०५. उपालिवग्गो

५. उपालिवग्गो

१. भागिनेय्युपालित्थेरअपदानवण्णना

खीणासवसहस्सेहीतिआदिकं आयस्मतो उपालित्थेरस्स भागिनेय्युपालित्थेरस्स अपदानम्। एसो हि थेरो पुरिमबुद्धेसु कताधिकारो तस्मिं तस्मिं भवे पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले एकस्मिं कुले निब्बत्तो वुद्धिमन्वाय घरावासे आदीनवं दिस्वा गेहं पहाय इसिपब्बज्जं पब्बजित्वा पञ्चाभिञ्ञाअट्ठसमापत्तिलाभी हुत्वा हिमवन्ते वासं कप्पेसि। तस्मिं समये पदुमुत्तरो भगवा विवेककामो हिमवन्तं पाविसि। तापसो भगवन्तं पुण्णचन्दमिव विरोचमानं दूरतोव दिस्वा पसन्नमानसो अजिनचम्मं अंसे कत्वा अञ्जलिं पग्गय्ह वन्दित्वा ठितकोव दसनखसमोधानञ्जलिं सिरसि पतिट्ठपेत्वा अनेकाहि उपमाहि अनेकेहि थुतिवचनेहि भगवन्तं थोमेसि। तं सुत्वा भगवा – ‘‘अयं तापसो अनागते गोतमस्स नाम भगवतो सासने पब्बजित्वा विनये तिखिणपञ्ञानं अग्गो भविस्सती’’ति ब्याकरणमदासि। सो यावतायुकं ठत्वा अपरिहीनज्झानो ब्रह्मलोके निब्बत्ति। ततो चुतो देवमनुस्सेसु संसरन्तो सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कपिलवत्थुनगरे उपालित्थेरस्स भागिनेय्यो हुत्वा निब्बत्ति। सो कमेन वुद्धिप्पत्तो मातुलस्स उपालित्थेरस सन्तिके पब्बजित्वा कम्मट्ठानं गहेत्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहा अहोसि। सो अत्तनो आचरियस्स समीपे वसितत्ता विनयपञ्हे तिखिणञाणो अहोसि। अथ भगवा ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं विनयपञ्हे तिखिणपञ्ञानं भिक्खूनं यदिदं भागिनेय्युपाली’’ति तं एतदग्गट्ठाने ठपेसि।
१. सो एवं एतदग्गट्ठानं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो खीणासवसहस्सेहीतिआदिमाह। तत्थ आ समन्ततो यावभवग्गा सवन्ति पवत्तन्तीति आसवा। कामासवादयो चत्तारो आसवा, ते खीणा सोसिता विसोसिता विद्धंसिता येहि तेति खीणासवा, तेयेव सहस्सा खीणासवसहस्सा, तेहि खीणासवसहस्सेहि । परेतो परिवुतो लोकनायको लोकस्स निब्बानपापनको विवेकं अनुयुत्तो पटिसल्लितुं एकीभवितुं गच्छतेति सम्बन्धो।
२. अजिनेन निवत्थोहन्ति अहं अजिनमिगचम्मेन पटिच्छन्नो, अजिनचम्मवसनोति अत्थो। तिदण्डपरिधारकोति कुण्डिकट्ठपनत्थाय तिदण्डं गहेत्वा धारेन्तोति अत्थो। भिक्खुसङ्घेन परिब्यूळ्हं परिवारितं लोकनायकं अद्दसन्ति सम्बन्धो। सेसं पाकटमेवाति।
भागिनेय्युपालित्थेरअपदानवण्णना समत्ता।

