९. तिमिरवग्गो
१. तिमिरपुप्फियत्थेरअपदानवण्णना
चन्दभागानदीतीरेतिआदिकं आयस्मतो तिमिरपुप्फियत्थेरस्स अपदानम्। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिप्पत्तो घरावासं सण्ठपेत्वा वसन्तो कामेसु आदीनवं दिस्वा घरावासं पहाय तापसपब्बज्जं पब्बजित्वा चन्दभागाय नदिया समीपे वसति, विवेककामताय हिमवन्तं गन्त्वा निसिन्नं सिद्धत्थं भगवन्तं दिस्वा वन्दित्वा तस्स गुणं पसीदित्वा तिमिरपुप्फं गहेत्वा पूजेसि। सो तेन पुञ्ञेन देवेसु च मनुस्सेसु च सम्पत्तिमनुभवन्तो संसरित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि।
१. सो अपरभागे पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो चन्दभागानदीतीरेतिआदिमाह। तस्सत्थो हेट्ठा वुत्तोव। अनुभोतं वजामहन्ति गङ्गाय आसन्ने वसनभावेन सब्बत्थ रम्मभावेन गङ्गातो हेट्ठा सोतानुसारेन अहं वजामि गच्छामि तत्थ तत्थ वसामीति अत्थो। निसिन्नं समणं दिस्वाति समितपापत्ता सोसितपापत्ता समणसङ्खातं सम्मासम्बुद्धं दिस्वाति अत्थो।
२. एवं चिन्तेसहं तदाति अयं भगवा सयं तिण्णो सब्बसत्ते तारयिस्सति संसारतो उत्तारेति सयं कायद्वारादीहि दमितो अयं भगवा परे दमेति।
३. सयं अस्सत्थो अस्सासम्पत्तो, किलेसपरिळाहतो मुत्तो सब्बसत्ते अस्सासेति, सन्तभावं आपापेति। सयं सन्तो सन्तकायचित्तो परेसं सन्तकायचित्तं पापेति। सयं मुत्तो संसारतो मुच्चितो परे संसारतो मोचयिस्सति। सो अयं भगवा सयं निब्बुतो किलेसग्गीहि निब्बुतो परेसम्पि किलेसग्गीहि निब्बापेस्सतीति अहं तदा एवं चिन्तेसिन्ति अत्थो।
४. गहेत्वा तिमिरपुप्फन्ति सकलं वनन्तं नीलकाळरंसीहि अन्धकारं विय कुरुमानं खायतीति तिमिरं पुप्फं तं गहेत्वा कण्णिकावण्टं गहेत्वा मत्थके सीसस्स उपरि आकासे ओकिरिं पूजेसिन्ति अत्थो। सेसं उत्तानत्थमेवाति।
तिमिरपुप्फियत्थेरअपदानवण्णना समत्ता।
२. गतसञ्ञकत्थेरअपदानवण्णना
जातिया सत्तवस्सोहन्तिआदिकं आयस्मतो गतसञ्ञकत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो पुराकतवासनावसेन सद्धाजातो सत्तवस्सिककालेयेव पब्बजितो भगवतो पणामकरणेनेव पाकटो अहोसि। सो एकदिवसं अतीव नीलमणिप्पभानि नङ्गलकसितट्ठाने उट्ठितसत्तपुप्फानि गहेत्वा आकासे पूजेसि। सो यावतायुकं समणधम्मं कत्वा तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि।
१०. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो जातिया सत्तवस्सोहन्तिआदिमाह। तत्थ जातिया सत्तवस्सोति मातुगब्भतो निक्खन्तकालतो पट्ठाय परिपुण्णसत्तवस्सिकोति अत्थो। पब्बजिं अनगारियन्ति अगारस्स हितं आगारियं कसिवाणिज्जादिकम्मं नत्थि आगारियन्ति अनगारियं, बुद्धसासने पब्बजिं अहन्ति अत्थो।
१२. सुगतानुगतं मग्गन्ति बुद्धेन गतं मग्गम्। अथ वा सुगतेन देसितं धम्मानुधम्मपटिपत्तिपूरणवसेन हट्ठमानसो तुट्ठचित्तो पूजेत्वाति सम्बन्धो। सेसं सब्बत्थ उत्तानत्थमेवाति।
गतसञ्ञकत्थेरअपदानवण्णना समत्ता।
३. निपन्नञ्जलिकत्थेरअपदानवण्णना
