१४. तिंसनिपातो

१४. तिंसनिपातो

१. सुभाजीवकम्बवनिकाथेरीगाथावण्णना

तिंसनिपाते जीवकम्बवनं रम्मन्तिआदिका सुभाय जीवकम्बवनिकाय थेरिया गाथा। अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती, सम्भावितकुसलमूला अनुक्कमेन परिब्रूहितविमोक्खसम्भारा परिपक्कञाणा हुत्वा, इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणमहासालकुले निब्बत्ति, सुभातिस्सा नाममहोसि। तस्सा किर सरीरावयवा सोभनवण्णयुत्ता अहेसुं, तस्मा सुभाति अन्वत्थमेव नामं जातम्। सा सत्थु राजगहप्पवेसने पटिलद्धसद्धा उपासिका हुत्वा अपरभागे संसारे जातसंवेगा कामेसु आदीनवं दिस्वा नेक्खम्मञ्च खेमतो सल्लक्खन्ती महापजापतिया गोतमिया सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्ती कतिपाहेनेव अनागामिफले पतिट्ठासि।
अथ नं एकदिवसं अञ्ञतरो राजगहवासी धुत्तपुरिसो तरुणो पठमयोब्बने ठितो जीवकम्बवने दिवाविहाराय गच्छन्तिं दिस्वा पटिबद्धचित्तो हुत्वा मग्गं ओवरन्तो कामेहि निमन्तेसि। सा तस्स नानप्पकारेहि कामानं आदीनवं अत्तनो च नेक्खम्मज्झासयं पवेदेन्ती धम्मं कथेसि। सो धम्मकथं सुत्वापि न पटिक्कमति, निबन्धतियेव। थेरी नं अत्तनो वचने अतिट्ठन्तं अक्खिम्हि च अभिरत्तं दिस्वा, ‘‘हन्द, तया सम्भावितं अक्खि’’न्ति अत्तनो एकं अक्खिं उप्पाटेत्वा तस्स उपनेसि। ततो सो पुरिसो सन्तासो संवेगजातो तत्थ विगतरागोव हुत्वा थेरिं खमापेत्वा गतो। थेरी सत्थु सन्तिकं अगमासि। सत्थुनो सह दस्सनेनेवस्सा अक्खि पटिपाकतिकं अहोसि। ततो सा बुद्धगताय पीतिया निरन्तरं फुटा हुत्वा अट्ठासि। सत्था तस्सा चित्ताचारं ञत्वा धम्मं देसेत्वा अग्गमग्गत्थाय कम्मट्ठानं आचिक्खि। सा पीतिं विक्खम्भेत्वा तावदेव विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि। अरहत्तं पन पत्वा फलसुखेन निब्बानसुखेन विहरन्ती अत्तनो पटिपत्तिं पच्चवेक्खित्वा अत्तना तेन च धुत्तपुरिसेन वुत्तगाथा उदानवसेन –
३६८.
‘‘जीवकम्बवनं रम्मं, गच्छन्तिं भिक्खुनिं सुभम्।
धुत्तको सन्निवारेसि, तमेनं अब्रवी सुभा॥
३६९.
‘‘किं ते अपराधितं मया, यं मं ओवरियान तिट्ठसि।
न हि पब्बजिताय आवुसो, पुरिसो सम्फुसनाय कप्पति॥
३७०.
‘‘गरुके मम सत्थुसासने, या सिक्खा सुगतेन देसिता।
परिसुद्धपदं अनङ्गणं, किं मं ओवरियान तिट्ठसि॥
३७१.
‘‘आविलचित्तो अनाविलं, सरजो वीतरजं अनङ्गणम्।
सब्बत्थ विमुत्तमानसं, किं मं ओवरियान तिट्ठसि॥
३७२.
‘‘दहरा च अपापिका चसि, किं ते पब्बज्जा करिस्सति।
निक्खिप कासायचीवरं, एहि रमाम सुपुप्फिते वने॥
३७३.
‘‘मधुरञ्च पवन्ति सब्बसो, कुसुमरजेन समुट्ठिता दुमा।
पठमवसन्तो सुखो उतु, एहि रमाम सुपुप्फिते वने॥
३७४.
‘‘कुसुमितसिखरा च पादपा, अभिगज्जन्तिव मालुतेरिता।
का तुय्हं रति भविस्सति, यदि एका वनमोगहिस्ससि॥
३७५.
‘‘वाळमिगसङ्घसेवितं, कुञ्जरमत्तकरेणुलोळितम्।
असहायिका गन्तुमिच्छसि, रहितं भिंसनकं महावनं॥
३७६.
