१६. महानिपातो

१६. महानिपातो

१. सुमेधाथेरीगाथावण्णना

महानिपाते मन्तावतिया नगरेतिआदिका सुमेधाय थेरिया गाथा। अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती, सक्कच्चं विमोक्खसम्भारे सम्भारेन्ती कोणागमनस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा, अत्तनो सखीहि कुलधीताहि सद्धिं एकज्झासया हुत्वा महन्तं आरामं कारेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यादेसि। सा तेन पुञ्ञकम्मेन कायस्स भेदा तावतिंसं उपगच्छि। तत्थ यावतायुकं दिब्बसम्पत्तिं अनुभवित्वा ततो चुता यामेसु उपपज्जि। ततो चुता तुसितेसु, ततो चुता निम्मानरतीसु, ततो चुता परनिम्मितवसवत्तीसूति अनुक्कमेन पञ्चसु कामसग्गेसु उप्पज्जित्वा तत्थ तत्थ देवराजूनं महेसी हुत्वा ततो चुता कस्सपस्स भगवतो काले महाविभवस्स सेट्ठिनो धीता हुत्वा अनुक्कमेन विञ्ञुतं पत्वा सासने अभिप्पसन्ना हुत्वा रतनत्तयं उद्दिस्स उळारपुञ्ञकम्मं अकासि।
तत्थ यावजीवं धम्मूपजीविनी कुसलधम्मनिरता हुत्वा ततो चुता तावतिंसेसु निब्बत्तित्वा अपरापरं सुगतीसुयेव संसरन्ती, इमस्मिं बुद्धुप्पादे मन्तावतीनगरे कोञ्चस्स नाम रञ्ञो धीता हुत्वा निब्बत्ति। तस्सा मातापितरो सुमेधाति नामं अकंसु। तं अनुक्कमेन वुद्धिप्पत्तवयप्पत्तकाले मातापितरो ‘‘वारणवतीनगरे अनिकरत्तस्स नाम रञ्ञो दस्सामा’’ति सम्मन्तेसुम्। सा पन दहरकालतो पट्ठाय अत्तनो समानवयाहि राजकञ्ञाहि दासिजनेहि च सद्धिं भिक्खुनुपस्सयं गन्त्वा भिक्खुनीनं सन्तिके धम्मं सुत्वा चिरकालतो पट्ठाय कताधिकारताय संसारे जातसंवेगा सासने अभिप्पसन्ना हुत्वा वयप्पत्तकाले कामेहि विनिवत्तितमानसा अहोसि। तेन सा मातापितूनं ञातीनं सम्मन्तनं सुत्वा ‘‘न मय्हं घरावासेन किच्चं, पब्बजिस्सामह’’न्ति आह। तं मातापितरो घरावासे नियोजेन्ता नानप्पकारेन याचन्तापि सञ्ञापेतुं नासक्खिंसु। सा ‘‘एवं मे पब्बजितुं लब्भती’’ति खग्गं गहेत्वा सयमेव अत्तनो केसे छिन्दित्वा ते एव केसे आरब्भ पटिक्कूलमनसिकारं पवत्तेन्ती तत्थ कताधिकारताय भिक्खुनीनं सन्तिके मनसिकारविधानस्स सुतपुब्बत्ता च असुभनिमित्तं उप्पादेत्वा तत्थ पठमज्झानं अधिगच्छि। अधिगतपठमज्झाना च अत्तना घरावासे उय्योजेतुं उपगते मातापितरो आदिं कत्वा अन्तोजनपरिजनं सब्बं राजकुलं सासने अभिप्पसन्नं कारेत्वा घरतो निक्खमित्वा भिक्खुनुपस्सयं गन्त्वा पब्बजि। पब्बजित्वा च विपस्सनं पट्ठपेत्वा सम्मदेव परिपक्कञाणा विमुत्तिपरिपाचनीयानं धम्मानं विसेसिताय न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेरी २.१.१-१९) –
‘‘भगवति कोणागमने, सङ्घारामम्हि नवनिवेसम्हि।
सखियो तिस्सो जनियो, विहारदानं अदासिम्ह॥
‘‘दसक्खत्तुं सतक्खत्तुं, दससतक्खत्तुं सतानि च सतक्खत्तुम्।
देवेसु उपपज्जिम्ह, को पन वादो मनुस्सेसु॥
‘‘देवेसु महिद्धिका अहुम्ह, मानुसकम्हि को पन वादो।
सत्तरतनस्स महेसी, इत्थिरतनं अहं आसिं॥
‘‘इध सञ्चितकुसला, सुसमिद्धकुलप्पजा।
धनञ्जानी च खेमा च, अहम्पि च तयो जना॥
‘‘आरामं सुकतं कत्वा, सब्बावयवमण्डितम्।
बुद्धप्पमुखसङ्घस्स, निय्यादेत्वा पमोदिता॥
‘‘यत्थ यत्थूपपज्जामि, तस्स कम्मस्स वाहसा।
देवेसु अग्गतं पत्ता, मनुस्सेसु तथेव च॥
‘‘इमस्मिंयेव कप्पम्हि, ब्रह्मबन्धु महायसो।
कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो॥
‘‘उपट्ठाको महेसिस्स, तदा आसि नरिस्सरो।
कासिराजा किकी नाम, बाराणसिपुरुत्तमे॥
‘‘तस्सासुं सत्त धीतरो, राजकञ्ञा सुखेधिता।
बुद्धोपट्ठाननिरता, ब्रह्मचरियं चरिंसु ता॥
‘‘तासं सहायिका हुत्वा, सीलेसु सुसमाहिता।
दत्वा दानानि सक्कच्चं, अगारेव वतं चरिं॥
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसूपगा अहं॥
‘‘ततो चुता याममगं, ततोहं तुसितं गता।
ततो च निम्मानरतिं, वसवत्तिपुरं गता॥
‘‘यत्थ यत्थूपपज्जामि, पुञ्ञकम्मसमोहिता।
तत्थ तत्थेव राजूनं, महेसित्तमहारयिं॥
‘‘ततो चुता मनुस्सत्ते, राजूनं चक्कवत्तिनम्।
मण्डलीनञ्च राजूनं, महेसित्तमकारयिं॥
‘‘सम्पत्तिमनुभोत्वान, देवेसु मानुसेसु च।
सब्बत्थ सुखिता हुत्वा, नेकजातीसु संसरिं॥
‘‘सो हेतु सो पभवो, तम्मूलं साव सासने खन्ती।
तं पठमसमोधानं, तं धम्मरताय निब्बानं॥
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता।
नागीव बन्धनं छेत्वा, विहरामि अनासवा॥
‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके।
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं॥
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –
४५०.
‘‘मन्तावतिया नगरे, रञ्ञो कोञ्चस्स अग्गमहेसिया।
धीता आसिं सुमेधा, पसादिता सासनकरेहि॥
४५१.
‘‘सीलवती चित्तकथा, बहुस्सुता बुद्धसासने विनिता।
मातापितरो उपगम्म, भणति उभयो निसामेथ॥
४५२.
‘‘निब्बानाभिरताहं , असस्सतं भवगतं यदिपि दिब्बम्।
किमङ्गं पन तुच्छा कामा, अप्पस्सादा बहुविघाता॥
४५३.
‘‘कामा कटुका आसी, विसूपमा येसु मुच्छिता बाला।
ते दीघरत्तं निरये, समप्पिता हञ्ञन्ते दुक्खिता॥
४५४.
‘‘सोचन्ति पापकम्मा, विनिपाते पापवद्धिनो सदा।
कायेन च वाचाय च, मनसा च असंवुता बाला॥
४५५.
‘‘बाला ते दुप्पञ्ञा, अचेतना दुक्खसमुदयोरुद्धा।
देसेन्ते अजानन्ता, न बुज्झरे अरियसच्चानि॥
४५६.
‘‘सच्चानि ‘अम्म’बुद्धवरदेसि, तानि ते बहुतरा अजानन्ता ये।
अभिनन्दन्ति भवगतं, पिहेन्ति देवेसु उपपत्तिं॥
४५७.
‘‘देवेसुपि उपपत्ति, असस्सता भवगते अनिच्चम्हि।
न च सन्तसन्ति बाला, पुनप्पुनं जायितब्बस्स॥
४५८.
‘‘चत्तारो विनिपाता, दुवे च गतियो कथञ्चि लब्भन्ति।
न च विनिपातगतानं, पब्बज्जा अत्थि निरयेसु॥
४५९.
‘‘अनुजानाथ मं उभयो, पब्बजितुं दसबलस्स पावचने।
अप्पोस्सुक्का घटिस्सं, जातिमरणप्पहानाय॥
४६०.
‘‘किं भवगते अभिनन्दि, तेन कायकलिना असारेन।
भवतण्हाय निरोधा, अनुजानाथ पब्बजिस्सामि॥
४६१.
‘‘बुद्धानं उप्पादो, विवज्जितो अक्खणो खणो लद्धो।
सीलानि ब्रह्मचरियं, यावजीवं न दूसेय्यं॥
४६२.
‘‘एवं भणति सुमेधा, मातापितरो ‘न ताव आहारम्।
आहरिस्सं गहट्ठा, मरणवसं गताव हेस्सामि’॥
४६३.
‘‘माता दुक्खिता रोदति पिता च।
अस्सा सब्बसो समभिहतो।
घटेन्ति सञ्ञापेतुं, पासादतले छमापतितं॥
४६४.
‘‘उट्ठेहि पुत्तक किं सोचि, तेन दिन्नासि वारणवतिम्हि।
राजा अनीकरत्तो, अभिरूपो तस्स त्वं दिन्ना॥
४६५.
‘‘अग्गमहेसी भविस्ससि, अनिकरत्तस्स राजिनो भरिया।
सीलानि ब्रह्मचरियं, पब्बज्जा दुक्करा पुत्तक॥
४६६.
