३. तिकनिपातो
१. अपरासामाथेरीगाथावण्णना
तिकनिपाते पण्णवीसतिवस्सानीतिआदिका अपराय सामाय थेरिया गाथा। अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती विपस्सिस्स भगवतो काले चन्दभागाय नदिया तीरे किन्नरयोनियं निब्बत्ति। सा तत्थ किन्नरेहि सद्धिं कीळापसुता विचरति। अथेकदिवसं सत्था तस्सा कुसलबीजरोपनत्थं तत्थ गन्त्वा नदीतीरे चङ्कमि। सा भगवन्तं दिस्वा हट्ठतुट्ठा सळलपुप्फानि आदाय सत्थु सन्तिकं गन्त्वा वन्दित्वा तेहि पुप्फेहि भगवन्तं पूजेसि। सा तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्ती इमस्मिं बुद्धुप्पादे कोसम्बियं कुलघरे निब्बत्तित्वा वयप्पत्ता सामावतिया सहायिका हुत्वा तस्सा मतकाले संवेगजाता पब्बजित्वा पञ्चवीसति वस्सानि चित्तसमाधानं अलभित्वा महल्लिकाकाले सुगतोवादं लभित्वा विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेरी २.२.२२-२९) –
‘‘चन्दभागानदीतीरे, अहोसिं किन्नरी तदा।
अद्दसाहं देवदेवं, चङ्कमन्तं नरासभं॥
‘‘ओचिनित्वान सळलं, बुद्धसेट्ठस्सदासहम्।
उपसिङ्घि महावीरो, सळलं देवगन्धिकं॥
‘‘पटिग्गहेत्वा सम्बुद्धो, विपस्सी लोकनायको।
उपसिङ्घि महावीरो, पेक्खमानाय मे तदा॥
‘‘अञ्जलिं पग्गहेत्वान, वन्दित्वा द्विपदुत्तमम्।
सकं चित्तं पसादेत्वा, ततो पब्बतमारुहिं॥
‘‘एकनवुतितो कप्पे, यं पुप्फमददिं तदा।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –
३९.
‘‘पण्णवीसति वस्सानि, यतो पब्बजिताय मे।
नाभिजानामि चित्तस्स, समं लद्धं कुदाचनं॥
४०.
‘‘अलद्धा चेतसो सन्तिं, चित्ते अवसवत्तिनी।
ततो संवेगमापादिं, सरित्वा जिनसासनं॥
४१.
‘‘बहूहि दुक्खधम्मेहि, अप्पमादरताय मे।
तण्हक्खयो अनुप्पत्तो, कतं बुद्धस्स सासनम्।
अज्ज मे सत्तमी रत्ति, यतो तण्हा विसोसिता’’ति॥ –
इमा गाथा अभासि।
तत्थ चित्तस्स समन्ति चित्तस्स वूपसमं, चेतोसमथमग्गफलसमाधीति अत्थो।
ततोति तस्मा चित्तवसं वत्तेतुं असमत्थभावतो। संवेगमापादिन्ति सत्थरि धरन्तेपि पब्बजितकिच्चं मत्थकं पापेतुं असक्कोन्ती पच्छा कथं पापयिस्सामीति संवेगं ञाणुत्रासं आपज्जिम्। सरित्वा जिनसासनन्ति काणकच्छपोपमादिसत्थुओवादं (सं॰ नि॰ ५.१११७; म॰ नि॰ ३.२५२) अनुस्सरित्वा। सेसं वुत्तनयमेव।
अपरासामाथेरीगाथावण्णना निट्ठिता।
२. उत्तमाथेरीगाथावण्णना
चतुक्खत्तुं पञ्चक्खत्तुन्तिआदिका उत्तमाय थेरिया गाथा। अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती विपस्सिस्स भगवतो काले बन्धुमतीनगरे अञ्ञतरस्स कुटुम्बिकस्स गेहे घरदासी हुत्वा निब्बत्ति। सा वयप्पत्ता अत्तनो अय्यकानं वेय्यावच्चं करोन्ती जीवति। तेन च समयेन बन्धुमराजा पुण्णमीदिवसे उपोसथिको हुत्वा पुरेभत्तं दानानि दत्वा पच्छाभत्तं गन्त्वा धम्मं सुणाति। अथ महाजना यथा राजा पटिपज्जति, तथेव पुण्णमीदिवसे उपोसथङ्गानि समादाय वत्तन्ति। अथस्सा दासिया एतदहोसि – ‘‘एतरहि खो महाराजा महाजना च उपोसथङ्गानि समादाय वत्तन्ति, यंनूनाहं उपोसथदिवसेसु उपोसथसीलं समादाय वत्तेय्य’’न्ति। सा तथा करोन्ती सुपरिसुद्धं उपोसथसीलं रक्खित्वा तावतिंसेसु निब्बत्ता अपरापरं सुगतीसुयेव संसरन्ती इमस्मिं बुद्धुप्पादे सावत्थियं सेट्ठिकुले निब्बत्तित्वा विञ्ञुतं पत्वा पटाचाराय थेरिया सन्तिके धम्मं सुत्वा पब्बजित्वा विपस्सनं पट्ठपेत्वा तं मत्थकं पापेतुं नासक्खि। पटाचारा थेरी तस्सा चित्ताचारं ञत्वा ओवादमदासि। सा तस्सा ओवादे ठत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेरी २.२.१-२१) –
‘‘नगरे बन्धुमतिया, बन्धुमा नाम खत्तियो।
दिवसे पुण्णमाय सो, उपवसि उपोसथं॥
‘‘अहं तेन समयेन, कुम्भदासी अहं तहिम्।
दिस्वा सराजकं सेनं, एवाहं चिन्तयिं तदा॥
‘‘राजापि रज्जं छड्डेत्वा, उपवसि उपोसथम्।
सफलं नून तं कम्मं, जनकायो पमोदितो॥
‘‘योनिसो पच्चवेक्खित्वा, दुग्गच्चञ्च दलिद्दतम्।
मानसं सम्पहंसित्वा, उपवसिं उपोसथं॥
‘‘अहं उपोसथं कत्वा, सम्मासम्बुद्धसासने।
तेन कम्मेन सुकतेन, तावतिंसमगच्छहं॥
‘‘तत्थ मे सुकतं ब्यम्हं, उब्भयोजनमुग्गतम्।
कूटागारवरूपेतं, महासनसुभूसितं॥
‘‘अच्छरा सतसहस्सा, उपतिट्ठन्ति मं सदा।
अञ्ञे देवे अतिक्कम्म, अतिरोचामि सब्बदा॥
‘‘चतुसट्ठिदेवराजूनं, महेसित्तमकारयिम्।
तेसट्ठिचक्कवत्तीनं, महेसित्तमकारयिं॥
‘‘सुवण्णवण्णा हुत्वान, भवेसु संसरामहम्।
सब्बत्थ पवरा होमि, उपोसथस्सिदं फलं॥
‘‘हत्थियानं अस्सयानं, रथयानञ्च सीविकम्।
लभामि सब्बमेवेतं, उपोसथस्सिदं फलं॥
‘‘सोण्णमयं रूपिमयं, अथोपि फलिकामयम्।
लोहितङ्गमयञ्चेव, सब्बं पटिलभामहं॥
‘‘कोसेय्यकम्बलियानि, खोमकप्पासिकानि च।
महग्घानि च वत्थानि, सब्बं पटिलभामहं॥
‘‘अन्नं पानं खादनीयं, वत्थसेनासनानि च।
सब्बमेतं पटिलभे, उपोसथस्सिदं फलं॥
‘‘वरगन्धञ्च मालञ्च, चुण्णकञ्च विलेपनम्।
सब्बमेतं पटिलभे, उपोसथस्सिदं फलं॥
‘‘कूटागारञ्च पासादं, मण्डपं हम्मियं गुहम्।
सब्बमेतं पटिलभे, उपोसथस्सिदं फलं॥
‘‘जातिया सत्तवस्साहं, पब्बजिं अनगारियम्।
अड्ढमासे असम्पत्ते, अरहत्तमपापुणिं॥
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता।
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो॥
‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, उपोसथस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –
४२.