२. सोणकोळिविसत्थेरअपदानवण्णना

अनोमदस्सिस्स मुनिनोतिआदिकं आयस्मतो कोळिविसत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अनोमदस्सिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वयप्पत्तो पुत्तदारेहि वड्ढितो विभवसम्पन्नो भगवतो चङ्कमनत्थाय सोभनं चङ्कमं कारेत्वा सुधापरिकम्मं कारेत्वा आदासतलमिव समं विज्जोतमानं कत्वा दीपधूपपुप्फादीहि सज्जेत्वा भगवतो निय्यादेत्वा बुद्धप्पमुखं भिक्खुसङ्घं पणीतेनाहारेन पूजेसि। सो एवं यावजीवं पुञ्ञानि कत्वा ततो चवित्वा देवलोके निब्बत्तो। तत्थ पाळिया वुत्तनयेन दिब्बसम्पत्तिं अनुभवित्वा अन्तरा ओक्काककुलप्पसुतोति तं सब्बं पाळिया वुत्तानुसारेन वेदितब्बम्। पच्छिमभवे पन कोलियराजवंसे जातो वयप्पत्तो कोटिअग्घनकस्स कण्णपिळन्धनस्स धारितत्ता कोटिकण्णोति, कुटिकण्णोति च पाकटो अहोसि। सो भगवति पसन्नो धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पापुणि।
२५. सो अरहा हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अनोमदस्सिस्स मुनिनोतिआदिमाह। तत्थ अनोमदस्सिस्साति अनोमं अलामकं सुन्दरं दस्सनं द्वत्तिंसमहापुरिसलक्खणपटिमण्डितत्ता ब्यामप्पभामण्डलोपसोभितत्ता आरोहपरिणाहेन समन्नागतत्ता च दस्सनीयं सरीरं यस्स भगवतो सो अनोमदस्सी, तस्स अनोमदस्सिस्स मुनिनोति अत्थो। तादिनोति इट्ठानिट्ठेसु अकम्पियसभावस्स। सुधाय लेपनं कत्वाति सुधाय अवलित्तं कत्वा दीपधूपपुप्फधजपटाकादीहि च अलङ्कतं चङ्कमं कारयिं अकासिन्ति अत्थो। सेसगाथानं अत्थो पाळिया अनुसारेन सुविञ्ञेय्योव।
३५. परिवारसम्पत्तिधनसम्पत्तिसङ्खातं यसं धारेतीति यसोधरो, सब्बे एते सत्तसत्ततिचक्कवत्तिराजानो यसोधरनामेन एकनामकाति सम्बन्धो।
५२. अङ्गीरसोति अङ्गतो सरीरतो निग्गता रस्मि यस्स सो अङ्गीरसो, छन्ददोसमोहभयागतीहि वा पापाचारवसेन वा चतुरापायं न गच्छतीति नागो, महन्तो पूजितो च सो नागो चेति महानागो। सेसं उत्तानत्थमेवाति।
कोळिविसत्थेरअपदानवण्णना समत्ता।

३. काळिगोधापुत्तभद्दियत्थेरअपदानवण्णना

पदुमुत्तरसम्बुद्धन्तिआदिकं आयस्मतो भद्दियस्स काळिगोधापुत्तत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले विभवसम्पन्ने एकस्मिं कुले निब्बत्तो वुद्धिप्पत्तो पुत्तदारेहि वड्ढितो नगरवासिनो पुञ्ञानि करोन्ते दिस्वा सयम्पि पुञ्ञानि कातुकामो बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा थूलपटलिकादिअनेकानि महारहानि सयनानि पञ्ञापेत्वा तत्थ निसिन्ने भगवति ससङ्घे पणीतेनाहारेन भोजेत्वा महादानं अदासि। सो एवं यावतायुकं पुञ्ञानि कत्वा देवमनुस्सेसु उभयसम्पत्तियो अनुभवित्वा अपरभागे इमस्मिं बुद्धुप्पादे काळिगोधाय नाम देविया पुत्तो हुत्वा निब्बत्ति। सो विञ्ञुतं पत्तो आरोहपरिणाहहत्थपादरूपसम्पत्तिया भद्दत्ता च काळिगोधाय देविया पुत्तत्ता च भद्दियो काळिगोधापुत्तोति पाकटो। सत्थरि पसीदित्वा मातापितरो आराधेत्वा पब्बजित्वा नचिरस्सेव अरहा अहोसि।
५४. सो अरहा हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरसम्बुद्धन्तिआदिमाह। तं हेट्ठा वुत्तत्थमेव। मेत्तचित्तन्ति मिज्जति सिनेहति नन्दति सब्बसत्तेति मेत्ता, मेत्ताय सहगतं चित्तं मेत्तचित्तं, तं यस्स भगवतो अत्थीति मेत्तचित्तो, तं मेत्तचित्तम्। महामुनिन्ति सकलभिक्खूनं महन्तत्ता महामुनि, तं पदुमुत्तरं सम्बुद्धन्ति सम्बन्धो। जनता सब्बाति सब्बो जनकायो, सब्बनगरवासिनोति अत्थो। सब्बलोकग्गनायकन्ति सकललोकस्स अग्गं सेट्ठं निब्बानस्स नयनतो पापनतो नायकं पदुमुत्तरसम्बुद्धं जनता उपेति समीपं गच्छतीति सम्बन्धो।
५५. सत्तुकञ्च बद्धकञ्चाति बद्धसत्तुअबद्धसत्तुसङ्खातं आमिसम्। अथ वा भत्तपूपखज्जभोज्जयागुआदयो यावकालिकत्ता आमिसं पानभोजनञ्च गहेत्वा पुञ्ञक्खेत्ते अनुत्तरे सत्थुनो ददन्तीति सम्बन्धो।
५८. आसनं बुद्धयुत्तकन्ति बुद्धयोग्गं बुद्धारहं बुद्धानुच्छविकं सत्तरतनमयं आसनन्ति अत्थो। सेसं नयानुयोगेन सुविञ्ञेय्यमेवाति।
काळिगोधापुत्तभद्दियत्थेरअपदानवण्णना समत्ता।