‘‘रज्जे आणा धनमिस्सरियं, भोगा सुखा दहरिकासि।
भुञ्जाहि कामभोगे, वारेय्यं होतु ते पुत्त॥
४६७.
‘‘अथ ने भणति सुमेधा, मा एदिसिकानि भवगतमसारम्।
पब्बज्जा वा होहिति, मरणं वा मे न चेव वारेय्यं॥
४६८.
‘‘किमिव पूतिकायमसुचिं, सवनगन्धं भयानकं कुणपम्।
अभिसंविसेय्यं भस्तं, असकिं पग्घरितं असुचिपुण्णं॥
४६९.
‘‘किमिव तहं जानन्ती, विकूलकं मंससोणितुपलित्तम्।
किमिकुललयं सकुणभत्तं, कळेवरं किस्स दियतीति॥
४७०.
‘‘निब्बुय्हति सुसानं, अचिरं कायो अपेतविञ्ञाणो।
छुद्धो कळिङ्गरं विय, जिगुच्छमानेहि ञातीहि॥
४७१.
‘‘छुद्धून नं सुसाने, परभत्तं न्हायन्ति जिगुच्छन्ता।
नियका मातापितरो, किं पन साधारणा जनता॥
४७२.
‘‘अज्झोसिता असारे, कळेवरे अट्ठिन्हारुसङ्घाते।
खेळस्सुच्चारस्सवपरिपुण्णे पूतिकायम्हि॥
४७३.
‘‘यो नं विनिब्भुजित्वा, अब्भन्तरमस्स बाहिरं कयिरा।
गन्धस्स असहमाना, सकापि माता जिगुच्छेय्य॥
४७४.
‘‘खन्धधातुआयतनं, सङ्खतं जातिमूलकं दुक्खम्।
योनिसो अनुविचिनन्ती, वारेय्यं किस्स इच्छेय्यं॥
४७५.
‘‘दिवसे दिवसे तिसत्ति, सतानि नवनवा पतेय्युं कायम्हि।
वस्ससतम्पि च घातो, सेय्यो दुक्खस्स चेवं खयो॥
४७६.
‘‘अज्झुपगच्छे घातं, यो विञ्ञायेवं सत्थुनो वचनम्।
दीघो तेसं संसारो, पुनप्पुनं हञ्ञमानानं॥
४७७.
‘‘देवेसु मनुस्सेसु च, तिरच्छानयोनिया असुरकाये।
पेतेसु च निरयेसु च, अपरिमिता दिस्सन्ते घाता॥
४७८.
‘‘घाता निरयेसु बहू, विनिपातगतस्स पीळियमानस्स।
देवेसुपि अत्ताणं, निब्बानसुखा परं नत्थि॥
४७९.
‘‘पत्ता ते निब्बानं, ये युत्ता दसबलस्स पावचने।
अप्पोस्सुक्का घटेन्ति, जातिमरणप्पहानाय॥
४८०.
‘‘अज्जेव तातभिनिक्खमिस्सं, भोगेहि किं असारेहि।
निब्बिन्ना मे कामा, वन्तसमा तालवत्थुकता॥
४८१.
‘‘सा चेवं भणति पितरमनीकरत्तो, च यस्स सा दिन्ना।
उपयासि वारणवते, वारेय्यमुपट्ठिते काले॥
४८२.
‘‘अथ असितनिचितमुदुके, केसे खग्गेन छिन्दिय सुमेधा।
पासादं पिदहित्वा, पठमज्झानं समापज्जि॥
४८३.
‘‘सा च तहिं समापन्ना, अनीकरत्तो च आगतो नगरम्।
पासादे च सुमेधा, अनिच्चसञ्ञं सुभावेति॥
४८४.
‘‘सा च मनसि करोति, अनीकरत्तो च आरुही तुरितम्।
मणिकनकभूसितङ्गो, कतञ्जली याचति सुमेधं॥
४८५.
‘‘रज्जे आणा धनमिस्सरियं, भोगा सुखा दहरिकासि।
भुञ्जाहि कामभोगे, कामसुखा दुल्लभा लोके॥
४८६.
‘‘निस्सट्ठं ते रज्जं, भोगे भुञ्जस्सु देहि दानानि।
मा दुम्मना अहोसि, मातापितरो ते दुक्खिता॥
४८७.
‘‘तं तं भणति सुमेधा, कामेहि अनत्थिका विगतमोहा।
मा कामे अभिनन्दि, कामेस्वादीनवं पस्स॥
४८८.
‘‘चातुद्दीपो राजा, मन्धाता आसि कामभोगिनमग्गो।
अतित्तो कालङ्कतो, न चस्स परिपूरिता इच्छा॥
४८९.
‘‘सत्त रतनानि वस्सेय्य, वुट्ठिमा दसदिसा समन्तेन।
न चत्थि तित्ति कामानं, अतित्ताव मरन्ति नरा॥
४९०.
‘‘असिसूनूपमा कामा, कामा सप्पसिरोपमा।
उक्कोपमा अनुदहन्ति, अट्ठिकङ्कलसन्निभा॥
४९१.
‘‘अनिच्चा अधुवा कामा, बहुदुक्खा महाविसा।
अयोगुळोव सन्तत्तो, अघमूला दुखप्फला॥
४९२.
‘‘रुक्खफलूपमा कामा, मंसपेसूपमा दुखा।
सुपिनोपमा वञ्चनिया, कामा याचितकूपमा॥
४९३.
‘‘सत्तिसूलूपमा कामा, रोगो गण्डो अघं निघम्।
अङ्गारकासुसदिसा, अघमूलं भयं वधो॥
४९४.
‘‘एवं बहुदुक्खा कामा, अक्खाता अन्तरायिका।
गच्छथ न मे भवगते, विस्सासो अत्थि अत्तनो॥
४९५.
‘‘किं मम परो करिस्सति, अत्तनो सीसम्हि डय्हमानम्हि।
अनुबन्धे जरामरणे, तस्स घाताय घटितब्बं॥
४९६.
‘‘द्वारं अपापुरित्वानहं, मातापितरो अनीकरत्तञ्च।
दिस्वान छमं निसिन्ने, रोदन्ते इदमवोचं॥
४९७.
‘‘दीघो बालानं संसारो, पुनप्पुनञ्च रोदतम्।
अनमतग्गे पितु मरणे, भातु वधे अत्तनो च वधे॥
४९८.
‘‘अस्सु थञ्ञं रुधिरं, संसारं अनमतग्गतो सरथ।
सत्तानं संसरतं, सराहि अट्ठीनञ्च सन्निचयं॥
४९९.
‘‘सर चतुरोदधी, उपनीते अस्सुथञ्ञरुधिरम्हि।
सर एककप्पमट्ठीनं, सञ्चयं विपुलेन समं॥
५००.
‘‘अनमतग्गे संसरतो, महिं जम्बुदीपमुपनीतम्।
कोलट्ठिमत्तगुळिका, माता मातुस्वेव नप्पहोन्ति॥
५०१.
‘‘तिणकट्ठसाखापलासं, उपनीतं अनमतग्गतो सर।
चतुरङ्गुलिका घटिका, पितुपितुस्वेव नप्पहोन्ति॥
५०२.
‘‘सर काणकच्छपं पुब्बसमुद्दे, अपरतो च युगछिद्दम्।
सिरं तस्स च पटिमुक्कं, मनुस्सलाभम्हि ओपम्मं॥
५०३.
‘‘सर रूपं फेणपिण्डोपमस्स, कायकलिनो असारस्स।
खन्धे पस्स अनिच्चे, सराहि निरये बहुविघाते॥
५०४.
‘‘सर कटसिं वड्ढेन्ते, पुनप्पुनं तासु तासु जातीसु।
सर कुम्भीलभयानि च, सराहि चत्तारि सच्चानि॥
५०५.
‘‘अमतम्हि विज्जमाने, किं तव पञ्चकटुकेन पीतेन।
सब्बा हि कामरतियो, कटुकतरा पञ्चकटुकेन॥
५०६.
‘‘अमतम्हि विज्जमाने, किं तव कामेहि ये परिळाहा।
सब्बा हि कामरतियो, जलिता कुथिता कम्पिता सन्तापिता॥
५०७.
‘‘असपत्तम्हि समाने, किं तव कामेहि ये बहुसपत्ता।
राजग्गिचोरउदकप्पियेहि, साधारणा कामा बहुसपत्ता॥
५०८.
‘‘मोक्खम्हि विज्जमाने, किं तव कामेहि येसु वधबन्धो।
कामेसु हि असकामा, वधबन्धदुखानि अनुभोन्ति॥
५०९.
‘‘आदीपिता तिणुक्का, गण्हन्तं दहन्ति नेव मुञ्चन्तम्।
उक्कोपमा हि कामा, दहन्ति ये ते न मुञ्चन्ति॥
५१०.
‘‘मा अप्पकस्स हेतु, कामसुखस्स विपुलं जही सुखम्।
मा पुथुलोमोव बळिसं, गिलित्वा पच्छा विहञ्ञसि॥
५११.
‘‘कामं कामेसु दमस्सु, ताव सुनखोव सङ्खलाबद्धो।
काहिन्ति खु तं कामा, छाता सुनखंव चण्डाला॥
५१२.
‘‘अपरिमितञ्च दुक्खं, बहूनि च चित्तदोमनस्सानि।
अनुभोहिसि कामयुत्तो, पटिनिस्सज अद्धुवे कामे॥
५१३.
‘‘अजरम्हि विज्जमाने, किं तव कामेहि येसु जरा।
मरणब्याधिगहिता, सब्बा सब्बत्थ जातियो॥
५१४.
‘‘इदमजरमिदममरं, इदमजरामरं पदमसोकम्।
असपत्तमसम्बाधं, अखलितमभयं निरुपतापं॥
५१५.