‘‘चतुक्खत्तुं पञ्चक्खत्तुं, विहारा उपनिक्खमिम्।
अलद्धा चेतसो सन्तिं, चित्ते अवसवत्तिनी॥
४३.
‘‘सा भिक्खुनिं उपागच्छिं, या मे सद्धायिका अहु।
सा मे धम्ममदेसेसि, खन्धायतनधातुयो॥
४४.
‘‘तस्सा धम्मं सुणित्वान, यथा मं अनुसासि सा।
सत्ताहं एकपल्लङ्केन, निसीदिं पीतिसुखसमप्पिता।
अट्ठमिया पादे पसारेसिं, तमोखन्धं पदालिया’’ति॥ –
इमा गाथा अभासि।
तत्थ सा भिक्खुनिं उपागच्छिं , या मे सद्धायिका अहूति या मया सद्धातब्बा सद्धेय्यवचना अहोसि, तं भिक्खुनिं साहं उपगच्छिं उपसङ्कमिं, पटाचाराथेरिं सद्धाय वदति। ‘‘सा भिक्खुनी उपगच्छि, या मे साधयिका’’तिपि पाठो। सा पटाचारा भिक्खुनी अनुकम्पाय मं उपगच्छि, या मय्हं सदत्थस्स साधिकाति अत्थो। सा मे धम्ममदेसेसि, खन्धायतनधातुयोति सा पटाचारा थेरी ‘‘इमे पञ्चक्खन्धा, इमानि द्वादसायतनानि, इमा अट्ठारस धातुयो’’ति खन्धादिके विभजित्वा दस्सेन्ती मय्हं धम्मं देसेसि।
तस्सा धम्मं सुणित्वानाति तस्सा पटिसम्भिदाप्पत्ताय थेरिया सन्तिके खन्धादिविभागपुब्बङ्गमं अरियमग्गं पापेत्वा देसितसण्हसुखुमविपस्सनाधम्मं सुत्वा। यथा मं अनुसासि साति सा थेरी यथा मं अनुसासि ओवदि, तथा पटिपज्जन्ती पटिपत्तिं मत्थकं पापेत्वापि सत्ताहं एकपल्लङ्केन निसीदिम्। कथं? पीतिसुखसमप्पिताति झानमयेन पीतिसुखेन समङ्गीभूता। अट्ठमिया पादे पसारेसिं, तमोखन्धं पदालियाति अनवसेसं मोहक्खन्धं अग्गमग्गेन पदालेत्वा अट्ठमे दिवसे पल्लङ्कं भिन्दन्ती पादे पसारेसिम्। इदमेव चस्सा अञ्ञाब्याकरणं अहोसि।
उत्तमाथेरीगाथावण्णना निट्ठिता।
३. अपरा उत्तमाथेरीगाथावण्णना
ये इमे सत्त बोज्झङ्गातिआदिका अपराय उत्तमाय थेरिया गाथा। अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती विपस्सिस्स भगवतो काले बन्धुमतीनगरे कुलदासी हुत्वा निब्बत्ति। सा एकदिवसं सत्थु सावकं एकं खीणासवत्थेरं पिण्डाय चरन्तं दिस्वा पसन्नमानसा तीणि मोदकानि अदासि। सा तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्ती इमस्मिं बुद्धुप्पादे कोसलजनपदे अञ्ञतरस्मिं ब्राह्मणमहासालकुले निब्बत्तित्वा विञ्ञुतं पत्ता जनपदचारिकं चरन्तस्स सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धा पब्बजित्वा नचिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेरी २.२.३०-३६) –
‘‘नगरे बन्धुमतिया, कुम्भदासी अहोसहम्।
मम भागं गहेत्वान, गच्छं उदकहारिका॥
‘‘पन्थम्हि समणं दिस्वा, सन्तचित्तं समाहितम्।
पसन्नचित्ता सुमना, मोदके तीणिदासहं॥
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
एकनवुतिकप्पानि, विनिपातं न गच्छहं॥
‘‘सम्पत्ति तं करित्वान, सब्बं अनुभविं अहम्।
मोदके तीणि दत्वान, पत्ताहं अचलं पदं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –
४५.
‘‘ये इमे सत्त बोज्झङ्गा, मग्गा निब्बानपत्तिया।
भाविता ते मया सब्बे, यथा बुद्धेन देसिता॥
४६.
‘‘सुञ्ञतस्सानिमित्तस्स, लाभिनीहं यदिच्छकम्।
ओरसा धीता बुद्धस्स, निब्बानाभिरता सदा॥
४७.