४. सन्निट्ठापकत्थेरअपदानवण्णना

अरञ्ञे कुटिकं कत्वातिआदिकं आयस्मतो सन्निट्ठापकत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरबन्धनेन बद्धो घरावासे आदीनवं दिस्वा वत्थुकामकिलेसकामे पहाय हिमवन्तस्स अविदूरे पब्बतन्तरे अरञ्ञवासं कप्पेसि। तस्मिं काले पदुमुत्तरो भगवा विवेककामताय तं ठानं पापुणि। अथ सो तापसो भगवन्तं दिस्वा पसन्नमानसो वन्दित्वा निसीदनत्थाय तिणसन्थरं पञ्ञापेत्वा अदासि। तत्थ निसिन्नं भगवन्तं अनेकेहि मधुरेहि तिण्डुकादीहि फलाफलेहि सन्तप्पेसि। सो तेन पुञ्ञकम्मेन ततो चुतो देवेसु च मनुस्सेसु च अपरापरं संसरन्तो द्वे सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो सद्धासम्पन्नो पब्बजितो विपस्सनं वड्ढेत्वा नचिरस्सेव अरहा अहोसि। खुरग्गे अरहत्तफलप्पत्तियं विय निरुस्साहेनेव सन्तिपदसङ्खाते निब्बाने सुट्ठु ठितत्ता सन्निट्ठापकत्थेरोति पाकटो।
७०. अरहा पन हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अरञ्ञे कुटिकं कत्वातिआदिमाह। तत्थ अरञ्ञेति सीहब्यग्घादीनं भयेन मनुस्सा एत्थ न रज्जन्ति न रमन्ति न अल्लीयन्तीति अरञ्ञं, तस्मिं अरञ्ञे। कुटिकन्ति तिणच्छदनकुटिकं कत्वा पब्बतन्तरे वसामि वासं कप्पेसिन्ति अत्थो। लाभेन च अलाभेन च यसेन च अयसेन च सन्तुट्ठो विहासिन्ति सम्बन्धो।
७२. जलजुत्तमनामकन्ति जले जातं जलजं, पदुमं, जलजं उत्तमं जलजुत्तमं, जलजुत्तमेन समानं नामं यस्स सो जलजुत्तमनामको, तं जलजुत्तमनामकं बुद्धन्ति अत्थो। सेसं पाळिनयानुयोगेन सुविञ्ञेय्यमेवाति।
सन्निट्ठापकत्थेरअपदानवण्णना समत्ता।

