१२. सोळसनिपातो

१२. सोळसनिपातो

१. पुण्णाथेरीगाथावण्णना

सोळसनिपाते उदहारी अहं सीतेतिआदिका पुण्णाय थेरिया गाथा। अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा हेतुसम्पन्नताय सञ्जातसंवेगा भिक्खुनीनं सन्तिकं गन्त्वा धम्मं सुत्वा लद्धप्पसादा पब्बजित्वा परिसुद्धसीला तीणि पिटकानि उग्गहेत्वा बहुस्सुता धम्मधरा धम्मकथिका च अहोसि। यथा च विपस्सिस्स भगवतो सासने, एवं सिखिस्स वेस्सभुस्स ककुसन्धस्स कोणागमनस्स कस्सपस्स च भगवतो सासने पब्बजित्वा सीलसम्पन्ना बहुस्सुता धम्मधरा धम्मकथिका च अहोसि। मानधातुकत्ता पन किलेसे समुच्छिन्दितुं नासक्खि। मानोपनिस्सयवसेन कम्मस्स कतत्ता इमस्मिं बुद्धुप्पादे अनाथपिण्डिकस्स सेट्ठिनो घरदासिया कुच्छिम्हि निब्बत्ति, पुण्णातिस्सा नामं अहोसि। सा सीहनादसुत्तन्तदेसनाय (म॰ नि॰ १.१४६ आदयो) सोतापन्ना हुत्वा पच्छा उदकसुद्धिकं ब्राह्मणं दमेत्वा सेट्ठिना सम्भाविता हुत्वा तेन भुजिस्सभावं पापिता तं पब्बज्जं अनुजानापेत्वा पब्बजित्वा विपस्सनाय कम्मं करोन्ती न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेरी २.४.१८४-२०३) –
‘‘विपस्सिनो भगवतो, सिखिनो वेस्सभुस्स च।
ककुसन्धस्स मुनिनो, कोणागमनतादिनो॥
‘‘कस्सपस्स च बुद्धस्स, पब्बजित्वान सासने।
भिक्खुनी सीलसम्पन्ना, निपका संवुतिन्द्रिया॥
‘‘बहुस्सुता धम्मधरा, धम्मत्थपटिपुच्छिका।
उग्गहेता च धम्मानं, सोता पयिरुपासिता॥
‘‘देसेन्ती जनमज्झेहं, अहोसिं जिनसासने।
बाहुसच्चेन तेनाहं, पेसला अभिमञ्ञिसं॥
‘‘पच्छिमे च भवे दानि, सावत्थियं पुरुत्तमे।
अनाथपिण्डिनो गेहे, जाताहं कुम्भदासिया॥
‘‘गता उदकहारियं, सोत्थियं दिजमद्दसम्।
सीतट्टं तोयमज्झम्हि, तं दिस्वा इदमब्रविं॥
‘‘उदहारी अहं सीते, सदा उदकमोतरिम्।
अय्यानं दण्डभयभीता, वाचादोसभयट्टिता॥
‘‘कस्स ब्राह्मण त्वं भीतो, सदा उदकमोतरि।
वेधमानेहि गत्तेहि, सीतं वेदयसे भुसं॥
‘‘जानन्ती वत मं भोति, पुण्णिके परिपुच्छसि।
करोन्तं कुसलं कम्मं, रुन्धन्तं कतपापकं॥
‘‘यो च वुड्ढो दहरो वा, पापकम्मं पकुब्बति।
दकाभिसेचना सोपि, पापकम्मा पमुच्चति॥
‘‘उत्तरन्तस्स अक्खासिं, धम्मत्थसंहितं पदम्।
तञ्च सुत्वा स संविग्गो, पब्बजित्वारहा अहु॥
‘‘पूरेन्ती ऊनकसतं, जाता दासिकुले यतो।
ततो पुण्णाति नामं मे, भुजिस्सं मं अकंसु ते॥
‘‘सेट्ठिं ततोनुजानेत्वा, पब्बजिं अनगारियम्।
न चिरेनेव कालेन, अरहत्तमपापुणिं॥
‘‘इद्धीसु च वसी होमि, दिब्बाय सोतधातुया।
चेतोपरियञाणस्स, वसी होमि महामुने॥
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितम्।
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो॥
‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च।
ञाणं मे विमलं सुद्धं, बुद्धसेट्ठस्स वाहसा॥
‘‘भावनाय महापञ्ञा, सुतेनेव सुताविनी।
मानेन नीचकुलजा, न हि कम्मं विनस्सति॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –
२३६.
