१३. सेरेय्यवग्गो
१. सेरेय्यकत्थेरअपदानवण्णना
अज्झायको मन्तधरोतिआदिकं आयस्मतो सेरेय्यकत्थेरस्स अपदानम्। अयम्पि पुरिमजिनवरेसु कताधिकारो ततो परेसु अत्तभावसहस्सेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले ब्राह्मणकुले निब्बत्तो विञ्ञुतं पत्वा तिण्णं वेदानं पारं गन्त्वा इतिहासादिसकलब्राह्मणधम्मेसु कोटिप्पत्तो एकस्मिं दिवसे अब्भोकासे सपरिवारो ठितो भगवन्तं दिस्वा पसन्नमानसो सेरेय्यपुप्फं गहेत्वा आकासे खिपन्तो पूजेसि। तानि पुप्फानि आकासे वितानं हुत्वा सत्ताहं ठत्वा पच्छा अन्तरधायिंसु। सो तं अच्छरियं दिस्वा अतीव पसन्नमानसो तेनेव पीतिसोमनस्सेन कालं कत्वा तुसितादीसु निब्बत्तो तत्थ दिब्बसुखमनुभवित्वा ततो मनुस्ससुखमनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पापुणित्वा पुब्बवासनाबलेन सत्थरि पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि।
१. सो अपरभागे पुराकतकुसलं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अज्झायको मन्तधरोतिआदिमाह। तं हेट्ठा वुत्तत्थमेव।
३. सेरेय्यकं गहेत्वानाति सिरिसे भवं जातिपुप्फं सेरेय्यं, सेरेय्यमेव सेरेय्यकं, तं सेरेय्यकं गहेत्वानाति सम्बन्धो। भगवति पसन्नो जातिसुमनमकुळचम्पकादीनि पुप्फानि पतिट्ठपेत्वा पूजेतुं कालं नत्थिताय तत्थ सम्पत्तं तं सेरेय्यकं पुप्फं गहेत्वा पूजेसिन्ति अत्थो। सेसं सब्बत्थ उत्तानमेवाति।
सेरेय्यकत्थेरअपदानवण्णना समत्ता।
२. पुप्फथूपियत्थेरअपदानवण्णना
हिमवन्तस्साविदूरेतिआदिकं आयस्मतो पुप्फथूपियत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिबुद्धस्स भगवतो काले ब्राह्मणकुले निब्बत्तो विञ्ञुतं पत्वा सकसिप्पे निप्फत्तिं पत्तो तत्थ सारं अपस्सन्तो गेहं पहाय हिमवन्तं पविसित्वा अत्तना सहगतेहि पञ्चसिस्ससहस्सेहि सद्धिं पञ्चाभिञ्ञा अट्ठ समापत्तियो निब्बत्तेत्वा कुक्कुरनामपब्बतसमीपे पण्णसालं कारेत्वा पटिवसति। तदा बुद्धुप्पादभावं सुत्वा सिस्सेहि सह बुद्धस्स सन्तिकं गन्तुकामो केनचि ब्याधिना पीळितो पण्णसालं पविसित्वा सिस्ससन्तिका बुद्धस्सानुभावं लक्खणञ्च सुत्वा पसन्नमानसो हिमवन्ततो चम्पकासोकतिलककेटकाद्यनेके पुप्फे आहरापेत्वा थूपं कत्वा बुद्धं विय पूजेत्वा कालं कत्वा ब्रह्मलोकूपगो अहोसि। अथ ते सिस्सा तस्स आळहनं कत्वा बुद्धसन्तिकं गन्त्वा तं पवत्तिं आरोचेसुम्। अथ भगवा बुद्धचक्खुना ओलोकेत्वा अनागतंसञाणेन पाकटीकरणमकासि। सो अपरभागे इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो पुब्बवासनाबलेन सत्थरि पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि।
१०. अथ सो अत्तनो पुब्बकुसलं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह। तं हेट्ठा वुत्तत्थमेव। कुक्कुरो नाम पब्बतोति पब्बतस्स सिखरं कुक्कुराकारेन सुनखाकारेन सण्ठितत्ता ‘‘कुक्कुरपब्बतो’’ति सङ्ख्यं गतो, तस्स समीपे पण्णसालं कत्वा पञ्चतापससहस्सेहि सह वसमानोति अत्थो। नयानुसारेन सेसं सब्बं उत्तानत्थमेवाति।