‘‘तपनीयकताव धीतिका, विचरसि चित्तलतेव अच्छरा।
कासिकसुखुमेहि वग्गुभि, सोभसी सुवसनेहि नूपमे॥
३७७.
‘‘अहं तव वसानुगो सियं, यदि विहरेमसे काननन्तरे।
न हि मत्थि तया पियत्तरो, पाणो किन्नरिमन्दलोचने॥
३७८.
‘‘यदि मे वचनं करिस्ससि, सुखिता एहि अगारमावस।
पासादनिवातवासिनी, परिकम्मं ते करोन्तु नारियो॥
३७९.
‘‘कासिकसुखुमानि धारय, अभिरोपेहि च मालवण्णकम्।
कञ्चनमणिमुत्तकं बहुं, विविधं आभरणं करोमि ते॥
३८०.
‘‘सुधोतरजपच्छदं सुभं, गोनकतूलिकसन्थतं नवम्।
अभिरुह सयनं महारहं, चन्दनमण्डितसारगन्धिकं॥
३८१.
‘‘उप्पलं चुदका समुग्गतं, यथा तं अमनुस्ससेवितम्।
एवं त्वं ब्रह्मचारिनी, सकेसङ्गेसु जरं गमिस्ससि॥
३८२.
‘‘किं ते इध सारसम्मतं, कुणपपूरम्हि सुसानवड्ढने।
भेदनधम्मे कळेवरे, यं दिस्वा विमनो उदिक्खसि॥
३८३.
‘‘अक्खीनि च तूरियारिव, किन्नरियारिव पब्बतन्तरे।
तव मे नयनानि दक्खिय, भिय्यो कामरती पवड्ढति॥
३८४.
‘‘उप्पलसिखरोपमानि ते, विमले हाटकसन्निभे मुखे।
तव मे नयनानि दक्खिय, भिय्यो कामगुणो पवड्ढति॥
३८५.
‘‘अपि दूरगता सरम्हसे, आयतपम्हे विसुद्धदस्सने।
न हि मत्थि तया पियत्तरो, नयना किन्नरिमन्दलोचने॥
३८६.
‘‘अपथेन पयातुमिच्छसि, चन्दं कीळनकं गवेससि।
मेरुं लङ्घेतुमिच्छसि, यो त्वं बुद्धसुतं मग्गयसि॥
३८७.
‘‘नत्थि हि लोके सदेवके, रागो यत्थपि दानि मे सिया।
नपि नं जानामि कीरिसो, अथ मग्गेन हतो समूलको॥
३८८.
‘‘इङ्गालकुयाव उज्झितो, विसपत्तोरिव अग्गितो कतो।
नपि नं पस्सामि कीरिसो, अथ मग्गेन हतो समूलको॥
३८९.
‘‘यस्सा सिया अपच्चवेक्खितं, सत्था वा अनुपासितो सिया।
त्वं तादिसिकं पलोभय, जानन्तिं सो इमं विहञ्ञसि॥
३९०.
‘‘मय्हञ्हि अक्कुट्ठवन्दिते, सुखदुक्खे च सती उपट्ठिता।
सङ्खतमसुभन्ति जानिय, सब्बत्थेव मनो न लिम्पति॥
३९१.
‘‘साहं सुगतस्स साविका, मग्गट्ठङ्गिकयानयायिनी।
उद्धटसल्ला अनासवा, सुञ्ञागारगता रमामहं॥
३९२.
‘‘दिट्ठा हि मया सुचित्तिता, सोम्भा दारुकपिल्लकानि वा।
तन्तीहि च खीलकेहि च, विनिबद्धा विविधं पनच्चका॥
३९३.
‘‘तम्हुद्धटे तन्तिखीलके, विस्सट्ठे विकले परिक्रिते।
न विन्देय्य खण्डसो कते, किम्हि तत्थ मनं निवेसये॥
३९४.
‘‘तथूपमा देहकानि मं, तेहि धम्मेहि विना न वत्तन्ति।
धम्मेहि विना न वत्तति, किम्हि तत्थ मनं निवेसये॥
३९५.
‘‘यथा हरितालेन मक्खितं, अद्दस चित्तिकं भित्तिया कतम्।
तम्हि ते विपरीतदस्सनं, सञ्ञा मानुसिका निरत्थिका॥
३९६.
‘‘मायं विय अग्गतो कतं, सुपिनन्तेव सुवण्णपादपम्।
उपगच्छसि अन्ध रित्तकं, जनमज्झेरिव रुप्परूपकं॥
३९७.
‘‘वट्टनिरिव कोटरोहिता, मज्झे पुब्बुळका सअस्सुका।
पीळकोळिका चेत्थ जायति, विविधा चक्खुविधा च पिण्डिता॥
३९८.