‘‘अधिगतमिदं बहूहि, अमतं अज्जापि च लभनीयमिदम्।
यो योनिसो पयुञ्जति, न च सक्का अघटमानेन॥
५१६.
‘‘एवं भणति सुमेधा, सङ्खारगते रतिं अलभमाना।
अनुनेन्ती अनिकरत्तं, केसे च छमं खिपि सुमेधा॥
५१७.
‘‘उट्ठाय अनिकरत्तो, पञ्जलिको याचतस्सा पितरं सो।
विस्सज्जेथ सुमेधं, पब्बजितुं विमोक्खसच्चदस्सा॥
५१८.
‘‘विस्सज्जिता मातापितूहि, पब्बजि सोकभयभीता।
छ अभिञ्ञा सच्छिकता, अग्गफलं सिक्खमानाय॥
५१९.
‘‘अच्छरियमब्भुतं तं, निब्बानं आसि राजकञ्ञाय।
पुब्बेनिवासचरितं, यथा ब्याकरि पच्छिमे काले॥
५२०.
‘‘भगवति कोणागमने, सङ्घारामम्हि नवनिवेसम्हि।
सखियो तिस्सो जनियो, विहारदानं अदासिम्ह॥
५२१.
‘‘दसक्खत्तुं सतक्खत्तुं, दससतक्खत्तुं सतानि च सतक्खत्तुम्।
देवेसु उपपज्जिम्ह, को पन वादो मनुस्सेसु॥
५२२.
‘‘देवेसु महिद्धिका अहुम्ह, मानुसकम्हि को पन वादो।
सत्तरतनस्स महेसी, इत्थिरतनं अहं आसिं॥
५२३.
‘‘सो हेतु सो पभवो, तं मूलं साव सासने खन्ती।
तं पठमसमोधानं, तं धम्मरताय निब्बानं॥
५२४.
‘‘एवं करोन्ति ये सद्दहन्ति, वचनं अनोमपञ्ञस्स।
निब्बिन्दन्ति भवगते, निब्बिन्दित्वा विरज्जन्ती’’ति॥ –
इमा गाथा अभासि।
तत्थ मन्तवतिया नगरेति मन्तवतीति एवंनामके नगरे। रञ्ञो कोञ्चस्साति कोञ्चस्स नाम रञ्ञो महेसिया कुच्छिम्हि जाता धीता आसिम्। सुमेधाति नामेन सुमेधा। पसादिता सासनकरेहीति सत्थुसासनकरेहि अरियेहि धम्मदेसनाय सासने पसादिता सञ्जातरतनत्तयप्पसादा कता।
सीलवतीति आचारसीलसम्पन्ना। चित्तकथाति चित्तधम्मकथा। बहुस्सुताति भिक्खुनीनं सन्तिके परियत्तिधम्मस्सुतियुता। बुद्धसासने विनीताति एवं पवत्ति, एवं निवत्ति, इति सीलं, इति समाधि, इति पञ्ञाति सुत्तानुगतेन (दी॰ नि॰ २.१८६) योनिसोमनसिकारेन तदङ्गतो किलेसानं विनिवत्तत्ता बुद्धानं सासने विनीता संयतकायवाचाचित्ता। उभयो निसामेथाति तुम्हे द्वेपि मम वचनं निसामेथ, मातापितरो उपगन्त्वा भणतीति योजना।
यदिपि दिब्बन्ति देवलोकपरियापन्नम्पि भवगतं नाम सब्बम्पि असस्सतं अनिच्चं दुक्खं विपरिणामधम्मम्। किमङ्गं पन तुच्छा कामाति किमङ्गं पन मानुसका कामा, ते सब्बेपि असारकभावतो तुच्छा रित्ता, सत्थधारायं मधुबिन्दु विय अप्पस्सादा, एतरहि आयतिञ्च विपुलदुक्खताय बहुविघाता।
कटुकाति अनिट्ठा। सप्पटिभयट्ठेन आसीविसूपमा। येसु कामेसु। मुच्छिताति अज्झोसिता। समप्पिताति सकम्मुना सब्बसो अप्पिता खित्ता, उपपन्नाति अत्थो । हञ्ञन्तेति बाधीयन्ति।
विनिपातेति अपाये।
अचेतनाति अत्तहितचेतनाय अभावेन अचेतना। दुक्खसमुदयोरुद्धाति तण्हानिमित्तसंसारे अवरुद्धा। देसेन्तेति चतुसच्चधम्मे देसियमाने। अजानन्ताति अत्थं अजानन्ता। न बुज्झरे अरियसच्चानीति दुक्खादीनि अरियसच्चानि न पटिबुज्झन्ति।
अम्माति मातरं पमुखं कत्वा आलपति। ते बहुतरा अजानन्ताति ये अभिनन्दन्ति भवगतं पिहेन्ति देवेसु उपपत्तिं बुद्धवरदेसितानि सच्चानि अजानन्ता, तेयेव च इमस्मिं लोके बहुतराति योजना।
भवगते अनिच्चम्हीति सब्बस्मिं भवे अनिच्चे देवेसु उपपत्ति न सस्सता, एवं सन्तेपि न च सन्तसन्ति बाला न उत्तसन्ति न संवेगं आपज्जन्ति। पुनप्पुनं जायितब्बस्साति अपरापरं उपपज्जमानस्स।
चत्तारो विनिपाताति निरयो तिरच्छानयोनि पेत्तिविसयो असुरयोनीति इमे चत्तारो सुखसमुस्सयतो विनिपातगतियो। मनुस्सदेवूपपत्तिसञ्ञिता पन द्वेव गतियो कथञ्चि किच्छेन कसिरेन लब्भन्ति पुञ्ञकम्मस्स दुक्करत्ता। निरयेसूति सुखरहितेसु अपायेसु।
अप्पोस्सुक्काति अञ्ञकिच्चेसु निरुस्सुक्का। घटिस्सन्ति वायमिस्सं भावनं अनुयुञ्जिस्सामि, कायकलिना असारेन भवगते किं अभिनन्दितेनाति योजना।
भवतण्हाय निरोधाति भवगताय तण्हाय निरोधहेतु निरोधत्थम्।
बुद्धानं उप्पादो लद्धो, विवज्जितो निरयूपपत्तिआदिको अट्ठविधो अक्खणो, खणो नवमो खणो लद्धोति योजना। सीलानीति चतुपारिसुद्धिसीलानि। ब्रह्मचरियन्ति सासनब्रह्मचरियम्। न दूसेय्यन्ति न कोपेय्यामि।
न ताव आहारं आहरिस्सं गहट्ठाति ‘‘नेव ताव अहं गहट्ठा हुत्वा आहारं आहरिस्सामि, सचे पब्बज्जं न लभिस्सामि, मरणवसमेव गता भविस्सामी’’ति एवं सुमेधा मातापितरो भणतीति योजना।
अस्साति सुमेधाय। सब्बसो समभिहतोति अस्सूहि सब्बसो अभिहतमुखो। घटेन्ति सञ्ञापेतुन्ति पासादतले छमापतितं सुमेधं माता च पिता च गिहिभावाय सञ्ञापेतुं घटेन्ति वायमन्ति। ‘‘घटेन्ति वायमन्ती’’तिपि पाठो, सो एवत्थो।
किं सोचितेनाति ‘‘पब्बज्जं न लभिस्सामी’’ति किं सोचनेन। दिन्नासि वारणवतिम्हीति वारणवतीनगरे दिन्ना असि। ‘‘दिन्नासी’’ति वत्वा पुनपि ‘‘त्वं दिन्ना’’ति वचनं दळ्हं दिन्नभावदस्सनत्थम्।
रज्जे आणाति अनिकरत्तस्स रज्जे तव आणा पवत्तति। धनमिस्सरियन्ति इमस्मिं कुले पतिकुले च धनं इस्सरियञ्च, भोगा सुखा अतिविय इट्ठा भोगाति सब्बमिदं तुय्हं उपट्ठितं हत्थगतम्। दहरिकासीति तरुणी चासि, तस्मा भुञ्जाहि कामभोगे। तेन कारणेन वारेय्यं होतु ते पुत्ताति योजना।
नेति मातापितरो। मा एदिसिकानीति एवरूपानि रज्जे आणादीनि मा भवन्तु। कस्माति चे आह ‘‘भगवतमसार’’न्तिआदि।
किमिवाति किमि विय। पूतिकायन्ति इमं पूतिकळेवरम्। सवनगन्धन्ति विस्सट्ठविस्सगन्धम्। भयानकन्ति अवीतरागानं भयावहम्। कुणपं अभिसंविसेय्यं भस्तन्ति कुणपभरितं चम्मपसिब्बकं, असकिं पग्घरितं असुचिपुण्णं नानप्पकारस्स असुचिनो पुण्णं हुत्वा असकिं सब्बकालं अधिपग्घरन्तं ‘‘मम इद’’न्ति अभिनिवेसेय्यम्।
किमिव तहं जानन्ती, विकूलकन्ति अतिविय पटिक्कूलं असुचीहि मंसपेसीहि सोणितेहि च उपलित्तं अनेकेसं किमिकुलानं आलयं सकुणानं भत्तभूतम्। ‘‘किमिकुलालसकुणभत्त’’न्तिपि पाठो, किमीनं अवसिट्ठसकुणानञ्च भत्तभूतन्ति अत्थो। तं अहं कळेवरं जानन्ती ठिता। तं मं इदानि वारेय्यवसेन किस्स केन नाम कारणेन दिय्यतीति दस्सेति। तस्स तञ्च दानं किमिव किं विय होतीति योजना।