‘‘सब्बे कामा समुच्छिन्ना, ये दिब्बा ये च मानुसा।
विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति॥ –
इमा गाथा अभासि।
तत्थ सुञ्ञतस्सानिमित्तस्स, लाभिनीहं यदिच्छकन्ति सुञ्ञतसमापत्तिया च अनिमित्तसमापत्तिया च अहं यदिच्छकं लाभिनी, तत्थ यं यं समापज्जितुं इच्छामि यत्थ यत्थ यदा यदा, तं तं तत्थ तत्थ तदा तदा समापज्जित्वा विहरामीति अत्थो। यदिपि हि सुञ्ञताप्पणिहितादिनामकस्स यस्स कस्सचिपि मग्गस्स सुञ्ञतादिभेदं तिविधम्पि फलं सम्भवति। अयं पन थेरी सुञ्ञतानिमित्तसमापत्तियोव समापज्जति। तेन वुत्तं – ‘‘सुञ्ञतस्सानिमित्तस्स, लाभिनीहं यदिच्छक’’न्ति। येभुय्यवसेन वा एतं वुत्तम्। निदस्सनमत्तमेतन्ति अपरे।
ये दिब्बा ये च मानुसाति ये देवलोकपरियापन्ना ये च मनुस्सलोकपरियापन्ना वत्थुकामा, ते सब्बेपि तप्पटिबद्धछन्दरागप्पहानेन मया सम्मदेव उच्छिन्ना, अपरिभोगारहा कता । वुत्तञ्हि – ‘‘अभब्बो, आवुसो, खीणासवो भिक्खु कामे परिभुञ्जितुम्। सेय्यथापि पुब्बे अगारियभूतो’’ति। सेसं वुत्तनयमेव।
अपरा उत्तमाथेरीगाथावण्णना निट्ठिता।
४. दन्तिकाथेरीगाथावण्णना
दिवाविहारा निक्खम्मातिआदिका दन्तिकाय थेरिया गाथा। अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती बुद्धसुञ्ञकाले चन्दभागाय नदिया तीरे किन्नरयोनियं निब्बत्ति। सा एकदिवसं किन्नरेहि सद्धिं कीळन्ती विचरमाना अद्दस अञ्ञतरं पच्चेकबुद्धं अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसिन्नम्। दिस्वान पसन्नमानसा उपसङ्कमित्वा सालपुप्फेहि पूजं कत्वा वन्दित्वा पक्कामि। सा तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्ती इमस्मिं बुद्धुप्पादे सावत्थियं कोसलरञ्ञो पुरोहितब्राह्मणस्स गेहे निब्बत्तित्वा विञ्ञुतं पत्वा जेतवनपटिग्गहणे पटिलद्धसद्धा उपासिका हुत्वा पच्छा महापजापतिगोतमिया सन्तिके पब्बजित्वा राजगहे वसमाना एकदिवसं पच्छाभत्तं गिज्झकूटं अभिरुहित्वा दिवाविहारं निसिन्ना हत्थारोहकस्स अभिरुहनत्थाय पादं पसारेन्तं हत्थिं दिस्वा तदेव आरम्मणं कत्वा विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेरी २.२.८६-९६) –
‘‘चन्दभागानदीतीरे , अहोसिं किन्नरी तदा।
अद्दसं विरजं बुद्धं, सयम्भुं अपराजितं॥
‘‘पसन्नचित्ता सुमना, वेदजाता कतञ्जली।
सालमालं गहेत्वान, सयम्भुं अभिपूजयिं॥
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
जहित्वा किन्नरीदेहं, तावतिंसमगच्छहं॥
‘‘छत्तिंसदेवराजूनं, महेसित्तमकारयिम्।
मनसा पत्थितं मय्हं, निब्बत्तति यथिच्छितं॥
‘‘दसन्नं चक्कवत्तीनं, महेसित्तमकारयिम्।
ओचितत्ताव हुत्वान, संसरामि भवेस्वहं॥
‘‘कुसलं विज्जते मय्हं, पब्बजिं अनगारियम्।
पूजारहा अहं अज्ज, सक्यपुत्तस्स सासने॥
‘‘विसुद्धमनसा अज्ज, अपेतमनपापिका।
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो॥
‘‘चतुन्नवुतितो कप्पे, यं बुद्धमभिपूजयिम्।
दुग्गतिं नाभिजानामि, सालमालायिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा पीतिसोमनस्सजाता उदानवसेन –
४८.
‘‘दिवाविहारा निक्खम्म, गिज्झकूटम्हि पब्बते।
नागं ओगाहमुत्तिण्णं, नदीतीरम्हि अद्दसं॥
४९.
‘‘पुरिसो अङ्कुसमादाय, ‘देहि पाद’न्ति याचति।
नागो पसारयी पादं, पुरिसो नागमारुहि॥
५०.
‘‘दिस्वा अदन्तं दमितं, मनुस्सानं वसं गतम्।
ततो चित्तं समाधेसिं, खलु ताय वनं गता’’ति॥ – इमा गाथा अभासि।
तत्थ नागं ओगाहमुत्तिण्णन्ति हत्थिनागं नदियं ओगाहं कत्वा ओगय्ह ततो उत्तिण्णम्। ‘‘ओगय्ह मुत्तिण्ण’’न्ति वा पाठो। म-कारो पदसन्धिकरो। नदीतीरम्हि अद्दसन्ति चन्दभागाय नदिया तीरे अपस्सिम्।
किं करोन्तन्ति चेतं दस्सेतुं वुत्तं ‘‘पुरिसो’’तिआदि। तत्थ ‘देहि पाद’न्ति याचतीति ‘‘पादं देहि’’इति पिट्ठिआरोहनत्थं पादं पसारेतुं सञ्ञं देति, यथापरिचितञ्हि सञ्ञं देन्तो इध याचतीति वुत्तो।
दिस्वा अदन्तं दमितन्ति पकतिया पुब्बे अदन्तं इदानि हत्थाचरियेन हत्थिसिक्खाय दमितदमथं उपगमितम्। कीदिसं दमितं? मनुस्सानं वसं गतं यं यं मनुस्सा आणापेन्ति, तं तं दिस्वाति योजना। ततो चित्तं समाधेसिं, खलु ताय वनं गताति खलूति अवधारणत्थे निपातो। ततो हत्थिदस्सनतो पच्छा, ताय हत्थिनो किरियाय हेतुभूताय, वनं अरञ्ञं गता चित्तं समाधेसिंयेव। कथं? ‘‘अयम्पि नाम तिरच्छानगतो हत्थी हत्थिदमकस्स वसेन दमथं गतो, कस्मा मनुस्सभूताय चित्तं पुरिसदमकस्स सत्थु वसेन दमथं न गमिस्सती’’ति संवेगजाता विपस्सनं वड्ढेत्वा अग्गमग्गसमाधिना मम चित्तं समाधेसिं अच्चन्तसमाधानेन सब्बसो किलेसे खेपेसिन्ति अत्थो।
दन्तिकाथेरीगाथावण्णना निट्ठिता।
५. उब्बिरिथेरीगाथावण्णना
अम्म, जीवातिआदिका उब्बिरिया थेरिया गाथा। अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्ता एकदिवसं मातापितूसु मङ्गलं अनुभवितुं गेहन्तरगतेसु अदुतिया सयं गेहे ओहीना उपकट्ठाय वेलाय भगवतो सावकं एकं खीणासवत्थेरं गेहद्वारसमीपेन गच्छन्तं दिस्वा भिक्खं दातुकामा, ‘‘भन्ते, इध पविसथा’’ति वत्वा थेरे गेहं पविट्ठे पञ्चपतिट्ठितेन थेरं वन्दित्वा गोनकादीहि आसनं पञ्ञापेत्वा अदासि। निसीदि थेरो पञ्ञत्ते आसने। सा पत्तं गहेत्वा पिण्डपातस्स पूरेत्वा थेरस्स हत्थे ठपेसि। थेरो अनुमोदनं कत्वा पक्कामि। सा तेन पुञ्ञकम्मेन तावतिंसेसु निब्बत्तित्वा तत्थ यावतायुकं उळारदिब्बसम्पत्तिं अनुभवित्वा ततो चुता सुगतीसुयेव संसरन्ती इमस्मिं बुद्धुप्पादे सावत्थियं गहपतिमहासालकुले निब्बत्तित्वा उब्बिरीति लद्धनामा अभिरूपा दस्सनीया पासादिका अहोसि। सा वयप्पत्तकाले कोसलरञ्ञा अत्तनो गेहं नीता, कतिपयसंवच्छरातिक्कमेन एकं धीतरं लभि। तस्सा जीवन्तीति नामं अकंसु । राजा तस्सा धीतरं दिस्वा तुट्ठमानसो उब्बिरिया अभिसेकं अदासि। धीता पनस्सा आधावित्वा परिधावित्वा विचरणकाले कालमकासि। माता यत्थ तस्सा सरीरनिक्खेपो कतो, तं सुसानं गन्त्वा दिवसे दिवसे परिदेवति। एकदिवसं सत्थु सन्तिकं गन्त्वा वन्दित्वा थोकं निसीदित्वा गता अचिरवतीनदिया तीरे ठत्वा धीतरं आरब्भ परिदेवति। तं दिस्वा सत्था गन्धकुटियं यथानिसिन्नोव अत्तानं दस्सेत्वा ‘‘कस्मा विप्पलपसी’’ति पुच्छि। ‘‘मम धीतरं आरब्भ विप्पलपामि, भगवा’’ति। ‘‘इमस्मिं सुसाने झापिता तव धीतरो चतुरासीतिसहस्समत्ता, तासं कतर सन्धाय विप्पलपसी’’ति। तासं तं तं आळाहनट्ठानं दस्सेत्वा –
५१.