‘‘उप्पाटिय चारुदस्सना, न च पज्जित्थ असङ्गमानसा।
हन्द ते चक्खुं हरस्सु तं, तस्स नरस्स अदासि तावदे॥
३९९.
‘‘तस्स च विरमासि तावदे, रागो तत्थ खमापयी च नम्।
सोत्थि सिया ब्रह्मचारिनी, न पुनो एदिसकं भविस्सति॥
४००.
‘‘आसादिय एदिसं जनं, अग्गिं पज्जलितंव लिङ्गिय।
गण्हिय आसीविसं विय, अपि नु सोत्थि सिया खमेहि नो॥
४०१.
‘‘मुत्ता च ततो सा भिक्खुनी, अगमी बुद्धवरस्स सन्तिकम्।
पस्सिय वरपुञ्ञलक्खणं, चक्खु आसि यथा पुराणक’’न्ति॥ –
इमा गाथा पच्चुदाहासि।
तत्थ जीवकम्बवनन्ति जीवकस्स कोमारभच्चस्स अम्बवनम्। रम्मन्ति रमणीयम्। तं किर भूमिभागसम्पत्तिया छायूदकसम्पत्तिया च रुक्खानं रोपिताकारेन अतिविय मनुञ्ञं मनोरमम्। गच्छन्तिन्ति अम्बवनं उद्दिस्स गतं, दिवाविहाराय उपगच्छन्तिम्। सुभन्ति एवंनामिकम्। धुत्तकोति इत्थिधुत्तो। राजगहवासी किरेको महाविभवस्स सुवण्णकारस्स पुत्तो युवा अभिरूपो इत्थिधुत्तो पुरिसो मत्तो विचरति। सो तं पटिपथे दिस्वा पटिबद्धचित्तो मग्गं उपरुन्धित्वा अट्ठासि। तेन वुत्तं – ‘‘धुत्तको सन्निवारेसी’’ति, मम गमनं निसेधेसीति अत्थो। तमेनं अब्रवी सुभाति तमेनं निवारेत्वा ठितं धुत्तं सुभा भिक्खुनी कथेसि। एत्थ च ‘‘गच्छन्तिं भिक्खुनिं सुभं, अब्रवि सुभा’’ति च अत्तानमेव थेरी अञ्ञं विय कत्वा वदति। थेरिया वुत्तगाथानं सम्बन्धदस्सनवसेन सङ्गीतिकारेहि अयं गाथा वुत्ता।
‘‘अब्रवी सुभा’’ति वत्वा तस्सा वुत्ताकारदस्सनत्थं आह ‘‘किं ते अपराधित’’न्तिआदि। तत्थ किं ते अपराधितं मयाति किं तुय्हं, आवुसो, मया अपरद्धम्। यं मं ओवरियान तिट्ठसीति येन अपराधेन मं गच्छन्तिं ओवरित्वा गमनं निसेधेत्वा तिट्ठसि, सो नत्थेवाति अधिप्पायो। अथ इत्थीतिसञ्ञाय एवं पटिपज्जसि, एवम्पि न युत्तन्ति दस्सेन्ती आह – ‘‘न हि पब्बजिताय, आवुसो, पुरिसो सम्फुसनाय कप्पती’’ति, आवुसो सुवण्णकारपुत्त , लोकियचारित्तेनपि पुरिसस्स पब्बजितानं सम्फुसनाय न कप्पति, पब्बजिताय पन पुरिसो तिरच्छानगतोपि सम्फुसनाय न कप्पति, तिट्ठतु ताव पुरिसफुसना, रागवसेनस्सा निस्सग्गियेन पुरिसस्स निस्सग्गियस्सापि फुसना न कप्पतेव।
तेनाह ‘‘गरुके मम सत्थुसासने’’तिआदि। तस्सत्थो – गरुके पासाणच्छत्तं विय गरुकातब्बे मय्हं सत्थु सासने या सिक्खा भिक्खुनियो उद्दिस्स सुगतेन सम्मासम्बुद्धेन देसिता पञ्ञत्ता। ताहि परिसुद्धपदं परिसुद्धकुसलकोट्ठासं, रागादिअङ्गणानं सब्बसो अभावेन अनङ्गणं, एवंभूतं मं गच्छन्तिं केन कारणेन आवरित्वा तिट्ठसीति।
आविलचित्तोति चित्तस्स आविलभावकरानं कामवितक्कादीनं वसेन आविलचित्तो, त्वं तदभावतो अनाविलं, रागरजादीनं वसेन सरजो, साङ्गणो तदभावतो वीतरजं अनङ्गणं सब्बत्थ खन्धपञ्चके समुच्छेदविमुत्तिया विमुत्तमानसं, मं कस्मा ओवरित्वा तिट्ठसीति?