निब्बुय्हति सुसानं, अचिरं कायो अपेतविञ्ञाणोति अयं कायो अचिरेनेव अपगतविञ्ञाणो सुसानं निब्बुय्हति उपनीयति। छुद्धोति छड्डितो। कळिङ्गरं वियाति निरत्थककट्ठखण्डसदिसो। जिगुच्छमानेहि ञातीहीति ञातिजनेहिपि जिगुच्छमानेहि।
छुद्धून नं सुसानेति नं कळेवरं सुसाने छड्डेत्वा। परभत्तन्ति परेसं सोणसिङ्गालादीनं भत्तभूतम्। न्हायन्ति जिगुच्छन्ताति ‘‘इमस्स पच्छतो आगता’’ति एत्तकेनापि जिगुच्छमाना ससीसं निमुज्जन्ता न्हायन्ति, पगेव फुट्ठवन्तो। नियका मातापितरोति अत्तनो मातापितरोपि। किं पन साधारणा जनताति इतरो पन समूहो जिगुच्छतीति किमेव वत्तब्बम्।
अज्झोसिताति तण्हावसेन अभिनिविट्ठा। असारेति निच्चसारादिसाररहिते।
विनिब्भुजित्वाति विञ्ञाणविनिब्भोगं कत्वा। गन्धस्स असहमानाति गन्धं अस्स कायस्स असहन्ती। सकापि माताति अत्तनो मातापि जिगुच्छेय्य कोट्ठासानं विनिब्भुज्जनेन पटिक्कूलभावाय सुट्ठुतरं उपट्ठहनतो।
खन्धधातुआयतनन्ति रूपक्खन्धादयो इमे पञ्चक्खन्धा, चक्खुधातुआदयो इमा अट्ठारसधातुयो, चक्खायतनादीनि इमानि द्वादसायतनानीति एवं खन्धा धातुयो आयतनानि चाति सब्बं इदं रूपारूपधम्मजातं समेच्च सम्भुय्य पच्चयेहि कतत्ता सङ्खतं, तयिदं तस्मिं भवे पवत्तमानं दुक्खं, जातिपच्चयत्ता जातिमूलकन्ति। एवं योनिसो उपायेन अनुविचिनन्ती चिन्तयन्ती, वारेय्यं विवाहं, किस्स केन कारणेन इच्छिस्सामि।
‘‘सीलानि ब्रह्मचरियं, पब्बज्जा दुक्करा’’ति यदेतं मातापितूहि वुत्तं तस्स पटिवचनं दातुं ‘‘दिवसे दिवसे’’तिआदि वुत्तम्। तत्थ दिवसे दिवसे तिसत्तिसतानि नवनवा पतेय्युं कायम्हीति दिने दिने तीणि सत्तिसतानि तावदेव पीतनिसितभावेन अभिनवानि कायस्मिं सम्पतेय्युम्। वस्ससतम्पि च घातो सेय्योति निरन्तरं वस्ससतम्पि पतमानो यथावुत्तो सत्तिघातो सेय्यो। दुक्खस्स चेवं खयोति एवं चे वट्टदुक्खस्स परिक्खयो भवेय्य, एवं महन्तम्पि पवत्तिदुक्खं अधिवासेत्वा निब्बानाधिगमाय उस्साहो करणीयोति अधिप्पायो।
अज्झुपगच्छेति सम्पटिच्छेय्य। एवन्ति वुत्तनयेन। इदं वुत्तं होति – यो पुग्गलो अनमतग्गं संसारं अपरिमाणञ्च वट्टदुक्खं दीपेन्तं सत्थुनो वचनं विञ्ञाय ठितो यथावुत्तं सत्तिघातदुक्खं सम्पटिच्छेय्य, तेन चेव वट्टदुक्खस्स परिक्खयो सियाति। तेनाह – ‘‘दीघो तेसं संसारो, पुनप्पुनञ्च हञ्ञमानान’’न्ति, अपरापरं जातिजराब्याधिमरणादीहि बाधियमानानन्ति अत्थो।
असुरकायेति कालकञ्चिकादि पेतासुरनिकाये। घाताति कायचित्तानं उपघाता वधा।
बहूति पञ्चविधबन्धनादिकम्मकारणवसेन पवत्तियमाना बहू अनेकघाता। विनिपातगतस्साति सेसापायसङ्खातं विनिपातं उपगतस्सापि। पीळियमानस्साति तिरच्छानादिअत्तभावे अभिघातादीहि आबाधियमानस्स। देवेसुपि अत्ताणन्ति देवत्तभावेसुपि ताणं नत्थि रागपरिळाहादिना सदुक्खसविघातभावतो। निब्बानसुखा परं नत्थीति निब्बानसुखतो परं अञ्ञं उत्तमं सुखं नाम नत्थि लोकियसुखस्स विपरिणामसङ्खारदुक्खसभावत्ता । तेनाह भगवा – ‘‘निब्बानं परमं सुख’’न्ति (ध॰ प॰ २०३-२०४)।
पत्ता ते निब्बानन्ति ते निब्बानं पत्तायेव नाम। अथ वा तेयेव निब्बानं पत्ता। ये युत्ता दसबलस्स पावचनेति सम्मासम्बुद्धस्स सासने ये युत्ता पयुत्ता।
निब्बिन्नाति विरत्ता। मेति मया। वन्तसमाति सुवानवमथुसदिसा। तालवत्थुकताति तालस्स पतिट्ठानसदिसा कता।
अथाति पच्छा, मातापितूनं अत्तनो अज्झासयं पवेदेत्वा अनिकरत्तस्स च आगतभावं सुत्वा। असितनिचितमुदुकेति इन्दनीलभमरसमानवण्णताय असिते, घनभावेन निचिते, सिम्बलितूलसमसम्फस्सताय मुदुके। केसे खग्गेन छिन्दियाति अत्तनो केसे सुनिसितेन असिना छिन्दित्वा। पासादं पिदहित्वाति अत्तनो वसनपासादे सिरिगब्भं पिधाय, तस्स द्वारं थकेत्वाति अत्थो। पठमज्झानं समापज्जीति खग्गेन छिन्ने अत्तनो केसे पुरतो ठपेत्वा तत्थ पटिक्कूलमनसिकारं पवत्तेन्ती यथाउपट्ठिते निमित्ते उप्पन्नं पठमं झानं वसीभावं आपादेत्वा समापज्जि।
सा च सुमेधा तहिं पासादे समापन्ना झानन्ति अधिप्पायो। अनिच्चसञ्ञं सुभावेतीति झानतो वुट्ठहित्वा झानं पादकं कत्वा विपस्सनं पट्ठपेत्वा ‘‘यंकिञ्चि रूप’’न्तिआदिना (अ॰ नि॰ ४.१८१; म॰ नि॰ १.२४४; पटि॰ म॰ १.४८) अनिच्चानुपस्सनं सुट्ठु भावेति, अनिच्चसञ्ञागहणेनेव चेत्थ दुक्खसञ्ञादीनम्पि गहणं कतन्ति वेदितब्बम्।
मणिकनकभूसितङ्गोति मणिविचित्तेहि हेममालालङ्कारेहि विभूसितगत्तो।
रज्जे आणातिआदि याचिताकारनिदस्सनम्। तत्थ आणाति आधिपच्चम्। इस्सरियन्ति यसो विभवसम्पत्ति। भोगा सुखाति इट्ठा मनापिया कामूपभोगा। दहरिकासीति त्वं इदानि दहरा तरुणी असि।
निस्सट्ठं ते रज्जन्ति मय्हं सब्बम्पि तियोजनिकं रज्जं तुय्हं परिच्चत्तं, तं पटिपज्जित्वा भोगे च भुञ्जस्सु, अयं मं कामेहियेव निमन्तेतीति मा दुम्मना अहोसि। देहि दानानीति यथारुचिया महन्तानि दानानि समणब्राह्मणेसु पवत्तेहि, मातापितरो ते दुक्खिता दोमनस्सप्पत्ता तव पब्बज्जाधिप्पायं सुत्वा तस्मा कामे परिभुञ्जन्ती। तेपि उपट्ठहन्ती तेसं चित्तं दुक्खा मोचेहीति एवमेत्थ पदत्थयोजना वेदितब्बा।
मा कामे अभिनन्दीति वत्थुकामे किलेसकामे मा अभिनन्दि। अथ खो तेसु कामेसु आदीनवं दोसं मय्हं वचनानुसारेन पस्स ञाणचक्खुना ओलोकेहि।
चातुद्दीपोति जम्बुदीपादीनं चतुन्नं महादीपानं इस्सरो। मन्धाताति एवंनामो राजा, कामभोगीनं अग्गो अग्गभूतो आसि। तेनाह भगवा – ‘‘राहुग्गं अत्तभावीनं, मन्धाता कामभोगिन’’न्ति (अ॰ नि॰ ४.१५)। अतित्तो कालङ्कतोति चतुरासीतिवस्ससहस्सानि कुमारकीळावसेन चतुरासीतिवस्ससहस्सानि ओपरज्जवसेन चतुरासीतिवस्ससहस्सानि चक्कवत्ती राजा हुत्वा देवभोगसदिसे भोगे भुञ्जित्वा छत्तिंसाय सक्कानं आयुप्पमाणकालं तावतिंसभवने सग्गसम्पत्तिं अनुभवित्वापि कामेहि अतित्तोव कालङ्कतो। न चस्स परिपूरिता इच्छा अस्स मन्धातुरञ्ञो कामेसु आसा न च परिपुण्णा आसि।
सत्त रतनानि वस्सेय्याति सत्तपि रतनानि, वुट्ठिमा देवो दसदिसा ब्यापेत्वा, समन्तेन समन्ततो पुरिसस्स रुचिवसेन यदिपि वस्सेय्य, यथा तं मन्धातुमहाराजस्स एवं सन्तेपि न चत्थि तित्ति कामानं, अतित्ताव मरन्ति नरा। तेनाह भगवा – ‘‘न कहापणवस्सेन, तित्ति कामेसु विज्जती’’ति (ध॰ प॰ १८६; जा॰ १.३.२३)।