‘‘अम्म जीवाति वनम्हि कन्दसि, अत्तानं अधिगच्छ उब्बिरि।
चुल्लासीतिसहस्सानि, सब्बा जीवसनामिका।
एतम्हाळाहने दड्ढा, तासं कमनुसोचसी’’ति॥ – सउपड्ढगाथमाह।
तत्थ, अम्म, जीवाति मातुपचारनामेन धीतुया आलपनं, इदञ्चस्सा विप्पलपनाकारदस्सनम्। वनम्हि कन्दसीति वनमज्झे परिदेवसि। अत्तानं अधिगच्छ उब्बिरीति उब्बिरि तव अत्तानमेव ताव बुज्झस्सु याथावतो जानाहि। चुल्लासीतिसहस्सानीति चतुरासीतिसहस्सानि। सब्बा जीवसनामिकाति ता सब्बापि जीवन्ति, या समाननामिका। एतम्हाळाहने दड्ढाति एतम्हि सुसाने झापिता। तासं कमनुसोचसीति तासु जीवन्तीनामासु चतुरासीतिसहस्समत्तासु कं सन्धाय त्वं अनुसोचसि अनुसोकं आपज्जसीति एवं सत्थारा धम्मे देसिते देसनानुसारेन ञाणं पेसेत्वा विपस्सनं आरभित्वा सत्थु देसनाविलासेन अत्तनो च हेतुसम्पत्तिया यथाठाताव विपस्सनं उस्सुक्कापेत्वा मग्गपटिपाटिया अग्गफले अरहत्ते पतिट्ठासि। तेन वुत्तं अपदाने (अप॰ थेरी २.२.३७-६०) –
‘‘नगरे हंसवतिया, अहोसिं बालिका तदा।
माता च मे पिता चेव, कम्मन्तं अगमंसु ते॥
‘‘मज्झन्हिकम्हि सूरिये, अद्दसं समणं अहम्।
वीथिया अनुगच्छन्तं, आसनं पञ्ञपेसहं॥
‘‘गोनकाविकतिकाहि, पञ्ञपेत्वा ममासनम्।
पसन्नचित्ता सुमना, इदं वचनमब्रविं॥
‘‘सन्तत्ता कुथिता भूमि, सूरो मज्झन्हिके ठितो।
मालुता च न वायन्ति, कालो चेवेत्थ मेहिति॥
‘‘पञ्ञत्तमासनमिदं, तवत्थाय महामुनि।
अनुकम्पं उपादाय, निसीद मम आसने॥
‘‘निसीदि तत्थ समणो, सुदन्तो सुद्धमानसो।
तस्स पत्तं गहेत्वान, यथारन्धं अदासहं॥
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥
‘‘तत्थ मे सुकतं ब्यम्हं, आसनेन सुनिम्मितम्।
सट्ठियोजनमुब्बेधं, तिंसयोजनवित्थतं॥
‘‘सोण्णमया मणिमया, अथोपि फलिकामया।
लोहितङ्गमया चेव, पल्लङ्का विविधा मम॥
‘‘तूलिकाविकतिकाहि, कट्टिस्सचित्तकाहि च।
उद्धएकन्तलोमी च, पल्लङ्का मे सुसण्ठिता॥
‘‘यदा इच्छामि गमनं, हासखिड्डसमप्पिता।
सह पल्लङ्कसेट्ठेन, गच्छामि मम पत्थितं॥
‘‘असीतिदेवराजूनं, महेसित्तमकारयिम्।
सत्ततिचक्कवत्तीनं, महेसित्तमकारयिं॥
‘‘भवाभवे संसरन्ती, महाभोगं लभामहम्।
भोगे मे ऊनता नत्थि, एकासनस्सिदं फलं॥
‘‘दुवे भवे संसरामि, देवत्ते अथ मानुसे।
अञ्ञे भवे न जानामि, एकासनस्सिदं फलं॥
‘‘दुवे कुले पजायामि, खत्तिये चापि ब्राह्मणे।
उच्चाकुलीना सब्बत्थ, एकासनस्सिदं फलं॥
‘‘दोमनस्सं न जानामि, चित्तसन्तापनं मम।
वेवण्णियं न जानामि, एकासनस्सिदं फलं॥
‘‘धातियो मं उपट्ठन्ति, खुज्जा चेलापिका बहू।
अङ्केन अङ्कं गच्छामि, एकासनस्सिदं फलं॥
‘‘अञ्ञा न्हापेन्ति भोजेन्ति, अञ्ञा रमेन्ति मं सदा।
अञ्ञा गन्धं विलिम्पन्ति, एकासनस्सिदं फलं॥
‘‘मण्डपे रुक्खमूले वा, सुञ्ञागारे वसन्तिया।
मम सङ्कप्पमञ्ञाय, पल्लङ्को उपतिट्ठति॥
‘‘अयं पच्छिमको मय्हं, चरिमो वत्तते भवो।
अज्जापि रज्जं छड्डेत्वा, पब्बजिं अनगारियं॥
‘‘सतसहस्सितो कप्पे, यं दानमददिं तदा।
दुग्गतिं नाभिजानामि, एकासनस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्ते पन पतिट्ठाय अत्तना अधिगतविसेसं पकासेन्ती –
५२.
