सरित्वा तं पुप्फं सह कण्णिकाहि ओचिनित्वा वालुकाहि चेतियं कत्वा पूजेसि।
४६. सो तेन पुञ्ञेन द्वेनवुतिकप्पे निरन्तरं देवमनुस्ससम्पत्तियोयेव अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं विभवसम्पन्ने कुले निब्बत्तो वुद्धिमन्वाय पुब्बवासनाबलेन सासने पसन्नो पब्बजित्वा वायमन्तो नचिरस्सेव अरहा हुत्वा पुब्बे कतकुसलं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो काननं वनमोगय्हातिआदिमाह। तं सब्बं हेट्ठा वुत्तत्ता उत्तानत्थमेवाति।
पुन्नागपुप्फियत्थेरअपदानवण्णना समत्ता।

१०. कुमुददायकत्थेरअपदानवण्णना

हिमवन्तस्साविदूरेतिआदिकं आयस्मतो कुमुददायकत्थेरस्स अपदानम्। अयम्पि थेरो पुरिमबुद्धेसु कताधिकारो अनेकेसु भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हिमवन्तस्स आसन्ने महन्ते जातस्सरे कुकुत्थो नाम पक्खी हुत्वा निब्बत्तो केनचि अकुसलेन पक्खी समानोपि पुब्बे कतसम्भारेन बुद्धिसम्पन्नो पुञ्ञापुञ्ञेसु छेको सीलवा पाणगोचरतो पटिविरतो अहोसि। तस्मिं समये पदुमुत्तरो भगवा आकासेनागन्त्वा तस्स समीपे चङ्कमति। अथ सो सकुणो भगवन्तं दिस्वा पसन्नचित्तो कुमुदपुप्फं डंसित्वा भगवतो पादमूले पूजेसि। भगवा तस्स सोमनस्सुप्पादनत्थं पटिग्गहेत्वा अनुमोदनमकासि।
५१. सो तेन पुञ्ञेन देवमनुस्सेसु उभयसम्पत्तिसुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं अञ्ञतरस्मिं कुले निब्बत्तो वुद्धिमन्वाय महद्धनो महाभोगो रतनत्तये पसन्नो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा नचिरस्सेव अरहा हुत्वा अत्तनो पुब्बकम्मं पच्चक्खतो ञत्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह। पदुमुप्पलसञ्छन्नोति एत्थ सतपत्तेहि सम्पुण्णो सेतपदुमो च तीणि नीलरत्तसेतुप्पलानि च पदुमुप्पलानि तेहि सञ्छन्नो गहनीभूतो सम्पुण्णो महाजातस्सरो अहूति सम्बन्धो। पुण्डरीकसमोत्थटोति पुण्डरीकेहि रत्तपदुमेहि ओत्थटो सम्पुण्णोति अत्थो। सेसं सुविञ्ञेय्यमेवाति।
कुमुददायकत्थेरअपदानवण्णना समत्ता।
सोळसमवग्गवण्णना समत्ता।