असिसूनूपमा कामा अधिकुट्टनट्ठेन, सप्पसिरोपमा सप्पटिभयट्ठेन, उक्कोपमा तिणुक्कूपमा अनुदहनट्ठेन। तेनाह ‘‘अनुदहन्ती’’ति। अट्ठिकङ्कलसन्निभा अप्पस्सादट्ठेन।
महाविसाति हलाहलादिमहाविससदिसा। अघमूलाति अघस्स दुक्खस्स मूला कारणभूता। तेनाह ‘‘दुखप्फला’’ति।
रुक्खप्फलूपमा अङ्गपच्चङ्गानं फलिभञ्जनट्ठेन। मंसपेसूपमा बहुसाधारणट्ठेन। सुपिनोपमा इत्तरपच्चुपट्ठानट्ठेन माया विय पलोभनतो। तेनाह ‘‘वञ्चनिया’’ति, वञ्चकाति अत्थो। याचितकूपमाति याचितकभण्डसदिसा तावकालिकट्ठेन।
सत्तिसूलूपमा विनिविज्झनट्ठेन। रुज्जनट्ठेन रोगो दुक्खतासुलभत्ता। गण्डो किलेसासुचिपग्घरणतो। दुक्खुप्पादनट्ठेन अघम्। मरणसम्पापनेन निघम्। अङ्गारकासुसदिसा महाभितापनट्ठेन। भयहेतुताय चेव वधकपहूतताय च भयं वधो नाम, कामाति योजना।
अक्खाता अन्तरायिकाति ‘‘सग्गमग्गाधिगमस्स निब्बानगामिमग्गस्स च अन्तरायकरा’’ति चक्खुभूतेहि बुद्धादीहि वुत्ता। गच्छथाति अनिकरत्तं सपरिसं विस्सज्जेति।
किं मम परो करिस्सतीति परो अञ्ञो मम किं नाम हितं करिस्सति अत्तनो सीसम्हि उत्तमङ्गे एकादसहि अग्गीहि डय्हमाने। तेनाह ‘‘अनुबन्धे जरामरणे’’ति। तस्स जरामरणस्स सीसडाहस्स, घाताय समुग्घाताय, घटितब्बं वायमितब्बम्।
छमन्ति छमायम्। इदमवोचन्ति इदं ‘‘दीघो बालानं संसारो’’तिआदिकं संवेगसंवत्तनकं वचनं अवोचम्।
दीघो बालानं संसारोति किलेसकम्मविपाकवट्टभूतानं खन्धायतनादीनं पटिपाटिपवत्तिसङ्खातो संसारो अपरिञ्ञातवत्थुकानं अन्धबालानं दीघो बुद्धञाणेनपि अपरिच्छिन्दनियो। यथा हि अनुपच्छिन्नत्ता अविज्जातण्हानं अपरिच्छिन्नतायेव भवपबन्धस्स पुब्बा कोटि न पञ्ञायति, एवं परापि कोटीति। पुनप्पुनञ्च रोदतन्ति अपरापरं सोकवसेन रुदन्तानम्। इमिनापि अविज्जातण्हानं अनुपच्छिन्नतंयेव तेसं विभावेति।
अस्सु थञ्ञं रुधिरन्ति यं ञातिब्यसनादिना फुट्ठानं रोदन्तानं अस्सु च दारककाले मातुथनतो पीतं थञ्ञञ्च यञ्च पच्चत्थिकेहि घातितानं रुधिरम्। संसारं अनमतग्गतो संसारस्स अनु अमतग्गत्ता ञाणेन अनुगन्त्वापि अमतअग्गत्ता अविदितग्गत्ता इमिना दीघेन अद्धुना सत्तानं संसरतं, अपरापरं संसरन्तानं संसरितं सराहि, तं ‘‘कीव बहुक’’न्ति अनुस्सराहि, अट्ठीनं सन्निचयं सराहि अनुस्सर, उपधारेहीति अत्थो।
इदानि आदीनवस्स बहुभावञ्च उपमाय दस्सेतुं ‘‘सर चतुरोदधी’’ति गाथमाह। तत्थ सर चतुरोदधी उपनीते अस्सुथञ्ञरुधिरम्हीति इमेसं सत्तानं अनमतग्गसंसारे संसरन्तानं एकेकस्सपि अस्सुम्हि थञ्ञे रुधिरम्हि च पमाणतो उपमेतब्बे चतुरोदधी चत्तारो महासमुद्दे उपमावसेन बुद्धेहि उपनीते सर सराहि। एककप्पमट्ठीनं, सञ्चयं विपुलेन समन्ति एकस्स पुग्गलस्स एकस्मिं कप्पे अट्ठीनं सञ्चयं वेपुल्लपब्बतेन समं उपनीतं सर। वुत्तम्पि चेसं –
‘‘एकस्सेकेन कप्पेन, पुग्गलस्सट्ठिसञ्चयो।
सिया पब्बतसमो रासि, इति वुत्तं महेसिना॥
‘‘सो खो पनायं अक्खातो, वेपुल्लो पब्बतो महा।
उत्तरो गिज्झकूटस्स, मगधानं गिरिब्बजे’’ति॥ (सं॰ नि॰ २.१३३)।
महिं जम्बुदीपमुपनीतम्। कोलट्ठिमत्तगुळिका, माता मातुस्वेव नप्पहोन्तीति जम्बुदीपोतिसङ्खातं महापथविं कोलट्ठिमत्ता बदरट्ठिमत्ता गुळिका कत्वा तत्थेकेका ‘‘अयं मे मातु, अयं मे मातुमातू’’ति एवं विभाजियमाने ता गुळिका माता मातूस्वेव नप्पहोन्ति, माता मातूसु अखीणास्वेव परियन्तिका ता गुळिका परिक्खयं परियादानं गच्छेय्युं, न त्वेव अनमतग्गे संसारे संसरतो सत्तस्स मातुमातरोति । एवं जम्बुदीपमहिं संसारस्स दीघभावेन उपमाभावेन उपनीतं मनसि करोहीति।
तिणकट्ठसाखापलासन्ति तिणञ्च कट्ठञ्च साखापलासञ्च। उपनीतन्ति उपमाभावेन उपनीतम्। अनमतग्गतोति संसारस्स अनमतग्गभावतो। चतुरङ्गुलिका घटिकाति चतुरङ्गुलप्पमाणानि खण्डानि। पितुपितुस्वेव नप्पहोन्तीति पितुपितामहेसु एव ता घटिका नप्पहोन्ति। इदं वुत्तं होति – इमस्मिं लोके सब्बं तिणञ्च कट्ठञ्च साखापलासञ्च चतुरङ्गुलिका कत्वा तत्थेकेका ‘‘अयं मे पितु, अयं मे पितामहस्सा’’ति विभाजियमाने ता घटिकाव परिक्खयं परियादानं गच्छेय्युं, न त्वेव अनमतग्गे संसारे संसरतो सत्तस्स पितुपितामहाति। एवं तिणञ्च कट्ठञ्च साखापलासञ्च संसारस्स दीघभावेन उपनीतं सराहीति। इमस्मिं पन ठाने –
‘‘अनमतग्गोयं , भिक्खवे, संसारो, पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतम्। तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं, यं वा वो इमिना दीघेन अद्धुना सन्धावतं संसरतं अमनापसम्पयोगा मनापविप्पयोगा कन्दन्तानं रोदन्तानं अस्सुपस्सन्नं पग्घरितं, यं वा चतूसु महासमुद्देसु उदक’’न्तिआदिका (सं॰ नि॰ २.१२६) – ‘अनमतग्गपाळि’ आहरितब्बा।
सर काणकच्छपन्ति उभयक्खिकाणं कच्छपं अनुस्सर। पुब्बसमुद्दे अपरतो च युगछिद्दन्ति पुरत्थिमसमुद्दे अपरतो च पच्छिमुत्तरदक्खिणसमुद्दे वातवेगेन परिब्भमन्तस्स युगस्स एकच्छिद्दम्। सिरं तस्स च पटिमुक्कन्ति काणकच्छपस्स सीसं तस्स च वस्ससतस्स वस्ससतस्स अच्चयेन गीवं उक्खिपन्तस्स सीसस्स युगच्छिद्दे पवेसनञ्च सर। मनुस्सलाभम्हि ओपम्मन्ति तयिदं सब्बम्पि बुद्धुप्पादधम्मदेसनासु विय मनुस्सत्तलाभे ओपम्मं कत्वा पञ्ञाय सर, तस्स अतीव दुल्लभसभावत्तं सारज्जभयस्सापि अतिच्चसभावत्ता। वुत्तञ्हेतं – ‘‘सेय्यथापि, भिक्खवे, पुरिसो महासमुद्दे एकच्छिग्गळ्हं युगं पक्खिपेय्या’’तिआदि (म॰ नि॰ ३.२५२; सं॰ नि॰ ५.१११७)।
सर रूपं फेणपिण्डोपमस्साति विमद्दासहनतो फेणपिण्डसदिसस्स अनेकानत्थसन्निपाततो कायसङ्खातस्स कलिनो, निच्चसारादिविरहेन असारस्स रूपं असुचिदुग्गन्धं जेगुच्छपटिक्कूलभावं सर। खन्धे पस्स अनिच्चेति पञ्चपि उपादानक्खन्धे हुत्वा अभावट्ठेन अनिच्चे पस्स ञाणचक्खुना ओलोकेहि। सराहि निरये बहुविघातेति अट्ठ महानिरये सोळसउस्सदनिरये च बहुविघाते बहुदुक्खे महादुक्खे च अनुस्सर।