५. पञ्चहत्थियत्थेरअपदानवण्णना

सुमेधो नाम सम्बुद्धोतिआदिकं आयस्मतो पञ्चहत्थियत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्वा रतनत्तये पसन्नो विहासि। तस्मिं समये पञ्चउप्पलहत्थानि आनेसुम्। सो तेहि पञ्चउप्पलहत्थेहि वीथियं चरमानं सुमेधं भगवन्तं पूजेसि। तानि गन्त्वा आकासे वितानं हुत्वा छायं कुरुमानानि तथागतेनेव सद्धिं गच्छिंसु। सो तं दिस्वा सोमनस्सजातो पीतिया फुट्ठसरीरो यावजीवं तदेव पुञ्ञं अनुस्सरित्वा ततो चुतो देवलोके निब्बत्तो अपरापरं संसरन्तो इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सद्धाजातो पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहा अहोसि। कतकुसलनामेन पञ्चहत्थियत्थेरोति पाकटो।
७७. सो अत्तनो पुब्बकम्मं सरित्वा पच्चक्खतो पञ्ञाय दिट्ठपुब्बचरितापदानं पकासेन्तो सुमेधो नाम सम्बुद्धोतिआदिमाह। तत्थ सुमेधोति सुन्दरा मेधा चतुसच्चपटिवेधपटिसम्भिदादयो पञ्ञा यस्स सो भगवा सुमेधो सम्बुद्धो अन्तरापणे अन्तरवीथियं गच्छतीति सम्बन्धो। ओक्खित्तचक्खूति अधोखित्तचक्खु। मितभाणीति पमाणं ञत्वा भणनसीलो, पमाणं जानित्वा धम्मं देसेसीति अत्थो। सेसं सुविञ्ञेय्यमेवाति।
पञ्चहत्थियत्थेरअपदानवण्णना समत्ता।

६. पदुमच्छदनियत्थेरअपदानवण्णना

निब्बुते लोकनाथम्हीतिआदिकं आयस्मतो पदुमच्छदनियत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कतपुञ्ञसम्भारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो रतनत्तये पसन्नो परिनिब्बुतस्स विपस्सिस्स भगवतो चितकं पदुमपुप्फेहि पूजेसि। सो तेनेव चित्तप्पसादेन यावतायुकं ठत्वा ततो सुगतीसुयेव संसरन्तो दिब्बसम्पत्तिं मनुस्ससम्पत्तिञ्चाति द्वे सम्पत्तियो अनेकक्खत्तुं अनुभवित्वा इमस्मिं अम्हाकं सम्मासम्बुद्धकाले एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदित्वा सासने पब्बजितो घटेन्तो वायमन्तो नचिरस्सेव अरहा अहोसि। तस्स रत्तिट्ठानदिवाट्ठानादीसु तत्थ तत्थ विहरन्तस्स विहारो पदुमपुप्फेहि छादीयति, तेन सो पदुमच्छदनियत्थेरोति पाकटो।
८३. अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो निब्बुते लोकनाथम्हीतिआदिमाह। तत्थ निब्बुतेति खन्धपरिनिब्बानेन परिनिब्बुते सत्थरि, विपस्सिस्स सम्मासम्बुद्धस्स सरीरे चितमानियमाने चितके आरोपिते सुफुल्लं पदुमकलापं अहं गहेत्वा चितकं आरोपयिं पूजेसिन्ति अत्थो। सेसगाथासु हेट्ठा वुत्तनयत्ता उत्तानत्थमेवाति।
पदुमच्छदनियत्थेरअपदानवण्णना समत्ता।

७. सयनदायकत्थेरअपदानवण्णना

सिद्धत्थस्स भगवतोतिआदिकं आयस्मतो सयनदायकत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले अञ्ञतरस्मिं कुले निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदित्वा हत्थिदण्डसुवण्णादीहि सयनत्थाय मञ्चं कारेत्वा अनग्घेहि विचित्तत्थरणेहि अत्थरित्वा भगवन्तं पूजेसि। सो भगवा तस्सानुकम्पाय पटिग्गहेत्वा अनुभवि। सो तेन पुञ्ञकम्मेन दिब्बमनुस्ससम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सत्थु सासने पसन्नो पब्बजित्वा विपस्सनं आरभित्वा नचिरस्सेव अरहा अहोसि। पुब्बे कतपुञ्ञनामेन सयनदायकत्थेरोति पाकटो।
८८. सो एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सिद्धत्थस्स भगवतोतिआदिमाह। तं सब्बं पाळिनयानुसारेन सुविञ्ञेय्यमेवाति।
सयनदायकत्थेरअपदानवण्णना समत्ता।