‘‘उदहारी अहं सीते, सदा उदकमोतरिम्।
अय्यानं दण्डभयभीता, वाचादोसभयट्टिता॥
२३७.
‘‘कस्स ब्राह्मण त्वं भीतो, सदा उदकमोतरि।
वेधमानेहि गत्तेहि, सीतं वेदयसे भुसं॥
२३८.
‘‘जानन्ती वत मं भोति, पुण्णिके परिपुच्छसि।
करोन्तं कुसलं कम्मं, रुन्धन्तं कतपापकं॥
२३९.
‘‘यो च वुड्ढो दहरो वा, पापकम्मं पकुब्बति।
दकाभिसेचना सोपि, पापकम्मा पमुच्चति॥
२४०.
‘‘को नु ते इदमक्खासि, अजानन्तस्स अजानको।
‘दकाभिसेचना नाम, पापकम्मा पमुच्चति’॥
२४१.
‘‘सग्गं नून गमिस्सन्ति, सब्बे मण्डूककच्छपा।
नागा च सुसुमारा च, ये चञ्ञे उदके चरा॥
२४२.
‘‘ओरब्भिका सूकरिका, मच्छिका मिगबन्धका।
चोरा च वज्झघाता च, ये चञ्ञे पापकम्मिनो।
दकाभिसेचना तेपि, पापकम्मा पमुच्चरे॥
२४३.
‘‘सचे इमा नदियो ते, पापं पुब्बे कतं वहुम्।
पुञ्ञम्पि मा वहेय्युं ते, तेन त्वं परिबाहिरो॥
२४४.
‘‘यस्स ब्राह्मण त्वं भीतो, सदा उदकमोतरि।
तमेव ब्रह्मे माकासि, मा ते सीतं छविं हने॥
२४५.
‘‘कुम्मग्गपटिपन्नं मं, अरियमग्गं समानयि।
दकाभिसेचना भोति, इमं साटं ददामि ते॥
२४६.
‘‘तुय्हेव साटको होतु, नाहमिच्छामि साटकम्।
सचे भायसि दुक्खस्स, सचे ते दुक्खमप्पियं॥
२४७.
‘‘माकासि पापकं कम्मं, आवि वा यदि वा रहो।
सचे च पापकं कम्मं, करिस्ससि करोसि वा॥
२४८.
‘‘न ते दुक्खा पमुत्यत्थि, उपेच्चापि पलायतो।
सचे भायसि दुक्खस्स, सचे ते दुक्खमप्पियं॥
२४९.
‘‘उपेहि सरणं बुद्धं, धम्मं सङ्घञ्च तादिनम्।
समादियाहि सीलानि, तं ते अत्थाय हेहिति॥
२५०.
‘‘उपेमि सरणं बुद्धं, धम्मं सङ्घञ्च तादिनम्।
समादियामि सीलानि, तं मे अत्थाय हेहिति॥
२५१.
‘‘ब्रह्मबन्धु पुरे आसिं, अज्जम्हि सच्चब्राह्मणो।
तेविज्जो वेदसम्पन्नो, सोत्तियो चम्हि न्हातको’’ति॥ –
इमा गाथा अभासि।
तत्थ उदहारीति घटेन उदकं वाहिका। सीते तदा उदकमोतरिन्ति सीतकालेपि सब्बदा रत्तिन्दिवं उदकं ओतरिम्। यदा यदा अय्यकानं उदकेन अत्थो, तदा तदा उदकं पाविसिं, उदकमोतरित्वा उदकं उपनेसिन्ति अधिप्पायो। अय्यानं दण्डभयभीताति अय्यकानं दण्डभयेन भीता। वाचादोसभयट्टिताति वचीदण्डभयेन चेव दोसभयेन च अट्टिता पीळिता, सीतेपि उदकमोतरिन्ति योजना।
अथेकदिवसं पुण्णा दासी घटेन उदकं आनेतुं उदकतित्थं गता। तत्थ अद्दस अञ्ञतरं ब्राह्मणं उदकसुद्धिकं हिमपातसमये महति सीते वत्तमाने पातोव उदकं ओतरित्वा ससीसं निमुज्जित्वा मन्ते जप्पित्वा उदकतो उट्ठहित्वा अल्लवत्थं अल्लकेसं पवेधन्तं दन्तवीणं वादयमानम्। तं दिस्वा करुणाय सञ्चोदितमानसा ततो नं दिट्ठिगता विवेचेतुकामा ‘‘कस्स, ब्राह्मण, त्वं भीतो’’ति गाथमाह। तत्थ कस्स, ब्राह्मण, त्वं कुतो च नाम भयहेतुतो भीतो हुत्वा सदा उदकमोतरि सब्बकालं सायं पातं उदकं ओतरि। ओतरित्वा च वेधमानेहि कम्पमानेहि गत्तेहि सरीरावयवेहि सीतं वेदयसे भुसं सीतदुक्खं अतिविय दुस्सहं पटिसंवेदयसि पच्चनुभवसि।