सर कटसिं वड्ढेन्तेति पुनप्पुनं तासु तासु जातीसु अपरापरं उप्पत्तिया पुनप्पुनं कटसिं सुसानं आळहनमेव वड्ढेन्ते सत्ते अनुस्सर। ‘‘वड्ढन्तो’’ति वा पाळि, त्वं वड्ढन्तोति योजना। कुम्भीलभयानीति उदरपोसनत्थं अकिच्चकारितावसेन ओदरिकत्तभयानि। वुत्तञ्हि ‘‘कुम्भीलभयन्ति खो, भिक्खवे, ओदरिकत्तस्सेतं अधिवचन’’न्ति (अ॰ नि॰ ४.१२२)। सराहि चत्तारि सच्चानीति ‘‘इदं दुक्खं अरियसच्चं…पे॰… अयं दुक्खनिरोधगामिनिपटिपदा अरियसच्च’’न्ति चत्तारि अरियसच्चानि याथावतो अनुस्सर उपधारेहि।
एवं राजपुत्ती अनेकाकारवोकारं अनुस्सरणवसेन कामेसु संसारे च आदीनवं पकासेत्वा इदानि ब्यतिरेकेनपि तं पकासेतुं ‘‘अमतम्हि विज्जमाने’’तिआदिमाह। तत्थ अमतम्हि विज्जमानेति सम्मासम्बुद्धेन महाकरुणाय उपनीते सद्धम्मामते उपलब्भमाने। किं तव पञ्चकटुकेन पीतेनाति परियेसना परिग्गहो आरक्खा परिभोगो विपाको चाति पञ्चसुपि ठानेसु तिखिणतरदुक्खानुबन्धताय सविघातत्ता सउपायासत्ता किं तुय्हं पञ्चकटुकेन पञ्चकामगुणरसेन पीतेन? इदानि वुत्तमेवत्थं पाकटतरं करोन्ती आह – ‘‘सब्बा हि कामरतियो, कटुकतरा पञ्चकटुकेना’’ति , अतिविय कटुकतराति अत्थो।
ये परिळाहाति ये कामा सम्पति किलेसपरिळाहेन आयतिं विपाकपरिळाहेन च सपरिळाहा महाविघाता। जलिता कुथिता कम्पिता सन्तापिताति एकादसहि अग्गीहि पज्जलिता पक्कुथिता च हुत्वा तंसमङ्गीनं कम्पनका सन्तापनका च।
असपत्तम्हीति सपत्तरहिते नेक्खम्मे। समानेति सन्ते विज्जमाने। ‘‘बहुसपत्ता’’ति वत्वा येहि बहू सपत्ता, ते दस्सेतुं ‘‘राजग्गी’’तिआदि वुत्तम्। राजूहि च अग्गिना च चोरेहि च उदकेन च दायादादिअप्पियेहि च राजग्गिचोरउदकप्पियेहि साधारणतो तेस्वेवोपमा वुत्ता।
येसु वधबन्धोति येसु कामेसु कामनिमित्तं मरणपोथनादिपरिक्किलेसो अन्दुबन्धनादिबन्धो च होतीति अत्थो। कामेसूतिआदि वुत्तस्सेवत्थस्स पाकटकरणम्। तत्थ हीति हेतुअत्थे निपातो। यस्मा कामेसु कामहेतु इमे सत्ता वधबन्धनदुक्खानि अनुभवन्ति पापुणन्ति, तस्मा आह – ‘‘असकामा’’ति, कामा नामेते असन्तो हीना लामकाति अत्थो। ‘‘अहकामा’’ति वा पाठो, सो एवत्थो। अहाति हि लामकपरियायो ‘‘अहलोकित्थियो नामा’’तिआदीसु विय।
आदीपिताति पज्जलिता। तिणुक्काति तिणेहि कता उक्का। दहन्ति ये ते मुञ्चन्तीति ये सत्ता ते कामे न मुञ्चन्ति, अञ्ञदत्थु गण्हन्ति, ते दहन्तियेव, सम्पति आयतिञ्च झापेन्ति।
मा अप्पकस्स हेतूति पुप्फस्सादसदिसस्स परित्तकस्स कामसुखस्स हेतु विपुलं उळारं पणीतञ्च लोकुत्तरं सुखं मा जहि मा छड्डेहि। मा पुथुलोमोव बळिसं गिलित्वाति आमिसलोभेन बळिसं गिलित्वा ब्यसनं पापुणन्तो ‘‘पुथुलोमो’’ति लद्धनामो मच्छो विय कामे अपरिच्चजित्वा मा पच्छा विहञ्ञसि पच्छा विघाटं आपज्जसि।
सुनखोव सङ्खलाबद्धोति यथा गद्दुलेन बद्धो सुनखो गद्दुलबन्धेन थम्भे उपनिबद्धो अञ्ञतो गन्तुं असक्कोन्तो तत्थेव परिब्भमति, एवं त्वं कामतण्हाय बद्धो, इदानि कामं यदिपि कामेसु ताव दमस्सु इन्द्रियानि दमेहि। काहिन्ति खु तं कामा, छाता सुनखंव चण्डालाति खूति निपातमत्तम्। ते पन कामा तं तथा करिस्सन्ति, यथा छातज्झत्ता सपाका सुनखं लभित्वा अनयब्यसनं पापेन्तीति अत्थो।
अपरिमितञ्च दुक्खन्ति अपरिमाणं ‘‘एत्तक’’न्ति परिच्छिन्दितुं असक्कुणेय्यं निरयादीसु कायिकं दुक्खम्। बहूनि च चित्तदोमनस्सानीति चित्ते लब्भमानानि बहूनि अनेकानि दोमनस्सानि चेतोदुक्खानि। अनुभोहिसीति अनुभविस्ससि। कामयुत्तोति कामेहि युत्तो, ते अप्पटिनिस्सज्जन्तो। पटिनिस्सज अद्धुवे कामेति अद्धुवेहि अनिच्चेहि कामेहि विनिस्सज अपेहीति अत्थो।
जरामरणब्याधिगहिता, सब्बा सब्बत्थ जातियोति यस्मा हीनादिभेदभिन्ना सब्बत्थ भवादीसु जातियो जरामरणब्याधिना च गहिता, तेहि अपरिमुत्ता, तस्मा अजरम्हि निब्बाने विज्जमाने जरादीहि अपरिमुत्तेहि कामेहि किं तव पयोजनन्ति योजना।
एवं निब्बानगुणदस्सनमुखेन कामेसु भवेसु च आदीनवं पकासेत्वा इदानि निब्बत्तितं निब्बानगुणमेव पकासेन्ती ‘‘इदमजर’’न्तिआदिना द्वे गाथा अभासि। तत्थ इदमजरन्ति इदमेवेकं अत्तनि जराभावतो अधिगतस्स च जराभावहेतुतो अजरम्। इदममरन्ति एत्थापि एसेव नयो। इदमजरामरन्ति तदुभयमेकज्झं कत्वा थोमनावसेन वदति। पदन्ति वट्टदुक्खतो मुच्चितुकामेहि पब्बजितब्बतो पटिपज्जितब्बतो पदम्। सोकहेतूनं अभावतो सोकाभावतो च असोकम्। सपत्तकरधम्माभावतो असपत्तम्। किलेससम्बाधाभावतो असम्बाधम्। खलितसङ्खातानं दुच्चरितानं अभावेन अखलितम्। अत्तानुवादादिभयानं वट्टभयस्स च सब्बसो अभावा अभयम्। दुक्खूपतापस्स किलेसस्सापि अभावेन निरुपतापम्। सब्बमेतं अमतमहानिब्बानमेव सन्धाय वदति। तञ्हि सा अनुस्सवादिसिद्धेन आकारेन अत्तनो उपट्ठहन्ती तेसं पच्चक्खतो दस्सेन्ती विय ‘‘इद’’न्ति अवोच।
अविगतमिदं बहूहि अमतन्ति इदं अमतं निब्बानं बहूहि अनन्तअपरिमाणेहि बुद्धादीहि अरियेहि अधिगतं ञातं अत्तनो पच्चक्खं कतम्। न केवलं तेहि अधिगतमेव सन्धाय वदति, अथ खो अज्जापि च लभनीयं इदानिपि अधिगमनीयं अधिगन्तुं सक्का। केन लभनीयन्ति आह ‘‘यो योनिसो पयुञ्जती’’ति, यो पुग्गलो योनिसो उपायेन सत्थारा दिन्नओवादे ठत्वा युञ्जति सम्मापयोगञ्च करोति, तेन लभनीयन्ति योजना। न च सक्का अघटमानेनाति यो पन योनिसो न पयुञ्जति, तेन अघटमानेन न च सक्का, कदाचिपि लद्धुं न सक्कायेवाति अत्थो।
एवं भणति सुमेधाति एवं वुत्तप्पकारेन सुमेधा राजकञ्ञा संसारे अत्तनो संवेगदीपनिं कामेसु निब्बेधभागिनिं धम्मकथं कथेति। सङ्खारगते रतिं अलभमानाति अणुमत्तेपि सङ्खारपवत्ते अभिरतिं अविन्दन्ती। अनुनेन्ती अनिकरत्तन्ति अनिकरत्तं राजानं सञ्ञापेन्ती। केसे च छमं खिपीति अत्तनो खग्गेन छिन्ने केसे च भूमियं खिपि छड्डेसि।
याचतस्सा पितरं सोति सो अनिकरत्तो अस्सा सुमेधाय पितरं कोञ्चराजानं याचति। किन्ति याचतीति आह ‘‘विस्सज्जेथ सुमेधं, पब्बजितुं विमोक्खसच्चदस्सा’’ति, सुमेधं राजपुत्तिं पब्बजितुं विस्सज्जेथ, सा च पब्बजित्वा विमोक्खसच्चदस्सा अविपरीतनिब्बानदस्साविनी होतूति अत्थो।