पुप्फथूपियत्थेरअपदानवण्णना समत्ता।
३. पायसदायकत्थेरअपदानवण्णना
सुवण्णवण्णो सम्बुद्धोतिआदिकं आयस्मतो पायसदायकत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले एकस्मिं विभवसम्पन्ने कुलगेहे निब्बत्तो विञ्ञुतं पत्वा घरावासं वसन्तो हत्थिअस्सधनधञ्ञसत्तरतनादिविभवसम्पन्नो सद्धासम्पन्नो कम्मफलं सद्दहित्वा सहस्समत्ता सुवण्णपातियो कारेत्वा तस्मिं खीरपायससहस्सस्स पूरेत्वा ता सब्बा गाहापेत्वा सिम्बलिवनं अगमासि। तस्मिं समये विपस्सी भगवा छब्बण्णरंसियो विस्सज्जेत्वा आकासे चङ्कमं मापेत्वा चङ्कमति। सो पन सेट्ठि तं अच्छरियं दिस्वा अतीव पसन्नो पातियो ठपेत्वा वन्दित्वा आरोचेसि पटिग्गहणाय। अथ भगवा अनुकम्पं उपादाय पटिग्गहेसि, पटिग्गहेत्वा च पन तस्स सोमनुस्सुप्पादनत्थं सहस्समत्तेहि भिक्खुसङ्घेहि सद्धिं परिभुञ्जि, तदवसेसं अनेकसहस्सभिक्खू परिभुञ्जिंसु। सो तेन पुञ्ञेन सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सद्धाजातो पब्बजित्वा नचिरस्सेव अरहा अहोसि।
२६. सो अपरभागे अत्तनो कुसलं पच्चवेक्खमानो तं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुवण्णवण्णो सम्बुद्धोतिआदिमाह। तं हेट्ठा वुत्तमेव।
२८. चङ्कमं सुसमारूळ्होति चदिनन्तो पदविक्खेपं करोन्तो कमति गच्छतीति चङ्कमं, चङ्कमस्स पदविक्खेपस्स आधारभूतपथविपदेसो चङ्कमं नामाति अत्थो, एतं चङ्कमंसु विसेसेन आरूळ्होति सम्बन्धो। अम्बरे अनिलायनेति वरीयति छादियति अनेनाति वरं, न बरन्ति अम्बरं, सेतवत्थसदिसं आकासन्ति अत्थो। नत्थि निलीयनं गोपनं एत्थाति अनिलं, आ समन्ततो यन्ति गच्छन्ति अनेन इद्धिमन्तोति आयनं, अनिलञ्च तं आयनञ्चेति अनिलायनं, तस्मिं अम्बरे अनिलायने चङ्कमं मापयिन्ति अत्थो। सेसं सब्बत्थ उत्तानमेवाति।
पायसदायकत्थेरअपदानवण्णना समत्ता।
४. गन्धोदकियत्थेरअपदानवण्णना
निसज्ज पासादवरेतिआदिकं आयस्मतो गन्धोदकियत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे निब्बानूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सीभगवतो काले सेट्ठिकुले निब्बत्तो विञ्ञुतं पत्वा महद्धनो महाभोगो दिब्बसुखमनुभवन्तो विय मनुस्ससुखमनुभवन्तो एकस्मिं दिवसे पासादवरे निसिन्नो होति। तदा भगवा सुवण्णमहामेरु विय वीथिया विचरति, तं विचरमानं भगवन्तं दिस्वा पसन्नमानसो गन्त्वा वन्दित्वा सुगन्धोदकेन भगवन्तं ओसिञ्चमानो पूजेसि। सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरावासेन अनल्लीनो सत्थु सन्तिके पब्बजित्वा कम्मट्ठानं गहेत्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहा अहोसि।
३५. सो अपरभागे अत्तनो पुब्बकुसलं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो निसज्ज पासादवरेतिआदिमाह। तत्थ पासादोति पसादं सोमनस्सं जनेति उप्पादेतीति पासादो , मालाकम्मचित्तकम्मसुवण्णकम्माद्यनेकविचित्तं दिस्वा तत्थ पविट्ठानं जनानं पसादं जनयतीति अत्थो। पासादो च सो पत्थेतब्बट्ठेन वरो चाति पासादवरो, तस्मिं पासादवरे निसज्ज निसीदित्वा विपस्सिं जिनवरं अद्दसन्ति सम्बन्धो। सेसं सब्बत्थ उत्तानमेवाति।