‘‘अब्बही तव मे सल्लं, दुद्दसं हदयस्सितम्।
यं मे सोकपरेताय, धीतुसोकं ब्यपानुदि॥
५३.
‘‘साज्ज अब्बूळ्हसल्लाहं, निच्छाता परिनिब्बुता।
बुद्धं धम्मञ्च सङ्घञ्च, उपेमि सरणं मुनि’’न्ति॥ –
इमा द्वे गाथा अभासि।
तत्थ अब्बही वत मे सल्लं, दुद्दसं हदयस्सितन्ति अनुपचितकुसलसम्भारेहि याथावतो दुद्दसं मम चित्तसन्निस्सितं पीळाजननतो दुन्नीहरणतो अन्तो तुदनतो च ‘‘सल्ल’’न्ति लद्धनामं सोकं तण्हञ्च अब्बही वत नीहरि वत। यं मे सोकपरेतायाति यस्मा सोकेन अभिभूताय मय्हं धीतुसोकं ब्यपानुदि अनवसेसतो नीहरि, तस्मा अब्बही वत मे सल्लन्ति योजना।
साज्ज अब्बूळ्हसल्लाहन्ति सा अहं अज्ज सब्बसो उद्धटतण्हासल्ला ततो एव निच्छाता परिनिब्बुता। मुनिन्ति सब्बञ्ञुबुद्धं तदुपदेसितमग्गफलनिब्बानपभेदं नवविधलोकुत्तरधम्मञ्च, तत्थ पतिट्ठितं अट्ठअरियपुग्गलसमूहसङ्खातं सङ्घञ्च, अनुत्तरेहि तेहि योजनतो सकलवट्टदुक्खविनासनतो च सरणं ताणं लेणं परायणन्ति, उपेमि उपगच्छामि बुज्झामि सेवामि चाति अत्थो।
उब्बिरिथेरीगाथावण्णना निट्ठिता।
६. सुक्काथेरीगाथावण्णना
किंमे कता राजगहेतिआदिका सुक्काय थेरिया गाथा। अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती विपस्सिस्स भगवतो काले बन्धुमतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्ता उपासिकाहि सद्धिं विहारं गन्त्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धा पब्बजित्वा बहुस्सुता धम्मधरा पटिभानवती अहोसि। सा तत्थ बहूनि वस्ससहस्सानि ब्रह्मचरियं चरित्वा पुथुज्जनकालकिरियमेव कत्वा तुसिते निब्बत्ति। तथा सिखिस्स भगवतो, वेस्सभुस्स भगवतो कालेति एवं तिण्णं सम्मासम्बुद्धानं सासने सीलं रक्खित्वा बहुस्सुता धम्मधरा अहोसि, तथा ककुसन्धस्स, कोणागमनस्स, कस्सपस्स च भगवतो सासने पब्बजित्वा विसुद्धसीला बहुस्सुता धम्मकथिका अहोसि।
एवं सा तत्थ तत्थ बहुं पुञ्ञं उपचिनित्वा सुगतीसुयेव संसरन्ती इमस्मिं बुद्धुप्पादे राजगहनगरे गहपतिमहासालकुले निब्बत्ति, सुक्कातिस्सा नामं अहोसि। सा विञ्ञुतं पत्ता सत्थु राजगहपवेसने लद्धप्पसादा उपासिका हुत्वा अपरभागे धम्मदिन्नाय थेरिया सन्तिके धम्मं सुत्वा सञ्जातसंवेगा तस्सा एव सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्ती नचिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेरी २.४.१११-१४२) –
‘‘एकनवुतितो कप्पे, विपस्सी नाम नायको।
उप्पज्जि चारुदस्सनो, सब्बधम्मविपस्सको॥
‘‘तदाहं बन्धुमतियं, जाता अञ्ञतरे कुले।
धम्मं सुत्वान मुनिनो, पब्बजिं अनगारियं॥
‘‘बहुस्सुता धम्मधरा, पटिभानवती तथा।
विचित्तकथिका चापि, जिनसासनकारिका॥
‘‘तदा धम्मकथं कत्वा, हिताय जनतं बहुम्।
ततो चुताहं तुसितं, उपपन्ना यसस्सिनी॥
‘‘एकत्तिंसे इतो कप्पे, सिखी विय सिखी जिनो।
तपन्तो यससा लोके, उप्पज्जि वदतं वरो॥
‘‘तदापि पब्बजित्वान, बुद्धसासनकोविदा।
जोतेत्वा जिनवाक्यानि, ततोपि तिदिवं गता॥
‘‘एकत्तिंसेव कप्पम्हि, वेस्सभू नाम नायको।
उप्पज्जित्थ महाञाणी, तदापि च तथेवहं॥
‘‘पब्बजित्वा धम्मधरा, जोतयिं जिनसासनम्।
गन्त्वा मरुपुरं रम्मं, अनुभोसिं महासुखं॥
‘‘इमम्हि भद्दके कप्पे, ककुसन्धो जिनुत्तमो।
उप्पज्जि नरसरणो, तदापि च तथेवहं॥
‘‘पब्बजित्वा मुनिमतं, जोतयित्वा यथायुकम्।
ततो चुताहं तिदिवं, अगं सभवनं यथा॥
‘‘इमस्मिंयेव कप्पम्हि, कोणागमननायको।
उप्पज्जि लोकसरणो, अरणो अमतङ्गतो॥
‘‘तदापि पब्बजित्वान, सासने तस्स तादिनो।
बहुस्सुता धम्मधरा, जोतयिं जिनसासनं॥
‘‘इमस्मिंयेव कप्पम्हि, कस्सपो मुनिमुत्तमो।
उप्पज्जि लोकसरणो, अरणो मरणन्तगू॥
‘‘तस्सापि नरवीरस्स, पब्बजित्वान सासने।