जानन्ती वत मं भोतीति, भोति पुण्णिके, त्वं तं उपचितं पापकम्मं रुन्धन्तं निवारणसमत्थं कुसलं कम्मं इमिना उदकोरोहनेन करोन्तं मं जानन्ती वत परिपुच्छसि।
ननु अयमत्थो लोके पाकटो एव। कथापि मयं तुय्हं वदामाति दस्सेन्तो ‘‘यो च वुड्ढो’’ति गाथमाह। तस्सत्थो – वुड्ढो वा दहरो वा मज्झिमो वा यो कोचि हिंसादिभेदं पापकम्मं पकुब्बति अतिविय करोति, सोपि भुसं पापकम्मनिरतो दकाभिसेचना सिनानेन ततो पापकम्मा पमुच्चति अच्चन्तमेव विमुच्चतीति।
तं सुत्वा पुण्णिका तस्स पटिवचनं देन्ती ‘‘को नु ते’’तिआदिमाह। तत्थ को नु ते इदमक्खासि, अजानन्तस्स अजानकोति कम्मविपाकं अजानन्तस्स ते सब्बेन सब्बं कम्मविपाकं अजानतो अजानको अविद्दसु बालो उदकाभिसेचनहेतु पापकम्मतो पमुच्चतीति, इदं अत्थजातं को नु नाम अक्खासि, न सो सद्धेय्यवचनो, नापि चेतं युत्तन्ति अधिप्पायो।
इदानिस्स तमेव युत्तिअभावं विभावेन्ती ‘‘सग्गं नून गमिस्सन्ती’’तिआदिमाह। तत्थ नागाति विज्झसा। सुसुमाराति कुम्भीला। ये चञ्ञे उदके चराति ये चञ्ञेपि वारिगोचरा मच्छमकरनन्दियावत्तादयो च, तेपि सग्गं नून गमिस्सन्ति देवलोकं उपपज्जिस्सन्ति मञ्ञे, उदकाभिसेचना पापकम्मतो मुत्ति होति चेति अत्थो।
ओरब्भिकाति उरब्भघातका। सूकरिकाति सूकरघातका। मच्छिकाति केवट्टा। मिगबन्धकाति मागविका। वज्झघाताति वज्झघातकम्मे नियुत्ता।
पुञ्ञम्पि मा वहेय्युन्ति इमा अचिरवतिआदयो नदियो यथा तया पुब्बे कतं पापं तत्थ उदकाभिसेचनेन सचे वहुं नीहरेय्युं, तथा तया कतं पुञ्ञम्पि इमा नदियो वहेय्युं पवाहेय्युम्। तेन त्वं परिबाहिरो अस्स तथा सति तेन पुञ्ञकम्मेन त्वं परिबाहिरो विरहितोव भवेय्याति न चेतं युत्तन्ति अधिप्पायो। यथा वा उदकेन उदकोरोहकस्स पुञ्ञपवाहनं न होति, एवं पापपवाहनम्पि न होति एव। कस्मा? न्हानस्स पापहेतूनं अप्पटिपक्खभावतो। यो यं विनासेति, सो तस्स पटिपक्खो। यथा आलोको अन्धकारस्स, विज्जा च अविज्जाय, न एवं न्हानं पापस्स। तस्मा निट्ठमेत्थ गन्तब्बं ‘‘न उदकाभिसेचना पापतो परिमुत्ती’’ति। तेनाह भगवा –
‘‘न उदकेन सुची होति, बह्वेत्थ न्हायती जनो।
यम्हि सच्चञ्च धम्मो च, सो सुची सो च ब्राह्मणो’’ति॥ (उदा॰ ९; नेत्ति॰ १०४)।
इदानि यदि पापं पवाहेतुकामोसि, सब्बेन सब्बं पापं मा करोहीति दस्सेतुं ‘‘यस्स, ब्राह्मणा’’ति गाथमाह। तत्थ तमेव ब्रह्मे माकासीति यतो पापतो त्वं भीतो, तमेव पापं ब्रह्मे, ब्राह्मण, त्वं मा अकासि। उदकोरोहनं पन ईदिसे सीतकाले केवलं सरीरमेव बाधति । तेनाह – ‘‘मा ते सीतं छविं हने’’ति, ईदिसे सीतकाले उदकाभिसेचनेन जातसीतं तव सरीरच्छविं मा हनेय्य मा बाधेसीति अत्थो।