एवं थेरिया वुत्ते धुत्तको अत्तनो अधिप्पायं विभावेन्तो ‘‘दहरा चा’’तिआदिना दस गाथा अभासि। तत्थ दहराति तरुणी पठमे योब्बने ठिता। अपापिका चसीति रूपेन अलामिका च असि , उत्तमरूपधरा चाहोसीति अधिप्पायो। किं ते पब्बज्जा करिस्सतीति तुय्हं एवं पठमवये ठिताय रूपसम्पन्नाय पब्बज्जा किं करिस्सति, वुड्ढाय बीभच्छरूपाय वा पब्बजितब्बन्ति अधिप्पायेन वदति। निक्खिपाति छड्डेहि। ‘‘उक्खिपा’’ति वा पाठो, अपनेहीति अत्थो।
मधुरन्ति सुभं, सुगन्धन्ति अत्थो। पवन्तीति वायन्ति। सब्बसोति समन्ततो। कुसुमरजेन समुट्ठिता दुमाति इमे रुक्खा मन्दवातेन समुट्ठहमानकुसुमरेणुजातेन अत्तनो कुसुमरजेन सयं समुट्ठिता विय हुत्वा समन्ततो सुरभी वायन्ति। पठमवसन्तो सुखो उतूति अयं पठमो वसन्तमासो सुखसम्फस्सो च उतु वत्ततीति अत्थो।
कुसुमितसिखराति सुपुप्फितग्गा। अभिगज्जन्तिव मालुतेरिताति वातेन सञ्चलिता अभिगज्जन्तिव अभित्थनिता विय तिट्ठन्ति। यदि एका वनमोगहिस्ससीति सचे त्वं एकिका वनमोगाहिस्ससि, का नाम ते तत्थ रति भविस्सतीति अत्तना बद्धसुखाभिरत्तत्ता एवमाह।
वाळमिगसङ्घसेवितन्ति सीहब्यग्घादिवाळमिगसमूहेहि तत्थ तत्थ उपसेवितम्। कुञ्जरमत्तकरेणुलोळितन्ति मत्तकुञ्जरेहि हत्थिनीहि च मिगानं चित्ततापनेन रुक्खगच्छादीनं साखाभञ्जनेन च आलोळितपदेसम्। किञ्चापि तस्मिं वने ईदिसं तदा नत्थि, वनं नाम एवरूपन्ति तं भिंसापेतुकामो एवमाह। रहितन्ति जनरहितं विजनम्। भिंसनकन्ति भयजनकम्।
तपनीयकताव धीतिकाति रत्तसुवण्णेन विचरिता धीतलिका विय सुकुसलेन यन्ताचरियेन यन्तयोगवसेन सज्जिता सुवण्णपटिमा विय विचरसि, इदानेव इतो चितो च सञ्चरसि। चित्तलतेव अच्छराति चित्तलतानामके उय्याने देवच्छरा विय। कासिकसुखुमेहीति कासिरट्ठे उप्पन्नेहि अतिविय सुखुमेहि। वग्गुभीति सिनिद्धमट्ठेहि। सोभसी सुवसनेहि नूपमेति निवासनपारुपनवत्थेहि अनुपमे उपमारहिते त्वं इदानि मे वसानुगो सोभसीति भाविनं अत्तनो अधिप्पायवसेन एकन्तिकं वत्तमानं विय कत्वा वदति।
अहं तव वसानुगो सियन्ति अहम्पि तुय्हं वसानुगो किंकारपटिस्सावी भवेय्यम्। यदि विहरेमसे काननन्तरेति यदि मयं उभोपि वनन्तरे सह वसाम रमाम। न हि मत्थि तया पियत्तरोति वसानुगभावस्स कारणमाह। पाणोति सत्तो, अञ्ञो कोचिपि सत्तो तया पियतरो मय्हं न हि अत्थीति अत्थो। अथ वा पाणोति अत्तनो जीवितं सन्धाय वदति, मय्हं जीवितं तया पियतरं न हि अत्थीति अत्थो। किन्नरिमन्दलोचनेति किन्नरिया विय मन्दपुथुविलोचने।
यदि मे वचनं करिस्ससि, सुखिता एहि अगारमावसाति सचे त्वं मम वचनं करिस्ससि, एकासनं एकसेय्यं ब्रह्मचरियदुक्खं पहाय एहि कामभोगेहि सुखिता हुत्वा अगारं अज्झावस। ‘‘सुखिता हेति अगारमावसन्ती’’ति केचि पठन्ति, तेसं सुखिता भविस्सति, अगारं अज्झावसन्तीति अत्थो। पासादनिवातवासिनीति निवातेसु पासादेसु वासिनी। ‘‘पासादविमानवासिनी’’ति च पाठो, विमानसदिसेसु पासादेसु वासिनीति अत्थो। परिकम्मन्ति वेय्यावच्चम्।