परियापुटसद्धम्मा, परिपुच्छा विसारदा॥
‘‘सुसीला लज्जिनी चेव, तीसु सिक्खासु कोविदा।
बहुं धम्मकथं कत्वा, यावजीवं महामुने॥
‘‘तेन कम्मविपाकेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥
‘‘पच्छिमे च भवे दानि, गिरिब्बजपुरुत्तमे।
जाता सेट्ठिकुले फीते, महारतनसञ्चये॥
‘‘यदा भिक्खुसहस्सेन, परिवुतो लोकनायको।
उपागमि राजगहं, सहस्सक्खेन वण्णितो॥
‘‘दन्तो दन्तेहि सह पुराणजटिलेहि, विप्पमुत्तो विप्पमुत्तेहि।
सिङ्गीनिक्खसवण्णो, राजगहं पाविसि भगवा॥
‘‘दिस्वा बुद्धानुभावं तं, सुत्वाव गुणसञ्चयम्।
बुद्धे चित्तं पसादेत्वा, पूजयिं तं यथाबलं॥
‘‘अपरेन च कालेन, धम्मदिन्नाय सन्तिके।
अगारा निक्खमित्वान, पब्बजिं अनगारियं॥
‘‘केसेसु छिज्जमानेसु, किलेसे झापयिं अहम्।
उग्गहिं सासनं सब्बं, पब्बजित्वा चिरेनहं॥
‘‘ततो धम्ममदेसेसिं, महाजनसमागमे।
धम्मे देसियमानम्हि, धम्माभिसमयो अहु॥
‘‘नेकपाणसहस्सानं, तं विदित्वातिविम्हितो।
अभिप्पसन्नो मे यक्खो, भमित्वान गिरिब्बजं॥
‘‘किंमे कता राजगहे मनुस्सा, मधुं पीताव अच्छरे।
ये सुक्कं न उपासन्ति, देसेन्तिं अमतं पदं॥
‘‘तञ्च अप्पटिवानीयं, असेचनकमोजवम्।
पिवन्ति मञ्ञे सप्पञ्ञा, वलाहकमिवद्धगू॥
‘‘इद्धीसु च वसी होमि, दिब्बाय सोतधातुया।
चेतोपरियञाणस्स, वसी होमि महामुने॥
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितम्।
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो॥
‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च।
ञाणं मम महावीर, उप्पन्नं तव सन्तिके॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा पञ्चसतभिक्खुनिपरिवारा महाधम्मकथिका अहोसि। सा एकदिवसं राजगहे पिण्डाय चरित्वा कतभत्तकिच्चा भिक्खुनुपस्सयं पविसित्वा सन्निसिन्नाय महतिया परिसाय मधुभण्डं पीळेत्वा सुमधुरं पायेन्ती विय अमतेन अभिसिञ्चन्ती विय धम्मं देसेति। परिसा चस्सा धम्मकथं ओहितसोता अविक्खित्तचित्ता सक्कच्चं सुणाति। तस्मिं खणे थेरिया चङ्कमनकोटियं रुक्खे अधिवत्था देवता धम्मदेसनाय पसन्ना राजगहं पविसित्वा रथियाय रथियं सिङ्घाटकेन सिङ्घाटकं विचरित्वा तस्सा गुणं विभावेन्ती –
५४.
‘‘किंमे कता राजगहे मनुस्सा, मधुं पीताव अच्छरे।
ये सुक्कं न उपासन्ति, देसेन्तिं बुद्धसासनं॥
५५.
‘‘तञ्च अप्पटिवानीयं, असेचनकमोजवम्।
पिवन्ति मञ्ञे सप्पञ्ञा, वलाहकमिवद्धगू’’ति॥ –
इमा द्वे गाथा अभासि।
तत्थ किंमे कता राजगहे मनुस्साति इमे राजगहे मनुस्सा किं कता, किस्मिं नाम किच्चे ब्यावटा। मधुं पीताव अच्छरेति यथा भण्डमधुं गहेत्वा मधुं पीतवन्तो विसञ्ञिनो हुत्वा सीसं उक्खिपितुं न सक्कोन्ति , एवं इमेपि धम्मसञ्ञाय विसञ्ञिनो हुत्वा मञ्ञे सीसं उक्खिपितुं न सक्कोन्ति, केवलं अच्छन्तियेवाति अत्थो। ये सुक्कं न उपासन्ति, देसेन्तिं बुद्धसासनन्ति बुद्धस्स भगवतो सासनं याथावतो देसेन्तिं पकासेन्तिं सुक्कं थेरिं ये न उपासन्ति न पयिरुपासन्ति। ते इमे राजगहे मनुस्सा किं कताति योजना।
तञ्च अप्पटिवानीयन्ति तञ्च पन धम्मं अनिवत्तितभावावहं निय्यानिकं, अभिक्कन्तताय वा यथा सोतुजनसवनमनोहरभावेन अनपनीयं, असेचनकं अनासित्तकं पकतियाव महारसं ततो एव ओजवन्तम्। ‘‘ओसध’’न्तिपि पाळि। वट्टदुक्खब्याधितिकिच्छाय ओसधभूतम्। पिवन्ति मञ्ञे सप्पञ्ञा, वलाहकमिवद्धगूति वलाहकन्तरतो निक्खन्तं उदकं निरुदककन्तारे पथगा विय तं धम्मं सप्पञ्ञा पण्डितपुरिसा पिवन्ति मञ्ञे पिवन्ता विय सुणन्ति।
मनुस्सा तं सुत्वा पसन्नमानसा थेरिया सन्तिकं उपसङ्कमित्वा सक्कच्चं धम्मं सुणिंसु। अपरभागे थेरिया आयुपरियोसाने परिनिब्बानकाले सासनस्स निय्यानिकभावविभावनत्थं अञ्ञं ब्याकरोन्ती –
५६.