गन्धोदकियत्थेरअपदानवण्णना समत्ता।
५. सम्मुखाथविकत्थेरअपदानवण्णना
जायमाने विपस्सिम्हीतिआदिकं आयस्मतो सम्मुखाथविकत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले ब्राह्मणकुले निब्बत्तो सत्तवस्सिककालेयेव सकसिप्पे निप्फत्तिं पत्तो घरावासं सण्ठपेत्वा वसन्तो विपस्सिम्हि बोधिसत्ते उप्पन्ने सब्बबुद्धानं लक्खणानि वेदत्तये दिस्समानानि तानि राजप्पमुखस्स जनकायस्स विपस्सीबोधिसत्तस्स लक्खणञ्च बुद्धभावञ्च ब्याकरित्वा जनानं मानसं निब्बापेसि, अनेकानि च थुतिवचनानि निवेदेसि। सो तेन कुसलकम्मेन छ कामावचरसम्पत्तियो अनुभवित्वा मनुस्सेसु च चक्कवत्तिसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सद्धाजातो पब्बजित्वा नचिरस्सेव अरहा अहोसि। कतकुसलनामेन सम्मुखाथविकत्थेरोति पाकटो।
४१. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो जायमाने विपस्सिम्हीतिआदिमाह। विपस्सिम्हि सम्मासम्बुद्धे जायमाने उप्पज्जमाने मातुकुच्छितो निक्खन्ते अहं पातुभूतं निमित्तं कारणं बुद्धभावस्स हेतुं ब्याकरिं कथेसिं, अनेकानि अच्छरियानि पाकटानि अकासिन्ति अत्थो। सेसं वुत्तनयानुसारेन सुविञ्ञेय्यमेवाति।
सम्मुखाथविकत्थेरअपदानवण्णना समत्ता।
६. कुसुमासनियत्थेरअपदानवण्णना
नगरे धञ्ञवतियातिआदिकं आयस्मतो कुसुमासनियत्थेरस्स अपदानम्। अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले ब्राह्मणकुले निब्बत्तो विञ्ञुतं पत्तो महद्धनो महाभोगो तिण्णं वेदानं पारं गतो ब्राह्मणसिप्पेसु कोटिप्पत्तो सकपरसमयकुसलो मातापितरो पूजेतुकामो पञ्च उप्पलकलापे अत्तनो समीपे ठपेत्वा निसिन्नो भिक्खुसङ्घपरिवुतं विपस्सिं भगवन्तं आगच्छन्तं दिस्वा नीलपीतादिघनबुद्धरस्मियो च दिस्वा पसन्नमानसो आसनं पञ्ञापेत्वा तत्थ तानि पुप्फानि सन्थरित्वा भगवन्तं तत्थ निसीदापेत्वा सकघरे मातु अत्थाय पटियत्तानि सब्बानि खादनीयभोजनीयानि गहेत्वा सपरिवारं भगवन्तं सहत्थेन सन्तप्पेन्तो भोजेसि। भोजनावसाने एकं उप्पलहत्थं अदासि। तेन सोमनस्सजातो पत्थनं अकासि। भगवापि अनुमोदनं कत्वा पकामि। सो तेन पुञ्ञेन देवमनुस्सेसु द्वे सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं विभवसम्पन्ने एकस्मिं कुले निब्बत्तो विञ्ञुतं पत्तो भोगयसेहि वड्ढितो कामेसु आदीनवं दिस्वा घरावासं पहाय पब्बजितो नचिरस्सेव अरहा अहोसि।
६५. सो अपरभागे पुब्बे कतकुसलं पुब्बेनिवासञाणेन सरित्वा सोमनस्सप्पत्तो पुब्बचरितापदानं पकासेन्तो नगरे धञ्ञवतियातिआदिमाह। धञ्ञानं पुञ्ञवन्तानं खत्तियब्राह्मणगहपतिमहासालानं अनेकेसं कुलानं आकरत्ता धञ्ञवती, अथ वा मुत्तामणिआदिसत्तरतनानं सत्तविधधञ्ञानं उपभोगपरिभोगानं आकरत्ता धञ्ञवती, अथ वा धञ्ञानं बुद्धपच्चेकबुद्धखीणासवानं वसनट्ठानं आरामविहारादीनं आकरत्ता धञ्ञवती, तस्सा धञ्ञवतिया। नगरन्ति पत्थेन्ति एत्थ उपभोगपरिभोगत्थिका जनाति नगरं, न गच्छतीति वा नगं, राजयुवराजमहामत्तादीनं वसनट्ठानम्। नगं राति आददाति गण्हातीति नगरं, राजादीनं वसनट्ठानसमूहभूतं पाकारपरिखादीहि परिक्खित्तं परिच्छिन्नट्ठानं नगरं नामाति अत्थो। नगरे यदा अहं विपस्सिस्स भगवतो सन्तिके ब्याकरणं अलभिं, तदा तस्मिं धञ्ञवतिया नगरे ब्राह्मणो अहोसिन्ति सम्बन्धो। सेसं सब्बत्थ उत्तानमेवाति।