धारयाति परिदह, निवासेहि चेव उत्तरियञ्च करोहि। अभिरोपेहीति मण्डनविभूसनवसेन वा सरीरं आरोपय, अलङ्करोहीति अत्थो। मालवण्णकन्ति मालञ्चेव गन्धविलेपनञ्च। कञ्चनमणिमुत्तकन्ति कञ्चनेन मणिमुत्ताहि च युत्तं, सुवण्णमयमणिमुत्ताहि खचितन्ति अत्थो। बहुन्ति हत्थूपगादिभेदतो बहुप्पकारम्। विविधन्ति करणविकतिया नानाविधम्।
सुधोतरजपच्छदन्ति सुधोतताय पवाहितरजं उत्तरच्छदम्। सुभन्ति सोभनम्। गोनकतूलिकसन्थतन्ति दीघलोमकाळकोजवेन चेव हंसलोमादिपुण्णाय तूलिकाय च सन्थतम्। नवन्ति अभिनवम्। महारहन्ति महग्घम्। चन्दनमण्डितसारगन्धिकन्ति गोसीसकादिसारचन्दनेन मण्डितताय सुरभिगन्धिकं, एवरूपं सयनमारुह, तं आरुहित्वा यथासुखं सयाहि चेव निसीद चाति अत्थो।
उप्पलं चुदका समुग्गतन्ति च-कारो निपातमत्तं, उदकतो उग्गतं उट्ठितं अच्चुग्गम्म ठितं सुफुल्लमुप्पलम्। यथा तं अमनुस्ससेवितन्ति तञ्च रक्खसपरिग्गहिताय पोक्खरणिया जातत्ता निम्मनुस्सेहि सेवितं केनचि अपरिभुत्तमेव भवेय्य। एवं त्वं ब्रह्मचारिनीति एवमेव तं सुट्ठु फुल्लमुप्पलं विय तुवं ब्रह्मचारिनी। सकेसङ्गेसु अत्तनो सरीरावयवेसु केनचि अपरिभुत्तेसुयेव जरं गमिस्ससि, मुधायेव जराजिण्णा भविस्ससि।
एवं धुत्तकेन अत्तनो अधिप्पाये पकासिते थेरी सरीरसभावविभावनेन तं तत्थ विच्छिन्देन्ती ‘‘किं ते इधा’’ति गाथमाह। तस्सत्थो – आवुसो सुवण्णकारपुत्त, केसादिकुणपपूरे एकन्तेन भेदनधम्मे सुसानवड्ढने, इध इमस्मिं कायसञ्ञिते असुचिकळेवरे किं नाम तव सारन्ति सम्मतं सम्भावितं, यं दिस्वा विमनो अञ्ञतरस्मिं आरम्मणे विगतमनसङ्कप्पो, एत्थेव वा अविमनो सोमनस्सिको हुत्वा उदिक्खसि, तं मय्हं कथेहीति।
तं सुत्वा धुत्तको किञ्चापि तस्सा रूपं चातुरियसोभितं, पठमदस्सनतो पन पट्ठाय यस्मिं दिट्ठिपाते पटिबद्धचित्तो, तमेव अपदिसन्तो ‘‘अक्खीनि च तूरियारिवा’’तिआदिमाह। कामञ्चायं थेरी सुट्ठु संयतताय सन्तिन्द्रिया, ताय थिरविप्पसन्नसोम्मसन्तनयननिपातेसु कम्मानुभावनिप्फन्नेसु पसन्नपञ्चप्पसादपटिमण्डितेसु नयनेसु लब्भमाने पभाविसिट्ठचातुरिये दिट्ठिपाते, यस्मा सयं चरितहावभावविलासादिपरिकप्पवञ्चितो सो धुत्तो जातो, तस्मास्स दिट्ठिरागो सविसेसं वेपुल्लं अगमासि। तत्थ अक्खीनि च तूरियारिवाति तूरि वुच्चति मिगी, च-सद्दो निपातमत्तं, मिगच्छापाय विय ते अक्खीनीति अत्थो। ‘‘कोरियारिवा’’ति वा पाळि, कुञ्चकारकुक्कुटियाति वुत्तं होति। किन्नरियारिव पब्बतन्तरेति पब्बतकुच्छियं विचरमानाय किन्नरिवनिताय विय च ते अक्खीनीति अत्थो। तव मे नयनानि दक्खियाति तव वुत्तगुणविसेसानि नयनानि दिस्वा, भिय्यो उपरूपरि मे कामाभिरति पवड्ढति।