‘‘सुक्का सुक्केहि धम्मेहि, वीतरागा समाहिता।
धारेति अन्तिमं देहं, जेत्वा मारं सवाहन’’न्ति॥ – इमं गाथं अभासि।
तत्थ सुक्काति सुक्काथेरी अत्तानमेव परं विय दस्सेति। सुक्केहि धम्मेहीति सुपरिसुद्धेहि लोकुत्तरधम्मेहि। वीतरागा समाहिताति अग्गमग्गेन सब्बसो वीतरागा अरहत्तफलसमाधिना समाहिता। सेसं वुत्तनयमेव।
सुक्काथेरीगाथावण्णना निट्ठिता।
७. सेलाथेरीगाथावण्णना
नत्थि निस्सरणं लोकेतिआदिका सेलाय थेरिया गाथा। अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्ता मातापितूहि समानजातिकस्स कुलपुत्तस्स दिन्ना, तेन सद्धिं बहूनि वस्ससतानि सुखसंवासं वसित्वा तस्मिं कालङ्कते सयम्पि अद्धगता वयोअनुप्पत्ता संवेगजाता किंकुसलगवेसिनी कालेन कालं आरामेन आरामं विहारेन विहारं अनुविचरति ‘‘समणब्राह्मणानं सन्तिके धम्मं सोस्सामी’’ति। सा एकदिवसं सत्थु बोधिरुक्खं उपसङ्कमित्वा ‘‘यदि बुद्धो भगवा असमो असमसमो अप्पटिपुग्गलो, दस्सेतु मे अयं बोधि पाटिहारिय’’न्ति निसीदि। तस्सा तथा चित्तुप्पादसमनन्तरमेव बोधि पज्जलि, सब्बसोवण्णमया साखा उट्ठहिंसु, सब्बा दिसा विरोचिंसु। सा तं पाटिहारियं दिस्वा पसन्नमानसा गरुचित्तीकारं उपट्ठपेत्वा सिरसि अञ्जलिं पग्गय्ह सत्तरत्तिन्दिवं तत्थेव निसीदि। सत्तमे दिवसे उळारं पूजासक्कारं अकासि। सा तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्ती इमस्मिं बुद्धुप्पादे आळवीरट्ठे आळविकस्स रञ्ञो धीता हुत्वा निब्बत्ति। सेलातिस्सा नामं अहोसि। आळविकस्स पन रञ्ञो धीताति कत्वा आळविकातिपि नं वोहरन्ति। सा विञ्ञुतं पत्ता सत्थरि आळवकं दमेत्वा तस्स हत्थे पत्तचीवरं दत्वा तेन सद्धिं आळवीनगरं उपगते दारिका हुत्वा रञ्ञा सद्धिं सत्थु सन्तिकं उपगन्त्वा धम्मं सुत्वा पटिलद्धसद्धा उपासिका अहोसि। सा अपरभागे सञ्जातसंवेगा भिक्खुनीसु पब्बजित्वा कतपुब्बकिच्चा विपस्सनं पट्ठपेत्वा सङ्खारे सम्मसन्ती उपनिस्सयसम्पन्नत्ता परिपक्कञाणा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेरी २.२.६१-८५) –
‘‘नगरे हंसवतिया, चारिकी आसहं तदा।
आरामेन च आरामं, चरामि कुसलत्थिका॥
‘‘काळपक्खम्हि दिवसे, अद्दसं बोधिमुत्तमम्।
तत्थ चित्तं पसादेत्वा, बोधिमूले निसीदहं॥
‘‘गरुचित्तं उपट्ठेत्वा, सिरे कत्वान अञ्जलिम्।
सोमनस्सं पवेदेत्वा, एवं चिन्तेसि तावदे॥
‘‘यदि बुद्धो अमितगुणो, असमप्पटिपुग्गलो।
दस्सेतु पाटिहीरं मे, बोधि ओभासतु अयं॥
‘‘सह आवज्जिते मय्हं, बोधि पज्जलि तावदे।
सब्बसोण्णमया आसि, दिसा सब्बा विरोचति॥
‘‘सत्तरत्तिन्दिवं तत्थ, बोधिमूले निसीदहम्।
सत्तमे दिवसे पत्ते, दीपपूजं अकासहं॥
‘‘आसनं परिवारेत्वा, पञ्चदीपानि पज्जलुम्।
याव उदेति सूरियो, दीपा मे पज्जलुं तदा॥
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥
‘‘तत्थ मे सुकतं ब्यम्हं, पञ्चदीपाति वुच्चति।
सट्ठियोजनमुब्बेधं, तिंसयोजनवित्थतं॥
‘‘असङ्खियानि दीपानि, परिवारे जलिंसु मे।
यावता देवभवनं, दीपालोकेन जोतति॥
‘‘परम्मुखा निसीदित्वा, यदि इच्छामि पस्सितुम्।
उद्धं अधो च तिरियं, सब्बं पस्सामि चक्खुना॥
‘‘यावता अभिकङ्खामि, दट्ठुं सुगतदुग्गते।
तत्थ आवरणं नत्थि, रुक्खेसु पब्बतेसु वा॥
‘‘असीतिदेवराजूनं, महेसित्तमकारयिम्।
सतानं चक्कवत्तीनं, महेसित्तमकारयिं॥
‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसम्।
दीपसतसहस्सानि, परिवारे जलन्ति मे॥
‘‘देवलोका चवित्वान, उप्पज्जिं मातुकुच्छियम्।
मातुकुच्छिगता सन्ती, अक्खि मे न निमीलति॥
‘‘दीपसतसहस्सानि, पुञ्ञकम्मसमङ्गिता।
जलन्ति सूतिकागेहे, पञ्चदीपानिदं फलं॥
‘‘पच्छिमे भवे सम्पत्ते, मानसं विनिवत्तयिम्।
अजरामतं सीतिभावं, निब्बानं फस्सयिं अहं॥
‘‘जातिया सत्तवस्साहं, अरहत्तमपापुणिम्।
उपसम्पादयी बुद्धो, गुणमञ्ञाय गोतमो॥
‘‘मण्डपे रुक्खमूले वा, सुञ्ञागारे वसन्तिया।
तदा पज्जलते दीपं, पञ्चदीपानिदं फलं॥
‘‘दिब्बचक्खुविसुद्धं मे, समाधिकुसला अहम्।
अभिञ्ञापारमिप्पत्ता, पञ्चदीपानिदं फलं॥
‘‘सब्बवोसितवोसाना, कतकिच्चा अनासवा।
पञ्चदीपा महावीर, पादे वन्दामि चक्खुम॥
‘‘सतसहस्सितो कप्पे, यं दीपमददिं तदा।
दुग्गतिं नाभिजानामि, पञ्चदीपानिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा थेरी सावत्थियं विहरन्ती एकदिवसं पच्छाभत्तं सावत्थितो निक्खमित्वा दिवाविहारत्थाय अन्धवनं पविसित्वा अञ्ञतरस्मिं रुक्खमूले निसीदि। अथ नं मारो विवेकतो विच्छेदेतुकामो अञ्ञातकरूपेन उपगन्त्वा –
५७.
‘‘नत्थि निस्सरणं लोके, किं विवेकेन काहसि।
भुञ्जाहि कामरतियो, माहु पच्छानुतापिनी’’ति॥ – गाथमाह।
तस्सत्थो – इमस्मिं लोके सब्बसमयेसुपि उपपरिक्खीयमानेसु निस्सरणं निब्बानं नाम नत्थि तेसं तेसं समणब्राह्मणानं छन्दसो पटिञ्ञायमानं वोहारमत्तमेवेतं, तस्मा किं विवेकेन काहसि एवरूपे सम्पन्नपठमवये ठिता इमिना कायविवेकेन किं करिस्ससि? अथ खो भुञ्जाहि कामरतियो वत्थुकामकिलेसकामसन्निस्सिता खिड्डारतियो पच्चनुभोहि। कस्मा? माहु पच्छानुतापिनी ‘‘यदत्थं ब्रह्मचरियं चरामि, तदेव निब्बानं नत्थि, तेनेवेतं नाधिगतं, कामभोगा च परिहीना, अनत्थो वत मय्ह’’न्ति पच्छा विप्पटिसारिनी मा अहोसीति अधिप्पायो।
तं सुत्वा थेरी ‘‘बालो वतायं मारो, यो मम पच्चक्खभूतं निब्बानं पटिक्खिपति। कामेसु च मं पवारेति, मम खीणासवभावं न जानाति। हन्द नं तं जानापेत्वा तज्जेस्सामी’’ति चिन्तेत्वा –
५८.