८. चङ्कमनदायकत्थेरअपदानवण्णना

अत्थदस्सिस्स मुनिनोतिआदिकं आयस्मतो चङ्कमनदायकत्थेरस्स अपदानम्। अयम्पायस्मा पुरिमबुद्धेसु कताधिकारो तेसु तेसु भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदित्वा उच्चवत्थुकं सुधापरिकम्मकतं रजतरासिसदिसं सोभमानं चङ्कमं कारेत्वा मुत्तदलसदिसं सेतपुलिनं अत्थरित्वा भगवतो अदासि। पटिग्गहेसि भगवा, चङ्कमं पटिग्गहेत्वा च पन सुखं कायचित्तसमाधिं अप्पेत्वा ‘‘अयं अनागते गोतमस्स भगवतो सासने सावको भविस्सती’’ति ब्याकासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु अपरापरं संसरन्तो द्वे सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिप्पत्तो सद्धासम्पन्नो सासने पब्बजित्वा नचिरस्सेव अरहत्तं पत्वा कतपुञ्ञनामेन चङ्कमनदायकत्थेरोति पाकटो अहोसि।
९३. सो एकदिवसं अत्तना पुब्बे कतपुञ्ञकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अत्थदस्सिस्स मुनिनोतिआदिमाह। तत्थ अत्थदस्सिस्साति अत्थं पयोजनं वुद्धिं विरूळ्हिं निब्बानं दक्खति पस्सतीति अत्थदस्सी, अथ वा अत्थं निब्बानं दस्सनसीलो जाननसीलोति अत्थदस्सी, तस्स अत्थदस्सिस्स मुनिनो मोनेन ञाणेन समन्नागतस्स भगवतो मनोरमं मनल्लीनं भावनीयं मनसि कातब्बं चङ्कमं कारेसिन्ति सम्बन्धो। सेसं वुत्तनयानुसारेनेव सुविञ्ञेय्यमेवाति।
चङ्कमनदायकत्थेरअपदानवण्णना समत्ता।