उप्पलसिखरोपमानि तेति रत्तुप्पलअग्गसदिसानि पम्हानि तव। विमलेति निम्मले। हाटकसन्निभेति कञ्चनरूपकस्स मुखसदिसे ते मुखे, नयनानि दक्खियाति योजना।
अपि दूरगताति दूरं ठानं गतापि। सरम्हसेति अञ्ञं किञ्चि अचिन्तेत्वा तव नयनानि एव अनुस्सरामि। आयतपम्हेति दीघपखुमे। विसुद्धदस्सनेति निम्मललोचने। न हि मत्थि तया पियत्तरो नयनाति तव नयनतो अञ्ञो कोचि मय्हं पियतरो नत्थि। तयाति हि सामिअत्थे एव करणवचनम्।
एवं चक्खुसम्पत्तिया उम्मादितस्स विय तं तं विप्पलपतो तस्स पुरिसस्स मनोरथं विपरिवत्तेन्ती थेरी ‘‘अपथेना’’तिआदिना द्वादस गाथा अभासि। तत्थ अपथेन पयातुमिच्छसीति, आवुसो सुवण्णकारपुत्त, सन्ते अञ्ञस्मिं इत्थिजने यो त्वं बुद्धसुतं बुद्धस्स भगवतो ओरसधीतरं मं मग्गयसि पत्थेसि, सो त्वं सन्ते खेमे उजुमग्गे अपथेन कण्टकनिवुतेन सभयेन कुम्मग्गेन पयातुमिच्छसि पटिपज्जितुकामोसि, चन्दं कीळनकं गवेससि चन्दमण्डलं कीळागोळकं कातुकामोसि, मेरुं लङ्घेतुमिच्छसि चतुरासीतियोजनसहस्सुब्बेधं सिनेरुपब्बतराजं लङ्घयित्वा अपरभागे ठातुकामोसि, सो त्वं मं बुद्धसुतं मग्गयसीति योजना।
इदानि तस्स अत्तनो अविसयभावं पत्थनाय च विघातावहतं दस्सेतुं ‘‘नत्थी’’तिआदि वुत्तम्। तत्थ रागो यत्थपि दानि मे सियाति यत्थ इदानि मे रागो सिया भवेय्य, तं आरम्मणं सदेवके लोके नत्थि एव। नपि नं जानामि कीरिसोति नं रागं कीरिसोतिपि न जानामि। अथ मग्गेन हतो समूलकोति अथाति निपातमत्तम्। अयोनिसोमनसिकारसङ्खातेन मूलेन समूलको रागो अरियमग्गेन हतो समुग्घातितो।
इङ्गालकुयाति अङ्गारकासुया। उज्झितोति वातुक्खित्तो विय यो कोचि, दहनिया इन्धनं वियाति अत्थो। विसपत्तोरिवाति विसगतभाजनं विय। अग्गितो कतोति अग्गितो अङ्गारतो अपगतो कतो, विसस्स लेसम्पि असेसेत्वा अपनीतो विनासितोति अत्थो।
यस्सा सिया अपच्चवेक्खितन्ति यस्सा इत्थिया इदं खन्धपञ्चकं ञाणेन अप्पटिवेक्खितं अपरिञ्ञातं सिया। सत्ता वा अनुसासितो सियाति सत्ता वा धम्मसरीरस्स अदस्सनेन यस्सा इत्थिया अननुसासितो सिया। त्वं तादिसिकं पलोभयाति, आवुसो, त्वं तथारूपं अपरिमद्दितसङ्खारं अपच्चवेक्खितलोकुत्तरधम्मं कामेहि पलोभय उपगच्छ। जानन्तिं सो इमं विहञ्ञसीति सो त्वं पवत्तिं निवत्तिञ्च याथावतो जानन्तिं पटिविद्धसच्चं इमं सुभं भिक्खुनिं आगम्म विहञ्ञसि, सम्पति आयतिञ्च विघातं दुक्खं आपज्जसि।
इदानिस्स विघातापत्तितं कारणविभावनेन दस्सेन्ती ‘‘मय्हं ही’’तिआदिमाह। तत्थ हीति हेतुअत्थे निपातो। अक्कुट्ठवन्दितेति अक्कोसे वन्दनाय च। सुखदुक्खेति सुखे च दुक्खे च, इट्ठानिट्ठविसयसमायोगे वा। सती उपट्ठिताति पच्चवेक्खणयुत्ता सति सब्बकालं उपट्ठिता। सङ्खतमसुभन्ति जानियाति तेभूमकं सङ्खारगतं किलेसासुचिपग्घरणेन असुभन्ति ञत्वा। सब्बत्थेवाति सब्बस्मिंयेव भवत्तये मय्हं मनो तण्हालेपादिना न उपलिम्पति।