रुक्खमूले निसिन्नोहन्तिआदिकं आयस्मतो निपन्नञ्जलिकत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकेसु भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिप्पत्तो पब्बजित्वा रुक्खमूलिकङ्गं पूरयमानो अरञ्ञे विहरति। तस्मिं समये खरो आबाधो उप्पज्जि, तेन पीळितो परमकारुञ्ञप्पत्तो अहोसि। तदा भगवा तस्स कारुञ्ञेन तत्थ अगमासि। अथ सो निपन्नकोव उट्ठितुं असक्कोन्तो सिरसि अञ्जलिं कत्वा भगवतो पणामं अकासि। सो ततो चुतो तुसितभवने उप्पन्नो तत्थ सम्पत्तिमनुभवित्वा एवं छ कामावचरसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिप्पत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि, पुराकतपुञ्ञवसेन निपन्नञ्जलिकत्थेरोति पाकटो।
१६. सो अपरभागे अत्तनो पुञ्ञसम्पत्तियो ओलोकेत्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो रुक्खमूले निसिन्नोहन्तिआदिमाह। तत्थ रुहति पटिरुहति उद्धमुद्धं आरोहतीति रुक्खो, तस्स रुक्खस्स मूले समीपेति अत्थो। ब्याधितो परमेन चाति परमेन अधिकेन खरेन कक्खळेन ब्याधिना रोगेन ब्याधितो, ब्याधिना अहं समन्नागतोति अत्थो। परमकारुञ्ञप्पत्तोम्हीति परमं अधिकं कारुञ्ञं दीनभावं दुक्खितभावं पत्तोम्हि अरञ्ञे काननेति सम्बन्धो।
२०. पञ्चेवासुं महासिखाति सिरसि पिळन्धनत्थेन सिखा वुच्चति चूळा। मणीति जोतमानं मकुटं तस्स अत्थीति सिखो, चक्कवत्तिनो एकनामका पञ्चेव चक्कवत्तिनो आसुं अहेसुन्ति अत्थो। सेसं सब्बत्थ उत्तानत्थमेवाति।
निपन्नञ्जलिकत्थेरअपदानवण्णना समत्ता।
४. अधोपुप्फियत्थेरअपदानवण्णना
अभिभू नाम सो भिक्खूतिआदिकं आयस्मतो अधोपुप्फियत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकेसु भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिप्पत्तो घरावासं सण्ठपेत्वा अपरभागे कामेसु आदीनवं दिस्वा तं पहाय इसिपब्बज्जं पब्बजित्वा पञ्चाभिञ्ञाअट्ठसमापत्तिलाभी इद्धीसु च वसीभावं पत्वा हिमवन्तस्मिं पटिवसति। तस्स सिखिस्स भगवतो अभिभू नाम अग्गसावको विवेकाभिरतो हिमवन्तमगमासि। अथ सो तापसो तं अग्गसावकत्थेरं दिस्वा थेरस्स ठितपब्बतं आरुहन्तो पब्बतस्स हेट्ठातलतो सुगन्धानि वण्णसम्पन्नानि सत्त पुप्फानि गहेत्वा पूजेसि। अथ सो थेरो तस्सानुमोदनमकासि। सोपि तापसो सकस्समं अगमासि। तत्थ एकेन अजगरेन पीळितो अपरभागे अपरिहीनज्झानो तेनेव उपद्दवेन उपद्दुतो कालं कत्वा ब्रह्मलोकपरायनो हुत्वा ब्रह्मसम्पत्तिं छकामावचरसम्पत्तिञ्च अनुभवित्वा मनुस्सेसु मनुस्ससम्पत्तियो च खेपेत्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिप्पत्तो भगवतो धम्मं सुत्वा पसन्नमानसो पब्बजित्वा नचिरस्सेव अरहा अहोसि। सो अपरभागे अत्तनो कतपुञ्ञनामेन अधोपुप्फियत्थेरोति पाकटो।
२२. सो एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अभिभू नाम सो भिक्खूतिआदिमाह। तत्थ सीलसमाधीहि परे अभिभवतीति अभिभू, खन्धमारादिमारे अभिभवति अज्झोत्थरतीति वा अभिभू, ससन्तानपरसन्तानगतकिलेसे अभिभवति विहेसेति विद्धंसेतीति वा अभिभू। भिक्खनसीलो याचनसीलोति भिक्खु, छिन्नभिन्नपटधरोति वा भिक्खु। अभिभू नाम अग्गसावको सो भिक्खूति अत्थो, सिखिस्स भगवतो अग्गसावकोति सम्बन्धो।
२७. अजगरो मं पीळेसीति तथारूपं सीलसम्पन्नं झानसम्पन्नं तापसं पुब्बे कतपापेन वेरेन च महन्तो अजगरसप्पो पीळेसि। सो तेनेव उपद्दवेन उपद्दुतो अपरिहीनज्झानो कालं कत्वा ब्रह्मलोकपरायणो आसि। सेसं सब्बत्थ उत्तानमेवाति।
अधोपुप्फियत्थेरअपदानवण्णना समत्ता।
५. रंसिसञ्ञकत्थेरअपदानवण्णना