९. सुभद्दत्थेरअपदानवण्णना

पदुमुत्तरो लोकविदूतिआदिकं आयस्मतो सुभद्दत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे निब्बानाधिगमनत्थाय पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले विभवसम्पन्ने सद्धासम्पन्ने एकस्मिं कुलगेहे निब्बतो विञ्ञुतं पत्वा घरबन्धनेन बद्धो रतनत्तये पसन्नो परिनिब्बानमञ्चे निपन्नं पदुमुत्तरं भगवन्तं दिस्वा सन्निपतिता दससहस्सचक्कवाळदेवतायो च दिस्वा पसन्नमानसो निग्गुण्डिकेटकनीलकासोकासितादिअनेकेहि सुगन्धपुप्फेहि पूजेसि। सो तेन पुञ्ञकम्मेन यावतायुकं ठत्वा ततो चवित्वा तुसितादीसु दिब्बसम्पत्तियो अनुभवित्वा ततो मनुस्सेसु मनुस्ससम्पत्तियो अनुभवित्वा निब्बत्तनिब्बत्तट्ठानेसु च सुगन्धेहि पुप्फेहि पूजितो अहोसि। इमस्मिं पन बुद्धुप्पादे एकस्मिं विभवसम्पन्ने कुले निब्बत्तित्वा विञ्ञुतं पत्तो कामेसु आदीनवं दिस्वापि याव बुद्धस्स भगवतो परिनिब्बानकालो ताव अलद्धबुद्धदस्सनो भगवतो परिनिब्बानमञ्चे निपन्नकालेयेव पब्बजित्वा अरहत्तं पापुणि। पुब्बे कतपुञ्ञनामेन सुभद्दोति पाकटो अहोसि।
१०१. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो लोकविदूतिआदिमाह। तं उत्तानत्थमेव। सुणाथ मम भासतो…पे॰… निब्बायिस्सतिनासवोति इदं परिनिब्बानमञ्चे निपन्नोव पदुमुत्तरो भगवा ब्याकासि।
पञ्चमभाणवारवण्णना समत्ता।
११५. सो अत्तनो पटिपत्तिं दस्सेन्तो पुब्बकम्मेन संयुत्तोतिआदिमाह। एकग्गोति एकग्गचित्तो। सुसमाहितोति सुट्ठु समाहितो, सन्तकायचित्तोति अत्थो। बुद्धस्स ओरसो पुत्तोति बुद्धस्स उरसा हदयेन निग्गतओवादानुसासनिं सुत्वा पत्तअरहत्तफलोति अत्थो। धम्मजोम्हि सुनिम्मितोति धम्मतो कम्मट्ठानधम्मतो जातो अरियाय जातिया सुनिम्मितो सुट्ठु निप्प्फादितसब्बकिच्चो अम्हि भवामीति अत्थो।
११६. धम्मराजं उपगम्माति धम्मेन सब्बसत्तानं राजानं इस्सरभूतं भगवन्तं उपगन्त्वा समीपं गन्त्वाति अत्थो। अपुच्छिं पञ्हमुत्तमन्ति उत्तमं खन्धायतनधातुसच्चसमुप्पादादिपटिसंयुत्तं पञ्हं अपुच्छिन्ति अत्थो। कथयन्तो च मे पञ्हन्ति एसो अम्हाकं भगवा मे मय्हं पञ्हं कथयन्तो ब्याकरोन्तो। धम्मसोतं उपानयीति अनुपादिसेसनिब्बानधातुसङ्खातं धम्मसोतं धम्मपवाहं उपानयि पाविसीति अत्थो।
११८. जलजुत्तमनायकोति पदुमुत्तरनामको म-कारस्स य-कारं कत्वा कतवोहारो। निब्बायि अनुपादानोति उपादाने पञ्चक्खन्धे अग्गहेत्वा निब्बायि न पञ्ञायि अदस्सनं अगमासि, मनुस्सलोकादीसु कत्थचिपि अपतिट्ठितोति अत्थो। दीपोव तेलसङ्खयाति वट्टितेलानं सङ्खया अभावा पदीपो इव निब्बायीति सम्बन्धो।
११९. सत्तयोजनिकं आसीति तस्स परिनिब्बुतस्स पदुमुत्तरस्स भगवतो रतनमयं थूपं सत्तयोजनुब्बेधं आसि अहोसीति अत्थो। धजं तत्थ अपूजेसिन्ति तत्थ तस्मिं चेतिये सब्बभद्दं सब्बतो भद्दं सब्बसो मनोरमं धजं पूजेसिन्ति अत्थो।
१२०. कस्सपस्स च बुद्धस्साति पदुमुत्तरस्स भगवतो कालतो पट्ठाय आगतस्स देवमनुस्सेसु संसरतो मे मय्हं ओरसो पुत्तो तिस्सो नाम कस्सपस्स सम्मासम्बुद्धस्स अग्गसावको जिनसासने बुद्धसासने दायादो आसि अहोसीति सम्बन्धो।
१२१. तस्स हीनेन मनसाति तस्स मम पुत्तस्स तिस्सस्स अग्गसावकस्स हीनेन लामकेन मनसा चित्तेन अभद्दकं असुन्दरं अयुत्तकं ‘‘अन्तको पच्छिमो’’ति वाचं वचनं अभासिं कथेसिन्ति अत्थो। तेन कम्मविपाकेनाति तेन अरहन्तभक्खानसङ्खातस्स अकुसलकम्मस्स विपाकेन। पच्छिमे अद्दसं जिनन्ति पच्छिमे परियोसाने परिनिब्बानकाले मल्लानं उपवत्तने सालवने परिनिब्बानमञ्चे निपन्नं जिनं जितसब्बमारं अम्हाकं गोतमसम्मासम्बुद्धं अद्दसं अहन्ति अत्थो। ‘‘पच्छा मे आसि भद्दक’’न्तिपि पाठो। तस्स पच्छा तस्स भगवतो अवसानकाले निब्बानासन्नकाले मे मय्हं भद्दकं सुन्दरं चतुसच्चपटिविज्झनं आसि अहोसीति अत्थो।
१२२. पब्बाजेसि महावीरोति महावीरियो सब्बसत्तहितो करुणायुत्तो जितमारो मुनि मल्लानं उपवत्तने सालवने पच्छिमे सयने परिनिब्बानमञ्चे सयितोव मं पब्बाजेसीति सम्बन्धो।
१२३. अज्जेव दानि पब्बज्जाति अज्ज एव भगवतो परिनिब्बानदिवसेयेव मम पब्बज्जा, तथा अज्ज एव उपसम्पदा, अज्ज एव द्विपदुत्तमस्स सम्मुखा परिनिब्बानं अहोसीति सम्बन्धो। सेसं सुविञ्ञेय्यमेवाति।
सुभद्दत्थेरअपदानवण्णना समत्ता।