मग्गट्ठङ्गिकयानयायिनीति अट्ठङ्गिकमग्गसङ्खातेन अरिययानेन निब्बानपुरं यायिनी उपगता। उद्धटसल्लाति अत्तनो सन्तानतो समुद्धटरागादिसल्ला।
सुचित्तिताति हत्थपादमुखादिआकारेन सुट्ठु चित्तिता विरचिता। सोम्भाति सुम्भका। दारुकपिल्लकानि वाति दारुदण्डादीहि उपरचितरूपकानि। तन्तीहीति न्हारुसुत्तकेहि। खीलकेहीति हत्थपादपिट्ठिकण्णादिअत्थाय ठपितदण्डेहि। विनिबद्धाति विविधेनाकारेन बद्धा। विविधं पनच्चकाति यन्तसुत्तादीनं अञ्छनविस्सज्जनादिना पट्ठपितनच्चका, पनच्चन्ता विय दिट्ठाति योजना।
तम्हुद्धटे तन्तिखीलकेति सन्निवेसविसिट्ठरचनाविसेसयुत्तं उपादाय रूपकसमञ्ञा तम्हि तन्तिम्हि खीलके च ठानतो उद्धटे बन्धन्तो विस्सट्ठे, विसुं करणेन अञ्ञमञ्ञं विकले, तहिं तहिं खिपनेन परिक्रिते विकिरिते। न विन्देय्य खण्डसो कतेति पोत्थकरूपस्स अवयवे खण्डाखण्डिते कते पोत्थकरूपं न विन्देय्य, न उपलभेय्य। एवं सन्ते किम्हि तत्थ मनं निवेसये तस्मिं पोत्थकरूपावयवे किम्हि किं खाणुके, उदाहु रज्जुके, मत्तिकापिण्डादिके वा मनं मनसञ्ञं निवेसेय्य, विसङ्खारे अवयवे सा सञ्ञा कदाचिपि नपतेय्याति अत्थो।
तथूपमाति तंसदिसा तेन पोत्थकरूपेन सदिसा। किन्ति चे आह ‘‘देहकानी’’तिआदि। तत्थ देहकानीति हत्थपादमुखादिदेहावयवा। मन्ति मे पटिबद्धा उपट्ठहन्ति। तेहि धम्मेहीति तेहि पथविआदीहि च चक्खादीहि च धम्मेहि। विना न वत्तन्तीति न हि तथा तथा सन्निविट्ठे पथविआदिधम्मे मुञ्चित्वा देहा नाम सन्ति। धम्मेहि विना न वत्ततीति देहो अवयवेहि अवयवधम्मेहि विना न वत्तति न उपलब्भति। एवं सन्ते किम्हि तत्थ मनं निवेसयेति किम्हि किं पथवियं, उदाहु आपादिके देहोति वा हत्थपादादीनीति वा मनं मनसञ्ञं निवेसेय्य। यस्मा पथविआदिपसादधम्ममत्ते एसा समञ्ञा, यदिदं देहोति वा हत्थपादादीनीति वा सत्तोति वा इत्थीति वा पुरिसोति वा, तस्मा न एत्थ जानतो कोचि अभिनिवेसो होतीति।
यथा हरितालेन मक्खितं, अद्दस चित्तिकं भित्तिया कतन्ति यथा कुसलेन चित्तकारेन भित्तियं हरितालेन मक्खितं लित्तं तेन लेपं दत्वा कतं आलिखितं चित्तिकं इत्थिरूपं अद्दस पस्सेय्य। तत्थ या उपथम्भनखेपनादिकिरियासम्पत्तिया मानुसिका नु खो अयं भित्ति अपस्साय ठिताति सञ्ञा, सा निरत्थका मनुस्सभावसङ्खातस्स अत्थस्स तत्थ अभावतो, मानुसीति पन केवलं तहिं तस्स च विपरीतदस्सनं, याथावतो गहणं न होति, धम्मपुञ्जमत्ते इत्थिपुरिसादिगहणम्पि एवं सम्पदमिदं दट्ठब्बन्ति अधिप्पायो।