सोकभयभीताति ञातिवियोगादिहेतुतो सब्बस्मापि संसारभयतो भीता ञाणुत्तरवसेन उत्रासिता। सिक्खमानायाति सिक्खमानाय समानाय छ अभिञ्ञा सच्छिकता, ततो एव अग्गफलं अरहत्तं सच्छिकतम्।
अच्छरियमब्भुतं तं, निब्बानं आसि राजकञ्ञायाति राजपुत्तिया सुमेधाय किलेसेहि परिनिब्बानं अच्छरियं अब्भुतञ्च आसि। छळभिञ्ञाव सिद्धिया कथन्ति चे पुब्बेनिवासचरितं, यथा ब्याकरि पच्छिमे कालेति, पच्छिमे खन्धपरिनिब्बानकाले अत्तनो पुब्बेनिवासपरियापन्नचरितं यथा ब्याकासि, तथा तं जानितब्बन्ति।
पुब्बेनिवासं पन ताय यथा ब्याकतं, तं दस्सेतुं ‘‘भगवति कोणागमने’’तिआदि वुत्तम्। तत्थ भगवति कोणागमनेति कोणागमने सम्मासम्बुद्धे लोके उप्पन्ने। सङ्घारामम्हि नवनिवेसम्हीति सङ्घं उद्दिस्स अभिनवनिवेसिते आरामे। सखियो तिस्सो जनियो, विहारदानं अदासिम्हाति धनञ्जानी खेमा अहञ्चाति मयं तिस्सो सखियो आरामं सङ्घस्स विहारदानं अदम्ह।
दसक्खत्तुं सतक्खत्तुन्ति तस्स विहारदानस्स आनुभावेन दसवारे देवेसु उपपजिम्ह, ततो मनुस्सेसु उपपज्जित्वा पुन सतक्खत्तुं देवेसु उपपज्जिम्ह, ततोपि मनुस्सेसु उपपज्जित्वा पुन दससतक्खत्तुं सहस्सवारं देवेसु उपपज्जिम्ह, ततोपि मनुस्सेसु उपपज्जित्वा पुन सतानि सतक्खत्तुं दससहस्सवारे देवेसु उपपज्जिम्ह, को पन वादो मनुस्सेसु। एवं मनुस्सेसु उप्पन्नवारेसु कथाव नत्थि, अनेकसहस्सवारं उपपज्जिम्हाति अत्थो।
देवेसु महिद्धिका अहुम्हाति देवेसु उपपन्नकाले तस्मिं तस्मिं देवनिकाये महिद्धिका महानुभावा अहुम्ह। मानुसकम्हि को पन वादोति मनुस्सत्तलाभे महिद्धिकताय कथाव नत्थि। इदानि तमेव मनुस्सत्तभावे उक्कंसतं महिद्धिकतं दस्सेन्ती ‘‘सत्तरतनस्स महेसी, इत्थिरतनं अहं आसि’’न्ति आह। तत्थ चक्करतनादीनि सत्त रतनानि एतस्स सन्तीति सत्तरतनो, चक्कवत्ती, तस्स सत्तरतनस्स। छदोसरहिता पञ्चकल्याणा अतिक्कन्तमनुस्सवण्णा अपत्तदिब्बवण्णाति एवमादिगुणसमन्नागमेन इत्थीसु रतनभूता अहं अहोसिम्।
सो हेतूति यं तं कोणागमनस्स भगवतो काले सङ्घस्स विहारदानं कतं, सो यथावुत्ताय दिब्बसम्पत्तिया च हेतु। सो पभवो तं मूलन्ति तस्सेव परियायवचनम्। साव सासने खन्तीति सा एव इध सत्थुसासने धम्मे निज्झानक्खन्ती। तं पठमसमोधानन्ति तदेव सत्थुसासनधम्मेन पठमं समोधानं पठमो समागमो, तदेव सत्थुसासनधम्मे अभिरताय परियोसाने निब्बानन्ति फलूपचारेन कारणं वदति। इमा पन चतस्सो गाथा थेरिया अपदानस्स विभावनवसेन पवत्तत्ता अपदानपाळियम्पि सङ्गहं आरोपिता।
ओसानगाथाय एवं करोन्तीति यथा मया पुरिमत्तभावे एतरहि च कतं पटिपन्नं, एवं अञ्ञेपि करोन्ति पटिपज्जन्ति। के एवं करोन्तीति आह – ‘‘ये सद्दहन्ति वचनं अनोमपञ्ञस्सा’’ति, ञेय्यपरियन्तिकञाणताय परिपुण्णपञ्ञस्स सम्मासम्बुद्धस्स वचनं ये पुग्गला सद्दहन्ति ‘‘एवमेत’’न्ति ओकप्पन्ति, ते एवं करोन्ति पटिपज्जन्ति। इदानि ताय उक्कंसगताय पटिपत्तिया तं दस्सेतुं ‘‘निब्बिन्दन्ति भवगते, निब्बिन्दित्वा विरज्जन्ती’’ति वुत्तम्। तस्सत्थो – ये भगवतो वचनं याथावतो सद्दहन्ति, ते विसुद्धिपटिपदं पटिपज्जन्ता सब्बस्मिं भवगते तेभूमके सङ्खारे विपस्सनापञ्ञाय निब्बिन्दन्ति, निब्बिन्दित्वा च पन अरियमग्गेन सब्बसो विरज्जन्ति, सब्बस्मापि भवगता विमुच्चन्तीति अत्थो। विरागे अरियमग्गे अधिगते विमुत्तायेव होन्तीति।
एवमेता थेरिकादयो सुमेधापरियोसाना गाथासभागेन इध एकज्झं सङ्गहं आरूळ्हा ‘‘तिसत्ततिपरिमाणा’’ति। भाणवारतो पन द्वाधिका छसतमत्ता थेरियो गाथा च। ता सब्बापि यथा सम्मासम्बुद्धस्स साविकाभावेन एकविधा, तथा असेखभावेन उक्खित्तपलिघताय संकिण्णपरिक्खताय अब्बूळ्हेसिकताय निरग्गलताय पन्नभारताय विसञ्ञुत्तताय दससु अरियवासेसु वुट्ठवासताय च, तथा हि ता पञ्चङ्गविप्पहीना छळङ्गसमन्नागता एकारक्खा चतुरापस्सेना पणुन्नपच्चेकसच्चा समवयसट्ठेसना अनाविलसङ्कप्पा पस्सद्धकायसङ्खारा सुविमुत्तचित्ता सुविमुत्तपञ्ञा चाति एवमादिना (दी॰ नि॰ ३.३६०) नयेन एकविधा।
सम्मुखापरम्मुखाभेदतो दुविधा। या हि सत्थुधरमानकाले अरियाय जातिया जाता महापजापतिगोतमिआदयो, ता सम्मुखासाविका नाम। या पन भगवतो खन्धपरिनिब्बानतो पच्छा अधिगतविसेसा, ता सतिपि सत्थुधम्मसरीरस्स पच्चक्खभावे सत्थुसरीरस्स अपच्चक्खभावतो परम्मुखासाविका नाम। तथा उभतोभागविमुत्तिपञ्ञाविमुत्तितावसेन। इध पाळियागता पन उभतोभागविमुत्तायेव। तथा सापदाननापदानभेदतो। यासञ्हि पुरिमेसु सम्मासम्बुद्धेसु पच्चेकबुद्धेसु सावकबुद्धेसु वा पुञ्ञकिरियावसेन कताधिकारतासङ्खातं अत्थि अपदानं, ता सापदाना। यासं तं नत्थि, ता नापदाना। तथा सत्थुलद्धूपसम्पदा सङ्घतो लद्धूपसम्पदाति दुविधा। गरुधम्मपटिग्गहणम्हि लद्धूपसम्पदा महापजापतिगोतमी सत्थुसन्तिकाव लद्धूपसम्पदत्ता सत्थुलद्धूपसम्पदा नाम। सेसा सब्बापि सङ्घतो लद्धूपसम्पदा। तापि एकतोउपसम्पन्ना उभतोउपसम्पन्नाति दुविधा। तत्थ या ता महापजापतिगोतमिया सद्धिं निक्खन्ता पञ्चसता साकियानियो, ता एकतोउपसम्पन्ना भिक्खुसङ्घतो एव लद्धूपसम्पदत्ता महापजापतिगोतमिं ठपेत्वा। इतरा उभतोउपसम्पन्ना उभतोसङ्घे उपसम्पदत्ता।
एहिभिक्खुदुको विय एहिभिक्खुनिदुको इध न लब्भति। कस्मा? भिक्खुनीनं तथा उपसम्पदाय अभावतो। यदि एवं यं तं थेरिगाथाय सुभद्दाय कुण्डलकेसाय वुत्तं –
‘‘निहच्च जाणुं वन्दित्वा, सम्मुखा अञ्जलिं अकम्।
एहि भद्देति मं अवच, सा मे आसूपसम्पदा’’ति॥ (थेरीगा॰ १०९)।
तथा अपदानेपि –
‘‘आयाचितो तदा आह, एहि भद्देति नायको।
तदाहं उपसम्पन्ना, परित्तं तोयमद्दस’’न्ति॥ (अप॰ थेरी २.३.४४)।
तं कथन्ति? नयिदं एहिभिक्खुनिभावेन उपसम्पदं सन्धाय वुत्तम्। उपसम्पदाय पन हेतुभावतो या सत्थु आणत्ति, सा मे आसूपसम्पदाति वुत्तम्।
तथा हि वुत्तं अट्ठकथायं ‘‘एहि, भद्दे, भिक्खुनुपस्सयं गन्त्वा भिक्खुनीनं सन्तिके पब्बज्ज उपसम्पज्जस्सूति मं अवोच आणापेसि। सा सत्थु आणा मय्हं उपसम्पदाय कारणत्ता उपसम्पदा अहोसी’’ति। एतेनेव अपदानगाथायपि अत्थो संवण्णितोति दट्ठब्बो।