कुम्मग्गपटिपन्नं मन्ति ‘‘उदकाभिसेचनेन सुद्धि होती’’ति इमं कुम्मग्गं मिच्छागाहं पटिपन्नं पग्गय्ह ठितं मम्। अरियमग्गं समानयीति ‘‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा’’ति (दी॰ नि॰ २.९०; ध॰ प॰ १८३; नेत्ति॰ ३०, ११६, १२४; पेटको॰ २९) इमं बुद्धादीहि अरियेहि गतमग्गं समानयि, सम्मदेव उपनेसि, तस्मा भोति इमं साटकं तुट्ठिदानं आचरियभागं तुय्हं ददामि, तं पटिग्गण्हाति अत्थो।
सा तं पटिक्खिपित्वा धम्मं कथेत्वा सरणेसु सीलेसु च पतिट्ठापेतुं ‘‘तुय्हेव साटको होतु, नाहमिच्छामि साटक’’न्ति वत्वा ‘‘सचे भायसि दुक्खस्सा’’तिआदिमाह। तस्सत्थो – यदि तुवं सकलापायिके सुगतियञ्च अफासुकतादोभग्गतादिभेदा दुक्खा भायसि। यदि ते तं अप्पियं न इट्ठम्। आवि वा परेसं पाकटभावेन अप्पटिच्छन्नं कत्वा कायेन वाचाय पाणातिपातादिवसेन वा यदि वा रहो अपाकटभावेन पटिच्छन्नं कत्वा मनोद्वारेयेव अभिज्झादिवसेन वा अणुमत्तम्पि पापकं लामकं कम्मं माकासि मा करि। अथ पन तं पापकम्मं आयतिं करिस्ससि, एतरहि करोसि वा, ‘‘निरयादीसु चतूसु अपायेसु मनुस्सेसु च तस्स फलभूतं दुक्खं इतो एत्तो वा पलायन्ते मयि नानुबन्धिस्सती’’ति अधिप्पायेन उपेच्च सञ्चिच्च पलायतोपि ते ततो पापतो मुत्ति मोक्खा नत्थि, गतिकालादिपच्चयन्तरसमवाये सति विपच्चते एवाति अत्थो। ‘‘उप्पच्चा’’ति वा पाठो, उप्पतित्वाति अत्थो। एवं पापस्स अकरणेन दुक्खाभावं दस्सेत्वा इदानि पुञ्ञस्स करणेनपि तं दस्सेतुं ‘‘सचे भायसी’’तिआदि वुत्तम्। तत्थ तादिनन्ति दिट्ठादीसु तादिभावप्पत्तम्। यथा वा पुरिमका सम्मासम्बुद्धा पस्सितब्बा, तथा पस्सितब्बतो तादि, तं बुद्धं सरणं उपेहीति योजना। धम्मसङ्घेसुपि एसेव नयो। तादीनं वरबुद्धानं धम्मं, अट्ठन्नं अरियपुग्गलानं सङ्घं समूहन्ति योजना। तन्ति सरणगमनं सीलानं समादानञ्च। हेहितीति भविस्सति।
सो ब्राह्मणो सरणेसु सीलेसु च पतिट्ठाय अपरभागे सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा घटेन्तो वायमन्तो न चिरस्सेव तेविज्जो हुत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानेन्तो ‘‘ब्रह्मबन्धू’’ति गाथमाह।
तस्सत्थो – अहं पुब्बे ब्राह्मणकुले उप्पत्तिमत्तेन ब्रह्मबन्धु नामासिम्। तथा इरुब्बेदादीनं अज्झेनादिमत्तेन तेविज्जो वेदसम्पन्नो सोत्तियो न्हातको च नामासिम्। इदानि सब्बसो बाहितपापताय सच्चब्राह्मणो परमत्थब्राह्मणो, विज्जत्तयाधिगमेन तेविज्जो, मग्गञाणसङ्खातेन वेदेन समन्नागतत्ता वेदसम्पन्नो, नित्थरसब्बपापताय न्हातको च अम्हीति। एत्थ च ब्राह्मणेन वुत्तगाथापि अत्तना वुत्तगाथापि पच्छा थेरिया पच्चेकं भासिताति सब्बा थेरिया गाथा एव जाताति।
पुण्णाथेरीगाथावण्णना निट्ठिता।
सोळसनिपातवण्णना निट्ठिता।