मायं विय अग्गतो कतन्ति मायाकारेन पुरतो उपट्ठापितं मायासदिसम्। सुपिनन्तेव सुवण्णपादपन्ति सुपिनमेव सुपिनन्तं, तत्थ उपट्ठितसुवण्णमयरुक्खं विय। उपगच्छसि अन्ध रित्तकन्ति अन्धबाल रित्तकं तुच्छकं अन्तोसाररहितं इमं अत्तभावं ‘‘एतं ममा’’ति सारवन्तं विय उपगच्छसि अभिनिविससि। जनमज्झेरिव रुप्परूपकन्ति मायाकारेन महाजनमज्झे दस्सितं रूपियरूपसदिसं सारं विय उपट्ठहन्तं, असारन्ति अत्थो।
वट्टनिरिवाति लाखाय गुळिका विय। कोटरोहिताति कोटरे रुक्खसुसिरे ठपिता। मज्झे पुब्बुळकाति अक्खिदलमज्झे ठितजलपुब्बुळसदिसा। सअस्सुकाति अस्सुजलसहिता। पीळकोळिकाति अक्खिगूथको। एत्थ जायतीति एतस्मिं अक्खिमण्डले उभोसु कोटीसु विसगन्धं वायन्तो निब्बत्तति। पीळकोळिकाति वा अक्खिदलेसु निब्बत्तनका पीळका वुच्चति। विविधाति सेतनीलमण्डलानञ्चेव रत्तपीतादीनं सत्तन्नं पटलानञ्च वसेन अनेकविधा। चक्खुविधाति चक्खुभागा चक्खुप्पकारा वा तस्स अनेककलापगतभावतो। पिण्डिताति समुदिता।
एवं चक्खुस्मिं सारज्जन्तस्स चक्खुनो असुभतं अनवट्ठितताय अनिच्चतञ्च विभावेसि । विभावेत्वा च यथा नाम कोचि लोभनीयं भण्डं गहेत्वा चोरकन्तारं पटिपज्जन्तो चोरेहि पलिबुद्धो तं लोभनीयभण्डं दत्वा गच्छति, एवमेव चक्खुम्हि सारत्तेन तेन पुरिसेन पलिबुद्धा थेरी अत्तनो चक्खुं उप्पाटेत्वा तस्स अदासि। तेन वुत्तं ‘‘उप्पाटिय चारुदस्सना’’तिआदि। तत्थ उप्पाटियाति उप्पाटेत्वा चक्खुकूपतो नीहरित्वा। चारुदस्सनाति पियदस्सना मनोहरदस्सना। न च पज्जित्थाति तस्मिं चक्खुस्मिं सङ्गं नापज्जि। असङ्गमानसाति कत्थचिपि आरम्मणे अनासत्तचित्ता। हन्द ते चक्खुन्ति तया कामितं ततो एव मया दिन्नत्ता ते चक्खुसञ्ञितं असुचिपिण्डं गण्ह, गहेत्वा हरस्सु पसादयुत्तं इच्छितं ठानं नेहि।
तस्स च विरमासि तावदेति तस्स धुत्तपुरिसस्स तावदेव अक्खिम्हि उप्पाटितक्खणे एव रागो विगच्छि। तत्थाति अक्खिम्हि, तस्सं वा थेरियम्। अथ वा तत्थाति तस्मिंयेव ठाने। खमापयीति खमापेसि। सोत्थि सिया ब्रह्मचारिनीति सेट्ठचारिनि महेसिके तुय्हं आरोग्यमेव भवेय्य। न पुनो एदिसकं भविस्सतीति इतो परं एवरूपं अनाचारचरणं न भविस्सति, न करिस्सामीति अत्थो।
आसादियाति घट्टेत्वा। एदिसन्ति एवरूपं सब्बत्थ वीतरागम्। अग्गिं पज्जलितंव लिङ्गियाति पज्जलितं अग्गिं आलिङ्गेत्वा विय।
ततोति तस्मा धुत्तपुरिसा। सा भिक्खुनीति सा सुभा भिक्खुनी। अगमी बुद्धवरस्स सन्तिकन्ति सम्मासम्बुद्धस्स सन्तिकं उपगच्छि उपसङ्कमि। पस्सिय वरपुञ्ञलक्खणन्ति उत्तमेहि पुञ्ञसम्भारेहि निब्बत्तमहापुरिसलक्खणं दिस्वा। यथा पुराणकन्ति पोराणं विय उप्पाटनतो पुब्बे विय चक्खु पटिपाकतिकं अहोसि। यमेत्थ अन्तरन्तरा न वुत्तं, तं वुत्तनयत्ता सुविञ्ञेय्यमेव।
सुभाजीवकम्बवनिकाथेरीगाथावण्णना निट्ठिता।
तिंसनिपातवण्णना निट्ठिता।