एवम्पि भिक्खुनिविभङ्गे एहि भिक्खुनीति इदं कथन्ति? एहिभिक्खुनिभावेन भिक्खुनीनं उपसम्पदाय असभावजोतनवचनं तथा उपसम्पदाय भिक्खुनीनं अभावतो। यदि एवं, कथं एहिभिक्खुनीति विभङ्गे निद्देसो कतोति? देसनानयसोतपतितभावेन। अयञ्हि सोतपतितता नाम कत्थचि लब्भमानस्सापि अनाहटं होति।
यथा अभिधम्मे मनोधातुनिद्देसे (ध॰ स॰ ५६६-५६७) लब्भमानम्पि झानङ्गं पञ्चविञ्ञाणसोतपतितताय न उद्धटं कत्थचि देसनाय असम्भवतो। यथा तत्थेव वत्थुनिद्देसे हदयवत्थु, कत्थचि अलब्भमानस्सापि गहणवसेन। तथा ठितकप्पिनिद्देसे। यथाह –
‘‘कतमो च पुग्गलो ठितकप्पी? अयञ्च पुग्गलो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो अस्स, कप्पस्स च उड्डय्हनवेला अस्स, नेव ताव कप्पो उड्डय्हेय्य, यावायं पुग्गलो न सोतापत्तिफलं सच्छिकरोती’’ति (पु॰ प॰ १७)।
एवमिधापि अलब्भमानगहणवसेन वेदितब्बं, परिकप्पवचनञ्हेतं सचे भगवा भिक्खुनिभावयोग्यं कञ्चि मातुगामं एहि भिक्खुनीति वदेय्य, एवम्पि भिक्खुनिभावो सियाति। कस्मा पन भगवा एवं न कथेसीति? तथा कताधिकारानं अभावतो। ये पन ‘‘अनासन्नसन्निहितभावतो’’ति कारणं वत्वा ‘‘भिक्खू एव हि सत्थु आसन्नचारी सदा सन्निहिताव, तस्मा ते ‘एहिभिक्खू’ति वत्तब्बतं अरहन्ति, न भिक्खुनियो’’ति वदन्ति, तं तेसं मतिमत्तम्। सत्थु आसन्नदूरभावस्स भब्बाभब्बभावासिद्धत्ता। वुत्तञ्हेतं भगवता –
‘‘सङ्घाटिकण्णे चेपि, भिक्खवे, भिक्खु गहेत्वा पिट्ठितो पिट्ठितो अनुबन्धो अस्स पदे पदं निक्खिपन्तो, सो च होति अभिज्झालु कामेसु तिब्बसारागो ब्यापन्नचित्तो पदुट्ठमनसङ्कप्पो मुट्ठस्सति असम्पजानो असमाहितो विब्भन्तचित्तो पाकतिन्द्रियो , अथ खो सो आरकाव मय्हं, अहञ्च तस्स। तं किस्स हेतु? धम्मञ्हि सो, भिक्खवे, भिक्खु न पस्सति, धम्मं अपस्सन्तो न मं पस्सति।
‘‘योजनसते चेपि सो, भिक्खवे, भिक्खु विहरेय्य। सो च होति अनभिज्झालु कामेसु न तिब्बसारागो अब्यापन्नचित्तो अप्पदुट्ठमनसङ्कप्पो उपट्ठितस्सति सम्पजानो समाहितो एकग्गचित्तो संवुतिन्द्रियो, अथ खो सो सन्तिकेव मय्हं, अहञ्च तस्स। तं किस्स हेतु? धम्मञ्हि सो, भिक्खवे, भिक्खु पस्सति, धम्मं पस्सन्तो मं पस्सती’’ति (इतिवु॰ ९२)।
तस्मा अकारणं देसतो सत्थु आसन्नानासन्नता। अकताधिकारताय पन भिक्खुनीनं तत्थ अयोग्यता। तेन वुत्तं – ‘‘एहिभिक्खुनिदुको इध न लब्भती’’ति। एवं दुविधा।
अग्गसाविका, महासाविका, पकतिसाविकाति तिविधा। तत्थ खेमा, उप्पलवण्णाति इमा द्वे थेरियो अग्गसाविका नाम। कामं सब्बापि खीणासवत्थेरियो सीलसुद्धिआदिके सम्पादेन्तियो चतूसु सतिपट्ठानेसु सुपट्ठितचित्ता सत्तबोज्झङ्गे यथाभूतं भावेत्वा मग्गपटिपाटिया अनवसेसतो किलेसे खेपेत्वा अग्गफले पतिट्ठहन्ति। तथापि यथा सद्धाविमुत्ततो दिट्ठिप्पत्तस्स पञ्ञाविमुत्ततो च उभतोभागविमुत्तस्स पुब्बभागभावनाविसेससिद्धो इच्छितो विसेसो, एवं अभिनीहारमहन्ततापुब्बयोगमहन्तताहिससन्ताने सातिसयगुणविसेसस्स निप्फादितत्ता सीलादीहि गुणेहि महन्ता साविकाति महासाविका। तेसुयेव पन बोधिपक्खियधम्मेसु पामोक्खभावेन धुरभूतानं सम्मादिट्ठिसम्मासमाधीनं सातिसयकिच्चानुभावनिब्बत्तिया कारणभूताय तज्जाभिनीहारताय सक्कच्चं निरन्तरं चिरकालसम्भूताय सम्मापटिपत्तिया यथाक्कमं पञ्ञाय समाधिम्हि च उक्कंसपारमिप्पत्तिया सविसेसं सब्बगुणेहि अग्गभावे ठितत्ता ता द्वेपि अग्गसाविका नाम। महापजापतिगोतमिआदयो पन अभिनीहारमहन्तताय पुब्बयोगमहन्तताय च पटिलद्धगुणविसेसवसेन महतियो साविकाति महासाविका नाम। इतरा थेरिका तिस्सा वीरा धीराति एवमादिका अभिनीहारमहन्ततादीनं अभावेन पकतिसाविका नाम। ता पन अग्गसाविका विय महासाविका विय च न परिमिता, अथ खो अनेकसतानि अनेकसहस्सानि वेदितब्बानि। एवं अग्गसाविकादिभेदतो तिविधा। तथा सुञ्ञतविमोक्खादिभेदतो तिविधा।
पटिपदादिविभागेन चतुब्बिधा। इन्द्रियाधिकविभागेन पञ्चविधा। तथा पटिपत्तियादिविभागेन पञ्चविधा। अनिमित्तविमुत्तादिवसेन छब्बिधा। अधिमुत्तिभेदेन सत्तविधा। धुरपटिपदादिविभागेन अट्ठविधा। विमुत्तिविभागेन नवविधा दसविधा च। ता पनेता यथावुत्तेन धुरभेदेन विभज्जमाना वीसति होन्ति, पटिपदाविभागेन विभज्जमाना चत्तालीस होन्ति। पुन पटिपदाभेदेन धुरभेदेन विभज्जमाना असीति होन्ति। अथ वा सुञ्ञताविमुत्तादिविभागेन विभज्जमाना चत्तालीसाधिकानि द्वेसतानि होन्ति। पुन इन्द्रियाधिकविभागेन विभज्जमाना द्विसतुत्तरसहस्सं होन्तीति। एवमेतासं थेरीनं अत्तनो गुणवसेनेव अनेकभेदभिन्नता वेदितब्बा। अयमेत्थ सङ्खेपो, वित्थारो पन हेट्ठा थेरगाथासंवण्णनायं वुत्तनयेनेव गहेतब्बोति।
सुमेधाथेरीगाथावण्णना निट्ठिता।
महानिपातवण्णना निट्ठिता।

निगमनगाथा

एत्तावता च –
‘‘ये ते सम्पन्नसद्धम्मा, धम्मराजस्स सत्थुनो।
ओरसा मुखजा पुत्ता, दायादा धम्मनिम्मिता॥
‘‘सीलादिगुणसम्पन्ना, कतकिच्चा अनासवा।
सुभूतिआदयो थेरा, थेरियो थेरिकादयो॥
‘‘तेहि या भासिता गाथा, अञ्ञब्याकरणादिना।
ता सब्बा एकतो कत्वा, थेरगाथाति सङ्गहं॥
‘‘आरोपेसुं महाथेरा, थेरीगाथाति तादिनो।
तासं अत्थं पकासेतुं, पोराणट्ठकथानयं॥
‘‘निस्साय या समारद्धा, अत्थसंवण्णना मया।
सा तत्थ परमत्थानं, तत्थ तत्थ यथारहं॥
‘‘पकासना परमत्थदीपनी, नाम नामतो।
सम्पत्ता परिनिट्ठानं, अनाकुलविनिच्छया।
द्वानवुतिपरिमाणा, पाळिया भाणवारतो॥
‘‘इति तं सङ्खरोन्तेन, यं तं अधिगतं मया।
पुञ्ञं तस्सानुभावेन, लोकनाथस्स सासनं॥
‘‘ओगाहेत्वा विसुद्धाय, सीलादिपटिपत्तिया।
सब्बेपि देहिनो होन्तु, विमुत्तिरसभागिनो॥
‘‘चिरं तिट्ठतु लोकस्मिं, सम्मासम्बुद्धसासनम्।
तस्मिं सगारवा निच्चं, होन्तु सब्बेपि पाणिनो॥
‘‘सम्मा वस्सतु कालेन, देवोपि जगतीपति।
सद्धम्मनिरतो लोकं, धम्मेनेव पसासतू’’ति॥
बदरतित्थविहारवासिना आचरियधम्मपालत्थेरेन
कता
थेरीगाथानं अत्थसंवण्णना निट्ठिता।
थेरीगाथा-अट्ठकथा निट्ठिता।