‘‘सत्तिसूलूपमा कामा, खन्धासं अधिकुट्टना।
यं त्वं कामरतिं ब्रूसि, अरती दानि सा मम॥
५९.
‘‘सब्बत्थ विहता नन्दी, तमोक्खन्धो पदालितो।
एवं जानाहि पापिम, निहतो त्वमसि अन्तका’’ति॥ – इमं गाथाद्वयमाह।
तत्थ सत्तिसूलूपमा कामाति कामा नाम येन अधिट्ठिता, तस्स सत्तस्स विनिविज्झनतो निसितसत्ति विय सूलं विय च दट्ठब्बा। खन्धाति उपादानक्खन्धा। आसन्ति तेसम्। अधिकुट्टनाति छिन्दनाधिट्ठाना, अच्चादानट्ठानन्ति अत्थो। यतो खन्धे अच्चादाय सत्ता कामेहि छेज्जभेज्जं पापुणन्ति। यं त्वं कामरतिं ब्रूसि, अरति दानि सा ममाति, पापिम, त्वं यं कामरतिं रमितब्बं सेवितब्बं कत्वा वदसि, सा दानि मम निरतिजातिकत्ता मीळ्हसदिसा, न ताय मम कोचि अत्थो अत्थीति।
तत्थ कारणमाह ‘‘सब्बत्थ विहता नन्दी’’तिआदिना। तत्थ एवं जानाहीति ‘‘सब्बसो पहीनतण्हाविज्जा’’ति मं जानाहि, ततो एव बलविधमनविसयातिक्कमनेहि अन्तक लामकाचार, मार, त्वं मया निहतो बाधितो असि, न पनाहं तया बाधितब्बाति अत्थो।
एवं थेरिया मारो सन्तज्जितो तत्थेवन्तरधायि। थेरीपि फलसमापत्तिसुखेन अन्धवने दिवसभागं वीतिनामेत्वा सायन्हे वसनट्ठानमेव गता।
सेलाथेरीगाथावण्णना निट्ठिता।
८. सोमाथेरीगाथावण्णना
यं तं इसीहि पत्तब्बन्तिआदिका सोमाय थेरिया गाथा। अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती सिखिस्स भगवतो काले खत्तियमहासालकुले निब्बत्तित्वा विञ्ञुतं पत्वा अरुणरञ्ञो अग्गमहेसी अहोसीति सब्बं अतीतवत्थु अभयत्थेरिया वत्थुसदिसम्। पच्चुप्पन्नवत्थु पन अयं थेरी तत्थ तत्थ देवमनुस्सेसु संसरन्ती इमस्मिं बुद्धुप्पादे राजगहे बिम्बिसारस्स रञ्ञो पुरोहितस्स धीता हुत्वा निब्बत्ति। तस्सा सोमाति नामं अहोसि। सा विञ्ञुतं पत्ता सत्थु राजगहपवेसने पटिलद्धसद्धा उपासिका हुत्वा अपरभागे सञ्जातसंवेगा भिक्खुनीसु पब्बजित्वा कतपुब्बकिच्चा विपस्सनाय कम्मं करोन्ती न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेरी २.१.७१, ८०-९०) –
‘‘नगरे अरुणवतिया, अरुणो नाम खत्तियो।
तस्स रञ्ञो अहुं भरिया, वारितं वारयामहं॥
‘‘यावता…पे॰… कतं बुद्धस्स सासन’’न्ति॥ –
सब्बं अभयत्थेरिया अपदानसदिसम्।
अरहत्तं पन पत्वा विमुत्तिसुखेन सावत्थियं विहरन्ती एकदिवसं दिवाविहारत्थाय अन्धवनं पविसित्वा अञ्ञतरस्मिं रुक्खमूले निसीदि। अथ नं मारो विवेकतो विच्छेदेतुकामो अदिस्समानुरूपो उपगन्त्वा आकासे ठत्वा –
६०.
‘‘यं तं इसीहि पत्तब्बं, ठानं दुरभिसम्भवम्।
न तं द्वङ्गुलपञ्ञाय, सक्का पप्पोतुमित्थिया’’ति॥ – इमं गाथमाह।
तस्सत्थो – सीलक्खन्धादीनं एसनट्ठेन ‘‘इसी’’ति लद्धनामेहि बुद्धादीहि महापञ्ञेहि पत्तब्बं, तं अञ्ञेहि पन दुरभिसम्भवं दुन्निप्फादनीयम्। यं तं अरहत्तसङ्खातं परमस्सासट्ठानं, न तं द्वङ्गुलपञ्ञाय निहीनपञ्ञाय इत्थिया पापुणितुं सक्का। इत्थियो हि सत्तट्ठवस्सकालतो पट्ठाय सब्बकालं ओदनं पचन्तियो पक्कुथिते उदके तण्डुले पक्खिपित्वा ‘‘एत्तावता ओदनं पक्क’’न्ति न जानन्ति, पक्कुथियमाने पन तण्डुले दब्बिया उद्धरित्वा द्वीहि अङ्गुलीहि पीळेत्वा जानन्ति, तस्मा द्वङ्गुलिपञ्ञायाति वुत्ता।
तं सुत्वा थेरी मारं अपसादेन्ती –
६१.
‘‘इत्थिभावो नो किं कयिरा, चित्तम्हि सुसमाहिते।
ञाणम्हि वत्तमानम्हि, सम्मा धम्मं विपस्सतो॥
६२.
‘‘सब्बत्थ विहता नन्दी, तमोक्खन्धो पदालितो।
एवं जानाहि पापिम, निहतो त्वमसि अन्तका’’ति॥ –
इतरा द्वे गाथा अभासि।
तत्थ इत्थिभावो नो किं कयिराति मातुगामभावो अम्हाकं किं करेय्य, अरहत्तप्पत्तिया कीदिसं विबन्धं उप्पादेय्य। चित्तम्हि सुसमाहितेति चित्ते अग्गमग्गसमाधिना सुट्ठु समाहिते। ञाणम्हि वत्तमानम्हीति ततो अरहत्तमग्गञाणे पवत्तमाने। सम्मा धम्मं विपस्सतोति चतुसच्चधम्मं परिञ्ञादिविधिना सम्मदेव पस्सतो। अयञ्हेत्थ सङ्खेपो – पापिम, इत्थी वा होतु पुरिसो वा, अग्गमग्गे अधिगते अरहत्तं हत्थगतमेवाति।
इदानि तस्स अत्तना अधिगतभावं उजुकमेव दस्सेन्ती ‘‘सब्बत्थ विहता नन्दी’’ति गाथमाह। सा वुत्तत्थायेव।
सोमाथेरीगाथावण्णना निट्ठिता।
तिकनिपातवण्णना निट्ठिता।