पब्बते हिमवन्तम्हीतिआदिकं आयस्मतो रंसिसञ्ञकत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो तेसु तेसु भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिमन्वाय घरावासं सण्ठपेत्वा कामेसु आदीनवं दिस्वा घरावासं पहाय तापसपब्बज्जं पब्बजित्वा अजिनचम्मधरो हिमवन्तम्हि वासं कप्पेसि। तस्मिं समये विपस्सी भगवा हिमवन्तमगमासि। अथ सो तापसो तमुपगतं भगवन्तं दिस्वा तस्स भगवतो सरीरतो निक्खन्तछब्बण्णबुद्धरंसीसु पसीदित्वा अञ्जलिं पग्गय्ह पञ्चङ्गेन नमक्कारमकासि। सो तेनेव पुञ्ञेन इतो चुतो तुसितादीसु दिब्बसम्पत्तियो अनुभवित्वा अपरभागे मनुस्ससम्पत्तियो च अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिमन्वाय घरावासं सण्ठपेत्वा तत्थादीनवं दिस्वा गेहं पहाय पब्बजित्वा नचिरस्सेव अरहा अहोसि।
३०. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पब्बते हिमवन्तम्हीतिआदिमाह। तत्थ पब्बतेति पकारेन ब्रूहति वड्ढेतीति पब्बतो, हिमो अस्स अत्थीति हिमवन्तो, हिमवन्तो च सो पब्बतो चाति हिमवन्तपब्बतो। हिमवन्तपब्बतेति वत्तब्बे गाथावचनसुखत्थं ‘‘पब्बते हिमवन्तम्ही’’ति वुत्तम्। तस्मिं हिमवन्तम्हि पब्बते वासं कप्पेसिं पुरे अहन्ति सम्बन्धो। सेसं सब्बत्थ नयानुसारेन उत्तानमेवाति।
रंसिसञ्ञकत्थेरअपदानवण्णना समत्ता।
६. दुतियरंसिसञ्ञकत्थेरअपदानवण्णना
पब्बते हिमवन्तम्हीतिआदिकं आयस्मतो दुतियरंसिसञ्ञकत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कतकुसलो उप्पन्नुप्पन्नभवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो फुस्सस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिप्पत्तो घरावासं सण्ठपेत्वा तत्थ दोसं दिस्वा तं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्तपब्बते वसन्तो वाकचीरनिवसनो विवेकसुखेन विहरति। तस्मिं समये सो फुस्सं भगवन्तं तं पदेसं सम्पत्तं दिस्वा तस्स सरीरतो निक्खन्तछब्बण्णबुद्धरंसियो इतो चितो विधावन्तियो दण्डदीपिकानिक्खन्तविप्फुरन्तमिव दिस्वा तस्मिं पसन्नो अञ्जलिं पग्गहेत्वा वन्दित्वा चित्तं पसादेत्वा तेनेव पीतिसोमनस्सेन कालं कत्वा तुसितादीसु निब्बत्तो तत्थ छ कामावचरसम्पत्तियो च अनुभवित्वा अपरभागे मनुस्ससम्पत्तियो च अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिप्पत्तो पुब्बवासनावसेन पब्बजित्वा नचिरस्सेव अरहा अहोसि।
३५. सो अपरभागे पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पब्बते हिमवन्तम्हीतिआदिमाह। तं सब्बं उत्तानत्थमेवाति।
दुतियरंसिसञ्ञकत्थेरअपदानवण्णना समत्ता।
७. फलदायकत्थेरअपदानवण्णना
पब्बते हिमवन्तम्हीतिआदिकं आयस्मतो फलदायकत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कतकुसलसम्भारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो फुस्सस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो सुखप्पत्तो तं सब्बं पहाय तापसपब्बज्जं पब्बजित्वा खराजिनचम्मधारी हुत्वा विहरति। तस्मिञ्च समये फुस्सं भगवन्तं तत्थ सम्पत्तं दिस्वा पसन्नमानसो मधुरानि फलानि गहेत्वा भोजेसि। सो तेनेव कुसलेन देवलोकादीसु पुञ्ञसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा पब्बजित्वा नचिरस्सेव अरहा अहोसि।
३९. सो अपरभागे अत्तनो पुब्बकम्मं अनुस्सरित्वा पुब्बचरितापदानं पकासेन्तो पब्बते हिमवन्तम्हीतिआदिमाह। तं सब्बं हेट्ठा वुत्तनयत्ता उत्तानत्थमेवाति।
फलदायकत्थेरअपदानवण्णना समत्ता।
८. सद्दसञ्ञकत्थेरअपदानवण्णना