१०. चुन्दत्थेरअपदानवण्णना

सिद्धत्थस्स भगवतोतिआदिकं आयस्मतो चुन्दत्थेरस्स अपदानम्। अयम्पि पुरिमबुद्धेसु कतपुञ्ञसम्भारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले विभवसम्पन्ने कुले निब्बत्तो विञ्ञुतं पत्वा सत्थरि पसीदित्वा सत्तरतनमयं सुवण्णग्घियं कारेत्वा सुमनपुप्फेहि छादेत्वा भगवन्तं पूजेसि। तानि पुप्फानि आकासं समुग्गन्त्वा वितानाकारेन अट्ठंसु। अथ नं भगवा ‘‘अनागते गोतमस्स नाम भगवतो सासने चुन्दो नाम सावको भविस्सती’’ति ब्याकासि। सो तेन पुञ्ञकम्मेन ततो चुतो देवलोके उपपन्नो कमेन छसु कामावचरदेवेसु सुखं अनुभवित्वा मनुस्सेसु चक्कवत्तिआदिसम्पत्तियो च अनुभवित्वा इमस्मिं बुद्धुप्पादे ब्राह्मणकुले रूपसारिया पुत्तो सारिपुत्तत्थेरस्स कनिट्ठो हुत्वा निब्बत्ति। तस्स विञ्ञुतं पत्तस्स आरोहपरिणाहरूपवयानं सुन्दरताय सकारस्स चकारं कत्वा चुन्दोति नामं करिंसु। सो वयप्पत्तो घरावासे आदीनवं पब्बज्जाय च आनिसंसं दिस्वा भातुत्थेरस्स सन्तिके पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पापुणि।
१२५. सो पत्तअरहत्तफलो एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सिद्धत्थस्स भगवतोतिआदिमाह। तं हेट्ठा वुत्तत्थमेव। अग्घियन्तिआदयोपि उत्तानत्थायेव।
१२८. वितिण्णकङ्खो सम्बुद्धोति विसेसेन मग्गाधिगमेन विचिकिच्छाय खेपितत्ता वितिण्णकङ्खो असंसयो सम्बुद्धो। तिण्णोघेहि पुरक्खतोति कामोघादीनं चतुन्नं ओघानं तिण्णत्ता अतिक्कन्तत्ता ओघतिण्णेहि खीणासवेहि पुरक्खतो परिवारितोति अत्थो। ब्याकरणगाथा उत्तानत्थायेव।
१३९. उपट्ठहिं महावीरन्ति उत्तमत्थस्स निब्बानस्स पत्तिया पापुणनत्थाय कप्पसतसहस्साधिकेसु चतुरासङ्ख्येय्येसु कप्पेसु पारमियो पूरेन्तेन कतवीरियत्ता महावीरं बुद्धं उपट्ठहिं उपट्ठानं अकासिन्ति अत्थो। अञ्ञे च पेसले बहूति न केवलमेव बुद्धं उपट्ठहिं, पेसले पियसीले सीलवन्ते अञ्ञे च बहुअग्गप्पत्ते सावके, मे मय्हं भातरं सारिपुत्तत्थेरञ्च उपट्ठहिन्ति सम्बन्धो।
१४०. भातरं मे उपट्ठहित्वाति मय्हं भातरं उपट्ठहित्वा वत्तपटिवत्तं कत्वा तस्स परिनिब्बुतकाले भगवतो पठमं परिनिब्बुतत्ता तस्स धातुयो गहेत्वा पत्तम्हि ओकिरित्वा लोकजेट्ठस्स नरानं आसभस्स बुद्धस्स उपनामेसिं अदासिन्ति अत्थो।
१४१. उभो हत्थेहि पग्गय्हाति तं महा दिन्नं धातुं सो भगवा अत्तनो उभोहि हत्थेहि पकारेन गहेत्वा तं धातुं संसुट्ठु दस्सयन्तो अग्गसावकं सारिपुत्तत्थेरं कित्तयि पकासेसीति अत्थो। सेसं उत्तानत्थमेवाति।
चुन्दत्थेरअपदानवण्णना समत्ता।
पञ्चमवग्गवण्णना समत्ता।