कुसुमासनियत्थेरअपदानवण्णना समत्ता।
७. फलदायकत्थेरअपदानवण्णना
अज्झायको मन्तधरोतिआदिकं आयस्मतो फलदायकत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकेसु भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तो विञ्ञुतं पत्वा वेदत्तयादिसकसिप्पेसु पारप्पत्तो अनेकेसं ब्राह्मणसहस्सानिं पामोक्खो आचरियो सकसिप्पानं परियोसानं अदिस्वा तत्थ च सारं अपस्सन्तो घरावासं पहाय इसिपब्बज्जं पब्बजित्वा हिमवन्तस्स अविदूरे अस्समं कारेत्वा सह सिस्सेहि वासं कप्पेसि, तस्मिं समये पदुमुत्तरो भगवा भिक्खाय चरमानो तस्सानुकम्पाय तं पदेसं सम्पापुणि। तापसो भगवन्तं दिस्वा पसन्नमानसो अत्तनो अत्थाय पुटके निक्खिपित्वा रुक्खग्गे लग्गितानि मधुरानि पदुमफलानि मधुना सह अदासि। भगवा तस्स सोमनस्सुप्पादनत्थं पस्सन्तस्सेव परिभुञ्जित्वा आकासे ठितो फलदानानिसंसं कथेत्वा पक्कामि।
७५. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुलगेहे निब्बत्तो सत्तवस्सिकोयेव अरहत्तं पत्वा पुब्बे कतकुसलकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अज्झायको मन्तधरोतिआदिमाह। तत्थ अज्झेति चिन्तेतीति अज्झायि, अज्झायियेव अज्झायको। एत्थ हि अकारो ‘‘पटिसेधे वुद्धितब्भावे…पे॰… अकारो विरहप्पके’’ति एवं वुत्तेसु दससु अत्थेसु तब्भावे वत्तति। सिस्सानं सवनधारणादिवसेन हितं अज्झेति चिन्तेति सज्झायं करोतीति अज्झायको, चिन्तकोति अत्थो। आचरियस्स सन्तिके उग्गहितं सब्बं मन्तं मनेन धारेति पवत्तेतीति मन्तधरो। तिण्णं वेदान पारगूति वेदं वुच्चति ञाणं, वेदेन वेदितब्बा बुज्झितब्बाति वेदा, इरुवेदयजुवेदसामवेदसङ्खाता तयो गन्था, तेसं वेदानं पारं परियोसानं कोटिं गतो पत्तोति पारगू। सेसं पाकटमेवाति
फलदायकत्थेरअपदानवण्णना समत्ता।
८. ञाणसञ्ञिकत्थेरअपदानवण्णना
पब्बते हिमवन्तम्हीतिआदिकं आयस्मतो ञाणसञ्ञिकत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो तस्मिं तस्मिं उप्पन्नुप्पन्ने भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिप्पत्तो घरावासं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्तस्स अविदूरे पब्बतन्तरे पण्णसालं कारेत्वा पञ्चाभिञ्ञाअट्ठसमापत्तियो निब्बत्तेत्वा वसन्तो एकदिवसं परिसुद्धं पण्डरं पुलिनतलं दिस्वा ‘‘ईदिसा परिसुद्धा बुद्धा, ईदिसंव परिसुद्धं बुद्धञाण’’न्ति बुद्धञ्च तस्स ञाणञ्च अनुस्सरि थोमेसि च।