पब्बते हिमवन्तम्हीतिआदिकं आयस्मतो सद्दसञ्ञकत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो फुस्सस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिप्पत्तो सद्धाजातो तापसपब्बज्जं पब्बजित्वा हिमवन्तम्हि अरञ्ञावासे वसन्तो अत्तनो अनुकम्पाय उपगतस्स भगवतो धम्मं सुत्वा धम्मेसु चित्तं पसादेत्वा यावतायुकं ठत्वा अपरभागे कालं कत्वा तुसितादीसु छसु कामावचरसम्पत्तियो च मनुस्सेसु मनुस्ससम्पत्तियो च अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धाजातो पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि।
४३. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पब्बते हिमवन्तम्हीतिआदिमाह। तं सब्बं उत्तानत्थमेवाति।
सद्दसञ्ञकत्थेरअपदानवण्णना समत्ता।
९. बोधिसिञ्चकत्थेरअपदानवण्णना
विपस्सिस्स भगवतोतिआदिकं आयस्मतो बोधिसिञ्चकत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकासु जातीसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तो सासने पब्बजित्वा वत्तपटिपत्तिया सासनं सोभयन्तो महाजने बोधिपूजं कुरुमाने दिस्वा अनेकानि पुप्फानि सुगन्धोदकानि च गाहापेत्वा पूजेसि। सो तेन पुञ्ञेन देवलोके निब्बत्तो छ कामावचरसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धाजातो पब्बजित्वा नचिरस्सेव अरहा अहोसि।
४६. सो अरहा हुत्वा झानफलसुखेन वीतिनामेत्वा पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो विपस्सिस्स भगवतोतिआदिमाह। तत्थ विसेसं परमत्थं निब्बानं पस्सतीति विपस्सी, विसेसेन भब्बाभब्बजने पस्सतीति वा विपस्सी, विपस्सन्तो चतुसच्चं पस्सनदक्खनसीलोति वा विपस्सी, तस्स विपस्सिस्स भगवतो महाबोधिमहो अहूति सम्बन्धो। तत्रापि महाबोधीति बोधि वुच्चति चतूसु मग्गेसु ञाणं, तमेत्थ निसिन्नो भगवा पटिविज्झतीति कणिकारपादपरुक्खोपि बोधिच्चेव वुच्चति, महितो च सो देवब्रह्मनरासुरेहि बोधि चेति महाबोधि, महतो बुद्धस्स भगवतो बोधीति वा महाबोधि, तस्स महो पूजा अहोसीति अत्थो। सेसं सब्बत्थ उत्तानत्थमेवाति।
बोधिसिञ्चकत्थेरअपदानवण्णना समत्ता।
१०. पदुमपुप्फियत्थेरअपदानवण्णना
पोक्खरवनं पविट्ठोतिआदिकं आयस्मतो पदुमपुप्फियत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो फुस्सस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय पदुमसम्पन्नं एकं पोक्खरणिं पविसित्वा भिसमुळाले खादन्तो पोक्खरणिया अविदूरे गच्छमानं फुस्सं भगवन्तं दिस्वा पसन्नमानसो ततो पदुमानि ओचिनित्वा आकासे उक्खिपित्वा भगवन्तं पूजेसि, तानि पुप्फानि आकासे वितानं हुत्वा अट्ठंसु। सो भिय्योसोमत्ताय पसन्नमानसो पब्बजित्वा वत्तपटिपत्तिसारो समणधम्मं पूरेत्वा ततो चुतो तुसितभवनमलं कुरुमानो विय तत्थ उप्पज्जित्वा कमेन छ कामावचरसम्पत्तियो च मनुस्ससम्पत्तियो च अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिप्पत्तो सद्धाजातो पब्बजित्वा नचिरस्सेव अरहा अहोसि।
५१. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पोक्खरवनं पविट्ठोतिआदिमाह। तत्थ पकारेन नळदण्डपत्तादीहि खरन्तीति पोक्खरा, पोक्खरानं समुट्ठितट्ठेन समूहन्ति पोक्खरवनं, पदुमगच्छसण्डेहि मण्डितं मज्झं पविट्ठो अहन्ति अत्थो। सेसं सब्बत्थ उत्तानमेवाति।
पदुमपुप्फियत्थेरअपदानवण्णना समत्ता।
नवमवग्गवण्णना समत्ता।