८४. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सासने पब्बजित्वा नचिरस्सेव अरहत्तं पत्तो पुब्बे कतपुञ्ञं अनुस्सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो ‘‘पब्बते हिमवन्तम्ही’’तिआदिमाह। पुलिनं सोभनं दिस्वाति परिपुण्णकतं विय पुलाकारेन परिसोधिताकारेन पवत्तं ठितन्ति पुलिनं, सोभनं वालुकं दिस्वा सेट्ठं बुद्धं अनुस्सरिन्ति अत्थो। सेसं सुविञ्ञेय्यमेवाति।
ञाणसञ्ञिकत्थेरअपदानवण्णना समत्ता।
९. गण्ठिपुप्फियत्थेरअपदानवण्णना
सुवण्णवण्णो सम्बुद्धोतिआदिकं आयस्मतो गण्ठिपुप्फियत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकासु जातीसु कतपुञ्ञसञ्चयो विपस्सिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो उपभोगपरिभोगेहि अनूनो एकदिवसं विपस्सिं भगवन्तं सगणं दिस्वा पसन्नमानसो लाजापञ्चमेहि पुप्फेहि पूजेसि। सो तेनेव चित्तप्पसादेन यावतायुकं ठत्वा ततो देवलोके निब्बत्तो दिब्बसम्पत्तिं अनुभवित्वा अपरभागे मनुस्सेसु मनुस्ससम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो सद्धाजातो पब्बजित्वा नचिरस्सेव अरहत्तं पापुणि।
९१. सो एकदिवसं पुब्बे कतपुञ्ञं सरित्वा सोमनस्सजातो ‘‘इमिना कुसलेनाहं निब्बानं पत्तो’’ति पुब्बचरितापदानं पकासेन्तो सुवण्णवण्णो सम्बुद्धोतिआदिमाह। तं सब्बं हेट्ठा वुत्तनयत्ता उत्तानत्थमेवाति।
गण्ठिपुप्फियत्थेरअपदानवण्णना समत्ता।
१०. पदुमपूजकत्थेरअपदानवण्णना
हिमवन्तस्साविदूरेतिआदिकं आयस्मतो पदुमपूजकत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तो विञ्ञुतं पत्वा सकसिप्पे निप्फत्तिं पत्वा तत्थ सारं अपस्सन्तो बुद्धुप्पत्तितो पुरेतरं उप्पन्नत्ता ओवादानुसासनं अलभित्वा घरावासं पहाय इसिपब्बज्जं पब्बजित्वा हिमवन्तस्स अविदूरे गोतमकं नाम पब्बतं निस्साय अस्समं कारेत्वा पञ्चाभिञ्ञा अट्ठ समापत्तियो निब्बत्तेत्वा झानसुखेनेव विहासि। तदा पदुमुत्तरो भगवा बुद्धो हुत्वा सत्ते संसारतो उद्धरन्तो तस्सानुकम्पाय हिमवन्तं अगमासि। तापसो भगवन्तं दिस्वा पसन्नमानसो सकसिस्से समानेत्वा तेहि पदुमपुप्फानि आहरापेत्वा पूजेसि। सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तो सद्धो पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि।
९७. सो अत्तनो पुञ्ञकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह। गोतमो नाम पब्बतोति अनेकेसं यक्खदेवतानं आवासभावेन अधिट्ठानवसेन गोतमस्स भवनत्ता गोतमोति पाकटो अहोसि। पवत्तति तिट्ठतीति पब्बतो। नागरुक्खेहि सञ्छन्नोति रुहति तिट्ठतीति रुक्खो। अथ वा पथविं खनन्तो उद्धं रुहतीति रुक्खो, नाना अनेकप्पकारा चम्पककप्पूरनागअगरुचन्दनादयो रुक्खाति नानारुक्खा, तेहि नानारुक्खेहि सञ्छन्नो परिकिण्णो गोतमो पब्बतोति सम्बन्धो। महाभूतगणालयोति भवन्ति जायन्ति उप्पज्जन्ति वड्ढन्ति चाति भूता, महन्ता च ते भूता चाति महाभूता, महाभूतानं गणो समूहोति महाभूतगणो, महाभूतगणस्स आलयो पतिट्ठाति महाभूतगणालयो।
९८. वेमज्झम्हि च तस्सासीति तस्स गोतमस्स पब्बतस्स वेमज्झे अब्भन्तरे अस्समो अभिनिम्मितो निप्फादितो कतोति अत्थो। सेसं उत्तानमेवाति।
पदुमपूजकत्थेरअपदानवण्णना समत्ता।
तेरसमवग्गवण्णना समत्ता।